18. Aparaaccharāsaṅghātavaggo

18. Aparaaccharāsaṅghātavaggo 382. ‘‘Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati, bhikkhave – ‘bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ

ĐỌC BÀI VIẾT

17. Pasādakaradhammavaggo

17. Pasādakaradhammavaggo 366-381. ‘‘Addhamidaṃ , bhikkhave, lābhānaṃ yadidaṃ āraññikattaṃ [araññakattaṃ (sabbattha)] …pe… piṇḍapātikattaṃ… paṃsukūlikattaṃ… tecīvarikattaṃ… dhammakathikattaṃ… vinayadharattaṃ [vinayadharakattaṃ (syā. kaṃ. pī. ka.)] … bāhusaccaṃ… thāvareyyaṃ…

ĐỌC BÀI VIẾT

16. Ekadhammapāḷi

16. Ekadhammapāḷi 1. Paṭhamavaggo 296. ‘‘Ekadhammo , bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Buddhānussati.

ĐỌC BÀI VIẾT

15. Aṭṭhānapāḷi

15. Aṭṭhānapāḷi 1. Paṭhamavaggo 268. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci [kiñci (ka.)] saṅkhāraṃ niccato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho

ĐỌC BÀI VIẾT

14. Etadaggavaggo

14. Etadaggavaggo 1. Paṭhamavaggo 188. ‘‘Etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño’’ [aññātakoṇḍaññoti (ka.), aññākoṇḍañño (sī. syā. kaṃ. pī.)]. 189.

ĐỌC BÀI VIẾT

13. Ekapuggalavaggo

13. Ekapuggalavaggo 170. ‘‘Ekapuggalo , bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho.

ĐỌC BÀI VIẾT

10. Dutiyapamādādivaggo

10. Dutiyapamādādivaggo 98. ‘‘Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave,

ĐỌC BÀI VIẾT

9. Pamādādivaggo

9. Pamādādivaggo 81. ‘‘Appamattikā esā, bhikkhave, vuddhi yadidaṃ yasovuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘paññāvuddhiyā vaddhissāmā’ti.

ĐỌC BÀI VIẾT

6. Accharāsaṅghātavaggo

6. Accharāsaṅghātavaggo 51. ‘‘Pabhassaramidaṃ , bhikkhave, cittaṃ. Tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ. Taṃ assutavā puthujjano yathābhūtaṃ nappajānāti. Tasmā ‘assutavato puthujjanassa cittabhāvanā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app