20. Amatavaggo

open all | close all

600. ‘‘Amataṃ te, bhikkhave, na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te, bhikkhave, paribhuñjanti ye kāyagatāsatiṃ paribhuñjantī’’ti.

601. ‘‘Amataṃ tesaṃ, bhikkhave, aparibhuttaṃ yesaṃ kāyagatāsati aparibhuttā. Amataṃ tesaṃ, bhikkhave, paribhuttaṃ yesaṃ kāyagatāsati paribhuttā’’ti.

602. ‘‘Amataṃ tesaṃ, bhikkhave, parihīnaṃ yesaṃ kāyagatāsati parihīnā. Amataṃ tesaṃ, bhikkhave, aparihīnaṃ yesaṃ kāyagatāsati aparihīnā’’ti.

603. ‘‘Amataṃ tesaṃ, bhikkhave, viraddhaṃ yesaṃ kāyagatāsati viraddhā. Amataṃ tesaṃ, bhikkhave, āraddhaṃ [aviraddhaṃ (ka.)] yesaṃ kāyagatāsati āraddhā’’ti.

604. ‘‘Amataṃ te, bhikkhave, pamādiṃsu ye kāyagatāsatiṃ pamādiṃsu. Amataṃ te, bhikkhave, na pamādiṃsu ye kāyagatāsatiṃ na pamādiṃsu’’.

605. ‘‘Amataṃ tesaṃ, bhikkhave, pamuṭṭhaṃ yesaṃ kāyagatāsati pamuṭṭhā. Amataṃ tesaṃ, bhikkhave, appamuṭṭhaṃ yesaṃ kāyagatāsati appamuṭṭhā’’ti.

606. ‘‘Amataṃ tesaṃ, bhikkhave, anāsevitaṃ yesaṃ kāyagatāsati anāsevitā. Amataṃ tesaṃ, bhikkhave, āsevitaṃ yesaṃ kāyagatāsati āsevitā’’ti.

607. ‘‘Amataṃ tesaṃ, bhikkhave, abhāvitaṃ yesaṃ kāyagatāsati abhāvitā. Amataṃ tesaṃ, bhikkhave, bhāvitaṃ yesaṃ kāyagatāsati bhāvitā’’ti.

608. ‘‘Amataṃ tesaṃ, bhikkhave, abahulīkataṃ yesaṃ kāyagatāsati abahulīkatā . Amataṃ tesaṃ, bhikkhave, bahulīkataṃ yesaṃ kāyagatāsati bahulīkatā’’ti.

609. ‘‘Amataṃ tesaṃ, bhikkhave, anabhiññātaṃ yesaṃ kāyagatāsati anabhiññātā. Amataṃ tesaṃ, bhikkhave, abhiññātaṃ yesaṃ kāyagatāsati abhiññātā’’ti.

610. ‘‘Amataṃ tesaṃ, bhikkhave, apariññātaṃ yesaṃ kāyagatāsati apariññātā. Amataṃ tesaṃ, bhikkhave, pariññātaṃ yesaṃ kāyagatāsati pariññātā’’ti.

611. ‘‘Amataṃ tesaṃ, bhikkhave, asacchikataṃ yesaṃ kāyagatāsati asacchikatā. Amataṃ tesaṃ, bhikkhave, sacchikataṃ yesaṃ kāyagatāsati sacchikatā’’ti. (….) [(ekakanipātassa suttasahassaṃ samattaṃ.) (sī. syā. kaṃ. pī.)]

(Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.) [( ) etthantare pāṭho sī. syā. kaṃ. pī. potthakesu natthi]

Amatavaggo vīsatimo.

Ekakanipātapāḷi niṭṭhitā.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app