3. Akammaniyavaggo

open all | close all

21. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ akammaniyaṃ hoti yathayidaṃ, bhikkhave, cittaṃ [yathayidaṃ cittaṃ (sī. pī.) evamuparipi]. Cittaṃ, bhikkhave, abhāvitaṃ akammaniyaṃ hotī’’ti. Paṭhamaṃ.

22. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ kammaniyaṃ hotī’’ti. Dutiyaṃ.

23. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, abhāvitaṃ mahato anatthāya saṃvattatī’’ti. Tatiyaṃ.

24. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ mahato atthāya saṃvattatī’’ti. Catutthaṃ.

25. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatī’’ti. Pañcamaṃ.

26. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatī’’ti. Chaṭṭhaṃ.

27. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatī’’ti. Sattamaṃ.

28. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatī’’ti. Aṭṭhamaṃ.

29. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ dukkhādhivahaṃ hoti yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, abhāvitaṃ abahulīkataṃ dukkhādhivahaṃ hotī’’ti. Navamaṃ.

30. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ sukhādhivahaṃ hoti yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ bahulīkataṃ sukhādhivahaṃ hotī’’ti. Dasamaṃ.

Akammaniyavaggo tatiyo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app