8. Kalyāṇamittādivaggo

open all | close all

71. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Paṭhamaṃ.

72. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogā, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogā kusalānaṃ dhammānaṃ anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Dutiyaṃ.

73. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogā, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogā akusalānaṃ dhammānaṃ anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Tatiyaṃ.

74. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā nuppajjanti uppannā vā bojjhaṅgā na bhāvanāpāripūriṃ gacchanti yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā nuppajjanti uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantī’’ti. Catutthaṃ.

75. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanāpāripūriṃ gacchanti yathayidaṃ, bhikkhave, yonisomanasikāro . Yoniso , bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā uppajjanti uppannā ca bojjhaṅgā bhāvanāpāripūriṃ gacchantī’’ti. Pañcamaṃ.

76. ‘‘Appamattikā esā, bhikkhave, parihāni yadidaṃ ñātiparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī’’ti. Chaṭṭhaṃ.

77. ‘‘Appamattikā esā, bhikkhave, vuddhi yadidaṃ ñātivuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘paññāvuddhiyā vaddhissāmā’ti. Evañhi vo, bhikkhave , sikkhitabba’’nti. Sattamaṃ.

78. ‘‘Appamattikā esā, bhikkhave, parihāni yadidaṃ bhogaparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī’’ti. Aṭṭhamaṃ.

79. ‘‘Appamattikā esā, bhikkhave, vuddhi yadidaṃ bhogavuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘paññāvuddhiyā vaddhissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Navamaṃ.

80. ‘‘Appamattikā esā, bhikkhave, parihāni yadidaṃ yasoparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī’’ti. Dasamaṃ.

Kalyāṇamittādivaggo aṭṭhamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app