16. Ekadhammapāḷi

open all | close all

1. Paṭhamavaggo

296. ‘‘Ekadhammo , bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Buddhānussati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti.

297. ‘‘Ekadhammo, bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Dhammānussati…pe… saṅghānussati… sīlānussati… cāgānussati… devatānussati… ānāpānassati… maraṇassati… kāyagatāsati… upasamānussati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti.

Vaggo paṭhamo.

2. Dutiyavaggo

298. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhikassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī’’ti.

299. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti yathayidaṃ , bhikkhave, sammādiṭṭhi. Sammādiṭṭhikassa , bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī’’ti.

300. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā nuppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ , bhikkhave, micchādiṭṭhi. Micchādiṭṭhikassa, bhikkhave, anuppannā ceva kusalā dhammā nuppajjanti uppannā ca kusalā dhammā parihāyantī’’ti.

301. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā nuppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, sammādiṭṭhi. Sammādiṭṭhikassa, bhikkhave, anuppannā ceva akusalā dhammā nuppajjanti uppannā ca akusalā dhammā parihāyantī’’ti.

302. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva micchādiṭṭhi uppajjati uppannā ca micchādiṭṭhi pavaḍḍhatī’’ti.

303. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati yathayidaṃ, bhikkhave, yonisomanasikāro. Yoniso, bhikkhave, manasi karoto anuppannā ceva sammādiṭṭhi uppajjati uppannā ca sammādiṭṭhi pavaḍḍhatī’’ti.

304. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena [yenevaṃ (sī. syā. kaṃ. pī.)] sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiyā, bhikkhave, samannāgatā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī’’ti.

305. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti yathayidaṃ, bhikkhave, sammādiṭṭhi. Sammādiṭṭhiyā, bhikkhave, samannāgatā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

306. ‘‘Micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa [diṭṭhi hi (sī. syā. kaṃ. pī.)], bhikkhave, pāpikā. Seyyathāpi, bhikkhave , nimbabījaṃ vā kosātakibījaṃ vā tittakalābubījaṃ vā allāya pathaviyā [paṭhaviyā (sī. syā. kaṃ. pī.)] nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa [vījaṃ (sī. syā. kaṃ. pī.)], bhikkhave, pāpakaṃ. Evamevaṃ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā’’ti.

307. ‘‘Sammādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā. Seyyathāpi, bhikkhave, ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ madhurattāya sātattāya asecanakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa, bhikkhave, bhaddakaṃ. Evamevaṃ kho, bhikkhave, sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā’’ti.

Vaggo dutiyo.

3. Tatiyavaggo

308. ‘‘Ekapuggalo , bhikkhave, loke uppajjamāno uppajjati bahujanaahitāya bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamo ekapuggalo? Micchādiṭṭhiko hoti viparītadassano. So bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati bahujanaahitāya bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussāna’’nti.

309. ‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Sammādiṭṭhiko hoti aviparītadassano. So bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Ayaṃ kho, bhikkhave, ekapuggalo loke upapajjamāno uppajjati bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussāna’’nti.

310. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ mahāsāvajjaṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, mahāsāvajjānī’’ti [vajjānīti (sī. syā. kaṃ.)].

311. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekapuggalampi samanupassāmi yo evaṃ bahujanaahitāya paṭipanno bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ yathayidaṃ, bhikkhave, makkhali moghapuriso. Seyyathāpi, bhikkhave, nadīmukhe khippaṃ [khipaṃ (sī. syā. kaṃ. pī.)] uḍḍeyya [oḍḍeyya (sī.), ujjheyya (ka.)] bahūnaṃ macchānaṃ ahitāya dukkhāya anayāya byasanāya; evamevaṃ kho, bhikkhave , makkhali moghapuriso manussakhippaṃ maññe loke uppanno bahūnaṃ sattānaṃ ahitāya dukkhāya anayāya byasanāyā’’ti.

312. ‘‘Durakkhāte , bhikkhave, dhammavinaye yo ca samādapeti [samādāpeti (?)] yañca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Durakkhātattā, bhikkhave, dhammassā’’ti.

313. ‘‘Svākkhāte , bhikkhave, dhammavinaye yo ca samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā’’ti.

314. ‘‘Durakkhāte, bhikkhave, dhammavinaye dāyakena mattā jānitabbā, no paṭiggāhakena. Taṃ kissa hetu? Durakkhātattā, bhikkhave, dhammassā’’ti.

315. ‘‘Svākkhāte, bhikkhave, dhammavinaye paṭiggāhakena mattā jānitabbā, no dāyakena. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā’’ti.

316. ‘‘Durakkhāte, bhikkhave, dhammavinaye yo āraddhavīriyo so dukkhaṃ viharati. Taṃ kissa hetu? Durakkhātattā, bhikkhave, dhammassā’’ti.

317. ‘‘Svākkhāte, bhikkhave, dhammavinaye yo kusīto so dukkhaṃ viharati. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā’’ti.

318. ‘‘Durakkhāte, bhikkhave, dhammavinaye yo kusīto so sukhaṃ viharati . Taṃ kissa hetu? Durakkhātattā, bhikkhave, dhammassā’’ti.

319. ‘‘Svākkhāte, bhikkhave, dhammavinaye yo āraddhavīriyo so sukhaṃ viharati. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā’’ti.

320. ‘‘Seyyathāpi , bhikkhave, appamattakopi gūtho duggandho hoti; evamevaṃ kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampi’’.

321. ‘‘Seyyathāpi, bhikkhave, appamattakampi muttaṃ duggandhaṃ hoti… appamattakopi kheḷo duggandho hoti… appamattakopi pubbo duggandho hoti… appamattakampi lohitaṃ duggandhaṃ hoti; evamevaṃ kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampi’’.

Vaggo tatiyo.

4. Catutthavaggo

322. ‘‘Seyyathāpi , bhikkhave, appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ; atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ [khāṇukaṇḍakadhānaṃ (sī. pī.)] pabbatavisamaṃ; evamevaṃ kho, bhikkhave, appakā te sattā ye thalajā, atha kho eteva sattā bahutarā ye odakā’’.

323. … Evamevaṃ kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteva sattā bahutarā ye aññatra manussehi paccājāyanti.

… Evamevaṃ kho, bhikkhave, appakā te sattā ye majjhimesu janapadesu paccājāyanti; atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu [milakkhūsu (ka.)].

324. … Evamevaṃ kho, bhikkhave, appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ; atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ.

325. … Evamevaṃ kho, bhikkhave, appakā te sattā ye ariyena paññācakkhunā samannāgatā; atha kho eteva sattā bahutarā ye avijjāgatā sammūḷhā.

326. … Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgataṃ dassanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgataṃ dassanāya.

327. … Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya.

328. … Evamevaṃ kho, bhikkhave, appakā te sattā ye sutvā dhammaṃ dhārenti; atha kho eteva sattā bahutarā ye sutvā dhammaṃ na dhārenti.

329. … Evamevaṃ kho, bhikkhave, appakā te sattā ye dhātānaṃ [dhatānaṃ (sī. syā. kaṃ. pī.)] dhammānaṃ atthaṃ upaparikkhanti; atha kho eteva sattā bahutarā ye dhātānaṃ dhammānaṃ atthaṃ na upaparikkhanti.

330. … Evamevaṃ kho, bhikkhave, appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti; atha kho eteva sattā bahutarā ye atthamaññāya dhammamaññāya dhammānudhammaṃ na paṭipajjanti.

331. … Evamevaṃ kho, bhikkhave, appakā te sattā ye saṃvejaniyesu ṭhānesu saṃvijjanti; atha kho eteva sattā bahutarā ye saṃvejaniyesu ṭhānesu na saṃvijjanti.

332. … Evamevaṃ kho, bhikkhave, appakā te sattā ye saṃviggā yoniso padahanti; atha kho eteva sattā bahutarā ye saṃviggā yoniso na padahanti.

333. … Evamevaṃ kho, bhikkhave, appakā te sattā ye vavassaggārammaṇaṃ karitvā labhanti samādhiṃ [cittassa samādhiṃ (sī.)] labhanti cittassekaggataṃ [cittassekaggaṃ (sī.)]; atha kho eteva sattā bahutarā ye vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ na labhanti cittassekaggataṃ.

334. … Evamevaṃ kho, bhikkhave, appakā te sattā ye annaggarasaggānaṃ lābhino; atha kho eteva sattā bahutarā ye annaggarasaggānaṃ na lābhino, uñchena kapālābhatena yāpenti.

335. … Evamevaṃ kho, bhikkhave, appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino; atha kho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino. Tasmātiha, bhikkhave , evaṃ sikkhitabbaṃ – attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti. Evañhi vo, bhikkhave, sikkhitabbanti.

336-338. ‘‘Seyyathāpi , bhikkhave, appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ; atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ. Evamevaṃ kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti, atha kho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti…pe… tiracchānayoniyā paccājāyanti…pe… pettivisaye paccājāyanti’’.

339-341. … Evamevaṃ kho, bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

342-344. … Evamevaṃ kho, bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye devā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

345-347. … Evamevaṃ kho, bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye devā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

348-350. … Evamevaṃ kho, bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

351-353. … Evamevaṃ kho, bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

354-356. … Evamevaṃ kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

357-359. … Evamevaṃ kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

360-362. … Evamevaṃ kho, bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye pettivisayā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

363-365. … Evamevaṃ kho, bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti ; atha kho eteva sattā bahutarā ye pettivisayā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.

Vaggo catuttho.

Jambudīpapeyyālo niṭṭhito.

Ekadhammapāḷi soḷasamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app