13. Ekapuggalavaggo

open all | close all

170. ‘‘Ekapuggalo , bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti.

171. ‘‘Ekapuggalassa, bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa pātubhāvo dullabho lokasmi’’nti.

172. ‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati acchariyamanusso’’ti.

173. ‘‘Ekapuggalassa, bhikkhave, kālakiriyā bahuno janassa anutappā [ānutappā (sī.)] hoti. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa kālakiriyā bahuno janassa anutappā hotī’’ti.

174. ‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo’’ti.

175-186. ‘‘Ekapuggalassa , bhikkhave, pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hoti. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hotī’’ti.

187. ‘‘Nāhaṃ bhikkhave, aññaṃ ekapuggalampi samanupassāmi yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti yathayidaṃ, bhikkhave, sāriputto. Sāriputto, bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī’’ti.

Ekapuggalavaggo terasamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app