(19) 4. Ariyamaggavaggo

open all | close all

1. Ariyamaggasuttaṃ

189. ‘‘Ariyamaggañca vo, bhikkhave, desessāmi anariyamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anariyo maggo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, anariyo maggo.

‘‘Katamo ca , bhikkhave, ariyo maggo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, ariyo maggo’’ti. Paṭhamaṃ.

2. Kaṇhamaggasuttaṃ

190. ‘‘Kaṇhamaggañca vo, bhikkhave, desessāmi sukkamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, kaṇho maggo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, kaṇho maggo.

‘‘Katamo ca, bhikkhave, sukko maggo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sukko maggo’’ti. Dutiyaṃ.

3. Saddhammasuttaṃ

191. ‘‘Saddhammañca vo, bhikkhave, desessāmi asaddhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, asaddhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, asaddhammo.

‘‘Katamo ca, bhikkhave, saddhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, saddhammo’’ti. Tatiyaṃ.

4. Sappurisadhammasuttaṃ

192. ‘‘Sappurisadhammañca vo, bhikkhave, desessāmi asappurisadhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, asappurisadhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, asappurisadhammo.

‘‘Katamo ca, bhikkhave, sappurisadhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sappurisadhammo’’ti. Catutthaṃ.

5. Uppādetabbadhammasuttaṃ

193. ‘‘Uppādetabbañca vo, bhikkhave, dhammaṃ desessāmi na uppādetabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na uppādetabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, na uppādetabbo dhammo.

‘‘Katamo ca, bhikkhave, uppādetabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, uppādetabbo dhammo’’ti. Pañcamaṃ.

6. Āsevitabbadhammasuttaṃ

194. ‘‘Āsevitabbañca vo, bhikkhave, dhammaṃ desessāmi nāsevitabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, nāsevitabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, nāsevitabbo dhammo.

‘‘Katamo ca, bhikkhave, āsevitabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, āsevitabbo dhammo’’ti. Chaṭṭhaṃ.

7. Bhāvetabbadhammasuttaṃ

195. ‘‘Bhāvetabbañca vo, bhikkhave, dhammaṃ desessāmi na bhāvetabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na bhāvetabbo dhammo? Pāṇātipāto …pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, na bhāvetabbo dhammo.

‘‘Katamo ca, bhikkhave, bhāvetabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, bhāvetabbo dhammo’’ti. Sattamaṃ.

8. Bahulīkātabbasuttaṃ

196. ‘‘Bahulīkātabbañca vo, bhikkhave, dhammaṃ desessāmi na bahulīkātabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na bahulīkātabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, na bahulīkātabbo dhammo.

‘‘Katamo ca, bhikkhave, bahulīkātabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, bahulīkātabbo dhammo’’ti. Aṭṭhamaṃ.

9. Anussaritabbasuttaṃ

197. ‘‘Anussaritabbañca vo, bhikkhave, dhammaṃ desessāmi nānussaritabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, nānussaritabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, nānussaritabbo dhammo.

‘‘Katamo ca, bhikkhave, anussaritabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, anussaritabbo dhammo’’ti. Navamaṃ.

10. Sacchikātabbasuttaṃ

198. ‘‘Sacchikātabbañca vo, bhikkhave, dhammaṃ desessāmi na sacchikātabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na sacchikātabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, na sacchikātabbo dhammo.

‘‘Katamo ca, bhikkhave, sacchikātabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sacchikātabbo dhammo’’ti. Dasamaṃ.

Ariyamaggavaggo catuttho.

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app