(13) 3. Parisuddhavaggo

open all | close all

1. Paṭhamasuttaṃ

123. ‘‘Dasayime , bhikkhave, dhammā parisuddhā pariyodātā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ime kho, bhikkhave, dasa dhammā parisuddhā pariyodātā, nāññatra sugatavinayā’’ti. Paṭhamaṃ.

2. Dutiyasuttaṃ

124. ‘‘Dasayime, bhikkhave, dhammā anuppannā uppajjanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi …pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā anuppannā uppajjanti, nāññatra sugatavinayā’’ti. Dutiyaṃ.

3. Tatiyasuttaṃ

125. ‘‘Dasayime , bhikkhave, dhammā mahapphalā mahānisaṃsā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho , bhikkhave, dasa dhammā mahapphalā mahānisaṃsā, nāññatra sugatavinayā’’ti. Tatiyaṃ.

4. Catutthasuttaṃ

126. ‘‘Dasayime, bhikkhave, dhammā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā’’ti. Catutthaṃ.

5. Pañcamasuttaṃ

127. ‘‘Dasayime, bhikkhave, dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā’’ti. Pañcamaṃ.

6. Chaṭṭhasuttaṃ

128. ‘‘Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi …pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā’’ti. Chaṭṭhaṃ.

7. Sattamasuttaṃ

129. ‘‘Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā, nāññatra sugatavinayā’’ti. Sattamaṃ.

8. Aṭṭhamasuttaṃ

130. ‘‘Dasayime , bhikkhave, dhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā’’ti. Aṭṭhamaṃ.

9. Navamasuttaṃ

131. ‘‘Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā’’ti. Navamaṃ.

10. Dasamasuttaṃ

132. ‘‘Dasayime , bhikkhave, micchattā. Katame dasa? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti – ime kho, bhikkhave, dasa micchattā’’ti. Dasamaṃ.

11. Ekādasamasuttaṃ

133. ‘‘Dasayime, bhikkhave, sammattā. Katame dasa? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ime kho , bhikkhave, dasa sammattā’’ti. Ekādasamaṃ.

Parisuddhavaggo tatiyo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app