(10) 5. Upālivaggo

open all | close all

1. Kāmabhogīsuttaṃ

91. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Dasayime , gahapati, kāmabhogī santo saṃvijjamānā lokasmiṃ. Katame dasa? Idha, gahapati, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena; adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti na pīṇeti [na attānaṃ sukheti pīṇeti (sī. syā. pī.) evamuparipi] na saṃvibhajati na puññāni karoti.

‘‘Idha pana, gahapati, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena; adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti, na saṃvibhajati na puññāni karoti.

‘‘Idha pana , gahapati, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena; adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti.

‘‘Idha pana, gahapati, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi; dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti.

‘‘Idha pana, gahapati, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi ; dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti, na saṃvibhajati na puññāni karoti.

‘‘Idha pana, gahapati, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi; dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti.

‘‘Idha pana, gahapati, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena; dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti.

‘‘Idha pana, gahapati, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena; dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti, na saṃvibhajati na puññāni karoti.

‘‘Idha pana, gahapati, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena; dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. Te ca bhoge gathito [gadhito (ka.) a. ni. 3.124 passitabbaṃ] mucchito ajjhosanno [ajjhāpanno (sabbattha) a. ni. 3.124 suttavaṇṇanā ṭīkā oloketabbā] anādīnavadassāvī anissaraṇapañño paribhuñjati.

‘‘Idha pana, gahapati, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena; dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. Te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

‘‘Tatra, gahapati, yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti, ayaṃ, gahapati, kāmabhogī tīhi ṭhānehi gārayho. ‘Adhammena bhoge pariyesati sāhasenā’ti, iminā paṭhamena ṭhānena gārayho. ‘Na attānaṃ sukheti na pīṇetī’ti, iminā dutiyena ṭhānena gārayho. ‘Na saṃvibhajati na puññāni karotī’ti, iminā tatiyena ṭhānena gārayho. Ayaṃ, gahapati, kāmabhogī imehi tīhi ṭhānehi gārayho.

‘‘Tatra, gahapati, yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti, ayaṃ, gahapati, kāmabhogī dvīhi ṭhānehi gārayho ekena ṭhānena pāsaṃso. ‘Adhammena bhoge pariyesati sāhasenā’ti, iminā paṭhamena ṭhānena gārayho. ‘Attānaṃ sukheti pīṇetī’ti, iminā ekena ṭhānena pāsaṃso. ‘Na saṃvibhajati na puññāni karotī’ti iminā dutiyena ṭhānena gārayho. Ayaṃ, gahapati, kāmabhogī imehi dvīhi ṭhānehi gārayho iminā ekena ṭhānena pāsaṃso.

‘‘Tatra , gahapati, yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena , adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, ayaṃ, gahapati, kāmabhogī ekena ṭhānena gārayho dvīhi ṭhānehi pāsaṃso. ‘Adhammena bhoge pariyesati sāhasenā’ti, iminā ekena ṭhānena gārayho. ‘Attānaṃ sukheti pīṇetī’ti, iminā paṭhamena ṭhānena pāsaṃso. ‘Saṃvibhajati puññāni karotī’ti, iminā dutiyena ṭhānena pāsaṃso. Ayaṃ, gahapati, kāmabhogī iminā ekena ṭhānena gārayho, imehi dvīhi ṭhānehi pāsaṃso.

‘‘Tatra, gahapati, yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti, ayaṃ, gahapati, kāmabhogī ekena ṭhānena pāsaṃso tīhi ṭhānehi gārayho. ‘Dhammena bhoge pariyesati asāhasenā’ti, iminā ekena ṭhānena pāsaṃso. ‘Adhammena bhoge pariyesati sāhasenā’ti, iminā paṭhamena ṭhānena gārayho. ‘Na attānaṃ sukheti na pīṇetī’ti, iminā dutiyena ṭhānena gārayho. ‘Na saṃvibhajati na puññāni karotī’ti, iminā tatiyena ṭhānena gārayho. Ayaṃ, gahapati, kāmabhogī iminā ekena ṭhānena pāsaṃso imehi tīhi ṭhānehi gārayho.

‘‘Tatra , gahapati, yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti, ayaṃ, gahapati, kāmabhogī dvīhi ṭhānehi pāsaṃso dvīhi ṭhānehi gārayho . ‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṃso. ‘Adhammena bhoge pariyesati sāhasenā’ti, iminā paṭhamena ṭhānena gārayho. ‘Attānaṃ sukheti pīṇetī’ti, iminā dutiyena ṭhānena pāsaṃso. ‘Na saṃvibhajati na puññāni karotī’ti, iminā dutiyena ṭhānena gārayho. Ayaṃ , gahapati, kāmabhogī imehi dvīhi ṭhānehi pāsaṃso imehi dvīhi ṭhānehi gārayho.

‘‘Tatra, gahapati, yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, ayaṃ, gahapati, kāmabhogī tīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho. ‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṃso. ‘Adhammena bhoge pariyesati sāhasenā’ti, iminā ekena ṭhānena gārayho. ‘Attānaṃ sukheti pīṇetī’ti, iminā dutiyena ṭhānena pāsaṃso. ‘Saṃvibhajati puññāni karotī’ti, iminā tatiyena ṭhānena pāsaṃso. Ayaṃ, gahapati, kāmabhogī imehi tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho.

‘‘Tatra, gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti, ayaṃ, gahapati, kāmabhogī ekena ṭhānena pāsaṃso dvīhi ṭhānehi gārayho. Dhammena bhoge pariyesati asāhasenā’ti, iminā ekena ṭhānena pāsaṃso. ‘Na attānaṃ sukheti na pīṇetī’ti, iminā paṭhamena ṭhānena gārayho. ‘Na saṃvibhajati na puññāni karotī’ti, iminā dutiyena ṭhānena gārayho. Ayaṃ, gahapati, kāmabhogī iminā ekena ṭhānena pāsaṃso imehi dvīhi ṭhānehi gārayho.

‘‘Tatra, gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti, ayaṃ, gahapati , kāmabhogī dvīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho. ‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṃso. ‘Attānaṃ sukheti pīṇetī’ti, iminā dutiyena ṭhānena pāsaṃso. ‘Na saṃvibhajati na puññāni karotī’ti iminā ekena ṭhānena gārayho. Ayaṃ , gahapati, kāmabhogī imehi dvīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho.

‘‘Tatra, gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, te ca bhoge gathito mucchito ajjhosanno anādīnavadassāvī anissaraṇapañño paribhuñjati, ayaṃ, gahapati, kāmabhogī tīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho. ‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṃso. ‘Attānaṃ sukheti pīṇetī’ti, iminā dutiyena ṭhānena pāsaṃso. ‘Saṃvibhajati puññāni karotī’ti, iminā tatiyena ṭhānena pāsaṃso. ‘Te ca bhoge gathito mucchito ajjhosanno anādīnavadassāvī anissaraṇapañño paribhuñjatī’ti , iminā ekena ṭhānena gārayho. Ayaṃ, gahapati, kāmabhogī imehi tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho.

‘‘Tatra, gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati, ayaṃ, gahapati, kāmabhogī catūhi ṭhānehi pāsaṃso. ‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṃso. ‘Attānaṃ sukheti pīṇetī’ti, iminā dutiyena ṭhānena pāsaṃso. ‘Saṃvibhajati puññāni karotī’ti, iminā tatiyena ṭhānena pāsaṃso. ‘Te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjatī’ti, iminā catutthena ṭhānena pāsaṃso. Ayaṃ, gahapati, kāmabhogī imehi catūhi ṭhānehi pāsaṃso.

‘‘Ime kho, gahapati, dasa kāmabhogī santo saṃvijjamānā lokasmiṃ. Imesaṃ kho, gahapati, dasannaṃ kāmabhogīnaṃ yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati, ayaṃ imesaṃ dasannaṃ kāmabhogīnaṃ aggo ca seṭṭho ca pāmokkho [mokkho (ka. sī.) a. ni. 4.95; 5.181; saṃ. ni. 3.662] ca uttamo ca pavaro ca. Seyyathāpi, gahapati, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo. Sappimaṇḍo tattha aggamakkhāyati.

Evamevaṃ kho , gahapati, imesaṃ dasannaṃ kāmabhogīnaṃ yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati, ayaṃ imesaṃ dasannaṃ kāmabhogīnaṃ aggo ca seṭṭho ca pāmokkho [mokkho (ka. sī.) a. ni. 5.181] ca uttamo ca pavaro cā’’ti. Paṭhamaṃ.

2. Bhayasuttaṃ

92.[a. ni. 9.27; saṃ. ni. 5.1024] Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Yato, kho, gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti.

‘‘Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ , gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pāṇātipātā paṭivirato neva diṭṭhadhammikampi [neva diṭṭhadhammikaṃ] bhayaṃ veraṃ pasavati na samparāyikampi [na samparāyikaṃ] bhayaṃ veraṃ pasavati na cetasikampi [na cetasikaṃ (sī. syā. pī.)] dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti .

‘‘Yaṃ , gahapati, adinnādāyī…pe… kāmesumicchācārī… musāvādī… surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati na samparāyikampi bhayaṃ veraṃ pasavati na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti.

‘‘Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā…pe… buddho bhagavā’ti; dhamme aveccappasādena samannāgato hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti; saṅghe aveccappasādena samannāgato hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti; ariyakantehi sīlehi samannāgato hoti ‘akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi’. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

‘‘Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘iti imasmiṃ sati idaṃ hoti; imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti; imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti; avijjāya tveva asesavirāganirodhā saṅkhāranirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’ti. Ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.

‘‘Yato kho, gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho , so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’ti. Dutiyaṃ.

3. Kiṃdiṭṭhikasuttaṃ

93. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati divā divassa sāvatthiyā nikkhami bhagavantaṃ dassanāya. Atha kho anāthapiṇḍikassa gahapatissa etadahosi – ‘‘akālo kho tāva bhagavantaṃ dassanāya. Paṭisallīno bhagavā. Manobhāvanīyānampi bhikkhūnaṃ akālo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya’’nti.

Atha kho anāthapiṇḍiko gahapati yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Tena kho pana samayena aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ kathentā nisinnā honti. Addasaṃsu kho te aññatitthiyā paribbājakā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhāpesuṃ – ‘‘appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ anāthapiṇḍiko gahapati ārāmaṃ āgacchati samaṇassa gotamassa sāvako. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro anāthapiṇḍiko gahapati. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā’’ti.

Atha kho te aññatitthiyā paribbājakā tuṇhī ahesuṃ. Atha kho anāthapiṇḍiko gahapati yena te aññatitthiyā paribbājakā tenupasaṅkami; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ te aññatitthiyā paribbājakā etadavocuṃ – ‘‘vadehi, gahapati, kiṃdiṭṭhiko samaṇo gotamo’’ti? ‘‘Na kho ahaṃ, bhante, bhagavato sabbaṃ diṭṭhiṃ jānāmī’’ti.

‘‘Iti kira tvaṃ, gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi; vadehi, gahapati, kiṃdiṭṭhikā bhikkhū’’ti? ‘‘Bhikkhūnampi kho ahaṃ, bhante, na sabbaṃ diṭṭhiṃ jānāmī’’ti.

‘‘Iti kira tvaṃ, gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi napi bhikkhūnaṃ sabbaṃ diṭṭhiṃ jānāsi; vadehi, gahapati, kiṃdiṭṭhikosi tuva’’nti? ‘‘Etaṃ kho, bhante, amhehi na dukkaraṃ byākātuṃ yaṃdiṭṭhikā mayaṃ. Iṅgha tāva āyasmanto yathāsakāni diṭṭhigatāni byākarontu, pacchāpetaṃ amhehi na dukkaraṃ bhavissati byākātuṃ yaṃdiṭṭhikā maya’’nti.

Evaṃ vutte aññataro paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca – ‘‘sassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhiko ahaṃ, gahapatī’’ti.

Aññataropi kho paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca – ‘‘asassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhiko ahaṃ, gahapatī’’ti.

Aññataropi kho paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca – ‘‘antavā loko…pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhiko ahaṃ, gahapatī’’ti.

Evaṃ vutte anāthapiṇḍiko gahapati te paribbājake etadavoca – ‘‘yvāyaṃ, bhante, āyasmā evamāha – ‘sassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhiko ahaṃ, gahapatī’ti , imassa ayamāyasmato diṭṭhi attano vā ayonisomanasikārahetu uppannā paratoghosapaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā. Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadeveso āyasmā allīno, tadeveso āyasmā ajjhupagato.

‘‘Yopāyaṃ , bhante, āyasmā evamāha – ‘asassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhiko ahaṃ, gahapatī’ti, imassāpi ayamāyasmato diṭṭhi attano vā ayonisomanasikārahetu uppannā paratoghosapaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā. Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadeveso āyasmā allīno, tadeveso āyasmā ajjhupagato.

‘‘Yopāyaṃ, bhante, āyasmā evamāha – ‘antavā loko …pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhiko ahaṃ, gahapatī’ti, imassāpi ayamāyasmato diṭṭhi attano vā ayonisomanasikārahetu uppannā paratoghosapaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā. Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadeveso āyasmā allīno, tadeveso āyasmā ajjhupagato’’ti.

Evaṃ vutte te paribbājakā anāthapiṇḍikaṃ gahapatiṃ etadavocuṃ – ‘‘byākatāni kho, gahapati, amhehi sabbeheva yathāsakāni diṭṭhigatāni. Vadehi, gahapati, kiṃdiṭṭhikosi tuva’’nti? ‘‘Yaṃ kho, bhante, kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. ‘Yaṃ dukkhaṃ taṃ netaṃ mama, nesohamasmi, na meso attā’ti – evaṃdiṭṭhiko ahaṃ, bhante’’ti.

‘‘Yaṃ kho, gahapati, kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadeva tvaṃ, gahapati, allīno, tadeva tvaṃ, gahapati, ajjhupagato’’ti.

‘‘Yaṃ kho, bhante, kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. ‘Yaṃ dukkhaṃ taṃ netaṃ mama, nesohamasmi, nameso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ . Tassa ca uttari nissaraṇaṃ yathābhūtaṃ pajānāmī’’ti.

Evaṃ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu. Atha kho anāthapiṇḍiko gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. ‘‘Sādhu sādhu, gahapati! Evaṃ kho te, gahapati, moghapurisā kālena kālaṃ sahadhammena suniggahitaṃ niggahetabbā’’ti.

Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho anāthapiṇḍiko gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā acirapakkante anāthapiṇḍike gahapatimhi bhikkhū āmantesi – ‘‘yopi so, bhikkhave, bhikkhu vassasatupasampanno [bhikkhu dīgharattaṃ avedhi dhammo (syā.)] imasmiṃ dhammavinaye, sopi evamevaṃ aññatitthiye paribbājake sahadhammena suniggahitaṃ niggaṇheyya yathā taṃ anāthapiṇḍikena gahapatinā niggahitā’’ti. Tatiyaṃ.

4. Vajjiyamāhitasuttaṃ

94. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atha kho vajjiyamāhito gahapati divā divassa campāya nikkhami bhagavantaṃ dassanāya. Atha kho vajjiyamāhitassa gahapatissa etadahosi – ‘‘akālo kho tāva bhagavantaṃ dassanāya. Paṭisallīno bhagavā. Manobhāvanīyānampi bhikkhūnaṃ akālo dassanāya. Paṭisallīnā manobhāvanīyāpi bhikkhū. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya’’nti.

Atha kho vajjiyamāhito gahapati yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Tena kho pana samayena te aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ kathentā nisinnā honti.

Addasaṃsu kho te aññatitthiyā paribbājakā vajjiyamāhitaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhāpesuṃ – ‘‘appasaddā bhonto hontu. Mā bhonto saddamakattha. Ayaṃ vajjiyamāhito gahapati āgacchati samaṇassa gotamassa sāvako. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā campāyaṃ paṭivasanti, ayaṃ tesaṃ aññataro vajjiyamāhito gahapati. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā’’ti.

Atha kho te aññatitthiyā paribbājakā tuṇhī ahesuṃ. Atha kho vajjiyamāhito gahapati yena te aññatitthiyā paribbājakā tenupasaṅkami; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho vajjiyamāhitaṃ gahapatiṃ te aññatitthiyā paribbājakā etadavocuṃ – ‘‘saccaṃ kira, gahapati, samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī’’ti? ‘‘Na kho, bhante, bhagavā sabbaṃ tapaṃ garahati napi sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadati. Gārayhaṃ kho, bhante, bhagavā garahati , pasaṃsitabbaṃ pasaṃsati. Gārayhaṃ kho pana, bhante, bhagavā garahanto pasaṃsitabbaṃ pasaṃsanto vibhajjavādo bhagavā. Na so bhagavā ettha ekaṃsavādo’’ti.

Evaṃ vutte aññataro paribbājako vajjiyamāhitaṃ gahapatiṃ etadavoca – ‘‘āgamehi tvaṃ, gahapati, yassa tvaṃ samaṇassa gotamassa vaṇṇaṃ bhāsati, samaṇo gotamo venayiko appaññattiko’’ti? ‘‘Etthapāhaṃ, bhante, āyasmante vakkhāmi sahadhammena – ‘idaṃ kusala’nti, bhante, bhagavatā paññattaṃ; ‘idaṃ akusala’nti, bhante, bhagavatā paññattaṃ. Iti kusalākusalaṃ bhagavā paññāpayamāno sapaññattiko bhagavā; na so bhagavā venayiko appaññattiko’’ti.

Evaṃ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu. Atha kho vajjiyamāhito gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vajjiyamāhito gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

‘‘Sādhu sādhu, gahapati! Evaṃ kho te, gahapati, moghapurisā kālena kālaṃ sahadhammena suniggahitaṃ niggahetabbā. Nāhaṃ, gahapati, sabbaṃ tapaṃ tapitabbanti vadāmi; na ca panāhaṃ, gahapati, sabbaṃ tapaṃ na tapitabbanti vadāmi; nāhaṃ, gahapati, sabbaṃ samādānaṃ samāditabbanti vadāmi; na panāhaṃ, gahapati, sabbaṃ samādānaṃ na samāditabbanti vadāmi; nāhaṃ, gahapati, sabbaṃ padhānaṃ padahitabbanti vadāmi; na panāhaṃ, gahapati, sabbaṃ padhānaṃ na padahitabbanti vadāmi; nāhaṃ, gahapati, sabbo paṭinissaggo paṭinissajjitabboti vadāmi. Na panāhaṃ, gahapati, sabbo paṭinissaggo na paṭinissajjitabboti vadāmi; nāhaṃ, gahapati, sabbā vimutti vimuccitabbāti vadāmi; na panāhaṃ, gahapati, sabbā vimutti na vimuccitabbāti vadāmi.

‘‘Yañhi, gahapati, tapaṃ tapato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ tapaṃ na tapitabbanti vadāmi. Yañca khvassa gahapati, tapaṃ tapato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ tapaṃ tapitabbanti vadāmi.

‘‘Yañhi, gahapati, samādānaṃ samādiyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ samādānaṃ na samāditabbanti vadāmi. Yañca khvassa, gahapati, samādānaṃ samādiyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ samādānaṃ samāditabbanti vadāmi.

‘‘Yañhi, gahapati, padhānaṃ padahato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ padhānaṃ na padahitabbanti vadāmi. Yañca khvassa, gahapati, padhānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti , evarūpaṃ padhānaṃ padahitabbanti vadāmi.

‘‘Yañhi , gahapati, paṭinissaggaṃ paṭinissajjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo paṭinissaggo na paṭinissajjitabboti vadāmi. Yañca khvassa, gahapati, paṭinissaggaṃ paṭinissajjato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo paṭinissaggo paṭinissajjitabboti vadāmi.

‘‘Yañhi, gahapati, vimuttiṃ vimuccato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpā vimutti na vimuccitabbāti vadāmi. Yañca khvassa, gahapati, vimuttiṃ vimuccato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpā vimutti vimuccitabbāti vadāmī’’ti.

Atha kho vajjiyamāhito gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā acirapakkante vajjiyamāhite gahapatimhi bhikkhū āmantesi – ‘‘yopi so, bhikkhave, bhikkhu dīgharattaṃ apparajakkho imasmiṃ dhammavinaye, sopi evamevaṃ aññatitthiye paribbājake sahadhammena suniggahitaṃ niggaṇheyya yathā taṃ vajjiyamāhitena gahapatinā niggahitā’’ti. Catutthaṃ.

5. Uttiyasuttaṃ

95. Atha kho uttiyo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uttiyo paribbājako bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bho gotama, sassato loko, idameva saccaṃ moghamañña’’nti? ‘‘Abyākataṃ kho etaṃ, uttiya, mayā – ‘sassato loko, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ pana, bho gotama, asassato loko, idameva saccaṃ moghamañña’’nti? ‘‘Etampi kho, uttiya, abyākataṃ mayā – ‘asassato loko, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ nu kho, bho gotama, antavā loko…pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā … na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti? ‘‘Etampi kho, uttiya, abyākataṃ mayā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

‘‘‘Kiṃ nu kho, bho gotama, sassato loko, idameva saccaṃ moghamañña’nti, iti puṭṭho samāno ‘abyākataṃ kho etaṃ, uttiya, mayā – sassato loko, idameva saccaṃ moghamañña’nti vadesi.

‘‘‘Kiṃ pana, bho gotama, asassato loko, idameva saccaṃ moghamañña’nti, iti puṭṭho samāno – ‘etampi kho, uttiya, abyākataṃ mayā asassato loko, idameva saccaṃ moghamañña’nti vadesi.

‘‘‘Kiṃ nu kho, bho gotama, antavā loko…pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti, iti puṭṭho samāno – ‘etampi kho, uttiya, abyākataṃ mayā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi. Atha kiñcarahi bhotā gotamena byākata’’nti?

‘‘Abhiññāya kho ahaṃ, uttiya, sāvakānaṃ dhammaṃ desemi sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyā’’ti.

‘‘Yaṃ panetaṃ bhavaṃ gotamo abhiññāya sāvakānaṃ dhammaṃ desesi sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, sabbo vā [sabbo ca (ka.)] tena loko nīyati [nīyissati (sī.), niyyāssati (syā.), niyyaṃssati (pī.)] upaḍḍho vā tibhāgo vā’’ti [tibhāgo vāti padehi (ka.)]? Evaṃ vutte bhagavā tuṇhī ahosi.

Atha kho āyasmato ānandassa etadahosi – ‘‘mā hevaṃ kho uttiyo paribbājako pāpakaṃ diṭṭhigataṃ paṭilabhi – ‘sabbasāmukkaṃsikaṃ vata me samaṇo gotamo pañhaṃ puṭṭho saṃsādeti, no vissajjeti, na nūna visahatī’ti. Tadassa uttiyassa paribbājakassa dīgharattaṃ ahitāya dukkhāyā’’ti.

Atha kho āyasmā ānando uttiyaṃ paribbājakaṃ etadavoca – ‘‘tenahāvuso uttiya, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, āvuso uttiya, rañño paccantimaṃ nagaraṃ daḷhuddhāpaṃ [daḷhuddāpaṃ (sī. pī.)] daḷhapākāratoraṇaṃ ekadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ anukkamati. Anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā, antamaso biḷāranikkhamanamattampi. No ca khvassa evaṃ ñāṇaṃ hoti – ‘ettakā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā’ti. Atha khvassa evamettha hoti – ‘ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te iminā dvārena pavisanti vā nikkhamanti vā’ti.

‘‘Evamevaṃ kho, āvuso uttiya, na tathāgatassa evaṃ ussukkaṃ hoti – ‘sabbo vā tena loko nīyati, upaḍḍho vā, tibhāgo vā’ti. Atha kho evamettha tathāgatassa hoti – ‘ye kho keci lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā, sabbe te pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṃ bhāvetvā. Evamete [evametena (ka.)] lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā’ti. Yadeva kho tvaṃ [yadeva khvettha (ka.)], āvuso uttiya, bhagavantaṃ pañhaṃ [imaṃ pañhaṃ (syā. ka.)] apucchi tadevetaṃ pañhaṃ bhagavantaṃ aññena pariyāyena apucchi. Tasmā te taṃ bhagavā na byākāsī’’ti. Pañcamaṃ.

6. Kokanudasuttaṃ

96. ‘‘Ekaṃ samayaṃ āyasmā ānando rājagahe viharati tapodārāme. Atha kho āyasmā ānando rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ. Tapodāya [tapode (ka.)] gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno . Kokanudopi kho paribbājako rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ.

Addasā kho kokanudo paribbājako āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca – ‘‘kvettha [ko tettha (sī.), kvattha (pī. ka.)], āvuso’’ti? ‘‘Ahamāvuso, bhikkhū’’ti.

‘‘Katamesaṃ, āvuso, bhikkhūna’’nti? ‘‘Samaṇānaṃ, āvuso, sakyaputtiyāna’’nti.

‘‘Puccheyyāma mayaṃ āyasmantaṃ kiñcideva desaṃ, sace āyasmā okāsaṃ karoti pañhassa veyyākaraṇāyā’’ti. ‘‘Pucchāvuso, sutvā vedissāmā’’ti.

‘‘Kiṃ nu kho, bho, ‘sassato loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi [evaṃdiṭṭhiko (syā.)] bhava’’nti ? ‘‘Na kho ahaṃ, āvuso, evaṃdiṭṭhi – ‘sassato loko, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ pana, bho, ‘asassato loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhava’’nti? ‘‘Na kho ahaṃ, āvuso, evaṃdiṭṭhi – ‘asassato loko, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ nu kho, bho, antavā loko…pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhava’’nti? ‘‘Na kho ahaṃ, āvuso, evaṃdiṭṭhi – ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

‘‘Tena hi bhavaṃ na jānāti, na passatī’’ti? ‘‘Na kho ahaṃ, āvuso, na jānāmi na passāmi. Jānāmahaṃ, āvuso, passāmī’’ti .

‘‘‘Kiṃ nu kho, bho, sassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhava’nti, iti puṭṭho samāno – ‘na kho ahaṃ, āvuso, evaṃdiṭṭhi – sassato loko, idameva saccaṃ moghamañña’nti vadesi.

‘‘‘Kiṃ pana, bho, asassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhava’nti, iti puṭṭho samāno – ‘na kho ahaṃ, āvuso, evaṃdiṭṭhi – asassato loko, idameva saccaṃ moghamañña’nti vadesi.

‘‘Kiṃ nu kho, bho, antavā loko…pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavanti, iti puṭṭho samāno – ‘na kho ahaṃ, āvuso , evaṃdiṭṭhi – neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi.

‘‘‘Tena hi bhavaṃ na jānāti na passatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, āvuso, na jānāmi na passāmi. Jānāmahaṃ, āvuso, passāmī’ti vadesi. Yathā kathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo’’ti?

‘‘‘Sassato loko, idameva saccaṃ moghamañña’nti kho, āvuso, diṭṭhigatametaṃ. ‘Asassato loko, idameva saccaṃ moghamañña’nti kho, āvuso, diṭṭhigatametaṃ. Antavā loko…pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti kho, āvuso, diṭṭhigatametaṃ.

‘‘Yāvatā , āvuso, diṭṭhi [diṭṭhigatā (sabbattha)] yāvatā diṭṭhiṭṭhānaṃ diṭṭhiadhiṭṭhānaṃ diṭṭhipariyuṭṭhānaṃ diṭṭhisamuṭṭhānaṃ diṭṭhisamugghāto [yāvatā diṭṭhiṭṭhāna adhiṭṭhāna pariyuṭṭhāna samuṭṭhāna samugghāto (sī. pī.)], tamahaṃ jānāmi tamahaṃ passāmi. Tamahaṃ jānanto tamahaṃ passanto kyāhaṃ vakkhāmi – ‘na jānāmi na passāmī’ti? Jānāmahaṃ, āvuso, passāmī’’ti.

‘‘Ko nāmo āyasmā, kathañca panāyasmantaṃ sabrahmacārī jānantī’’ti? ‘‘‘Ānando’ti kho me, āvuso, nāmaṃ. ‘Ānando’ti ca pana maṃ sabrahmacārī jānantī’’ti. ‘‘Mahācariyena vata kira, bho, saddhiṃ mantayamānā na jānimha – ‘āyasmā ānando’ti. Sace hi mayaṃ jāneyyāma – ‘ayaṃ āyasmā ānando’ti, ettakampi no nappaṭibhāyeyya [nappaṭibhāseyyāma (ka.) nappaṭibhāseyya (bahūsu) ma. ni. 3.216 passitabbaṃ]. Khamatu ca me āyasmā ānando’’ti. Chaṭṭhaṃ.

7. Āhuneyyasuttaṃ

97. ‘‘Dasahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

‘‘Katamehi dasahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu .

‘‘Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

‘‘Kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko.

‘‘Sammādiṭṭhiko hoti sammādassanena samannāgato.

‘‘Anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti; bahudhāpi hutvā eko hoti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati [parimasati (sī.)] parimajjati, yāva brahmalokāpi kāyena vasaṃ vatteti.

‘‘Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

‘‘Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ ‘sarāgaṃ citta’nti pajānāti; vītarāgaṃ vā cittaṃ ‘vītarāgaṃ citta’nti pajānāti; sadosaṃ vā cittaṃ… vītadosaṃ vā cittaṃ… samohaṃ vā cittaṃ… vītamohaṃ vā cittaṃ… saṃkhittaṃ vā cittaṃ… vikkhittaṃ vā cittaṃ… mahaggataṃ vā cittaṃ… amahaggataṃ vā cittaṃ… sauttaraṃ vā cittaṃ… anuttaraṃ vā cittaṃ… samāhitaṃ vā cittaṃ… asamāhitaṃ vā cittaṃ… vimuttaṃ vā cittaṃ… avimuttaṃ vā cittaṃ ‘avimuttaṃ citta’nti pajānāti.

‘‘Anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapannoti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

‘‘Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti – ‘ime vata kho bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti.

‘‘Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’’ti. Sattamaṃ.

8. Therasuttaṃ

98. ‘‘Dasahi, bhikkhave, dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati, phāsuyeva viharati. Katamehi dasahi? Thero hoti rattaññū cirapabbajito, sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu, bahussuto hoti…pe… diṭṭhiyā suppaṭividdho, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, adhikaraṇasamuppādavūpasamakusalo hoti, dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, pāsādiko hoti abhikkantapaṭikkante [abhikkantapaṭikkanto (ka.)] susaṃvuto antaraghare nisajjāya, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, dasahi dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati, phāsuyeva viharatī’’ti. Aṭṭhamaṃ.

9. Upālisuttaṃ

99. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, araññavanapatthāni pantāni senāsanāni paṭisevitu’’nti.

‘‘Durabhisambhavāni hi kho [durabhisambhavāni kho (sī. pī.)], upāli, araññavanapatthāni pantāni senāsanāni. Dukkaraṃ pavivekaṃ durabhiramaṃ. Ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno. Yo kho, upāli, evaṃ vadeyya – ‘ahaṃ samādhiṃ alabhamāno araññavanapatthāni pantāni senāsanāni paṭisevissāmī’ti, tassetaṃ pāṭikaṅkhaṃ – ‘saṃsīdissati vā uplavissati vā’ti [uppilavissati vā (sī. syā. pī.)].

‘‘Seyyathāpi, upāli, mahāudakarahado. Atha āgaccheyya hatthināgo sattaratano vā aḍḍhaṭṭharatano [aṭṭharatano (sī. pī.)] vā. Tassa evamassa – ‘yaṃnūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷeyyaṃ piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷeyyaṃ. Kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷitvā piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷitvā nhatvā [nahātvā (sī. pī.), nhātvā (syā.)] ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyya’nti. So taṃ udakarahadaṃ ogāhetvā kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷeyya piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷeyya; kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷitvā piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷitvā nhatvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyya. Taṃ kissa hetu? Mahā, upāli [mahā hupāli (sī. pī.)], attabhāvo gambhīre gādhaṃ vindati.

‘‘Atha āgaccheyya saso vā biḷāro vā. Tassa evamassa – ‘ko cāhaṃ, ko ca hatthināgo! Yaṃnūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷeyyaṃ piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷeyyaṃ ; kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷitvā piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷitvā nhatvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyya’nti. So taṃ udakarahadaṃ sahasā appaṭisaṅkhā pakkhandeyya. Tassetaṃ pāṭikaṅkhaṃ – ‘saṃsīdissati vā uplavissati vā’ti . Taṃ kissa hetu? Paritto, upāli, attabhāvo gambhīre gādhaṃ na vindati. Evamevaṃ kho, upāli, yo evaṃ vadeyya – ‘ahaṃ samādhiṃ alabhamāno araññavanapatthāni pantāni senāsanāni paṭisevissāmī’ti, tassetaṃ pāṭikaṅkhaṃ – ‘saṃsīdissati vā uplavissati vā’ti.

‘‘Seyyathāpi, upāli, daharo kumāro mando uttānaseyyako sakena muttakarīsena kīḷati. Taṃ kiṃ maññasi, upāli, nanvāyaṃ kevalā paripūrā bālakhiḍḍā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Sa kho so, upāli, kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya yāni kānici kumārakānaṃ kīḷāpanakāni bhavanti, seyyathidaṃ – vaṅkakaṃ [vaṅkaṃ (sī. pī.)] ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ [piṅgulikaṃ (syā.), ciṅkulakaṃ (ka.)] pattāḷhakaṃ rathakaṃ dhanukaṃ, tehi kīḷati. Taṃ kiṃ maññasi, upāli, nanvāyaṃ khiḍḍā purimāya khiḍḍāya abhikkantatarā ca paṇītatarā cā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Sa kho so, upāli, kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi… ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Taṃ kiṃ maññasi, upāli, nanvāyaṃ khiḍḍā purimāhi khiḍḍāhi abhikkantatarā ca paṇītatarā cā’’ti? ‘‘Evaṃ, bhante’’.

[dī. ni. 1.190; ma. ni. 2.233] ‘‘Idha kho pana vo [voti nipātamattaṃ (aṭṭha.)], upāli, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

‘‘Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

‘‘So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

‘‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī; athenena sucibhūtena attanā viharati.

‘‘Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā.

‘‘Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa.

‘‘Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī; samaggakaraṇiṃ vācaṃ bhāsitā hoti.

‘‘Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.

‘‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

‘‘So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato, virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti , jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṃsapaṭiggahaṇā paṭivirato hoti, itthikumārikapaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahiṇagamanānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti , ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

‘‘So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati, seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

‘‘So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī . Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

‘‘So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

‘‘So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññe samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

‘‘So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto , uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’’’ti? ‘‘Evaṃ, bhante’’.

‘‘Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.

‘‘Puna caparaṃ, upāli, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’’’ti? ‘‘Evaṃ, bhante’’.

‘‘Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.

‘‘Puna caparaṃ, upāli, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’’’ti? ‘‘Evaṃ, bhante’’.

‘‘Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti .

‘‘Puna caparaṃ, upāli, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ…pe….

Puna caparaṃ, upāli, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’’’ti? ‘‘Evaṃ, bhante’’.

‘‘Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.

‘‘Puna caparaṃ, upāli, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati…pe….

‘‘Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati…pe….

‘‘Sabbaso ākiñcaññāyatanaṃ samatikkamma ‘santametaṃ paṇītameta’nti nevasaññānāsaññāyatanaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’’’ti? ‘‘Evaṃ, bhante’’.

‘‘Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti , no ca kho tāva anuppattasadatthā viharanti.

‘‘Puna caparaṃ, upāli, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati; paññāya cassa disvā āsavā parikkhīṇā honti. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’’’ti? ‘‘Evaṃ, bhante’’.

‘‘Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, anuppattasadatthā ca viharanti. Iṅgha tvaṃ, upāli, saṅghe viharāhi. Saṅghe te viharato phāsu bhavissatī’’ti. Navamaṃ.

10. Abhabbasuttaṃ

100. ‘‘Dasayime, bhikkhave, dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. Katame dasa? Rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, mānaṃ – ime kho bhikkhave, dasa dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

‘‘Dasayime, bhikkhave, dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame dasa? Rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, mānaṃ – ime kho, bhikkhave, dasa dhamme pahāya bhabbo arahattaṃ sacchikātu’’nti. Dasamaṃ.

Upālivaggo pañcamo.

Tassuddānaṃ –

Kāmabhogī bhayaṃ diṭṭhi, vajjiyamāhituttiyā;

Kokanudo āhuneyyo, thero upāli abhabboti.

Dutiyapaṇṇāsakaṃ samattaṃ.

3. Tatiyapaṇṇāsakaṃ

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app