(7) 2. Yamakavaggo

open all | close all

1. Avijjāsuttaṃ

61. ‘‘Purimā , bhikkhave, koṭi na paññāyati avijjāya – ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti. Evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati – ‘idappaccayā avijjā’ti.

‘‘Avijjampāhaṃ [avijjampahaṃ (sī. syā.)], bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro avijjāya? ‘Pañca nīvaraṇā’tissa vacanīyaṃ. Pañcapāhaṃ, bhikkhave, nīvaraṇe sāhāre vadāmi , no anāhāre. Ko cāhāro pañcannaṃ nīvaraṇānaṃ? ‘Tīṇi duccaritānī’tissa vacanīyaṃ. Tīṇipāhaṃ, bhikkhave, duccaritāni sāhārāni vadāmi, no anāhārāni. Ko cāhāro tiṇṇaṃ duccaritānaṃ? ‘Indriyaasaṃvaro’tissa vacanīyaṃ. Indriyaasaṃvarampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro indriyaasaṃvarassa? ‘Asatāsampajañña’ntissa vacanīyaṃ. Asatāsampajaññampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro asatāsampajaññassa? ‘Ayonisomanasikāro’tissa vacanīyaṃ. Ayonisomanasikārampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro ayonisomanasikārassa? ‘Assaddhiya’ntissa vacanīyaṃ. Assaddhiyampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro assaddhiyassa? ‘Asaddhammassavana’ntissa vacanīyaṃ. Asaddhammassavanampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro asaddhammassavanassa? ‘Asappurisasaṃsevo’tissa vacanīyaṃ.

‘‘Iti kho, bhikkhave, asappurisasaṃsevo paripūro asaddhammassavanaṃ paripūreti, asaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyaasaṃvaraṃ paripūreti, indriyaasaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṃ paripūrenti. Evametissā avijjāya āhāro hoti, evañca pāripūri.

‘‘Seyyathāpi , bhikkhave, uparipabbate thullaphusitake deve vassante ( ) [(galagalāyante) (sī.), (gaḷagaḷāyante) (syā.)] taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kusobbhe [kussubbhe (sī.), kusubbhe (syā.), kusombhe (ka.) a. ni. 3.96] paripūrenti. Kusobbhā paripūrā mahāsobbhe [mahāsombhe (ka.)] paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti; evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.

‘‘Evamevaṃ kho, bhikkhave, asappurisasaṃsevo paripūro asaddhammassavanaṃ paripūreti, asaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyaasaṃvaraṃ paripūreti, indriyaasaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṃ paripūrenti; evametissā avijjāya āhāro hoti, evañca pāripūri.

‘‘Vijjāvimuttimpāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro vijjāvimuttiyā? ‘Satta bojjhaṅgā’tissa vacanīyaṃ. Sattapāhaṃ, bhikkhave, bojjhaṅge sāhāre vadāmi, no anāhāre. Ko cāhāro sattannaṃ bojjhaṅgānaṃ? ‘Cattāro satipaṭṭhānā’tissa vacanīyaṃ. Cattāropāhaṃ, bhikkhave, satipaṭṭhāne sāhāre vadāmi, no anāhāre. Ko cāhāro catunnaṃ satipaṭṭhānānaṃ? ‘Tīṇi sucaritānī’tissa vacanīyaṃ. Tīṇipāhaṃ, bhikkhave, sucaritāni sāhārāni vadāmi, no anāhārāni. Ko cāhāro tiṇṇaṃ sucaritānaṃ? ‘Indriyasaṃvaro’tissa vacanīyaṃ. Indriyasaṃvarampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro indriyasaṃvarassa? ‘Satisampajañña’ntissa vacanīyaṃ. Satisampajaññampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro satisampajaññassa? ‘Yonisomanasikāro’tissa vacanīyaṃ. Yonisomanasikārampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro yonisomanasikārassa? ‘Saddhā’tissa vacanīyaṃ. Saddhampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro saddhāya ? ‘Saddhammassavana’ntissa vacanīyaṃ. Saddhammassavanampāhaṃ, bhikkhave , sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro saddhammassavanassa? ‘Sappurisasaṃsevo’tissa vacanīyaṃ.

‘‘Iti kho, bhikkhave, sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti, saddhammassavanaṃ paripūraṃ saddhaṃ paripūreti, saddhā paripūrā yonisomanasikāraṃ paripūreti, yonisomanasikāro paripūro satisampajaññaṃ paripūreti, satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti; evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūri.

‘‘Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti; evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.

‘‘Evamevaṃ kho, bhikkhave, sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti, saddhammassavanaṃ paripūraṃ saddhaṃ paripūreti, saddhā paripūrā yonisomanasikāraṃ paripūreti, yonisomanasikāro paripūro satisampajaññaṃ paripūreti, satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti; evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūrī’’ti. Paṭhamaṃ.

2. Taṇhāsuttaṃ

62. ‘‘Purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya – ‘ito pubbe bhavataṇhā nāhosi , atha pacchā samabhavī’ti. Evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati – ‘idappaccayā bhavataṇhā’ti.

‘‘Bhavataṇhāmpāhaṃ , bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro bhavataṇhāya? ‘Avijjā’tissa vacanīyaṃ. Avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro avijjāya? ‘Pañca nīvaraṇā’tissa vacanīyaṃ. Pañca nīvaraṇepāhaṃ, bhikkhave, sāhāre vadāmi, no anāhāre. Ko cāhāro pañcannaṃ nīvaraṇānaṃ? ‘Tīṇi duccaritānī’tissa vacanīyaṃ. Tīṇipāhaṃ, bhikkhave , duccaritāni sāhārāni vadāmi, no anāhārāni. Ko cāhāro tiṇṇannaṃ duccaritānaṃ? ‘Indriyaasaṃvaro’tissa vacanīyaṃ. Indriyaasaṃvarampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ . Ko cāhāro indriyaasaṃvarassa? ‘Asatāsampajañña’ntissa vacanīyaṃ. Asatāsampajaññampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro asatā sampajaññassa? ‘Ayonisomanasikāro’tissa vacanīyaṃ. Ayonisomanasikārampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro ayonisomanasikārassa? ‘Assaddhiya’ntissa vacanīyaṃ. Assaddhiyampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro assaddhiyassa? ‘Assaddhammassavana’ntissa vacanīyaṃ. Assaddhammassavanampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro assaddhammassavanassa? ‘Asappurisasaṃsevo’tissa vacanīyaṃ.

‘‘Iti kho, bhikkhave, asappurisasaṃsevo paripūro assaddhammassavanaṃ paripūreti, assaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyaasaṃvaraṃ paripūreti, indriyaasaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṃ paripūrenti, avijjā paripūrā bhavataṇhaṃ paripūreti; evametissā bhavataṇhāya āhāro hoti, evañca pāripūri.

‘‘Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti , kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti; evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.

‘‘Evamevaṃ kho, bhikkhave, asappurisasaṃsevo paripūro assaddhammassavanaṃ paripūreti, assaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyaasaṃvaraṃ paripūreti, indriyaasaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṃ paripūrenti, avijjā paripūrā bhavataṇhaṃ paripūreti; evametissā bhavataṇhāya āhāro hoti, evañca pāripūri.

‘‘Vijjāvimuttimpāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro vijjāvimuttiyā? ‘Satta bojjhaṅgā’tissa vacanīyaṃ. Sattapāhaṃ, bhikkhave, bojjhaṅge sāhāre vadāmi, no anāhāre. Ko cāhāro sattannaṃ bojjhaṅgānaṃ? ‘Cattāro satipaṭṭhānā’tissa vacanīyaṃ. Cattāropāhaṃ, bhikkhave, satipaṭṭhāne sāhāre vadāmi, no anāhāre. Ko cāhāro catunnaṃ satipaṭṭhānānaṃ? ‘Tīṇi sucaritānī’tissa vacanīyaṃ. Tīṇipāhaṃ, bhikkhave, sucaritāni sāhārāni vadāmi, no anāhārāni. Ko cāhāro tiṇṇannaṃ sucaritānaṃ? ‘Indriyasaṃvaro’tissa vacanīyaṃ. Indriyasaṃvarampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro indriyasaṃvarassa? ‘Satisampajañña’ntissa vacanīyaṃ. Satisampajaññampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro satisampajaññassa? ‘Yonisomanasikāro’tissa vacanīyaṃ. Yonisomanasikārampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro yonisomanasikārassa? ‘Saddhā’tissa vacanīyaṃ. Saddhampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro saddhāya? ‘Saddhammassavana’ntissa vacanīyaṃ. Saddhammassavanampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro saddhammassavanassa? ‘Sappurisasaṃsevo’tissa vacanīyaṃ.

‘‘Iti kho, bhikkhave, sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti, saddhammassavanaṃ paripūraṃ saddhaṃ paripūreti, saddhā paripūrā yonisomanasikāraṃ paripūreti, yonisomanasikāro paripūro satisampajaññaṃ paripūreti, satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti , satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti; evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūri.

‘‘Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ…pe… evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri. Evamevaṃ kho, bhikkhave, sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti…pe… evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūrī’’ti. Dutiyaṃ.

3. Niṭṭhaṅgatasuttaṃ

63. ‘‘Ye keci, bhikkhave, mayi niṭṭhaṃ gatā sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa , kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā – imesaṃ pañcannaṃ idha niṭṭhā. Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa akaniṭṭhagāmino – imesaṃ pañcannaṃ idha vihāya niṭṭhā. Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā’’ti. Tatiyaṃ.

4. Aveccappasannasuttaṃ

64. ‘‘Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa, kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā – imesaṃ pañcannaṃ idha niṭṭhā. Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa akaniṭṭhagāmino – imesaṃ pañcannaṃ idha vihāya niṭṭhā. Ye keci, bhikkhave , mayi aveccappasannā sabbe te sotāpannā. Tesaṃ sotāpannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā’’ti. Catutthaṃ.

5. Paṭhamasukhasuttaṃ

65. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho sāmaṇḍakāni paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Kiṃ nu kho, āvuso sāriputta, sukhaṃ, kiṃ dukkha’’nti? ‘‘Abhinibbatti kho, āvuso , dukkhā, anabhinibbatti sukhā. Abhinibbattiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ – sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo aggisamphasso daṇḍasamphasso satthasamphasso ñātīpi mittāpi saṅgamma samāgamma rosenti. Abhinibbattiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ. Anabhinibbattiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhaṃ – na sītaṃ na uṇhaṃ na jighacchā na pipāsā na uccāro na passāvo na aggisamphasso na daṇḍasamphasso na satthasamphasso ñātīpi mittāpi saṅgamma samāgamma na rosenti. Anabhinibbattiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkha’’nti. Pañcamaṃ.

6. Dutiyasukhasuttaṃ

66. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho sāmaṇḍakāni paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Kiṃ nu kho, āvuso, sāriputta, imasmiṃ dhammavinaye sukhaṃ, kiṃ dukkha’’nti? ‘‘Anabhirati kho, āvuso, imasmiṃ dhammavinaye dukkhā, abhirati sukhā. Anabhiratiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ – gacchantopi sukhaṃ sātaṃ nādhigacchati, ṭhitopi… nisinnopi… sayānopi… gāmagatopi… araññagatopi… rukkhamūlagatopi… suññāgāragatopi… abbhokāsagatopi… bhikkhumajjhagatopi sukhaṃ sātaṃ nādhigacchati. Anabhiratiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.

‘‘Abhiratiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhaṃ – gacchantopi sukhaṃ sātaṃ adhigacchati, ṭhitopi… nisinnopi… sayānopi… gāmagatopi… araññagatopi… rukkhamūlagatopi… suññāgāragatopi… abbhokāsagatopi… bhikkhumajjhagatopi sukhaṃ sātaṃ adhigacchati. Abhiratiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkha’’nti. Chaṭṭhaṃ.

7. Paṭhamanaḷakapānasuttaṃ

67. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena naḷakapānaṃ nāma kosalānaṃ nigamo tadavasari. Tatra sudaṃ bhagavā naḷakapāne viharati palāsavane. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā bahudeva rattiṃ bhikkhūnaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā āyasmantaṃ sāriputtaṃ āmantesi –

‘‘Vigatathinamiddho [vigatathīnamiddho (sī. syā. kaṃ. pī.)] kho, sāriputta, bhikkhusaṅgho. Paṭibhātu taṃ, sāriputta , bhikkhūnaṃ dhammī kathā. Piṭṭhi me āgilāyati; tamahaṃ āyamissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā sāriputto bhagavato paccassosi.

Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

‘‘Yassa kassaci, āvuso, saddhā natthi kusalesu dhammesu, hirī [hiri (sī. syā. kaṃ. pī.)] natthi… ottappaṃ natthi … vīriyaṃ [viriyaṃ (sī. syā. kaṃ. pī.)] natthi… paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi. Seyyathāpi, āvuso, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena; evamevaṃ kho, āvuso, yassa kassaci saddhā natthi kusalesu dhammesu, hirī natthi… ottappaṃ natthi… vīriyaṃ natthi… paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.

‘‘Assaddho purisapuggalo’ti, āvuso, parihānametaṃ; ‘ahiriko purisapuggalo’ti, āvuso, parihānametaṃ; ‘anottappī purisapuggalo’ti, āvuso, parihānametaṃ; ‘kusīto purisapuggalo’ti, āvuso, parihānametaṃ; ‘duppañño purisapuggalo’ti, āvuso, parihānametaṃ; ‘kodhano purisapuggalo’ti, āvuso, parihānametaṃ; ‘upanāhī purisapuggalo’ti, āvuso, parihānametaṃ; ‘pāpiccho purisapuggalo’ti, āvuso, parihānametaṃ; ‘pāpamitto purisapuggalo’ti, āvuso, parihānametaṃ; ‘micchādiṭṭhiko purisapuggalo’ti, āvuso, parihānametaṃ.

‘‘Yassa kassaci, āvuso, saddhā atthi kusalesu dhammesu, hirī atthi… ottappaṃ atthi… paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni. Seyyathāpi, āvuso, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena; evamevaṃ kho, āvuso, yassa kassaci saddhā atthi kusalesu dhammesu, hirī atthi… ottappaṃ atthi… vīriyaṃ atthi… paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni.

‘‘‘Saddho purisapuggalo’ti, āvuso, aparihānametaṃ; ‘hirīmā purisapuggalo’ti, āvuso, aparihānametaṃ; ‘ottappī purisapuggalo’ti, āvuso, aparihānametaṃ; ‘āraddhavīriyo purisapuggalo’ti, āvuso, aparihānametaṃ; ‘paññavā purisapuggalo’ti, āvuso, aparihānametaṃ; ‘akkodhano purisapuggalo’ti, āvuso, aparihānametaṃ; ‘anupanāhī purisapuggalo’ti, āvuso, aparihānametaṃ; ‘appiccho purisapuggalo’ti, āvuso, aparihānametaṃ; ‘kalyāṇamitto purisapuggalo’ti, āvuso, aparihānametaṃ; ‘sammādiṭṭhiko purisapuggalo’ti, āvuso, aparihānameta’’nti.

Atha kho bhagavā paccuṭṭhāya āyasmantaṃ sāriputtaṃ āmantesi – ‘‘sādhu sādhu, sāriputta! Yassa kassaci, sāriputta, saddhā natthi kusalesu dhammesu, hirī natthi… ottappaṃ natthi… vīriyaṃ natthi… paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi. Seyyathāpi, sāriputta, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena; evamevaṃ kho, sāriputta, yassa kassaci saddhā natthi kusalesu dhammesu…pe… paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā …pe… no vuddhi.

‘‘‘Assaddho purisapuggalo’ti, sāriputta, parihānametaṃ; ahiriko… anottappī… kusīto… duppañño… kodhano… upanāhī… pāpiccho… pāpamitto… ‘micchādiṭṭhiko purisapuggalo’ti, sāriputta, parihānametaṃ.

‘‘Yassa kassaci, sāriputta, saddhā atthi kusalesu dhammesu, hirī atthi… ottappaṃ atthi… vīriyaṃ atthi… paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni. Seyyathāpi, sāriputta, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena; evamevaṃ kho, sāriputta, yassa kassaci saddhā atthi kusalesu dhammesu, hirī atthi… ottappaṃ atthi… vīriyaṃ atthi… paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni.

‘‘‘Saddho purisapuggalo’ti, sāriputta, aparihānametaṃ; hirīmā… ottappī… āraddhavīriyo… paññavā… akkodhano… anupanāhī… appiccho… kalyāṇamitto… ‘sammādiṭṭhiko purisapuggalo’ti, sāriputta, aparihānameta’’nti. Sattamaṃ.

8. Dutiyanaḷakapānasuttaṃ

68. Ekaṃ samayaṃ bhagavā naḷakapāne viharati palāsavane. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā bahudeva rattiṃ bhikkhūnaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā āyasmantaṃ sāriputtaṃ āmantesi –

‘‘Vigatathinamiddho kho, sāriputta, bhikkhusaṅgho. Paṭibhātu taṃ, sāriputta, bhikkhūnaṃ dhammī kathā. Piṭṭhi me āgilāyati; tamahaṃ āyamissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā sāriputto bhagavato paccassosi.

Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso, bhikkhave’’ti! ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

‘‘Yassa kassaci, āvuso, saddhā natthi kusalesu dhammesu, hirī natthi… ottappaṃ natthi… vīriyaṃ natthi… paññā natthi… sotāvadhānaṃ natthi… dhammadhāraṇā natthi… atthūpaparikkhā natthi… dhammānudhammappaṭipatti natthi… appamādo natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi. Seyyathāpi, āvuso, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena; evamevaṃ kho, āvuso, yassa kassaci saddhā natthi kusalesu dhammesu, hirī natthi… ottappaṃ natthi… vīriyaṃ natthi… paññā natthi… sotāvadhānaṃ natthi… dhammadhāraṇā natthi… atthūpaparikkhā natthi… dhammānudhammappaṭipatti natthi… appamādo natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.

‘‘Yassa kassaci, āvuso, saddhā atthi kusalesu dhammesu, hirī atthi… ottappaṃ atthi… vīriyaṃ atthi… paññā atthi… sotāvadhānaṃ atthi… dhammadhāraṇā atthi… atthūpaparikkhā atthi… dhammānudhammappaṭipatti atthi… appamādo atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni. Seyyathāpi, āvuso, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena; evamevaṃ kho, āvuso, yassa kassaci saddhā atthi kusalesu dhammesu…pe… appamādo atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānī’’ti.

Atha kho bhagavā paccuṭṭhāya āyasmantaṃ sāriputtaṃ āmantesi – ‘‘sādhu sādhu, sāriputta! Yassa kassaci, sāriputta, saddhā natthi kusalesu dhammesu hirī natthi… ottappaṃ natthi… paññā natthi… vīriyaṃ natthi… sotāvadhānaṃ natthi… dhammadhāraṇā natthi… atthūpaparikkhā natthi… dhammānudhammappaṭipatti natthi… appamādo natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi. Seyyathāpi, sāriputta, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena; evamevaṃ kho, sāriputta, yassa kassaci saddhā natthi kusalesu dhammesu…pe… appamādo natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.

‘‘Yassa kassaci, sāriputta, saddhā atthi kusalesu dhammesu hirī atthi… ottappaṃ atthi… vīriyaṃ atthi… paññā atthi… sotāvadhānaṃ atthi… dhammadhāraṇā atthi… atthūpaparikkhā atthi… dhammānudhammappaṭipatti atthi… appamādo atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni. Seyyathāpi, sāriputta, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena; evamevaṃ kho, sāriputta, yassa kassaci saddhā atthi kusalesu dhammesu…pe… appamādo atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānī’’ti. Aṭṭhamaṃ.

9. Paṭhamakathāvatthusuttaṃ

69. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathidaṃ – [dī. ni. 1.17; ma. ni. 2.223; saṃ. ni. 5.1080; pāci. 508] rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ [itthikathaṃ purisakathaṃ (ka.) ma. ni. aṭṭha. 2.223 passitabbaṃ] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā’’ti?

‘‘Idha mayaṃ, bhante, pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharāma, seyyathidaṃ – rājakathaṃ corakathaṃ…pe… itibhavābhavakathaṃ iti vā’’ti. ‘‘Na kho panetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.

‘‘Dasayimāni , bhikkhave, kathāvatthūni. Katamāni dasa? Appicchakathā, santuṭṭhikathā, pavivekakathā , asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathāti – imāni kho, bhikkhave, dasa kathāvatthūni.

‘‘Imesaṃ ce tumhe, bhikkhave, dasannaṃ kathāvatthūnaṃ upādāyupādāya kathaṃ katheyyātha, imesampi candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ tejasā tejaṃ pariyādiyeyyātha, ko pana vādo aññatitthiyānaṃ paribbājakāna’’nti! Navamaṃ.

10. Dutiyakathāvatthusuttaṃ

70. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ…pe… itibhavābhavakathaṃ iti vāti.

‘‘Dasayimāni, bhikkhave, pāsaṃsāni ṭhānāni. Katamāni dasa? Idha , bhikkhave, bhikkhu attanā ca appiccho hoti, appicchakathañca bhikkhūnaṃ kattā hoti. ‘Appiccho bhikkhu appicchakathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca santuṭṭho hoti, santuṭṭhikathañca bhikkhūnaṃ kattā hoti. ‘Santuṭṭho bhikkhu santuṭṭhikathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca pavivitto hoti, pavivekakathañca bhikkhūnaṃ kattā hoti. ‘Pavivitto bhikkhu pavivekakathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca asaṃsaṭṭho hoti, asaṃsaṭṭhakathañca bhikkhūnaṃ kattā hoti. ‘Asaṃsaṭṭho bhikkhu asaṃsaṭṭhakathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca āraddhavīriyo hoti, vīriyārambhakathañca bhikkhūnaṃ kattā hoti. ‘Āraddhavīriyo bhikkhu vīriyārambhakathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca sīlasampanno hoti, sīlasampadākathañca bhikkhūnaṃ kattā hoti. ‘Sīlasampanno bhikkhu sīlasampadākathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca samādhisampanno hoti, samādhisampadākathañca bhikkhūnaṃ kattā hoti. ‘Samādhisampanno bhikkhu samādhisampadākathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca paññāsampanno hoti, paññāsampadākathañca bhikkhūnaṃ kattā hoti. ‘Paññāsampanno bhikkhu paññāsampadākathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca vimuttisampanno hoti, vimuttisampadākathañca bhikkhūnaṃ kattā hoti. ‘Vimuttisampanno bhikkhu vimuttisampadākathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ.

‘‘Attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā hoti. ‘Vimuttiñāṇadassanasampanno bhikkhu vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā’ti pāsaṃsametaṃ ṭhānaṃ. Imāni kho, bhikkhave, dasa pāsaṃsāni ṭhānānī’’ti. Dasamaṃ.

Yamakavaggo dutiyo.

Tassuddānaṃ –

Avijjā taṇhā niṭṭhā ca, avecca dve sukhāni ca;

Naḷakapāne dve vuttā, kathāvatthūpare duveti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app