23. Rāgapeyyālaṃ

open all | close all

237. ‘‘Rāgassa , bhikkhave, abhiññāya dasa dhammā bhāvetabbā. Katame dasa? Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā – rāgassa, bhikkhave, abhiññāya ime dasa dhammā bhāvetabbā’’ti.

238. ‘‘Rāgassa , bhikkhave, abhiññāya dasa dhammā bhāvetabbā. Katame dasa? Aniccasaññā, anattasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aṭṭhikasaññā, puḷavakasaññā [pulavakasaññā (sī.) puḷuvakasaññā (ka.)], vinīlakasaññā, vipubbakasaññā, vicchiddakasaññā, uddhumātakasaññā – rāgassa, bhikkhave, abhiññāya ime dasa dhammā bhāvetabbā’’ti.

239. ‘‘Rāgassa, bhikkhave, abhiññāya dasa dhammā bhāvetabbā. Katame dasa ? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – rāgassa, bhikkhave, abhiññāya ime dasa dhammā bhāvetabbā’’ti.

240-266. ‘‘Rāgassa, bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… ( ) [(upasamāya) (sī. syā. pī.) aññesaṃ pana nipātānaṃ pariyosāne idaṃ padaṃ na dissati] cāgāya… paṭinissaggāya…pe… ime dasa dhammā bhāvetabbā.

267-746. ‘‘Dosassa …pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa pariññāya…pe… parikkhayāya… pahānāya … khayāya… vayāya… virāgāya… nirodhāya… ( ) [(upasamāya) (sī. syā. pī.) aññesaṃ pana nipātānaṃ pariyosāne idaṃ padaṃ na dissati] cāgāya… paṭinissaggāya…pe… ime dasa dhammā bhāvetabbā’’ti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Dasakanipātapāḷi niṭṭhitā.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app