5. Akkosavaggo

open all | close all

1. Vivādasuttaṃ

41. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu ko paccayo, yena saṅghe bhaṇḍanakalahaviggahavivādā uppajjanti, bhikkhū ca na phāsu [phāsuṃ (?)] viharantī’’ti? ‘‘Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Ayaṃ kho, upāli, hetu ayaṃ paccayo, yena saṅghe bhaṇḍanakalahaviggahavivādā uppajjanti, bhikkhū ca na phāsu viharantī’’ti. Paṭhamaṃ.

2. Paṭhamavivādamūlasuttaṃ

42. ‘‘Kati nu kho, bhante, vivādamūlānī’’ti? ‘‘Dasa kho, upāli, vivādamūlāni. Katamāni dasa? Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti , bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Imāni kho, upāli, dasa vivādamūlānī’’ti. Dutiyaṃ.

3. Dutiyavivādamūlasuttaṃ

43. ‘‘Kati nu kho, bhante, vivādamūlānī’’ti? ‘‘Dasa kho, upāli, vivādamūlāni. Katamāni dasa? Idhupāli, bhikkhū anāpattiṃ āpattīti dīpenti, āpattiṃ anāpattīti dīpenti, lahukaṃ āpattiṃ garukāpattīti dīpenti , garukaṃ āpattiṃ lahukāpattīti dīpenti, duṭṭhullaṃ āpattiṃ aduṭṭhullāpattīti dīpenti, aduṭṭhullaṃ āpattiṃ duṭṭhullāpattīti dīpenti, sāvasesaṃ āpattiṃ anavasesāpattīti dīpenti, anavasesaṃ āpattiṃ sāvasesāpattīti dīpenti , sappaṭikammaṃ āpattiṃ appaṭikammāpattīti dīpenti, appaṭikammaṃ āpattiṃ sappaṭikammāpattīti dīpenti. Imāni kho, upāli, dasa vivādamūlānī’’ti. Tatiyaṃ.

4. Kusinārasuttaṃ

44. Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

[cūḷava. 399; pari. 436] ‘‘Codakena, bhikkhave, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo. Katame pañca dhammā ajjhattaṃ paccavekkhitabbā? Codakena, bhikkhave, bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ – ‘parisuddhakāyasamācāro nu khomhi, parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena. Saṃvijjati nu kho me eso dhammo udāhu no’ti? No ce, bhikkhave, bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro – ‘iṅgha tāva āyasmā kāyikaṃ sikkhassū’ti, itissa bhavanti vattāro.

‘‘Puna caparaṃ, bhikkhave, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ – ‘parisuddhavacīsamācāro nu khomhi, parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena. Saṃvijjati nu kho me eso dhammo udāhu no’ti? No ce, bhikkhave, bhikkhu parisuddhavacīsamācāro hoti parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro – ‘iṅgha tāva āyasmā vācasikaṃ sikkhassū’ti, itissa bhavanti vattāro.

‘‘Puna caparaṃ, bhikkhave, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ – ‘mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghātaṃ. Saṃvijjati nu kho me eso dhammo udāhu no’ti? No ce, bhikkhave, bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ, tassa bhavanti vattāro – ‘iṅgha tāva āyasmā sabrahmacārīsu mettaṃ cittaṃ upaṭṭhāpehī’ti, itissa bhavanti vattāro.

‘‘Puna caparaṃ, bhikkhave, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ – ‘bahussuto nu khomhi sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā me dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Saṃvijjati nu kho me eso dhammo udāhu no’ti? No ce, bhikkhave, bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, tassa bhavanti vattāro – ‘iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū’ti, itissa bhavanti vattāro.

‘‘Puna caparaṃ, bhikkhave, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ – ‘ubhayāni kho pana me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Saṃvijjati nu kho me eso dhammo udāhu no’ti? No ce, bhikkhave, bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, ‘idaṃ panāyasmā, kattha vuttaṃ bhagavatā’ti, iti puṭṭho na sampāyissati. Tassa bhavanti vattāro – ‘iṅgha tāva āyasmā vinayaṃ sikkhassū’ti, itissa bhavanti vattāro. Ime pañca dhammā ajjhattaṃ paccavekkhitabbā.

‘‘Katame pañca dhammā ajjhattaṃ upaṭṭhāpetabbā? ‘Kālena vakkhāmi, no akālena; bhūtena vakkhāmi, no abhūtena; saṇhena vakkhāmi, no pharusena; atthasaṃhitena vakkhāmi, no anatthasaṃhitena; mettacitto vakkhāmi, no dosantaro’ti – ime pañca dhammā ajjhattaṃ upaṭṭhāpetabbā. Codakena, bhikkhave, bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo’’ti. Catutthaṃ.

5. Rājantepurappavesanasuttaṃ

45.[pāci. 497] ‘‘Dasayime , bhikkhave, ādīnavā rājantepurappavesane. Katame dasa? Idha, bhikkhave, rājā mahesiyā saddhiṃ nisinno hoti. Tatra bhikkhu pavisati. Mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti, bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti. Tattha rañño evaṃ hoti – ‘addhā imesaṃ kataṃ vā karissanti vā’ti! Ayaṃ, bhikkhave, paṭhamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā na sarati – ‘sā tena gabbhaṃ gaṇhāti’. Tattha rañño evaṃ hoti – ‘na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, dutiyo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure aññataraṃ ratanaṃ nassati. Tattha rañño evaṃ hoti – ‘na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, tatiyo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti. Tattha rañño evaṃ hoti – ‘na kho idha añño koci pavisati, aññatra pabbajitena . Siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, catuttho ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure pitā vā puttaṃ pattheti putto vā pitaraṃ pattheti. Tesaṃ evaṃ hoti – ‘na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, pañcamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā nīcaṭṭhāniyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, chaṭṭho ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā uccaṭṭhāniyaṃ nīce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, sattamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā akāle senaṃ uyyojeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, aṭṭhamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, navamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajanīyāni rūpasaddagandharasaphoṭṭhabbāni, yāni na pabbajitassa sāruppāni. Ayaṃ, bhikkhave, dasamo ādīnavo rājantepurappavesane. Ime kho, bhikkhave, dasa ādīnavā rājantepurappavesane’’ti. Pañcamaṃ.

6. Sakkasuttaṃ

46. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho sambahulā sakkā upāsakā tadahuposathe yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sakke upāsake bhagavā etadavoca – ‘‘api nu tumhe, sakkā, aṭṭhaṅgasamannāgataṃ uposathaṃ upavasathā’’ti? ‘‘Appekadā mayaṃ, bhante, aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāma, appekadā na upavasāmā’’ti. ‘‘Tesaṃ vo, sakkā, alābhā tesaṃ dulladdhaṃ, ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasatha.

‘‘Taṃ kiṃ maññatha, sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ aḍḍhakahāpaṇaṃ nibbiseyya. Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ kahāpaṇaṃ nibbiseyya. Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ, maññatha, sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ dve kahāpaṇe nibbiseyya … tayo kahāpaṇe nibbiseyya… cattāro kahāpaṇe nibbiseyya… pañca kahāpaṇe nibbiseyya… cha kahāpaṇe nibbiseyya… satta kahāpaṇe nibbiseyya… aṭṭha kahāpaṇe nibbiseyya… nava kahāpaṇe nibbiseyya… dasa kahāpaṇe nibbiseyya… vīsa kahāpaṇe nibbiseyya… tiṃsa kahāpaṇe nibbiseyya… cattārīsaṃ kahāpaṇe nibbiseyya… paññāsaṃ kahāpaṇe nibbiseyya… kahāpaṇasataṃ nibbiseyya. Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sakkā, api nu so puriso divase divase kahāpaṇasataṃ kahāpaṇasahassaṃ nibbisamāno laddhaṃ laddhaṃ nikkhipanto vassasatāyuko vassasatajīvī mahantaṃ bhogakkhandhaṃ adhigaccheyyā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sakkā, api nu so puriso bhogahetu bhoganidānaṃ bhogādhikaraṇaṃ ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhappaṭisaṃvedī vihareyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Kāmā hi, bhante, aniccā tucchā musā mosadhammā’’ti.

‘‘Idha pana vo, sakkā, mama sāvako dasa vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya. So ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhantu, sakkā, dasa vassāni.

Idha mama sāvako nava vassāni… aṭṭha vassāni… satta vassāni… cha vassāni… pañca vassāni cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhatu, sakkā, ekaṃ vassaṃ.

Idha mama sāvako dasa māse appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhantu, sakkā, dasa māsā.

Idha mama sāvako nava māse… aṭṭha māse… satta māse… cha māse… pañca māse… cattāro māse… tayo māse… dve māse… ekaṃ māsaṃ… aḍḍhamāsaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhatu, sakkā, aḍḍhamāso.

Idha mama sāvako dasa rattindive [rattidive (ka.)] appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhantu, sakkā, dasa rattindivā.

Idha mama sāvako nava rattindive… aṭṭha rattindive… satta rattindive… cha rattindive… pañca rattindive… cattāro rattindive… tayo rattindive… dve rattindive… ekaṃ rattindivaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tesaṃ vo, sakkā, alābhā tesaṃ dulladdhaṃ, ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasathā’’ti. ‘‘Ete mayaṃ, bhante, ajjatagge aṭṭhaṅgasamannāgataṃ uposathaṃ upavasissāmā’’ti. Chaṭṭhaṃ.

7. Mahālisuttaṃ

47. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli licchavi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante hetu, ko paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti? ‘‘Lobho kho, mahāli, hetu, lobho paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. Doso kho, mahāli, hetu, doso paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. Moho kho, mahāli, hetu, moho paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. Ayoniso manasikāro kho, mahāli, hetu, ayoniso manasikāro paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. Micchāpaṇihitaṃ kho, mahāli, cittaṃ hetu, micchāpaṇihitaṃ cittaṃ paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti.

‘‘Ko pana, bhante, hetu ko paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā’’ti? ‘‘Alobho kho, mahāli, hetu, alobho paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. Adoso kho, mahāli, hetu, adoso paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. Amoho kho, mahāli, hetu, amoho paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. Yoniso manasikāro kho, mahāli, hetu, yoniso manasikāro paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. Sammāpaṇihitaṃ kho, mahāli, cittaṃ hetu, sammāpaṇihitaṃ cittaṃ paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. Ime ca, mahāli, dasa dhammā loke na saṃvijjeyyuṃ, nayidha paññāyetha adhammacariyāvisamacariyāti vā dhammacariyāsamacariyāti vā. Yasmā ca kho, mahāli, ime dasa dhammā loke saṃvijjanti, tasmā paññāyati adhammacariyāvisamacariyāti vā dhammacariyāsamacariyāti vā’’ti. Sattamaṃ.

8. Pabbajitaabhiṇhasuttaṃ

48. ‘‘Dasayime, bhikkhave, dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā . Katame dasa? ‘Vevaṇṇiyamhi ajjhupagato’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘parapaṭibaddhā me jīvikā’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘añño me ākappo karaṇīyo’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘kacci nu kho me attā sīlato na upavadatī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘kacci nu kho maṃ anuvicca viññū sabrahmacārī sīlato na upavadantī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘kathaṃbhūtassa me rattindivā vītivattantī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘kacci nu kho ahaṃ suññāgāre abhiramāmī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ; ‘atthi nu kho me uttari manussadhammo alamariyañāṇadassanaviseso adhigato, yenāhaṃ [yohaṃ (sī. pī. ka.), sohaṃ (syā.)] pacchime kāle sabrahmacārīhi puṭṭho na maṅku bhavissāmī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. Ime kho, bhikkhave, dasa dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā’’ti. Aṭṭhamaṃ.

9. Sarīraṭṭhadhammasuttaṃ

49. ‘‘Dasayime, bhikkhave, dhammā sarīraṭṭhā. Katame dasa? Sītaṃ, uṇhaṃ, jighacchā, pipāsā, uccāro, passāvo, kāyasaṃvaro, vacīsaṃvaro, ājīvasaṃvaro, ponobhaviko [ponobbhaviko (ka.)] bhavasaṅkhāro – ime kho, bhikkhave, dasa dhammā sarīraṭṭhā’’ti. Navamaṃ.

10. Bhaṇḍanasuttaṃ

50. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā’’ti?

‘‘Idha mayaṃ, bhante, pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharāmā’’ti. ‘‘Na kho panetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā vihareyyātha.

‘‘Dasayime, bhikkhave, dhammā sāraṇīyā piyakaraṇā garukaraṇā [piyakarāṇā garukarāṇā (?)] saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame dasa? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yampi, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yampi, bhikkhave, bhikkhu bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampi, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Yampi, bhikkhave, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni – tattha dakkho hoti analaso, tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni – tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayampi dhammo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampi, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yampi, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, ayampi dhammo sāraṇīyo…pe… saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Yampi , bhikkhave, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo sāraṇīyo…pe… saṃvattati.

‘‘Puna caparaṃ, bhikkhave, bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampi, bhikkhave, bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā, ayampi dhammo sāraṇīyo…pe… saṃvattati. Ime kho, bhikkhave, dasa dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattantī’’ti. Dasamaṃ.

Akkosavaggo pañcamo.

Tassuddānaṃ –

Vivādā dve ca mūlāni, kusinārapavesane;

Sakko mahāli abhiṇhaṃ, sarīraṭṭhā ca bhaṇḍanāti.

Paṭhamapaṇṇāsakaṃ samattaṃ.

2. Dutiyapaṇṇāsakaṃ

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app