(18) 3. Sādhuvaggo

open all | close all

1. Sādhusuttaṃ

178.[a. ni. 10.134] ‘‘Sādhuñca vo, bhikkhave, desessāmi asādhuñca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katamañca, bhikkhave, asādhu? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi – idaṃ vuccati, bhikkhave, asādhu.

‘‘Katamañca, bhikkhave, sādhu? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi – idaṃ vuccati, bhikkhave, sādhū’’ti. Paṭhamaṃ.

2. Ariyadhammasuttaṃ

179. ‘‘Ariyadhammañca vo, bhikkhave, desessāmi anariyadhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anariyo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, anariyo dhammo.

‘‘Katamo ca, bhikkhave, ariyo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, ariyo dhammo’’ti. Dutiyaṃ.

3. Kusalasuttaṃ

180. ‘‘Kusalañca vo, bhikkhave, desessāmi akusalañca. Taṃ suṇātha…pe… katamañca, bhikkhave, akusalaṃ? Pāṇātipāto…pe… micchādiṭṭhi – idaṃ vuccati, bhikkhave, akusalaṃ.

‘‘Katamañca , bhikkhave, kusalaṃ? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – idaṃ vuccati, bhikkhave, kusala’’nti. Tatiyaṃ.

4. Atthasuttaṃ

181. ‘‘Atthañca vo, bhikkhave, desessāmi anatthañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anattho? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, anattho.

‘‘Katamo ca, bhikkhave, attho? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, attho’’ti. Catutthaṃ.

5. Dhammasuttaṃ

182. ‘‘Dhammañca vo, bhikkhave, desessāmi adhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, adhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, adhammo.

‘‘Katamo ca, bhikkhave, dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, dhammo’’ti. Pañcamaṃ.

6. Āsavasuttaṃ

183. ‘‘Sāsavañca vo, bhikkhave, dhammaṃ desessāmi anāsavañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, sāsavo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, sāsavo dhammo.

‘‘Katamo ca, bhikkhave, anāsavo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, anāsavo dhammo’’ti. Chaṭṭhaṃ.

7. Vajjasuttaṃ

184. ‘‘Sāvajjañca vo, bhikkhave, dhammaṃ desessāmi anavajjañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, sāvajjo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, sāvajjo dhammo.

‘‘Katamo ca, bhikkhave, anavajjo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, anavajjo dhammo’’ti. Sattamaṃ.

8. Tapanīyasuttaṃ

185. ‘‘Tapanīyañca vo, bhikkhave, dhammaṃ desessāmi atapanīyañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, tapanīyo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, tapanīyo dhammo.

‘‘Katamo ca, bhikkhave, atapanīyo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, atapanīyo dhammo’’ti. Aṭṭhamaṃ.

9. Ācayagāmisuttaṃ

186. ‘‘Ācayagāmiñca vo, bhikkhave, dhammaṃ desessāmi apacayagāmiñca. Taṃ suṇātha…pe… katamo ca, bhikkhave, ācayagāmī dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, ācayagāmī dhammo.

‘‘Katamo ca, bhikkhave, apacayagāmī dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, apacayagāmī dhammo’’ti. Navamaṃ.

10. Dukkhudrayasuttaṃ

187. ‘‘Dukkhudrayañca vo, bhikkhave, dhammaṃ desessāmi sukhudrayañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, dukkhudrayo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, dukkhudrayo dhammo.

‘‘Katamo ca, bhikkhave, sukhudrayo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sukhudrayo dhammo’’ti. Dasamaṃ.

11. Vipākasuttaṃ

188. ‘‘Dukkhavipākañca vo, bhikkhave, dhammaṃ desessāmi sukhavipākañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, dukkhavipāko dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, dukkhavipāko dhammo.

‘‘Katamo ca, bhikkhave, sukhavipāko dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sukhavipāko dhammo’’ti. Ekādasamaṃ.

Sādhuvaggo tatiyo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app