(17) 2. Jāṇussoṇivaggo

open all | close all

1. Brāhmaṇapaccorohaṇīsuttaṃ

167. Tena kho pana samayena jāṇussoṇi brāhmaṇo tadahuposathe sīsaṃnhāto navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ ādāya bhagavato avidūre ekamantaṃ ṭhito hoti.

Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃnhātaṃ navaṃ khomayugaṃ nivatthaṃ allakusamuṭṭhiṃ ādāya ekamantaṃ ṭhitaṃ. Disvāna jāṇussoṇiṃ brāhmaṇaṃ etadavoca – ‘‘kiṃ nu tvaṃ, brāhmaṇa, tadahuposathe sīsaṃnhāto navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ ādāya ekamantaṃ ṭhito? Kiṃ nvajja brāhmaṇakulassā’’ti? ‘‘Paccorohaṇī, bho gotama, ajja brāhmaṇakulassā’’ti .

‘‘Yathā kathaṃ pana, brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hotī’’ti? ‘‘Idha, bho gotama, brāhmaṇā tadahuposathe sīsaṃnhātā navaṃ khomayugaṃ nivatthā allena gomayena pathaviṃ opuñjitvā haritehi kusehi pattharitvā antarā ca velaṃ antarā ca agyāgāraṃ seyyaṃ kappenti. Te taṃ rattiṃ tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti – ‘paccorohāma bhavantaṃ, paccorohāma bhavanta’nti. Bahukena ca sappitelanavanītena aggiṃ santappenti. Tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti. Evaṃ, bho gotama, brāhmaṇānaṃ paccorohaṇī hotī’’ti.

‘‘Aññathā kho, brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hoti, aññathā ca pana ariyassa vinaye paccorohaṇī hotī’’ti. ‘‘Yathā kathaṃ pana, bho gotama, ariyassa vinaye paccorohaṇī hoti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotī’’ti.

‘‘Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –

‘‘Idha, brāhmaṇa, ariyasāvako iti paṭisañcikkhati – ‘pāṇātipātassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā’ ti. So iti paṭisaṅkhāya pāṇātipātaṃ pajahati; pāṇātipātā paccorohati.

…Adinnādānassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya adinnādānaṃ pajahati; adinnādānā paccorohati.

…Kāmesumicchācārassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāmesumicchācāraṃ pajahati; kāmesumicchācārā paccorohati.

…Musāvādassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya musāvādaṃ pajahati; musāvādā paccorohati.

…Pisuṇāya vācāya kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pisuṇaṃ vācaṃ pajahati; pisuṇāya vācāya paccorohati.

…Pharusāya vācāya kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pharusaṃ vācaṃ pajahati; pharusāya vācāya paccorohati.

…Samphappalāpassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya samphappalāpaṃ pajahati; samphappalāpā paccorohati.

…Abhijjhāya kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya abhijjhaṃ pajahati; abhijjhāya paccorohati.

…Byāpādassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya byāpādaṃ pajahati; byāpādā paccorohati.

…Micchādiṭṭhiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā’ti. So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati. Evaṃ kho, brāhmaṇa, ariyassa vinaye paccorohaṇī hotī’’ti.

‘‘Aññathā kho, bho gotama, brāhmaṇānaṃ paccorohaṇī hoti, aññathā ca pana ariyassa vinaye paccorohaṇī hoti. Imissā, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇī kalaṃ nāgghati soḷasiṃ. Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Paṭhamaṃ.

2. Ariyapaccorohaṇīsuttaṃ

168. ‘‘Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca –

‘‘Katamā ca, bhikkhave, ariyā paccorohaṇī? Idha , bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘pāṇātipātassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā’ti. So iti paṭisaṅkhāya pāṇātipātaṃ pajahati; pāṇātipātā paccorohati.

… ‘Adinnādānassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā’ti. So iti paṭisaṅkhāya adinnādānaṃ pajahati; adinnādānā paccorohati.

… ‘Kāmesumicchācārassa kho pāpako vipāko…pe… kāmesumicchācārā paccorohati.

… ‘Musāvādassa kho pāpako vipāko…pe… musāvādā paccorohati.

… ‘Pisuṇāya vācāya kho pāpako vipāko…pe… pisuṇāya vācāya paccorohati.

… ‘Pharusāya vācāya kho pāpako vipāko…pe… pharusāya vācāya paccorohati.

… ‘Samphappalāpassa kho pāpako vipāko…pe… samphappalāpā paccorohati.

… ‘Abhijjhāya kho pāpako vipāko…pe… abhijjhāya paccorohati.

… ‘Byāpādassa kho pāpako vipāko…pe… byāpādā paccorohati.

‘‘Katamā ca, bhikkhave, ariyā paccorohaṇī? Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā’ti. So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati. Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī’’ti. Dutiyaṃ.

3. Saṅgāravasuttaṃ

169.[a. ni. 10.117] Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca –

‘‘Kiṃ nu kho, bho gotama, orimaṃ tīraṃ, kiṃ pārimaṃ tīra’’nti? ‘‘Pāṇātipāto kho, brāhmaṇa, orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānaṃ kho, brāhmaṇa, orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesumicchācāro orimaṃ tīraṃ, kāmesumicchācārā veramaṇī pārimaṃ tīraṃ. Musāvādo orimaṃ tīraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisuṇā vācā orimaṃ tīraṃ, pisuṇāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tīraṃ, pharusāya vācāya veramaṇī pārimaṃ tīraṃ. Samphappalāpo orimaṃ tīraṃ, samphappalāpā veramaṇī pārimaṃ tīraṃ. Abhijjhā orimaṃ tīraṃ, anabhijjhā pārimaṃ tīraṃ. Byāpādo orimaṃ tīraṃ, abyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ. Idaṃ kho, brāhmaṇa, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.

‘‘Appakā te manussesu, ye janā pāragāmino;

Athāyaṃ itarā pajā, tīramevānudhāvati.

‘‘Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.

‘‘Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Okā anokamāgamma, viveke yattha dūramaṃ.

‘‘Tatrābhiratimiccheyya, hitvā kāme akiñcano;

Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.

‘‘Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Ādānapaṭinissagge, anupādāya ye ratā;

Khīṇāsavā jutimanto, te loke parinibbutā’’ti. tatiyaṃ;

4. Orimasuttaṃ

170. ‘‘Orimañca, bhikkhave, tīraṃ desessāmi pārimañca tīraṃ. Taṃ suṇātha…pe… katamañca, bhikkhave, orimaṃ tīraṃ, katamañca pārimaṃ tīraṃ? Pāṇātipāto, bhikkhave, orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānaṃ orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesumicchācāro orimaṃ tīraṃ, kāmesumicchācārā veramaṇī pārimaṃ tīraṃ. Musāvādo orimaṃ tīraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisuṇā vācā orimaṃ tīraṃ, pisuṇāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tīraṃ, pharusāya vācāya veramaṇī pārimaṃ tīraṃ. Samphappalāpo orimaṃ tīraṃ, samphappalāpā veramaṇī pārimaṃ tīraṃ. Abhijjhā orimaṃ tīraṃ, anabhijjhā pārimaṃ tīraṃ. Byāpādo orimaṃ tīraṃ, abyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ. Idaṃ kho, bhikkhave, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.

‘‘Appakā te manussesu, ye janā pāragāmino;

Athāyaṃ itarā pajā, tīramevānudhāvati.

‘‘Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.

‘‘Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Okā anokamāgamma, viveke yattha dūramaṃ.

‘‘Tatrābhiratimiccheyya, hitvā kāme akiñcano;

Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.

‘‘Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Ādānapaṭinissagge, anupādāya ye ratā;

Khīṇāsavā jutimanto, te loke parinibbutā’’ti. catutthaṃ;

5. Paṭhamaadhammasuttaṃ

171.[a. ni. 10.113] ‘‘Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca. Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

‘‘Katamo ca, bhikkhave, adhammo ca anattho ca? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi – ayaṃ vuccati, bhikkhave, adhammo ca anattho ca.

‘‘Katamo ca, bhikkhave, dhammo ca attho ca? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi – ayaṃ vuccati, bhikkhave, dhammo ca attho ca.

‘‘‘Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca. Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba’nti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti. Pañcamaṃ.

6. Dutiyaadhammasuttaṃ

172. ‘‘Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba’’nti. Idamavoca bhagavā. Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi – ‘‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba’nti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’’ti?

Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ puccheyyāma. Yathā no āyasmā mahākaccāno byākarissati tathā naṃ dhāressāmā’’ti.

Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ –

‘‘Idaṃ kho no, āvuso kaccāna, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba’nti.

‘‘Tesaṃ no, āvuso, amhākaṃ acirapakkantassa bhagavato etadahosi – ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – adhammo ca, bhikkhave…pe… tathā paṭipajjitabbanti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti?

‘‘Tesaṃ no, āvuso, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāma. Yathā no āyasmā mahākaccāno byākarissati tathā naṃ dhāressāmā’ti. Vibhajatu āyasmā mahākaccāno’’ti.

‘‘Seyyathāpi, āvuso, puriso sāratthiko sāraṃ gavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya. Evaṃsampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha [maññetha (sī.), maññeyyātha (ka.)]. So hāvuso, bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṃ tumhe bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā’’ti.

‘‘Addhā, āvuso kaccāna, bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṃ mayaṃ bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyāma. Yathā no bhagavā byākareyya tathā naṃ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahākaccāno agaruṃ karitvā’’ti.

‘‘Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, āvuso’’ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Athāyasmā mahākaccāno etadavoca –

‘‘Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘adhammo ca, bhikkhave, veditabbo…pe… tathā paṭipajjitabba’nti.

‘‘Katamo, cāvuso, adhammo; katamo ca dhammo? Katamo ca anattho, katamo ca attho? ‘‘Pāṇātipāto, āvuso, adhammo; pāṇātipātā veramaṇī dhammo; ye ca pāṇātipātapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; pāṇātipātā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Adinnādānaṃ, āvuso, adhammo; adinnādānā veramaṇī dhammo; ye ca adinnādānapaccayā aneke pāpakā akusalā dhammā sambhavanti , ayaṃ anattho; adinnādānā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Kāmesumicchācāro, āvuso, adhammo; kāmesumicchācārā veramaṇī dhammo; ye ca kāmesumicchācārapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; kāmesumicchācārā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Musāvādo, āvuso, adhammo; musāvādā veramaṇī dhammo; ye ca musāvādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; musāvādā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Pisuṇā vācā, āvuso, adhammo; pisuṇāya vācāya veramaṇī dhammo; ye ca pisuṇāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; pisuṇāya vācāya veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Pharusā vācā, āvuso, adhammo; pharusāya vācāya veramaṇī dhammo; ye ca pharusāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; pharusāya vācāya veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Samphappalāpo , āvuso, adhammo; samphappalāpā veramaṇī dhammo; ye ca samphappalāpapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; samphappalāpā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Abhijjhā, āvuso, adhammo; anabhijjhā dhammo; ye ca abhijjhāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; anabhijjhāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Byāpādo, āvuso, adhammo; abyāpādo dhammo; ye ca byāpādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; abyāpādapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Micchādiṭṭhi, āvuso, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘‘Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – adhammo ca, bhikkhave, veditabbo…pe… tathā paṭipajjitabba’nti. Imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe, āvuso, bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā no bhagavā byākaroti tathā naṃ dhāreyyāthā’’ti.

‘‘Evamāvuso’’ti kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘adhammo ca, bhikkhave, veditabbo…pe… tathā paṭipajjitabba’nti.

‘‘Tesaṃ no, bhante, amhākaṃ acirapakkantassa bhagavato etadahosi – ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘adhammo ca, bhikkhave, veditabbo…pe… tathā paṭipajjitabba’nti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti?

‘‘Tesaṃ no, bhante, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāma. Yathā no āyasmā mahākaccāno byākarissati tathā naṃ dhāressāmā’ti.

‘‘Atha kho mayaṃ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimhā; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ apucchimhā. Tesaṃ no, bhante, āyasmatā mahākaccānena imehi akkharehi imehi padehi imehi byañjanehi attho suvibhatto’’ti.

‘‘Sādhu sādhu, bhikkhave! Paṇḍito, bhikkhave, mahākaccāno. Mahāpañño, bhikkhave, mahākaccāno. Maṃ cepi tumhe, bhikkhave, upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, ahampi cetaṃ evamevaṃ byākareyyaṃ yathā taṃ mahākaccānena byākataṃ. Eso ceva tassa attho. Evañca naṃ dhāreyyāthā’’ti. Chaṭṭhaṃ.

7. Tatiyaadhammasuttaṃ

173. ‘‘Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca . Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

‘‘Katamo ca, bhikkhave, adhammo, katamo ca dhammo; katamo ca anattho, katamo ca attho? Pāṇātipāto, bhikkhave, adhammo; pāṇātipātā veramaṇī dhammo; ye ca pāṇātipātapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; pāṇātipātā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘Adinnādānaṃ, bhikkhave, adhammo; adinnādānā veramaṇī dhammo… kāmesumicchācāro, bhikkhave , adhammo; kāmesumicchācārā veramaṇī dhammo… musāvādo, bhikkhave, adhammo; musāvādā veramaṇī dhammo… pisuṇā vācā, bhikkhave, adhammo; pisuṇāya vācāya veramaṇī dhammo… pharusā vācā, bhikkhave, adhammo; pharusāya vācāya veramaṇī dhammo… samphappalāpo, bhikkhave , adhammo; samphappalāpā veramaṇī dhammo… abhijjhā, bhikkhave, adhammo; anabhijjhā dhammo… byāpādo, bhikkhave, adhammo; abyāpādo dhammo….

‘‘Micchādiṭṭhi, bhikkhave, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘‘‘Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba’nti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti. Sattamaṃ.

8. Kammanidānasuttaṃ

174. ‘‘Pāṇātipātampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Adinnādānampāhaṃ , bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Kāmesumicchācārampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Musāvādampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Pisuṇavācampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Pharusavācampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Samphappalāpampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Abhijjhampāhaṃ , bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Byāpādampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

‘‘Micchādiṭṭhimpāhaṃ, bhikkhave , tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi. Iti kho, bhikkhave, lobho kammanidānasambhavo, doso kammanidānasambhavo, moho kammanidānasambhavo. Lobhakkhayā kammanidānasaṅkhayo, dosakkhayā kammanidānasaṅkhayo, mohakkhayā kammanidānasaṅkhayo’’ti. Aṭṭhamaṃ.

9. Parikkamanasuttaṃ

175. ‘‘Saparikkamano ayaṃ, bhikkhave, dhammo, nāyaṃ dhammo aparikkamano. Kathañca, bhikkhave, saparikkamano ayaṃ dhammo, nāyaṃ dhammo aparikkamano? Pāṇātipātissa, bhikkhave, pāṇātipātā veramaṇī parikkamanaṃ hoti. Adinnādāyissa, bhikkhave, adinnādānā veramaṇī parikkamanaṃ hoti. Kāmesumicchācārissa, bhikkhave, kāmesumicchācārā veramaṇī parikkamanaṃ hoti. Musāvādissa, bhikkhave, musāvādā veramaṇī parikkamanaṃ hoti. Pisuṇavācassa , bhikkhave, pisuṇāya vācāya veramaṇī parikkamanaṃ hoti. Pharusavācassa, bhikkhave, pharusāya vācāya veramaṇī parikkamanaṃ hoti. Samphappalāpissa, bhikkhave, samphappalāpā veramaṇī parikkamanaṃ hoti. Abhijjhālussa, bhikkhave, anabhijjhā parikkamanaṃ hoti. Byāpannacittassa [byāpādassa (sī. pī. ka.), byāpannassa (syā.)], bhikkhave, abyāpādo parikkamanaṃ hoti. Micchādiṭṭhissa, bhikkhave, sammādiṭṭhi parikkamanaṃ hoti. Evaṃ kho, bhikkhave, saparikkamano ayaṃ dhammo, nāyaṃ dhammo aparikkamano’’ti. Navamaṃ.

10. Cundasuttaṃ

176. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā pāvāyaṃ [campāyaṃ (ka. sī.) dī. ni. 2.189 passitabbaṃ] viharati cundassa kammāraputtassa ambavane. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā etadavoca – ‘‘kassa no tvaṃ, cunda, soceyyāni rocesī’’ti? ‘‘Brāhmaṇā, bhante, pacchābhūmakā kamaṇḍalukā sevālamālikā [sevālamālakā (sī. syā. pī.)] aggiparicārikā udakorohakā soceyyāni paññapenti; tesāhaṃ soceyyāni rocemī’’ti.

‘‘Yathā kathaṃ pana, cunda, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññapentī’’ti? ‘‘Idha, bhante, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā. Te sāvakaṃ [sāvake (syā. ka.)] evaṃ samādapenti – ‘ehi tvaṃ, ambho purisa, kālasseva [sakālasseva (syā.)] uṭṭhahantova [uṭṭhahanto (syā.), vuṭṭhahantova (pī. ka.)] sayanamhā pathaviṃ āmaseyyāsi; no ce pathaviṃ āmaseyyāsi, allāni gomayāni āmaseyyāsi; no ce allāni gomayāni āmaseyyāsi, haritāni tiṇāni āmaseyyāsi; no ce haritāni tiṇāni āmaseyyāsi, aggiṃ paricareyyāsi; no ce aggiṃ paricareyyāsi, pañjaliko ādiccaṃ namasseyyāsi; no ce pañjaliko ādiccaṃ namasseyyāsi, sāyatatiyakaṃ udakaṃ oroheyyāsī’ti. Evaṃ kho, bhante, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññapenti; tesāhaṃ soceyyāni rocemī’’ti.

‘‘Aññathā kho, cunda, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññapenti, aññathā ca pana ariyassa vinaye soceyyaṃ hotī’’ti. ‘‘Yathā kathaṃ pana, bhante, ariyassa vinaye soceyyaṃ hoti? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye soceyyaṃ hotī’’ti.

‘‘Tena hi, cunda, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho cundo kammāraputto bhagavato paccassosi. Bhagavā etadavoca –

‘‘Tividhaṃ kho, cunda, kāyena asoceyyaṃ hoti; catubbidhaṃ vācāya asoceyyaṃ hoti; tividhaṃ manasā asoceyyaṃ hoti.

‘‘Kathañca, cunda, tividhaṃ kāyena asoceyyaṃ hoti? ‘‘Idha, cunda, ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu [pāṇabhūtesu (ka.)].

‘‘Adinnādāyī hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

‘‘Kāmesumicchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā [natthi sī. syā. pī. potthakesu] bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā [natthi sī. syā. pī. potthakesu] dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, cunda, tividhaṃ kāyena asoceyyaṃ hoti.

‘‘Kathañca , cunda, catubbidhaṃ vācāya asoceyyaṃ hoti? Idha, cunda, ekacco musāvādī hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti [so ajānaṃ vā ahaṃ jānāmīti, jānaṃ vā ahaṃ na jānāmīti, apassaṃ vā ahaṃ passāmīti, passaṃ vā ahaṃ na passāmīti (pī. ka.) evamuparipi], so ajānaṃ vā āha ‘jānāmī’ti, jānaṃ vā āha ‘na jānāmī’ti; apassaṃ vā āha ‘passāmī’ti, passaṃ vā āha ‘na passāmī’ti [so ajānaṃ vā ahaṃ jānāmīti, jānaṃ vā ahaṃ na jānāmīti, apassaṃ vā ahaṃ passāmīti, passaṃ vā ahaṃ na passāmīti (pī. ka.) evamuparipi]. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

‘‘Pisuṇavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā [bhedātā (ka.)], bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.

‘‘Pharusavāco hoti. Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.

‘‘Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī; anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, cunda, catubbidhaṃ vācāya asoceyyaṃ hoti.

‘‘Kathañca, cunda, tividhaṃ manasā asoceyyaṃ hoti? Idha, cunda, ekacco abhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā [abhijjhitā (ka.) ma. ni. 1.440 passitabbaṃ] hoti – ‘aho vata yaṃ parassa taṃ mamassā’ti.

‘‘Byāpannacitto hoti paduṭṭhamanasaṅkappo – ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu’nti [mā vā ahesuṃ iti vā ti (sī. pī. ka.)].

‘‘Micchādiṭṭhiko hoti viparītadassano – ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ [natthettha pāṭhabhedo] kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, cunda, manasā tividhaṃ asoceyyaṃ hoti.

‘‘Ime kho, cunda, dasa akusalakammapathā [akusalā kammapathā (?)]. Imehi kho, cunda, dasahi akusalehi kammapathehi samannāgato kālasseva uṭṭhahantova sayanamhā pathaviṃ cepi āmasati, asuciyeva hoti; no cepi pathaviṃ āmasati, asuciyeva hoti.

‘‘Allāni cepi gomayāni āmasati, asuciyeva hoti; no cepi allāni gomayāni āmasati, asuciyeva hoti.

‘‘Haritāni cepi tiṇāni āmasati, asuciyeva hoti; no cepi haritāni tiṇāni āmasati, asuciyeva hoti.

‘‘Aggiṃ cepi paricarati, asuciyeva hoti, no cepi aggiṃ paricarati, asuciyeva hoti.

‘‘Pañjaliko cepi ādiccaṃ namassati, asuciyeva hoti; no cepi pañjaliko ādiccaṃ namassati, asuciyeva hoti.

‘‘Sāyatatiyakaṃ cepi udakaṃ orohati, asuciyeva hoti; no cepi sāyatatiyakaṃ udakaṃ orohati, asuciyeva hoti. Taṃ kissa hetu? Ime, cunda, dasa akusalakammapathā asucīyeva [asucicceva (syā.)] honti asucikaraṇā ca.

‘‘Imesaṃ pana, cunda, dasannaṃ akusalānaṃ kammapathānaṃ samannāgamanahetu nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā [yā ca (ka.)] panaññāpi kāci duggatiyo [duggati hoti (syā. ka.)].

‘‘Tividhaṃ kho, cunda, kāyena soceyyaṃ hoti; catubbidhaṃ vācāya soceyyaṃ hoti; tividhaṃ manasā soceyyaṃ hoti.

‘‘Kathaṃ , cunda, tividhaṃ kāyena soceyyaṃ hoti? Idha, cunda, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.

‘‘Adinnādānaṃ pahāya, adinnādānā paṭivirato hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ [taṃ nādinnaṃ (ka. sī., ma. ni. 1.441)] theyyasaṅkhātaṃ ādātā hoti.

‘‘Kāmesumicchācāraṃ pahāya, kāmesumicchācārā paṭivirato hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, cunda, tividhaṃ kāyena soceyyaṃ hoti.

‘‘Kathañca, cunda, catubbidhaṃ vācāya soceyyaṃ hoti? Idha, cunda, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘na jānāmī’ti, jānaṃ vā āha ‘jānāmī’ti, apassaṃ vā āha ‘na passāmī’ti, passaṃ vā āha ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

‘‘Pisuṇaṃ vācaṃ pahāya, pisuṇāya vācāya paṭivirato hoti – na ito sutvā amutra akkhātā imesaṃ bhedāya, na amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

‘‘Pharusaṃ vācaṃ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.

‘‘Samphappalāpaṃ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī; nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, cunda , catubbidhaṃ vācāya soceyyaṃ hoti.

‘‘Kathañca , cunda, tividhaṃ manasā soceyyaṃ hoti? Idha, cunda, ekacco anabhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ anabhijjhitā hoti – ‘aho vata yaṃ parassa taṃ mamassā’ti.

‘‘Abyāpannacitto hoti appaduṭṭhamanasaṅkappo – ‘ime sattā averā hontu [idaṃ padaṃ sī. syā. pī. potthakesu natthi, tathā ma. ni. 1.441] abyāpajjā, anīghā sukhī attānaṃ pariharantū’ti.

‘‘Sammādiṭṭhiko hoti aviparītadassano – ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, cunda, tividhaṃ manasā soceyyaṃ hoti.

‘‘Ime kho, cunda, dasa kusalakammapathā. Imehi kho, cunda, dasahi kusalehi kammapathehi samannāgato kālasseva uṭṭhahantova sayanamhā pathaviṃ cepi āmasati, suciyeva hoti; no cepi pathaviṃ āmasati, suciyeva hoti.

‘‘Allāni cepi gomayāni āmasati, suciyeva hoti; no cepi allāni gomayāni āmasati, suciyeva hoti.

‘‘Haritāni cepi tiṇāni āmasati, suciyeva hoti; no cepi haritāni tiṇāni āmasati, suciyeva hoti.

‘‘Aggiṃ cepi paricarati, suciyeva hoti; no cepi aggiṃ paricarati, suciyeva hoti.

‘‘Pañjaliko cepi ādiccaṃ namassati, suciyeva hoti; no cepi pañjaliko ādiccaṃ namassati , suciyeva hoti.

‘‘Sāyatatiyakaṃ cepi udakaṃ orohati, suciyeva hoti; no cepi sāyatatiyakaṃ udakaṃ orohati, suciyeva hoti. Taṃ kissa hetu? Ime, cunda, dasa kusalakammapathā sucīyeva honti sucikaraṇā ca.

‘‘Imesaṃ pana, cunda, dasannaṃ kusalānaṃ kammapathānaṃ samannāgamanahetu devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo’’ti [sugati hotīti (syā.), sugati hoti (ka.)].

Evaṃ vutte cundo kammāraputto bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Dasamaṃ.

11. Jāṇussoṇisuttaṃ

177. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca –

‘‘Mayamassu, bho gotama, brāhmaṇā nāma. Dānāni dema, saddhāni karoma – ‘idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū’ti. Kacci taṃ, bho gotama, dānaṃ petānaṃ ñātisālohitānaṃ upakappati; kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantī’’ti? ‘‘Ṭhāne kho, brāhmaṇa, upakappati, no aṭṭhāne’’ti.

‘‘Katamaṃ pana, bho [katamañca pana bho (sī. pī.) katamaṃ (syā.)] gotama, ṭhānaṃ, katamaṃ aṭṭhāna’’nti? ‘‘Idha, brāhmaṇa, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi [idaṃ (syā.)] kho, brāhmaṇa, aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī…pe… micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati. Yo manussānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi, brāhmaṇa, aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati. Yo pettivesayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati, yaṃ vā panassa ito anuppavecchanti mittāmaccā vā ñātisālohitā vā [mittā vā amaccā vā ñātī vā sālohitā vā (sī. pī.)], tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, ṭhānaṃ yattha ṭhitassa taṃ dānaṃ upakappatī’’ti.

‘‘Sace pana, bho gotama, so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatī’’ti? ‘‘Aññepissa, brāhmaṇa, petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantī’’ti.

‘‘Sace pana, bho gotama, so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti aññepissa ñātisālohitā petā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatī’’ti? ‘‘Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ taṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi. Api ca, brāhmaṇa, dāyakopi anipphalo’’ti.

‘‘Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatī’’ti? ‘‘Aṭṭhānepi kho ahaṃ, brāhmaṇa, parikappaṃ vadāmi. Idha, brāhmaṇa, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti; so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā hatthīnaṃ sahabyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālānānālaṅkārassa [mālāgandhavilepanassa nānālaṅkārassa (ka.)].

‘‘Yaṃ kho, brāhmaṇa, idha pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko, tena so kāyassa bhedā paraṃ maraṇā hatthīnaṃ sahabyataṃ upapajjati. Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti annassa pānassa mālānānālaṅkārassa.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti. So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā assānaṃ sahabyataṃ upapajjati…pe… gunnaṃ sahabyataṃ upapajjati…pe… kukkurānaṃ sahabyataṃ upapajjati [‘‘kukkurānaṃ sahabyataṃ upapajjatī’’ti ayaṃ vāro kesuci sīhaḷapotthakesu na dissatīti iṅgalisapotthake adholipi. taṃ dasavāragaṇanāya sameti]. So tattha lābhī hoti annassa pānassa mālānānālaṅkārassa.

‘‘Yaṃ kho, brāhmaṇa, idha pāṇātipātī…pe. … micchādiṭṭhiko, tena so kāyassa bhedā paraṃ maraṇā kukkurānaṃ sahabyataṃ upapajjati. Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti annassa pānassa mālānānālaṅkārassa.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati. So tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ.

‘‘Yaṃ kho, brāhmaṇa, idha pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko, tena so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati. Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ.

‘‘Idha pana, brāhmaṇa , ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā devānaṃ sahabyataṃ upapajjati. So tattha lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ.

‘‘Yaṃ kho, brāhmaṇa, idha pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko, tena so kāyassa bhedā paraṃ maraṇā devānaṃ sahabyataṃ upapajjati. Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ. Api ca, brāhmaṇa, dāyakopi anipphalo’’ti.

‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāvañcidaṃ, bho gotama, alameva dānāni dātuṃ, alaṃ saddhāni kātuṃ, yatra hi nāma dāyakopi anipphalo’’ti. ‘‘Evametaṃ, brāhmaṇa [evametaṃ brāhmaṇa evametaṃ brāhmaṇa (sī. syā.)], dāyakopi hi, brāhmaṇa, anipphalo’’ti.

‘‘Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Ekādasamaṃ.

Jāṇussoṇivaggo [yamakavaggo (ka.)] dutiyo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app