1-55. Kusalattika-sārammaṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

1. Kusalaṃ sārammaṇaṃ dhammaṃ paṭicca kusalo sārammaṇo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sārammaṇaṃ dhammaṃ paṭicca akusalo sārammaṇo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ sārammaṇaṃ dhammaṃ paṭicca abyākato sārammaṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

2. Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

3. Kusalo sārammaṇo dhammo kusalassa sārammaṇassa dhammassa hetupaccayena paccayo. (1)

Akusalo sārammaṇo dhammo akusalassa sārammaṇassa dhammassa hetupaccayena paccayo. (1)

Abyākato sārammaṇo dhammo abyākatassa sārammaṇassa dhammassa hetupaccayena paccayo. (1)

Kusalo sārammaṇo dhammo kusalassa sārammaṇassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

4. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta…pe… avigate tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Hetusahajātapaccayādi

5. Abyākataṃ anārammaṇaṃ dhammaṃ paṭicca abyākato anārammaṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

Nahetuyā ekaṃ…pe… (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

6. Abyākato anārammaṇo dhammo abyākatassa anārammaṇassa dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo… atthipaccayena paccayo… avigatapaccayena paccayo (sabbattha ekaṃ. Saṃkhittaṃ.)

1-56. Kusalattika-cittadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

7. Kusalo citto dhammo kusalassa cittassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

Ārammaṇe nava, adhipatiyā satta (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

8. Kusalaṃ nocittaṃ dhammaṃ paṭicca kusalo nocitto dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ nocittaṃ dhammaṃ paṭicca akusalo nocitto dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ nocittaṃ dhammaṃ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā. (1)

Kusalaṃ nocittañca abyākataṃ nocittañca dhammaṃ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā. (1)

Akusalaṃ nocittañca abyākataṃ nocittañca dhammaṃ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā. (1)

Kusalaṃ nocittaṃ dhammaṃ paṭicca kusalo nocitto dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

9. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

10. Kusalo nocitto dhammo kusalassa nocittassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā satta, ārammaṇe nava, adhipatiyā dasa…pe… avigate terasa (saṃkhittaṃ).

1-57. Kusalattika-cetasikadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

11. Kusalaṃ cetasikaṃ dhammaṃ paṭicca kusalo cetasiko dhammo uppajjati hetupaccayā. (1)

Akusalaṃ cetasikaṃ dhammaṃ paṭicca akusalo cetasiko dhammo uppajjati hetupaccayā. (1)

Abyākataṃ cetasikaṃ dhammaṃ paṭicca abyākato cetasiko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

12. Hetuyā tīṇi, ārammaṇe tīṇi…pe… (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

13. Kusalo cetasiko dhammo kusalassa cetasikassa dhammassa hetupaccayena paccayo. (1)

Akusalo cetasiko dhammo akusalassa cetasikassa dhammassa hetupaccayena paccayo. (1)

Abyākato cetasiko dhammo abyākatassa cetasikassa dhammassa hetupaccayena paccayo. (1)

Kusalo cetasiko dhammo kusalassa cetasikassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo cetasiko dhammo akusalassa cetasikassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato cetasiko dhammo abyākatassa cetasikassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

14. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta…pe… avigate tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

15. Kusalaṃ acetasikaṃ dhammaṃ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā. (1)

Akusalaṃ acetasikaṃ dhammaṃ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā. (1)

Abyākataṃ acetasikaṃ dhammaṃ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā. (1)

Kusalaṃ acetasikañca abyākataṃ acetasikañca dhammaṃ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā. (1)

Akusalaṃ acetasikañca abyākataṃ acetasikañca dhammaṃ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

16. Hetuyā pañca, ārammaṇe ekaṃ…pe… avigate pañca.

Nahetuyā ekaṃ, naārammaṇe pañca, novigate pañca.

(Sahajātavārampi…pe… pañhāvārampi evaṃ vitthāretabbaṃ.)

1-58-65. Kusalattika-cittasampayuttādidukāni

1-7. Paṭiccavārādi

17. Kusalaṃ cittasampayuttaṃ dhammaṃ paṭicca…pe… kusalaṃ cittasaṃsaṭṭhaṃ dhammaṃ paṭicca…pe… kusalaṃ cittasamuṭṭhānaṃ dhammaṃ paṭicca…pe… kusalaṃ cittasahabhuṃ dhammaṃ paṭicca…pe… kusalaṃ cittānuparivattiṃ dhammaṃ paṭicca…pe… kusalaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca…pe… kusalaṃ cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca…pe… kusalaṃ cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca kusalo cittasaṃsaṭṭhasamuṭṭhānānuparivatti dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi pañhāvārampi evaṃ vitthāretabbaṃ).

1-66. Kusalattika-ajjhattikadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

18. Abyākataṃ ajjhattikaṃ dhammaṃ paṭicca abyākato ajjhattiko dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, sahajāte ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

19. Kusalo ajjhattiko dhammo kusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo. Kusalo ajjhattiko dhammo akusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo. Kusalo ajjhattiko dhammo abyākatassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo. (3)

Akusalo ajjhattiko dhammo akusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato ajjhattiko dhammo abyākatassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

20. Ārammaṇe nava, purejāte tīṇi…pe… avigate pañca (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

21. Kusalaṃ bāhiraṃ dhammaṃ paṭicca kusalo bāhiro dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā nava, ārammaṇe tīṇi…pe… vipāke ekaṃ…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

22. Kusalo bāhiro dhammo kusalassa bāhirassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā satta, ārammaṇe nava…pe… avigate terasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-67. Kusalattika-upādādukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

23. Abyākato upādā dhammo abyākatassa upādā dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… atthipaccayena paccayo… avigatapaccayena paccayo.

Āhāre ekaṃ, indriye atthiyā avigate ekaṃ (saṃkhittaṃ).

24. Kusalaṃ noupādā dhammaṃ paṭicca kusalo noupādā dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ noupādā dhammaṃ paṭicca akusalo noupādā dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ noupādā dhammaṃ paṭicca abyākato noupādā dhammo uppajjati hetupaccayā. (1)

Kusalaṃ noupādā ca abyākataṃ noupādā ca dhammaṃ paṭicca abyākato noupādā dhammo uppajjati hetupaccayā. (1)

Akusalaṃ noupādā ca abyākataṃ noupādā ca dhammaṃ paṭicca abyākato noupādā dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

25. Hetuyā nava… (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

26. Kusalo noupādā dhammo kusalassa noupādā dhammassa hetupaccayena paccayo… tīṇi.

Akusalo noupādā dhammo akusalassa noupādā dhammassa hetupaccayena paccayo… tīṇi.

Abyākato noupādā dhammo abyākatassa noupādā dhammassa hetupaccayena paccayo. (1)

27. Kusalo noupādā dhammo kusalassa noupādā dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo noupādā dhammo akusalassa noupādā dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato noupādā dhammo abyākatassa noupādā dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

28. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa…pe… avigate ekādasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-68. Kusalattika-upādinnadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

29. Abyākataṃ upādinnaṃ dhammaṃ paṭicca abyākato upādinno dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

30. Kusalaṃ anupādinnaṃ dhammaṃ paṭicca kusalo anupādinno dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ anupādinnaṃ dhammaṃ paṭicca akusalo anupādinno dhammo uppajjati hetupaccayā… tīṇi .

Abyākataṃ anupādinnaṃ dhammaṃ paṭicca abyākato anupādinno dhammo uppajjati hetupaccayā. (1)

Kusalaṃ anupādinnañca abyākataṃ anupādinnañca dhammaṃ paṭicca abyākato anupādinno dhammo uppajjati hetupaccayā. (1)

Akusalaṃ anupādinnañca abyākataṃ anupādinnañca dhammaṃ paṭicca abyākato anupādinno dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

31. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

32. Kusalo anupādinno dhammo kusalassa anupādinnassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo anupādinno dhammo akusalassa anupādinnassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato anupādinno dhammo abyākatassa anupādinnassa dhammassa hetupaccayena paccayo. (1)

33. Kusalo anupādinno dhammo kusalassa anupādinnassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo anupādinno dhammo akusalassa anupādinnassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato anupādinno dhammo abyākatassa anupādinnassa dhammassa ārammaṇapaccayena paccayo. Abyākato anupādinno dhammo kusalassa anupādinnassa dhammassa ārammaṇapaccayena paccayo. Abyākato anupādinno dhammo akusalassa anupādinnassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

34. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare cha…pe… sahajāte nava, nissaye nava, upanissaye nava…pe… avigate ekādasa (saṃkhittaṃ).

Kusalattikamahantaradukaṃ niṭṭhitaṃ.

1-69-74. Kusalattika-upādānādidukāni

35. Akusalaṃ upādānaṃ dhammaṃ paṭicca akusalo upādāno dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (upādānagocchakaṃ vitthāretabbaṃ).

Kusalattikaupādānagocchakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app