44-1. Nīvaraṇaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Nonīvaraṇaṃ kusalaṃ dhammaṃ paṭicca nonīvaraṇo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

3. Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati hetupaccayā. Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nonīvaraṇo akusalo dhammo uppajjati hetupaccayā. Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo ca nonīvaraṇo akusalo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

4. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

5. Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇaṃ uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ. (1)

Nonīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ. (1)

Nīvaraṇañca nonīvaraṇañca akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇañca uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ. (1) (Saṃkhittaṃ.)

6. Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava…pe… nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).

(Sahajātavārepi… sampayuttavārepi sabbattha nava.)

7. Nīvaraṇo akusalo dhammo nīvaraṇassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

8. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… āsevane nava, kamme āhāre indriye jhāne magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ).

9. Nonīvaraṇaṃ abyākataṃ dhammaṃ paṭicca nonīvaraṇo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

10. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

45-1. Nīvaraṇiyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

11. Nīvaraṇiyaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (1)

Anīvaraṇiyaṃ kusalaṃ dhammaṃ paṭicca anīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

12. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavāropi…pe… pañhāvāropi vitthāretabbā).

13. Nīvaraṇiyaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇiyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

14. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

15. Nīvaraṇiyaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (1)

Anīvaraṇiyaṃ abyākataṃ dhammaṃ paṭicca anīvaraṇiyo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇiyaṃ abyākatañca anīvaraṇiyaṃ abyākatañca dhammaṃ paṭicca nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ).

16. Hetuyā pañca, ārammaṇe dve…pe… āsevane ekaṃ…pe… vipāke pañca…pe… avigate pañca (saṃkhittaṃ). (Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

46-1. Nīvaraṇasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

17. Nīvaraṇavippayuttaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

18. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

19. Nīvaraṇasampayuttaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇasampayutto akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

20. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

21. Nīvaraṇavippayuttaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

22. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

47-1. Nīvaraṇanīvaraṇiyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

23. Nīvaraṇiyañceva no ca nīvaraṇaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

24. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

25. Nīvaraṇañceva nīvaraṇiyañca akusalaṃ dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇiyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇiyañceva no ca nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇañceva nīvaraṇiyaṃ akusalañca nīvaraṇiyañceva no ca nīvaraṇaṃ akusalañca dhammaṃ paṭicca nīvaraṇo ca nīvaraṇiyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

26. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha nava.)

27. Nīvaraṇiyañceva no ca nīvaraṇaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

28. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

48-1. Nīvaraṇanīvaraṇasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

29. Nīvaraṇañceva nīvaraṇasampayuttañca akusalaṃ dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

30. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha nava.)

49-1. Nīvaraṇavippayuttanīvaraṇiyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

31. Nīvaraṇavippayuttaṃ nīvaraṇiyaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇavippayutto nīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (1)

Nīvaraṇavippayuttaṃ anīvaraṇiyaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇavippayutto anīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

32. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

33. Nīvaraṇavippayuttaṃ nīvaraṇiyaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇavippayutto nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (1)

Nīvaraṇavippayuttaṃ anīvaraṇiyaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇavippayutto anīvaraṇiyo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇavippayuttaṃ nīvaraṇiyaṃ abyākatañca nīvaraṇavippayuttaṃ anīvaraṇiyaṃ abyākatañca dhammaṃ paṭicca nīvaraṇavippayutto nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

34. Hetuyā pañca, ārammaṇe dve…pe… vipāke pañca (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṃ.)

Nīvaraṇagocchakakusalattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app