1-14. Kusalattika-āsavadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Akusalaṃ āsavaṃ dhammaṃ paṭicca akusalo āsavo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… sampayuttavārepi pañhāvārepi sabbattha ekaṃ).

2. Kusalaṃ noāsavaṃ dhammaṃ paṭicca kusalo noāsavo dhammo uppajjati hetupaccayā. Kusalaṃ noāsavaṃ dhammaṃ paṭicca abyākato noāsavo dhammo uppajjati hetupaccayā. Kusalaṃ noāsavaṃ dhammaṃ paṭicca kusalo noāsavo ca abyākato noāsavo ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ noāsavaṃ dhammaṃ paṭicca akusalo noāsavo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ noāsavaṃ dhammaṃ paṭicca abyākato noāsavo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ noāsavañca abyākataṃ noāsavañca dhammaṃ paṭicca abyākato noāsavo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ noāsavañca abyākataṃ noāsavañca dhammaṃ paṭicca abyākato noāsavo dhammo uppajjati hetupaccayā. (1)

Ārammaṇapaccayo

3. Kusalaṃ noāsavaṃ dhammaṃ paṭicca kusalo noāsavo dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ noāsavaṃ dhammaṃ paṭicca akusalo noāsavo dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ noāsavaṃ dhammaṃ paṭicca abyākato noāsavo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

4. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

5. Kusalo noāsavo dhammo kusalassa noāsavassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo noāsavo dhammo akusalassa noāsavassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato noāsavo dhammo abyākatassa noāsavassa dhammassa hetupaccayena paccayo. (1)

Kusalo noāsavo dhammo kusalassa noāsavassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

6. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-15. Kusalattika-sāsavadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

7. Kusalaṃ sāsavaṃ dhammaṃ paṭicca kusalo sāsavo dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ sāsavaṃ dhammaṃ paṭicca akusalo sāsavo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ sāsavaṃ dhammaṃ paṭicca abyākato sāsavo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ sāsavañca abyākataṃ sāsavañca dhammaṃ paṭicca abyākato sāsavo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sāsavañca abyākataṃ sāsavañca dhammaṃ paṭicca abyākato sāsavo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

8. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

9. Kusalo sāsavo dhammo kusalassa sāsavassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo sāsavo dhammo akusalassa sāsavassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato sāsavo dhammo abyākatassa sāsavassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

Hetuyā satta, ārammaṇe nava…pe… avigate terasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Anāsavapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

10. Kusalaṃ anāsavaṃ dhammaṃ paṭicca kusalo anāsavo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ anāsavaṃ dhammaṃ paṭicca abyākato anāsavo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

11. Hetuyā dve…pe… avigate dve (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetuārammaṇapaccayādi

12. Kusalo anāsavo dhammo kusalassa anāsavassa dhammassa hetupaccayena paccayo. (1)

Abyākato anāsavo dhammo abyākatassa anāsavassa dhammassa hetupaccayena paccayo. (1)

Abyākato anāsavo dhammo abyākatassa anāsavassa dhammassa ārammaṇapaccayena paccayo. Abyākato anāsavo dhammo kusalassa anāsavassa dhammassa ārammaṇapaccayena paccayo. (2)

Kusalo anāsavo dhammo kusalassa anāsavassa dhammassa adhipatipaccayena paccayo. (1)

Abyākato anāsavo dhammo abyākatassa anāsavassa dhammassa adhipatipaccayena paccayo. Abyākato anāsavo dhammo kusalassa anāsavassa dhammassa adhipatipaccayena paccayo. (2)

Kusalo anāsavo dhammo abyākatassa anāsavassa dhammassa anantarapaccayena paccayo. (1)

Abyākato anāsavo dhammo abyākatassa anāsavassa dhammassa anantarapaccayena paccayo. (1) (Saṃkhittaṃ.)

13. Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye cattāri…pe… avigate dve (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-16. Kusalattika-āsavasampayuttadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

14. Akusalaṃ āsavasampayuttaṃ dhammaṃ paṭicca akusalo āsavasampayutto dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, āmammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… sampayuttavārepi pañhāvārepi sabbattha ekaṃ.)

15. Kusalaṃ āsavavippayuttaṃ dhammaṃ paṭicca kusalo āsavavippayutto dhammo uppajjati hetupaccayā. Kusalaṃ āsavavippayuttaṃ dhammaṃ paṭicca abyākato āsavavippayutto dhammo uppajjati hetupaccayā. Kusalaṃ āsavavippayuttaṃ dhammaṃ paṭicca kusalo āsavavippayutto ca abyākato āsavavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ āsavavippayuttaṃ dhammaṃ paṭicca abyākato āsavavippayutto dhammo uppajjati hetupaccayā. (1)

Abyākataṃ āsavavippayuttaṃ dhammaṃ paṭicca abyākato āsavavippayutto dhammo uppajjati hetupaccayā. (1)

Kusalaṃ āsavavippayuttañca abyākataṃ āsavavippayuttañca dhammaṃ paṭicca abyākato āsavavippayutto dhammo uppajjati hetupaccayā. (1)

Akusalaṃ āsavavippayuttañca abyākataṃ āsavavippayuttañca dhammaṃ paṭicca abyākato āsavavippayutto dhammo uppajjati hetupaccayā (saṃkhittaṃ).

16. Hetuyā satta, ārammaṇe dve, adhipatiyā satta…pe… avigate satta (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

17. Kusalo āsavavippayutto dhammo kusalassa āsavavippayuttassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo āsavavippayutto dhammo abyākatassa āsavavippayuttassa dhammassa hetupaccayena paccayo. (1)

Abyākato āsavavippayutto dhammo abyākatassa āsavavippayuttassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

18. Hetuyā pañca, ārammaṇe nava, adhipatiyā pañca…pe… avigate dasa (saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-17. Kusalattika-āsavasāsavadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

19. Akusalaṃ āsavañceva sāsavañca dhammaṃ paṭicca akusalo āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… sampayuttavārepi pañhāvārepi sabbattha ekaṃ).

20. Kusalaṃ sāsavañceva no ca āsavaṃ dhammaṃ paṭicca kusalo sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ sāsavañceva no ca āsavaṃ dhammaṃ paṭicca akusalo sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ sāsavañceva no ca āsavaṃ dhammaṃ paṭicca abyākato sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ sāsavañceva no ca āsavañca abyākataṃ sāsavañceva no ca āsavañca dhammaṃ paṭicca abyākato sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sāsavañceva no ca āsavañca abyākataṃ sāsavañceva no ca āsavañca dhammaṃ paṭicca abyākato sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

21. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

22. Kusalo sāsavo ceva no ca āsavo dhammo kusalassa sāsavassa ceva no ca āsavassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo sāsavo ceva no ca āsavo dhammo akusalassa sāsavassa ceva no ca āsavassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato sāsavo ceva no ca āsavo dhammo abyākatassa sāsavassa ceva no ca āsavassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

23. Hetuyā satta, ārammaṇe nava, adhipatiyā nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-18. Kusalattika-āsavaāsavasampayuttadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

24. Akusalaṃ āsavañceva āsavasampayuttañca dhammaṃ paṭicca akusalo āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… sampayuttavārepi pañhāvārepi sabbattha ekaṃ).

25. Akusalaṃ āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca akusalo āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… sampayuttavārepi pañhāvārepi sabbattha ekaṃ.)

26. Kusalaṃ āsavavippayuttaṃ sāsavaṃ dhammaṃ paṭicca kusalo āsavavippayutto sāsavo dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ āsavavippayuttaṃ sāsavaṃ dhammaṃ paṭicca abyākato āsavavippayutto sāsavo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ āsavavippayuttaṃ sāsavaṃ dhammaṃ paṭicca abyākato āsavavippayutto sāsavo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ āsavavippayuttaṃ sāsavañca abyākataṃ āsavavippayuttaṃ sāsavañca dhammaṃ paṭicca abyākato āsavavippayutto sāsavo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ āsavavippayuttaṃ sāsavañca abyākataṃ āsavavippayuttaṃ sāsavañca dhammaṃ paṭicca abyākato āsavavippayutto sāsavo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

27. Hetuyā satta, ārammaṇe dve…pe… avigate satta (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

28. Kusalo āsavavippayutto sāsavo dhammo kusalassa āsavavippayuttassa sāsavassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo āsavavippayutto sāsavo dhammo abyākatassa āsavavippayuttassa sāsavassa dhammassa hetupaccayena paccayo. (1)

Abyākato āsavavippayutto sāsavo dhammo abyākatassa āsavavippayuttassa sāsavassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

29. Hetuyā pañca, ārammaṇe nava, adhipatiyā cattāri…pe… avigate dasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-19. Kusalattika-āsavavippayuttasāsavadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

30. Kusalaṃ āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca kusalo āsavavippayutto anāsavo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca abyākato āsavavippayutto anāsavo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

31. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

Hetuārammaṇapaccayādi

32. Kusalo āsavavippayutto anāsavo dhammo kusalassa āsavavippayuttassa anāsavassa dhammassa hetupaccayena paccayo. (1)

Abyākato āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa hetupaccayena paccayo. (1)

Abyākato āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa ārammaṇapaccayena paccayo. (1)

Abyākato āsavavippayutto anāsavo dhammo kusalassa āsavavippayuttassa anāsavassa dhammassa ārammaṇapaccayena paccayo. (1)

Kusalo āsavavippayutto anāsavo dhammo kusalassa āsavavippayuttassa anāsavassa dhammassa adhipatipaccayena paccayo. (1)

Abyākato āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa adhipatipaccayena paccayo. (1)

Abyākato āsavavippayutto anāsavo dhammo kusalassa āsavavippayuttassa anāsavassa dhammassa adhipatipaccayena paccayo. (1)

Kusalo āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa anantarapaccayena paccayo. (1)

Abyākato āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa anantarapaccayena paccayo. (1) (Saṃkhittaṃ.)

33. Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye cattāri…pe… avigate dve (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Kusalattikaāsavagocchakaṃ niṭṭhitaṃ.

1-20-54. Kusalattika-saññojanādidukāni

34. Akusalaṃ saññojanaṃ dhammaṃ paṭicca…pe… akusalaṃ ganthaṃ… oghaṃ… yogaṃ… nīvaraṇaṃ….

Kusalaṃ noparāmāsaṃ dhammaṃ paṭicca kusalo noparāmāso dhammo uppajjati hetupaccayā. (Āsavagocchakasadisaṃ.) Diṭṭhiṃ paṭicca diṭṭhi na uppajjati.

Kusalattike cha gocchakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app