75-1. Kilesaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Nokilesaṃ kusalaṃ dhammaṃ paṭicca nokileso kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

2. Kilesaṃ akusalaṃ dhammaṃ paṭicca kileso akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nokilesaṃ akusalaṃ dhammaṃ paṭicca nokileso akusalo dhammo uppajjati hetupaccayā… tīṇi.

Kilesaṃ akusalañca nokilesaṃ akusalañca dhammaṃ paṭicca kileso akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

3. Hetuyā nava, ārammaṇe nava (sabbattha nava), avigate nava (saṃkhittaṃ).

4. Kilesaṃ akusalaṃ dhammaṃ paṭicca kileso akusalo dhammo uppajjati nahetupaccayā – vicikicchaṃ paṭicca vicikicchāsahagato moho, uddhaccaṃ paṭicca uddhaccasahagato moho (1).

Nokilesaṃ akusalaṃ dhammaṃ paṭicca kileso akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Kilesaṃ akusalañca nokilesaṃ akusalañca dhammaṃ paṭicca kileso akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe ca vicikicchañca paṭicca vicikicchāsahagato moho, uddhaccasahagate khandhe ca uddhaccañca paṭicca uddhaccasahagato moho. (1) (Saṃkhittaṃ.)

5. Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ, sahajātavārādi vitthāretabbo).

6. Kileso akusalo dhammo kilesassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

7. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (majjhe tīṇi sahajātādhipati), anantare nava, samanantare nava…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Nokilesaṃ abyākataṃ dhammaṃ paṭicca nokileso abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

8. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

76-1. Saṃkilesikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

9. Saṃkilesikaṃ kusalaṃ dhammaṃ paṭicca saṃkilesiko kusalo dhammo uppajjati hetupaccayā. (1)

Asaṃkilesikaṃ kusalaṃ dhammaṃ paṭicca asaṃkilesiko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

10. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

11. Saṃkilesikaṃ akusalaṃ dhammaṃ paṭicca saṃkilesiko akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

12. Saṃkilesikaṃ abyākataṃ dhammaṃ paṭicca saṃkilesiko abyākato dhammo uppajjati hetupaccayā. (1)

Asaṃkilesikaṃ abyākataṃ dhammaṃ paṭicca asaṃkilesiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Saṃkilesikaṃ abyākatañca asaṃkilesikaṃ abyākatañca dhammaṃ paṭicca saṃkilesiko abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

13. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Lokiyadukaabyākatasadisaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāretabbaṃ).

77-1. Saṃkiliṭṭhaduka-kusalattikaṃ

1. Paṭiccavārādi

Paccayacatukkaṃ

14. Asaṃkiliṭṭhaṃ kusalaṃ dhammaṃ paṭicca asaṃkiliṭṭho kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

15. Saṃkiliṭṭhaṃ akusalaṃ dhammaṃ paṭicca saṃkiliṭṭho akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

16. Asaṃkiliṭṭhaṃ abyākataṃ dhammaṃ paṭicca asaṃkiliṭṭho abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

78-1. Kilesasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

17. Kilesavippayuttaṃ kusalaṃ dhammaṃ paṭicca kilesavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

18. Kilesasampayuttaṃ akusalaṃ dhammaṃ paṭicca kilesasampayutto akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

19. Kilesavippayuttaṃ abyākataṃ dhammaṃ paṭicca kilesavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

79-1. Saṃkilesasaṃkilesikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

20. Saṃkilesikañceva no ca kilesaṃ kusalaṃ dhammaṃ paṭicca saṃkilesiko ceva no ca kileso kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

21. Kilesañceva saṃkilesikañca akusalaṃ dhammaṃ paṭicca kileso ceva saṃkilesiko ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Saṃkilesikañceva no ca kilesaṃ akusalaṃ dhammaṃ paṭicca saṃkilesiko ceva no ca kileso akusalo dhammo uppajjati hetupaccayā… tīṇi.

Kilesañceva saṃkilesikaṃ akusalañca saṃkilesikañceva no ca kilesaṃ akusalañca dhammaṃ paṭicca kileso ceva saṃkilesiko ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

22. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ, kilesadukaakusalasadisaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāretabbaṃ).

23. Saṃkilesikañceva no ca kilesaṃ abyākataṃ dhammaṃ paṭicca saṃkilesiko ceva no ca kileso abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

80-1. Kilesasaṃkiliṭṭhaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

24. Kilesañceva saṃkiliṭṭhañca akusalaṃ dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Saṃkiliṭṭhañceva no ca kilesaṃ akusalaṃ dhammaṃ paṭicca saṃkiliṭṭho ceva no ca kileso akusalo dhammo uppajjati hetupaccayā… tīṇi.

Kilesañceva saṃkiliṭṭhaṃ akusalañca saṃkiliṭṭhañceva no ca kilesaṃ akusalañca dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

25. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ. Kilesadukaakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi sabbattha vitthāretabbaṃ).

81-1. Kilesakilesasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

26. Kilesañceva kilesasampayuttañca akusalaṃ dhammaṃ paṭicca kileso ceva kilesasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Kilesasampayuttañceva no ca kilesaṃ akusalaṃ dhammaṃ paṭicca kilesasampayutto ceva no ca kileso akusalo dhammo uppajjati hetupaccayā… tīṇi.

Kilesañceva kilesasampayuttaṃ akusalañca kilesasampayuttañceva no ca kilesaṃ akusalañca dhammaṃ paṭicca kileso ceva kilesasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

27. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ. Kilesadukaakusalasadisaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāretabbaṃ).

82-1. Kilesavippayuttasaṃkilesikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

28. Kilesavippayuttaṃ saṃkilesikaṃ kusalaṃ dhammaṃ paṭicca kilesavippayutto saṃkilesiko kusalo dhammo uppajjati hetupaccayā. (1)

Kilesavippayuttaṃ asaṃkilesikaṃ kusalaṃ dhammaṃ paṭicca kilesavippayutto asaṃkilesiko kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

29. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavārepi…pe… pañhāvārepi vitthāretabbaṃ).

30. Kilesavippayuttaṃ saṃkilesikaṃ abyākataṃ dhammaṃ paṭicca kilesavippayutto saṃkilesiko abyākato dhammo uppajjati hetupaccayā. (1)

Kilesavippayuttaṃ asaṃkilesikaṃ abyākataṃ dhammaṃ paṭicca kilesavippayutto asaṃkilesiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Kilesavippayuttaṃ saṃkilesikaṃ abyākatañca kilesavippayuttaṃ asaṃkilesikaṃ abyākatañca dhammaṃ paṭicca kilesavippayutto saṃkilesiko abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

31. Hetuyā pañca, ārammaṇe dve…pe… āsevane ekaṃ…pe… avigate pañca (saṃkhittaṃ. Lokiyadukaabyākatasadisaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāretabbaṃ).

Kilesagocchakakusalattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app