26-1. Ganthaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

1. Noganthaṃ kusalaṃ dhammaṃ paṭicca nogantho kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ).

3. Ganthaṃ akusalaṃ dhammaṃ paṭicca gantho akusalo dhammo uppajjati hetupaccayā. Ganthaṃ akusalaṃ dhammaṃ paṭicca nogantho akusalo dhammo uppajjati hetupaccayā. Ganthaṃ akusalaṃ dhammaṃ paṭicca gantho akusalo ca nogantho akusalo ca dhammā uppajjanti hetupaccayā. (3)

Noganthaṃ akusalaṃ dhammaṃ paṭicca nogantho akusalo dhammo uppajjati hetupaccayā… tīṇi.

Ganthaṃ akusalañca noganthaṃ akusalañca dhammaṃ paṭicca gantho akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

4. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

5. Gantho akusalo dhammo ganthassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

6. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme āhāre indriye jhāne tīṇi…pe… avigate nava (saṃkhittaṃ).

7. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

8. Noganthaṃ abyākataṃ dhammaṃ paṭicca nogantho abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

9. Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

27-1. Ganthaniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

10. Ganthaniyaṃ kusalaṃ dhammaṃ paṭicca ganthaniyo kusalo dhammo uppajjati hetupaccayā. (1)

Aganthaniyaṃ kusalaṃ dhammaṃ paṭicca aganthaniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

11. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ, lokiyalokuttaragamanasadisaṃ).

(Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

12. Ganthaniyaṃ akusalaṃ dhammaṃ paṭicca ganthaniyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

13. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

14. Ganthaniyaṃ abyākataṃ dhammaṃ paṭicca ganthaniyo abyākato dhammo uppajjati hetupaccayā. (1)

Aganthaniyaṃ abyākataṃ dhammaṃ paṭicca aganthaniyo abyākato dhammo uppajjati hetupaccayā… tīṇi. (3)

Ganthaniyaṃ abyākatañca aganthaniyaṃ abyākatañca dhammaṃ paṭicca ganthaniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

15. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ, lokiyalokuttaragamanasadisaṃ).

(Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

28-1. Ganthasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

16. Ganthavippayuttaṃ kusalaṃ dhammaṃ paṭicca ganthavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

17. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

18. Ganthasampayuttaṃ akusalaṃ dhammaṃ paṭicca ganthasampayutto akusalo dhammo uppajjati hetupaccayā… tīṇi.

Ganthavippayuttaṃ akusalaṃ dhammaṃ paṭicca ganthavippayutto akusalo dhammo uppajjati hetupaccayā… dve.

Ganthasampayuttaṃ akusalañca ganthavippayuttaṃ akusalañca dhammaṃ paṭicca ganthasampayutto akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

19. Hetuyā cha, ārammaṇe cha, adhipatiyā pañca…pe… avigate cha (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā cha, napurejāte cha…pe… nakamme cattāri, navippayutte cha (saṃkhittaṃ).

(Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā.)

20. Ganthasampayutto akusalo dhammo ganthasampayuttassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

21. Hetuyā cha, ārammaṇe nava, adhipatiyā nava, anantare nava, sahajāte cha…pe… nissaye cha, upanissaye nava, āsevane nava, kamme cattāri…pe… magge cattāri, sampayutte cha…pe… avigate cha (saṃkhittaṃ).

22. Ganthavippayuttaṃ abyākataṃ dhammaṃ paṭicca ganthavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

23. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

29-1. Ganthaganthaniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

24. Ganthaniyañceva no ca ganthaṃ kusalaṃ dhammaṃ paṭicca ganthaniyo ceva no ca gantho kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

25. Hetuyā ekaṃ, ārammaṇe ekaṃ, avigate ekaṃ.

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

26. Ganthañceva ganthaniyañca akusalaṃ dhammaṃ paṭicca gantho ceva ganthaniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Ganthaniyañceva no ca ganthaṃ akusalaṃ dhammaṃ paṭicca ganthaniyo ceva no ca gantho akusalo dhammo uppajjati hetupaccayā… tīṇi.

Ganthañceva ganthaniyaṃ akusalañca ganthaniyañceva no ca ganthaṃ akusalañca dhammaṃ paṭicca gantho ceva ganthaniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

27. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā nava…pe… nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ vitthāretabbaṃ.)

28. Gantho ceva ganthaniyo ca akusalo dhammo ganthassa ceva ganthaniyassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

29. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme āhāre indriye jhāne tīṇi…pe… avigate nava (saṃkhittaṃ).

30. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

31. Ganthaniyañceva no ca ganthaṃ abyākataṃ dhammaṃ paṭicca ganthaniyo ceva no ca gantho abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

32. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

30-1. Ganthaganthasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

33. Ganthañceva ganthasampayuttañca akusalaṃ dhammaṃ paṭicca gantho ceva ganthasampayutto ca akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

34. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatiyā nava, napurejāte nava, nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).

(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)

35. Gantho ceva ganthasampayutto ca akusalo dhammo ganthassa ceva ganthasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

36. Hetuyā nava, ārammaṇe nava…pe… kamme āhāre indriye jhāne tīṇi…pe… avigate nava (saṃkhittaṃ).

37. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

31-1. Ganthavippayuttaganthaniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

38. Ganthavippayuttaṃ ganthaniyaṃ kusalaṃ dhammaṃ paṭicca ganthavippayutto ganthaniyo kusalo dhammo uppajjati hetupaccayā. (1)

Ganthavippayuttaṃ aganthaniyaṃ kusalaṃ dhammaṃ paṭicca ganthavippayutto aganthaniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

39. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavāropi…pe… pañhāvāropi sabbattha vitthāretabbā.)

40. Ganthavippayuttaṃ ganthaniyaṃ akusalaṃ dhammaṃ paṭicca ganthavippayutto ganthaniyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

41. Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

42. Ganthavippayuttaṃ ganthaniyaṃ abyākataṃ dhammaṃ paṭicca ganthavippayutto ganthaniyo abyākato dhammo uppajjati hetupaccayā. (1)

Ganthavippayuttaṃ aganthaniyaṃ abyākataṃ dhammaṃ paṭicca ganthavippayutto aganthaniyo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Ganthavippayuttaṃ ganthaniyaṃ abyākatañca ganthavippayuttaṃ aganthaniyaṃ abyākatañca dhammaṃ paṭicca ganthavippayutto ganthaniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

43. Hetuyā pañca, ārammaṇe dve…pe… vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

44. Ganthavippayutto ganthaniyo abyākato dhammo ganthavippayuttassa ganthaniyassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Ganthavippayutto aganthaniyo abyākato dhammo ganthavippayuttassa aganthaniyassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

45. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri…pe… avigate satta. (Saṃkhittaṃ.)

46. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Ganthagocchakakusalattikaṃ niṭṭhitaṃ.

(Oghagocchakampi yogagocchakampi āsavagocchakakusalattikasadisaṃ.)

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app