1-83. Kusalattika-dassanenapahātabbadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

1. Akusalaṃ dassanena pahātabbaṃ dhammaṃ paṭicca akusalo dassanena pahātabbo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

2. Kusalaṃ nadassanena pahātabbaṃ dhammaṃ paṭicca kusalo nadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ nadassanena pahātabbaṃ dhammaṃ paṭicca akusalo nadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ nadassanena pahātabbaṃ dhammaṃ paṭicca abyākato nadassanena pahātabbo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ nadassanena pahātabbañca abyākataṃ nadassanena pahātabbañca dhammaṃ paṭicca abyākato nadassanena pahātabbo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ nadassanena pahātabbañca abyākataṃ nadassanena pahātabbañca dhammaṃ paṭicca abyākato nadassanena pahātabbo dhammo uppajjati hetupaccayā. (1)

3. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

4. Kusalo nadassanena pahātabbo dhammo kusalassa nadassanena pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo nadassanena pahātabbo dhammo akusalassa nadassanena pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato nadassanena pahātabbo dhammo abyākatassa nadassanena pahātabbassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

5. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta…pe… avigate terasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-84. Kusalattika-bhāvanāyapahātabbadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

6. Akusalaṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca akusalo bhāvanāya pahātabbo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

7. Kusalaṃ nabhāvanāya pahātabbaṃ dhammaṃ paṭicca kusalo nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava. (Saṃkhittaṃ.) (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

1-85. Kusalattika-dassanenapahātabbahetukadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

8. Akusalaṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca akusalo dassanena pahātabbahetuko dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

9. Kusalaṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca kusalo nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā nava…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṃ).

1-86. Kusalattika-bhāvanāyapahātabbahetukadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

10. Akusalaṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca akusalo bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

11. Kusalaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca kusalo nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā.

Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi vitthāretabbaṃ.)

1-87. Kusalattika-savitakkadukaṃ

1-7. Paṭiccavārādi

Hetu-ārammaṇapaccayā

12. Kusalaṃ savitakkaṃ dhammaṃ paṭicca kusalo savitakko dhammo uppajjati hetupaccayā. (1)

Akusalaṃ savitakkaṃ dhammaṃ paṭicca akusalo savitakko dhammo uppajjati hetupaccayā. (1)

Abyākataṃ savitakkaṃ dhammaṃ paṭicca abyākato savitakko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

13. Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi (saṃkhittaṃ. Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṃ).

14. Kusalo savitakko dhammo kusalassa savitakkassa dhammassa hetupaccayena paccayo. (1)

Akusalo savitakko dhammo akusalassa savitakkassa dhammassa hetupaccayena paccayo. (1)

Abyākato savitakko dhammo abyākatassa savitakkassa dhammassa hetupaccayena paccayo. (1)

Kusalo savitakko dhammo kusalassa savitakkassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo savitakko dhammo akusalassa savitakkassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato savitakko dhammo abyākatassa savitakkassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

15. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta…pe… avigate tīṇi. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Avitakkapadaṃ

Hetupaccayo

16. Kusalaṃ avitakkaṃ dhammaṃ paṭicca kusalo avitakko dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā satta, ārammaṇe dve…pe… vipāke ekaṃ, avigate satta (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

17. Kusalo avitakko dhammo kusalassa avitakkassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato avitakko dhammo abyākatassa avitakkassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

18. Hetuyā cattāri, ārammaṇe nava…pe… avigate dasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-88. Kusalattika-savicāradukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

19. Kusalaṃ savicāraṃ dhammaṃ paṭicca kusalo savicāro dhammo uppajjati hetupaccayā (kusalasavitakkasadisaṃ).

1-89. Kusalattika-sappītikadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

20. Kusalaṃ sappītikaṃ dhammaṃ paṭicca kusalo sappītiko dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sappītikaṃ dhammaṃ paṭicca akusalo sappītiko dhammo uppajjati hetupaccayā. (1)

Abyākataṃ sappītikaṃ dhammaṃ paṭicca abyākato sappītiko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

21. Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

22. Kusalo sappītiko dhammo kusalassa sappītikassa dhammassa hetupaccayena paccayo. (1)

Akusalo sappītiko dhammo akusalassa sappītikassa dhammassa hetupaccayena paccayo. (1)

Abyākato sappītiko dhammo abyākatassa sappītikassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

23. Hetuyā tīṇi, ārammaṇe nava…pe… avigate tīṇi (saṃkhittaṃ).

Appītikapadaṃ

Hetupaccayo

24. Kusalaṃ appītikaṃ dhammaṃ paṭicca kusalo appītiko dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ appītikaṃ dhammaṃ paṭicca akusalo appītiko dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ appītikaṃ dhammaṃ paṭicca abyākato appītiko dhammo uppajjati hetupaccayā. (1)

Kusalaṃ appītikañca abyākataṃ appītikañca dhammaṃ paṭicca abyākato appītiko dhammo uppajjati hetupaccayā. (1)

Akusalaṃ appītikañca abyākataṃ appītikañca dhammaṃ paṭicca abyākato appītiko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

25. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

26. Kusalo appītiko dhammo kusalassa appītikassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā satta, ārammaṇe nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-90-92. Kusalattika-pītisahagatādidukāni

1-7. Paṭiccavārādi

Paccayacatukkaṃ

27. Kusalaṃ pītisahagataṃ dhammaṃ paṭicca kusalo pītisahagato dhammo uppajjati hetupaccayā. Kusalaṃ napītisahagataṃ dhammaṃ paṭicca…pe… kusalaṃ sukhasahagataṃ dhammaṃ paṭicca…pe… kusalaṃ nasukhasahagataṃ dhammaṃ paṭicca…pe… kusalaṃ upekkhāsahagataṃ dhammaṃ paṭicca…pe… kusalaṃ naupekkhāsahagataṃ dhammaṃ paṭicca… (saṃkhittaṃ).

1-93. Kusalattika-kāmāvacaradukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

28. Kusalaṃ kāmāvacaraṃ dhammaṃ paṭicca kusalo kāmāvacaro dhammo uppajjati hetupaccayā. Kusalaṃ kāmāvacaraṃ dhammaṃ paṭicca abyākato kāmāvacaro dhammo uppajjati hetupaccayā. Kusalaṃ kāmāvacaraṃ dhammaṃ paṭicca kusalo kāmāvacaro ca abyākato kāmāvacaro ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ kāmāvacaraṃ dhammaṃ paṭicca akusalo kāmāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ kāmāvacaraṃ dhammaṃ paṭicca abyākato kāmāvacaro dhammo uppajjati hetupaccayā. (1)

Kusalaṃ kāmāvacarañca abyākataṃ kāmāvacarañca dhammaṃ paṭicca abyākato kāmāvacaro dhammo uppajjati hetupaccayā. (1)

Akusalaṃ kāmāvacarañca abyākataṃ kāmāvacarañca dhammaṃ paṭicca abyākato kāmāvacaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

29. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

30. Kusalo kāmāvacaro dhammo kusalassa kāmāvacarassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo kāmāvacaro dhammo kusalassa kāmāvacarassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato kāmāvacaro dhammo abyākatassa kāmāvacarassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

31. Hetuyā satta, ārammaṇe nava, adhipatiyā nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

Nakāmāvacarapadaṃ

Hetu-ārammaṇapaccayā

32. Kusalaṃ nakāmāvacaraṃ dhammaṃ paṭicca kusalo nakāmāvacaro dhammo uppajjati hetupaccayā. (1)

Abyākataṃ nakāmāvacaraṃ dhammaṃ paṭicca abyākato nakāmāvacaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

33. Kusalo nakāmāvacaro dhammo kusalassa nakāmāvacarassa dhammassa hetupaccayena paccayo. (1)

Abyākato nakāmāvacaro dhammo abyākatassa nakāmāvacarassa dhammassa hetupaccayena paccayo. (1)

Kusalo nakāmāvacaro dhammo kusalassa nakāmāvacarassa dhammassa ārammaṇapaccayena paccayo. Kusalo nakāmāvacaro dhammo abyākatassa nakāmāvacarassa dhammassa ārammaṇapaccayena paccayo. (2)

Abyākato nakāmāvacaro dhammo abyākatassa nakāmāvacarassa dhammassa ārammaṇapaccayena paccayo. Abyākato nakāmāvacaro dhammo kusalassa nakāmāvacarassa dhammassa ārammaṇapaccayena paccayo. (2)

34. Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi…pe… avigate dve (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-94. Kusalattika-rūpāvacaradukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

35. Kusalaṃ rūpāvacaraṃ dhammaṃ paṭicca kusalo rūpāvacaro dhammo uppajjati hetupaccayā. (1)

Abyākataṃ rūpāvacaraṃ dhammaṃ paṭicca abyākato rūpāvacaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

36. Kusalaṃ narūpāvacaraṃ dhammaṃ paṭicca kusalo narūpāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ narūpāvacaraṃ dhammaṃ paṭicca akusalo narūpāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ narūpāvacaraṃ dhammaṃ paṭicca abyākato narūpāvacaro dhammo uppajjati hetupaccayā. (1)

Kusalaṃ narūpāvacarañca abyākataṃ narūpāvacarañca dhammaṃ paṭicca abyākato narūpāvacaro dhammo uppajjati hetupaccayā. (1)

Akusalaṃ narūpāvacarañca abyākataṃ narūpāvacarañca dhammaṃ paṭicca abyākato narūpāvacaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

37. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

38. Kusalo narūpāvacaro dhammo kusalassa narūpāvacarassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo narūpāvacaro dhammo akusalassa narūpāvacarassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato narūpāvacaro dhammo abyākatassa narūpāvacarassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

39. Hetuyā satta, ārammaṇe nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-95. Kusalattika-arūpāvacaradukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

40. Kusalaṃ arūpāvacaraṃ dhammaṃ paṭicca kusalo arūpāvacaro dhammo uppajjati hetupaccayā. (1)

Abyākataṃ arūpāvacaraṃ dhammaṃ paṭicca abyākato arūpāvacaro dhammo uppajjati hetupaccayā. (1)

Kusalaṃ naarūpāvacaraṃ dhammaṃ paṭicca kusalo naarūpāvacaro dhammo uppajjati hetupaccayā (rūpāvacaradukasadisaṃ).

1-96. Kusalattika-pariyāpannadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

41. Kusalaṃ pariyāpannaṃ dhammaṃ paṭicca kusalo pariyāpanno dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ pariyāpannaṃ dhammaṃ paṭicca akusalo pariyāpanno dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ pariyāpannaṃ dhammaṃ paṭicca abyākato pariyāpanno dhammo uppajjati hetupaccayā. (1)

Kusalaṃ pariyāpannañca abyākataṃ pariyāpannañca dhammaṃ paṭicca abyākato pariyāpanno dhammo uppajjati hetupaccayā. (1)

Akusalaṃ pariyāpannañca abyākataṃ pariyāpannañca dhammaṃ paṭicca abyākato pariyāpanno dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

42. Hetuyā nava, ārammaṇe tīṇi…pe… vipāke ekaṃ…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

43. Kusalo pariyāpanno dhammo kusalassa pariyāpannassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo pariyāpanno dhammo akusalassa pariyāpannassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato pariyāpanno dhammo abyākatassa pariyāpannassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

44. Hetuyā satta, ārammaṇe nava, adhipatiyā nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

Apariyāpannapadaṃ

Hetu-ārammaṇapaccayā

45. Kusalaṃ apariyāpannaṃ dhammaṃ paṭicca kusalo apariyāpanno dhammo uppajjati hetupaccayā. (1)

Abyākataṃ apariyāpannaṃ dhammaṃ paṭicca abyākato apariyāpanno dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ.) (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

46. Kusalo apariyāpanno dhammo kusalassa apariyāpannassa dhammassa hetupaccayena paccayo. (1)

Abyākato apariyāpanno dhammo abyākatassa apariyāpannassa dhammassa hetupaccayena paccayo. (1)

Abyākato apariyāpanno dhammo abyākatassa apariyāpannassa dhammassa ārammaṇapaccayena paccayo. Abyākato apariyāpanno dhammo kusalassa apariyāpannassa dhammassa ārammaṇapaccayena paccayo. (2)

47. Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve…pe… upanissaye cattāri…pe… avigate dve. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-97. Kusalattika-niyyānikadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

48. Kusalaṃ niyyānikaṃ dhammaṃ paṭicca kusalo niyyāniko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

49. Kusalaṃ aniyyānikaṃ dhammaṃ paṭicca kusalo aniyyāniko dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ aniyyānikaṃ dhammaṃ paṭicca akusalo aniyyāniko dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ aniyyānikaṃ dhammaṃ paṭicca abyākato aniyyāniko dhammo uppajjati hetupaccayā. (1)

Kusalaṃ aniyyānikañca abyākataṃ aniyyānikañca dhammaṃ paṭicca abyākato aniyyāniko dhammo uppajjati hetupaccayā. (1)

Akusalaṃ aniyyānikañca abyākataṃ aniyyānikañca dhammaṃ paṭicca abyākato aniyyāniko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

50. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

1-98. Kusalattika-niyatadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

51. Kusalaṃ niyataṃ dhammaṃ paṭicca kusalo niyato dhammo uppajjati hetupaccayā. (1)

Akusalaṃ niyataṃ dhammaṃ paṭicca akusalo niyato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ.) (Sahajātavārampi…pe… pañhāvārampi evaṃ vitthāretabbaṃ).

52. Kusalaṃ aniyataṃ dhammaṃ paṭicca kusalo aniyato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ.) (Sahajātavārampi…pe… pañhāvārampi evaṃ vitthāretabbaṃ).

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app