1-7. Kusalattika-sappaccayadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

1. Kusalaṃ sappaccayaṃ dhammaṃ paṭicca kusalo sappaccayo dhammo uppajjati hetupaccayā. Kusalaṃ sappaccayaṃ dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati hetupaccayā. Kusalaṃ sappaccayaṃ dhammaṃ paṭicca kusalo sappaccayo ca abyākato sappaccayo ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ sappaccayaṃ dhammaṃ paṭicca akusalo sappaccayo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ sappaccayaṃ dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ sappaccayañca abyākataṃ sappaccayañca dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sappaccayañca abyākataṃ sappaccayañca dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati hetupaccayā. (1)

2. Kusalaṃ sappaccayaṃ dhammaṃ paṭicca kusalo sappaccayo dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ sappaccayaṃ dhammaṃ paṭicca akusalo sappaccayo dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ sappaccayaṃ dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

3. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

4. Akusalaṃ sappaccayaṃ dhammaṃ paṭicca akusalo sappaccayo dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ sappaccayaṃ dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

5. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ).

Hetupaccayā naārammaṇe pañca (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

Hetu-ārammaṇapaccayā

6. Kusalo sappaccayo dhammo kusalassa sappaccayassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo sappaccayo dhammo akusalassa sappaccayassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato sappaccayo dhammo abyākatassa sappaccayassa dhammassa hetupaccayena paccayo. (1)

7. Kusalo sappaccayo dhammo kusalassa sappaccayassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo sappaccayo dhammo akusalassa sappaccayassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato sappaccayo dhammo abyākatassa sappaccayassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

8. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta…pe… sahajāte nava…pe… upanissaye nava…pe… avigate terasa (saṃkhittaṃ).

Nahetuyā pannarasa, naārammaṇe pannarasa (saṃkhittaṃ).

Hetupaccayā naārammaṇe satta (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-8. Kusalattika-saṅkhatadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

9. Kusalaṃ saṅkhataṃ dhammaṃ paṭicca kusalo saṅkhato dhammo uppajjati hetupaccayā (sappaccayadukasadisaṃ).

1-9. Kusalattika-sanidassanadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

10. Kusalaṃ anidassanaṃ dhammaṃ paṭicca kusalo anidassano dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ anidassanaṃ dhammaṃ paṭicca akusalo anidassano dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ anidassanaṃ dhammaṃ paṭicca abyākato anidassano dhammo uppajjati hetupaccayā. (1)

Kusalaṃ anidassanañca abyākataṃ anidassanañca dhammaṃ paṭicca abyākato anidassano dhammo uppajjati hetupaccayā. (1)

Akusalaṃ anidassanañca abyākataṃ anidassanañca dhammaṃ paṭicca abyākato anidassano dhammo uppajjati hetupaccayā. (1)

11. Kusalaṃ anidassanaṃ dhammaṃ paṭicca kusalo anidassano dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ anidassanaṃ dhammaṃ paṭicca akusalo anidassano dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ anidassanaṃ dhammaṃ paṭicca abyākato anidassano dhammo uppajjati ārammaṇapaccayā . (1) (Saṃkhittaṃ.)

12. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ –nahetupaccayo

13. Akusalaṃ anidassanaṃ dhammaṃ paṭicca akusalo anidassano dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ anidassanaṃ dhammaṃ paṭicca abyākato anidassano dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

14. Kusalo anidassano dhammo kusalassa anidassanassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo anidassano dhammo akusalassa anidassanassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato anidassano dhammo abyākatassa anidassanassa dhammassa hetupaccayena paccayo. (1)

15. Kusalo anidassano dhammo kusalassa anidassanassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo anidassano dhammo akusalassa anidassanassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato anidassano dhammo abyākatassa anidassanassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

16. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta…pe… upanissaye nava…pe… avigate terasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-10. Kusalattika-sappaṭighadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

17. Abyākataṃ sappaṭighaṃ dhammaṃ paṭicca abyākato sappaṭigho dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

18. Kusalaṃ appaṭighaṃ dhammaṃ paṭicca kusalo appaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ appaṭighaṃ dhammaṃ paṭicca akusalo appaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ appaṭighaṃ dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati hetupaccayā. (1)

Kusalaṃ appaṭighañca abyākataṃ appaṭighañca dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati hetupaccayā. (1)

Akusalaṃ appaṭighañca abyākataṃ appaṭighañca dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati hetupaccayā. (1)

Ārammaṇapaccayo

19. Kusalaṃ appaṭighaṃ dhammaṃ paṭicca kusalo appaṭigho dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ appaṭighaṃ dhammaṃ paṭicca akusalo appaṭigho dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ appaṭighaṃ dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati ārammaṇapaccayā . (1) (Saṃkhittaṃ.)

20. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

21. Akusalaṃ appaṭighaṃ dhammaṃ paṭicca akusalo appaṭigho dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ appaṭighaṃ dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

22. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetupaccayo

23. Kusalo appaṭigho dhammo kusalassa appaṭighassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo appaṭigho dhammo akusalassa appaṭighassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato appaṭigho dhammo abyākatassa appaṭighassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

24. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-11. Kusalattika-rūpīdukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

25. Abyākataṃ rūpiṃ dhammaṃ paṭicca abyākato rūpī dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

26. Kusalaṃ arūpiṃ dhammaṃ paṭicca kusalo arūpī dhammo uppajjati hetupaccayā. (1)

Akusalaṃ arūpiṃ dhammaṃ paṭicca akusalo arūpī dhammo uppajjati hetupaccayā. (1)

Abyākataṃ arūpiṃ dhammaṃ paṭicca abyākato arūpī dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

27. Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

Nahetuyā dve, naadhipatiyā tīṇi…pe… (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

28. Kusalo arūpī dhammo kusalassa arūpissa dhammassa hetupaccayena paccayo. (1)

Akusalo arūpī dhammo akusalassa arūpissa dhammassa hetupaccayena paccayo. (1)

Abyākato arūpī dhammo abyākatassa arūpissa dhammassa hetupaccayena paccayo. (1)

Kusalo arūpī dhammo kusalassa arūpissa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo arūpī dhammo akusalassa arūpissa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato arūpī dhammo abyākatassa arūpissa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

29. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta…pe… avigate tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-12. Kusalattika-lokiyadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

30. Kusalaṃ lokiyaṃ dhammaṃ paṭicca kusalo lokiyo dhammo uppajjati hetupaccayā. Kusalaṃ lokiyaṃ dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā. Kusalaṃ lokiyaṃ dhammaṃ paṭicca kusalo lokiyo ca abyākato lokiyo ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ lokiyaṃ dhammaṃ paṭicca akusalo lokiyo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ lokiyaṃ dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ lokiyañca abyākataṃ lokiyañca dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ lokiyañca abyākataṃ lokiyañca dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā (1) (saṃkhittaṃ.)

31. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

32. Akusalaṃ lokiyaṃ dhammaṃ paṭicca akusalo lokiyo dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ lokiyaṃ dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

33. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

34. Kusalo lokiyo dhammo kusalassa lokiyassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo lokiyo dhammo akusalassa lokiyassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato lokiyo dhammo abyākatassa lokiyassa dhammassa hetupaccayena paccayo. (1)

35. Kusalo lokiyo dhammo kusalassa lokiyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo lokiyo dhammo akusalassa lokiyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato lokiyo dhammo abyākatassa lokiyassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

36. Hetuyā satta, ārammaṇe nava, adhipatiyā nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

Lokuttarapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

37. Kusalaṃ lokuttaraṃ dhammaṃ paṭicca kusalo lokuttaro dhammo uppajjati hetupaccayā. (1)

Abyākataṃ lokuttaraṃ dhammaṃ paṭicca abyākato lokuttaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

38. Hetuyā dve, ārammaṇe dve, adhipatiyā dve…pe… avigate dve (saṃkhittaṃ).

Naadhipatiyā dve (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetuārammaṇapaccayādi

39. Kusalo lokuttaro dhammo kusalassa lokuttarassa dhammassa hetupaccayena paccayo. (1)

Abyākato lokuttaro dhammo abyākatassa lokuttarassa dhammassa hetupaccayena paccayo. (1)

Abyākato lokuttaro dhammo abyākatassa lokuttarassa dhammassa ārammaṇapaccayena paccayo. Abyākato lokuttaro dhammo kusalassa lokuttarassa dhammassa ārammaṇapaccayena paccayo. (2)

Kusalo lokuttaro dhammo kusalassa lokuttarassa dhammassa adhipatipaccayena paccayo. (1)

Abyākato lokuttaro dhammo abyākatassa lokuttarassa dhammassa adhipatipaccayena paccayo. Abyākato lokuttaro dhammo kusalassa lokuttarassa dhammassa adhipatipaccayena paccayo. (2)

Kusalo lokuttaro dhammo abyākatassa lokuttarassa dhammassa anantarapaccayena paccayo. (1)

Abyākato lokuttaro dhammo abyākatassa lokuttarassa dhammassa anantarapaccayena paccayo. (1) (Saṃkhittaṃ.)

40. Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye cattāri…pe… avigate dve (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-13. Kusalattika-kenaciviññeyyadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

41. Kusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca kusalo kenaci viññeyyo dhammo uppajjati hetupaccayā. Kusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati hetupaccayā. Kusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca kusalo kenaci viññeyyo ca abyākato kenaci viññeyyo ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca akusalo kenaci viññeyyo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ kenaci viññeyyaṃ dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ kenaci viññeyyañca abyākataṃ kenaci viññeyyañca dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ kenaci viññeyyañca abyākataṃ kenaci viññeyyañca dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati hetupaccayā. (1)

42. Kusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca kusalo kenaci viññeyyo dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca akusalo kenaci viññeyyo dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ kenaci viññeyyaṃ dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

43. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

44. Akusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca akusalo kenaci viññeyyo dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ kenaci viññeyyaṃ dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

45. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetupaccayo

46. Kusalo kenaci viññeyyo dhammo kusalassa kenaci viññeyyassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo kenaci viññeyyo dhammo akusalassa kenaci viññeyyassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato kenaci viññeyyo dhammo abyākatassa kenaci viññeyyassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

47. Hetuyā satta, ārammaṇe nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

48. Kusalaṃ nakenaci viññeyyaṃ dhammaṃ paṭicca kusalo nakenaci viññeyyo dhammo uppajjati hetupaccayā (kenaciviññeyyasadisaṃ).

Kusalattikacūḷantaradukaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app