2-1. Sahetukaduka-kusalattikaṃ

1. Kusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

1. Sahetukaṃ kusalaṃ dhammaṃ paṭicca sahetuko kusalo dhammo uppajjati hetupaccayā. (1)

Sahetukaṃ kusalaṃ dhammaṃ paṭicca sahetuko kusalo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

2. Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme ekaṃ, āhāre ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

Paccanīyaṃ

Naadhipatipaccayo

3. Sahetukaṃ kusalaṃ dhammaṃ paṭicca sahetuko kusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

4. Naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, navippayutte ekaṃ (saṃkhittaṃ).

Hetupaccayā naadhipatiyā ekaṃ (saṃkhittaṃ).

Naadhipatipaccayā hetuyā ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

5. Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa hetupaccayena paccayo. (1)

Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa ārammaṇapaccayena paccayo. (1) (Saṃkhittaṃ.)

6. Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āsevane ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ (saṃkhittaṃ).

Paccanīyuddhāro

7. Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.

8. Nahetuyā ekaṃ, naārammaṇe ekaṃ (saṃkhittaṃ).

Hetupaccayā naārammaṇe ekaṃ (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Akusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayādi

9. Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Ahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Sahetukaṃ akusalañca ahetukaṃ akusalañca dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā. Sahetukaṃ akusalaṃ dhammaṃ paṭicca ahetuko akusalo dhammo uppajjati ārammaṇapaccayā. Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo ca ahetuko akusalo ca dhammā uppajjanti ārammaṇapaccayā. (3)

Ahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā. (1)

Sahetukaṃ akusalañca ahetukaṃ akusalañca dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā. (1)

Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati adhipatipaccayā (saṃkhittaṃ).

10. Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṃ, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

11. Sahetukaṃ akusalaṃ dhammaṃ paṭicca ahetuko akusalo dhammo uppajjati nahetupaccayā. (1)

Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

12. Nahetuyā ekaṃ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca (saṃkhittaṃ).

Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayādi

13. Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa hetupaccayena paccayo… dve.

Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Ahetuko akusalo dhammo ahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Sahetuko akusalo ca ahetuko akusalo ca dhammā sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati (saṃkhittaṃ).

14. Hetuyā dve, ārammaṇe nava, adhipatiyā ekaṃ, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca , nissaye pañca, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca (saṃkhittaṃ).

Paccanīyuddhāro

15. Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

16. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe dve (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Abyākatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

17. Sahetukaṃ abyākataṃ dhammaṃ paṭicca sahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Ahetukaṃ abyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Sahetukaṃ abyākatañca ahetukaṃ abyākatañca dhammaṃ paṭicca sahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi.

18. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha…pe… purejāte dve, āsevane dve, kamme nava, vipāke nava…pe… vippayutte nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naārammaṇapaccayā

19. Ahetukaṃ abyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati nahetupaccayā. (1)

Sahetukaṃ abyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā. (1)

Ahetukaṃ abyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā. (1)

Sahetukaṃ abyākatañca ahetukaṃ abyākatañca dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā. (1)

Sahetukaṃ abyākataṃ dhammaṃ paṭicca sahetuko abyākato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

20. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

21. Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

22. Hetuyā tīṇi, ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīṇi, atthiyā satta…pe… avigate satta (saṃkhittaṃ).

Paccanīyuddhāro

23. Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

24. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe cattāri (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Sahetukadukakusalattikaṃ niṭṭhitaṃ.

3-1. Hetusampayuttaduka-kusalattikaṃ

1. Kusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

25. Hetusampayuttaṃ kusalaṃ dhammaṃ paṭicca hetusampayutto kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

26. Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

Paccanīyaṃ

27. Naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, navippayutte ekaṃ (saṃkhittaṃ).

Hetupaccayā naadhipatiyā ekaṃ (saṃkhittaṃ).

Naadhipatipaccayā hetuyā ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

28. Hetusampayutto kusalo dhammo hetusampayuttassa kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ…pe… kamme ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

Paccanīyuddhāro

29. Hetusampayutto kusalo dhammo hetusampayuttassa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.

30. Nahetuyā ekaṃ, naārammaṇe ekaṃ (saṃkhittaṃ).

Hetupaccayā naārammaṇe ekaṃ (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Akusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

31. Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā. (1)

Hetuvippayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā. (1)

Hetusampayuttaṃ akusalañca hetuvippayuttaṃ akusalañca dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā. (1)

Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā… tīṇi. (3)

Hetuvippayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā. (1)

Hetusampayuttaṃ akusalañca hetuvippayuttaṃ akusalañca dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā. (1)

Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati adhipatipaccayā (saṃkhittaṃ).

32. Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṃ, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

33. Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetuvippayutto akusalo dhammo uppajjati nahetupaccayā. (1)

Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

34. Nahetuyā ekaṃ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca (saṃkhittaṃ).

Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

35. Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa hetupaccayena paccayo… dve.

Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetuvippayutto akusalo dhammo hetuvippayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetusampayutto akusalo ca hetuvippayutto akusalo ca dhammā hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

36. Hetuyā dve, ārammaṇe nava, adhipatiyā ekaṃ, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca…pe… avigate pañca (saṃkhittaṃ).

Paccanīyuddhāro

37. Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

38. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe dve (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Abyākatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

39. Hetusampayuttaṃ abyākataṃ dhammaṃ paṭicca hetusampayutto abyākato dhammo uppajjati hetupaccayā… tīṇi.

Hetuvippayuttaṃ abyākataṃ dhammaṃ paṭicca hetuvippayutto abyākato dhammo uppajjati hetupaccayā… tīṇi.

Hetusampayuttaṃ abyākatañca hetuvippayuttaṃ abyākatañca dhammaṃ paṭicca hetusampayutto abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

40. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha…pe… purejāte dve, āsevane dve, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naārammaṇapaccayā

41. Hetuvippayuttaṃ abyākataṃ dhammaṃ paṭicca hetuvippayutto abyākato dhammo uppajjati nahetupaccayā. (1)

Hetusampayuttaṃ abyākataṃ dhammaṃ paṭicca hetuvippayutto abyākato dhammo uppajjati naārammaṇapaccayā (saṃkhittaṃ).

42. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

43. Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

44. Hetuyā tīṇi, ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, kamme cattāri, vipāke cattāri…pe… avigate satta (saṃkhittaṃ).

Paccanīyuddhāro

45. Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.

46. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe cattāri (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetusampayuttadukakusalattikaṃ niṭṭhitaṃ.

4-1. Hetusahetukaduka-kusalattikaṃ

1. Kusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

47. Hetuñceva sahetukañca kusalaṃ dhammaṃ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati hetupaccayā… tīṇi.

Sahetukañceva na ca hetuṃ kusalaṃ dhammaṃ paṭicca sahetuko ceva na ca hetu kusalo dhammo uppajjati hetupaccayā… tīṇi.

Hetuñceva sahetukañca kusalañca sahetukañceva na ca hetuṃ kusalañca dhammaṃ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

48. Hetuyā nava, ārammaṇe nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

49. Hetuñceva sahetukañca kusalaṃ dhammaṃ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

50. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

51. Hetu ceva sahetuko ca kusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

52. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

53. Hetu ceva sahetuko ca kusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

54. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Akusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

55. Hetuñceva sahetukañca akusalaṃ dhammaṃ paṭicca hetu ceva sahetuko ca akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

56. Hetuyā nava, ārammaṇe nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

57. Hetuñceva sahetukañca akusalaṃ dhammaṃ paṭicca hetu ceva sahetuko ca akusalo dhammo uppajjati naadhipatipaccayā… nava (saṃkhittaṃ).

58. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

59. Hetu ceva sahetuko ca akusalo dhammo hetussa ceva sahetukassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

60. Hetuyā tīṇi, ārammaṇe nava…pe… āsevane nava, kamme tīṇi, āhāre tīṇi, indriye jhāne magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

61. Hetu ceva sahetuko ca akusalo dhammo hetussa ceva sahetukassa ca akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.

62. Nahetuyā nava, naārammaṇe nava…pe… noavigate nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Abyākatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

63. Hetuñceva sahetukañca abyākataṃ dhammaṃ paṭicca hetu ceva sahetuko ca abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

64. Hetuyā nava, ārammaṇe nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

65. Hetuñceva sahetukañca abyākataṃ dhammaṃ paṭicca hetu ceva sahetuko ca abyākato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

66. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāro sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

67. Hetu ceva sahetuko ca abyākato dhammo hetussa ceva sahetukassa ca abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

68. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

69. Hetu ceva sahetuko ca abyākato dhammo hetussa ceva sahetukassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

70. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetusahetukadukakusalattikaṃ niṭṭhitaṃ.

5-1. Hetuhetusampayuttaduka-kusalattikaṃ

1. Kusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

71. Hetuñceva hetusampayuttañca kusalaṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca kusalo dhammo uppajjati hetupaccayā. Hetuñceva hetusampayuttañca kusalaṃ dhammaṃ paṭicca hetusampayutto ceva na ca hetu kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

72. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

73. Hetuñceva hetusampayuttañca kusalaṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca kusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

74. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Adhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

75. Hetu ceva hetusampayutto ca kusalo dhammo hetussa ceva hetusampayuttassa ca kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

76. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… āsevane nava, kamme tīṇi, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

77. Hetu ceva hetusampayutto ca kusalo dhammo hetussa ceva hetusampayuttassa ca kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

78. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Akusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

79. Hetuñceva hetusampayuttañca akusalaṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

80. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

81. Hetuñceva hetusampayuttañca akusalaṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca akusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

82. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

83. Hetu ceva hetusampayutto ca akusalo dhammo hetussa ceva hetusampayuttassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… kamme tīṇi, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

84. Hetu ceva hetusampayutto ca akusalo dhammo hetussa ceva hetusampayuttassa ca akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

85. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Abyākatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

86. Hetuñceva hetusampayuttañca abyākataṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā nava, ārammaṇe nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

87. Hetuñceva hetusampayuttañca abyākataṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca abyākato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

88. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

89. Hetu ceva hetusampayutto ca abyākato dhammo hetussa ceva hetusampayuttassa ca abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

90. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

91. Hetu ceva hetusampayutto ca abyākato dhammo hetussa ceva hetusampayuttassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

92. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetuhetusampayuttadukakusalattikaṃ niṭṭhitaṃ.

6-1. Nahetusahetukaduka-kusalattikaṃ

1-2. Kusalākusalapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

93. Nahetuṃ sahetukaṃ kusalaṃ dhammaṃ paṭicca nahetu sahetuko kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

94. Hetuyā ekaṃ, ārammaṇe ekaṃ (sabbattha ekaṃ), avigate ekaṃ.

Naadhipatiyā ekaṃ, napurejāte ekaṃ…pe… navipāke ekaṃ, navippayutte ekaṃ (pañhāvārepi sabbattha ekaṃ).

Hetupaccayo

95. Nahetuṃ sahetukaṃ akusalaṃ dhammaṃ paṭicca nahetu sahetuko akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

96. Hetuyā ekaṃ, ārammaṇe ekaṃ (sabbattha ekaṃ), avigate ekaṃ. (Hetupaccayo natthi. Pañhāvārepi sabbattha ekaṃ, pañhāvārepi imesaṃ tiṇṇannaṃ hetupaccayo natthi.)

3. Abyākatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

97. Nahetuṃ sahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu sahetuko abyākato dhammo uppajjati hetupaccayā. Nahetuṃ sahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu ahetuko abyākato dhammo uppajjati hetupaccayā. Nahetuṃ sahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu sahetuko abyākato ca nahetu ahetuko abyākato ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ ahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu ahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ sahetukaṃ abyākatañca nahetuṃ ahetukaṃ abyākatañca dhammaṃ paṭicca nahetu sahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

98. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca…pe… purejāte āsevane dve, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

99. Nahetuṃ ahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu ahetuko abyākato dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

100. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Ārammaṇapaccayo

101. Nahetu sahetuko abyākato dhammo nahetussa sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

102. Ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta (saṃkhittaṃ).

Paccanīyuddhāro

103. Nahetu sahetuko abyākato dhammo nahetussa sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

104. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

Ārammaṇapaccayā nahetuyā cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe cattāri (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Nahetusahetukadukakusalattikaṃ niṭṭhitaṃ.

Hetugocchakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app