12. Sattasatikakkhandhako

12. Sattasatikakkhandhako Dasavatthukathāvaṇṇanā 446. Sattasatikakkhandhake bhikkhaggenāti bhikkhugaṇanāya. Mahīti himaṃ. 447.Avijjānivutāti avijjānīvaraṇena nivutā paṭicchannā. Aviddasūti aññāṇino. Upakkilesā vuttāti tesaṃ samaṇabrāhmaṇānaṃ ete

ĐỌC BÀI VIẾT

11. Pañcasatikakkhandhako

11. Pañcasatikakkhandhako Khuddānukhuddakasikkhāpadakathāvaṇṇanā 437. Pañcasatikakkhandhake pāḷiyaṃ ‘‘apāvuso, amhākaṃ satthāraṃ jānāsī’’ti idaṃ thero sayaṃ bhagavato parinibbutabhāvaṃ jānantopi attanā sahagatabhikkhuparisāya ñāpanatthameva, subhaddassa

ĐỌC BÀI VIẾT

10. Bhikkhunikkhandhako

10. Bhikkhunikkhandhako Mahāpajāpatigotamīvatthukathāvaṇṇanā 403. Bhikkhunikkhandhake ‘‘mātugāmassa pabbajitattā’’ti idaṃ pañcavassasatato uddhaṃ saddhammassa appavattanakāraṇadassanaṃ. Sukkhavipassakakhīṇāsavavasena vassasahassantiādi khandhakabhāṇakānaṃ mataṃ gahetvā vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ pana

ĐỌC BÀI VIẾT

9. Pātimokkhaṭṭhapanakkhandhako

9. Pātimokkhaṭṭhapanakkhandhako Pātimokkhuddesayācanakathāvaṇṇanā 383. Pātimokkhaṭṭhapanakkhandhake pāḷiyaṃ nandimukhiyāti odātadisāmukhatāya tuṭṭhamukhiyā. ‘‘Uddhastaṃ aruṇa’’nti vatvāpi ‘‘uddisatu, bhante, bhagavā’’ti pātimokkhuddesayācanaṃ anuposathe uposathakaraṇapaṭikkhepassa sikkhāpadassa apaññattattā

ĐỌC BÀI VIẾT

8. Vattakkhandhako

8. Vattakkhandhako Āgantukavattakathāvaṇṇanā 357. Vattakkhandhake pattharitabbanti ātape pattharitabbaṃ. Pāḷiyaṃ abhivādāpetabboti vandanatthāya vassaṃ pucchanena navako sayameva vandatīti vuttaṃ. Nilloketabboti oloketabbo. Āgantukavattakathāvaṇṇanā

ĐỌC BÀI VIẾT

7. Saṅghabhedakakkhandhako

7. Saṅghabhedakakkhandhako Chasakyapabbajjākathādivaṇṇanā 330. Saṅghabhedakakkhandhake pāḷiyaṃ anupiyaṃ nāmāti anupiyā nāma. Heṭṭhā pāsādāti pāsādato heṭṭhā heṭṭhimatalaṃ, ‘‘heṭṭhāpāsāda’’ntipi pāṭho. Abhinetabbanti vapitakhettesu pavesetabbaṃ.

ĐỌC BÀI VIẾT

6. Senāsanakkhandhako

6. Senāsanakkhandhako Vihārānujānanakathāvaṇṇanā 295. Senāsanakkhandhake sisireti sisirakāle himapātavasena sattāhavaddalikādivassapātavassena ca uppanno kharo sītasamphasso adhippetoti āha ‘‘samphusitako’’ti. ‘‘Tato’’ti idaṃ kattuatthe nissakkavacanaṃ,

ĐỌC BÀI VIẾT

5. Khuddakavatthukkhandhako

5. Khuddakavatthukkhandhako Khuddakavatthukathāvaṇṇanā 243. Khuddakavatthukkhandhake aṭṭhapadākārenāti jūtaphalake aṭṭhagabbharājiākārena. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Idañca vaṭṭādhārakaṃ sandhāya vuttaṃ, kaṇṭake uṭṭhāpetvā katavaṭṭakapālassetaṃ adhivacanaṃ. 244.Puthupāṇikanti muṭṭhiṃ

ĐỌC BÀI VIẾT

4. Samathakkhandhako

4. Samathakkhandhako Sativinayakathādivaṇṇanā 195. Samathakkhandhake khīṇāsavassa vipulasatiṃ nissāya dātabbo vinayo codanādiasāruppānaṃ vinayanupāyo sativinayo. 196.Cittavipariyāsakatoti katacittavipariyāso. Gaggaṃ bhikkhuṃ…pe… codentīti ettha pana

ĐỌC BÀI VIẾT

3. Samuccayakkhandhako

3. Samuccayakkhandhako Sukkavissaṭṭhikathāvaṇṇanā 97. Samuccayakkhandhake vedayāmahanti jānāpemi ahaṃ, ārocemītiattho. Anubhavāmītipissa atthaṃ vadanti. Purimaṃ pana pasaṃsanti āropanavacanattā. Ārocetvā nikkhipitabbanti dukkaṭaparimocanatthaṃ vuttaṃ.

ĐỌC BÀI VIẾT

2. Pārivāsikakkhandhako

2. Pārivāsikakkhandhako Pārivāsikavattakathāvaṇṇanā 75. Pārivāsikakkhandhake antamaso mūlāyapaṭikassanārahādīnampīti ādi-saddena mānattārahamānattacārikaabbhānārahe saṅgaṇhāti. Te hi pārivāsikānaṃ, pārivāsikā ca tesaṃ pakatattaṭṭhāne eva tiṭṭhanti. Adhotapādaṭṭhapanakanti

ĐỌC BÀI VIẾT

1. Kammakkhandhako

1. Kammakkhandhako Tajjanīyakammakathāvaṇṇanā 1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘balavābalava’’nti idaṃ ekapadaṃ. ‘‘Balavabalava’’nti vattabbe ākāraṃ katvā ‘‘balavābalava’’nti vuttaṃ. Tañca ‘‘dukkhadukkha’’ntiādīsu viya

ĐỌC BÀI VIẾT

10. Kosambakakkhandhako

10. Kosambakakkhandhako Kosambakavivādakathāvaṇṇanā 451. Kosambakakkhandhake sace hoti, desessāmīti vinayadharassa vacanena āpattidiṭṭhiṃ paṭilabhitvā evamāha. Teneva pāḷiyaṃ ‘‘so tassā āpattiyā anāpattidiṭṭhi hotī’’ti

ĐỌC BÀI VIẾT

9. Campeyyakkhandhako

9. Campeyyakkhandhako Kassapagottabhikkhuvatthukathādivaṇṇanā 380. Campeyyakkhandhake tantibaddhoti tanti vuccati byāpāro, tattha baddho, ussukkaṃ āpannoti attho. Tenāha ‘‘tasmiṃ āvāse’’tiādi. 387-8.Hāpanaṃ vā aññathā

ĐỌC BÀI VIẾT

8. Cīvarakkhandhako

8. Cīvarakkhandhako Jīvakavatthukathādivaṇṇanā 329. Cīvarakkhandhake kammavipākanti kammapaccayautucittāhārasamuṭṭhitaṃ appaṭibāhiyarogaṃ sandhāya vuttaṃ kammajassa rogassa abhāvā. 330. Pāḷiyaṃ saṃyamassāti saṅgahaṇassa. Avisajjanassāti attho ‘‘yo

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app