7. Kathinakkhandhako

7. Kathinakkhandhako Kathinānujānanakathāvaṇṇanā 306. Kathinakkhandhake sīsavasenāti padhānavasena. Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho. So nesaṃ bhavissatīti yujjatīti ‘‘so tumhāka’’nti avatvā ‘‘nesa’’nti

ĐỌC BÀI VIẾT

6. Bhesajjakkhandhako

6. Bhesajjakkhandhako Pañcabhesajjādikathāvaṇṇanā 260. Bhesajjakkhandhake pittaṃ koṭṭhabbhantaragataṃ hotīti bahisarīre byāpetvā ṭhitaṃ abaddhapittaṃ koṭṭhabbhantaragataṃ hoti, tena pittaṃ kupitaṃ hotīti adhippāyo. 261-2.

ĐỌC BÀI VIẾT

5. Cammakkhandhako

5. Cammakkhandhako Soṇakoḷivisakathādivaṇṇanā 242. Cammakkhandhake uṇṇapāvāraṇanti ubhato lomāni uṭṭhāpetvā kataṃ uṇṇamayaṃ pāvāraṇaṃ, ubhato kappāsapicuṃ uṭṭhāpetvā vītapāvāropi atthi, tato nivattanatthaṃ ‘‘uṇṇapāvāraṇa’’nti

ĐỌC BÀI VIẾT

4. Pācittiyakaṇḍaṃ

4. Pavāraṇākkhandhako Aphāsuvihārakathādivaṇṇanā 209. Pavāraṇākkhandhake pāḷiyaṃ piṇḍāya paṭikkameyyāti piṇḍāya caritvā paṭikkameyya. Avakkārapātinti atirekapiṇḍapātaṭhapanakaṃ ekaṃ bhājanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ. Vilaṅghanaṃ ukkhipanaṃ

ĐỌC BÀI VIẾT

3. Nissaggiyakaṇḍaṃ

3. Vassūpanāyikakkhandhako Vassūpanāyikaanujānanakathādivaṇṇanā 184. Vassūpanāyikakkhandhake aparasmiṃ divaseti dutiye pāṭipadadivase. 185.Aññattha aruṇaṃ uṭṭhāpanena vāti sāpekkhassa akaraṇīyena gantvā aññattha aruṇaṃ uṭṭhāpanena vā.

ĐỌC BÀI VIẾT

2. Uposathakkhandhako

2. Uposathakkhandhako Sannipātānujānanādikathāvaṇṇanā 132. Uposathakkhandhake taranti otaranti etthāti titthaṃ, laddhi. Itoti sāsanaladdhito. 135.Āpajjitvā vā vuṭṭhitoti ettha desanārocanānampi saṅgaho. Teneva mātikāṭṭhakathāyaṃ

ĐỌC BÀI VIẾT

1. Mahākhandhako

1. Mahākhandhako Bodhikathāvaṇṇanā Mahāvagge ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Yaṃ khandhakaṃ saṅgāyiṃsūti sambandho. Khandhānaṃ samūho, khandhānaṃ vā pakāsanato khandhako. Khandhāti cettha

ĐỌC BÀI VIẾT

5. Pāṭidesanīyakaṇḍaṃ

5. Pāṭidesanīyakaṇḍaṃ Pāṭidesanīyasikkhāpadavaṇṇanā 1228. Pāṭidesanīyādīsu pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu. Sattādhikaraṇavhayāti sattādhikaraṇasamathanāmakā. Taṃ atthavinicchayaṃ tādisaṃyeva yasmā vidū vadantīti attho. Yathā niṭṭhitāti

ĐỌC BÀI VIẾT

4. Pācittiyakaṇḍaṃ

4. Pācittiyakaṇḍaṃ 1. Lasuṇavaggo 1. Paṭhamalasuṇādisikkhāpadavaṇṇanā 797. Pācittiyesu lasuṇavaggassa paṭhame badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā tehi kattabbabyañjanavikati. Āmakamāgadhalasuṇañceva, ajjhoharaṇañcāti dve aṅgāni.

ĐỌC BÀI VIẾT

3. Nissaggiyakaṇḍaṃ

3. Nissaggiyakaṇḍaṃ 2. Dutiyanissaggiyādipācittiyasikkhāpadavaṇṇanā 733. Nissaggiyesupi paṭhamaṃ uttānameva. 740. Dutiye ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ, nissaṭṭhaṃ paṭilabhitvāpi yaṃ uddissa dāyakehi

ĐỌC BÀI VIẾT

2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā 679. Saṅghādisesakaṇḍe ‘‘dutiyassa ārocetī’’ti etthāpi dvīsupi aḍḍakārakesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti

ĐỌC BÀI VIẾT

1. Pārājikakaṇḍaṃ

1. Pārājikakaṇḍaṃ 1. Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā 656. Bhikkhunīvibhaṅge migāramātuyāti migāramātu, visākhāyāti attho. Pāḷiyaṃ ‘‘ehi bhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idaṃ bhikkhuvibhaṅgapāḷiyā

ĐỌC BÀI VIẾT

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā 576. Sekhiyesu yasmā vattakkhandhake (cūḷava. 356 ādayo) vuttavattānipi sikkhitabbattā sekhiyāneva, tasmā pārājikādīsu viyettha pāḷiyaṃ paricchedo na

ĐỌC BÀI VIẾT

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā 553. Pāṭidesanīyesu paṭhame paṭidesetabbākāradassananti evaṃ āpattiṃ navakassa santike desetabbākāradassanaṃ. Iminā lakkhaṇena sambahulānaṃ āpattīnampi vuḍḍhassa santike ca

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app