Lớp Kinh Pháp Cú Dhammapada Pali: Câu 141 – Bahubhaṇḍikabhikkhuvatthu

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

141. = Bahubhaṇḍikabhikkhuvatthu

141. “Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā; 

Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhaṃ” 

 

Kệ ngôn:

 

Ngữ vựng:

 

Tattha nānāsakāti na anasakā, bhattapaṭikkhepakāti attho. Thaṇḍilasāyikāti  bhūmisayanā. Rajojallanti kaddamalepanākārena sarīre sannihitarajo . Ukkuṭikappadhānanti  ukkuṭikabhāvena āraddhavīriyaṃ. Idaṃ vuttaṃ hoti – yo hi macco “evaṃ ahaṃ  lokanissaraṇasaṅkhātaṃ suddhiṃ pāpuṇissāmī”ti imesu naggacariyādīsu yaṃ kiñci samādāya  vatteyya, so kevalaṃ micchādassanañceva vaḍḍheyya, kilamathassa ca bhāgī assa. Na hi etāni  susamādinnānipi aṭṭhavatthukāya kaṅkhāya avitiṇṇabhāvena avitiṇṇakaṅkhaṃ maccaṃ  sodhentīti. 

 

Từ điển
Youtube
Live Stream
Tải app