Lớp Kinh Pháp Cú Dhammapada Pali: Câu 125 – Kokasunakhaluddakavatthu

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

125. = Kokasunakhaluddakavatthu

125. “Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.” 

 

Ngữ vựng:

 

Tattha appaduṭṭhassāti attano vā sabbasattānaṃ vā aduṭṭhassa. Narassāti sattassa. Dussatīti  aparajjhati. Suddhassāti niraparādhasseva. Posassāti idampi aparenākārena  sattādhivacanameva. Anaṅgaṇassāti nikkilesassa. Paccetīti patieti. Paṭivātanti yathā ekena  purisena paṭivāte ṭhitaṃ paharitukāmatāya khitto sukhumo rajoti tameva purisaṃ pacceti,  tasseva upari patati, evameva yo puggalo apaduṭṭhassa purisassa pāṇippaharādīni dadanto  padussati, tameva bālaṃ diṭṭheva dhamme, samparāye vā nirayādīsu vipaccamānaṃ  taṃ pāpaṃ vipākadukkhavasena paccetīti attho.

Trả lời

Từ điển
Youtube
Live Stream
Tải app