Lớp Kinh Pháp Cú Dhammapada Pali: Câu 133-134 (Tiếp Theo)

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

133. & 134. = Koṇḍadhānattheravatthu

133. “Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;60

 

Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.61 

134. “Sace neresi attānaṃ, kaṃso upahato yathā; 

Esa pattosi nibbānaṃ, sārambho te na vijjati.” 

 

Ngữ vựng:

 

Tattha māvoca pharusaṃ kañcīti kañci ekapuggalampi pharusaṃ mā avaca. Vuttāti tayā pare  “dussīlā”ti vuttā, tampi tatheva paṭivadeyyuṃ. Sārambhakathāti esā karaṇuttarā  yugaggāhakathā nāma dukkhā. Paṭidaṇḍāti kāyadaṇḍādīhi paraṃ paharantassa tādisā paṭidaṇḍā  ca tava matthake pateyyuṃ. Sace neresīti sace attānaṃ niccalaṃ kātuṃ sakkhissasi. Kaṃso  upahato yathāti mukhavaṭṭiyaṃ chinditvā talamattaṃ katvā ṭhapitakaṃsathālaṃ viya. Tañhi  hatthapādehi vā daṇḍakena vā pahaṭampi saddaṃ na karoti, esa pattosīti sace evarūpo bhavituṃ  sakkhissasi, imaṃ paṭipadaṃ pūrayamāno idāni appattopi eso nibbānappatto nāma. Sārambho te  na vijjatīti evaṃ sante ca pana “tvaṃ dussīlo, tumhe dussīlā”tievamādiko  uttarakaraṇavācālakkhaṇo sārambhopi te na vijjati, na bhavissatiyevāti attho. 

60 paṭivadeyyuṃ taṃ (ka.)
61 phuseyyuṃ taṃ (ka.)

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app