Lớp Kinh Pháp Cú Dhammapada Pali: Câu 127 – Tayojanavatthu

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

127. = Tayojanavatthu 

127. “Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;56

Na vijjatī 57 so jagatippadeso, yatthaṭṭhito 58 mucceyya pāpakammā.” 

 

Ngữ vựng:

 

Tassattho – sace hi koci “iminā upāyena pāpakammato muccissāmī”ti antalikkhe vā nisīdeyya,  caturāsītiyojanasahassagambhīraṃ mahāsamuddaṃ vā paviseyya, pabbatantare vā nisīdeyya,  neva pāpakammato mucceyya. Puratthimādīsu jagatipadesesu pathavībhāgesu na so  vālaggamattopi okāso atthi, yattha ṭhito pāpakammato muccituṃ sakkuṇeyyāti. 

 

56 pavisaṃ (syā.)
57 na vijjati (ka. sī. pī. ka.)
58 yatraṭṭhito (syā.)
59 yatraṭṭhitaṃ (syā.)

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app