Lớp Kinh Pháp Cú Dhammapada Pali: Câu 129-130 

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

10. Daṇḍavaggo

129. = Chabbaggiyabhikkhuvatthu

129. “Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno; 

 

Attānaṃ upamaṃ katvā, na haneyya na ghātaye.”

 

Ngữ vựng:

 

Tattha sabbe tasantīti sabbepi sattā attani daṇḍe patante tassa daṇḍassa tasanti. Maccunoti  maraṇassāpi bhāyantiyeva. Imissā ca desanāya byañjanaṃ niravasesaṃ, attho pana sāvaseso.  Yathā hi raññā “sabbe sannipatantū”ti bheriyā carāpitāyapi rājamahāmatte ṭhapetvā sesā  sannipatanti, evamidha “sabbe tasantī”ti vuttepi hatthājāneyyo assājāneyyo usabhājāneyyo  khīṇāsavoti ime cattāro ṭhapetvā avasesāva tasantīti veditabbā. Imesu hi khīṇāsavo  sakkāyadiṭṭhiyā pahīnattā maraṇakasattaṃ apassanto na bhāyati, itare tayo  sakkāyadiṭṭhiyā balavattā attano paṭipakkhabhūtaṃ sattaṃ apassantā na bhāyantīti. Na haneyya  na ghātayeti yathā ahaṃ , evaṃ aññepi sattāti neva paraṃ pahareyya na paharāpeyyāti attho. 

 

130. = Chabbaggiyabhikkhuvatthu

130. “Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ; 

Attānaṃ upamaṃ katvā, na haneyya na ghātaye.” 

 

Ngữ vựng:

 

Tattha sabbesaṃ jīvitaṃ piyanti khīṇāsavaṃ ṭhapetvā sesasattānaṃ jīvitaṃ piyaṃ madhuraṃ,  khīṇāsavo pana jīvite vā maraṇe vā upekkhakova hoti. Sesaṃ purimasadisamevāti. 

 

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app