Lớp Kinh Pháp Cú Dhammapada Pali: Câu 141 (Tiếp Theo) & 142

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

141. = Bahubhaṇḍikabhikkhuvatthu

141. “Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā; 

Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhaṃ” 

 

Kệ ngôn:

Tuyêt thực nằm trên đất

Bôi bụi bẩn ngồi xổm

Mà tỉnh hóa được người

Chưa vượt qua nghi hoặc (Chưa thắng phục nghi hoặc)

Ngữ vựng:

 

Tattha nānāsakāti na anasakā, bhattapaṭikkhepakāti attho. Thaṇḍilasāyikāti  bhūmisayanā. Rajojallanti kaddamalepanākārena sarīre sannihitarajo . Ukkuṭikappadhānanti  ukkuṭikabhāvena āraddhavīriyaṃ. Idaṃ vuttaṃ hoti – yo hi macco “evaṃ ahaṃ  lokanissaraṇasaṅkhātaṃ suddhiṃ pāpuṇissāmī”ti imesu naggacariyādīsu yaṃ kiñci samādāya  vatteyya, so kevalaṃ micchādassanañceva vaḍḍheyya, kilamathassa ca bhāgī assa. Na hi etāni  susamādinnānipi aṭṭhavatthukāya kaṅkhāya avitiṇṇabhāvena avitiṇṇakaṅkhaṃ maccaṃ  sodhentīti. 

 

142. = Santatimahāmattavatthu

142. “Alaṅkato cepi samaṃ careyya, 

Santo danto niyato brahmacārī; 

Sabbesu bhūtesu nidhāya daṇḍaṃ, 

So brāhmaṇo so samaṇo sa bhikkhu.” 

 

Kệ ngôn:

 

Ngữ vựng:

 

Tattha alaṅkatoti vatthābharaṇehi paṭimaṇḍito. Tassattho – vatthālaṅkārādīhi  alaṅkato cepi puggalo kāyādīhi samaṃ careyya, rāgādivūpasamena santo indriyadamanena danto catumagganiyamena niyato seṭṭhacar iyāya brahmacārī kāyadaṇḍādīnaṃ oropitatāya sabbesu bhūtesu nidhāya daṇḍaṃ. So evarūpo  bāhitapāpattā brāhmaṇotipi samitapāpattā samaṇotipi bhinnakilesattā bhikkhūtipi  vattabboyevāti. 

 

Từ điển
Youtube
Live Stream
Tải app