Lớp Kinh Pháp Cú Dhammapada Pali: Câu 137-138-139-140

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

137., 138., 139., & 140. = Mahāmoggallānattheravatthu 

137. “Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati; 

Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati. 

Kệ ngôn:

Ai gây hại, đánh đập
Chư vô hại, vô nhiễm
Thì sớm gánh chịu lấy
Một trng mười điều khổ

 

138. “Vedanaṃ pharusaṃ jāniṃ, sarīrassa va bhedanaṃ; 62

Garukaṃ vāpi ābādhaṃ, cittakkhepañca 63 pāpuṇe. 

Kệ ngôn:

Có khổ thọ, tổn thất
Và thương tổn thân thể
Có tật bệnh nguy kịch
Và có tâm điên loạn

 

139. “Rājato vā upasaggaṃ, 64 abbhakkhānañca 65 dāruṇaṃ; 

Parikkhayañca 66 ñātīnaṃ, bhogānañca 67 pabhaṅguraṃ. 68 

Kệ ngôn:

Có hiểm họa từ Vua
Bị cáo buộc trọng tội
Có tổn thất quyến thuộc
Và khánh kiệt tài sản.

 

140. “Atha vāssa agārāni, aggi ḍahati pāvako; 

Kāyassa bhedā duppañño, nirayaṃ sopapajjati. 69“ 

Kệ ngôn:

Hoặc nhà cửa kẻ ấy
Bị lửa thiêu rụi hết
Và sau khi mệnh chung
Thiểu trí đọa địa ngục

 

Tattha adaṇḍesūti kāyadaṇḍādirahitesu khīṇāsavesu. Appaduṭṭhesūti paresu vā attani vā  niraparādhesu. Dasannamaññataraṃ ṭhānanti dasasu dukkhakāraṇesu aññataraṃ  kāraṇaṃ. Vedananti sīsarogādibhedaṃ pharusaṃ vedanaṃ. Jāninti kicchādhigatassa dhanassa  jāniṃ. Bhedananti hatthacchedādikaṃ sarīrabhedanaṃ. Garukanti  

pakkhahataekacakkhukapīṭhasappikuṇībhāvakuṭṭharogādibhedaṃ garukābādhaṃ  vā. Cittakkhepanti ummādaṃ. Upasagganti  yasavilopasenāpatiṭṭhānādiacchindanādikaṃ rājato upasaggaṃ  vā. Abbhakkhānanti adiṭṭhaasutaacintitapubbaṃ “idaṃ sandhicchedādikammaṃ, idaṃ vā  rājāparādhitakammaṃ tayā kata”nti evarūpaṃ dāruṇaṃ abbhakkhānaṃ vā. Parikkhayaṃ va  ñātīnanti attano avassayo bhavituṃ samatthānaṃ ñātīnaṃ parikkhayaṃ vā. Pabhaṅguranti  pabhaṅgubhāvaṃ pūtibhāvaṃ. Yaṃ hissa gehe dhaññaṃ, taṃ pūtibhāvaṃ āpajjati, suvaṇṇaṃ  aṅgārabhāvaṃ, muttā kappāsaṭṭhibhāvaṃ, kahāpaṇaṃ kapālakhaṇḍādibhāvaṃ,  dvipadacatuppadā kāṇakuṇādibhāvanti attho. Aggi ḍahatīti ekasaṃvacchare dvattikkhattuṃ  aññasmiṃ ḍāhake avijjamānepi asaniaggi vā patitvā ḍahati, attanova dhammatāya uṭṭhito pāvako  vā ḍahatiyeva. Nirayanti diṭṭheva dhamme imesaṃ dasannaṃ ṭhānānaṃ aññataraṃ patvāpi  ekaṃsena samparāye pattabbaṃ dassetuṃ “nirayaṃ sopapajjatī”ti vuttaṃ. 

 

62 sarīrassa pabhedanaṃ (syā.)
63 cittakkhepaṃ va (sī. syā. pī.)
64 upassaggaṃ (sī. pī.)
65 abbhakkhānaṃ va (sī. pī.)]
66 parikkhayaṃ va (sī. syā. pī.)
67 bhogānaṃ va (sī. syā. pī.)
68 pabhaṅgunaṃ (ka.)
69 so upapajjati (sī. syā.)

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app