9. Navakanipāto

[427] 1. Gijjhajātakavaṇṇanā

Parisaṅkupathonāmāti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. So kira eko kulaputto niyyānikasāsane pabbajitvāpi atthakāmehi ācariyupajjhāyehi ceva sabrahmacārīhi ca ‘‘evaṃ te abhikkamitabbaṃ, evaṃ paṭikkamitabbaṃ, evaṃ ālokitabbaṃ, evaṃ vilokitabbaṃ, evaṃ samiñjitabbaṃ, evaṃ pasāritabbaṃ, evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ patto gahetabbo, yāpanamattaṃ bhattaṃ gahetvā paccavekkhitvāva paribhuñjitabbaṃ, indriyesu guttadvārena bhojane mattaññunā jāgariyamanuyuttena bhavitabbaṃ, idaṃ āgantukavattaṃ nāma jānitabbaṃ, idaṃ gamikavattaṃ nāma, imāni cuddasa khandhakavattāni, asīti mahāvattāni. Tattha te sammā vattitabbaṃ, ime terasa dhutaṅgaguṇā nāma, ete samādāya vattitabba’’nti ovadiyamāno dubbaco ahosi akkhamo appadakkhiṇaggāhī anusāsaniṃ. ‘‘Ahaṃ tumhe na vadāmi, tumhe pana maṃ kasmā vadatha, ahameva attano atthaṃ vā anatthaṃ vā jānissāmī’’ti attānaṃ avacanīyaṃ akāsi. Athassa dubbacabhāvaṃ ñatvā bhikkhū dhammasabhāyaṃ aguṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu dubbacosī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘kasmā bhikkhu evarūpe niyyānikasāsane pabbajitvā atthakāmānaṃ vacanaṃ na karosi, pubbepi tvaṃ paṇḍitānaṃ vacanaṃ akatvā verambhavātamukhe cuṇṇavicuṇṇo jāto’’ti vatvā atītaṃ āhari.

Atīte gijjhakūṭe pabbate bodhisatto gijjhayoniyaṃ nibbatti. Putto panassa supatto nāma gijjharājā anekasahassagijjhaparivāro thāmasampanno ahosi. So mātāpitaro posesi, thāmasampannattā pana atidūraṃ uppatati. Atha naṃ pitā ‘‘tāta, ettakaṃ nāma ṭhānaṃ atikkamitvā na gantabba’’nti ovadi. So ‘‘sādhū’’ti vatvāpi ekadivasaṃ pana vuṭṭhe deve gijjhehi saddhiṃ uppatitvā sese ohāya atibhūmiṃ gantvā verambhavātamukhaṃ patvā cuṇṇavicuṇṇabhāvaṃ pāpuṇi. Satthā tamatthaṃ dassento abhisambuddho hutvā imā gāthā abhāsi –

1.

‘‘Parisaṅkupatho nāma, gijjhapantho sanantano;

Tatrāsi mātāpitaro, gijjho posesi jiṇṇake;

Tesaṃ ajagaramedaṃ, accahāsi bahuttaso.

2.

‘‘Pitā ca puttaṃ avaca, jānaṃ uccaṃ papātinaṃ;

Supattaṃ thāmasampannaṃ, tejassiṃ dūragāminaṃ.

3.

‘‘Pariplavantaṃ pathaviṃ, yadā tāta vijānahi;

Sāgarena parikkhittaṃ, cakkaṃva parimaṇḍalaṃ;

Tato tāta nivattassu, māssu etto paraṃ gami.

4.

‘‘Udapattosi vegena, balī pakkhī dijuttamo;

Olokayanto vakkaṅgo, pabbatāni vanāni ca.

5.

‘‘Addassa pathaviṃ gijjho, yathāsāsi pitussutaṃ;

Sāgarena parikkhittaṃ, cakkaṃva parimaṇḍalaṃ.

6.

‘‘Tañca so samatikkamma, paramevaccavattatha;

Tañca vātasikhā tikkhā, accahāsi baliṃ dijaṃ.

7.

‘‘Nāsakkhātigato poso, punadeva nivattituṃ;

Dijo byasanamāpādi, verambhānaṃ vasaṃ gato.

8.

‘‘Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

9.

‘‘Evampi idha vuḍḍhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro ditto, gijjhovātītasāsano;

Sa ve byasanaṃ pappoti, akatvā vuḍḍhasāsana’’nti.

Tattha parisaṅkupathoti saṅkupatho. Manussā hiraññasuvaṇṇatthāya gacchantā tasmiṃ padese khāṇuke koṭṭetvā tesu rajjuyo bandhitvā gacchanti, tena so gijjhapabbate jaṅghamaggo ‘‘saṅkupatho’’ti vuccati. Gijjhapanthoti gijjhapabbatamatthake mahāmaggo. Sanantanoti porāṇo. Tatrāsīti tasmiṃ gijjhapabbatamatthake saṅkupathe eko gijjho āsi, so jiṇṇake mātāpitaro posesi. Ajagaramedanti ajagarānaṃ medaṃ. Accahāsīti ativiya āhari. Bahuttasoti bahuso. Jānaṃ uccaṃ papātinanti ‘‘putto te atiuccaṃ ṭhānaṃ laṅghatī’’ti sutvā ‘‘ucce papātī aya’’nti jānanto. Tejassinti purisatejasampannaṃ. Dūragāminanti teneva tejena dūragāmiṃ. Pariplavantanti uppalapattaṃ viya udake uplavamānaṃ. Vijānahīti vijānāsi. Cakkaṃva parimaṇḍalanti yasmiṃ te padese ṭhitassa samuddena paricchinno jambudīpo cakkamaṇḍalaṃva paññāyati, tato tāta nivattāhīti ovadanto evamāha.

Udapattosīti pitu ovādaṃ akatvā ekadivasaṃ gijjhehi saddhiṃ uppatito te ohāya pitarā kathitaṭṭhānaṃ agamāsi. Olokayantoti taṃ ṭhānaṃ patvā heṭṭhā olokento. Vakkaṅgoti vaṅkagīvo. Yathāsāsi pitussutanti yathāssa pitu santikā sutaṃ āsi, tatheva addasa, ‘‘yathāssāsī’’tipi pāṭho. Paramevaccavattathāti pitarā akkhātaṭṭhānato paraṃ ativattova. Tañca vātasikhā tikkhāti taṃ anovādakaṃ balimpi samānaṃ dijaṃ tikhiṇaverambhavātasikhā accahāsi atihari, cuṇṇavicuṇṇaṃ akāsi. Nāsakkhātigatoti nāsakkhi atigato. Posoti satto. Anovādakareti tasmiṃ dije paṇḍitānaṃ ovādaṃ akaronte sabbepi te mahādukkhaṃ pāpuṇiṃsu. Akatvā vuḍḍhasāsananti vuḍḍhānaṃ hitakāmānaṃ vacanaṃ akatvā evameva byasanaṃ mahādukkhaṃ pāpuṇāti. Tasmā tvaṃ bhikkhu mā gijjhasadiso bhava, atthakāmānaṃ vacanaṃ karohīti. So satthārā evaṃ ovadito tato paṭṭhāya suvaco ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dubbacagijjho etarahi dubbacabhikkhu ahosi, gijjhapitā pana ahameva ahosi’’nti.

Gijjhajātakavaṇṇanā paṭhamā.

[428] 2. Kosambiyajātakavaṇṇanā

Puthusaddoti idaṃ satthā kosambiṃ nissāya ghositārāme viharanto kosambiyaṃ bhaṇḍanakārake bhikkhū ārabbha kathesi. Vatthu kosambakakkhandhake (mahāva. 451 ādayo) āgatameva, ayaṃ panettha saṅkhepo. Tadā kira dve bhikkhū ekasmiṃ āvāse vasiṃsu vinayadharo ca suttantiko ca. Tesu suttantiko ekadivasaṃ sarīravalañjaṃ katvā udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvā nikkhami. Pacchā vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi ‘‘āvuso, tayā udakaṃ ṭhapita’’nti. ‘‘Āmāvuso’’ti. ‘‘Kiṃ panettha āpattibhāvaṃ na jānāsī’’ti? ‘‘Āmāvuso na jānāmī’’ti. ‘‘Hoti, āvuso, ettha āpattī’’ti? ‘‘Tena hi paṭikarissāmi na’’nti. ‘‘Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi āpattī’’ti. So tassā āpattiyā anāpattidiṭṭhi ahosi. Vinayadharopi attano nissitakānaṃ ‘‘ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī’’ti ārocesi. Te tassa nissitake disvā ‘‘tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī’’ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – ‘‘ayaṃ vinayadharo pubbe ‘anāpattī’ti vatvā idāni ‘āpattī’ti vadati, musāvādī eso’’ti. Te gantvā ‘‘tumhākaṃ upajjhāyo musāvādī’’ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato vinayadharo okāsaṃ labhitvā tassa āpattiyā adassanena ukkhepanīyakammaṃ akāsi. Tato paṭṭhāya tesaṃ paccayadāyakā upāsakāpi dve koṭṭhāsā ahesuṃ. Ovādapaṭiggāhikā bhikkhuniyopi ārakkhadevatāpi dve koṭṭhāsā ahesuṃ. Tāsaṃ sandiṭṭhasambhattā ākāsaṭṭhadevatāpi yāva brahmalokā sabbe puthujjanā dve pakkhā ahesuṃ. Yāva akaniṭṭhabhavanā pana idaṃ kolāhalaṃ agamāsi.

Atheko bhikkhu tathāgataṃ upasaṅkamitvā ukkhepakānaṃ ‘‘dhammikeneva kammena ayaṃ ukkhitto, ukkhittānuvattakānaṃ adhammikena kammena ukkhitto’’ti laddhiṃ, ukkhepakehi vāriyamānānampi tesaṃ taṃ anuparivāretvā caraṇabhāvañca satthu ārocesi. Bhagavā ‘‘samaggā kira hontū’’ti dve vāre pesetvā ‘‘na icchanti bhante samaggā bhavitu’’nti sutvā tatiyavāre ‘‘bhinno bhikkhusaṅgho’’ti tesaṃ santikaṃ gantvā ukkhepakānaṃ ukkhepane, itaresañca asañcicca āpattiyā adassane ādīnavaṃ vatvā pakkāmi. Puna tesaṃ tattheva ekasīmāyaṃ uposathādīni kāretvā bhattaggādīsu bhaṇḍanajātānaṃ ‘‘āsanantarikāya nisīditabba’’nti bhattagge vattaṃ paññāpetvā ‘‘idānipi bhaṇḍanajātā viharantī’’ti sutvā tattha gantvā ‘‘alaṃ, bhikkhave, mā bhaṇḍana’’ntiādīni vatvā aññatarena bhikkhunā dhammavādinā bhagavato vihesaṃ anicchantena ‘‘āgametu, bhante, bhagavā dhammasāmi, appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mayaṃ tena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti vutte –

Bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ brahmadatto nāma kāsirājā ahosīti brahmadattena dīghītissa kosalarañño rajjaṃ acchanditvā aññātakavesena vasantassa māritabhāvañceva dīghāvukumārena attano jīvite dinne tato paṭṭhāya tesaṃ samaggabhāvañca kathetvā ‘‘tesañhi nāma, bhikkhave, rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā’’ti ovaditvā dutiyampi tatiyampi ‘‘alaṃ, bhikkhave, mā bhaṇḍana’’nti vāretvā anoramante disvā ‘‘pariyādiṇṇarūpā kho ime moghapurisā, na yime sukarā saññāpetu’’nti pakkamitvā punadivase piṇḍapātapaṭikkanto gandhakuṭiyā thokaṃ vissamitvā senāsanaṃ saṃsāmetvā attano pattacīvaramādāya saṅghamajjhe ākāse ṭhatvā imā gāthā abhāsi –

10.

‘‘Puthusaddo samajano, na bālo koci maññatha;

Saṅghasmiṃ bhijjamānasmiṃ, nāññaṃ bhiyyo amaññaruṃ.

11.

‘‘Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;

Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū.

12.

‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

13.

‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

14.

‘‘Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano.

15.

‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

16.

‘‘Aṭṭhicchinnā pāṇaharā, gavāssadhanahārino;

Raṭṭhaṃ vilumpamānānaṃ, tesampi hoti saṅgati;

Kasmā tumhāka no siyā.

17.

‘‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃcaraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

18.

‘‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃcaraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

19.

‘‘Ekassa caritaṃ seyyo, natthi bāle sahāyatā;

Eko care na pāpāni kayirā, appossukko mātaṅgaraññeva nāgo’’ti.

Tattha puthu mahāsaddo assāti puthusaddo. Samajanoti samāno ekasadiso jano, sabbovāyaṃ bhaṇḍanakārakajano samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tattha koci ekopi ‘‘ahaṃ bālo’’ti na maññittha, sabbe paṇḍitamānino, sabbovāyaṃ bhaṇḍanakārako janoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ‘‘ahaṃ bālo’’ti na maññittha, bhiyyo ca saṅghasmiṃ bhijjamāne aññampi ekaṃ ‘‘mayhaṃ kāraṇā saṅgho bhijjatī’’ti idaṃ kāraṇaṃ na maññitthāti attho.

Parimuṭṭhāti muṭṭhassatino. Paṇḍitābhāsāti attano paṇḍitamānena paṇḍitasadisā. Vācāgocarabhāṇinoti rā-kārassa rassādeso kato, vācāgocarā ca na satipaṭṭhānādiariyadhammagocarā, bhāṇino ca. Kathaṃ bhāṇino? Yāvicchanti mukhāyāmanti, yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā aggapādehi ṭhatvā bhāṇino, ekopi saṅghagāravena mukhasaṅkocanaṃ na karotīti attho. Yena nītāti yena bhaṇḍanena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidūti evaṃ ‘‘ādīnavaṃ ida’’nti taṃ na jānanti.

Yeca taṃ upanayhantīti taṃ ‘‘akkocchi ma’’ntiādikaṃ ākāraṃ ye upanayhanti. Sanantanoti porāṇo. Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kolāhalaṃ karontā ‘‘mayaṃ yamāmase upayamāma nassāma, satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā ‘‘mayaṃ maccusamīpaṃ gacchāmā’’ti vijānanti. Tato sammanti medhagāti bhikkhave, evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti.

Aṭṭhicchinnāti ayaṃ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā. Tesampi hoti saṅgati. Kasmā tumhākaṃ na hoti? Yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā haṭā, na gavāssadhanāni haṭāni. Idaṃ vuttaṃ hoti – bhikkhave, tesañhi nāma ādinnadaṇḍānaṃ ādinnasatthānaṃ rājūnaṃ evarūpā saṅgati samāgamo āvāhavivāhasambandhaṃ katvā ekato pānabhojanaṃ hoti, tumhe evarūpe sāsane pabbajitvā attano veramattampi jahituṃ na sakkotha, ko tumhākaṃ bhikkhubhāvoti.

Sacelabhethātiādigāthāyo paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti sabbe pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyya. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamarājā ca pahāya ekakova cariṃsu, evaṃ careyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgo araññe nāgova. Mātaṅgoti hatthī vuccati, nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe ekako cari, na ca pāpāni akāsi, yathā ca sīlavahatthināgo. Yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti.

Satthā evaṃ kathetvāpi te bhikkhū samagge kātuṃ asakkonto bālakaloṇakagāmaṃ gantvā bhaguttherassa ekībhāve ānisaṃsaṃ kathetvā tato tiṇṇaṃ kulaputtānaṃ vasanaṭṭhānaṃ gantvā tesaṃ sāmaggivāse ānisaṃsaṃ kathetvā tato pālileyyakavanasaṇḍaṃ gantvā tattha temāsaṃ vasitvā puna kosambiṃ agantvā sāvatthimeva agamāsi. Kosambivāsinopi upāsakā ‘‘ime kho ayyā, kosambakā bhikkhū bahuno amhākaṃ anatthassa kārakā, imehi ubbāḷho bhagavā pakkanto, imesaṃ neva abhivādanādīni karissāma, na upagatānaṃ piṇḍapātaṃ dassāma, evaṃ ime pakkamissanti vā veraṃ viramissanti vā bhagavantaṃ vā pasādessantī’’ti sammantayitvā tatheva akaṃsu. Te tena daṇḍakammena pīḷitā sāvatthiṃ gantvā bhagavantaṃ khamāpesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘pitā suddhodanamahārājā ahosi, mātā mahāmāyā, dīghāvukumāro pana ahameva ahosi’’nti.

Kosambiyajātakavaṇṇanā dutiyā.

[429] 3. Mahāsuvajātakavaṇṇanā

Dumoyadā hotīti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira satthu santike kammaṭṭhānaṃ gahetvā kosalajanapade aññataraṃ paccantagāmaṃ upanissāya araññe vihāsi. Manussā tassa rattiṭṭhānadivāṭṭhānāni sampādetvā gamanāgamanasampanne ṭhāne senāsanaṃ katvā sakkaccaṃ upaṭṭhahiṃsu. Tassa vassūpagatassa paṭhamamāseyeva so gāmo jhāyi, manussānaṃ bījamattampi avasiṭṭhaṃ nāhosi. Te tassa paṇītaṃ piṇḍapātaṃ dātuṃ nāsakkhiṃsu. So sappāyasenāsanepi piṇḍapātena kilamanto maggaṃ vā phalaṃ vā nibbattetuṃ nāsakkhi. Atha naṃ temāsaccayena satthāraṃ vandituṃ āgataṃ satthā paṭisanthāraṃ katvā ‘‘kacci bhikkhu piṇḍapātena na kilamantosi, senāsanasappāyañca ahosī’’ti pucchi. So tamatthaṃ ārocesi. Satthā ‘‘tassa senāsanaṃ sappāya’’nti ñatvā ‘‘bhikkhu samaṇena nāma senāsanasappāye sati loluppacāraṃ pahāya kiñcideva yathāladdhaṃ paribhuñjitvā santuṭṭhena samaṇadhammaṃ kātuṃ vaṭṭati. Porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattitvā attano nivāsasukkharukkhe cuṇṇaṃ khādantāpi loluppacāraṃ pahāya santuṭṭhā mittadhammaṃ abhinditvā aññattha na gamiṃsu, tvaṃ pana kasmā ‘piṇḍapāto paritto lūkho’ti sappāyasenāsanaṃ pariccajī’’ti vatvā tena yācito atītaṃ āhari.

Atīte himavante gaṅgātīre ekasmiṃ udumbaravane anekasatasahassā sukā vasiṃsu. Tatra eko suvarājā attano nivāsarukkhassa phalesu khīṇesu yadeva avasiṭṭhaṃ hoti aṅkuro vā pattaṃ vā taco vā papaṭikā vā, taṃ khāditvā gaṅgāya pānīyaṃ pivitvā paramappicchasantuṭṭho hutvā aññattha na gacchati. Tassa appicchasantuṭṭhabhāvaguṇena sakkassa bhavanaṃ kampi. Sakko āvajjamāno taṃ disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi. Rukkho khāṇukamatto hutvā chiddāvachiddo vāte paharante ākoṭiyamāno viya aṭṭhāsi. Tassa chiddehi cuṇṇāni nikkhamanti. Suvarājā tāni cuṇṇāni khāditvā gaṅgāya pānīyaṃ pivitvā aññattha agantvā vātātapaṃ agaṇetvā udumbarakhāṇuke nisīdi. Sakko tassa paramappicchabhāvaṃ ñatvā ‘‘mittadhammaguṇaṃ kathāpetvā varamassa datvā udumbaraṃ amataphalaṃ karitvā āgamissāmī’’ti eko haṃsarājā hutvā sujaṃ asurakaññaṃ purato katvā taṃ udumbaravanaṃ gantvā avidūre ekarukkhassa sākhāya nisīditvā tena saddhiṃ kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha –

20.

‘‘Dumo yadā hoti phalūpapanno, bhuñjanti naṃ vihaṅgamā sampatantā;

Khīṇanti ñatvāna dumaṃ phalaccaye, disodisaṃ yanti tato vihaṅgamā’’ti.

Tassattho – suvarāja, rukkho nāma yadā phalasampanno hoti, tadā taṃ sākhato sākhaṃ sampatantāva vihaṅgamā bhuñjanti, taṃ pana khīṇaṃ ñatvā phalānaṃ accayena tato rukkhato disodisaṃ vihaṅgamā gacchantīti.

Evañca pana vatvā tato naṃ uyyojetuṃ dutiyaṃ gāthamāha –

21.

‘‘Cara cārikaṃ lohitatuṇḍa mā mari, kiṃ tvaṃ suva sukkhadumamhi jhāyasi;

Tadiṅgha maṃ brūhi vasantasannibha, kasmā suva sukkhadumaṃ na riñcasī’’ti.

Tattha jhāyasīti kiṃkāraṇā sukkhakhāṇumatthake jhāyanto pajjhāyanto tiṭṭhasi. Iṅghāti codanatthe nipāto. Vasantasannibhāti vasantakāle vanasaṇḍo suvagaṇasamokiṇṇo viya nīlobhāso hoti, tena taṃ ‘‘vasantasannibhā’’ti ālapati. Na riñcasīti na chaḍḍesi.

Atha naṃ suvarājā ‘‘ahaṃ haṃsa attano kataññukataveditāya imaṃ rukkhaṃ na jahāmī’’ti vatvā dve gāthā abhāsi –

22.

‘‘Ye ve sakhīnaṃ sakhāro bhavanti, pāṇaccaye dukkhasukhesu haṃsa;

Khīṇaṃ akhīṇampi na taṃ jahanti, santo sataṃ dhammamanussarantā.

23.

‘‘Sohaṃ sataṃ aññatarosmi haṃsa, ñātī ca me hoti sakhā ca rukkho;

Taṃ nussahe jīvikattho pahātuṃ, khīṇanti ñatvāna na hesa dhammo’’ti.

Tattha ye ve sakhīnaṃ sakhāro bhavantīti ye sahāyānaṃ sahāyā honti. Khīṇaṃ akhīṇampīti paṇḍitā nāma attano sahāyaṃ bhogaparikkhayena khīṇampi akhīṇampi na jahanti. Sataṃ dhammamanussarantāti paṇḍitānaṃ paveṇiṃ anussaramānā. Ñātī ca meti haṃsarāja, ayaṃ rukkho sampiyāyanatthena mayhaṃ ñāti ca samāciṇṇacaraṇatāya sakhā ca. Jīvikatthoti tamahaṃ jīvikāya atthiko hutvā pahātuṃ na sakkomi.

Sakko tassa vacanaṃ sutvā tuṭṭho pasaṃsitvā varaṃ dātukāmo dve gāthā abhāsi –

24.

‘‘Sādhu sakkhi kataṃ hoti, metti saṃsati santhavo;

Sacetaṃ dhammaṃ rocesi, pāsaṃsosi vijānataṃ.

25.

‘‘So te suva varaṃ dammi, pattayāna vihaṅgama;

Varaṃ varassu vakkaṅga, yaṃ kiñci manasicchasī’’ti.

Tattha sādhūti sampahaṃsanaṃ. Sakkhi kataṃ hoti, metti saṃsati santhavoti sakhibhāvo ca metti ca parisamajjhe santhavo cāti tayā mittaṃ kataṃ sādhu hoti laddhakaṃ bhaddakameva. Sacetaṃ dhammanti sace etaṃ mittadhammaṃ. Vijānatanti evaṃ sante viññūnaṃ pasaṃsitabbayuttakosīti attho. So teti so ahaṃ tuyhaṃ. Varassūti icchassu. Yaṃ kiñci manasicchasīti yaṃ kiñci manasā icchasi, sabbaṃ taṃ varaṃ dadāmi teti.

Taṃ sutvā suvarājā varaṃ gaṇhanto sattamaṃ gāthamāha –

26.

‘‘Varañca me haṃsa bhavaṃ dadeyya, ayañca rukkho punarāyuṃ labhetha;

So sākhavā phalimā saṃvirūḷho, madhutthiko tiṭṭhatu sobhamāno’’ti.

Tattha sākhavāti sākhasampanno. Phalimāti phalena upeto. Saṃvirūḷhoti samantato virūḷhapatto taruṇapattasampanno hutvā. Madhutthikoti saṃvijjamānamadhuraphalesu pakkhittamadhu viya madhuraphalo hutvāti attho.

Athassa sakko varaṃ dadamāno aṭṭhamaṃ gāthamāha –

27.

‘‘Taṃ passa samma phalimaṃ uḷāraṃ, sahāva te hotu udumbarena;

So sākhavā phalimā saṃvirūḷho, madhutthiko tiṭṭhatu sobhamāno’’ti.

Tattha sahāva te hotu udumbarenāti tava udumbarena saddhiṃ saha ekatova vāso hotu.

Evañca pana vatvā sakko taṃ attabhāvaṃ vijahitvā attano ca sujāya ca ānubhāvaṃ dassetvā gaṅgāto hatthena udakaṃ gahetvā udumbarakhāṇukaṃ pahari. Tāvadeva sākhāviṭapasacchanno madhuraphalo rukkho uṭṭhahitvā muṇḍamaṇipabbato viya vilāsasampanno aṭṭhāsi. Suvarājā taṃ disvā somanassappatto sakkassa thutiṃ karonto navamaṃ gāthamāha –

28.

‘‘Evaṃ sakka sukhī hohi, saha sabbehi ñātibhi;

Yathāhamajja sukhito, disvāna saphalaṃ duma’’nti.

Sakkopi tassa varaṃ datvā udumbaraṃ amataphalaṃ katvā saddhiṃ sujāya attano ṭhānameva gato. Tamatthaṃ dīpayamānā osāne abhisambuddhagāthā ṭhapitā –

29.

‘‘Suvassa ca varaṃ datvā, katvāna saphalaṃ dumaṃ;

Pakkāmi saha bhariyāya, devānaṃ nandanaṃ vana’’nti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ bhikkhu porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi aloluppacārā ahesuṃ. Tvaṃ pana kasmā evarūpe sāsane pabbajitvā loluppacāraṃ carasi, gaccha tattheva vasāhī’’ti kammaṭṭhānamassa kathetvā jātakaṃ samodhānesi. So bhikkhu tattha gantvā vipassanaṃ vaḍḍhento arahattaṃ pāpuṇi. Tadā sakko anuruddho ahosi, suvarājā pana ahameva ahosinti.

Mahāsuvajātakavaṇṇanā tatiyā.

[430] 4. Cūḷasuvajātakavaṇṇanā

Santirukkhāti idaṃ satthā sāvatthiyaṃ jetavane viharanto verañjakaṇḍaṃ ārabbha kathesi. Satthari verañjāyaṃ vassaṃ vasitvā anupubbena sāvatthiṃ anuppatte bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, tathāgato khattiyasukhumālo buddhasukhumālo mahantena iddhānubhāvena samannāgatopi verañjabrāhmaṇena nimantito temāsaṃ vasanto mārāvaṭṭanavasena tassa santikā ekadivasampi bhikkhaṃ alabhitvā loluppacāraṃ pahāya temāsaṃ patthapulakapiṭṭhodakena yāpento aññattha na agamāsi, aho tathāgatānaṃ appicchasantuṭṭhabhāvo’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, tathāgatassa idāni loluppacārappahānaṃ, pubbepi tiracchānayoniyaṃ nibbattopi loluppacāraṃ pahāsi’’nti vatvā atītaṃ āhari. Sabbampi vatthu purimanayeneva vitthāretabbaṃ.

30.

‘‘Santi rukkhā haripattā, dumā nekaphalā bahū;

Kasmā nu sukkhe koḷāpe, suvassa nirato mano.

31.

‘‘Phalassa upabhuñjimhā, nekavassagaṇe bahū;

Aphalampi viditvāna, sāva metti yathā pure.

32.

‘‘Sukkhañca rukkhaṃ koḷāpaṃ, opattamaphalaṃ dumaṃ;

Ohāya sakuṇā yanti, kiṃ dosaṃ passase dija.

33.

‘‘Ye phalatthā sambhajanti, aphaloti jahanti naṃ;

Attatthapaññā dummedhā, te honti pakkhapātino.

34.

‘‘Sādhu sakkhi kataṃ hoti, metti saṃsati santhavo;

Sacetaṃ dhammaṃ rocesi, pāsaṃsosi vijānataṃ.

35.

‘‘So te suva varaṃ dammi, pattayāna vihaṅgama;

Varaṃ varassu vakkaṅga, yaṃ kiñci manasicchasi.

36.

‘‘Api nāma naṃ passeyyaṃ, sapattaṃ saphalaṃ dumaṃ;

Daliddova nidhiṃ laddhā, nandeyyāhaṃ punappunaṃ.

37.

‘‘Tato amatamādāya, abhisiñci mahīruhaṃ;

Tassa sākhā virūhiṃsu, sītacchāyā manoramā.

38.

‘‘Evaṃ sakka sukhī hohi, saha sabbehi ñātibhi;

Yathāhamajja sukhito, disvāna saphalaṃ dumaṃ.

39.

‘‘Suvassa ca varaṃ datvā, katvāna saphalaṃ dumaṃ;

Pakkāmi saha bhariyāya, devānaṃ nandanaṃ vana’’nti. –

Pañhapaṭipañhāpi atthopi purimanayeneva veditabbā, anuttānapadameva pana vaṇṇayissāma.

Haripattāti nīlapattasacchannā. Koḷāpeti vāte paharante ākoṭitasaddaṃ viya muñcamāne nissāre. Suvassāti āyasmato suvarājassa kasmā evarūpe rukkhe mano nirato. Phalassāti phalaṃ assa rukkhassa. Nekavassagaṇeti anekavassagaṇe. Bahūti samānepi anekasate na dve tayo, atha kho bahūva. Viditvānāti haṃsarāja idāni amhākaṃ imaṃ rukkhaṃ aphalaṃ viditvāpi yathā pure etena saddhiṃ metti, sāva metti, tañhi mayaṃ na bhindāma, mettiṃ bhindantā hi anariyā asappurisā nāma hontīti pakāsento evamāha.

Opattanti avapattaṃ nippattaṃ patitapattaṃ. Kiṃ dosaṃ passaseti aññe sakuṇā etaṃ ohāya aññattha gacchanti, tvaṃ evaṃ gamane kiṃ nāma dosaṃ passasi. Ye phalatthāti ye pakkhino phalatthāya phalakāraṇā sambhajanti upagacchanti, aphaloti ñatvā etaṃ jahanti. Attatthapaññāti attano atthāya paññā, paraṃ anoloketvā attaniyeva vā ṭhitā etesaṃ paññāti attatthapaññā. Pakkhapātinoti te attanoyeva vuḍḍhiṃ paccāsīsamānā mittapakkhaṃ pātenti nāsentīti pakkhapātino nāma honti. Attapakkheyeva vā patantīti pakkhapātino.

Apināma nanti haṃsarāja, sace me manoratho nipphajjeyya, tayā dinno varo sampajjeyya, api nāma ahaṃ imaṃ rukkhaṃ sapattaṃ saphalaṃ puna passeyyaṃ, tato daliddo nidhiṃ labhitvāva punappunaṃ etaṃ abhinandeyyaṃ, taṃ disvāva pamodeyyaṃ. Amatamādāyāti attano ānubhāvena ṭhito gaṅgodakaṃ gahetvā abhisiñcayīti attho. Imasmiṃ jātake imāya saddhiṃ dve abhisambuddhagāthā honti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sakko anuruddho ahosi, suvarājā pana ahameva ahosi’’nti.

Cūḷasuvajātakavaṇṇanā catutthā.

[431] 5. Haritacajātakavaṇṇanā

Sutaṃ metaṃ mahābrahmeti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ ekaṃ alaṅkatamātugāmaṃ disvā ukkaṇṭhitaṃ dīghakesanakhalomaṃ vibbhamitukāmaṃ ācariyupajjhāyehi aruciyā ānītaṃ. Satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kiṃkāraṇā’’ti vatvā ‘‘alaṅkatamātugāmaṃ disvā kilesavasena, bhante’’ti vutte ‘‘bhikkhu kileso nāma guṇaviddhaṃsako appassādo niraye nibbattāpeti, esa pana kileso kiṃkāraṇā taṃ na kilamessati? Na hi sineruṃ paharitvā paharaṇavāto purāṇapaṇṇassa lajjati, imañhi kilesaṃ nissāya bodhiñāṇassa anupadaṃ caramānā pañcaabhiññaaṭṭhasamāpattilābhino visuddhamahāpurisāpi satiṃ upaṭṭhapetuṃ asakkontā jhānaṃ antaradhāpesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigame asītikoṭivibhave brāhmaṇakule nibbatti, kañcanachavitāya panassa ‘‘haritacakumāro’’ti nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo kuṭumbaṃ saṇṭhapetvā mātāpitūnaṃ accayena dhanavilokanaṃ katvā ‘‘dhanameva paññāyati, dhanassa uppādakā na paññāyanti, mayāpi maraṇamukhe cuṇṇavicuṇṇena bhavitabba’’nti maraṇabhayabhīto mahādānaṃ datvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā tattha ciraṃ vanamūlaphalāhāro yāpetvā loṇambilasevanatthāya pabbatā otaritvā anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bārāṇasiyaṃ bhikkhāya caranto rājadvāraṃ sampāpuṇi. Rājā taṃ disvā pasannacitto pakkosāpetvā samussitasetacchatte rājapallaṅke nisīdāpetvā nānaggarasabhojanaṃ bhojetvā anumodanāvasāne atirekataraṃ pasīditvā ‘‘kahaṃ, bhante, gacchathā’’ti vatvā ‘‘vassāvāsaṭṭhānaṃ upadhārema, mahārājā’’ti vutte ‘‘sādhu, bhante’’ti bhuttapātarāso taṃ ādāya uyyānaṃ gantvā tattha rattiṭṭhānadivāṭṭhānādīni kārāpetvā uyyānapālaṃ paricārakaṃ katvā datvā vanditvā nikkhami. Mahāsatto tato paṭṭhāya nibaddhaṃ rañño gehe bhuñjanto dvādasa vassāni tattha vasi.

Athekadivasaṃ rājā paccantaṃ kupitaṃ vūpasametuṃ gacchanto ‘‘amhākaṃ puññakkhettaṃ mā pamajjī’’ti mahāsattaṃ deviyā niyyādetvā agamāsi. Tato paṭṭhāya sā mahāsattaṃ sahatthā parivisati. Athekadivasaṃ sā bhojanaṃ sampādetvā tasmiṃ cirāyamāne gandhodakena nhatvā saṇhaṃ maṭṭhasāṭakaṃ nivāsetvā sīhapañjaraṃ vivarāpetvā sarīre vātaṃ paharāpentī khuddakamañcake nipajji. Mahāsattopi divātaraṃ sunivattho supāruto bhikkhābhājanaṃ ādāya ākāsenāgantvā sīhapañjaraṃ pāpuṇi. Deviyā tassa vākacirasaddaṃ sutvā vegena uṭṭhahantiyā maṭṭhasāṭako bhassi, mahāsattassa visabhāgārammaṇaṃ cakkhuṃ paṭihaññi. Athassa anekavassakoṭisatasahassakāle abbhantare nivutthakileso karaṇḍake sayitaāsīviso viya uṭṭhahitvā jhānaṃ antaradhāpesi. So satiṃ upaṭṭhāpetuṃ asakkonto gantvā deviṃ hatthe gaṇhi, tāvadeva sāṇiṃ parikkhipiṃsu. So tāya saddhiṃ lokadhammaṃ sevitvā bhuñjitvā uyyānaṃ gantvā tato paṭṭhāya devasikaṃ tatheva akāsi. Tassa tāya saddhiṃ lokadhammapaṭisevanaṃ sakalanagare pākaṭaṃ jātaṃ. Amaccā ‘‘haritacatāpaso evamakāsī’’ti rañño paṇṇaṃ pahiṇiṃsu. Rājā ‘‘maṃ bhinditukāmā evaṃ vadantī’’ti asaddahitvā paccantaṃ vūpasametvā bārāṇasiṃ paccāgantvā nagaraṃ padakkhiṇaṃ katvā deviyā santikaṃ gantvā ‘‘saccaṃ, kira mama ayyo haritacatāpaso tayā saddhiṃ lokadhammaṃ paṭisevatī’’ti pucchi. ‘‘Saccaṃ, devā’’ti. So tassāpi asaddahitvā ‘‘tameva paṭipucchissāmī’’ti uyyānaṃ gantvā vanditvā ekamantaṃ nisīditvā taṃ pucchanto paṭhamaṃ gāthamāha –

40.

‘‘Sutaṃ metaṃ mahābrahme, kāme bhuñjati hārito;

Kaccetaṃ vacanaṃ tucchaṃ, kacci suddho iriyyasī’’ti.

Tattha kaccetanti kacci etaṃ ‘‘hārito kāme paribhuñjatī’’ti amhehi sutaṃ vacanaṃ tucchaṃ abhūtaṃ, kacci tvaṃ suddho iriyyasi viharasīti.

So cintesi – ‘‘ayaṃ rājā ‘nāhaṃ paribhuñjāmī’ti vuttepi mama saddahissateva, imasmiṃ loke saccasadisī patiṭṭhā nāma natthi. Ujjhitasaccā hi bodhimūle nisīditvā bodhiṃ pāpuṇituṃ na sakkonti, mayā saccameva kathetuṃ vaṭṭatī’’ti. Bodhisattassa hi ekaccesu ṭhānesu pāṇātipātopi adinnādānampi kāmesumicchācāropi surāmerayamajjapānampi hotiyeva, atthabhedakavisaṃvādanaṃ purakkhatvā musāvādo nāma na hoti, tasmā so saccameva kathento dutiyaṃ gāthamāha –

41.

‘‘Evametaṃ mahārāja, yathā te vacanaṃ sutaṃ;

Kummaggaṃ paṭipannosmi, mohaneyyesu mucchito’’ti.

Tattha mohaneyyesūti kāmaguṇesu. Kāmaguṇesu hi loko muyhati, te ca lokaṃ mohayanti, tasmā te ‘‘mohaneyyā’’ti vuccantīti.

Taṃ sutvā rājā tatiyaṃ gāthamāha –

42.

‘‘Adu paññā kimatthiyā, nipuṇā sādhucintinī;

Yāya uppatitaṃ rāgaṃ, kiṃ mano na vinodaye’’ti.

Tattha adūti nipāto. Idaṃ vuttaṃ hoti – bhante, gilānassa nāma bhesajjaṃ, pipāsitassa pānīyaṃ paṭisaraṇaṃ, tumhākaṃ panesā nipuṇā sādhūnaṃ atthānaṃ cintinī paññā kimatthiyā, yāya puna uppatitaṃ rāgaṃ kiṃ mano na vinodaye, kiṃ cittaṃ vinodetuṃ nāsakkhīti.

Athassa kilesabalaṃ dassento hārito catutthaṃ gāthamāha –

43.

‘‘Cattārome mahārāja, loke atibalā bhusā;

Rāgo doso mado moho, yattha paññā na gādhatī’’ti.

Tattha yatthāti yesu pariyuṭṭhānaṃ pattesu mahoghe patitā viya paññā gādhaṃ patiṭṭhaṃ na labhati.

Taṃ sutvā rājā pañcamaṃ gāthamāha –

44.

‘‘Arahā sīlasampanno, suddho carati hārito;

Medhāvī paṇḍito ceva, iti no sammato bhava’’nti.

Tattha iti no sammatoti evaṃ amhākaṃ sammato sambhāvito bhavaṃ.

Tato hārito chaṭṭhamaṃ gāthamāha –

45.

‘‘Medhāvīnampi hiṃsanti, isiṃ dhammaguṇe rataṃ;

Vitakkā pāpakā rāja, subhā rāgūpasaṃhitā’’ti.

Tattha subhāti subhanimittaggahaṇena pavattāti.

Atha naṃ kilesappahāne ussāhaṃ kārento rājā sattamaṃ gāthamāha –

46.

‘‘Uppannāyaṃ sarīrajo, rāgo vaṇṇavidūsano tava;

Taṃ pajaha bhaddamatthu te, bahunnāsi medhāvisammato’’ti.

Tattha vaṇṇavidūsano tavāti tava sarīravaṇṇassa ca guṇavaṇṇassa ca vidūsano. Bahunnāsīti bahūnaṃ āsi medhāvīti sammato.

Tato mahāsatto satiṃ labhitvā kāmesu ādīnavaṃ sallakkhetvā aṭṭhamaṃ gāthamāha –

47.

‘‘Te andhakārake kāme, bahudukkhe mahāvise;

Tesaṃ mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhana’’nti.

Tattha andhakāraketi paññācakkhuvināsanato andhabhāvakare. Bahudukkheti ettha ‘‘appassādā kāmā’’tiādīni (ma. ni. 1.234; pāci. 417; cūḷava. 65) suttāni haritvā tesaṃ bahudukkhatā dassetabbā. Mahāviseti sampayuttakilesavisassa ceva vipākavisassa ca mahantatāya mahāvise. Tesaṃ mūlanti te vuttappakāre kāme pahātuṃ tesaṃ mūlaṃ gavesissaṃ pariyesissāmi. Kiṃ pana tesaṃ mūlanti? Ayonisomanasikāro. Checchaṃ rāgaṃ sabandhananti mahārāja, idāneva paññākhaggena paharitvā subhanimittabandhanena sabandhanaṃ rāgaṃ chindissāmīti.

Idañca pana vatvā ‘‘mahārāja, okāsaṃ tāva me karohī’’ti okāsaṃ kāretvā paṇṇasālaṃ pavisitvā kasiṇamaṇḍalaṃ oloketvā puna naṭṭhajjhānaṃ uppādetvā paṇṇasālato nikkhamitvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā ‘‘mahārāja, ahaṃ aṭṭhāne vutthakāraṇā mahājanamajjhe garahappatto, appamatto hohi, puna dāni ahaṃ anitthigandhavanasaṇḍameva gamissāmī’’ti rañño rodantassa paridevantassa himavantameva gantvā aparihīnajjhāno brahmalokūpago ahosi.

Satthā taṃ kāraṇaṃ ñatvā –

48.

‘‘Idaṃ vatvāna hārito, isi saccaparakkamo;

Kāmarāgaṃ virājetvā, brahmalokūpago ahū’’ti. –

Abhisambuddho hutvā imaṃ gāthaṃ vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi.

Tadā rājā ānando ahosi, haritacatāpaso pana ahameva ahosinti.

Haritacajātakavaṇṇanā pañcamā.

[432] 6. Padakusalamāṇavajātakavaṇṇanā

Bahussutanti idaṃ satthā jetavane viharanto ekaṃ dārakaṃ ārabbha kathesi. So kira sāvatthiyaṃ kuṭumbikaputto sattavassakāleyeva padakusalo ahosi. Athassa pitā ‘‘imaṃ vīmaṃsissāmī’’ti tassa ajānantasseva mittagharaṃ agamāsi. So pitu gataṭṭhānaṃ apucchitvāva tassa padānusārena gantvā pitu santike aṭṭhāsi. Atha naṃ pitā ekadivasaṃ pucchi ‘‘tāta, tvaṃ mayi taṃ ajānāpetvā gatepi mama gataṭṭhānaṃ kiṃ jānāsī’’ti? ‘‘Tāta , padaṃ te sañjānāmi, padakusalo aha’’nti. Athassa vīmaṃsanatthāya pitā bhuttapātarāso gharā nikkhamitvā anantaraṃ paṭivissakagharaṃ gantvā tato dutiyaṃ, tato tatiyaṃ gharaṃ pavisitvā tatiyagharā nikkhamitvā puna attano gharaṃ āgantvā tato uttaradvārena nikkhamitvā nagaraṃ vāmaṃ karonto jetavanaṃ gantvā satthāraṃ vanditvā dhammaṃ suṇanto nisīdi. Dārako ‘‘kahaṃ me pitā’’ti pucchitvā ‘‘na jānāmā’’ti vutte tassa padānusārena anantarapaṭivissakassa gharaṃ ādiṃ katvā pitu gatamaggeneva jetavanaṃ gantvā satthāraṃ vanditvā pitu santike aṭṭhāsi. Pitarā ca ‘‘kathaṃ tāta, mama idhāgatabhāvaṃ aññāsī’’ti puṭṭho ‘‘padaṃ te sañjānitvā padānusārena āgatomhī’’ti āha. Satthā ‘‘kiṃ kathesi upāsakā’’ti pucchitvā ‘‘bhante, ayaṃ dārako padakusalo, ahaṃ imaṃ vīmaṃsanto iminā nāma upāyena āgato, ayampi maṃ gehe adisvā mama padānusārena āgato’’ti vutte ‘‘anacchariyaṃ, upāsaka, bhūmiyaṃ padasañjānanaṃ, porāṇakapaṇḍitā ākāse padaṃ sañjāniṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa aggamahesī aticaritvā raññā pucchitā ‘‘sace ahaṃ tumhe aticarāmi, assamukhī yakkhinī homī’’ti sapathaṃ katvā tato kālaṃ katvā ekasmiṃ pabbatapāde assamukhī yakkhinī hutvā leṇaguhāyaṃ vasamānā mahāaṭaviyaṃ pubbantato aparantaṃ gamanamagge anusañcarante manusse gahetvā khādati. Sā kira tīṇi vassāni vessavaṇaṃ upaṭṭhahitvā āyāmato tiṃsayojane vitthārato pañcayojane ṭhāne manusse khādituṃ labhi. Athekadivasaṃ eko aḍḍho mahaddhano mahābhogo abhirūpo brāhmaṇo bahūhi manussehi parivuto taṃ maggaṃ abhiruhi. Taṃ disvā yakkhinī tussitvā pakkhandi, taṃ disvā parivāramanussā palāyiṃsu. Sā vātavegena gantvā brāhmaṇaṃ gahetvā piṭṭhiyā nipajjāpetvā guhaṃ gacchantī purisasamphassaṃ paṭilabhitvā kilesavasena tasmiṃ sinehaṃ uppādetvā taṃ akhāditvā attano sāmikaṃ akāsi. Te ubhopi samaggasaṃvāsaṃ vasiṃsu tato paṭṭhāya yakkhinī manusse gaṇhantī vatthataṇḍulatelādīnipi gahetvā tassa nānaggarasabhojanaṃ upanetvā attanā manussamaṃsaṃ khādati. Gamanakāle tassa palāyanabhayena mahatiyā silāya guhādvāraṃ pidahitvā gacchati. Evaṃ tesu sammodamānesu vasantesu bodhisatto nibbattaṭṭhānā cavitvā brāhmaṇaṃ paṭicca tassā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsaccayena puttaṃ vijāyitvā putte ca brāhmaṇe ca balavasinehā hutvā ubhopi posesi. Sā aparabhāge putte vuḍḍhippatte puttampi pitarā saddhiṃ antoguhāyaṃ pavesetvā dvāraṃ pidahi.

Athekadivasaṃ bodhisatto tassā gatakālaṃ ñatvā silaṃ apanetvā pitaraṃ bahi akāsi. Sā āgantvā ‘‘kena silā apanītā’’ti vatvā ‘‘amma, mayā apanītā, andhakāre nisīdituṃ na sakkomī’’ti vutte puttasinehena na kiñci avoca. Athekadivasaṃ bodhisatto pitaraṃ pucchi ‘‘tāta, mayhaṃ mātu mukhaṃ aññādisaṃ, tumhākaṃ mukhaṃ aññādisaṃ, kiṃ nu kho kāraṇa’’nti? ‘‘Tāta, tava mātā manussamaṃsakhādikā yakkhinī, mayaṃ ubho manussā’’ti. ‘‘Tāta, yadi evaṃ, idha kasmā vasāma, ehi manussapathaṃ gacchāmā’’ti. ‘‘Tāta, sace mayaṃ palāyissāma, ubhopi amhe tava mātā khādissatī’’ti. Bodhisatto ‘‘mā bhāyi, tāta, tava manussapathasampāpanaṃ mama bhāro’’ti pitaraṃ samassāsetvā punadivase mātari gatāya pitaraṃ gahetvā palāyi. Yakkhinī āgantvā te adisvā vātavegena pakkhanditvā te gahetvā ‘‘brāhmaṇa, kiṃ palāyasi, kiṃ te idha natthī’’ti vatvā ‘‘bhadde, mā mayhaṃ kujjhi, putto te maṃ gahetvā palāyatī’’ti vutte puttasinehena kiñci avatvā te assāsetvā attano vasanaṭṭhānaññeva te gahetvā gantvā evaṃ punapi katipaye divase palāyante ānesi.

Bodhisatto cintesi ‘‘mayhaṃ mātu paricchinnena okāsena bhavitabbaṃ, yaṃnūnāhaṃ imissā āṇāpavattiṭṭhānasīmaṃ puccheyyaṃ, atha naṃ atikkamitvā palāyissāmā’’ti. So ekadivasaṃ mātaraṃ gahetvā ekamantaṃ nisinno ‘‘amma, mātusantakaṃ nāma puttānaṃ pāpuṇāti, akkhāhi tāva me attano santakāya bhūmiyā pariccheda’’nti āha. Sā sabbadisāsu pabbatanadīnimittādīni kathetvā āyāmato tiṃsayojanaṃ, vitthārato pañcayojanaṃ puttassa kathetvā ‘‘idaṃ ettakaṃ ṭhānaṃ sallakkhehi puttā’’ti āha. So dve tayo divase atikkamitvā mātu aṭavigatakāle pitaraṃ khandhaṃ āropetvā tassā dinnasaññāya vātavegena pakkhando paricchedanadītīraṃ sampāpuṇi. Sāpi āgantvā te apassantī anubandhi. Bodhisatto pitaraṃ gahetvā nadīmajjhaṃ agamāsi. Sā āgantvā nadītīre ṭhatvā attano paricchedaṃ atikkantabhāvaṃ ñatvā tattheva ṭhatvā ‘‘tāta, pitaraṃ gahetvā ehi, ko mayhaṃ doso, tumhākaṃ maṃ nissāya kiṃ nāma na sampajjati, nivatta, sāmī’’ti puttañca patiñca yāci. Atha brāhmaṇo nadiṃ uttari. Sā puttameva yācantī ‘‘tāta, mā evaṃ kari, nivattāhī’’ti āha. ‘‘Amma, mayaṃ manussā, tvaṃ yakkhinī, na sakkā sabbakālaṃ tava santike vasitu’’nti. ‘‘Neva nivattissasi, tātā’’ti. ‘‘Āma, ammā’’ti. ‘‘Tāta, yadi na nivattissasi, manussaloke jīvitaṃ nāma dukkhaṃ, sippaṃ ajānantā jīvituṃ na sakkonti, ahaṃ ekaṃ cintāmaṇiṃ nāma vijjaṃ jānāmi, tassānubhāvena dvādasasaṃvaccharamatthake haṭabhaṇḍampi padānupadaṃ gantvā sakkā jānituṃ. Ayaṃ te jīvikā bhavissati, uggaṇha, tāta, anagghaṃ manta’’nti tathārūpena dukkhena abhibhūtāpi puttasinehena mantaṃ adāsi.

Bodhisatto nadiyā ṭhitakova mātaraṃ vanditvā atisakkaccaṃ sutaṃ katvā mantaṃ gahetvā mātaraṃ vanditvā ‘‘gacchatha, ammā’’ti āha. ‘‘Tāta, tumhesu anivattantesu mayhaṃ jīvitaṃ natthī’’ti vatvā –

‘‘Ehi putta nivattassu, mā anāthaṃ karohi me;

Ajja puttaṃ apassantī, yakkhinī maraṇaṃ gatā’’ti.

Yakkhinī uraṃ pahari, tāvadevassā puttasokena hadayaṃ phali. Sā maritvā tattheva patitā. Tadā bodhisatto tassā matabhāvaṃ ñatvā pitaraṃ pakkositvā mātu santikaṃ gantvā citakaṃ katvā jhāpetvā āḷāhanaṃ nibbāpetvā nānāvaṇṇehi pupphehi pūjetvā vanditvā roditvā paridevitvā pitaraṃ ādāya bārāṇasiṃ gantvā rājadvāre ṭhatvā ‘‘padakusalo māṇavo dvāre ṭhito’’ti rañño paṭivedetvā ‘‘tena hi āgacchatū’’ti vutte pavisitvā rājānaṃ vanditvā ‘‘tāta, kiṃ sippaṃ jānāsī’’ti vutte ‘‘deva, dvādasasaṃvaccharamatthake haṭabhaṇḍaṃ padānupadaṃ gantvā gaṇhituṃ jānāmī’’ti āha. ‘‘Tena hi maṃ upaṭṭhāhī’’ti. ‘‘Deva, devasikaṃ sahassaṃ labhanto upaṭṭhahissāmī’’ti. ‘‘Sādhu tāta, upaṭṭhahā’’ti. Rājā devasikaṃ sahassaṃ dāpesi.

Athekadivasaṃ purohito rājānaṃ āha – ‘‘mahārāja, mayaṃ tassa māṇavassa sippānubhāvena kassaci kammassa akatattā ‘sippaṃ atthi vā natthi vā’ti na jānāma, vīmaṃsissāma tāva na’’nti. Rājā ‘‘sādhū’’ti sampaṭicchitvā ubhopi janā nānāratanagopakānaṃ saññaṃ datvā ratanasārabhaṇḍikaṃ gahetvā pāsādā oruyha rājanivesanantare tikkhattuṃ āvijjhitvā nisseṇiṃ attharitvā pākāramatthakena bahi otaritvā vinicchayasālaṃ pavisitvā tattha nisīditvā puna gantvā nisseṇiṃ attharitvā pākāramatthakena otaritvā antepure pokkharaṇiyā tīraṃ gantvā pokkharaṇiṃ tikkhattuṃ padakkhiṇaṃ katvā otaritvā antopokkharaṇiyaṃ bhaṇḍikaṃ ṭhapetvā pāsādaṃ abhiruhiṃsu. Punadivase ‘‘rājanivesanato kira ratanaṃ hariṃsū’’ti ekakolāhalaṃ ahosi. Rājā ajānanto viya hutvā bodhisattaṃ pakkosāpetvā ‘‘tāta, rājanivesanato bahuratanabhaṇḍaṃ haṭaṃ, handa naṃ anuvicinituṃ vaṭṭatī’’ti āha . ‘‘Mahārāja, dvādasasaṃvaccharamatthake haṭabhaṇḍaṃ corānaṃ padānupadaṃ gantvā āharaṇasamatthassa mama anacchariyaṃ ajja rattiṃ haṭabhaṇḍaṃ āharituṃ, āharissāmi taṃ, mā cintayitthā’’ti. ‘‘Tena hi āharā’’ti. So ‘‘sādhu, devā’’ti vatvā mātaraṃ vanditvā mantaṃ parivattetvā mahātale ṭhitova ‘‘mahārāja, dvinnaṃ corānaṃ padaṃ paññāyatī’’ti vatvā rañño ca purohitassa ca padānusārena sirigabbhaṃ pavisitvā tato nikkhamitvā pāsādā oruyha rājanivesanantare tikkhattuṃ parigantvā padānusāreneva pākārasamīpaṃ gantvā pākāre ṭhatvā ‘‘mahārāja, imasmiṃ ṭhāne pākārato muccitvā ākāse padaṃ paññāyati, nisseṇiṃ attharāpetvā dethā’’ti nisseṇiṃ pākāramatthakena otaritvā padānusāreneva vinicchayasālaṃ gantvā puna rājanivesanaṃ āgantvā nisseṇiṃ attharāpetvā pākāramatthakena oruyha pokkharaṇiṃ gantvā tikkhattuṃ padakkhiṇaṃ katvā ‘‘mahārāja, corā imaṃ pokkharaṇiṃ otiṇṇā’’ti vatvā attanā ṭhapitaṃ viya bhaṇḍikaṃ nīharitvā rañño datvā ‘‘mahārāja, ime dve corā abhiññātamahācorā iminā maggena rājanivesanaṃ abhiruḷhā’’ti āha. Mahājanā tuṭṭhapahaṭṭhā aṅguliyo phoṭesuṃ, celukkhepā pavattiṃsu.

Rājā cintesi – ‘‘ayaṃ māṇavo padānusārena gantvā corehi ṭhapitabhaṇḍaṭṭhānameva maññe jānāti, core pana gaṇhituṃ na sakkotī’’ti. Atha naṃ āha ‘‘corehi haṭabhaṇḍaṃ tāva no tayā āhaṭaṃ, corā pana na āhaṭā’’ti. ‘‘Mahārāja, idheva corā, na dūre’’ti. ‘‘Ko ca ko cā’’ti. ‘‘Yo mahārāja, icchati, sova coro hoti, tato tumhākaṃ bhaṇḍikassa laddhakālato paṭṭhāya corehi ko attho, mā pucchitthā’’ti. ‘‘Tāta, ahaṃ tuyhaṃ devasikaṃ sahassaṃ dammi, core me gahetvā dehī’’ti. ‘‘Mahārāja, dhane laddhe kiṃ corehī’’ti. ‘‘Dhanatopi no, tāta, core laddhuṃ vaṭṭatī’’ti. ‘‘Tena hi, mahārāja, ‘ime nāma corā’ti tumhākaṃ na kathessāmi, atīte pavattakāraṇaṃ pana te āharissāmi, sace tumhe paññavanto, taṃ kāraṇaṃ jānāthā’’ti so evaṃ vatvā atītaṃ āhari.

Atīte bārāṇasito avidūre nadītīragāmake pāṭali nāma eko naṭo vasati. So ekasmiṃ ussavadivase bhariyamādāya bārāṇasiṃ pavisitvā naccitvā vīṇaṃ vāditvā gāyitvā dhanaṃ labhitvā ussavapariyosāne bahuṃ surābhattaṃ gāhāpetvā attano gāmaṃ gacchanto nadītīraṃ patvā navodakaṃ āgacchantaṃ disvā bhattaṃ bhuñjanto suraṃ pivanto nisīditvā matto hutvā attano balaṃ ajānanto ‘‘mahāvīṇaṃ gīvāya bandhitvā nadiṃ uttaritvā gamissāmī’’ti bhariyaṃ hatthe gahetvā nadiṃ otari. Vīṇāchiddehi udakaṃ pāvisi. Atha naṃ sā vīṇā udake osīdāpesi . Bhariyā panassa osīdanabhāvaṃ ñatvā taṃ vissajjetvā uttaritvā tīre aṭṭhāsi. Naṭapāṭali sakiṃ ummujjati, sakiṃ nimujjati, udakaṃ pavisitvā uddhumātaudaro ahosi. Athassa bhariyā cintesi ‘‘mayhaṃ sāmiko idāni marissati, ekaṃ naṃ gītakaṃ yācitvā parisamajjhe taṃ gāyantī jīvikaṃ kappessāmī’’ti cintetvā ‘‘sāmi, tvaṃ udake nimujjasi, ekaṃ me gītakaṃ dehi, tena jīvikaṃ kappessāmī’’ti vatvā gāthamāha –

49.

‘‘Bahussutaṃ cittakathiṃ, gaṅgā vahati pāṭaliṃ;

Vuyhamānaka bhaddante, ekaṃ me dehi gāthaka’’nti.

Tattha gāthakanti khuddakaṃ gāthaṃ.

Atha naṃ naṭapāṭali ‘‘bhadde, kathaṃ tava gītakaṃ dassāmi, idāni mahājanassa paṭisaraṇabhūtaṃ udakaṃ maṃ māretī’’ti vatvā gāthamāha –

50.

‘‘Yena siñcanti dukkhitaṃ, yena siñcanti āturaṃ;

Tassa majjhe marissāmi, jātaṃ saraṇato bhaya’’nti.

Bodhisatto imaṃ gāthaṃ vatvā ‘‘mahārāja, yathā udakaṃ mahājanassa paṭisaraṇaṃ, tathā rājānopi, tesaṃ santikā bhaye uppanne taṃ bhayaṃ ko paṭibāhissatī’’ti vatvā ‘‘mahārāja, idaṃ kāraṇaṃ paṭicchannaṃ, mayā pana paṇḍitavedanīyaṃ katvā kathitaṃ, jānāhi, mahārājā’’ti āha. ‘‘Tāta ahaṃ evarūpaṃ paṭicchannakathaṃ na jānāmi, core me gahetvā dehī’’ti. Athassa mahāsatto ‘‘tena hi, mahārāja, idaṃ sutvā jānāhī’’ti aparampi kāraṇaṃ āhari. Deva, pubbe imissāva bārāṇasiyā dvāragāme eko kumbhakāro bhājanatthāya mattikaṃ āharanto ekasmiṃyeva ṭhāne nibaddhaṃ gaṇhitvā antopabbhāraṃ mahantaṃ āvāṭaṃ khaṇi. Athekadivasaṃ tassa mattikaṃ gaṇhantassa akālamahāmegho uṭṭhahitvā mahāvuṭṭhiṃ pātesi. Udakaṃ avattharamānaṃ āvāṭaṃ pātesi, tenassa matthako bhijji. So paridevanto gāthamāha –

51.

‘‘Yattha bījāni rūhanti, sattā yattha patiṭṭhitā;

Sā me sīsaṃ nipīḷeti, jātaṃ saraṇato bhaya’’nti.

Tattha nipīḷetīti nipatitvā pīḷeti bhindati.

Yathā hi deva, mahājanassa paṭisaraṇabhūtā mahāpathavī kumbhakārassa sīsaṃ bhindi, evameva mahāpathavīsame sabbalokassa paṭisaraṇe narinde uṭṭhāya corakammaṃ karonte ko bāhissati, sakkhissasi, mahārāja, evaṃ paṭicchādetvā kathitaṃ coraṃ jānitunti. Tāta, mayhaṃ paṭicchannena kāraṇaṃ natthi, ayaṃ coroti evaṃ me coraṃ gahetvā dehīti. So rājānaṃ rakkhanto ‘‘tvaṃ coro’’ti avatvā aparampi udāharaṇaṃ āhari. Mahārāja, pubbe imasmiṃyeva nagare ekassa purisassa gehaṃ ādittaṃ. So ‘‘anto pavisitvā bhaṇḍakaṃ nīharā’’ti aññaṃ āṇāpesi. Tasmiṃ pavisitvā nīharante gehadvāraṃ pidahi. So dhūmandho hutvā nikkhamanamaggaṃ alabhanto uppannaḍāhadukkho hutvā anto ṭhitova paridevanto gāthamāha –

52.

‘‘Yena bhattāni paccanti, sītaṃ yena vihaññati;

So maṃ ḍahati gattāni, jātaṃ saraṇato bhaya’’nti.

Tattha so maṃ ḍahatīti so me ḍahati, ayameva vā pāṭho.

‘‘Mahārāja, aggi viya mahājanassa paṭisaraṇabhūto eko manusso ratanabhaṇḍikaṃ hari, mā maṃ coraṃ pucchā’’ti. ‘‘Tāta, mayhaṃ coraṃ dehiyevā’’ti. So rājānaṃ ‘‘tvaṃ coro’’ti avatvā aparampi udāharaṇaṃ āhari. Deva, pubbe imasmiṃyeva nagare eko puriso atibahuṃ bhuñjitvā jīrāpetuṃ asakkonto vedanāppatto hutvā paridevanto gāthamāha –

53.

‘‘Yena bhuttena yāpanti, puthū brāhmaṇakhattiyā;

So maṃ bhutto byāpādeti, jātaṃ saraṇato bhaya’’nti.

Tattha so maṃ bhutto byāpādetīti so odano bhutto maṃ byāpādeti māreti.

‘‘Mahārāja, bhattaṃ viya mahājanassa paṭisaraṇabhūto eko bhaṇḍaṃ hari, tasmiṃ laddhe kiṃ coraṃ pucchasī’’ti? ‘‘Tāta, sakkonto coraṃ me dehī’’ti. So tassa saññāpanatthaṃ aparampi udāharaṇaṃ āhari. Mahārāja , pubbepi imasmiṃyeva nagare ekassa vāto uṭṭhahitvā gattāni bhañji. So paridevanto gāthamāha –

54.

‘‘Gimhānaṃ pacchime māse, vātamicchanti paṇḍitā;

So maṃ bhañjati gattāni, jātaṃ saraṇato bhaya’’nti.

Iti mahārāja, saraṇato bhayaṃ uppannaṃ, jānāhi taṃ kāraṇanti. Tāta, coraṃ me dehīti. So tassa saññāpanatthaṃ aparampi udāharaṇaṃ āhari. Deva, atīte himavantapadese sākhāviṭapasampanno mahārukkho ahosi pupphaphalasampanno anekasahassānaṃ sakuṇānaṃ nivāso tassa dve sākhā aññamaññaṃ saṅghaṭṭesuṃ, tato dhūmo uppajji, aggicuṇṇāni patiṃsu. Taṃ disvā sakuṇajeṭṭhako gāthamāha –

55.

‘‘Yaṃ nissitā jagatiruhaṃ, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhaya’’nti.

Tattha jagatiruhanti mahīruhaṃ.

Yathā hi, deva, rukkho pakkhīnaṃ paṭisaraṇaṃ, evaṃ rājā mahājanassa paṭisaraṇaṃ, tasmiṃ corikaṃ karonte ko paṭibāhissati, sallakkhehi, devāti. Tāta, mayhaṃ corameva dehīti. Athassa so aparampi udāharaṇaṃ āhari. Mahārāja, ekasmiṃ kāsigāme aññatarassa kulagharassa pacchimabhāge kakkhaḷā susumāranadī atthi, tassa ca kulassa ekova putto. So pitari kālakate mātaraṃ paṭijaggi. Tassa mātā anicchamānasseva ekaṃ kuladhītaraṃ ānesi. Sā pubbabhāge sassuṃ sampiyāyitvā pacchā puttadhītāhi vaḍḍhamānā taṃ nīharitukāmā ahosi. Tassā pana mātāpi tasmiṃyeva ghare vasati. Sā sāmikassa santike sassuyā nānappakāraṃ dosaṃ vatvā paribhinditvā ‘‘ahaṃ te mātaraṃ posetuṃ na sakkomi, mārehi na’’nti vatvā ‘‘manussamāraṇaṃ nāma bhāriyaṃ, kathaṃ naṃ māremī’’ti vutte ‘‘niddokkamanakāle naṃ mañcakeneva saddhiṃ gahetvā susumāranadiyaṃ khipissāma, atha naṃ susamārā khādissantī’’ti āha. ‘‘Tuyhaṃ pana mātā kaha’’nti? ‘‘Tassāyeva santike supatī’’ti. ‘‘Tena hi gaccha, tassā nipannamañcake rajjuṃ bandhitvā saññaṃ karohī’’ti. Sā tathā katvā ‘‘katā me saññā’’ti āha. Itaro ‘‘thokaṃ adhivāsehi, manussā tāva niddāyantū’’ti niddāyanto viya nipajjitvā gantvā taṃ rajjukaṃ bhariyāya mātu mañcake bandhitvā bhariyaṃ pabodhetvā ubhopi gantvā taṃ mañcakeneva saddhiṃ ukkhipitvā nadiyaṃ khipiṃsu. Tattha naṃ niddāyamānaṃ susumārā viddhaṃsetvā khādiṃsu.

Sā punadivase mātu parivattitabhāvaṃ ñatvā ‘‘sāmi, mama mātāva māritā, idāni tava mātaraṃ mārehī’’ti vatvā ‘‘tena hi sādhū’’ti vutte ‘‘susāne citakaṃ katvā aggimhi naṃ pakkhipitvā māressāmā’’ti āha. Atha naṃ niddāyamānaṃ ubhopi susānaṃ netvā ṭhapayiṃsu. Tattha sāmiko bhariyaṃ āha ‘‘aggi te ābhato’’ti? ‘‘Pamuṭṭhāsmi, sāmī’’ti. ‘‘Tena hi gantvā ānehī’’ti. ‘‘Na sakkomi sāmi, gantuṃ, tayi gatepi ṭhātuṃ na sakkhissāmi, ubhopi mayaṃ gacchissāmā’’ti. Tesu gatesu mahallikā sītavātena pabodhitā susānabhāvaṃ ñatvā ‘‘ime maṃ māretukāmā aggiatthāya gatā’’ti ca upadhāretvā ‘‘na me balaṃ jānantī’’ti ekaṃ matakaḷevaraṃ gahetvā mañcake nipajjāpetvā upari pilotikāya paṭicchādetvā sayaṃ palāyitvā tattheva leṇaguhaṃ pāvisi. Itare aggiṃ āharitvā ‘‘mahallikā’’ti saññāya kaḷevaraṃ jhāpetvā pakkamiṃsu. Ekena corena tasmiṃ guhāleṇe pubbe bhaṇḍikā ṭhapitā, so ‘‘taṃ gaṇhissāmī’’ti āgantvā mahallikaṃ disvā ‘‘ekā yakkhinī bhavissati, bhaṇḍikā me amanussapariggahitā’’ti ekaṃ bhūtavejjaṃ ānesi. Vejjo mantaṃ karonto guhaṃ pāvisi.

Atha naṃ sā āha ‘‘nāhaṃ yakkhinī, ehi ubhopi imaṃ dhanaṃ bhājessāmā’’ti. ‘‘Kathaṃ saddahitabba’’nti? ‘‘Tava jivhaṃ mama jivhāya ṭhapehī’’ti. So tathā akāsi. Athassa sā jivhaṃ ḍaṃsitvā chinditvā pātesi. Bhūtavejjo ‘‘addhā esā yakkhinī’’ti jivhāya lohitaṃ paggharantiyā viravamāno palāyi. Mahallikā punadivase maṭṭhasāṭakaṃ nivāsetvā nānāratanabhaṇḍikaṃ gahetvā gharaṃ agamāsi. Suṇisā taṃ disvā ‘‘kahaṃ te, amma, idaṃ laddha’’nti pucchi. ‘‘Amma, etasmiṃ susāne dārucitakāya jhāpitā evarūpaṃ labhantī’’ti. ‘‘Amma, mayāpi sakkā laddhu’’nti. ‘‘Mādisī hutvā labhissasī’’ti. Sā laddhabhaṇḍikalobhena sāmikassa kathetvā tattha attānaṃ jhāpesi. Atha naṃ punadivase sāmiko apassanto ‘‘amma, imāyapi velāya tvaṃ āgatā, suṇisā te nāgacchatī’’ti āha. Sā taṃ sutvā ‘‘are pāpapurisa, kiṃ matā nāma āgacchantī’’ti taṃ tajjetvā gāthamāha –

56.

‘‘Yamānayiṃ somanassaṃ, māliniṃ candanussadaṃ;

Sā maṃ gharā nicchubhati, jātaṃ saraṇato bhaya’’nti.

Tattha somanassanti somanassaṃ uppādetvā. ‘‘Somanassā’’tipi pāṭho, somanassavatī hutvāti attho. Idaṃ vuttaṃ hoti – yamahaṃ ‘‘imaṃ me nissāya putto puttadhītāhi vaḍḍhissati, mañca mahallikakāle posessatī’’ti māliniṃ candanussadaṃ katvā alaṅkaritvā somanassajātā ānesiṃ. Sā maṃ ajja gharā nīharati, saraṇatoyeva me bhayaṃ uppannanti.

‘‘Mahārāja, suṇisā viya sassuyā mahājanassa rājā paṭisaraṇaṃ, tato bhaye uppanne kiṃ sakkā kātuṃ, sallakkhehi, devā’’ti. Taṃ sutvā rājā ‘‘tāta, nāhaṃ tayā ānītakāraṇāni jānāmi, corameva me dehī’’ti āha. So ‘‘rājānaṃ rakkhissāmī’’ti aparampi udāharaṇaṃ āhari. Deva, pubbe imasmiṃyeva nagare eko puriso patthanaṃ katvā puttaṃ labhi. So puttajātakāle ‘‘putto me laddho’’ti somanassajāto taṃ posetvā vayappattakāle dārena saṃyojetvā aparabhāge jaraṃ patvā kammaṃ adhiṭṭhātuṃ nāsakkhi. Atha naṃ putto ‘‘tvaṃ kammaṃ kātuṃ na sakkosi, ito nikkhamā’’ti gehato nīhari . So kicchena kasirena jīvikaṃ kappento paridevamāno gāthamāha –

57.

‘‘Yena jātena nandissaṃ, yassa ca bhavamicchisaṃ;

So maṃ gharā nicchubhati, jātaṃ saraṇato bhaya’’nti.

Tattha so manti so putto maṃ gharato nicchubhati nīharati. Svāhaṃ bhikkhaṃ caritvā dukkhena jīvāmi, saraṇatoyeva me bhayaṃ uppannanti.

‘‘Mahārāja, yathā pitā nāma mahallako paṭibalena puttena rakkhitabbo, evaṃ sabbopi janapado raññā rakkhitabbo, idañca bhayaṃ uppajjamānaṃ sabbasatte rakkhantassa rañño santikā uppannaṃ, iminā kāraṇena ‘asuko nāma coro’ti jānāhi, devā’’ti. ‘‘Tāta, nāhaṃ kāraṇaṃ vā akāraṇaṃ vā jānāmi, coraṃ vā me dehi, tvaññeva vā coro hohī’’ti evaṃ rājā punappunaṃ māṇavaṃ anuyuñji. Atha naṃ so evamāha ‘‘kiṃ pana, mahārāja, ekaṃsena coragahaṇaṃ rocethā’’ti? ‘‘Āma, tātā’’ti. Tena hi ‘‘asuko ca asuko ca coro’’ti parisamajjhe pakāsemīti. ‘‘Evaṃ karohi, tātā’’ti. So tassa vacanaṃ sutvā ‘‘ayaṃ rājā attānaṃ rakkhituṃ na deti, gaṇhissāmi dāni cora’’nti sannipatite mahājane āmantetvā imā gāthā āha –

58.

‘‘Suṇantu me jānapadā, negamā ca samāgatā;

Yatodakaṃ tadādittaṃ, yato khemaṃ tato bhayaṃ.

59.

‘‘Rājā vilumpate raṭṭhaṃ, brāhmaṇo ca purohito;

Attaguttā viharatha, jātaṃ saraṇato bhaya’’nti.

Tattha yatodakaṃ tadādittanti yaṃ udakaṃ tadeva ādittaṃ. Yato khemanti yato rājato khemena bhavitabbaṃ, tatova bhayaṃ uppannaṃ. Atthaguttā viharathāti tumhe idāni anāthā jātā, attānaṃ mā vināsetha, attanāva guttā hutvā attano santakaṃ dhanadhaññaṃ rakkhatha, rājā nāma mahājanassa paṭisaraṇaṃ, tato tumhākaṃ bhayaṃ uppannaṃ, rājā ca purohito ca vilopakhādakacorā, sace core gaṇhitukāmattha, ime dve gahetvā kammakaraṇaṃ karothāti.

Te tassa kathaṃ sutvā cintayiṃsu ‘‘ayaṃ rājā rakkhaṇārahopi samāno idāni aññassa upari dosaṃ āropetvā attano bhaṇḍikaṃ sayameva pokkharaṇiyaṃ ṭhapetvā coraṃ pariyesāpeti, ito dāni paṭṭhāya puna corakammassa akaraṇatthāya mārema naṃ pāparājāna’’nti. Te daṇḍamuggarādihatthā uṭṭhāya tattheva rājānañca purohitañca pothetvā jīvitakkhayaṃ pāpetvā mahāsattaṃ abhisiñcitvā rajje patiṭṭhapesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘anacchariyaṃ, upāsaka, pathaviyaṃ padasañjānanaṃ, porāṇakapaṇḍitā evaṃ ākāse padaṃ sañjāniṃsū’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne upāsako ca putto ca sotāpattiphale patiṭṭhitā. Tadā pitā kassapo ahosi, padakusalamāṇavo pana ahameva ahosinti.

Padakusalamāṇavajātakavaṇṇanā chaṭṭhā.

[433] 7. Lomasakassapajātakavaṇṇanā

Assa indasamo rājāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘bhikkhu sinerukampanavāto kiṃ purāṇapaṇṇāni na kampessati, yasasamaṅginopi sappurisā āyasakyaṃ pāpuṇanti, kilesā nāmete parisuddhasattepi saṃkiliṭṭhe karonti, pageva tādisa’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente brahmadattassa putto brahmadattakumāro nāma purohitaputto ca kassapo nāma dve sahāyakā hutvā ekācariyakule sabbasippāni uggaṇhiṃsu. Aparabhāge brahmadattakumāro pitu accayena rajje patiṭṭhāsi. Kassapo cintesi ‘‘mayhaṃ sahāyo rājā jāto, idāni me mahantaṃ issariyaṃ dassati, kiṃ me issariyena, ahaṃ mātāpitaro ca rājānañca āpucchitvā pabbajissāmī’’ti. So rājānañca mātāpitaro ca āpucchitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya yāpento vihāsi. Pabbajitaṃ pana naṃ ‘‘lomasakassapo’’ti sañjāniṃsu. So paramajitindriyo ghoratapo tāpaso ahosi. Tassa tejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ disvā cintesi ‘‘ayaṃ tāpaso ativiya uggatejo sakkabhāvāpi maṃ cāveyya, bārāṇasiraññā saddhiṃ ekato hutvā tapamassa bhindissāmī’’ti. So sakkānubhāvena aḍḍharattasamaye bārāṇasirañño sirigabbhaṃ pavisitvā sakalagabbhaṃ sarīrappabhāya obhāsetvā rañño santike ākāse ṭhito ‘‘uṭṭhehi, mahārājā’’ti rājānaṃ pabodhesi. ‘‘Kosi tva’’nti vutte ‘‘sakkohamasmī’’ti āha. ‘‘Kimatthaṃ āgatosī’’ti? ‘‘Mahārāja, sakalajambudīpe ekarajjaṃ icchasi, na icchasī’’ti? ‘‘Kissa na icchāmī’’ti? Atha naṃ sakko ‘‘tena hi lomasakassapaṃ ānetvā pasughātayaññaṃ yajāpehi, sakkasamo ajarāmaro hutvā sakalajambudīpe rajjaṃ kāressasī’’ti vatvā paṭhamaṃ gāthamāha –

60.

‘‘Assa indasamo rāja, accantaṃ ajarāmaro;

Sace tvaṃ yaññaṃ yājeyya, isiṃ lomasakassapa’’nti.

Tattha assāti bhavissasi. Yājeyyāti sace tvaṃ araññāyatanato isiṃ lomasakassapaṃ ānetvā yaññaṃ yajeyyāsīti.

Tassa vacanaṃ sutvā rājā ‘‘sādhū’’ti sampaṭicchi. Sakko ‘‘tena hi mā papañcaṃ karī’’ti vatvā pakkāmi. Rājā punadivase seyyaṃ nāma amaccaṃ pakkosāpetvā ‘‘samma, mayhaṃ piyasahāyakassa lomasakassapassa santikaṃ gantvā mama vacanena evaṃ vadehi ‘rājā kira tumhehi pasughātayaññaṃ yajāpetvā sakalajambudīpe ekarājā bhavissati, tumhākampi yattakaṃ padesaṃ icchatha, tattakaṃ dassati, mayā saddhiṃ yaññaṃ yajituṃ āgacchathā’’’ti āha. So ‘‘sādhu, devā’’ti tāpasassa vasanokāsajānanatthaṃ nagare bheriṃ carāpetvā ekena vanacarakena ‘‘ahaṃ jānāmī’’ti vutte taṃ purato katvā mahantena parivārena tattha gantvā isiṃ vanditvā ekamantaṃ nisinno taṃ sāsanaṃ ārocesi. Atha naṃ so ‘‘seyya kiṃ nāmetaṃ kathesī’’ti vatvā paṭikkhipanto catasso gāthā abhāsi –

61.

‘‘Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya vijānahi.

62.

‘‘Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

63.

‘‘Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

64.

‘‘Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ vara’’nti.

Tattha sasamuddapariyāyanti sasamuddaparikkhepaṃ. Sāgarakuṇḍalanti cattāro dīpe parikkhipitvā ṭhitasāgarehi kaṇṇavaliyā ṭhapitakuṇḍalehi viya samannāgataṃ. Saha nindāyāti ‘‘iminā pasughātakammaṃ kata’’nti imāya nindāya saha cakkavāḷapariyantaṃ mahāpathaviṃ na icchāmīti vadati. Yā vutti vinipātenāti narake vinipātakammena yā ca jīvitavutti hoti, taṃ dhiratthu, garahāmi taṃ vuttinti dīpeti. Sāyeva jīvikāti pabbajitassa mattikāpattaṃ ādāya paragharāni upasaṅkamitvā āhārapariyesanajīvikāva yasadhanalābhato sataguṇena sahassaguṇena varatarāti attho api rajjena taṃ varanti taṃ anagārassa sato aññaṃ avihiṃsantassa paribbajanaṃ sakalajambudīparajjenapi varanti attho.

Amacco tassa kathaṃ sutvā gantvā rañño ārocesi. Taṃ sutvā rājā ‘‘anāgacchante kiṃ sakkā kātu’’nti tuṇhī ahosi. Puna sakko aḍḍharattasamaye āgantvā ākāse ṭhatvā ‘‘kiṃ, mahārāja, lomasakassapaṃ ānetvā yaññaṃ na yajāpesī’’ti āha. ‘‘Mayā pesitopi nāgacchatī’’ti. ‘‘Tena hi, mahārāja, attano dhītaraṃ candavatiṃ kumārikaṃ alaṅkaritvā seyyaṃ tatheva pesetvā ‘sace kira āgantvā yaññaṃ yajissasi, rājā te imaṃ kumārikaṃ dassatī’ti vadāpehi, addhā so kumārikāya paṭibaddhacitto hutvā āgacchissatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā punadivase seyyassa hatthe dhītaraṃ adāsi. So rājadhītaraṃ gahetvā tattha gantvā isiṃ vanditvā paṭisanthāraṃ katvā devaccharapaṭibhāgaṃ rājadhītaraṃ tassa dassetvā ekamantaṃ aṭṭhāsi. Atha isi indriyāni bhinditvā taṃ olokesi, saha olokaneneva paṭibaddhacitto hutvā jhānā parihāyi. Amacco tassa paṭibaddhacittabhāvaṃ ñatvā ‘‘bhante, sace kira yaññaṃ yajissatha, rājā te imaṃ dārikaṃ pādaparicārikaṃ katvā dassatī’’ti āha. So kilesavasena kampanto ‘‘imaṃ kira me dassatī’’ti āha. ‘‘Āma, yaññaṃ yajantassa te dassatī’’ti. So ‘‘sādhu imaṃ labhanto yajissāmī’’ti vatvā taṃ gahetvā saheva jaṭāhi alaṅkatarathaṃ abhiruyha bārāṇasiṃ agamāsi. Rājāpi ‘‘āgacchati kirā’’ti sutvā yaññāvāṭe kammaṃ paṭṭhapesi. Atha naṃ āgataṃ disvā ‘‘sve yaññaṃ yajāhi, ahaṃ indasamo bhavissāmi, yaññapariyosāne te dhītaraṃ dassāmī’’ti āha. Kassapo ‘‘sādhū’’ti sampaṭicchi. Atha naṃ rājā punadivase taṃ ādāya candavatiyā saddhiṃyeva yaññāvāṭaṃ gato. Tattha hatthiassausabhādisabbacatuppadā paṭipāṭiyā ṭhapitāva ahesuṃ. Kassapo te sabbe hanitvāva ghātetvā yaññaṃ yajituṃ ārabhi. Atha naṃ tattha sannipatito mahājano disvā ‘‘idaṃ te lomasakassapa ayuttaṃ appatirūpaṃ, kiṃ nāmetaṃ karosī’’ti vatvā paridevanto dve gāthā abhāsi –

65.

‘‘Balaṃ cando balaṃ suriyo, balaṃ samaṇabrāhmaṇā;

Balaṃ velā samuddassa, balātibalamitthiyo.

66.

‘‘Yathā uggatapaṃ santaṃ, isiṃ lomasakassapaṃ;

Pitu atthā candavatī, vājapeyyaṃ ayājayī’’ti.

Tattha balaṃ cando balaṃ suriyoti mahandhakāravidhamane aññaṃ balaṃ nāma natthi, candimasūriyāvettha balavantoti attho. Samaṇabrāhmaṇāti iṭṭhāniṭṭhavisayavegasahane khantibalañāṇabalena samannāgatā samitapāpabāhitapāpā samaṇabrāhmaṇā. Balaṃ velā samuddassāti mahāsamuddassa uttarituṃ adatvā udakaṃ āvaritvā vināsetuṃ samatthatāya velā balaṃ nāma. Balātibalamitthiyoti itthiyo pana visadañāṇepi avītarāge attano vasaṃ ānetvā vināsetuṃ samatthatāya tehi sabbehi balehipi atibalā nāma, sabbabalehi itthibalameva mahantanti attho. Yathāti yasmā. Pitu atthāti pitu vuḍḍhiatthāya. Idaṃ vuttaṃ hoti – yasmā imaṃ uggatapaṃ samānaṃ sīlādiguṇānaṃ esitattā isiṃ ayaṃ candavatī nissīlaṃ katvā pitu vuḍḍhiatthāya vājapeyyaṃ yaññaṃ yājeti, tasmā jānitabbametaṃ ‘‘balātibalamitthiyo’’ti.

Tasmiṃ samaye kassapo yaññaṃ yajanatthāya ‘‘maṅgalahatthiṃ gīvāyaṃ paharissāmī’’ti khaggaratanaṃ ukkhipi. Hatthī taṃ disvā maraṇabhayatajjito mahāravaṃ ravi. Tassa ravaṃ sutvā sesāpi hatthiassausabhādayo maraṇabhayatajjitā bhayena viraviṃsu. Mahājanopi viravi. Kassapo taṃ mahāviravaṃ sutvā saṃvegappatto hutvā attano jaṭādīni olokesi. Athassa jaṭāmassukacchalomāni pākaṭāni ahesuṃ. So vippaṭisārī hutvā ‘‘ananurūpaṃ vata me pāpakammaṃ kata’’nti saṃvegaṃ pakāsento aṭṭhamaṃ gāthamāha –

67.

‘‘Taṃ lobhapakataṃ kammaṃ, kaṭukaṃ kāmahetukaṃ;

Tassa mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhana’’nti.

Tassattho – mahārāja, yaṃ etaṃ mayā candavatiyā lobhaṃ uppādetvā tena lobhena pakataṃ kāmahetukaṃ pāpakaṃ, taṃ kaṭukaṃ tikhiṇavipākaṃ. Tassāhaṃ ayonisomanasikārasaṅkhātaṃ mūlaṃ gavesissaṃ, alaṃ me iminā khaggena, paññākhaggaṃ nīharitvā subhanimittabandhanena saddhiṃ sabandhanaṃ rāgaṃ chindissāmīti.

Atha naṃ rājā ‘‘mā bhāyi samma, idāni te candavatiṃ kumāriñca raṭṭhañca sattaratanarāsiñca dassāmi, yajāhi yañña’’nti āha. Taṃ sutvā kassapo ‘‘na me, mahārāja, iminā kilesena attho’’ti vatvā osānagāthamāha –

68.

‘‘Dhiratthu kāme subahūpi loke, tapova seyyo kāmaguṇehi rāja;

Tapo karissāmi pahāya kāme, taveva raṭṭhaṃ candavatī ca hotū’’ti.

Tattha subahūpīti atibahukepi. Tapo karissāmīti sīlasaṃyamatapameva karissāmi.

So evaṃ vatvā kasiṇaṃ samannāharitvā naṭṭhaṃ visesaṃ uppādetvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā ‘‘appamatto hohī’’ti ovaditvā yaññāvāṭaṃ viddhaṃsāpetvā mahājanassa abhayadānaṃ dāpetvā rañño yācantasseva uppatitvā attano vasanaṭṭhānameva gantvā yāvajīvaṃ ṭhatvā āyupariyosāne brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā seyyo mahāamacco sāriputto ahosi, lomasakassapo pana ahameva ahosinti.

Lomasakassapajātakavaṇṇanā sattamā.

[434] 8. Cakkavākajātakavaṇṇanā

Kāsāyavattheti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. So kira lolo ahosi paccayaluddho, ācariyupajjhāyavattādīni chaḍḍetvā pātova sāvatthiṃ pavisitvā visākhāya gehe anekakhādanīyaparivāraṃ yāguṃ pivitvā nānaggarasasālimaṃsodanaṃ bhuñjitvāpi tena atitto tato cūḷaanāthapiṇḍikassa mahāanāthapiṇḍikassa kosalaraññoti tesaṃ tesaṃ nivesanāni sandhāya vicari. Athekadivasaṃ tassa lolabhāvaṃ ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu lolo’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu kasmā lolosi, pubbepi tvaṃ lolabhāvena bārāṇasiyaṃ hatthikuṇapādīni khāditvā vicaranto tehi atitto tato nikkhamitvā gaṅgātīre vicaranto himavantaṃ pavaṭṭho’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko lolakāko bārāṇasiyaṃ hatthikuṇapādīni khāditvā vicaranto tehi atitto ‘‘gaṅgākūle macchamataṃ khādissāmī’’ti gantvā tattha matamacche khādanto katipāhaṃ vasitvā himavantaṃ pavisitvā nānāphalāphalāni khādanto bahumacchakacchapaṃ mahantaṃ padumasaraṃ patvā tattha suvaṇṇavaṇṇe dve cakkavāke sevālaṃ khāditvā vasante disvā ‘‘ime ativiya vaṇṇasampannā sobhaggappattā, imesaṃ bhojanaṃ manāpaṃ bhavissati, imesaṃ bhojanaṃ pucchitvā ahampi tadeva bhuñjitvā suvaṇṇavaṇṇo bhavissāmī’’ti cintetvā tesaṃ santikaṃ gantvā paṭisanthāraṃ katvā ekasmiṃ sākhapariyante nisīditvā tesaṃ pasaṃsanapaṭisaṃyuttaṃ kathaṃ kathento paṭhamaṃ gāthamāha –

69.

‘‘Kāsāyavatthe sakuṇe vadāmi, duve duve nandamane carante;

Kaṃ aṇḍajaṃ aṇḍajā mānusesu, jātiṃ pasaṃsanti tadiṅgha brūthā’’ti.

Tattha kāsāyavattheti suvaṇṇavaṇṇe kāsāyavatthe viya. Duve duveti dve dve hutvā. Nandamaneti tuṭṭhacitte. Kaṃ aṇḍajaṃ aṇḍajā mānusesu jātiṃ pasaṃsantīti ambho aṇḍajā tumhe manussesu pasaṃsantā kaṃ aṇḍajaṃ jātiṃ kataraṃ nāma aṇḍajanti vatvā pasaṃsanti, kaṃ sakuṇaṃ nāmāti vatvā tumhe manussānaṃ antare vaṇṇentīti attho. ‘‘Kaṃ aṇḍajaṃ aṇḍajamānusesū’’tipi pāṭho. Tassattho – tumhe aṇḍajesu ca mānusesu ca kataraṃ aṇḍajanti vatvā pasaṃsantīti.

Taṃ sutvā cakkavāko dutiyaṃ gāthamāha –

70.

‘‘Amhe manussesu manussahiṃsa, anubbate cakkavāke vadanti;

Kalyāṇabhāvamhe dijesu sammatā, abhirūpā vicarāma aṇṇave’’ti.

Tattha manussahiṃsāti kāko manusse hiṃsati viheṭheti, tena naṃ evaṃ ālapati. Anubbateti aññamaññaṃ anugate sammodamāne viyasaṃvāse. Cakkavāketi cakkavākā nāma sā aṇḍajajātīti pasaṃsanti vaṇṇenti kathenti. Dijesūti yattakā pakkhino nāma, tesu mayaṃ ‘‘kalyāṇabhāvā’’tipi manussesu sammatā. Dutiye atthavikappe manussesu amhe ‘‘cakkavākā’’tipi vadanti, dijesu pana mayaṃ ‘‘kalyāṇabhāvā’’ti sammatā, ‘‘kalyāṇabhāvā’’ti no dijā vadantīti attho. Aṇṇaveti imasmiṃ ṭhāne saro ‘‘aṇṇavo’’ti vutto, imasmiṃ padumasare mayameva dve janā paresaṃ ahiṃsanato abhirūpā vicarāmāti attho. Imissāya pana gāthāya catutthapadaṃ ‘‘na ghāsahetūpi karoma pāpa’’nti paṭhanti. Tassattho – yasmā mayaṃ ghāsahetūpi pāpaṃ na karoma, tasmā ‘‘kalyāṇabhāvā’’ti amhe manussesu ca dijesu ca sammatā.

Taṃ sutvā kāko tatiyaṃ gāthamāha –

71.

‘‘Kiṃ aṇṇave kāni phalāni bhuñje, maṃsaṃ kuto khādatha cakkavākā;

Kiṃ bhojanaṃ bhuñjatha vo anomā, balañca vaṇṇo ca anapparūpā’’ti.

Tattha kinti pucchāvasena ālapanaṃ, kiṃ bho cakkavākāti vuttaṃ hoti. Aṇṇaveti imasmiṃ sare. Bhuñjeti bhuñjatha, kiṃ bhuñjathāti attho maṃsaṃ kuto khādathāti katarapāṇānaṃ sarīrato maṃsaṃ khādatha. Bhuñjatha voti vokāro nipātamattaṃ, parapadena vāssa sambandho ‘‘balañca vā vaṇṇo ca anapparūpā’’ti.

Tato cakkavāko catutthaṃ gāthamāha –

72.

‘‘Na aṇṇave santi phalāni dhaṅka, maṃsaṃ kuto khādituṃ cakkavāke;

Sevālabhakkhamha apāṇabhojanā, na ghāsahetūpi karoma pāpa’’nti.

Tattha cakkavāketi cakkavākassa. Apāṇabhojanāti pāṇakarahitaudakabhojanā. Amhākañhi sevālañceva udakañca bhojananti dasseti. Na ghāsahetūti tumhādisā viya mayaṃ ghāsahetu pāpaṃ na karomāti.

Tato kāko dve gāthā abhāsi –

73.

‘‘Na me idaṃ ruccati cakkavāka, asmiṃ bhave bhojanasannikāso;

Ahosi pubbe tato me aññathā, icceva me vimati ettha jātā.

74.

‘‘Ahampi maṃsāni phalāni bhuñje, annāni ca loṇiyateliyāni;

Rasaṃ manussesu labhāmi bhottuṃ, sūrova saṅgāmamukhaṃ vijetvā;

Na ca me tādiso vaṇṇo, cakkavāka yathā tavā’’ti.

Tattha idanti idaṃ tumhākaṃ bhuñjanabhojanaṃ mayhaṃ na ruccati. Asmiṃ bhave bhojanasannikāsoti imasmiṃ bhave bhojanasannikāso yaṃ imasmiṃ cakkavākabhave bhojanaṃ, tvaṃ tena sannikāso taṃsadiso tadanurūpo ahosi, ativiya pasannasarīrosīti attho. Tato me aññathāti yaṃ mayhaṃ pubbe tumhe disvāva ete ettha nānāvidhāni phalāni ceva macchamaṃsañca khādanti, tena evaṃ sobhaggappattāti ahosi, idāni me tato aññathā hotīti attho. Icceva meti eteneva me kāraṇena ettha tumhākaṃ sarīravaṇṇe vimati jātā ‘‘kathaṃ nu kho ete evarūpaṃ lūkhabhojanaṃ bhuñjantā vaṇṇavanto jātā’’ti. Ahampīti ahañhi, ayameva vā pāṭho . Bhuñjeti bhuñjāmi. Annāni cāti bhojanāni ca. Loṇiyateliyānīti loṇatelayuttāni. Rasanti manussesu paribhogaṃ paṇītarasaṃ. Vijetvāti yathā sūro vīrayodho saṅgāmamukhaṃ vijetvā vilumpitvā paribhuñjati, tathā vilumpitvā paribhuñjāmīti attho. Yathā tavāti evaṃ paṇītaṃ bhojanaṃ bhuñjantassapi mama tādiso vaṇṇo natthi, yādiso tava vaṇṇo, tena tava vacanaṃ na saddahāmīti dīpeti.

Athassa vaṇṇasampattiyā abhāvakāraṇaṃ attano ca bhāvakāraṇaṃ kathento cakkavāko sesagāthā abhāsi –

75.

‘‘Asuddhabhakkhosi khaṇānupātī, kicchena te labbhati annapānaṃ;

Na tussasī rukkhaphalehi dhaṅka, maṃsāni vā yāni susānamajjhe.

76.

‘‘Yo sāhasena adhigamma bhoge, paribhuñjati dhaṅka khaṇānupātī;

Tato upakkosati naṃ sabhāvo, upakkuṭṭho vaṇṇabalaṃ jahāti.

77.

‘‘Appampi ce nibbutiṃ bhuñjatī yadi, asāhasena aparūpaghātī;

Balañca vaṇṇo ca tadassa hoti, na hi sabbo āhāramayena vaṇṇo’’ti.

Tattha asuddhabhakkhosīti tvaṃ thenetvā vañcetvā bhakkhanato asuddhabhakkho asi. Khaṇānupātīti pamādakkhaṇe anupatanasīlo. Kicchenateti tayā dukkhena annapānaṃ labbhati. Maṃsāni vā yānīti yāni vā susānamajjhe maṃsāni, tehi na tussasi. Tatoti pacchā. Upakkosati naṃ sabhāvoti attāva taṃ puggalaṃ garahi. Upakkuṭṭhoti attanāpi parehipi upakkuṭṭho garahito vippaṭisāritāya vaṇṇañca balañca jahāsi. Nibbutiṃ bhuñjatī yadīti yadi pana paraṃ aviheṭhetvā appakampi dhammaladdhaṃ nibbutibhojanaṃ bhuñjati. Tadassa hotīti tadā assa paṇḍitassa sarīre balañca vaṇṇo ca hoti. Āhāramayenāti nānappakārena āhāreneva. Idaṃ vuttaṃ hoti – bho kāka, vaṇṇo nāmesa catusamuṭṭhāno, so na āhāramatteneva hoti, utucittakammehipi hotiyevāti.

Evaṃ cakkavāko anekapariyāyena kākaṃ garahi. Kāko harāyitvā ‘‘na mayhaṃ tava vaṇṇena attho, kā kā’’ti vassanto palāyi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi, cakkavākī rāhulamātā, cakkavāko pana ahameva ahosinti.

Cakkavākajātakavaṇṇanā aṭṭhamā.

[435] 9. Haliddirāgajātakavaṇṇanā

Sutitikkhanti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Vatthu terasakanipāte cūḷanāradajātake (jā. 1.13.40 ādayo) āvi bhavissati. Atītavatthumhi pana sā kumārikā tassa tāpasakumārassa sīlaṃ bhinditvā attano vase ṭhitabhāvaṃ ñatvā ‘‘imaṃ vañcetvā manussapathaṃ nessāmī’’ti cintetvā ‘‘rūpādikāmaguṇavirahite araññe rakkhitasīlaṃ nāma na mahapphalaṃ hoti, manussapathe rūpādīnaṃ paccupaṭṭhāne mahapphalaṃ hoti, ehi mayā saddhiṃ tattha gantvā sīlaṃ rakkhāhi, kiṃ te araññenā’’ti vatvā paṭhamaṃ gāthamāha –

78.

‘‘Sutitikkhaṃ araññamhi, pantamhi sayanāsane;

Ye ca gāme titikkhanti, te uḷāratarā tayā’’ti.

Tattha sutitikkhanti suṭṭhu adhivāsanaṃ. Titikkhantīti sītādīni adhivāsenti.

Taṃ sutvā tāpasakumāro ‘‘pitā me araññaṃ gato, tasmiṃ āgate taṃ āpucchitvā gamissāmī’’ti āha. Sā cintesi ‘‘pitā kirassa atthi, sace maṃ so passissati, kājakoṭiyā maṃ pothetvā vināsaṃ pāpessati, mayā paṭhamameva gantabba’’nti. Atha naṃ sā ‘‘tena hi ahaṃ maggasaññaṃ kurumānā paṭhamataraṃ gamissāmi, tvaṃ pacchā āgacchāhī’’ti vatvā agamāsi. So tassā gatakāle neva dārūni āhari, na pānīyaṃ, na paribhojanīyaṃ upaṭṭhāpesi, kevalaṃ pajjhāyantova nisīdi, pitu āgamanakāle paccuggamanaṃ nākāsi. Atha naṃ pitā ‘‘itthīnaṃ vasaṃ gato eso’’ti ñatvāpi ‘‘kasmā tāta, neva dārūni āhari, na pānīyaṃ, na paribhojanīyaṃ upaṭṭhāpesi, pajjhāyantoyeva pana nisinnosī’’ti āha. Atha naṃ tāpasakumāro ‘‘tāta, araññe kira rakkhitasīlaṃ nāma na mahapphalaṃ hoti, manussapathe mahapphalaṃ , ahaṃ tattha gantvā sīlaṃ rakkhissāmi, sahāyo me maṃ ‘āgaccheyyāsī’ti vatvā purato gato, ahaṃ teneva saddhiṃ gamissāmi, tattha pana vasantena mayā kataro puriso sevitabbo’’ti pucchanto dutiyaṃ gāthamāha –

79.

‘‘Araññā gāmamāgamma, kiṃsīlaṃ kiṃvataṃ ahaṃ;

Purisaṃ tāta seveyyaṃ, taṃ me akkhāhi pucchito’’ti.

Athassa pitā kathento sesagāthā abhāsi –

80.

‘‘Yo te vissāsaye tāta, vissāsañca khameyya te;

Sussūsī ca titikkhī ca, taṃ bhajehi ito gato.

81.

‘‘Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Urasīva patiṭṭhāya, taṃ bhajehi ito gato.

82.

‘‘Yo ca dhammena carati, carantopi na maññati;

Visuddhakāriṃ sappaññaṃ, taṃ bhajehi ito gato.

83.

‘‘Haliddirāgaṃ kapicittaṃ, purisaṃ rāgavirāginaṃ;

Tādisaṃ tāta mā sevi, nimmanussampi ce siyā.

84.

‘‘Āsīvisaṃva kupitaṃ, mīḷhalittaṃ mahāpathaṃ;

Ārakā parivajjehi, yānīva visamaṃ pathaṃ.

85.

‘‘Anatthā tāta vaḍḍhanti, bālaṃ accupasevato;

Māssu bālena saṃgacchi, amitteneva sabbadā.

86.

‘‘Taṃ tāhaṃ tāta yācāmi, karassu vacanaṃ mama;

Māssu bālena saṃgacchi, dukkho bālehi saṅgamo’’ti.

Tattha yo te vissāsayeti yo tava vissāseyya. Khameyya teti yo ca tava attani tayā kataṃ vissāsaṃ khameyya. Sussūsī ca titikkhī cāti tava vacanaṃ sussūsāya ceva vacanādhivāsanena ca samannāgato bhaveyyāti attho. Urasīva patiṭṭhāyāti yathā mātu urasi putto patiṭṭhāti, evaṃ patiṭṭhahitvā attano mātaraṃ viya maññamāno taṃ bhajeyyāsīti vadati. Yo ca dhammena caratīti yo tividhena sucaritena dhammena iriyati. Na maññatīti tathā carantopi ‘‘ahaṃ dhammaṃ carāmī’’ti mānaṃ na karoti. Visuddhakārinti visuddhānaṃ dasakusalakammapathānaṃ kārakaṃ.

Rāgavirāginanti rāginañca virāginañca rajjitvā taṃkhaṇaññeva virajjanasabhāvaṃ. Nimmanussampi ce siyāti sacepi sakalajambudīpatalaṃ nimmanussaṃ hoti, soyeva eko manusso tiṭṭhati, tathāpi tādisaṃ mā sevi. Mahāpathanti gūthamakkhitaṃ maggaṃ viya. Yānīvāti yānena gacchanto viya. Visamanti ninnaunnatakhāṇupāsāṇādivisamaṃ. Bālaṃ accupasevatoti bālaṃ appaññaṃ atisevantassa. Sabbadāti tāta, bālena saha saṃvāso nāma amittasaṃvāso viya sabbadā niccakālameva dukkho. Taṃ tāhanti tena kāraṇena taṃ ahaṃ.

So evaṃ pitarā ovadito ‘‘tāta, ahaṃ manussapathaṃ gantvā tumhādise paṇḍite na labhissāmi, tattha gantuṃ bhāyāmi, idheva tumhākaṃ santike vasissāmī’’ti āha. Athassa bhiyyopi ovādaṃ datvā kasiṇaparikammaṃ ācikkhi. So na cirasseva abhiññāsamāpattiyo nibbattetvā saddhiṃ pitarā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.

Tadā tāpasakumāro ukkaṇṭhitabhikkhu ahosi, kumārikā thullakumārikāva, pitā tāpaso pana ahameva ahosinti.

Haliddirāgajātakavaṇṇanā navamā.

[436] 10. Samuggajātakavaṇṇanā

Kutonu āgacchathāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kasmā bhikkhu mātugāmaṃ patthesi, mātugāmo nāmesa asabbho akataññū, pubbe dānavarakkhasā gilitvā kucchinā pariharantāpi mātugāmaṃ rakkhituṃ ekapurisanissitaṃ kātuṃ nāsakkhiṃsu, tvaṃ kathaṃ sakkhissasī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā phalāphalena yāpento vihāsi. Tassa paṇṇasālāya avidūre eko dānavarakkhaso vasati. So antarantarā mahāsattaṃ upasaṅkamitvā dhammaṃ suṇāti, aṭaviyaṃ pana manussānaṃ sañcaraṇamagge ṭhatvā āgatāgate manusse gahetvā khādati. Tasmiṃ kāle ekā kāsiraṭṭhe kuladhītā uttamarūpadharā aññatarasmiṃ paccantagāme nivutthā hoti. Tassā ekadivasaṃ mātāpitūnaṃ dassanatthāya gantvā paccāgamanakāle parivāramanusse disvā so dānavo bheravarūpena pakkhandi. Manussā bhītā gahitagahitāvudhāni chaḍḍetvā palāyiṃsu. Dānavo yāne nisinnaṃ abhirūpaṃ mātugāmaṃ disvā paṭibaddhacitto hutvā taṃ attano guhaṃ netvā bhariyaṃ akāsi. Tato paṭṭhāya sappitelataṇḍulamacchamaṃsādīni ceva madhuraphalāphalāni ca āharitvā taṃ posesi, vatthālaṅkārehi ca naṃ alaṅkaritvā rakkhaṇatthāya ekasmiṃ karaṇḍake pakkhipitvā karaṇḍakaṃ gilitvā kucchinā pariharati. So ekadivasaṃ nhāyitukāmatāya ekaṃ saraṃ gantvā karaṇḍakaṃ uggilitvā taṃ tato nīharitvā nhāpetvā vilimpetvā alaṅkāretvā ‘‘thokaṃ tava sarīraṃ utuṃ gaṇhāpehī’’ti taṃ karaṇḍakasamīpe ṭhapetvā sayaṃ nhānatitthaṃ otaritvā taṃ anāsaṅkamāno thokaṃ dūraṃ gantvā nhāyi.

Tasmiṃ samaye vāyussaputto nāma vijjādharo sannaddhakhaggo ākāsena gacchati. Sā taṃ disvā ‘‘ehī’’ti hatthamuddaṃ akāsi, vijjādharo khippaṃ otari. Atha naṃ sā karaṇḍake pakkhipitvā dānavassa āgamanaṃ olokentī karaṇḍakūpari nisīditvā taṃ āgacchantaṃ disvā tassa attānaṃ dassetvā tasmiṃ karaṇḍakasamīpaṃ asampatteyeva karaṇḍakaṃ vivaritvā anto pavisitvā vijjādharassa upari nipajjitvā attano sāṭakaṃ pārupi. Dānavo āgantvā karaṇḍakaṃ asodhetvā ‘‘mātugāmoyeva me’’ti saññāya karaṇḍakaṃ gilitvā attano guhaṃ gacchanto antarāmagge cintesi ‘‘tāpaso me ciraṃ diṭṭho, ajja tāva naṃ gantvā vandissāmī’’ti. So tassa santikaṃ agamāsi. Tāpasopi naṃ dūratova āgacchantaṃ disvā dvinnaṃ janānaṃ kucchigatabhāvaṃ ñatvā sallapanto paṭhamaṃ gāthamāha –

87.

‘‘Kuto nu āgacchatha bho tayo janā, svāgatā etha nisīdathāsane;

Kaccittha, bhonto kusalaṃ anāmayaṃ, cirassamabbhāgamanañhi vo idhā’’ti.

Tattha bhoti ālapanaṃ. Kaccitthāti kacci hotha bhavatha vijjatha. Bhontoti puna ālapanto āha. Kusalaṃ anāmayanti kacci tumhākaṃ kusalaṃ ārogyaṃ. Cirassamabbhāgamanañhi vo idhāti ajja tumhākaṃ idha abbhāgamanañca ciraṃ jātaṃ.

Taṃ sutvā dānavo ‘‘ahaṃ imassa tāpasassa santikaṃ ekakova āgato, ayañca tāpaso ‘tayo janā’ti vadati, kiṃ nāmesa katheti, kiṃ nu kho sabhāvaṃ ñatvā katheti, udāhu ummattako hutvā vilapatī’’ti cintetvā tāpasaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

88.

‘‘Ahameva eko idha majja patto, na cāpi me dutiyo koci vijjati;

Kimeva sandhāya te bhāsitaṃ ise, kuto nu āgacchatha bho tayo janā’’ti.

Tattha idha majjāti idha ajja. Kimeva sandhāya te bhāsitaṃ iseti bhante, isi kiṃ nāmetaṃ sandhāya tayā bhāsitaṃ, pākaṭaṃ tāva me katvā kathehīti.

Tāpaso ‘‘ekaṃsenevāvuso sotukāmosī’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘tena hi suṇāhī’’ti vatvā tatiyaṃ gāthamāha –

89.

‘‘Tuvañca eko bhariyā ca te piyā, samuggapakkhittanikiṇṇamantare;

Sā rakkhitā kucchigatāva te sadā, vāyussaputtena sahā tahiṃ ratā’’ti.

Tattha tuvañca ekoti paṭhamaṃ tāva tvaṃ eko jano. Pakkhittanikiṇṇamantareti pakkhittānikiṇṇaantare taṃ tattha bhariyaṃ rakkhitukāmena sadā tayā samugge pakkhittā saddhiṃ samuggena nikiṇṇā antare, antokucchiyaṃ ṭhapitāti attho. Vāyussaputtena sahāti evaṃnāmakena vijjādharena saddhiṃ. Tahiṃ ratāti tattha tava antokucchiyaññeva kilesaratiyā ratā. So dāni tvaṃ mātugāmaṃ ‘‘ekaṃ purisanissitaṃ karissāmī’’ti kucchināpi pariharanto tassā jāraṃ ukkhipitvā carasīti.

Taṃ sutvā dānavo ‘‘vijjādharā nāma bahumāyā honti, sacassa khaggo hatthagato bhavissati, kucchiṃ me phāletvāpi palāyissatī’’ti bhītatasito hutvā khippaṃ karaṇḍakaṃ uggilitvā purato ṭhapesi. Satthā abhisambuddho hutvā taṃ pavattiṃ pakāsento catutthaṃ gāthamāha –

90.

‘‘Saṃviggarūpo isinā viyākato, so dānavo tattha samuggamuggili;

Addakkhi bhariyaṃ sucimāladhāriniṃ, vāyussaputtena sahā tahiṃ rata’’nti.

Tattha addakkhīti so karaṇḍakaṃ vivaritvā addasa.

Karaṇḍake pana vivaṭamatteyeva vijjādharo vijjaṃ jappitvā khaggaṃ gahetvā ākāsaṃ pakkhandi. Taṃ disvā dānavo mahāsattassa tussitvā thutipubbaṅgamā sesagāthā abhāsi –

91.

‘‘Sudiṭṭharūpamuggatapānuvattinā, hīnā narā ye pamadāvasaṃ gatā;

Yathā have pāṇarivettha rakkhitā, duṭṭhā mayī aññamabhippamodayi.

92.

‘‘Divā ca ratto ca mayā upaṭṭhitā, tapassinā jotirivā vane vasaṃ;

Sā dhammamukkamma adhammamācari, akiriyarūpo pamadāhi santhavo.

93.

‘‘Sarīramajjhamhi ṭhitāti maññahaṃ, mayhaṃ ayanti asatiṃ asaññataṃ;

Sā dhammamukkamma adhammamācari, akiriyarūpo pamadāhi santhavo.

94.

‘‘Surakkhitaṃ meti kathaṃ nu vissase, anekacittāsu na hatthi rakkhaṇā;

Etā hi pātālapapātasannibhā, etthappamatto byasanaṃ nigacchati.

95.

‘‘Tasmā hi te sukhino vītasokā, ye mātugāmehi caranti nissaṭā;

Etaṃ sivaṃ uttamamābhipatthayaṃ, na mātugāmehi kareyya santhava’’nti.

Tattha sudiṭṭharūpamuggatapānuvattināti bhante, isi uggatapānuvattinā tayā sudiṭṭharūpaṃ idaṃ kāraṇaṃ. Hīnāti nīcā. Yathā have pāṇarivettha rakkhitāti ayaṃ mayā attano pāṇā viya ettha antokucchiyaṃ pariharantena rakkhitā. Duṭṭhā mayīti idāni mayi mittadubbhikammaṃ katvā duṭṭhā aññaṃ purisaṃ abhippamodati. Jotirivā vane vasanti vane vasantena tapassinā aggi viya mayā upaṭṭhitā paricaritā. Sā dhammamukkammāti sā esā dhammaṃ okkamitvā atikkamitvā. Akiriyarūpoti akattabbarūpo. Sarīramajjhamhi ṭhitāti maññahaṃ, mayhaṃ ayanti asatiṃ asaññatanti imaṃ asatiṃ asappurisadhammasamannāgataṃ asaññataṃ dussīlaṃ ‘‘mayhaṃ sarīramajjhamhi ṭhitā’’ti ca ‘‘mayhaṃ aya’’nti ca maññāmi.

Surakkhitaṃ meti kathaṃ nu vissaseti ayaṃ mayā surakkhitāti kathaṃ paṇḍito vissāseyya, yatra hi nāma mādisopi antokucchiyaṃ rakkhanto rakkhituṃ nāsakkhi. Pātālapapātasannibhāti lokassādena duppūraṇīyattā mahāsamudde pātālasaṅkhātena papātena sadisā. Etthappamattoti etāsu evarūpāsu nigguṇāsu pamatto puriso mahābyasanaṃ pāpuṇāti. Tasmā hīti yasmā mātugāmavasaṃ gatā mahāvināsaṃ pāpuṇanti, tasmā ye mātugāmehi nissaṭā hutvā caranti, te sukhino. Etaṃ sivanti yadetaṃ mātugāmato nissaṭānaṃ visaṃsaṭṭhānaṃ caraṇaṃ, etaṃ jhānasukhameva sivaṃ khemaṃ uttamaṃ abhipatthetabbaṃ, etaṃ patthayamāno mātugāmehi saddhiṃ santhavaṃ na kareyyāti.

Evañca pana vatvā dānavo mahāsattassa pādesu nipatitvā ‘‘bhante, tumhe nissāya mayā jīvitaṃ laddhaṃ, ahaṃ imāya pāpadhammāya vijjādharena mārāpito’’ti mahāsattaṃ abhitthavi. Sopissa dhammaṃ desetvā ‘‘imissā mā kiñci pāpaṃ akāsi, sīlāni gaṇhāhī’’ti taṃ pañcasu sīlesu patiṭṭhāpesi. Dānavo ‘‘ahaṃ kucchinā pariharantopi taṃ rakkhituṃ na sakkomi, añño ko rakkhissatī’’ti taṃ uyyojetvā attano araññameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā dibbacakkhukatāpaso ahameva ahosinti.

Samuggajātakavaṇṇanā dasamā.

[437] 11. Pūtimaṃsajātakavaṇṇanā

Nakho me ruccatīti idaṃ satthā jetavane viharanto indriyaasaṃvaraṃ ārabbha kathesi. Ekasmiñhi samaye bahū bhikkhū indriyesu aguttadvārā ahesuṃ. Satthā ‘‘ime bhikkhū ovadituṃ vaṭṭatī’’ti ānandattherassa vatvā aniyamavasena bhikkhusaṅghaṃ sannipātāpetvā alaṅkatapallaṅkavaramajjhagato bhikkhū āmantetvā ‘‘na, bhikkhave, bhikkhunā nāma rūpādīsu subhanimittavasena nimittaṃ gahetuṃ vaṭṭati, sace hi tasmiṃ samaye kālaṃ karoti, nirayādīsu nibbattati, tasmā rūpādīsu subhanimittaṃ mā gaṇhatha. Bhikkhunā nāma rūpādigocarena na bhavitabbaṃ, rūpādigocarā hi diṭṭheva dhamme mahāvināsaṃ pāpuṇanti, tasmā varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭha’’nti vitthāretvā ‘‘tumhākaṃ rūpaṃ olokanakālopi atthi anolokanakālopi. Olokanakāle subhavasena anoloketvā asubhavaseneva olokeyyātha, evaṃ attano gocarā na parihāyissatha. Ko pana tumhākaṃ gocaroti? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, ariyo aṭṭhaṅgiko maggo, nava lokuttaradhammā. Etasmiñhi vo gocare carantānaṃ na lacchati māro otāraṃ, sace pana kilesavasikā hutvā subhanimittavasena olokessatha, pūtimaṃsasiṅgālo viya attano gocarā parihāyissathā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantapadese araññāyatane pabbataguhāyaṃ anekasatā eḷakā vasanti. Tesaṃ vasanaṭṭhānato avidūre ekissā guhāya pūtimaṃso nāma siṅgālo veṇiyā nāma bhariyāya saddhiṃ vasati. So ekadivasaṃ bhariyāya saddhiṃ vicaranto te eḷake disvā ‘‘ekena upāyena imesaṃ maṃsaṃ khādituṃ vaṭṭatī’’ti cintetvā upāyena ekekaṃ eḷakaṃ māresi. Te ubhopi eḷakamaṃsaṃ khādantā thāmasampannā thūlasarīrā ahesuṃ. Anupubbena eḷakā parikkhayaṃ agamaṃsu. Tesaṃ antare meṇḍamātā nāma ekā eḷikā byattā ahosi upāyakusalā. Siṅgālo taṃ māretuṃ asakkonto ekadivasaṃ bhariyāya saddhiṃ sammantento ‘‘bhadde, eḷakā khīṇā, imaṃ eḷikaṃ ekena upāyena khādituṃ vaṭṭati, ayaṃ panettha upāyo, tvaṃ ekikāva gantvā etāya saddhiṃ sakhī hohi, atha te tāya saddhiṃ vissāse uppanne ahaṃ matālayaṃ karitvā nipajjissāmi, tvaṃ etaṃ upasaṅkamitvā ‘eḷike sāmiko me mato, ahañca anāthā, ṭhapetvā taṃ añño me ñātako natthi, ehi roditvā kanditvā tassa sarīrakiccaṃ karissāmā’ti vatvā taṃ gahetvā āgaccheyyāsi, atha naṃ ahaṃ uppatitvā gīvāya ḍaṃsitvā māressāmī’’ti āha.

Sā ‘‘sādhū’’ti sampaṭicchitvā tāya saddhiṃ sakhibhāvaṃ katvā vissāse uppanne eḷikaṃ tathā avoca. Eḷikā ‘‘āḷi siṅgāli tava sāmikena sabbe mama ñātakā khāditā, bhāyāmi na sakkomi gantu’’nti āha. ‘‘Āḷi, mā bhāyi, matako kiṃ karissatī’’ti? ‘‘Kharamanto te sāmiko, bhāyāmevāha’’nti sā evaṃ vatvāpi tāya punappunaṃ yāciyamānā ‘‘addhā mato bhavissatī’’ti sampaṭicchitvā tāya saddhiṃ pāyāsi. Gacchantī pana ‘‘ko jānāti, kiṃ bhavissatī’’ti tasmiṃ āsaṅkāya siṅgāliṃ purato katvā siṅgālaṃ pariggaṇhantīyeva gacchati. Siṅgālo tāsaṃ padasaddaṃ sutvā ‘‘āgatā nu kho eḷikā’’ti sīsaṃ ukkhipitvā akkhīni parivattetvā olokesi. Eḷikā taṃ tathā karontaṃ disvā ‘‘ayaṃ pāpadhammo maṃ vañcetvā māretukāmo matālayaṃ dassetvā nipanno’’ti nivattitvā palāyantī siṅgāliyā ‘‘kasmā palāyasī’’ti vutte taṃ kāraṇaṃ kathentī paṭhamaṃ gāthamāha –

96.

‘‘Na kho me ruccati āḷi, pūtimaṃsassa pekkhanā;

Etādisā sakhārasmā, ārakā parivajjaye’’ti.

Tattha āḷīti ālapanaṃ, sakhi sahāyiketi attho. Etādisā sakhārasmāti evarūpā sahāyakā apakkamitvā taṃ sahāyakaṃ ārakā parivajjeyyāti attho.

Evañca pana vatvā sā nivattitvā attano vasanaṭṭhānameva gatā. Siṅgālī taṃ nivattetuṃ asakkontī tassā kujjhitvā attano sāmikasseva santikaṃ gantvā pajjhāyamānā nisīdi. Atha naṃ siṅgālo garahanto dutiyaṃ gāthamāha –

97.

‘‘Ummattikā ayaṃ veṇī, vaṇṇeti patino sakhiṃ;

Pajjhāyi paṭigacchantiṃ, āgataṃ meṇḍamātara’’nti.

Tattha veṇīti tassā nāmaṃ. Vaṇṇeti patino sakhinti paṭhamameva attano sakhiṃ eḷikaṃ ‘‘mayi sinehā vissāsikā āgamissati no santikaṃ, matālayaṃ karohī’’ti patino santike vaṇṇeti. Atha naṃ sā idāni āgataṃ mama santikaṃ anāgantvāva paṭigacchantiṃ meṇḍamātaraṃ pajjhāyati anusocatīti.

Taṃ sutvā siṅgālī tatiyaṃ gāthamāha –

98.

‘‘Tvaṃ khosi samma ummatto, dummedho avicakkhaṇo;

Yo tvaṃ matālayaṃ katvā, akālena vipekkhasī’’ti.

Tattha avicakkhaṇoti vicāraṇapaññārahito. Akālena vipekkhasīti eḷikāya attano santikaṃ anāgatāyeva olokesīti attho.

99.

‘‘Na akāle vipekkhayya, kāle pekkheyya paṇḍito;

Pūtimaṃsova pajjhāyi, yo akāle vipekkhatī’’ti. – ayaṃ abhisambuddhagāthā;

Tattha akāleti kāmaguṇe ārabbha subhavasena cittuppādakāle. Ayañhi bhikkhuno rūpaṃ oloketuṃ akālo nāma. Kāleti asubhavasena anussativasena kasiṇavasena vā rūpaggahaṇakāle. Ayañhi bhikkhuno rūpaṃ oloketuṃ kālo nāma. Tattha akāle sārattakāle rūpaṃ olokentā mahāvināsaṃ pāpuṇantīti haritacajātakalomasakassapajātakādīhi dīpetabbaṃ. Kāle asubhavasena olokentā arahatte patiṭṭhahantīti asubhakammikatissattheravatthunā kathetabbaṃ. Pūtimaṃsova pajjhāyīti bhikkhave, yathā pūtimaṃsasiṅgālo akāle eḷikaṃ oloketvā attano gocarā parihīno pajjhāyati, evaṃ bhikkhu akāle subhavasena rūpaṃ oloketvā satipaṭṭhānādigocarā parihīno diṭṭhadhamme samparāyepi socati pajjhāyati kilamatīti.

Veṇīpi kho siṅgālī pūtimaṃsaṃ assāsetvā ‘‘sāmi, mā cintesi, ahaṃ taṃ punapi upāyena ānessāmi, tvaṃ āgatakāle appamatto gaṇheyyāsī’’ti vatvā tassā santikaṃ gantvā ‘‘āḷi, tava āgatakāleyeva no attho jāto, tava āgatakālasmiṃyeva hi me sāmiko satiṃ paṭilabhi, idāni jīvati, ehi tena saddhiṃ paṭisanthāraṃ karohī’’ti vatvā pañcamaṃ gāthamāha –

100.

‘‘Piyaṃ kho āḷi me hotu, puṇṇapattaṃ dadāhi me;

Pati sañjīvito mayhaṃ, eyyāsi piyapucchikā’’ti.

Tattha puṇṇapattaṃ dadāhi meti piyakkhānaṃ akkhāyikā mayhaṃ tuṭṭhidānaṃ dehi. Pati sañjīvito mayhanti mama sāmiko sañjīvito uṭṭhito arogoti attho. Eyyāsīti mayā saddhiṃ āgaccha.

Eḷikā ‘‘ayaṃ pāpadhammā maṃ vañcetukāmā, ayuttaṃ kho pana paṭipakkhakaraṇaṃ, upāyeneva naṃ vañcessāmī’’ti cintetvā chaṭṭhaṃ gāthamāha –

101.

‘‘Piyaṃ kho āḷi te hotu, puṇṇapattaṃ dadāmi te;

Mahatā parivārena, essaṃ kayirāhi bhojana’’nti.

Tattha essanti āgamissāmi. Āgacchamānā ca attano ārakkhaṃ katvā mahantena parivārena āgamissāmīti.

Atha naṃ siṅgālī parivāraṃ pucchantī sattamaṃ gāthamāha –

102.

‘‘Kīdiso tuyhaṃ parivāro, yesaṃ kāhāmi bhojanaṃ;

Kiṃ nāmakā ca te sabbe, te me akkhāhi pucchitā’’ti.

Sā ācikkhantī aṭṭhamaṃ gāthamāha –

103.

‘‘Māliyo caturakkho ca, piṅgiyo atha jambuko;

Ediso mayhaṃ parivāro, tesaṃ kayirāhi bhojana’’nti.

Tattha te meti te parivāre mayhaṃ ācikkhi. Māliyotiādīni catunnaṃ sunakhānaṃ nāmāni. ‘‘Tattha ekekassa pañca pañca sunakhasatāni parivārenti, evaṃ dvīhi sunakhasahassehi parivāritā āgamissāmī’’ti vatvā ‘‘sace te bhojanaṃ na labhissanti, tumhe dvepi jane māretvā khādissantī’’ti āha.

Taṃ sutvā siṅgālī bhītā ‘‘alaṃ imissā tattha gamanena, upāyenassā anāgamanameva karissāmī’’ti cintetvā navamaṃ gāthamāha –

104.

‘‘Nikkhantāya agārasmā, bhaṇḍakampi vinassati;

Ārogyaṃ āḷino vajjaṃ, idheva vasa māgamā’’ti.

Tassattho – āḷi, tava gehe bahubhaṇḍakaṃ atthi, taṃ te nikkhantāya agārasmā anārakkhaṃ bhaṇḍakaṃ vinassati, ahameva te āḷino sahāyakassa ārogyaṃ vajjaṃ vadissāmi, tvaṃ idheva vasa māgamāti.

Evañca pana vatvā maraṇabhayabhītā vegena sāmikassa santikaṃ gantvā taṃ gahetvā palāyi. Te puna taṃ ṭhānaṃ āgantuṃ nāsakkhiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā ahaṃ tasmiṃ ṭhāne vanajeṭṭhakarukkhe nibbattadevatā ahosi’’nti.

Pūtimaṃsajātakavaṇṇanā ekādasamā.

[438] 12. Daddarajātakavaṇṇanā

Yote puttaketi idaṃ satthā gijjhakūṭe viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tasmiñhi samaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘aho āvuso devadatto nillajjo anariyo evaṃ uttamaguṇadharassa sammāsambuddhassa ajātasattunā saddhiṃ ekato hutvā dhanuggahapayojanasilāpavijjhananāḷāgirivissajjanehi vadhāya upāyaṃ karotī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ vadhāya parisakki, idāni pana me tāsamattampi kātuṃ nāsakkhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko disāpāmokkho ācariyo pañcasatānaṃ māṇavakānaṃ sippaṃ vācento ekadivasaṃ cintesi ‘‘mayhaṃ idha vasantassa palibodho hoti, māṇavakānampi sippaṃ na niṭṭhāti, himavantapadese araññāyatanaṃ pavisitvā tattha vasanto vācessāmī’’ti. So māṇavakānaṃ kathetvā tilataṇḍulatelavatthādīni gāhāpetvā araññaṃ pavisitvā maggato avidūre ṭhāne paṇṇasālaṃ kāretvā nivāsaṃ kappesi, māṇavāpi attano paṇṇasālaṃ kariṃsu. Māṇavakānaṃ ñātakā telataṇḍulādīni pesenti. Raṭṭhavāsinopi ‘‘disāpāmokkho ācariyo kira araññe asukaṭṭhāne nāma vasanto sippaṃ uggaṇhāpetī’’ti tassa taṇḍulādīni abhiharanti, kantārappaṭipannāpi denti, aññataropi puriso khīrapānatthāya savacchaṃ dhenuṃ adāsi. Ācariyassa paṇṇasālāya santike dvīhi potakehi saddhiṃ ekā godhā vasati, sīhabyagghāpissa upaṭṭhānaṃ āgacchanti. Eko tittiropi tattha nibaddhavāso ahosi. So ācariyassa māṇavānaṃ mante vācentassa saddaṃ sutvā tayopi vede uggaṇhi. Māṇavā tena saddhiṃ ativissāsikā ahesuṃ.

Aparabhāge māṇavesu nipphattiṃ appattesuyeva ācariyo kālamakāsi. Māṇavā tassa sarīraṃ jhāpetvā vālukāya thūpaṃ katvā nānāpupphehi pūjetvā rodanti paridevanti. Atha ne tittiro ‘‘kasmā rodathā’’ti āha. ‘‘Ācariyo no sippe aniṭṭhiteyeva kālakato, tasmā rodāmā’’ti. ‘‘Evaṃ sante mā socittha, ahaṃ vo sippaṃ vācessāmī’’ti. ‘‘Tvaṃ kathaṃ jānāsī’’ti? ‘‘Ahaṃ ācariye tumhākaṃ vācente saddaṃ sutvā tayo vede paguṇe akāsinti. Tena hi attano paguṇabhāvaṃ amhe jānāpehī’’ti. Tittiro ‘‘tena hi suṇāthā’’ti tesaṃ gaṇṭhiṭṭhānameva pabbatamatthakā nadiṃ otaranto viya osāresi. Māṇavā haṭṭhatuṭṭhā hutvā tittirapaṇḍitassa santike sippaṃ paṭṭhapesuṃ. Sopi disāpāmokkhācariyassa ṭhāne ṭhatvā tesaṃ sippaṃ vācesi. Māṇavā tassa suvaṇṇapañjaraṃ karitvā upari vitānaṃ bandhitvā suvaṇṇataṭṭake madhulājādīni upaharantā nānāvaṇṇehi pupphehi pūjentā mahantaṃ sakkāraṃ kariṃsu. ‘‘Tittiro kira araññāyatane pañcasate māṇavake mantaṃ vācetī’’ti sakalajambudīpe pākaṭo ahosi.

Tadā jambudīpe giraggasamajjasadisaṃ mahantaṃ chaṇaṃ ghosayiṃsu. Māṇavānaṃ mātāpitaro ‘‘chaṇadassanatthāya āgacchantū’’ti pesesuṃ. Māṇavā tittirassa ārocetvā tittirapaṇḍitaṃ sabbañca assamapadaṃ godhaṃ paṭicchāpetvā attano attano nagarameva agamiṃsu. Tadā eko nikkāruṇiko duṭṭhatāpaso tattha tattha vicaranto taṃ ṭhānaṃ sampāpuṇi. Godhā taṃ disvā paṭisanthāraṃ katvā ‘‘asukaṭṭhāne taṇḍulā, asukaṭṭhāne telādīni atthi, bhattaṃ pacitvā bhuñjāhī’’ti vatvā gocaratthāya gatā. Tāpaso pātova bhattaṃ pacitvā dve godhāputtake māretvā khādi, divā tittirapaṇḍitañca vacchakañca māretvā khādi, sāyaṃ dhenuṃ āgacchantaṃ disvā tampi māretvā maṃsaṃ khāditvā rukkhamūle nipajjitvā ghurughurāyanto niddaṃ okkami. Godhā sāyaṃ āgantvā puttake apassantī upadhārayamānā vicari. Rukkhadevatā godhaṃ puttake adisvā kampamānaṃ oloketvā khandhaviṭapabbhantare dibbānubhāvena ṭhatvā ‘‘godhe mā kampi, iminā pāpapurisena tava puttakā ca tittiro ca vaccho ca dhenu ca māritā, gīvāya naṃ ḍaṃsitvā jīvitakkhayaṃ pāpehī’’ti sallapantī paṭhamaṃ gāthamāha –

105.

‘‘Yo te puttake akhādi, dinnabhatto adūsake;

Tasmiṃ dāṭhaṃ nipātehi, mā te muccittha jīvato’’ti.

Tattha dinnabhattoti bhattaṃ pacitvā bhuñjāhīti tayā dinnabhatto. Adūsaketi niddose niraparādhe. Tasmiṃ dāṭhaṃ nipātehīti tasmiṃ pāpapurise catassopi dāṭhā nipātehīti adhippāyo. Mā te muccittha jīvatoti jīvanto sajīvo hutvā tava hatthato eso pāpadhammo mā muccittha, mokkhaṃ mā labhatu, jīvitakkhayaṃ pāpehīti attho.

Tato godhā dve gāthā abhāsi –

106.

‘‘Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;

Padesaṃ taṃ na passāmi, yattha dāṭhaṃ nipātaye.

107.

‘‘Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye’’ti.

Tattha ākiṇṇaluddoti gāḷhaluddo. Vivaradassinoti chiddaṃ otāraṃ pariyesantassa. Neva naṃ abhirādhayeti evarūpaṃ puggalaṃ sakalapathaviṃ dentopi tosetuṃ na sakkuṇeyya, kimaṅgaṃ panāhaṃ bhattamattadāyikāti dasseti.

Godhā evaṃ vatvā ‘‘ayaṃ pabujjhitvā mampi khādeyyā’’ti attano jīvitaṃ rakkhamānā palāyi. Tepi pana sīhabyagghā tittirassa sahāyakāva, kadāci te āgantvā tittiraṃ passanti, kadāci so gantvā tesaṃ dhammaṃ desetvā āgacchati, tasmiṃ pana divase sīho byagghaṃ āha – ‘‘samma, ciraṃ diṭṭho no tittiro, ajja sattaṭṭhadivasā honti, gaccha, tāvassa pavattiṃ ñatvā ehī’’ti. Byaggho ‘‘sādhū’’ti sampaṭicchitvā godhāya palāyanakāle taṃ ṭhānaṃ patvā taṃ pāpapurisaṃ niddāyantaṃ passi. Tassa jaṭantare tittirapaṇḍitassa lomāni paññāyanti, dhenuyā ca vacchakassa ca aṭṭhīni paññāyanti. Byaggharājā taṃ sabbaṃ disvā suvaṇṇapañjare ca tittirapaṇḍitaṃ adisvā ‘‘iminā pāpapurisena ete māritā bhavissantī’’ti taṃ pādena paharitvā uṭṭhāpesi. Sopi taṃ disvā bhītatasito ahosi. Atha naṃ byaggho ‘‘tvaṃ ete māretvā khādasī’’ti pucchi. ‘‘Neva māremi, na khādāmī’’ti. ‘‘Pāpadhamma tayi amārente añño ko māressati, kathehi tāva kāraṇaṃ, akathentassa jīvitaṃ te natthī’’ti. So maraṇabhayabhīto ‘‘āma, sāmi, godhāputtake ca vacchakañca dhenuñca māretvā khādāmi, tittiraṃ pana na māremī’’tiāha. So tassa bahuṃ kathentassapi asaddahitvā ‘‘tvaṃ kuto āgatosī’’ti pucchitvā ‘‘sāmi, kaliṅgaraṭṭhato vāṇijakānaṃ bhaṇḍaṃ vahanto jīvikahetu idañcidañca kammaṃ katvā idānimhi idhāgato’’ti tena sabbasmiṃ attanā katakamme kathite ‘‘pāpadhamma tayi tittiraṃ amārente añño ko māressati, ehi sīhassa migarañño santikaṃ taṃ nessāmī’’ti taṃ purato katvā tāsento agamāsi. Sīharājā taṃ ānentaṃ byagghaṃ pucchanto catutthaṃ gāthamāha –

108.

‘‘Kiṃ nu subāhu taramānarūpo, paccāgatosi saha māṇavena;

Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ, akkhāhi me pucchito etamattha’’nti.

Tattha subāhūti byagghaṃ nāmenālapati. Byagghassa hi purimakāyo manāpo hoti, tena taṃ evamāha. Kiṃ kiccamatthaṃ idhamatthi tuyhanti kiṃ karaṇīyaṃ atthasaññitaṃ iminā māṇavena idha atthi. ‘‘Tuyhaṃ kiṃ kiccamattha’’ntipi pāṭho, ayamevattho.

Taṃ sutvā byaggho pañcamaṃ gāthamāha –

109.

‘‘Yo te sakhā daddaro sādhurūpo, tassa vadhaṃ parisaṅkāmi ajja;

Purisassa kammāyatanāni sutvā, nāhaṃ sukhiṃ daddaraṃ ajja maññe’’ti.

Tattha daddaroti tittiro. Tassa vadhanti tassa tittirapaṇḍitassa imamhā purisamhā ajja vadhaṃ parisaṅkāmi. Nāhaṃ sukhinti ahaṃ ajja daddaraṃ sukhiṃ arogaṃ na maññāmi.

Atha naṃ sīho chaṭṭhaṃ gāthamāha –

110.

‘‘Kānissa kammāyatanāni assu, purisassa vuttisamodhānatāya;

Kaṃ vā paṭiññaṃ purisassa sutvā, parisaṅkasi daddaraṃ māṇavenā’’ti.

Tattha assūti assosi. Vuttisamodhānatāyāti jīvitavuttisamodhānatāya, kāni nāma iminā attano kammāni tuyhaṃ kathitānīti attho. Māṇavenāti kiṃ sutvā iminā māṇavena māritaṃ parisaṅkasi.

Athassa kathento byaggharājā sesagāthā abhāsi –

111.

‘‘Ciṇṇā kaliṅgā caritā vaṇijjā, vettācaro saṅkupathopi ciṇṇo;

Naṭehi ciṇṇaṃ saha vākurehi, daṇḍena yuddhampi samajjamajjhe.

112.

‘‘Baddhā kulīkā mitamāḷakena, akkhā jitā saṃyamo abbhatīto;

Abbāhitaṃ pubbakaṃ aḍḍharattaṃ, hatthā daḍḍhā piṇḍapaṭiggahena.

113.

‘‘Tānissa kammāyatanāni assu, purisassa vuttisamodhānatāya;

Yathā ayaṃ dissati lomapiṇḍo, gāvo hatā kiṃ pana daddarassā’’ti.

Tattha ciṇṇā kaliṅgāti vāṇijakānaṃ bhaṇḍaṃ vahantena kira tena kaliṅgaraṭṭhe ciṇṇā. Caritā vaṇijjāti vaṇijjāpi tena katā. Vettācaroti vettehi sañcaritabbo. Saṅkupathopi ciṇṇoti khāṇukamaggopi valañjito. Naṭehīti jīvikahetuyeva naṭehipi saddhiṃ. Ciṇṇaṃ saha vākurehīti vākuraṃ vahantena vākurehi saddhiṃ caritaṃ. Daṇḍena yuddhanti daṇḍena yuddhampi kira tena yujjhitaṃ.

Baddhā kulīkāti sakuṇikāpi kira tena baddhā. Mitamāḷakenāti dhaññamāpakakammampi kira tena kataṃ. Akkhā jitāti akkhadhuttānaṃ veyyāvaccaṃ karontena akkhā haṭā. Saṃyamo abbhatītoti jīvitavuttiṃ nissāya pabbajanteneva sīlasaṃyamo atikkanto. Abbāhitanti apaggharaṇaṃ kataṃ. Pubbakanti lohitaṃ. Idaṃ vuttaṃ hoti – iminā kira jīvikaṃ nissāya rājāparādhikānaṃ hatthapāde chinditvā te ānetvā sālāya nipajjāpetvā vaṇamukhehi paggharantaṃ lohitaṃ aḍḍharattasamaye tattha gantvā kuṇḍakadhūmaṃ datvā ṭhapitanti. Hatthā daḍḍhāti ājīvikapabbajjaṃ pabbajitakāle uṇhapiṇḍapātapaṭiggahaṇe hatthāpi kirassa daḍḍhā.

Tānissa kammāyatanānīti tāni assa kammāni. Assūti assosiṃ. Yathā ayanti yathā esa etassa jaṭantare tittiralomapiṇḍopi dissati, iminā kāraṇena veditabbametaṃ ‘‘eteneva so mārito’’ti. Gāvo hatā kiṃ pana daddarassāti gāvopi etena hatā, daddarassa pana kiṃ na hanitabbaṃ, kasmā esa taṃ na māressatīti.

Sīho taṃ purisaṃ pucchi ‘‘mārito te tittirapaṇḍito’’ti? ‘‘Āma, sāmī’’ti. Athassa saccavacanaṃ sutvā sīho taṃ vissajjetukāmo ahosi. Byaggharājā pana ‘‘māretabbayuttako eso’’ti vatvā tattheva naṃ dāṭhāhi paharitvā māretvā āvāṭaṃ khaṇitvā pakkhipi. Māṇavā āgantvā tittirapaṇḍikaṃ adisvā roditvā paridevitvā nivattiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, devadatto pubbepi mayhaṃ vadhāya parisakkī’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā kūṭajaṭilo devadatto ahosi, godhā uppalavaṇṇā, byaggho moggallāno, sīho sāriputto, disāpāmokkho ācariyo mahākassapo, tittirapaṇḍito pana ahameva ahosi’’nti.

Daddarajātakavaṇṇanā dvādasamā.

Jātakuddānaṃ –

Gijjhakosambī suvañca, cūḷasūvaṃ harittacaṃ;

Kusalaṃ lomakassapaṃ, cakkavākaṃ haliddi ca.

Samuggaṃ pūtimaṃsañca, daddarañceva dvādasa;

Jātake navanipāte, gīyiṃsu gītikārakā.

Navakanipātavaṇṇanā niṭṭhitā.

(Tatiyo bhāgo niṭṭhito.)

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app