Namo tassa bhagavato arahato sammāsambuddhassa

Jātaka-aṭṭhakathā

(Dutiyo bhāgo)

2. Dukanipāto

1. Daḷhavaggo

[151] 1. Rājovādajātakavaṇṇanā

Daḷhaṃdaḷhassa khipatīti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. So tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Ekasmiṃ pana divase kosalarājā ekaṃ agatigataṃ dubbinicchayaṃ aḍḍaṃ vinicchinitvā bhuttapātarāso allahatthova alaṅkatarathaṃ abhiruyha satthu santikaṃ gantvā phullapadumasassirikesu pādesu nipatitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Atha naṃ satthā etadavoca – ‘‘handa kuto nu tvaṃ, mahārāja, āgacchasi divā divassā’’ti. ‘‘Bhante, ajja ekaṃ agatigataṃ dubbinicchayaṃ aḍḍaṃ vinicchinanto okāsaṃ alabhitvā idāni taṃ tīretvā bhuñjitvā allahatthova tumhākaṃ upaṭṭhānaṃ āgatomhī’’ti. Satthā ‘‘mahārāja, dhammena samena aḍḍavinicchayaṃ nāma kusalaṃ, saggamaggo esa. Anacchariyaṃ kho panetaṃ, yaṃ tumhe mādisassa sabbaññubuddhassa santikā ovādaṃ labhamānā dhammena samena aḍḍaṃ vinicchineyyātha. Etadeva acchariyaṃ, yaṃ pubbe rājāno asabbaññūnampi paṇḍitānaṃ vacanaṃ sutvā dhammena samena aḍḍaṃ vinicchinantā cattāri agatigamanāni vajjetvā dasa rājadhamme akopetvā dhammena rajjaṃ kāretvā saggapuraṃ pūrayamānā agamiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā laddhagabbhaparihāro sotthinā mātukucchimhā nikkhami. Nāmaggahaṇadivase panassa ‘‘brahmadattakumāro’’tveva nāmaṃ akaṃsu. So anupubbena vayappatto soḷasavassakāle takkasilaṃ gantvā sabbasippesu nipphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena samena rajjaṃ kāresi, chandādivasena agantvā vinicchayaṃ anusāsi. Tasmiṃ evaṃ dhammena rajjaṃ kārente amaccāpi dhammeneva vohāraṃ vinicchiniṃsu. Vohāresu dhammena vinicchayamānesu kūṭaḍḍakārakā nāma nāhesuṃ, tesaṃ abhāvā aḍḍatthāya rājaṅgaṇe uparavo pacchijji. Amaccā divasampi vinicchayaṭṭhāne nisīditvā kañci vinicchayatthāya āgacchantaṃ adisvā uṭṭhāya pakkamanti, vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pāpuṇi.

Bodhisatto cintesi – ‘‘mayi dhammena rajjaṃ kārente vinicchayaṭṭhānaṃ āgacchantā nāma natthi, uparavo pacchijji, vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pattaṃ, idāni mayā attano aguṇaṃ pariyesituṃ vaṭṭati ‘ayaṃ nāma me aguṇo’ti sutvā taṃ pahāya guṇesuyeva vattissāmī’’ti. Tato paṭṭhāya ‘‘atthi nu kho me koci aguṇavādī’’ti pariggaṇhanto antovaḷañjakānaṃ antare kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā ‘‘ete mayhaṃ bhayenāpi aguṇaṃ avatvā guṇameva vadeyyu’’nti bahivaḷañjanake pariggaṇhanto tatthāpi adisvā antonagare pariggaṇhi. Bahinagare catūsu dvāresu catugāmake pariggaṇhi. Tatthāpi kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā ‘‘janapadaṃ pariggaṇhissāmī’’ti amacce rajjaṃ paṭicchāpetvā rathaṃ āruyha sārathimeva gahetvā aññātakavesena nagarā nikkhamitvā janapadaṃ pariggaṇhamāno yāva paccantabhūmiṃ gantvā kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā paccantasīmato mahāmaggena nagarābhimukhoyeva nivatti.

Tasmiṃ pana kāle balliko nāma kosalarājāpi dhammena rajjaṃ kārento aguṇakathaṃ gavesanto hutvā antovaḷañjakādīsu aguṇavādiṃ adisvā attano guṇakathameva sutvā janapadaṃ pariggaṇhanto taṃ padesaṃ agamāsi. Te ubhopi ekasmiṃ ninnaṭṭhāne sakaṭamagge abhimukhā ahesuṃ, rathassa ukkamanaṭṭhānaṃ natthi. Atha ballikarañño sārathi bārāṇasirañño sārathiṃ ‘‘tava rathaṃ ukkamāpehī’’ti āha. Sopi ‘‘ambho sārathi, tava rathaṃ ukkamāpehi, imasmiṃ rathe bārāṇasirajjasāmiko brahmadattamahārājā nisinno’’ti āha. Itaropi naṃ ‘‘ambho sārathi, imasmiṃ rathe kosalarajjasāmiko ballikamahārājā nisinno, tava rathaṃ ukkamāpetvā amhākaṃ rañño rathassa okāsaṃ dehī’’ti āha. Bārāṇasirañño sārathi ‘‘ayampi kira rājāyeva, kiṃ nu kho kātabba’’nti cintento ‘‘attheso upāyo’’ti vayaṃ pucchitvā ‘‘daharassa rathaṃ ukkamāpetvā mahallakassa okāsaṃ dāpessāmī’’ti sanniṭṭhānaṃ katvā taṃ sārathiṃ kosalarañño vayaṃ pucchitvā pariggaṇhanto ubhinnampi samānavayabhāvaṃ ñatvā rajjaparimāṇaṃ balaṃ dhanaṃ yasaṃ jātiṃ gottaṃ kulapadesanti sabbaṃ pucchitvā ‘‘ubhopi tiyojanasatikassa rajjassa sāmino samānabaladhanayasajātigottakulapadesā’’ti ñatvā ‘‘sīlavantassa okāsaṃ dassāmī’’ti cintetvā ‘‘bho sārathi, tumhākaṃ rañño sīlācāro kīdiso’’ti pucchi. So ‘‘ayañca ayañca amhākaṃ rañño sīlācāro’’ti attano rañño aguṇameva guṇato pakāsento paṭhamaṃ gāthamāha –

1.

‘‘Daḷhaṃ daḷhassa khipati, balliko mudunā muduṃ;

Sādhumpi sādhunā jeti, asādhumpi asādhunā;

Etādiso ayaṃ rājā, maggā uyyāhi sārathī’’ti.

Tattha daḷhaṃ daḷhassa khipatīti yo daḷho hoti balavadaḷhena pahārena vā vacanena vā jinitabbo, tassa daḷhameva pahāraṃ vā vacanaṃ vā khipati. Evaṃ daḷhova hutvā taṃ jinātīti dasseti. Ballikoti tassa rañño nāmaṃ. Mudunā mudunti mudupuggalaṃ sayampi mudu hutvā mudunāva upāyena jināti. Sādhumpi sādhunā jetīti ye sādhū sappurisā, te sayampi sādhu hutvā sādhunāva upāyena jināti. Asādhumpi asādhunāti ye pana asādhū, te sayampi asādhu hutvā asādhunāva upāyena jinātīti dasseti. Etādiso ayaṃ rājāti ayaṃ amhākaṃ kosalarājā sīlācārena evarūpo. Maggā uyyāhi sārathīti attano rathaṃ maggā ukkamāpetvā uyyāhi, uppathena yāhi, amhākaṃ rañño maggaṃ dehīti vadati.

Atha naṃ bārāṇasirañño sārathi ‘‘ambho, kiṃ pana tayā attano rañño guṇakathā kathitā’’ti vatvā ‘‘āmā’’ti vutte ‘‘yadi pana ete guṇāti vadasi, aguṇā pana kīdisī’’ti vatvā ‘‘ete tāva aguṇā hontu, tumhākaṃ pana rañño kīdiso guṇo’’ti vutte ‘‘tena hi suṇāhī’’ti dutiyaṃ gāthamāha –

2.

‘‘Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādinaṃ;

Etādiso ayaṃ rājā, maggā uyyāhi sārathī’’ti.

Tattha etādisoti etehi ‘‘akkodhena jine kodha’’ntiādivasena vuttehi guṇehi samannāgato. Ayañhi kuddhaṃ puggalaṃ sayaṃ akkodho hutvā akkodhena jināti, asādhuṃ pana sayaṃ sādhu hutvā sādhunāva upāyena jināti, kadariyaṃ thaddhamacchariṃ sayaṃ dāyako hutvā dānena jināti. Saccenālikavādinanti musāvādiṃ sayaṃ saccavādī hutvā saccena jināti. Maggā uyyāhi sārathīti, samma sārathi, maggato apagaccha. Evaṃvidhasīlācāraguṇayuttassa amhākaṃ rañño maggaṃ dehi, amhākaṃ rājā maggassa anucchavikoti.

Evaṃ vutte ballikarājā ca sārathi ca ubhopi rathā otaritvā asse mocetvā rathaṃ apanetvā bārāṇasirañño maggaṃ adaṃsu. Bārāṇasirājā ballikarañño ‘‘raññā nāma idañcidañca kātuṃ vaṭṭatī’’ti ovādaṃ datvā bārāṇasiṃ gantvā dānādīni puññāni katvā jīvitapariyosāne saggapuraṃ pūresi. Ballikarājāpi tassa ovādaṃ gahetvā janapadaṃ pariggahetvā attano aguṇavādiṃ adisvāva sakanagaraṃ gantvā dānādīni puññāni katvā jīvitapariyosāne saggapurameva pūresi.

Satthā kosalarājassa ovādatthāya imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā ballikarañño sārathi moggallāno ahosi, ballikarājā ānando, bārāṇasirañño sārathi sāriputto, bārāṇasirājā pana ahameva ahosi’’nti.

Rājovādajātakavaṇṇanā paṭhamā.

[152] 2. Siṅgālajātakavaṇṇanā

Asamekkhitakammantanti idaṃ satthā kūṭāgārasālāyaṃ viharanto vesālivāsikaṃ ekaṃ nhāpitaputtaṃ ārabbha kathesi. Tassa kira pitā rājūnaṃ rājorodhānaṃ rājakumārānaṃ rājakumārikānañca massukaraṇakesasaṇṭhapanaaṭṭhapadaṭṭhapanādīni sabbakiccāni karoti saddho pasanno tisaraṇagato samādinnapañcasīlo, antarantare satthu dhammaṃ suṇanto kālaṃ vītināmeti. So ekasmiṃ divase rājanivesane kammaṃ kātuṃ gacchanto attano puttaṃ gahetvā gato. So tattha ekaṃ devaccharāpaṭibhāgaṃ alaṅkatapaṭiyattaṃ licchavikumārikaṃ disvā kilesavasena paṭibaddhacitto hutvā pitarā saddhiṃ rājanivesanā nikkhamitvā ‘‘etaṃ kumārikaṃ labhamāno jīvissāmi, alabhamānassa me ettheva maraṇa’’nti āhārupacchedaṃ katvā mañcakaṃ parissajitvā nipajji.

Atha naṃ pitā upasaṅkamitvā ‘‘tāta, avatthumhi chandarāgaṃ mā kari, hīnajacco tvaṃ nhāpitaputto, licchavikumārikā khattiyadhītā jātisampannā, na sā tuyhaṃ anucchavikā, aññaṃ te jātigottehi sadisaṃ kumārikaṃ ānessāmī’’ti āha. So pitu kathaṃ na gaṇhi. Atha naṃ mātā bhātā bhaginī cūḷapitā cūḷamātāti sabbepi ñātakā ceva mittasuhajjā ca sannipatitvā saññāpentāpi saññāpetuṃ nāsakkhiṃsu. So tattheva sussitvā parisussitvā jīvitakkhayaṃ pāpuṇi. Athassa pitā sarīrakiccapetakiccāni katvā tanusoko ‘‘satthāraṃ vandissāmī’’ti bahuṃ gandhamālāvilepanaṃ gahetvā mahāvanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno ‘‘kiṃ nu kho, upāsaka, bahūni divasāni na dissasī’’ti vutte tamatthaṃ ārocesi. Satthā ‘‘na kho, upāsaka, idāneva tava putto avatthusmiṃ chandarāgaṃ uppādetvā vināsaṃ pāpuṇi, pubbepi pattoyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese sīhayoniyaṃ nibbatti. Tassa cha kaniṭṭhabhātaro ekā ca bhaginī ahosi, sabbepi kañcanaguhāyaṃ vasanti. Tassā pana guhāya avidūre rajatapabbate ekā phalikaguhā atthi, tattheko siṅgālo vasati. Aparabhāge sīhānaṃ mātāpitaro kālamakaṃsu. Te bhaginiṃ sīhapotikaṃ kañcanaguhāyaṃ ṭhapetvā gocarāya pakkamitvā maṃsaṃ āharitvā tassā denti. So siṅgālo taṃ sīhapotikaṃ disvā paṭibaddhacitto ahosi. Tassā pana mātāpitūnaṃ dharamānakāle okāsaṃ nālattha, so sattannampi tesaṃ gocarāya pakkantakāle phalikaguhāya otaritvā kañcanaguhāya dvāraṃ gantvā sīhapotikāya purato lokāmisapaṭisaṃyuttaṃ evarūpaṃ rahassakathaṃ kathesi – ‘‘sīhapotike, ahampi catuppado, tvampi catuppadā, tvaṃ me pajāpatī hohi, ahaṃ te pati bhavissāmi, te mayaṃ samaggā sammodamānā vasissāma, tvaṃ ito paṭṭhāya maṃ kilesavasena saṅgaṇhāhī’’ti. Sā tassa vacanaṃ sutvā cintesi – ‘‘ayaṃ siṅgālo catuppadānaṃ antare hīno paṭikuṭṭho caṇḍālasadiso, mayaṃ uttamarājakulasammatā, esa kho mayā saddhiṃ asabbhiṃ ananucchavikaṃ kathaṃ katheti, ahaṃ evarūpaṃ kathaṃ sutvā jīvitena kiṃ karissāmi, nāsāvātaṃ sannirujjhitvā marissāmī’’ti. Athassā etadahosi – ‘‘mayhaṃ evameva maraṇaṃ ayuttaṃ, bhātikā tāva me āgacchantu, tesaṃ kathetvā marissāmī’’ti. Siṅgālopi tassā santikā paṭivacanaṃ alabhitvā ‘‘idāni esā mayhaṃ kujjhatī’’ti domanassappatto phalikaguhāyaṃ pavisitvā nipajji.

Atheko sīhapotako mahiṃsavāraṇādīsu aññataraṃ vadhitvā maṃsaṃ khāditvā bhaginiyā bhāgaṃ āharitvā ‘‘amma, maṃsaṃ khādassū’’ti āha. ‘‘Bhātika, nāhaṃ maṃsaṃ khādāmi, marissāmī’’ti. ‘‘Kiṃ kāraṇā’’ti? Sā taṃ pavattiṃ ācikkhi. ‘‘Idāni kahaṃ so siṅgālo’’ti ca vutte phalikaguhāyaṃ nipannaṃ siṅgālaṃ ‘‘ākāse nipanno’’ti maññamānā ‘‘bhātika, kiṃ na passasi, eso rajatapabbate ākāse nipanno’’ti. Sīhapotako tassa phalikaguhāyaṃ nipannabhāvaṃ ajānanto ‘‘ākāse nipanno’’ti saññī hutvā ‘‘māressāmi na’’nti sīhavegena pakkhanditvā phalikaguhaṃ hadayeneva pahari. So hadayena phalitena tattheva jīvitakkhayaṃ patvā pabbatapāde pati. Athāparo āgacchi, sā tassapi tatheva kathesi. Sopi tatheva katvā jīvitakkhayaṃ patvā pabbatapāde pati.

Evaṃ chasupi bhātikesu matesu sabbapacchā bodhisatto āgacchi. Sā tassapi taṃ kāraṇaṃ ārocetvā ‘‘idāni so kuhi’’nti vutte ‘‘eso rajatapabbatamatthake ākāse nipanno’’ti āha. Bodhisatto cintesi – ‘‘siṅgālānaṃ ākāse patiṭṭhā nāma natthi, phalikaguhāyaṃ nipannako bhavissatī’’ti. So pabbatapādaṃ otaritvā cha bhātike mate disvā ‘‘ime attano bālatāya pariggaṇhanapaññāya abhāvena phalikaguhabhāvaṃ ajānitvā hadayena paharitvā matā bhavissanti, asamekkhitvā atituritaṃ karontānaṃ kammaṃ nāma evarūpaṃ hotī’’ti vatvā paṭhamaṃ gāthamāha –

3.

‘‘Asamekkhitakammantaṃ, turitābhinipātinaṃ;

Sāni kammāni tappenti, uṇhaṃvajjhohitaṃ mukhe’’ti.

Tattha asamekkhitakammantaṃ, turitābhinipātinanti yo puggalo yaṃ kammaṃ kattukāmo hoti, tattha dosaṃ asamekkhitvā anupadhāretvā turito hutvā vegeneva taṃ kammaṃ kātuṃ abhinipatati pakkhandati paṭipajjati, taṃ asamekkhitakammantaṃ turitābhinipātinaṃ evaṃ sāni kammāni tappenti, socenti kilamenti. Yathā kiṃ? Uṇhaṃvajjhohitaṃ mukheti, yathā bhuñjantena ‘‘idaṃ sītalaṃ idaṃ uṇha’’nti anupadhāretvā uṇhaṃ ajjhoharaṇīyaṃ mukhe ajjhoharitaṃ ṭhapitaṃ mukhampi kaṇṭhampi kucchimpi dahati soceti kilameti, evaṃ tathārūpaṃ puggalaṃ sāni kammāni tappenti.

Iti so sīho imaṃ gāthaṃ vatvā ‘‘mama bhātikā anupāyakusalatāya ‘siṅgālaṃ māressāmā’ti ativegena pakkhanditvā sayaṃ matā, ahaṃ pana evarūpaṃ akatvā siṅgālassa phalikaguhāyaṃ nipannasseva hadayaṃ phālessāmī’’ti siṅgālassa ārohanaorohanamaggaṃ sallakkhetvā tadabhimukho hutvā tikkhattuṃ sīhanādaṃ nadi, pathaviyā saddhiṃ ākāsaṃ ekaninnādaṃ ahosi. Siṅgālassa phalikaguhāyaṃ nipannasseva sītatasitassa hadayaṃ phali, so tattheva jīvitakkhayaṃ pāpuṇi.

Satthā ‘‘evaṃ so siṅgālo sīhanādaṃ sutvā jīvitakkhayaṃ patto’’ti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha –

4.

‘‘Sīho ca sīhanādena, daddaraṃ abhinādayi;

Sutvā sīhassa nigghosaṃ, siṅgālo daddare vasaṃ;

Bhīto santāsamāpādi, hadayañcassa apphalī’’ti.

Tattha sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, surattahatthapādo kesarasīhoti. Tesu kesarasīho idha adhippeto. Daddaraṃ abhinādayīti tena asanipātasaddasadisena bheravatarena sīhanādena taṃ rajatapabbataṃ abhinādayi ekaninnādaṃ akāsi. Daddare vasanti phalikamissake rajatapabbate vasanto. Bhīto santāsamāpādīti maraṇabhayena bhīto cittutrāsaṃ āpādi. Hadayañcassa apphalīti tena cassa bhayena hadayaṃ phalīti.

Evaṃ sīho siṅgālaṃ jīvitakkhayaṃ pāpetvā bhātaro ekasmiṃ ṭhāne paṭicchādetvā tesaṃ matabhāvaṃ bhaginiyā ācikkhitvā taṃ samassāsetvā yāvajīvaṃ kañcanaguhāyaṃ vasitvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. ‘‘Tadā siṅgālo nhāpitaputto ahosi, sīhapotikā licchavikumārikā, cha kaniṭṭhabhātaro aññataratherā ahesuṃ, jeṭṭhabhātikasīho pana ahameva ahosi’’nti.

Siṅgālajātakavaṇṇanā dutiyā.

[153] 3. Sūkarajātakavaṇṇanā

Catuppado ahaṃ, sammāti idaṃ satthā jetavane viharanto aññataraṃ mahallakattheraṃ ārabbha kathesi. Ekasmiñhi divase rattiṃ dhammassavane vattamāne satthari gandhakuṭidvāre ramaṇīye sopānaphalake ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā gandhakuṭiṃ paviṭṭhe dhammasenāpati satthāraṃ vanditvā attano pariveṇaṃ agamāsi. Mahāmoggallānopi pariveṇameva gantvā muhuttaṃ vissamitvā therassa santikaṃ āgantvā pañhaṃ pucchi, pucchitapucchitaṃ dhammasenāpati gaganatale puṇṇacandaṃ uṭṭhāpento viya vissajjetvā pākaṭamakāsi. Catassopi parisā dhammaṃ suṇamānā nisīdiṃsu. Tattheko mahallakatthero cintesi – ‘‘sacāhaṃ imissā parisāya majjhe sāriputtaṃ āluḷento pañhaṃ pucchissāmi, ayaṃ me parisā ‘bahussuto aya’nti ñatvā sakkārasammānaṃ karissatī’’ti parisantarā uṭṭhāya theraṃ upasaṅkamitvā ekamantaṃ ṭhatvā ‘‘āvuso sāriputta, mayampi taṃ ekaṃ pañhaṃ pucchāma, amhākampi okāsaṃ karohi, dehi me vinicchayaṃ āvedhikāya vā nivedhikāya vā niggahe vā paggahe vā visese vā paṭivisese vā’’ti āha. Thero taṃ oloketvā ‘‘ayaṃ mahallako icchācāre ṭhito tuccho na kiñci jānātī’’ti tena saddhiṃ akathetvāva lajjamāno bījaniṃ ṭhapetvā āsanā otaritvā pariveṇaṃ pāvisi, moggallānattheropi attano pariveṇameva agamāsi.

Manussā uṭṭhāya ‘‘gaṇhathetaṃ tucchamahallakaṃ, madhuradhammassavanaṃ no sotuṃ na adāsī’’ti anubandhiṃsu. So palāyanto vihārapaccante bhinnapadarāya vaccakuṭiyā patitvā gūthamakkhito aṭṭhāsi. Manussā taṃ disvā vippaṭisārino hutvā satthu santikaṃ agamaṃsu. Satthā te disvā ‘‘kiṃ upāsakā avelāya āgatatthā’’ti pucchi, manussā tamatthaṃ ārocesuṃ. Satthā ‘‘na kho upāsakā idānevesa mahallako uppilāvito hutvā attano balaṃ ajānitvā mahābalehi saddhiṃ payojetvā gūthamakkhito jāto, pubbepesa uppilāvito hutvā attano balaṃ ajānitvā mahābalehi saddhiṃ payojetvā gūthamakkhito ahosī’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīho hutvā himavantapadese pabbataguhāya vāsaṃ kappesi. Tassā avidūre ekaṃ saraṃ nissāya bahū sūkarā nivāsaṃ kappesuṃ. Tameva saraṃ nissāya tāpasāpi paṇṇasālāsu vāsaṃ kappesuṃ. Athekadivasaṃ sīho mahiṃsavāraṇādīsu aññataraṃ vadhitvā yāvadatthaṃ maṃsaṃ khāditvā taṃ saraṃ otaritvā pānīyaṃ pivitvā uttari. Tasmiṃ khaṇe eko thūlasūkaro taṃ saraṃ nissāya gocaraṃ gaṇhāti. Sīho taṃ disvā ‘‘aññaṃ ekadivasaṃ imaṃ khādissāmi, maṃ kho pana disvā puna na āgaccheyyā’’ti tassa anāgamanabhayena sarato uttaritvā ekena passena gantuṃ ārabhi. Sūkaro oloketvā ‘‘esa maṃ disvā mama bhayena upagantuṃ asakkonto bhayena palāyati, ajja mayā iminā sīhena saddhiṃ payojetuṃ vaṭṭatī’’ti sīsaṃ ukkhipitvā taṃ yuddhatthāya avhayanto paṭhamaṃ gāthamāha –

5.

‘‘Catuppado ahaṃ samma, tvampi samma catuppado;

Ehi samma nivattassu, kiṃ nu bhīto palāyasī’’ti.

Sīho tassa kathaṃ sutvā ‘‘samma sūkara, ajja amhākaṃ tayā saddhiṃ saṅgāmo natthi, ito pana sattame divase imasmiṃyeva ṭhāne saṅgāmo hotū’’ti vatvā pakkāmi. Sūkaro ‘‘sīhena saddhiṃ saṅgāmessāmī’’ti haṭṭhapahaṭṭho taṃ pavattiṃ ñātakānaṃ ārocesi. Te tassa kathaṃ sutvā bhītatasitā ‘‘idāni tvaṃ sabbepi amhe nāsessasi, attano balaṃ ajānitvā sīhena saddhiṃ saṅgāmaṃ kattukāmoti, sīho āgantvā sabbepi amhe jīvitakkhayaṃ pāpessati, sāhasikakammaṃ mā karī’’ti āhaṃsu. Sopi bhītatasito ‘‘idāni kiṃ karomī’’ti pucchi. Sūkarā ‘‘samma, tvaṃ etesaṃ tāpasānaṃ uccārabhūmiṃ gantvā pūtigūthe satta divasāni sarīraṃ parivaṭṭetvā sukkhāpetvā sattame divase sarīraṃ ussāvabindūhi temetvā sīhassa āgamanato purimataraṃ gantvā vātayogaṃ ñatvā uparivāte tiṭṭha, sucijātiko sīho tava sarīragandhaṃ ghāyitvā tuyhaṃ jayaṃ datvā gamissatī’’ti āhaṃsu. So tathā katvā sattame divase tattha aṭṭhāsi. Sīho tassa sarīragandhaṃ ghāyitvā gūthamakkhitabhāvaṃ ñatvā ‘‘samma sūkara, sundaro te leso cintito, sace tvaṃ gūthamakkhito nābhavissa, idheva taṃ jīvitakkhayaṃ apāpessaṃ, idāni pana te sarīraṃ neva mukhena ḍaṃsituṃ, na pādena paharituṃ sakkā, jayaṃ te dammī’’ti vatvā dutiyaṃ gāthamāha –

6.

‘‘Asuci pūtilomosi, duggandho vāsi sūkara;

Sace yujjitukāmosi, jayaṃ samma dadāmi te’’ti.

Tattha pūtilomoti mīḷhamakkhitattā duggandhalomo. Duggandho vāsīti aniṭṭhajegucchapaṭikūlagandho hutvā vāyasi. Jayaṃ, samma, dadāmi teti ‘‘tuyhaṃ jayaṃ demi, ahaṃ parājito, gaccha tva’’nti vatvā sīho tatova nivattitvā gocaraṃ gahetvā sare pānīyaṃ pivitvā pabbataguhameva gato. Sūkaropi ‘‘sīho me jito’’ti ñātakānaṃ ārocesi . Te bhītatasitā ‘‘puna ekadivasaṃ āgacchanto sīho sabbeva amhe jīvitakkhayaṃ pāpessatī’’ti palāyitvā aññattha agamaṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sūkaro mahallako ahosi, sīho pana ahameva ahosi’’nti.

Sūkarajātakavaṇṇanā tatiyā.

[154] 4. Uragajātakavaṇṇanā

Idhūragānaṃ pavaro paviṭṭhoti idaṃ satthā jetavane viharanto seṇibhaṇḍanaṃ ārabbha kathesi. Kosalarañño kira sevakā seṇipamukhā dve mahāmattā aññamaññaṃ diṭṭhaṭṭhāne kalahaṃ karonti, tesaṃ veribhāvo sakalanagare pākaṭo jāto. Te neva rājā, na ñātimittā samagge kātuṃ sakkhiṃsu. Athekadivasaṃ satthā paccūsasamaye bodhaneyyabandhave olokento tesaṃ ubhinnampi sotāpattimaggassa upanissayaṃ disvā punadivase ekakova sāvatthiyaṃ piṇḍāya pavisitvā tesu ekassa gehadvāre aṭṭhāsi. So nikkhamitvā pattaṃ gahetvā satthāraṃ antonivesanaṃ pavesetvā āsanaṃ paññapetvā nisīdāpesi. Satthā nisīditvā tassa mettābhāvanāya ānisaṃsaṃ kathetvā kallacittataṃ ñatvā saccāni pakāsesi, so saccapariyosāne sotāpattiphale patiṭṭhahi.

Satthā tassa sotāpannabhāvaṃ ñatvā tameva pattaṃ gāhāpetvā uṭṭhāya itarassa gehadvāraṃ agamāsi. Sopi nikkhamitvā satthāraṃ vanditvā ‘‘pavisatha, bhante’’ti gharaṃ pavesetvā nisīdāpesi. Itaropi pattaṃ gahetvā satthārā saddhiṃyeva pāvisi. Satthā tassa ekādasa mettānisaṃse vaṇṇetvā kallacittataṃ ñatvā saccāni pakāsesi, saccapariyosāne sopi sotāpattiphale patiṭṭhahi. Iti te ubhopi sotāpannā hutvā aññamaññaṃ accayaṃ dassetvā khamāpetvā samaggā sammodamānā ekajjhāsayā ahesuṃ. Taṃ divasaññeva ca bhagavato sammukhāva ekato bhuñjiṃsu. Satthā bhattakiccaṃ niṭṭhāpetvā vihāraṃ agamāsi. Te bahūni mālāgandhavilepanāni ceva sappimadhuphāṇitādīni ca ādāya satthārā saddhiṃyeva nikkhamiṃsu. Satthā bhikkhusaṅghena vatte dassite sugatovādaṃ datvā gandhakuṭiṃ pāvisi.

Bhikkhū sāyanhasamaye dhammasabhāyaṃ satthu guṇakathaṃ samuṭṭhāpesuṃ ‘‘āvuso, satthā adantadamako, ye nāma dve mahāmatte ciraṃ vāyamamānopi neva rājā samagge kātuṃ sakkhi, na ñātimittādayo sakkhiṃsu, te ekadivaseneva tathāgatena damitā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idānevāhaṃ ime dve jane samagge akāsiṃ, pubbepete mayā samaggā katāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ ussave ghosite mahāsamajjaṃ ahosi. Bahū manussā ceva devanāgasupaṇṇādayo ca samajjadassanatthaṃ sannipatiṃsu. Tatrekasmiṃ ṭhāne eko nāgo ca supaṇṇo ca samajjaṃ passamānā ekato aṭṭhaṃsu. Nāgo supaṇṇassa supaṇṇabhāvaṃ ajānanto aṃse hatthaṃ ṭhapesi. Supaṇṇo ‘‘kena me aṃse hattho ṭhapito’’ti nivattitvā olokento nāgaṃ sañjāni. Nāgopi olokento supaṇṇaṃ sañjānitvā maraṇabhayatajjito nagarā nikkhamitvā nadīpiṭṭhena palāyi. Supaṇṇopi ‘‘taṃ gahessāmī’’ti anubandhi. Tasmiṃ samaye bodhisatto tāpaso hutvā tassā nadiyā tīre paṇṇasālāya vasamāno divā darathapaṭippassambhanatthaṃ udakasāṭikaṃ nivāsetvā vakkalaṃ bahi ṭhapetvā nadiṃ otaritvā nhāyati. Nāgo ‘‘imaṃ pabbajitaṃ nissāya jīvitaṃ labhissāmī’’ti pakativaṇṇaṃ vijahitvā maṇikkhandhavaṇṇaṃ māpetvā vakkalantaraṃ pāvisi. Supaṇṇo anubandhamāno taṃ tattha paviṭṭhaṃ disvā vakkale garubhāvena aggahetvā bodhisattaṃ āmantetvā ‘‘bhante, ahaṃ chāto, tumhākaṃ vakkalaṃ gaṇhatha, imaṃ nāgaṃ khādissāmī’’ti imamatthaṃ pakāsetuṃ paṭhamaṃ gāthamāha –

7.

‘‘Idhūragānaṃ pavaro paviṭṭho, selassa vaṇṇena pamokkhamicchaṃ;

Brahmañca vaṇṇaṃ apacāyamāno, bubhukkhito no vitarāmi bhottu’’nti.

Tattha idhūragānaṃ pavaro paviṭṭhoti imasmiṃ vakkale uragānaṃ pavaro nāgarājā paviṭṭho. Selassa vaṇṇenāti maṇivaṇṇena, maṇikkhandho hutvā paviṭṭhoti attho. Pamokkhamicchanti mama santikā mokkhaṃ icchamāno. Brahmañca vaṇṇaṃ apacāyamānoti ahaṃ pana tumhākaṃ brahmavaṇṇaṃ seṭṭhavaṇṇaṃ pūjento garuṃ karonto. Bubhukkhito no vitarāmi bhottunti etaṃ nāgaṃ vakkalantaraṃ paviṭṭhaṃ chātopi samāno bhakkhituṃ na sakkomīti.

Bodhisatto udake ṭhitoyeva supaṇṇarājassa thutiṃ katvā dutiyaṃ gāthamāha –

8.

‘‘So brahmagutto cirameva jīva, dibyā ca te pātubhavantu bhakkhā;

Yo brahmavaṇṇaṃ apacāyamāno, bubhukkhito no vitarāsi bhottu’’nti.

Tattha so brahmaguttoti so tvaṃ brahmagopito brahmarakkhito hutvā. Dibyā ca te pātubhavantu bhakkhāti devatānaṃ paribhogārahā bhakkhā ca tava pātubhavantu, mā pāṇātipātaṃ katvā nāgamaṃsakhādako ahosi.

Iti bodhisatto udake ṭhitova anumodanaṃ katvā uttaritvā vakkalaṃ nivāsetvā te ubhopi gahetvā assamapadaṃ gantvā mettābhāvanāya vaṇṇaṃ kathetvā dvepi jane samagge akāsi. Te tato paṭṭhāya samaggā sammodamānā sukhaṃ vasiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā nāgo ca supaṇṇo ca ime dve mahāmattā ahesuṃ, tāpaso pana ahameva ahosi’’nti.

Uragajātakavaṇṇanā catutthā.

[155] 5. Bhaggajātakavaṇṇanā

Jīvavassasataṃ bhaggāti idaṃ satthā jetavanasamīpe pasenadikosalena raññā kārite rājakārāme viharanto attano khipitakaṃ ārabbha kathesi. Ekasmiñhi divase satthā rājakārāme catuparisamajjhe nisīditvā dhammaṃ desento khipi. Bhikkhū ‘‘jīvatu, bhante bhagavā, jīvatu, sugato’’ti uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena dhammakathāya antarāyo ahosi. Atha kho bhagavā bhikkhū āmantesi – ‘‘api nu kho, bhikkhave, khipite ‘jīvā’ti vutto tappaccayā jīveyya vā mareyya vā’’ti? ‘‘No hetaṃ bhante’’ti. ‘‘Na, bhikkhave, khipite ‘jīvā’ti vattabbo, yo vadeyya āpatti dukkaṭassā’’ti (cūḷava. 288). Tena kho pana samayena manussā bhikkhūnaṃ khipite ‘‘jīvatha, bhante’’ti vadanti, bhikkhū kukkuccāyantā nālapanti. Manussā ujjhāyanti – ‘‘kathañhi nāma samaṇā sakyaputtiyā ‘jīvatha, bhante’ti vuccamānā nālapissantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Gihī, bhikkhave, maṅgalikā, anujānāmi, bhikkhave, gihīnaṃ ‘‘jīvatha, bhante’’ti vuccamānena ‘‘ciraṃ jīvā’’ti vattunti. Bhikkhū bhagavantaṃ pucchiṃsu – ‘‘bhante, jīvapaṭijīvaṃ nāma kadā uppanna’’nti? Satthā ‘‘bhikkhave, jīvapaṭijīvaṃ nāma porāṇakāle uppanna’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe ekasmiṃ brāhmaṇakule nibbatti. Tassa pitā vohāraṃ katvā jīvikaṃ kappeti, so soḷasavassuddesikaṃ bodhisattaṃ maṇikabhaṇḍaṃ ukkhipāpetvā gāmanigamādīsu caranto bārāṇasiṃ patvā dovārikassa ghare bhattaṃ pacāpetvā bhuñjitvā nivāsaṭṭhānaṃ alabhanto ‘‘avelāya āgatā āgantukā kattha vasantī’’ti pucchi. Atha naṃ manussā ‘‘bahinagare ekā sālā atthi, sā pana amanussapariggahitā. Sace icchatha, tattha vasathā’’ti āhaṃsu. Bodhisatto ‘‘etha, tāta, gacchāma, mā yakkhassa bhāyittha, ahaṃ taṃ dametvā tumhākaṃ pādesu pātessāmī’’ti pitaraṃ gahetvā tattha gato. Athassa pitā phalake nipajji, sayaṃ pitu pāde sambāhanto nisīdi. Tattha adhivattho yakkho dvādasa vassāni vessavaṇaṃ upaṭṭhahitvā taṃ sālaṃ labhanto ‘‘imaṃ sālaṃ paviṭṭhamanussesu yo khipite ‘jīvā’ti vadati, yo ca ‘jīvā’ti vutte ‘paṭijīvā’ti vadati, te jīvapaṭijīvabhāṇino ṭhapetvā avasese khādeyyāsī’’ti labhi. So piṭṭhivaṃsathūṇāya vasati. So ‘‘bodhisattassa pitaraṃ khipāpessāmī’’ti attano ānubhāvena sukhumacuṇṇaṃ vissajjesi, cuṇṇo āgantvā tassa nāsapuṭe pāvisi. So phalake nipannakova khipi, bodhisatto na ‘‘jīvā’’ti āha. Yakkho taṃ khādituṃ thūṇāya otarati. Bodhisatto taṃ otarantaṃ disvā ‘‘iminā me pitā khipāpito bhavissati, ayaṃ so khipite ‘jīvā’ti avadantaṃ khādakayakkho bhavissatī’’ti pitaraṃ ārabbha paṭhamaṃ gāthamāha –

9.

‘‘Jīva vassasataṃ bhagga, aparāni ca vīsatiṃ;

Mā maṃ pisācā khādantu, jīva tvaṃ saradosata’’nti.

Tattha bhaggāti pitaraṃ nāmenālapati. Aparāni ca vīsatinti aparāni ca vīsati vassāni jīva. Mā maṃ pisācā khādantūti maṃ pisācā mā khādantu. Jīva tvaṃ saradosatanti tvaṃ pana vīsuttaraṃ vassasataṃ jīvāti. Saradosatañhi gaṇiyamānaṃ vassasatameva hoti, taṃ purimehi vīsāya saddhiṃ vīsuttaraṃ idha adhippetaṃ.

Yakkho bodhisattassa vacanaṃ sutvā ‘‘imaṃ tāva māṇavaṃ ‘jīvā’ti vuttattā khādituṃ na sakkā, pitaraṃ panassa khādissāmī’’ti pitu santikaṃ agamāsi. So taṃ āgacchantaṃ disvā cintesi – ‘‘ayaṃ so ‘paṭijīvā’ti abhaṇantānaṃ khādakayakkho bhavissati, paṭijīvaṃ karissāmī’’ti. So puttaṃ ārabbha dutiyaṃ gāthamāha –

10.

‘‘Tvampi vassasataṃ jīvaṃ, aparāni ca vīsatiṃ;

Visaṃ pisācā khādantu, jīva tvaṃ saradosata’’nti.

Tattha visaṃ pisācā khādantūti pisācā halāhalavisaṃ khādantu.

Yakkho tassa vacanaṃ sutvā ‘‘ubhopi me na sakkā khāditu’’nti paṭinivatti. Atha naṃ bodhisatto pucchi – ‘‘bho yakkha, kasmā tvaṃ imaṃ sālaṃ paviṭṭhamanusse khādasī’’ti? ‘‘Dvādasa vassāni vessavaṇaṃ upaṭṭhahitvā laddhattā’’ti. ‘‘Kiṃ pana sabbeva khādituṃ labhasī’’ti? ‘‘Jīvapaṭijīvabhāṇino ṭhapetvā avasese khādāmī’’ti. ‘‘Yakkha, tvaṃ pubbepi akusalaṃ katvā kakkhaḷo pharuso paravihiṃsako hutvā nibbatto, idānipi tādisaṃ kammaṃ katvā tamo tamaparāyaṇo bhavissati, tasmā ito paṭṭhāya pāṇātipātādīhi viramassū’’ti taṃ yakkhaṃ dametvā nirayabhayena tajjetvā pañcasu sīlesu patiṭṭhāpetvā yakkhaṃ pesanakārakaṃ viya akāsi.

Punadivase sañcarantā manussā yakkhaṃ disvā bodhisattena cassa damitabhāvaṃ ñatvā rañño ārocesuṃ – ‘‘deva, eko māṇavo taṃ yakkhaṃ dametvā pesanakārakaṃ viya katvā ṭhito’’ti. Rājā bodhisattaṃ pakkosāpetvā senāpatiṭṭhāne ṭhapesi, pitu cassa mahantaṃ yasaṃ adāsi. So yakkhaṃ balipaṭiggāhakaṃ katvā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘jīvapaṭijīvaṃ nāma tasmiṃ kāle uppanna’’nti vatvā jātakaṃ samodhānesi – ‘‘tadā yakkho aṅgulimālo ahosi, rājā ānando, pitā kassapo, putto pana ahameva ahosi’’nti.

Bhaggajātakavaṇṇanā pañcamā.

[156] 6. Alīnacittajātakavaṇṇanā

Alīnacittaṃ nissāyāti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Vatthu ekādasanipāte saṃvarajātake (jā. 1.11.97 ādayo) āvibhavissati. So pana bhikkhu satthārā ‘‘saccaṃ kira tvaṃ, bhikkhu, vīriyaṃ ossajī’’ti vutte ‘‘saccaṃ, bhagavā’’ti āha. Atha naṃ satthā ‘‘nanu tvaṃ, bhikkhu, pubbe vīriyaṃ avissajjetvā maṃsapesisadisassa daharakumārassa dvādasayojanike bārāṇasinagare rajjaṃ gahetvā adāsi, idāni kasmā evarūpe sāsane pabbajitvā vīriyaṃ ossajasī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasito avidūre vaḍḍhakīgāmo ahosi, tattha pañcasatā vaḍḍhakī vasanti. Te nāvāya uparisotaṃ gantvā araññe gehasambhāradārūni koṭṭetvā tattheva ekabhūmikadvibhūmikādibhede gehasambhāre sajjetvā thambhato paṭṭhāya sabbadārūsu saññaṃ katvā nadītīraṃ netvā nāvaṃ āropetvā anusotena nagaraṃ āgantvā ye yādisāni gehāni ākaṅkhanti, tesaṃ tādisāni katvā kahāpaṇe gahetvā puna tattheva gantvā gehasambhāre āharanti. Evaṃ tesaṃ jīvikaṃ kappentānaṃ ekasmiṃ kāle khandhāvāraṃ bandhitvā dārūni koṭṭentānaṃ avidūre eko hatthī khadirakhāṇukaṃ akkami. Tassa so khāṇuko pādaṃ vijjhi, balavavedanā vattanti, pādo uddhumāyitvā pubbaṃ gaṇhi. So vedanāppatto tesaṃ dārukoṭṭanasaddaṃ sutvā ‘‘ime vaḍḍhakī nissāya mayhaṃ sotthi bhavissatī’’ti maññamāno tīhi pādehi tesaṃ santikaṃ gantvā avidūre nipajji, vaḍḍhakī taṃ uddhumātapādaṃ disvā upasaṅkamitvā pāde khāṇukaṃ disvā tikhiṇavāsiyā khāṇukassa samantato odhiṃ datvā rajjuyā bandhitvā ākaḍḍhantā khāṇuṃ nīharitvā pubbaṃ mocetvā uṇhodakena dhovitvā tadanurūpehi bhesajjehi makkhetvā nacirasseva vaṇaṃ phāsukaṃ kariṃsu.

Hatthī arogo hutvā cintesi – ‘‘mayā ime vaḍḍhakī nissāya jīvitaṃ laddhaṃ, idāni tesaṃ mayā upakāraṃ kātuṃ vaṭṭatī’’ti. So tato paṭṭhāya vaḍḍhakīhi saddhiṃ rukkhe nīharati, tacchentānaṃ parivattetvā deti, vāsiādīni upasaṃharati, soṇḍāya veṭhetvā kāḷasuttakoṭiyaṃ gaṇhāti. Vaḍḍhakīpissa bhojanavelāya ekekaṃ piṇḍaṃ dentā pañca piṇḍasatāni denti. Tassa pana hatthissa putto sabbaseto hatthājānīyapotako atthi, tenassa etadahosi – ‘‘ahaṃ etarahi mahallako. Idāni mayā imesaṃ vaḍḍhakīnaṃ kammakaraṇattāya puttaṃ datvā gantuṃ vaṭṭatī’’ti. So vaḍḍhakīnaṃ anācikkhitvāva araññaṃ pavisitvā puttaṃ ānetvā ‘‘ayaṃ hatthipotako mama putto, tumhehi mayhaṃ jīvitaṃ dinnaṃ, ahaṃ vo vejjavetanatthāya imaṃ dammi, ayaṃ tumhākaṃ ito paṭṭhāya kammāni karissatī’’ti vatvā ‘‘ito paṭṭhāya, puttaka, yaṃ mayā kattabbaṃ kammaṃ, taṃ tvaṃ karohī’’ti puttaṃ ovaditvā vaḍḍhakīnaṃ datvā sayaṃ araññaṃ pāvisi.

Tato paṭṭhāya hatthipotako vaḍḍhakīnaṃ vacanakaro ovādakkhamo hutvā sabbakiccāni karoti. Tepi taṃ pañcahi piṇḍasatehi posenti, so kammaṃ katvā nadiṃ otaritvā nhatvā kīḷitvā āgacchati, vaḍḍhakīdārakāpi taṃ soṇḍādīsu gahetvā udakepi thalepi tena saddhiṃ kīḷanti. Ājānīyā pana hatthinopi assāpi purisāpi udake uccāraṃ vā passāvaṃ vā na karonti, tasmā sopi udake uccārapassāvaṃ akatvā bahinadītīreyeva karoti. Athekasmiṃ divase uparinadiyā devo vassi, atha sukkhaṃ hatthilaṇḍaṃ udakena nadiṃ otaritvā gacchantaṃ bārāṇasīnagaratitthe ekasmiṃ gumbe laggetvā aṭṭhāsi. Atha rañño hatthigopakā ‘‘hatthī nhāpessāmā’’ti pañca hatthisatāni nayiṃsu. Ājānīyalaṇḍassa gandhaṃ ghāyitvā ekopi hatthī nadiṃ otarituṃ na ussahi. Sabbepi naṅguṭṭhaṃ ukkhipitvā palāyituṃ ārabhiṃsu, hatthigopakā hatthācariyānaṃ ārocesuṃ. Te ‘‘udake paripanthena bhavitabba’’nti udakaṃ sodhāpetvā tasmiṃ gumbe taṃ ājānīyalaṇḍaṃ disvā ‘‘idamettha kāraṇa’’nti ñatvā cāṭiṃ āharāpetvā udakassa pūretvā taṃ tattha madditvā hatthīnaṃ sarīre siñcāpesuṃ, sarīrāni sugandhāni ahesuṃ. Tasmiṃ kāle te nadiṃ otaritvā nhāyiṃsu.

Hatthācariyā rañño taṃ pavattiṃ ārocetvā ‘‘taṃ hatthājānīyaṃ pariyesitvā ānetuṃ vaṭṭati, devā’’ti āhaṃsu. Rājā nāvāsaṅghāṭehi nadiṃ pakkhanditvā uddhaṃgāmīhi nāvāsaṅghāṭehi vaḍḍhakīnaṃ vasanaṭṭhānaṃ sampāpuṇi. Hatthipotako nadiyaṃ kīḷanto bherisaddaṃ sutvā gantvā vaḍḍhakīnaṃ santike aṭṭhāsi. Vaḍḍhakī rañño paccuggamanaṃ katvā ‘‘deva, sace dārūhi attho, kiṃ kāraṇā āgatattha, kiṃ pesetvā āharāpetuṃ na vaṭṭatī’’ti āhaṃsu. ‘‘Nāhaṃ, bhaṇe, dārūnaṃ atthāya āgato, imassa pana hatthissa atthāya āgatomhī’’ti. ‘‘Gāhāpetvā gacchatha, devā’’ti. Hatthipotako gantuṃ na icchi. ‘‘Kiṃ kārāpeti, bhaṇe, hatthī’’ti? ‘‘Vaḍḍhakīnaṃ posāvanikaṃ āharāpeti, devā’’ti. ‘‘Sādhu, bhaṇe’’ti rājā hatthissa catunnaṃ pādānaṃ soṇḍāya naṅguṭṭhassa ca santike satasahassasatasahassakahāpaṇe ṭhapāpesi. Hatthī ettakenāpi agantvā sabbavaḍḍhakīnaṃ dussayugesu vaḍḍhakībhariyānaṃ nivāsanasāṭakesu dinnesu saddhiṃkīḷitānaṃ dārakānañca dārakaparihāre kate nivattitvā vaḍḍhakī ca itthiyo ca dārake ca oloketvā raññā saddhiṃ agamāsi.

Rājā taṃ ādāya nagaraṃ gantvā nagarañca hatthisālañca alaṅkārāpetvā hatthiṃ nagaraṃ padakkhiṇaṃ kāretvā hatthisālaṃ pavesetvā sabbālaṅkārehi alaṅkaritvā abhisekaṃ datvā opavayhaṃ katvā attano sahāyaṭṭhāne ṭhapetvā upaḍḍharajjaṃ hatthissa datvā attanā samānaparihāraṃ akāsi. Hatthissa āgatakālato paṭṭhāya rañño sakalajambudīpe rajjaṃ hatthagatameva ahosi. Evaṃ kāle gacchante bodhisatto tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassā gabbhaparipākakāle rājā kālamakāsi. Hatthī pana sace rañño kālakatabhāvaṃ jāneyya, tatthevassa hadayaṃ phaleyya, tasmā hatthiṃ rañño kālakatabhāvaṃ ajānāpetvāva upaṭṭhahiṃsu. Rañño pana kālakatabhāvaṃ sutvā ‘‘tucchaṃ kira rajja’’nti anantarasāmantakosalarājā mahatiyā senāya āgantvā nagaraṃ parivāresi. Nagaravāsino dvārāni pidahitvā kosalarañño sāsanaṃ pahiṇiṃsu – ‘‘amhākaṃ rañño aggamahesī paripuṇṇagabbhā ‘ito kira sattame divase puttaṃ vijāyissatī’ti aṅgavijjāpāṭhakā āhaṃsu. Sace sā puttaṃ vijāyissati, mayaṃ sattame divase yuddhaṃ dassāma, na rajjaṃ, ettakaṃ kālaṃ āgamethā’’ti. Rājā ‘‘sādhū’’ti sampaṭicchi.

Devī sattame divase puttaṃ vijāyi. Tassa nāmaggahaṇadivase pana mahājanassa alīnacittaṃ paggaṇhanto jātoti ‘‘alīnacittakumāro’’tvevassa nāmaṃ akaṃsu. Jātadivasatoyeva panassa paṭṭhāya nāgarā kosalaraññā saddhiṃ yujjhiṃsu. Ninnāyakattā saṅgāmassa mahantampi balaṃ yujjhamānaṃ thokaṃ thokaṃ osakkati. Amaccā deviyā tamatthaṃ ārocetvā ‘‘mayaṃ evaṃ osakkamāne bale parājayabhāvassa bhāyāma, amhākaṃ pana rañño kālakatabhāvaṃ, puttassa jātabhāvaṃ, kosalarañño āgantvā yujjhānabhāvañca rañño sahāyako maṅgalahatthī na jānāti, jānāpema na’’nti pucchiṃsu. Sā ‘‘sādhū’’ti sampaṭicchitvā puttaṃ alaṅkaritvā dukūlacumbaṭake nipajjāpetvā pāsādā oruyha amaccagaṇaparivutā hatthisālaṃ gantvā bodhisattaṃ hatthissa pādamūle nipajjāpetvā ‘‘sāmi, sahāyo te kālakato, mayaṃ tuyhaṃ hadayaphālanabhayena nārocayimha, ayaṃ te sahāyassa putto, kosalarājā āgantvā nagara ṃ parivāretvā tava puttena saddhiṃ yujjhati, balaṃ osakkati, tava puttaṃ tvaññeva vā mārehi, rajjaṃ vāssa gaṇhitvā dehī’’ti āha.

Tasmiṃ kāle hatthī bodhisattaṃ soṇḍāya parāmasitvā ukkhipitvā kumbhe ṭhapetvā roditvā bodhisattaṃ otāretvā deviyā hatthe nipajjāpetvā ‘‘kosalarājaṃ gaṇhissāmī’’ti hatthisālato nikkhami. Athassa amaccā vammaṃ paṭimuñcitvā alaṅkaritvā nagaradvāraṃ avāpuritvā taṃ parivāretvā nikkhamiṃsu. Hatthī nagarā nikkhamitvā koñcanādaṃ katvā mahājanaṃ santāsetvā palāpetvā balakoṭṭhakaṃ bhinditvā kosalarājānaṃ cūḷāya gahetvā ānetvā bodhisattassa pādamūle nipajjāpetvā māraṇatthāyassa uṭṭhite vāretvā ‘‘ito paṭṭhāya appamatto hohi, ‘kumāro daharo’ti saññaṃ mā karī’’ti ovaditvā uyyojesi. Tato paṭṭhāya sakalajambudīpe rajjaṃ bodhisattassa hatthagatameva jātaṃ, añño paṭisattu nāma uṭṭhahituṃ samattho nāhosi. Bodhisatto sattavassikakāle abhisekaṃ katvā alīnacittarājā nāma hutvā dhammena rajjaṃ kāretvā jīvitapariyosāne saggapuraṃ pūresi.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthādvayamāha –

11.

‘‘Alīnacittaṃ nissāya, pahaṭṭhā mahatī camū;

Kosalaṃ senāsantuṭṭhaṃ, jīvaggāhaṃ agāhayi.

12.

‘‘Evaṃ nissayasampanno, bhikkhu āraddhavīriyo;

Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya’’nti.

Tattha alīnacittaṃ nissāyāti alīnacittaṃ rājakumāraṃ nissāya. Pahaṭṭhā mahatī camūti ‘‘paveṇīrajjaṃ no diṭṭha’’nti haṭṭhatuṭṭhā hutvā mahatī senā. Kosalaṃ senāsantuṭṭhanti kosalarājānaṃ sena rajjena asantuṭṭhaṃ pararajjalobhena āgataṃ. Jīvaggāhaṃ agāhayīti amāretvāva sā camū taṃ rājānaṃ hatthinā jīvaggāhaṃ gaṇhāpesi. Evaṃ nissayasampannoti yathā sā camū, evaṃ aññopi kulaputto nissayasampanno kalyāṇamittaṃ buddhaṃ vā buddhasāvakaṃ vā nissayaṃ labhitvā. Bhikkhūti parisuddhādhivacanametaṃ. Āraddhavīriyoti paggahitavīriyo catudosāpagatena vīriyena samannāgato. Bhāvayaṃ kusalaṃ dhammanti kusalaṃ niravajjaṃ sattatiṃsabodhipakkhiyasaṅkhātaṃ dhammaṃ bhāvento. Yogakkhemassa pattiyāti catūhi yogehi khemassa nibbānassa pāpuṇanatthāya taṃ dhammaṃ bhāvento. Pāpuṇe anupubbena, sabbasaṃyojanakkhayanti evaṃ vipassanato paṭṭhāya imaṃ kusalaṃ dhammaṃ bhāvento so kalyāṇamittupanissayasampanno bhikkhu anupubbena vipassanāñāṇāni ca heṭṭhimamaggaphalāni ca pāpuṇanto pariyosāne dasannampi saṃyojanānaṃ khayante uppannattā sabbasaṃyojanakkhayasaṅkhātaṃ arahattaṃ pāpuṇāti. Yasmā vā nibbānaṃ āgamma sabbasaṃyojanāni khīyanti, tasmā tampi sabbasaṃyojanakkhayameva, evaṃ anupubbena nibbānasaṅkhātaṃ sabbasaṃyojanakkhayaṃ pāpuṇātīti attho.

Iti bhagavā amatamahānibbānena dhammadesanāya kūṭaṃ gahetvā uttaripi saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhahi. ‘‘Tadā mātā mahāmāyā, pitā suddhodanamahārājā ahosi, rajjaṃ gahetvā dinnahatthī ayaṃ ossaṭṭhavīriyo bhikkhu, hatthissa pitā sāriputto, sāmantakosalarājā moggallāno, alīnacittakumāro pana ahameva ahosi’’nti.

Alīnacittajātakavaṇṇanā chaṭṭhā.

[157] 7. Guṇajātakavaṇṇanā

Yena kāmaṃ paṇāmetīti idaṃ satthā jetavane viharanto ānandattherassa sāṭakasahassalābhaṃ ārabbha kathesi. Therassa kosalarañño antepure dhammavācanavatthu heṭṭhā mahāsārajātake (jā. 1.1.92) āgatameva. Iti there rañño antepure dhammaṃ vācente rañño sahassagghanikānaṃ sāṭakānaṃ sahassaṃ āhariyittha. Rājā tato pañca sāṭakasatāni pañcannaṃ devīsatānaṃ adāsi. Tā sabbāpi te sāṭake ṭhapetvā punadivase ānandattherassa datvā sayaṃ purāṇasāṭakeyeva pārupitvā rañño pātarāsaṭṭhānaṃ agamaṃsu.

Rājā ‘‘mayā tumhākaṃ sahassagghanikā sāṭakā dāpitā, kasmā tumhe te apārupitvāva āgatā’’ti pucchi. ‘‘Deva, amhehi te ānandattherassa dinnā’’ti. ‘‘Ānandattherena sabbe gahitā’’ti? ‘‘Āma, devā’’ti. ‘‘Sammāsambuddhena ticīvaraṃ anuññātaṃ, ānandatthero dussavaṇijjaṃ maññe karissati, atibahū tena sāṭakā gahitā’’ti therassa kujjhitvā bhuttapātarāso vihāraṃ gantvā therassa pariveṇaṃ pavisitvā theraṃ vanditvā nisinno pucchi – ‘‘api, bhante, amhākaṃ ghare itthiyo tumhākaṃ santike dhammaṃ uggaṇhanti vā suṇanti vā’’ti? ‘‘Āma, mahārāja, gahetabbayuttakaṃ gaṇhanti, sotabbayuttakaṃ suṇantī’’ti. ‘‘Kiṃ tā suṇantiyeva, udāhu tumhākaṃ nivāsanaṃ vā pārupanaṃ vā dadantī’’ti? ‘‘Tā ajja, mahārāja, sahassagghanikāni pañca sāṭakasatāni adaṃsū’’ti. ‘‘Tumhehi gahitāni tāni, bhante’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Nanu, bhante, satthārā ticīvarameva anuññāta’’nti? ‘‘Āma, mahārāja, bhagavatā ekassa bhikkhuno ticīvarameva paribhogasīsena anuññātaṃ, paṭiggahaṇaṃ pana avāritaṃ, tasmā mayāpi aññesaṃ jiṇṇacīvarikānaṃ dātuṃ te sāṭakā paṭiggahitā’’ti. ‘‘Te pana bhikkhū tumhākaṃ santikā sāṭake labhitvā porāṇacīvarāni kiṃ karissantī’’ti? ‘‘Porāṇasaṅghāṭiṃ uttarāsaṅgaṃ karissantī’’ti? ‘‘Porāṇauttarāsaṅgaṃ kiṃ karissantī’’ti? ‘‘Antaravāsakaṃ karissantī’’ti. ‘‘Porāṇaantaravāsakaṃ kiṃ karissantī’’ti? ‘‘Paccattharaṇaṃ karissantī’’ti. ‘‘Porāṇapaccattharaṇaṃ kiṃ karissantī’’ti? ‘‘Bhummattharaṇaṃ karissantī’’ti. ‘‘Porāṇabhummattharaṇaṃ kiṃ karissantī’’ti? ‘‘Pādapuñchanaṃ karissantī’’ti. ‘‘Porāṇapādapuñchanaṃ kiṃ karissantī’’ti? ‘‘Mahārāja, saddhādeyyaṃ nāma vinipātetuṃ na labbhati, tasmā porāṇapādapuñchanaṃ vāsiyā koṭṭetvā mattikāya makkhetvā senāsanesu mattikālepanaṃ karissantī’’ti. ‘‘Bhante, tumhākaṃ dinnaṃ yāva pādapuñchanāpi nassituṃ na labbhatī’’ti? ‘‘Āma, mahārāja, amhākaṃ dinnaṃ nassituṃ na labbhati, paribhogameva hotī’’ti.

Rājā tuṭṭho somanassappatto hutvā itarānipi gehe ṭhapitāni pañca sāṭakasatāni āharāpetvā therassa datvā anumodanaṃ sutvā theraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Thero paṭhamaladdhāni pañca sāṭakasatāni jiṇṇacīvarikānaṃ bhikkhūnaṃ adāsi. Therassa pana pañcamattāni saddhivihārikasatāni , tesu eko daharabhikkhu therassa bahūpakāro pariveṇaṃ sammajjati, pānīyaparibhojanīyaṃ upaṭṭhapeti, dantakaṭṭhaṃ mukhodakaṃ nhānodakaṃ deti, vaccakuṭijantāgharasenāsanāni paṭijaggati, hatthaparikammapādaparikammapiṭṭhiparikammādīni karoti. Thero pacchā laddhāni pañca sāṭakasatāni ‘‘ayaṃ me bahūpakāro’’ti yuttavasena sabbāni tasseva adāsi. Sopi sabbe te sāṭake bhājetvā attano samānupajjhāyānaṃ adāsi.

Evaṃ sabbepi te laddhasāṭakā bhikkhū sāṭake chinditvā rajitvā kaṇikārapupphavaṇṇāni kāsāyāni nivāsetvā ca pārupitvā ca satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā evamāhaṃsu – ‘‘bhante, sotāpannassa ariyasāvakassa mukholokanadānaṃ nāma atthī’’ti. ‘‘Na, bhikkhave, ariyasāvakānaṃ mukholokanadānaṃ nāma atthī’’ti. ‘‘Bhante, amhākaṃ upajjhāyena dhammabhaṇḍāgārikattherena sahassagghanikānaṃ sāṭakānaṃ pañca satāni ekasseva daharabhikkhuno dinnāni, so pana attanā laddhe bhājetvā amhākaṃ adāsī’’ti. ‘‘Na, bhikkhave, ānando mukholokanabhikkhaṃ deti , so panassa bhikkhu bahūpakāro, tasmā attano upakārassa upakāravasena guṇavasena yuttavasena ‘upakārassa nāma paccupakāro kātuṃ vaṭṭatī’ti kataññukatavedibhāvena adāsi. Porāṇakapaṇḍitāpi hi attano upakārānaññeva paccupakāraṃ kariṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīho hutvā pabbataguhāyaṃ vasati. So ekadivasaṃ guhāya nikkhamitvā pabbatapādaṃ olokesi, taṃ pana pabbatapādaṃ parikkhipitvā mahāsaro ahosi. Tassa ekasmiṃ unnataṭṭhāne uparithaddhakaddamapiṭṭhe mudūni haritatiṇāni jāyiṃsu. Sasakā ceva hariṇādayo ca sallahukamigā kaddamamatthake vicarantā tāni khādanti. Taṃ divasampi eko migo tāni khādanto vicarati. Sīho ‘‘taṃ migaṃ gaṇhissāmī’’ti pabbatamatthakā uppatitvā sīhavegena pakkhandi, migo maraṇabhayatajjito viravanto palāyi. Sīho vegaṃ sandhāretuṃ asakkonto kalalapiṭṭhe nipatitvā osīditvā uggantuṃ asakkonto cattāro pādā thambhā viya osīditvā sattāhaṃ nirāhāro aṭṭhāsi.

Atha naṃ eko siṅgālo gocarappasuto taṃ disvā bhayena palāyi. Sīho taṃ pakkositvā ‘‘bho siṅgāla, mā palāyi, ahaṃ kalale laggo, jīvitaṃ me dehī’’ti āha. Siṅgālo tassa santikaṃ gantvā ‘‘ahaṃ taṃ uddhareyyaṃ, uddhaṭo pana maṃ khādeyyāsīti bhāyāmī’’ti āha. ‘‘Mā bhāyi, nāhaṃ taṃ khādissāmi, mahantaṃ pana te guṇaṃ karissāmi, ekenupāyena maṃ uddharāhī’’ti. Siṅgālo tassa paṭiññaṃ gahetvā catunnaṃ pādānaṃ samantā kalale apanetvā catunnampi pādānaṃ catasso mātikā khaṇitvā udakābhimukhaṃ akāsi, udakaṃ pavisitvā kalalaṃ muduṃ akāsi. Tasmiṃ khaṇe siṅgālo sīhassa udarantaraṃ attano sīsaṃ pavesetvā ‘‘vāyāmaṃ karohi, sāmī’’ti uccāsaddaṃ karonto sīsena udaraṃ pahari. Sīho vegaṃ janetvā kalalā uggantvā pakkhanditvā thale aṭṭhāsi. So muhuttaṃ vissamitvā saraṃ oruyha kaddamaṃ dhovitvā nhāyitvā darathaṃ paṭippassambhetvā ekaṃ mahiṃsaṃ vadhitvā dāṭhāhi ovijjhitvā maṃsaṃ ubbattetvā ‘‘khāda, sammā’’ti siṅgālassa purato ṭhapetvā tena khādite pacchā attanā khādi. Puna siṅgālo ekaṃ maṃsapesiṃ ḍaṃsitvā gaṇhi. ‘‘Idaṃ kimatthāya, sammā’’ti ca vutte ‘‘tumhākaṃ dāsī atthi, tassā bhāgo bhavissatī’’ti āha. Sīho ‘‘gaṇhāhī’’ti vatvā sayampi sīhiyā atthāya maṃsaṃ gaṇhitvā ‘‘ehi, samma, amhākaṃ pabbatamuddhani ṭhatvā sakhiyā vasanaṭṭhānaṃ gamissāmā’’ti vatvā tattha gantvā maṃsaṃ khādāpetvā siṅgālañca siṅgāliñca assāsetvā ‘‘ito paṭṭhāya idāni ahaṃ tumhe paṭijaggissāmī’’ti attano vasanaṭṭhānaṃ netvā guhāya dvāre aññissā guhāya vasāpesi. Te tato paṭṭhāya gocarāya gacchantā sīhiñca siṅgāliñca ṭhapetvā siṅgālena saddhiṃ gantvā nānāmige vadhitvā ubhopi tattheva maṃsaṃ khāditvā itarāsampi dvinnaṃ āharitvā denti.

Evaṃ kāle gacchante sīhī dve putte vijāyi, siṅgālīpi dve putte vijāyi. Te sabbepi samaggavāsaṃ vasiṃsu. Athekadivasaṃ sīhiyā etadahosi – ‘‘ayaṃ sīho siṅgālañca siṅgāliñca siṅgālapotake ca ativiya piyāyati, nūnamassa siṅgāliyā saddhiṃ santhavo atthi, tasmā evaṃ sinehaṃ karoti, yaṃnūnāhaṃ imaṃ pīḷetvā tajjetvā ito palāpeyya’’nti . Sā sīhassa siṅgālaṃ gahetvā gocarāya gatakāle siṅgāliṃ pīḷesi tajjesi ‘‘kiṃkāraṇā imasmiṃ ṭhāne vasati , na palāyasī’’ti? Puttāpissā siṅgāliputte tatheva tajjayiṃsu. Siṅgālī tamatthaṃ siṅgālassa kathetvā ‘‘sīhassa vacanena etāya evaṃ katabhāvampi na jānāma, ciraṃ vasimhā, nāsāpeyyāpi no, amhākaṃ vasanaṭṭhānameva gacchāmā’’ti āha. Siṅgālo tassā vacanaṃ sutvā sīhaṃ upasaṅkamitvā āha – ‘‘sāmi, ciraṃ amhehi tumhākaṃ santike nivutthaṃ, aticiraṃ vasantā nāma appiyā honti, amhākaṃ gocarāya pakkantakāle sīhī siṅgāliṃ viheṭheti ‘imasmiṃ ṭhāne kasmā vasatha, palāyathā’ti tajjeti, sīhapotakāpi siṅgālapotake tajjenti. Yo nāma yassa attano santike vāsaṃ na roceti, tena so ‘yāhī’ti nīharitabbova, viheṭhanaṃ nāma kimatthiya’’nti vatvā paṭhamaṃ gāthamāha –

13.

‘‘Yena kāmaṃ paṇāmeti, dhammo balavataṃ migī;

Unnadantī vijānāhi, jātaṃ saraṇato bhaya’’nti.

Tattha yena kāmaṃ paṇāmeti, dhammo balavatanti balavā nāma issaro attano sevakaṃ yena disābhāgena icchati, tena disābhāgena so paṇāmeti nīharati. Esa dhammo balavataṃ ayaṃ issarānaṃ sabhāvo paveṇidhammova, tasmā sace amhākaṃ vāsaṃ na rocetha, ujukameva no nīharatha , viheṭhanena ko atthoti dīpento evamāha. Migīti sīhaṃ ālapati. So hi migarājatāya migā assa atthīti migī. Unnadantītipi tameva ālapati. So hi unnatānaṃ dantānaṃ atthitāya unnatā dantā assa atthīti unnadantī. ‘‘Unnatadantī’’tipi pāṭhoyeva. Vijānāhīti ‘‘esa issarānaṃ dhammo’’ti evaṃ jānāhi. Jātaṃ saraṇato bhayanti amhākaṃ tumhe patiṭṭhānaṭṭhena saraṇaṃ, tumhākaññeva santikā bhayaṃ jātaṃ, tasmā attano vasanaṭṭhānameva gamissāmāti dīpeti.

Aparo nayo – tava migī sīhī unnadantīmama puttadāraṃ tajjentī yena kāmaṃ paṇāmeti, yena yenākārena icchati, tena paṇāmeti pavattati, viheṭhetipi palāpetipi, evaṃ tvaṃ vijānāhi, tattha kiṃ sakkā amhehi kātuṃ. Dhammo balavataṃ esa balavantānaṃ sabhāvo, idāni mayaṃ gamissāma. Kasmā? Jātaṃ saraṇato bhayanti.

Tassa vacanaṃ sutvā sīho sīhiṃ āha – ‘‘bhadde, asukasmiṃ nāma kāle mama gocaratthāya gantvā sattame divase iminā siṅgālena imāya ca siṅgāliyā saddhiṃ āgatabhāvaṃ sarasī’’ti. ‘‘Āma, sarāmī’’ti. ‘‘Jānāsi pana mayhaṃ sattāhaṃ anāgamanassa kāraṇa’’nti? ‘‘Na jānāmi, sāmī’’ti. ‘‘Bhadde, ahaṃ ‘ekaṃ migaṃ gaṇhissāmī’ti virajjhitvā kalale laggo, tato nikkhamituṃ asakkonto sattāhaṃ nirāhāro aṭṭhāsiṃ, svāhaṃ imaṃ siṅgālaṃ nissāya jīvitaṃ labhiṃ, ayaṃ me jīvitadāyako sahāyo. Mittadhamme ṭhātuṃ samattho hi mitto dubbalo nāma natthi, ito paṭṭhāya mayhaṃ sahāyassa ca sahāyikāya ca puttakānañca evarūpaṃ avamānaṃ mā akāsī’’ti vatvā sīho dutiyaṃ gāthamāha –

14.

‘‘Api cepi dubbalo mitto, mittadhammesu tiṭṭhati;

So ñātako ca bandhu ca, so mitto so ca me sakhā;

Dāṭhini mātimaññittho, siṅgālo mama pāṇado’’ti.

Tattha api cepīti eko apisaddo anuggahattho, eko sambhāvanattho. Tatrāyaṃ yojanā – dubbalopi ce mitto mittadhammesu api tiṭṭhati, sace ṭhātuṃ sakkoti, so ñātako ca bandhu ca, so mettacittatāya mitto, so ca me sahāyaṭṭhena sakhā. Dāṭhini mātimaññitthoti, bhadde, dāṭhāsampanne sīhi mā mayhaṃ sahāyaṃ vā sahāyiṃ vā atimaññi, ayañhi siṅgālo mama pāṇadoti.

Sā tassa vacanaṃ sutvā siṅgāliṃ khamāpetvā tato paṭṭhāya saputtāya tāya saddhiṃ samaggavāsaṃ vasi. Sīhapotakāpi siṅgālapotakehi saddhiṃ kīḷamānā sammodamānā mātāpitūnaṃ atikkantakālepi mittabhāvaṃ abhinditvā sammodamānā vasiṃsu. Tesaṃ kira sattakulaparivaṭṭe abhijjamānā metti agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. ‘‘Tadā siṅgālo ānando ahosi, sīho pana ahameva ahosi’’nti.

Guṇajātakavaṇṇanā sattamā.

[158] 8. Suhanujātakavaṇṇanā

Nayidaṃvisamasīlenāti idaṃ satthā jetavane viharanto dve caṇḍabhikkhū ārabbha kathesi. Tasmiñhi samaye jetavanepi eko bhikkhu caṇḍo ahosi pharuso sāhasiko janapadepi. Athekadivasaṃ jānapado bhikkhu kenacideva karaṇīyena jetavanaṃ agamāsi, sāmaṇerā ceva daharabhikkhū ca tassa caṇḍabhāvaṃ jānanti. ‘‘Tesaṃ dvinnaṃ caṇḍānaṃ kalahaṃ passissāmā’’ti kutūhalena taṃ bhikkhuṃ jetavanavāsikassa pariveṇaṃ pahiṇiṃsu. Te ubhopi caṇḍā aññamaññaṃ disvāva piyasaṃvāsaṃ saṃsandiṃsu samiṃsu, hatthapādapiṭṭhisambāhanādīni akaṃsu. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, caṇḍā bhikkhū aññesaṃ upari caṇḍā pharusā sāhasikā, aññamaññaṃ pana ubhopi samaggā sammodamānā piyasaṃvāsā jātā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepete aññesaṃ caṇḍā pharusā sāhasikā, aññamaññaṃ pana samaggā sammodamānā piyasaṃvāsā ca ahesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa sabbatthasādhako atthadhammānusāsako amacco ahosi. So pana rājā thokaṃ dhanalobhapakatiko, tassa mahāsoṇo nāma kūṭaasso atthi. Atha uttarāpathakā assavāṇijā pañca assasatāni ānesuṃ, assānaṃ āgatabhāvaṃ rañño ārocesuṃ. Tato pubbe pana bodhisatto asse agghāpetvā mūlaṃ aparihāpetvā dāpesi. Rājā taṃ parihāyamāno aññaṃ amaccaṃ pakkosāpetvā ‘‘tāta, asse agghāpehi, agghāpento ca paṭhamaṃ mahāsoṇaṃ yathā tesaṃ assānaṃ antaraṃ pavisati, tathā vissajjetvā asse ḍaṃsāpetvā vaṇite kārāpetvā dubbalakāle mūlaṃ hāpetvā asse agghāpeyyāsī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā tathā akāsi.

Assavāṇijā anattamanā hutvā tena katakiriyaṃ bodhisattassa ārocesuṃ. Bodhisatto ‘‘kiṃ pana tumhākaṃ nagare kūṭaasso natthī’’ti pucchi. ‘‘Atthi sāmi, suhanu nāma kūṭaasso caṇḍo pharuso’’ti. ‘‘Tena hi puna āgacchantā taṃ assaṃ āneyyāthā’’ti. Te ‘‘sādhū’’ti paṭissuṇitvā puna āgacchantā taṃ kūṭassaṃ gāhāpetvā āgacchiṃsu. Rājā ‘‘assavāṇijā āgatā’’ti sutvā sīhapañjaraṃ ugghāṭetvā asse oloketvā mahāsoṇaṃ vissajjāpesi. Assavāṇijāpi mahāsoṇaṃ āgacchantaṃ disvā suhanuṃ vissajjāpesuṃ. Te aññamaññaṃ patvā sarīrāni lehantā sammodamānā aṭṭhaṃsu. Rājā bodhisattaṃ pucchi – ‘‘passasi ime dve kūṭassā aññesaṃ caṇḍā pharusā sāhasikā, aññe asse ḍaṃsitvā gelaññaṃ pāpenti, idāni aññamaññaṃ pana sarīraṃ lehantā sammodamānā aṭṭhaṃsu, kiṃ nāmeta’’nti? Bodhisatto ‘‘nayime, mahārāja, visamasīlā, samasīlā samadhātukā ca ete’’ti vatvā imaṃ gāthādvayamāha –

15.

‘‘Nayidaṃ visamasīlena, soṇena suhanū saha;

Suhanūpi tādisoyeva, yo soṇassa sagocaro.

16.

‘‘Pakkhandinā pagabbhena, niccaṃ sandānakhādinā;

Sameti pāpaṃ pāpena, sameti asatā asa’’nti.

Tattha nayidaṃ visamasīlena, soṇena suhanū sahāti yaṃ idaṃ suhanu kūṭasso soṇena saddhiṃ pemaṃ karoti, idaṃ na attano visamasīlena, atha kho attano samasīleneva saddhiṃ karoti. Ubhopi hete attano anācāratāya dussīlatāya samasīlā samadhātukā. Suhanūpi tādisoyeva, yo soṇassa sagocaroti yādiso soṇo, suhanupi tādisoyeva, yo soṇassa sagocaro yaṃgocaro soṇo, sopi taṃgocaroyeva. Yatheva hi soṇo assagocaro asse ḍaṃsentova carati, tathā suhanupi. Iminā nesaṃ samānagocarataṃ dasseti.

Te pana ācāragocare ekato katvā dassetuṃ ‘‘pakkhandinā’’tiādi vuttaṃ. Tattha pakkhandināti assānaṃ upari pakkhandanasīlena pakkhandanagocarena. Pagabbhenāti kāyapāgabbhiyādisamannāgatena dussīlena. Niccaṃ sandānakhādināti sadā attano bandhanayottaṃ khādanasīlena khādanagocarena ca. Sameti pāpaṃ pāpenāti etesu aññatarena pāpena saddhiṃ aññatarassa pāpaṃ dussīlyaṃ sameti. Asatā asanti etesu aññatarena asatā anācāragocarasampannena saha itarassa asaṃ asādhukammaṃ sameti, gūthādīni viya gūthādīhi ekato saṃsandati sadisaṃ nibbisesameva hotīti.

Evaṃ vatvā ca pana bodhisatto ‘‘mahārāja, raññā nāma atiluddhena na bhavitabbaṃ, parassa santakaṃ nāma nāsetuṃ na vaṭṭatī’’ti rājānaṃ ovaditvā asse agghāpetvā bhūtameva mūlaṃ dāpesi. Assavāṇijā yathāsabhāvameva mūlaṃ labhitvā haṭṭhatuṭṭhā agamaṃsu. Rājāpi bodhisattassa ovāde ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dve assā ime dve duṭṭhabhikkhū ahesuṃ, rājā ānando, paṇḍitāmacco pana ahameva ahosi’’nti.

Suhanujātakavaṇṇanā aṭṭhamā.

[159] 9. Morajātakavaṇṇanā

Udetayaṃcakkhumā ekarājāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi bhikkhu bhikkhūhi satthu santikaṃ nīto ‘‘saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhito’’ti vutte ‘‘saccaṃ, bhante’’ti vatvā ‘‘kiṃ disvā’’ti vutte ‘‘ekaṃ alaṅkatapaṭiyattasarīraṃ mātugāmaṃ oloketvā’’ti āha. Atha naṃ satthā ‘‘bhikkhu mātugāmo nāma kasmā tumhādisānaṃ cittaṃ nāluḷessati, porāṇakapaṇḍitānampi hi mātugāmassa saddaṃ sutvā satta vassasatāni asamudāciṇṇakilesā okāsaṃ labhitvā khaṇeneva samudācariṃsu. Visuddhāpi sattā saṃkilissanti, uttamayasasamaṅginopi āyasakyaṃ pāpuṇanti, pageva aparisuddhā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto morayoniyaṃ paṭisandhiṃ gahetvā aṇḍakālepi kaṇikāramakuḷavaṇṇaaṇḍakoso hutvā aṇḍaṃ bhinditvā nikkhanto suvaṇṇavaṇṇo ahosi dassanīyo pāsādiko pakkhānaṃ antare surattarājivirājito, so attano jīvitaṃ rakkhanto tisso pabbatarājiyo atikkamma catutthāya pabbatarājiyā ekasmiṃ daṇḍakahiraññapabbatatale vāsaṃ kappesi. So pabhātāya rattiyā pabbatamatthake nisinno sūriyaṃ uggacchantaṃ oloketvā attano gocarabhūmiyaṃ rakkhāvaraṇatthāya brahmamantaṃ bandhanto ‘‘udetaya’’ntiādimāha.

17.

‘‘Udetayaṃ cakkhumā ekarājā,

Harissavaṇṇo pathavippabhāso;

Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,

Tayājja guttā viharemu divasa’’nti.

Tattha udetīti pācīnalokadhātuto uggacchati. Cakkhumāti sakalacakkavāḷavāsīnaṃ andhakāraṃ vidhamitvā cakkhupaṭilābhakaraṇena yaṃ tena tesaṃ dinnaṃ cakkhu, tena cakkhunā cakkhumā. Ekarājāti sakalacakkavāḷe ālokakarānaṃ antare seṭṭhavisiṭṭhaṭṭhena ekarājā. Harissavaṇṇoti harisamānavaṇṇo, suvaṇṇavaṇṇoti attho. Pathavippabhāsoti pathaviyā pabhāso. Taṃ taṃ namassāmīti tasmā taṃ evarūpaṃ bhavantaṃ namassāmi vandāmi. Tayājja guttā viharemu divasanti tayā ajja rakkhitā gopitā hutvā imaṃ divasaṃ catuiriyāpathavihārena sukhaṃ vihareyyāma.

Evaṃ bodhisatto imāya gāthāya sūriyaṃ namassitvā dutiyagāthāya atīte parinibbute buddhe ceva buddhaguṇe ca namassati.

‘‘Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyā;

Imaṃ so parittaṃ katvā, moro carati esanā’’ti.

Tattha ye brāhmaṇāti ye bāhitapāpā visuddhibrāhmaṇā. Vedagūti vedānaṃ pāraṃ gatātipi vedagū, vedehi pāraṃ gatātipi vedagū. Idha pana sabbe saṅkhatāsaṅkhatadhamme vidite pākaṭe katvā gatāti vedagū. Tenevāha ‘‘sabbadhamme’’ti. Sabbe khandhāyatanadhātudhamme salakkhaṇasāmaññalakkhaṇavasena attano ñāṇassa vidite pākaṭe katvā gatā, tiṇṇaṃ mārānaṃ matthakaṃ madditvā dasasahassilokadhātuṃ unnādetvā bodhitale sammāsambodhiṃ patvā saṃsāraṃ vā atikkantāti attho. Te me namoti te mama imaṃ namakkāraṃ paṭicchantu. Te ca maṃ pālayantūti evaṃ mayā namassitā ca te bhagavanto maṃ pālentu rakkhantu gopentu. Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyāti ayaṃ mama namakkāro atītānaṃ parinibbutānaṃ buddhānaṃ atthu, tesaññeva catūsu ca maggesu catūsu phalesu ñāṇasaṅkhātāya bodhiyā atthu, tathā tesaññeva arahattaphalavimuttiyā vimuttānaṃ atthu, yā ca nesaṃ tadaṅgavimutti vikkhambhanavimutti samucchedavimutti paṭippassaddhivimutti nissaraṇavimuttīti pañcavidhā vimutti, tassā nesaṃ vimuttiyāpi ayaṃ mayhaṃ namakkāro atthūti. ‘‘Imaṃ so parittaṃ katvā, moro carati esanā’’ti idaṃ pana padadvayaṃ satthā abhisambuddho hutvā āha. Tassattho – bhikkhave, so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano gocarabhūmiyaṃ pupphaphalādīnaṃ atthāya nānappakārāya esanāya carati.

Evaṃ divasaṃ caritvā sāyaṃ pabbatamatthake nisīditvā atthaṅgataṃ sūriyaṃ olokento buddhaguṇe āvajjetvā nivāsaṭṭhāne rakkhāvaraṇatthāya puna brahmamantaṃ bandhanto ‘‘apetaya’’ntiādimāha.

18.

‘‘Apetayaṃ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso;

Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ, tayājja guttā viharemu rattiṃ.

‘‘Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyā;

Imaṃ so parittaṃ katvā, moro vāsamakappayī’’ti.

Tattha apetīti apayāti atthaṃ gacchati. Imaṃ so parittaṃ katvā, moro vāsamakappayīti idampi abhisambuddho hutvā āha. Tassattho – bhikkhave , so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano nivāsaṭṭhāne vāsaṃ kappayittha, tassa rattiṃ vā divā vā imassa parittassānubhāvena neva bhayaṃ, na lomahaṃso ahosi.

Atheko bārāṇasiyā avidūre nesādagāmavāsī nesādo himavantapadese vicaranto tasmiṃ daṇḍakahiraññapabbatamatthake nisinnaṃ bodhisattaṃ disvā āgantvā puttassa ārocesi. Athekadivasaṃ khemā nāma bārāṇasirañño devī supinena suvaṇṇavaṇṇaṃ moraṃ dhammaṃ desentaṃ disvā pabuddhakāle rañño ārocesi – ‘‘ahaṃ, deva, suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmā’’ti. Rājā amacce pucchi. Amaccā ‘‘brāhmaṇā jānissantī’’ti āhaṃsu. Brāhmaṇā taṃ sutvā ‘‘suvaṇṇavaṇṇā morā nāma hontī’’ti vatvā ‘‘kattha hontī’’ti vutte ‘‘nesādā jānissantī’’ti āhaṃsu. Rājā nesāde sannipātetvā pucchi. Atha so nesādaputto ‘‘āma, mahārāja, daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇo moro vasatī’’ti āha. ‘‘Tena hi taṃ moraṃ amāretvā bandhitvāva ānehī’’ti. Nesādo gantvā tassa gocarabhūmiyaṃ pāse oḍḍesi. Morena akkantaṭṭhānepi pāso na sañcarati. Nesādo gaṇhituṃ asakkonto satta vassāni vicaritvā tattheva kālamakāsi. Khemāpi devī patthitaṃ alabhamānā kālamakāsi.

Rājā ‘‘moraṃ me nissāya devī kālakatā’’ti kujjhitvā ‘‘himavantapadese daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇo moro vasati, ye tassa maṃsaṃ khādanti, te ajarā amarā hontī’’ti akkharaṃ suvaṇṇapaṭṭe likhāpetvā suvaṇṇapaṭṭaṃ mañjūsāya nikkhipāpesi. Tasmiṃ kālakate añño rājā rajjaṃ patvā suvaṇṇapaṭṭaṃ vācetvā ‘‘ajaro amaro bhavissāmī’’ti aññaṃ nesādaṃ pesesi. Sopi gantvā bodhisattaṃ gahetuṃ asakkonto tattheva kālamakāsi. Eteneva niyāmena cha rājaparivaṭṭā gatā. Atha sattamo rājā rajjaṃ patvā ekaṃ nesādaṃ pahiṇi. So gantvā bodhisattena akkantaṭṭhānepi pāsassa asañcaraṇabhāvaṃ, attano parittaṃ katvā gocarabhūmigamanabhāvañcassa ñatvā paccantaṃ otaritvā ekaṃ moriṃ gahetvā yathā hatthatāḷasaddena naccati, accharāsaddena ca vassati, evaṃ sikkhāpetvā taṃ ādāya gantvā morena paritte akate pātoyeva pāsayaṭṭhiyo ropetvā pāse oḍḍetvā moriṃ vassāpesi. Moro visabhāgaṃ mātugāmasaddaṃ sutvā kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā gantvā pāse bajjhi. Atha naṃ nesādo gahetvā gantvā bārāṇasirañño adāsi.

Rājā tassa rūpasampattiṃ disvā tuṭṭhamānaso āsanaṃ dāpesi. Bodhisatto paññattāsane nisīditvā ‘‘mahārāja, kasmā maṃ gaṇhāpesī’’ti pucchi. ‘‘Ye kira tava maṃsaṃ khādanti, te ajarā amarā honti, svāhaṃ tava maṃsaṃ khāditvā ajaro amaro hotukāmo taṃ gaṇhāpesi’’nti. ‘‘Mahārāja, mama tāva maṃsaṃ khādantā ajarā amarā hontu, ahaṃ pana marissāmī’’ti ? ‘‘Āma, marissasī’’ti. ‘‘Mayi marante pana mama maṃsameva khāditvā kinti katvā na marissantī’’ti? ‘‘Tvaṃ suvaṇṇavaṇṇo, tasmā kira tava maṃsaṃ khādakā ajarā amarā bhavissantī’’ti. ‘‘Mahārāja, ahaṃ pana na akāraṇā suvaṇṇavaṇṇo jāto, pubbe panāhaṃ imasmiṃyeva nagare cakkavattī rājā hutvā sayampi pañca sīlāni rakkhiṃ, sakalacakkavāḷavāsinopi rakkhāpesiṃ, svāhaṃ kālaṃ karitvā tāvatiṃsabhavane nibbatto, tattha yāvatāyukaṃ ṭhatvā tato cuto aññassa akusalassa nissandena morayoniyaṃ nibbattitvāpi porāṇasīlānubhāvena suvaṇṇavaṇṇo jāto’’ti. ‘‘‘Tvaṃ cakkavattī rājā hutvā sīlaṃ rakkhitvā sīlaphalena suvaṇṇavaṇṇo jāto’ti kathamidaṃ amhehi saddhātabbaṃ. Atthi no koci sakkhī’’ti ? ‘‘Atthi, mahārājā’’ti. ‘‘Ko nāmā’’ti? ‘‘Mahārāja, ahaṃ cakkavattikāle ratanamaye rathe nisīditvā ākāse vicariṃ, so me ratho maṅgalapokkharaṇiyā antobhūmiyaṃ nidahāpito, taṃ maṅgalapokkharaṇito ukkhipāpehi, so me sakkhi bhavissatī’’ti.

Rājā ‘‘sādhū’’ti paṭissuṇitvā pokkharaṇito udakaṃ harāpetvā rathaṃ nīharāpetvā bodhisattassa saddahi. Bodhisatto ‘‘mahārāja, ṭhapetvā amatamahānibbānaṃ avasesā sabbe saṅkhatadhammā hutvā abhāvino aniccā khayavayadhammāyevā’’ti rañño dhammaṃ desetvā rājānaṃ pañcasu sīlesu patiṭṭhāpesi. Rājā pasanno bodhisattaṃ rajjena pūjetvā mahantaṃ sakkāraṃ akāsi. So rajjaṃ tasseva paṭiniyyādetvā katipāhaṃ vasitvā ‘‘appamatto hohi, mahārājā’’ti ovaditvā ākāse uppatitvā daṇḍakahiraññapabbatameva agamāsi. Rājāpi bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. ‘‘Tadā rājā ānando ahosi, suvaṇṇamoro pana ahameva ahosi’’nti.

Morajātakavaṇṇanā navamā.

[160] 10. Vinīlajātakavaṇṇanā

Evameva nūna rājānanti idaṃ satthā veḷuvane viharanto devadattassa sugatālayaṃ ārabbha kathesi. Devadatte hi gayāsīsagatānaṃ dvinnaṃ aggasāvakānaṃ sugatālayaṃ dassetvā nipanne ubhopi therā dhammaṃ desetvā attano nissitake ādāya veḷuvanaṃ agamiṃsu. Te satthārā ‘‘sāriputta, devadatto tumhe disvā kiṃ akāsī’’ti puṭṭhā ‘‘bhante, sugatālayaṃ dassetvā mahāvināsaṃ pāpuṇī’’ti ārocesuṃ. Satthā ‘‘na kho, sāriputta, devadatto idāneva mama anukiriyaṃ karonto vināsaṃ patto, pubbepi pāpuṇiyevā’’ti vatvā therehi yācito atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ videharāje rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāsi. Tadā ekassa suvaṇṇahaṃsarājassa gocarabhūmiyaṃ kākiyā saddhiṃ saṃvāso ahosi. Sā puttaṃ vijāyi. So neva mātupatirūpako ahosi, na pitu. Athassa vinīlakadhātukattā ‘‘vinīlako’’tveva nāmaṃ akaṃsu. Haṃsarājā abhiṇhaṃ gantvā puttaṃ passati. Apare panassa dve haṃsapotakā puttā ahesuṃ. Te pitaraṃ abhiṇhaṃ manussapathaṃ gacchantaṃ disvā pucchiṃsu – ‘‘tāta, tumhe kasmā abhiṇhaṃ manussapathaṃ gacchathā’’ti? ‘‘Tātā, ekāya me kākiyā saddhiṃ saṃvāsamanvāya eko putto jāto, ‘vinīlako’tissa nāmaṃ, tamahaṃ daṭṭhuṃ gacchāmī’’ti. ‘‘Kahaṃ panete vasantī’’ti? ‘‘Videharaṭṭhe mithilāya avidūre asukasmiṃ nāma ṭhāne ekasmiṃ tālagge vasantī’’ti. ‘‘Tāta, manussapatho nāma sāsaṅko sappaṭibhayo, tumhe mā gacchatha, mayaṃ gantvā taṃ ānessāmā’’ti dve haṃsapotakā pitarā ācikkhitasaññāya tattha gantvā taṃ vinīlakaṃ ekasmiṃ daṇḍake nisīdāpetvā mukhatuṇḍakena daṇḍakoṭiyaṃ ḍaṃsitvā mithilānagaramatthakena pāyiṃsu. Tasmiṃ khaṇe videharājā sabbasetacatusindhavayuttarathavare nisīditvā nagaraṃ padakkhiṇaṃ karoti. Vinīlako taṃ disvā cintesi – ‘‘mayhaṃ videharaññā kiṃ nānākāraṇaṃ, esa catusindhavayuttarathe nisīditvā nagaraṃ anusañcarati, ahaṃ pana haṃsayuttarathe nisīditvā gacchāmī’’ti. So ākāsena gacchanto paṭhamaṃ gāthamāha –

19.

‘‘Evameva nūna rājānaṃ, vedehaṃ mithilaggahaṃ;

Assā vahanti ājaññā, yathā haṃsā vinīlaka’’nti.

Tattha evamevāti evaṃ eva, nūnāti parivitakke nipāto. Ekaṃsepi vaṭṭatiyeva. Vedehanti videharaṭṭhasāmikaṃ. Mithilaggahanti mithilagehaṃ, mithilāyaṃ gharaṃ pariggahetvā vasamānanti attho. Ājaññāti kāraṇākāraṇājānanakā. Yathā haṃsā vinīlakanti yathā ime haṃsā maṃ vinīlakaṃ vahanti, evameva vahantīti.

Haṃsapotakā tassa vacanaṃ sutvā kujjhitvā ‘‘idheva naṃ pātetvā gamissāmā’’ti cittaṃ uppādetvāpi ‘‘evaṃ kate pitā no kiṃ vakkhatī’’ti garahabhayena pitu santikaṃ netvā tena katakiriyaṃ pitu ācikkhiṃsu. Atha naṃ pitā kujjhitvā ‘‘kiṃ tvaṃ mama puttehi adhikatarosi, yo mama putte abhibhavitvā rathe yuttasindhave viya karosi, attano pamāṇaṃ na jānāsi. Imaṃ ṭhānaṃ tava agocaro, attano mātu vasanaṭṭhānameva gacchāhī’’ti tajjetvā dutiyaṃ gāthamāha –

20.

‘‘Vinīla duggaṃ bhajasi, abhūmiṃ tāta sevasi;

Gāmantakāni sevassu, etaṃ mātālayaṃ tavā’’ti.

Tattha vinīlāti taṃ nāmenālapati. Duggaṃ bhajasīti imesaṃ vasena giriduggaṃ bhajasi. Abhūmiṃ, tāta, sevasīti, tāta, girivisamaṃ nāma tava abhūmi , taṃ sevasi upagacchasi. Etaṃ mātālayaṃ tavāti etaṃ gāmantaṃ ukkāraṭṭhānaṃ āmakasusānaṭṭhānañca tava mātu ālayaṃ gehaṃ vasanaṭṭhānaṃ, tattha gacchāhīti. Evaṃ taṃ tajjetvā ‘‘gacchatha, naṃ mithilanagarassa ukkārabhūmiyaññeva otāretvā ethā’’ti putte āṇāpesi, te tathā akaṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā vinīlako devadatto ahosi, dve haṃsapotakā dve aggasāvakā ahesuṃ, pitā ānando ahosi, videharājā pana ahameva ahosi’’nti.

Vinīlajātakavaṇṇanā dasamā.

Daḷhavaggo paṭhamo.

Tassuddānaṃ –

Rājovādañca siṅgālaṃ, sūkaraṃ uragaṃ bhaggaṃ;

Alīnacittaguṇañca, suhanu moravinīlaṃ.

2. Santhavavaggo

[161] 1. Indasamānagottajātakavaṇṇanā

Nasanthavaṃ kāpurisena kayirāti idaṃ satthā jetavane viharanto ekaṃ dubbacajātikaṃ ārabbha kathesi. Tassa vatthu navakanipāte gijjhajātake (jā. 1.9.1 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ ‘‘pubbepi tvaṃ, bhikkhu, dubbacatāya paṇḍitānaṃ vacanaṃ akatvā mattahatthipādehi sañcuṇṇito’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vuḍḍhippatto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā pañcannaṃ isisatānaṃ gaṇasatthā hutvā himavantapadese vāsaṃ kappesi. Tadā tesu tāpasesu indasamānagotto nāmeko tāpaso ahosi dubbaco anovādako. So ekaṃ hatthipotakaṃ posesi. Bodhisatto sutvā taṃ pakkositvā ‘‘saccaṃ kira tvaṃ hatthipotakaṃ posesī’’ti pucchi. ‘‘Saccaṃ, ācariya, matamātikaṃ ekaṃ hatthipotakaṃ posemī’’ti. ‘‘Hatthino nāma vuḍḍhippattā posakeyeva mārenti, mā taṃ posehī’’ti. ‘‘Tena vinā vattituṃ na sakkomi ācariyā’’ti. ‘‘Tena hi paññāyissasī’’ti. So tena posiyamāno aparabhāge mahāsarīro ahosi.

Athekasmiṃ kāle te isayo vanamūlaphalāphalatthāya dūraṃ gantvā tattheva katipāhaṃ vasiṃsu. Hatthīpi aggadakkhiṇavāte pabhinnamado hutvā tassa paṇṇasālaṃ viddhaṃsetvā pānīyaghaṭaṃ bhinditvā pāsāṇaphalakaṃ khipitvā ālambanaphalakaṃ luñcitvā ‘‘taṃ tāpasaṃ māretvāva gamissāmī’’ti ekaṃ gahanaṭṭhānaṃ pavisitvā tassa āgamanamaggaṃ olokento aṭṭhāsi. Indasamānagotto tassa gocaraṃ gahetvā sabbesaṃ puratova āgacchanto taṃ disvā pakatisaññāyevassa santikaṃ agamāsi. Atha naṃ so hatthī gahanaṭṭhānā nikkhamitvā soṇḍāya parāmasitvā bhūmiyaṃ pātetvā sīsaṃ pādena akkamitvā jīvitakkhayaṃ pāpetvā madditvā koñcanādaṃ katvā araññaṃ pāvisi. Sesatāpasā taṃ pavattiṃ bodhisattassa ārocesuṃ . Bodhisatto ‘‘kāpurisehi nāma saddhiṃ saṃsaggo na kātabbo’’ti vatvā imā gāthā āha –

21.

‘‘Na santhavaṃ kāpurisena kayirā, ariyo anariyena pajānamatthaṃ;

Cirānuvutthopi karoti pāpaṃ, gajo yathā indasamānagottaṃ.

22.

‘‘Yaṃ tveva jaññā sadiso mamanti, sīlena paññāya sutena cāpi;

Teneva mettiṃ kayirātha saddhiṃ, sukho have sappurisena saṅgamo’’ti.

Tattha na santhavaṃ kāpurisena kayirāti kucchitena kodhapurisena saddhiṃ taṇhāsanthavaṃ vā mittasanthavaṃ vā na kayirātha. Ariyo anariyena pajānamatthanti ariyoti cattāro ariyā ācāraariyo liṅgaariyo dassanaariyo paṭivedhaariyoti. Tesu ācāraariyo idha adhippeto. So pajānamatthaṃ atthaṃ pajānanto atthānatthakusalo ācāre ṭhito ariyapuggalo anariyena nillajjena dussīlena saddhiṃ santhavaṃ na kareyyāti attho. Kiṃ kāraṇā? Cirānuvutthopi karoti pāpanti, yasmā anariyo ciraṃ ekato anuvutthopi taṃ ekato nivāsaṃ agaṇetvā karoti pāpaṃ lāmakakammaṃ karotiyeva. Yathā kiṃ? Gajo yathā indasamānagottanti, yathā so gajo indasamānagottaṃ mārento pāpaṃ akāsīti attho. Yaṃ tveva jaññā sadiso mamantiādīsu yaṃ tveva puggalaṃ ‘‘ayaṃ mama sīlādīhi sadiso’’ti jāneyya, teneva saddhiṃ mettiṃ kayirātha, sappurisena saddhiṃ samāgamo sukhāvahoti.

Evaṃ bodhisatto ‘‘anovādakena nāma na bhavitabbaṃ, susikkhitena bhavituṃ vaṭṭatī’’ti isigaṇaṃ ovaditvā indasamānagottassa sarīrakiccaṃ kāretvā brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā indasamānagotto ayaṃ dubbaco ahosi, gaṇasatthā pana ahameva ahosi’’nti.

Indasamānagottajātakavaṇṇanā paṭhamā.

[162] 2. Santhavajātakavaṇṇanā

Nasanthavasmā paramatthi pāpiyoti idaṃ satthā jetavane viharanto aggijuhanaṃ ārabbha kathesi. Vatthu heṭṭhā naṅguṭṭhajātake (jā. 1.1.144 ādayo) kathitasadisameva. Bhikkhū te aggiṃ juhante disvā ‘‘bhante, jaṭilā nānappakāraṃ micchātapaṃ karonti, atthi nu kho ettha vuḍḍhī’’ti bhagavantaṃ pucchiṃsu. ‘‘Na, bhikkhave, etthakāci vuḍḍhi nāma atthi, porāṇakapaṇḍitāpi aggijuhane vuḍḍhi atthīti saññāya ciraṃ aggiṃ juhitvā tasmiṃ kamme avuḍḍhimeva disvā aggiṃ udakena nibbāpetvā sākhādīhi pothetvā puna nivattitvāpi na olokesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbatti. Mātāpitaro tassa jātaggiṃ gahetvā taṃ soḷasavassuddese ṭhitaṃ āhaṃsu – ‘‘kiṃ, tāta, jātaggiṃ gahetvā araññe aggiṃ paricarissasi, udāhu tayo vede uggaṇhitvā kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasissasī’’ti. So ‘‘na me gharāvāsena attho, araññe aggiṃ paricaritvā brahmalokaparāyaṇo bhavissāmī’’ti jātaggiṃ gahetvā mātāpitaro vanditvā araññaṃ pavisitvā paṇṇasālāya vāsaṃ kappetvā aggiṃ paricari. So ekadivasaṃ nimantitaṭṭhānaṃ gantvā sappinā pāyāsaṃ labhitvā ‘‘imaṃ pāyāsaṃ mahābrahmuno yajissāmī’’ti taṃ pāyāsaṃ āharitvā aggiṃ jāletvā ‘‘aggiṃ tāva bhavantaṃ sappiyuttaṃ pāyāsaṃ pāyemī’’ti pāyāsaṃ aggimhi pakkhipi. Bahusinehe pāyāse aggimhi pakkhittamatteyeva aggi jalitvā paccuggatāhi accīhi paṇṇasālaṃ jhāpesi. Brāhmaṇo bhītatasito palāyitvā bahi ṭhatvā ‘‘kāpurisehi nāma santhavo na kātabbo, idāni me iminā agginā kicchena katā paṇṇasālā jhāpitā’’ti vatvā paṭhamaṃ gāthamāha –

23.

‘‘Na santhavasmā paramatthi pāpiyo, yo santhavo kāpurisena hoti;

Santappito sappinā pāyasena, kicchākataṃ paṇṇakuṭiṃ adayhī’’ti.

Tattha na santhavasmāti taṇhāsanthavāpi ca mittasanthavāpi cāti duvidhāpi etasmā santhavā paraṃ uttari aññaṃ pāpataraṃ natthi, lāmakataraṃ nāma natthīti attho. Yo santhavo kāpurisenāti yo pāpakena kāpurisena saddhiṃ duvidhopi santhavo, tato pāpataraṃ aññaṃ natthi. Kasmā? Santappitope…adayhīti, yasmā sappinā ca pāyāsena ca santappitopi ayaṃ aggi mayā kicchena kataṃ paṇṇasālaṃ jhāpesīti attho.

So evaṃ vatvā ‘‘na me tayā mittadubbhinā attho’’ti taṃ aggiṃ udakena nibbāpetvā sākhāhi pothetvā antohimavantaṃ pavisitvā ekaṃ sāmamigiṃ sīhassa ca byagghassa ca dīpino ca mukhaṃ lehantiṃ disvā ‘‘sappurisehi saddhiṃ santhavā paraṃ seyyo nāma natthī’’ti cintetvā dutiyaṃ gāthamāha –

24.

‘‘Na santhavasmā paramatthi seyyo, yo santhavo sappurisena hoti;

Sīhassa byagghassa ca dīpino ca, sāmā mukhaṃ lehati santhavenā’’ti.

Tattha sāmā mukhaṃ lehati santhavenāti sāmā nāma migī imesaṃ tiṇṇaṃ janānaṃ santhavena sinehena mukhaṃ lehatīti.

Evaṃ vatvā bodhisatto antohimavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tena samayena tāpaso ahameva ahosi’’nti.

Santhavajātakavaṇṇanā dutiyā.

[163] 3. Susīmajātakavaṇṇanā

Kāḷā migā setadantā tavīmeti idaṃ satthā jetavane viharanto chandakadānaṃ ārabbha kathesi. Sāvatthiyañhi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ deti, kadāci aññatitthiyānaṃ deti, kadāci gaṇabandhanena bahū ekato hutvā denti, kadāci vīthisabhāgena, kadāci sakalanagaravāsino chandakaṃ saṃharitvā dānaṃ denti. Imasmiṃ pana kāle sakalanagaravāsino chandakaṃ saṃharitvā sabbaparikkhāradānaṃ sajjetvā dve koṭṭhāsā hutvā ekacce ‘‘imaṃ sabbaparikkhāradānaṃ aññatitthiyānaṃ dassāmā’’ti āhaṃsu, ekacce ‘‘buddhappamukhassa bhikkhusaṅghassā’’ti. Evaṃ punappunaṃ kathāya vattamānāya aññatitthiyasāvakehi aññatitthiyānaññeva , buddhasāvakehi ‘‘‘buddhappamukhassa bhikkhusaṅghassevā’ti vutte sambahulaṃ karisāmā’’ti sambahulāya kathāya ‘‘buddhappamukhassa bhikkhusaṅghassa dassāmā’’ti vadantāyeva bahukā jātā, tesaññeva kathā patiṭṭhāsi . Aññatitthiyasāvakā buddhānaṃ dātabbadānassa antarāyaṃ kātuṃ nāsakkhiṃsu. Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāre adaṃsu. Satthā anumodanaṃ katvā mahājanaṃ maggaphalehi pabodhetvā jetavanavihārameva gantvā bhikkhusaṅghena vatte dassite gandhakuṭippamukhe ṭhatvā sugatovādaṃ datvā gandhakuṭiṃ pāvisi.

Sāyanhasamaye bhikkhū dhammasabhāyaṃ sannipatitvā kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, aññatitthiyasāvakā buddhānaṃ dātabbadānassa antarāyakaraṇatthāya vāyamantāpi antarāyaṃ kātuṃ nāsakkhiṃsu, taṃ sabbaparikkhāradānaṃ buddhānaṃyeva pādamūlaṃ āgataṃ, aho buddhabalaṃ nāma mahanta’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, ete aññatitthiyasāvakā idāneva mayhaṃ dātabbadānassa antarāyakaraṇatthāya vāyamanti, pubbepi vāyamiṃsu, so pana parikkhāro sabbakālepi mameva pādamūlaṃ āgacchatī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ susīmo nāma rājā ahosi. Tadā bodhisatto tassa purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi, tassa soḷasavassikakāle pitā kālamakāsi. So pana dharamānakāle rañño hatthimaṅgalakārako ahosi. Hatthīnaṃ maṅgalakaraṇaṭṭhāne ābhataupakaraṇabhaṇḍañca hatthālaṅkārañca sabbaṃ soyeva alattha. Evamassa ekekasmiṃ maṅgale koṭimattaṃ dhanaṃ uppajjati. Atha tasmiṃ kāle hatthimaṅgalachaṇo sampāpuṇi. Sesā brāhmaṇā rājānaṃ upasaṅkamitvā ‘‘mahārāja, hatthimaṅgalachaṇo sampatto, maṅgalaṃ kātuṃ vaṭṭati. Purohitabrāhmaṇassa pana putto atidaharo, neva tayo vede jānāti, na hatthisuttaṃ, mayaṃ hatthimaṅgalaṃ karissāmā’’ti āhaṃsu. Rājā ‘‘sādhū’’ti sampaṭicchi. Brāhmaṇā purohitaputtassa hatthimaṅgalaṃ kātuṃ adatvā ‘‘hatthimaṅgalaṃ katvā mayaṃ dhanaṃ gaṇhissāmā’’ti haṭṭhatuṭṭhā vicaranti. Atha ‘‘catutthe divase hatthimaṅgalaṃ bhavissatī’’ti bodhisattassa mātā taṃ pavattiṃ sutvā ‘‘hatthimaṅgalakaraṇaṃ nāma yāva sattamā kulaparivaṭṭā amhākaṃ vaṃso, vaṃso ca no osakkissati, dhanā ca parihāyissāmā’’ti anusocamānā parodi.

Bodhisatto ‘‘kasmā, amma, rodasī’’ti vatvā taṃ kāraṇaṃ sutvā ‘‘nanu, amma, ahaṃ maṅgalaṃ karissāmī’’ti āha. ‘‘Tāta, tvaṃ neva tayo vede jānāsi, na hatthisuttaṃ, kathaṃ maṅgalaṃ karissasī’’ti. ‘‘Amma, kadā pana hatthimaṅgalaṃ karissatī’’ti? ‘‘Ito catutthe divase, tātā’’ti. ‘‘Amma, tayo pana vede paguṇe katvā hatthisuttaṃ jānanakaācariyo kahaṃ vasatī’’ti? ‘‘Tāta, evarūpo disāpāmokkho ācariyo ito vīsayojanasatamatthake gandhāraraṭṭhe takkasilāyaṃ vasatī’’ti. ‘‘Amma, amhākaṃ vaṃsaṃ na nāsessāmi, ahaṃ sve ekadivaseneva takkasilaṃ gantvā ekaratteneva tayo vede ca hatthisuttañca uggaṇhitvā punadivase āgantvā catutthe divase hatthimaṅgalaṃ karissāmi, mā rodī’’ti mātaraṃ samassāsetvā punadivase bodhisatto pātova bhuñjitvā ekakova nikkhamitvā ekadivaseneva takkasilaṃ gantvā ācariyaṃ vanditvā ekamantaṃ nisīdi.

Atha naṃ ācariyo ‘‘kuto āgatosi, tātā’’ti pucchi. ‘‘Bārāṇasito, ācariyā’’ti. ‘‘Kenatthenā’’ti? ‘‘Tumhākaṃ santike tayo vede ca hatthisuttañca uggaṇhanatthāyā’’ti. ‘‘Sādhu, tāta, uggaṇhā’’ti. Bodhisatto ‘‘ācariya, mayhaṃ kammaṃ accāyika’’nti sabbaṃ pavattiṃ ārocetvā ‘‘ahaṃ ekadivaseneva vīsayojanasataṃ āgato, ajjevekarattiṃ mayhameva okāsaṃ karotha, ito tatiyadivase hatthimaṅgalaṃ bhavissati, ahaṃ ekeneva uddesamaggena sabbaṃ uggaṇhissāmī’’ti vatvā ācariyaṃ okāsaṃ kāretvā ācariyassa bhuttakāle sayaṃ bhuñjitvā ācariyassa pāde dhovitvā sahassatthavikaṃ purato ṭhapetvā vanditvā ekamantaṃ nisinno pariyattiṃ paṭṭhapetvā aruṇe uggacchante tayo vede ca hatthisuttañca niṭṭhapetvā ‘‘aññopi atthi, ācariyā’’ti pucchitvā ‘‘natthi tāta, sabbaṃ niṭṭhita’’nti vutte ‘‘ācariya, imasmiṃ ganthe ettakaṃ padapaccābhaṭṭhaṃ, ettakaṃ sajjhāyasammohaṭṭhānaṃ, ito paṭṭhāya tumhe antevāsike evaṃ vāceyyāthā’’ti ācariyassa sippaṃ sodhetvā pātova bhuñjitvā ācariyaṃ vanditvā ekadivaseneva bārāṇasiṃ paccāgantvā mātaraṃ vanditvā ‘‘uggahitaṃ te, tāta, sippa’’nti vutte ‘‘āma, ammā’’ti vatvā mātaraṃ paritosesi.

Punadivase hatthimaṅgalachaṇo paṭiyādiyittha. Satamatte hatthisoṇḍālaṅkāre ca suvaṇṇaddhaje hemajālasañchanne katvā ṭhapesuṃ, rājaṅgaṇaṃ alaṅkariṃsu. Brāhmaṇā ‘‘mayaṃ hatthimaṅgalaṃ karissāma, mayaṃ karissāmā’’ti maṇḍitapasādhitā aṭṭhaṃsu. Susīmopi rājā sabbālaṅkārapaṭimaṇḍito upakaraṇabhaṇḍaṃ gāhāpetvā maṅgalaṭṭhānaṃ agamāsi. Bodhisattopi kumāraparihārena alaṅkato attano parisāya purakkhataparivārito rañño santikaṃ gantvā ‘‘saccaṃ kira, mahārāja, tumhe amhākaṃ vaṃsañca attano vaṃsañca nāsetvā ‘aññehi brāhmaṇehi hatthimaṅgalaṃ kāretvā hatthālaṅkārañca upakaraṇāni ca tesaṃ dassāmā’ti avacutthā’’ti vatvā paṭhamaṃ gāthamāha –

25.

‘‘Kāḷā migā setadantā tavīme, parosataṃ hemajālābhichannā;

Te te dadāmīti susīma brūsi, anussaraṃ pettipitāmahāna’’nti.

Tattha te te dadāmīti susīma brūsīti te ete tava santake ‘‘kāḷā migā setadantā’’ti evaṃ gate parosataṃ sabbālaṅkārapaṭimaṇḍite hatthī aññesaṃ brāhmaṇānaṃ dadāmīti saccaṃ kira, bho susīma, evaṃ brūsīti attho. Anussaraṃ pettipitāmahānanti amhākañca attano ca vaṃse pitupitāmahānaṃ āciṇṇaṃ sarantoyeva. Idaṃ vuttaṃ hoti – mahārāja, yāva sattamakulaparivaṭṭā tumhākaṃ pettipitāmahānaṃ amhākaṃ pettipitāmahā ca hatthimaṅgalaṃ karonti, so tvaṃ evaṃ anussarantopi amhākañca attano ca vaṃsaṃ nāsetvā saccaṃ kira evaṃ brūsīti.

Susīmo rājā bodhisattassa vacanaṃ sutvā dutiyaṃ gāthamāha –

26.

‘‘Kāḷā migā setadantā mamīme, parosataṃ hemajālābhichannā;

Te te dadāmīti vadāmi māṇava, anussaraṃ pettipitāmahāna’’nti.

Tattha te te dadāmīti te ete hatthī aññesaṃ brāhmaṇānaṃ dadāmīti saccameva māṇava vadāmi, neva hatthī brāhmaṇānaṃ dadāmīti attho. Anussaranti pettipitāmahānaṃ kiriyaṃ anussarāmiyeva, no nānussarāmi, amhākaṃ pettipitāmahānaṃ hatthimaṅgalaṃ tumhākaṃ pettipitāmahā karontīti pana anussarantopi evaṃ vadāmiyevāti adhippāyenevamāha.

Atha naṃ bodhisatto etadavoca – ‘‘mahārāja, amhākañca attano ca vaṃsaṃ anussarantoyeva kasmā maṃ ṭhapetvā aññehi hatthimaṅgalaṃ kārāpethā’’ti. ‘‘Tvaṃ kira, tāta, tayo vede hatthisuttañca na jānāsī’’ti mayhaṃ ārocesuṃ, tenāhaṃ aññehi brāhmaṇehi kārāpemīti. ‘‘Tena hi, mahārāja, ettakesu brāhmaṇesu ekabrāhmaṇopi tīsu vedesu vā hatthisuttesu vā ekadesampi yadi mayā saddhiṃ kathetuṃ samatto atthi, uṭṭhahatu, tayopi vede hatthisuttañca saddhiṃ hatthimaṅgalakaraṇena maṃ ṭhapetvā añño sakalajambudīpepi jānanto nāma natthī’’ti sīhanādaṃ nadi. Ekabrāhmaṇopi tassa paṭisattu hutvā uṭṭhātuṃ nāsakkhi. Bodhisatto attano kulavaṃsaṃ patiṭṭhāpetvā maṅgalaṃ katvā bahuṃ dhanaṃ ādāya attano nivesanaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahattaṃ pāpuṇiṃsu. ‘‘Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, susīmo rājā ānando, disāpāmokkho ācariyo sāriputto, māṇavo pana ahameva ahosi’’nti.

Susīmajātakavaṇṇanā tatiyā.

[164] 4. Gijjhajātakavaṇṇanā

Yaṃnu gijjho yojanasatanti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ, bhikkhu, gihī posesī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘kiṃ pana te hontī’’ti pucchitvā ‘‘mātāpitaro me, bhante’’ti vutte ‘‘sādhu sādhū’’ti tassa sādhukāraṃ datvā ‘‘mā, bhikkhave, imaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitāpi guṇavasena aññātakānampi upakāraṃ akaṃsu, imassa pana mātāpitūnaṃ upakārakaraṇaṃ bhāroyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhakūṭapabbate gijjhayoniyaṃ nibbattitvā mātāpitaro poseti. Athekasmiṃ kāle mahatī vātavuṭṭhi ahosi. Gijjhā vātavuṭṭhiṃ sahituṃ asakkontā sītabhayena bārāṇasiṃ gantvā pākārasamīpe ca parikhāsamīpe ca sītena kampamānā nisīdiṃsu. Tadā bārāṇasiseṭṭhi nagarā nikkhamitvā nhāyituṃ gacchanto te gijjhe kilamante disvā ekasmiṃ anovassakaṭṭhāne sannipātetvā aggiṃ kārāpetvā gosusānaṃ pesetvā gomaṃsaṃ āharāpetvā tesaṃ dāpetvā ārakkhaṃ ṭhapesi. Gijjhā vūpasantāya vātavuṭṭhiyā kallasarīrā hutvā pabbatameva agamaṃsu. Te tattheva sannipatitvā evaṃ mantayiṃsu – ‘‘bārāṇasiseṭṭhinā amhākaṃ upakāro kato, katūpakārassa ca nāma paccupakāraṃ kātuṃ vaṭṭati, tasmā ito paṭṭhāya tumhesu yo yaṃ vatthaṃ vā ābharaṇaṃ vā labhati, tena taṃ bārāṇasiseṭṭhissa gehe ākāsaṅgaṇe pātetabba’’nti.

Tato paṭṭhāya gijjhā manussānaṃ vatthābharaṇāni ātape sukkhāpentānaṃ pamādaṃ oloketvā senā viya maṃsapesiṃ sahasā gahetvā bārāṇasiseṭṭhissa gehe ākāsaṅgaṇe pātenti. So gijjhānaṃ āharaṇabhāvaṃ ñatvā sabbāni tāni visuṃyeva ṭhapesi. ‘‘Gijjhā nagaraṃ vilumpantī’’ti rañño ārocesuṃ. Rājā ‘‘ekaṃ gijjhampi tāva gaṇhatha, sabbaṃ āharāpessāmī’’ti tattha tattha pāse ceva jālāni ca oḍḍāpesi. Mātuposakagijjho pāse bajjhi, taṃ gahetvā ‘‘rañño dassessāmā’’ti nenti. Bārāṇasiseṭṭhi rājupaṭṭhānaṃ gacchanto te manusse gijjhaṃ gahetvā gacchante disvā ‘‘mā imaṃ gijjhaṃ bādhayiṃsū’’ti saddhiññeva agamāsi. Gijjhaṃ rañño dassesuṃ. Atha naṃ rājā pucchi – ‘‘tumhe nagaraṃ vilumpitvā vatthādīni gaṇhathā’’ti. ‘‘Āma, mahārājā’’ti. ‘‘Kassa tāni dinnānī’’ti? ‘‘Bārāṇasiseṭṭhissā’’ti. ‘‘Kiṃkāraṇā’’ti? ‘‘Amhākaṃ tena jīvitaṃ dvinnaṃ, upakārassa nāma paccupakāraṃ kātuṃ vaṭṭati, tasmā adamhā’’ti. Atha naṃ rājā ‘‘gijjhā kira yojanasatamatthake ṭhatvā kuṇapaṃ passanti, kasmā tvaṃ attano oḍḍitaṃ pāsaṃ na passasī’’ti vatvā paṭhamaṃ gāthamāha –

27.

‘‘Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;

Kasmā jālañca pāsañca, āsajjāpi na bujjhasī’’ti.

Tattha yanti nipātamattaṃ, ti nāmatthe nipāto. Gijjho nāma yojanasataṃ atikkamitvā ṭhitāni kuṇapāni avekkhati, passatīti attho. Āsajjāpīti āsādetvāpi, sampāpuṇitvāpīti attho. ‘‘Tvaṃ attano atthāya oḍḍitaṃ jālañca pāsañca patvāpi kasmā na bujjhasī’’ti pucchi.

Gijjho tassa vacanaṃ sutvā dutiyaṃ gāthamāha –

28.

‘‘Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhatī’’ti.

Tattha parābhavoti vināso. Posoti satto.

Gijjhassa vacanaṃ sutvā rājā seṭṭhiṃ pucchi – ‘‘saccaṃ kira, mahāseṭṭhi, gijjhehi tumhākaṃ gehe vatthādīni ābhatānī’’ti. ‘‘Saccaṃ, devā’’ti. ‘‘Kahaṃ tānī’’ti? ‘‘Deva, mayā tāni sabbāni visuṃ ṭhapitāni, yaṃ yesaṃ santakaṃ, taṃ tesaṃ dassāmi, imaṃ gijjhaṃ vissajjethā’’ti gijjhaṃ vissajjāpetvā mahāseṭṭhiṃ sabbesaṃ santakāni dāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi . ‘‘Tadā rājā ānando ahosi, bārāṇasiseṭṭhi sāriputto, mātuposakagijjho pana ahameva ahosi’’nti.

Gijjhajātakavaṇṇanā catutthā.

[165] 5. Nakulajātakavaṇṇanā

Saddhiṃ katvā amittenāti idaṃ satthā jetavane viharanto seṇibhaṇḍanaṃ ārabbha kathesi. Vatthu heṭṭhā uragajātake (jā. 1.2.7-8) kathitasadisameva. Idhāpi satthā ‘‘na, bhikkhave, ime dve mahāmattā idāneva mayā samaggā katā, pubbepāhaṃ ime samagge akāsiṃyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggahetvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya vanamūlaphalāhāro himavantapadese vāsaṃ kappesi. Tassa caṅkamanakoṭiyaṃ ekasmiṃ vammike nakulo, tasseva santike ekasmiṃ rukkhabile sappo ca vāsaṃ kappesi. Te ubhopi ahinakulā niccakālaṃ kalahaṃ karonti. Bodhisatto tesaṃ kalahe ādīnavañca mettābhāvanāya ca ānisaṃsaṃ kathetvā ‘‘kalahaṃ nāma akatvā samaggavāsaṃ vasituṃ vaṭṭatī’’ti ovaditvā ubhopi te samagge akāsi. Atha sappassa bahinikkhantakāle nakulo caṅkamanakoṭiyaṃ vammikassa biladvāre sīsaṃ nīharitvā mukhaṃ vivaritvā nipanno assasanto passasanto niddaṃ upagañchi. Bodhisatto taṃ tathā niddāyamānaṃ disvā ‘‘kiṃ nu kho te nissāya bhayaṃ uppanna’’nti pucchanto paṭhamaṃ gāthamāha –

29.

‘‘Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi, kuto te bhayamāgata’’nti.

Tattha sandhiṃ katvāti mittabhāvaṃ karitvā. Aṇḍajenāti aṇḍakose nibbattena nāgena. Jalābujāti nakulaṃ ālapati. So hi jalābumhi jātattā ‘‘jalābujo’’ti vuccati. Vivariyāti vivaritvā.

Evaṃ bodhisattena vutto nakulo ‘‘ayya, paccāmitto nāma na avajānitabbo āsaṅkitabboyevā’’ti vatvā dutiyaṃ gāthamāha –

30.

‘‘Saṅketheva amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantatī’’ti.

Tattha abhayā bhayamuppannanti na ito te bhayamuppannanti abhayo, ko so? Mitto. Yañhi mittasmimpi vissāse sati tato bhayaṃ uppajjati, taṃ mūlānipi kantati, mittassa sabbarandhānaṃ viditattā mūlaghaccāya saṃvattatīti attho.

Atha naṃ bodhisatto ‘‘mā bhāyi, yathā sappo tayi na dubbhati, evamahaṃ karissāmi, tvaṃ ito paṭṭhāya tasmiṃ āsaṅkaṃ mā karī’’ti ovaditvā cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi. Tepi yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sappo ca nakulo ca ime dve mahāmattā ahesuṃ, tāpaso pana ahameva ahosi’’nti.

Nakulajātakavaṇṇanā pañcamā.

[166] 6. Upasāḷakajātakavaṇṇanā

Upasāḷakanāmānīti idaṃ satthā veḷuvane viharanto ekaṃ upasāḷakaṃ nāma susānasuddhikaṃ brāhmaṇaṃ ārabbha kathesi. So kira aḍḍho ahosi mahaddhano, diṭṭhigatikattā pana dhuravihāre vasantānampi buddhānaṃ saṅgahaṃ nāma na akāsi. Putto panassa paṇḍito ahosi ñāṇasampanno. So mahallakakāle puttaṃ āha – ‘‘mā kho maṃ, tāta, aññassa vasalassa jhāpitasusāne jhāpehi, ekasmiṃ pana anucchiṭṭhasusāneyeva maṃ jhāpeyyāsī’’ti. ‘‘Tāta, ahaṃ tumhākaṃ jhāpetabbayuttakaṃ ṭhānaṃ na jānāmi, sādhu vata maṃ ādāya gantvā ‘imasmiṃ ṭhāne maṃ jhāpeyyāsī’ti tumheva ācikkhathā’’ti. Brāhmaṇo ‘‘sādhu, tātā’’ti taṃ ādāya nagarā nikkhamitvā gijjhakūṭamatthakaṃ abhiruhitvā ‘‘tāta, idaṃ aññassa vasalassa ajhāpitaṭṭhānaṃ, ettha maṃ jhāpeyyāsī’’ti vatvā puttena saddhiṃ pabbatā otarituṃ ārabhi.

Satthā pana taṃ divasaṃ paccūsakāle bodhaneyyabandhave olokento tesaṃ pitāputtānaṃ sotāpattimaggassa upanissayaṃ addasa. Tasmā maggaṃ gahetvā ṭhitaluddako viya pabbatapādaṃ gantvā tesaṃ pabbatamatthakā otarantānaṃ āgamayamāno nisīdi, te otarantā satthāraṃ addasaṃsu. Satthā paṭisanthāraṃ karonto ‘‘kahaṃ gamissatha brāhmaṇā’’ti pucchi. Māṇavo tamatthaṃ ārocesi. Satthā ‘‘tena hi ehi, tava pitarā ācikkhitaṭṭhānaṃ gacchāmā’’ti ubho pitāputte gahetvā pabbatamatthakaṃ āruyha ‘‘kataraṃ ṭhāna’’nti pucchi. Māṇavo ‘‘imesaṃ tiṇṇaṃ pabbatānaṃ antaraṃ ācikkhi, bhante’’ti āha. Satthā ‘‘na kho, māṇava, tava pitā idāneva susānasuddhiko, pubbepi susānasuddhikova, na cesa idāneva ‘imasmiṃ ṭhāne maṃ jhāpeyyāsī’ti tava ācikkhati, pubbepi imasmiṃyeva ṭhāne attano jhāpitabhāvaṃ ācikkhī’’ti vatvā tena yācito atītaṃ āhari.

Atīte imasmiññeva rājagahe ayameva upasāḷako brāhmaṇo ayamevassa putto ahosi. Tadā bodhisatto magadharaṭṭhe brāhmaṇakule nibbattitvā paripuṇṇasippo isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto himavantapadese ciraṃ vasitvā loṇambilasevanatthāya gijjhakūṭe paṇṇasālāyaṃ vihāsi. Tadā so brāhmaṇo imināva niyāmena puttaṃ vatvā puttena ‘‘tumheyeva me tathārūpaṃ ṭhānaṃ ācikkhathā’’ti vutte ‘‘idameva ṭhāna’’nti ācikkhitvā puttena saddhiṃ otaranto bodhisattaṃ disvā tassa santikaṃ upasaṅkami. Bodhisatto imināva niyāmena pucchitvā māṇavassa vacanaṃ sutvā ‘‘ehi, tava pitarā ācikkhitaṭṭhānassa ucchiṭṭhabhāvaṃ vā anucchiṭṭhabhāvaṃ vā jānissāmā’’ti tehi saddhiṃ pabbatamatthakaṃ āruyha ‘‘idaṃ tiṇṇaṃ pabbatānaṃ antaraṃ anucchiṭṭhaṭṭhāna’’nti māṇavena vutte ‘‘māṇava, imasmiṃyeva ṭhāne jhāpitakānaṃ pamāṇaṃ natthi, taveva pitā imasmiṃyeva rājagahe brāhmaṇakuleyeva nibbattitvā upasāḷakoyeva nāma hutvā imasmiṃyeva pabbatantare cuddasa jātisahassāni jhāpito. Pathaviyañhi ajhāpitaṭṭhānaṃ vā asusānaṭṭhānaṃ vā sīsānaṃ anivesitaṭṭhānaṃ vā laddhuṃ na sakkā’’ti pubbenivāsañāṇena paricchinditvā imaṃ gāthādvayamāha –

31.

‘‘Upasāḷakanāmāni , sahassāni catuddasa;

Asmiṃ padese daḍḍhāni, natthi loke anāmataṃ.

32.

‘‘Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Etaṃ ariyā sevanti, etaṃ loke anāmata’’nti.

Tattha anāmatanti mataṭṭhānaṃ. Tañhi upacāravasena ‘‘amata’’nti vuccati, taṃ paṭisedhento ‘‘anāmata’’nti āha. ‘‘Anamata’’ntipi pāṭho, lokasmiñhi anamataṭṭhānaṃ asusānaṃ nāma natthīti attho. Yamhi saccañca dhammo cāti yasmiṃ puggale catusaccavatthukaṃ pubbabhāgasaccañāṇañca lokuttaradhammo ca atthi. Ahiṃsāti paresaṃ avihesā aviheṭhanā. Saṃyamoti sīlasaṃyamo. Damoti indriyadamanaṃ. Idañca guṇajātaṃ yamhi puggale atthi, etaṃ ariyā sevantīti, ariyā buddhā ca paccekabuddhā ca buddhasāvakā ca etaṃ ṭhānaṃ sevanti, evarūpaṃ puggalaṃ upasaṅkamanti bhajantīti attho. Etaṃ loke anāmatanti etaṃ guṇajātaṃ loke amatabhāvasādhanato anāmataṃ nāma.

Evaṃ bodhisatto pitāputtānaṃ dhammaṃ desetvā cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ubho pitāputtā sotāpattiphale patiṭṭhahiṃsu. ‘‘Tadā pitāputtāva etarahi pitāputtā ahesuṃ, tāpaso pana ahameva ahosi’’nti.

Upasāḷakajātakavaṇṇanā chaṭṭhā.

[167] 7. Samiddhijātakavaṇṇanā

Abhutvābhikkhasi bhikkhūti idaṃ satthā rājagahaṃ upanissāya tapodārāme viharanto samiddhitheraṃ ārabbha kathesi. Ekadivasañhi āyasmā samiddhi sabbarattiṃ padhānaṃ padahitvā aruṇuggamanavelāya nhatvā suvaṇṇavaṇṇaṃ attabhāvaṃ sukkhāpayamāno antaravāsakaṃ nivāsetvā uttarāsaṅgaṃ hatthena gahetvā aṭṭhāsi suparikammakatā viya suvaṇṇapaṭimā. Attabhāvasamiddhiyāyeva hissa ‘‘samiddhī’’ti nāmaṃ ahosi. Athassa sarīrasobhaggaṃ disvā ekā devadhītā paṭibaddhacittā theraṃ evamāha – ‘‘tvaṃ khosi, bhikkhu, daharo yuvā susu kāḷakeso bhadrena yobbanena samannāgato abhirūpo dassanīyo pāsādiko, evarūpassa tava kāme aparibhuñjitvā ko attho pabbajjāya, kāme tāva paribhuñjassu, pacchā pabbajitvā samaṇadhammaṃ karissasī’’ti. Atha naṃ thero āha – ‘‘devadhīte, ‘asukasmiṃ nāma vaye ṭhito marissāmī’ti mama maraṇakālaṃ na jānāmi, esa me kālo paṭicchanno, tasmā taruṇakāleyeva samaṇadhammaṃ katvā dukkhassantaṃ karissāmī’’ti. Sā therassa santikā paṭisanthāraṃ alabhitvā tattheva antaradhāyi. Thero satthāraṃ upasaṅkamitvā etamatthaṃ ārocesi. Satthā ‘‘na kho, samiddhi, tvaññeva etarahi devadhītāya palobhito, pubbepi devadhītaro pabbajite palobhiṃsuyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsigāmake brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekaṃ jātassaraṃ nissāya vāsaṃ kappesi. So sabbarattiṃ padhānaṃ padahitvā aruṇuggamanavelāya nhatvā ekaṃ vakkalaṃ nivāsetvā ekaṃ hatthena gahetvā sarīraṃ vodakaṃ karonto aṭṭhāsi. Athassa rūpasobhaggappattaṃ attabhāvaṃ oloketvā paṭibaddhacittā ekā devadhītā bodhisattaṃ palobhayamānā paṭhamaṃ gāthamāha –

33.

‘‘Abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi;

Bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā’’ti.

Tattha abhutvā bhikkhasi bhikkhūti bhikkhu tvaṃ daharakāle kilesakāmavasena vatthukāme abhutvāva bhikkhāya carasi. Na hi bhutvāna bhikkhasīti nanu nāma pañca kāmaguṇe bhutvā bhikkhāya caritabbaṃ, kāme abhutvāva bhikkhācariyaṃ upagatosi. Bhutvāna bhikkhu bhikkhassūti bhikkhu daharakāle tāva kāme bhuñjitvā pacchā mahallakakāle bhikkhassu. Mā taṃ kālo upaccagāti ayaṃ kāme bhuñjanakālo daharakālo, taṃ mā atikkamatūti.

Bodhisatto devatāya vacanaṃ sutvā attano ajjhāsayaṃ pakāsento dutiyaṃ gāthamāha –

34.

‘‘Kālaṃ vohaṃ na jānāmi, channo kālo na dissati;

Tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā’’ti.

Tattha kālaṃ vohaṃ na jānāmīti voti nipātamattaṃ. Ahaṃ pana ‘‘paṭhamavaye vā mayā maritabbaṃ majjhimavaye vā pacchimavaye vā’’ti evaṃ attano maraṇakālaṃ na jānāmi. Paṇḍitena hi puggalena –

‘‘Jīvitaṃ byādhi kālo ca, dehanikkhepanaṃ gati;

Pañcete jīvalokasmiṃ, animittā na nāyare’’ti.

Channo kālo na dissatīti yasmā ‘‘asukasmiṃ nāma vayakāle hemantādiutukāle vā mayā maritabba’’nti mayhampesa channo hutvā kālo na dissati, suppaṭicchanno hutvā ṭhito na paññāyati. Tasmā abhutvā bhikkhāmīti tena kāraṇena pañca kāmaguṇe abhutvā bhikkhāmi. Mā maṃ kālo upaccagāti maṃ samaṇadhammakaraṇakālo mā atikkamatūti attho. Iminā kāraṇena daharova samāno pabbajitvā samaṇadhammaṃ karomīti. Devadhītā bodhisattassa vacanaṃ sutvā tattheva antaradhāyi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā devadhītā ayaṃ devadhītā ahosi, ahameva tena samayena tāpaso ahosi’’nti.

Samiddhijātakavaṇṇanā sattamā.

[168] 8. Sakuṇagghijātakavaṇṇanā

Senobalasā patamānoti idaṃ satthā jetavane viharanto attajjhāsayaṃ sakuṇovādasuttaṃ (saṃ. ni. 5.372) ārabbha kathesi. Ekadivasañhi satthā bhikkhū āmantetvā ‘‘gocare, bhikkhave, caratha sake pettike visaye’’ti (saṃ. ni. 5.372) imaṃ saṃyuttamahāvagge suttantaṃ kathento ‘‘tumhe tāva tiṭṭhatha, pubbe tiracchānagatāpi sakaṃ pettikavisayaṃ pahāya agocare carantā paccāmittānaṃ hatthapathaṃ gantvāpi attano paññāsampattiyā upāyakosallena paccāmittānaṃ hatthā mucciṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto lāpasakuṇayoniyaṃ nibbattitvā naṅgalakaṭṭhakaraṇe leḍḍuṭṭhāne vāsaṃ kappesi. So ekadivasaṃ ‘‘sakavisaye gocaragahaṇaṃ pahāya paravisaye gocaraṃ gaṇhissāmī’’ti aṭavipariyantaṃ agamāsi. Atha naṃ tattha gocaraṃ gaṇhantaṃ disvā sakuṇagghi sahasā ajjhappattā aggahesi. So sakuṇagghiyā hariyamāno evaṃ paridevasi – ‘‘mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāyaṃ sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā’’ti. ‘‘Ko pana, te lāpa, gocaro sako pettiko visayo’’ti? ‘‘Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhāna’’nti. Atha naṃ sakuṇagghi sake bale apatthaddhā amuñci – ‘‘gaccha kho, tvaṃ lāpa, tatrapi me gantvā na mokkhasī’’ti. So tattha gantvā mahantaṃ leḍḍuṃ abhiruhitvā ‘‘ehi kho dāni sakuṇagghī’’ti senaṃ avhayanto aṭṭhāsi. Sakuṇagghi sake bale apatthaddhā ubho pakkhe sannayha lāpasakuṇaṃ sahasā ajjhappattā. Yadā pana taṃ lāpo ‘‘bahuāgatā kho myāyaṃ sakuṇagghī’’ti aññāsi, atha parivattitvā tasseva leḍḍussa antaraṃ paccāpādi. Sakuṇagghi vegaṃ sandhāretuṃ asakkontī tattheva uraṃ paccatāḷesi. Evaṃ sā bhinnena hadayena nikkhantehi akkhīhi jīvitakkhayaṃ pāpuṇi.

Satthā imaṃ atītaṃ dassetvā ‘‘evaṃ, bhikkhave, tiracchānagatāpi agocare carantā sapattahatthaṃ gacchanti, gocare pana sake pettike visaye carantā sapatte niggaṇhanti, tasmā tumhepi mā agocare caratha paravisaye. Agocare , bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo? Yadidaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā…pe… ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo’’ti vatvā abhisambuddho hutvā paṭhamaṃ gāthamāha –

35.

‘‘Seno balasā patamāno, lāpaṃ gocaraṭhāyinaṃ;

Sahasā ajjhappattova, maraṇaṃ tenupāgamī’’ti.

Tattha balasā patamānoti ‘‘lāpaṃ gaṇhissāmī’’ti balena thāmena patamāno. Gocaraṭhāyinanti sakavisayā nikkhamitvā gocaratthāya aṭavipariyante ṭhitaṃ. Ajjhappattoti sampatto. Maraṇaṃ tenupāgamīti tena kāraṇena maraṇaṃ patto.

Tasmiṃ pana maraṇaṃ patte lāpo nikkhamitvā ‘‘diṭṭhā vata me paccāmittassa piṭṭhī’’ti tassa hadaye ṭhatvā udānaṃ udānento dutiyaṃ gāthamāha –

36.

‘‘Sohaṃ nayena sampanno, pettike gocare rato;

Apetasattu modāmi, sampassaṃ atthamattano’’ti.

Tattha nayenāti upāyena. Atthamattanoti attano arogabhāvasaṅkhātaṃ vuḍḍhiṃ.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū bhikkhū sotāpattiphalādīni pāpuṇiṃsu. ‘‘Tadā seno devadatto ahosi, lāpo pana ahameva ahosi’’nti.

Sakuṇagghijātakavaṇṇanā aṭṭhamā.

[169] 9. Arakajātakavaṇṇanā

Yove mettena cittenāti idaṃ satthā jetavane viharanto mettasuttaṃ ārabbha kathesi. Ekasmiñhi samaye satthā bhikkhū āmantesi – ‘‘mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttari appaṭivijjhanto brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya…pe… susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhā’’ti (a. ni. 11.15). Ime ekādasānisaṃse gahetvā ṭhitaṃ mettābhāvanaṃ vaṇṇetvā ‘‘bhikkhave, bhikkhunā nāma sabbasattesu odissakānodissakavasena mettā bhāvetabbā, hitopi hitena pharitabbo, ahitopi hitena pharitabbo, majjhattopi hitena pharitabbo. Evaṃ sabbasattesu odissakānodissakavasena mettā bhāvetabbā, karuṇā muditā upekkhā bhāvetabbā, catūsu brahmavihāresu kammaṃ kātabbameva. Evaṃ karonto hi maggaṃ vā phalaṃ vā alabhantopi brahmalokaparāyaṇo ahosi, porāṇakapaṇḍitāpi satta vassāni mettaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe brahmalokasmiṃyeva vasiṃsū’’ti vatvā atītaṃ āhari.

Atīte ekasmiṃ kappe bodhisatto brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā catunnaṃ brahmavihārānaṃ lābhī arako nāma satthā hutvā himavantapadese vāsaṃ kappesi, tassa mahā parivāro ahosi. So isigaṇaṃ ovadanto ‘‘pabbajitena nāma mettā bhāvetabbā, karuṇā muditā upekkhā bhāvetabbā. Mettacittañhi nāmetaṃ appanāppattaṃ brahmalokaparāyaṇataṃ sādhetī’’ti mettāya ānisaṃsaṃ pakāsento imā gāthā āha –

37.

‘‘Yo ve mettena cittena, sabbalokānukampati;

Uddhaṃ adho ca tiriyaṃ, appamāṇena sabbaso.

38.

‘‘Appamāṇaṃ hitaṃ cittaṃ, paripuṇṇaṃ subhāvitaṃ;

Yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissatī’’ti.

Tattha yo ve mettena cittena, sabbalokānukampatīti khattiyādīsu vā samaṇabrāhmaṇesu vā yo koci appamāṇena mettena cittena sakalaṃ sattalokaṃ anukampati. Uddhanti pathavito yāva nevasaññānāsaññāyatanabrahmalokā. Adhoti pathaviyā heṭṭhā ussade mahāniraye. Tiriyanti manussaloke, yattakāni cakkavāḷāni ca tesu sabbesu ettake ṭhāne nibbattā sabbe sattā averā hontu, abyāpajjhā anīghā, sukhī attānaṃ pariharantūti evaṃ bhāvitena mettena cittenāti attho. Appamāṇenāti appamāṇasattānaṃ appamāṇārammaṇattā appamāṇena. Sabbasoti sabbākārena, uddhaṃ adho tiriyanti evaṃ sabbasugatiduggativasenāti attho.

Appamāṇaṃ hitaṃ cittanti appamāṇaṃ katvā bhāvitaṃ sabbasattesu hitacittaṃ. Paripuṇṇanti avikalaṃ. Subhāvitanti suvaḍḍhitaṃ, appanācittassetaṃ nāmaṃ. Yaṃ pamāṇakataṃ kammanti yaṃ ‘‘appamāṇaṃ appamāṇārammaṇa’’nti evaṃ ārammaṇattikavasena ca vasībhāvappattivasena ca avaḍḍhitvā kataṃ parittaṃ kāmāvacarakammaṃ. Na taṃ tatrāvasissatīti taṃ parittaṃ kammaṃ yaṃ taṃ ‘‘appamāṇaṃ hitaṃ citta’’nti saṅkhagataṃ rūpāvacarakammaṃ, tatra na avasissati. Yathā nāma mahoghena ajjhotthaṭaṃ parittodakaṃ oghassa abbhantare tena asaṃhīramānaṃ nāvasissati na tiṭṭhati, atha kho mahoghova taṃ ajjhottharitvā tiṭṭhati, evameva taṃ parittakammaṃ tassa mahaggatakammassa abbhantare tena mahaggatakammena acchinditvā aggahitavipākokāsaṃ hutvā na avasissati na tiṭṭhati, na sakkoti attano vipākaṃ dātuṃ, atha kho mahaggatakammameva taṃ ajjhottharitvā tiṭṭhati vipākaṃ detīti.

Evaṃ bodhisatto antevāsikānaṃ mettābhāvanāya ānisaṃsaṃ kathetvā aparihīnajjhāno brahmaloke nibbattitvā satta saṃvaṭṭavivaṭṭakappe na imaṃ lokaṃ puna agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā isigaṇo buddhaparisā ahosi, arako pana satthā ahameva ahosi’’nti.

Arakajātakavaṇṇanā navamā.

[170] 10. Kakaṇṭakajātakavaṇṇanā

Nāyaṃpure uṇṇamatīti idaṃ kakaṇṭakajātakaṃ mahāumaṅgajātake (jā. 2.22.590 ādayo) āvibhavissati.

Kakaṇṭakajātakavaṇṇanā dasamā.

Santhavavaggo dutiyo.

Tassuddānaṃ –

Indasamānagottañca, santhavaṃ susīmaṃ gijjhaṃ;

Nakulaṃ upasāḷakaṃ, samiddhi ca sakuṇagghi;

Arakañca kakaṇṭakaṃ.

3. Kalyāṇavaggo

[171] 1. Kalyāṇadhammajātakavaṇṇanā

Kalyāṇadhammoti idaṃ satthā jetavane viharanto ekaṃ badhirasassuṃ ārabbha kathesi. Sāvatthiyañhi eko kuṭumbiko saddho pasanno tisaraṇagato pañcasīlena samannāgato. So ekadivasaṃ bahūni sappiādīni bhesajjāni ceva pupphagandhavatthādīni ca gahetvā ‘‘jetavane satthu santike dhammaṃ sossāmī’’ti agamāsi. Tassa tattha gatakāle sassu khādanīyabhojanīyaṃ gahetvā dhītaraṃ daṭṭhukāmā taṃ gehaṃ agamāsi, sā ca thokaṃ badhiradhātukā hoti. Sā dhītarā saddhiṃ bhuttabhojanā bhattasammadaṃ vinodayamānā dhītaraṃ pucchi – ‘‘kiṃ, amma, bhattā te sammodamāno avivadamāno piyasaṃvāsaṃ vasatī’’ti. ‘‘Kiṃ, amma, kathetha yādiso tumhākaṃ jāmātā sīlena ceva ācārasampadāya ca, tādiso pabbajitopi dullabho’’ti. Upāsikā dhītu vacanaṃ sādhukaṃ asallakkhetvā ‘‘pabbajito’’ti padameva gahetvā ‘‘amma, kasmā te bhattā pabbajito’’ti mahāsaddaṃ akāsi. Taṃ sutvā sakalagehavāsino ‘‘amhākaṃ kira kuṭumbiko pabbajito’’ti viraviṃsu. Tesaṃ saddaṃ sutvā dvārena sañcarantā ‘‘kiṃ nāma kireta’’nti pucchiṃsu. ‘‘Imasmiṃ kira gehe kuṭumbiko pabbajito’’ti. Sopi kho kuṭumbiko dasabalassa dhammaṃ sutvā vihārā nikkhamma nagaraṃ pāvisi.

Atha naṃ antarāmaggeyeva eko puriso disvā ‘‘samma, tvaṃ kira pabbajitoti tava gehe puttadāraparijano paridevatī’’ti āha. Athassa etadahosi – ‘‘ayaṃ apabbajitameva kira maṃ ‘pabbajito’ti vadati, uppanno kho pana me kalyāṇasaddo na antaradhāpetabbo, ajjeva mayā pabbajituṃ vaṭṭatī’’ti tatova nivattitvā satthu santikaṃ gantvā ‘‘kiṃ nu kho, upāsaka, idāneva buddhupaṭṭhānaṃ katvā gantvā idāneva paccāgatosī’’ti vutte tamatthaṃ ārocetvā ‘‘bhante, kalyāṇasaddo nāma uppanno na antaradhāpetuṃ vaṭṭati, tasmā pabbajitukāmo hutvā āgatomhī’’ti āha. So pabbajjañca upasampadañca labhitvā sammā paṭipanno nacirasseva arahattaṃ pāpuṇi. Idaṃ kira kāraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko nāma kuṭumbiko ‘uppanno kalyāṇasaddo na antaradhāpetabbo’ti pabbajitvā idāni arahattaṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, porāṇakapaṇḍitāpi ‘uppanno kalyāṇasaddo virādhetuṃ na vaṭṭatī’ti pabbajiṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi. So ekadivasaṃ nivesanā nikkhamitvā rājupaṭṭhānaṃ agamāsi. Athassa sassu ‘‘dhītaraṃ passissāmī’’ti taṃ gehaṃ agamāsi, sā thokaṃ badhiradhātukāti sabbaṃ paccuppannavatthusadisameva. Taṃ pana rājupaṭṭhānaṃ gantvā attano gharaṃ āgacchantaṃ disvā eko puriso ‘‘tumhe kira pabbajitāti tumhākaṃ gehe mahāparidevo pavattatī’’ti āha. Bodhisatto ‘‘uppanno kalyāṇasaddo nāma na antaradhāpetuṃ vaṭṭatī’’ti tatova nivattitvā rañño santikaṃ gantvā ‘‘kiṃ, mahāseṭṭhi, idāneva gantvā puna āgatosī’’ti vutte ‘‘deva, gehajano kira maṃ apabbajitameva ‘pabbajito’ti vatvā paridevati, uppanno kho pana kalyāṇasaddo na antaradhāpetabbo, pabbajissāmahaṃ, pabbajjaṃ me anujānāhī’’ti etamatthaṃ pakāsetuṃ imā gāthā āha –

41.

‘‘Kalyāṇadhammoti yadā janinda, loke samaññaṃ anupāpuṇāti;

Tasmā na hiyyetha naro sapañño, hiriyāpi santo ghuramādiyanti.

42.

‘‘Sāyaṃ samaññā idha majja pattā, kalyāṇadhammoti janinda loke;

Tāhaṃ samekkhaṃ idha pabbajissaṃ, na hi matthi chando idha kāmabhoge’’ti.

Tattha kalyāṇadhammoti sundaradhammo. Samaññaṃ anupāpuṇātīti yadā sīlavā kalyāṇadhammo pabbajitoti idaṃ paññattivohāraṃ pāpuṇāti. Tasmā na hiyyethāti tato sāmaññato na parihāyetha. Hiriyāpi santo dhuramādiyantīti, mahārāja, sappurisā nāma ajjhattasamuṭṭhitāya hiriyā bahiddhasamuṭṭhitena ottappenapi etaṃ pabbajitadhuraṃ gaṇhanti. Idha majja pattāti idha mayā ajja pattā. Tāhaṃ samekkhanti taṃ ahaṃ guṇavasena laddhasamaññaṃ samekkhanto passanto. Na hi matthi chandoti na hi me atthi chando. Idha kāmabhogeti imasmiṃ loke kilesakāmavatthukāmaparibhogehi.

Bodhisatto evaṃ vatvā rājānaṃ pabbajjaṃ anujānāpetvā himavantapadesaṃ gantvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Kalyāṇadhammajātakavaṇṇanā paṭhamā.

[172] 2. Daddarajātakavaṇṇanā

Ko nu saddena mahatāti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Tasmiñhi kāle bahū bahussutā bhikkhū manosilātale nadamānā taruṇasīhā viya ākāsagaṅgaṃ otārentā viya saṅghamajjhe sarabhāṇaṃ bhaṇanti. Kokāliko tesu sarabhāṇaṃ bhaṇantesu attano tucchabhāvaṃ ajānitvāva ‘‘ahampi sarabhāṇaṃ bhaṇissāmī’’ti bhikkhūnaṃ antaraṃ pavisitvā ‘‘amhākaṃ sarabhāṇaṃ na pāpenti. Sace amhākampi pāpeyyuṃ, mayampi bhaṇeyyāmā’’ti bhikkhusaṅghassa nāmaṃ aggahetvāva tattha tattha kathento āhiṇḍati. Tassa sā kathā bhikkhusaṅghe pākaṭā jātā. Bhikkhū ‘‘vīmaṃsissāma tāva na’’nti saññāya evamāhaṃsu – ‘‘āvuso kokālika, ajja saṅghassa sarabhāṇaṃ bhaṇāhī’’ti. So attano balaṃ ajānitvāva ‘‘sādhū’’ti sampaṭicchitvā ‘‘ajja sarabhāṇaṃ bhaṇissāmī’’ti attano sappāyaṃ yāguṃ pivi, khajjakaṃ khādi, sappāyeneva sūpena bhuñji.

Sūriye atthaṅgate dhammassavanakāle ghosite bhikkhusaṅgho sannipati. So kaṇṭakuraṇḍakavaṇṇaṃ kāsāvaṃ nivāsetvā kaṇikārapupphavaṇṇaṃ cīvaraṃ pārupitvā saṅghamajjhaṃ pavisitvā there vanditvā alaṅkataratanamaṇḍape paññattavaradhammāsanaṃ abhiruhitvā citrabījaniṃ gahetvā ‘‘sarabhāṇaṃ bhaṇissāmī’’ti nisīdi, tāvadevassa sarīrā sedā mucciṃsu, sārajjaṃ okkami, pubbagāthāya paṭhamaṃ padaṃ udāharitvā anantaraṃ na passi. So kampamāno āsanā oruyha lajjito saṅghamajjhato apakkamma attano pariveṇaṃ agamāsi. Añño bahussuto bhikkhu sarabhāṇaṃ bhaṇi. Tato paṭṭhāya bhikkhū tassa tucchabhāvaṃ jāniṃsu. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, paṭhamaṃ kokālikassa tucchabhāvo dujjāno, idāni panesa sayaṃ naditvā pākaṭo jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, kokāliko idāneva naditvā pākaṭo jāto, pubbepi naditvā pākaṭo ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese sīhayoniyaṃ nibbattitvā bahūnaṃ sīhānaṃ rājā ahosi. So anekasīhaparivāro rajataguhāyaṃ vāsaṃ kappesi. Tassa avidūre ekissāya guhāya eko siṅgālopi vasati. Athekadivasaṃ deve vassitvā vigate sabbe sīhā sīharājasseva guhadvāre sannipatitvā sīhanādaṃ nadantā sīhakīḷaṃ kīḷiṃsu. Tesaṃ evaṃ naditvā kīḷanakāle sopi siṅgālo nadati. Sīhā tassa saddaṃ sutvā ‘‘ayaṃ siṅgālo amhehi saddhiṃ nadatī’’ti lajjitā tuṇhī ahesuṃ. Tesaṃ tuṇhībhūtakāle bodhisattassa putto sīhapotako ‘‘tāta, ime sīhā naditvā sīhakīḷaṃ kīḷantā etassa saddaṃ sutvā lajjāya tuṇhī jātā, ko nāmesa attano saddena attānaṃ jānāpetī’’ti pitaraṃ pucchanto paṭhamaṃ gāthamāha –

43.

‘‘Ko nu saddena mahatā, abhinādeti daddaraṃ;

Taṃ sīhā nappaṭinadanti, ko nāmeso migādhibhū’’ti.

Tattha abhinādeti daddaranti daddaraṃ rajatapabbataṃ ekanādaṃ karoti. Migādhibhūti pitaraṃ ālapati. Ayañhettha attho – migādhibhū migajeṭṭhaka sīharāja pucchāmi taṃ ‘‘ko nāmeso’’ti.

Athassa vacanaṃ sutvā pitā dutiyaṃ gāthamāha –

44.

‘‘Adhamo migajātānaṃ, siṅgālo tāta vassati;

Jātimassa jigucchantā, tuṇhī sīhā samaccare’’ti.

Tattha samaccareti santi upasaggamattaṃ, accantīti attho, tuṇhī hutvā nisīdantīti vuttaṃ hoti. Potthakesu pana ‘‘samacchare’’ti likhanti.

Satthā ‘‘na, bhikkhave, kokāliko idāneva attano nādena attānaṃ pākaṭaṃ karoti, pubbepi akāsiyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo kokāliko ahosi, sīhapotako rāhulo, sīharājā pana ahameva ahosi’’nti.

Daddarajātakavaṇṇanā dutiyā.

[173] 3. Makkaṭajātakavaṇṇanā

Tātamāṇavako esoti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Vatthu pakiṇṇakanipāte uddālakajātake (jā. 1.14.62 ādayo) āvibhavissati. Tadā pana satthā ‘‘bhikkhave, nāyaṃ bhikkhu idāneva kuhako, pubbepi makkaṭo hutvā aggissa kāraṇā kohaññaṃ akāsiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsigāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā gharāvāsaṃ saṇṭhapesi. Athassa brāhmaṇī ekaṃ puttaṃ vijāyitvā puttassa ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Bodhisatto tassā petakiccaṃ katvā ‘‘kiṃ me dāni gharāvāsena, puttaṃ gahetvā pabbajissāmī’’ti assumukhaṃ ñātimittavaggaṃ pahāya puttaṃ ādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tattha vanamūlaphalāhāro vāsaṃ kappesi. So ekadivasaṃ vassānakāle deve vassante sāradārūni aggiṃ jāletvā visibbanto phalakatthare nipajji, puttopissa tāpasakumārako pitu pāde sambāhantova nisīdi.

Atheko vanamakkaṭo sītena pīḷiyamāno tassa paṇṇasālāya taṃ aggiṃ disvā ‘‘sacāhaṃ ettha pavisissāmi, ‘makkaṭo makkaṭo’ti maṃ pothetvā nīharissanti, aggiṃ visibbetuṃ na labhissāmi, atthi dāni me upāyo, tāpasavesaṃ gahetvā kohaññaṃ katvā pavisissāmī’’ti cintetvā ekassa matatāpasassa vakkalāni nivāsetvā pacchiñca aṅkusayaṭṭhiñca gahetvā paṇṇasāladvāre ekaṃ tālarukkhaṃ nissāya saṃkuṭito aṭṭhāsi. Tāpasakumārako taṃ disvā makkaṭabhāvaṃ ajānanto ‘‘eko mahallakatāpaso sītena pīḷito aggiṃ visibbetuṃ āgato bhavissatī’’ti pitu tāpasassa kathetvā ‘‘etaṃ paṇṇasālaṃ pavesetvā visibbāpessāmī’’ti cintetvā pitaraṃ ālapanto paṭhamaṃ gāthamāha –

45.

‘‘Tāta māṇavako eso, tālamūlaṃ apassito;

Agārakañcidaṃ atthi, handa demassagāraka’’nti.

Tattha māṇavakoti sattādhivacanaṃ. Tena ‘‘tāta, eso eko māṇavako satto eko tāpaso’’ti dīpeti. Tālamūlaṃ apassitoti tālakkhandhaṃ nissāya ṭhito. Agārakañcidaṃ atthīti idañca amhākaṃ pabbajitāgāraṃ atthi, paṇṇasālaṃ sandhāya vadati. Handāti vavassaggatthe nipāto. Demassagārakanti etassa ekamante vasanatthāya agārakaṃ dema.

Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya paṇṇasāladvāre ṭhatvā olokento tassa makkaṭabhāvaṃ ñatvā ‘‘tāta, manussānaṃ nāma na evarūpaṃ mukhaṃ hoti, makkaṭo esa, nayidha pakkositabbo’’ti vatvā dutiyaṃ gāthamāha –

46.

‘‘Mā kho tvaṃ tāta pakkosi, dūseyya no agārakaṃ;

Netādisaṃ mukhaṃ hoti, brāhmaṇassa susīlino’’ti.

Tattha dūseyya no agārakanti ayañhi idha paviṭṭho samāno imaṃ kicchena kataṃ paṇṇasālaṃ agginā vā jhāpento uccārādīni vā karonto dūseyya. Netādisanti ‘‘etādisaṃ brāhmaṇassa susīlino mukhaṃ na hoti, makkaṭo eso’’ti vatvā bodhisatto ekaṃ ummukaṃ gahetvā ‘‘kiṃ ettha tiṭṭhasī’’ti khipitvā taṃ palāpesi. Makkaṭo vakkalāni chaḍḍetvā rukkhaṃ abhiruhitvā vanasaṇḍaṃ pāvisi. Bodhisatto cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā makkaṭo ayaṃ kuhakabhikkhu ahosi, tāpasakumāro rāhulo, tāpaso pana ahameva ahosi’’nti.

Makkaṭajātakavaṇṇanā tatiyā.

[174] 4. Dubbhiyamakkaṭajātakaṇṇanā

Adamhate vāri pahūtarūpanti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekadivasañhi dhammasabhāyaṃ bhikkhū devadattassa akataññumittadubbhibhāvaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘na, bhikkhave, devadatto idāneva akataññū mittadubbhī, pubbepi evarūpo ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsigāmake brāhmaṇakule nibbattitvā vayappatto gharāvāsaṃ saṇṭhapesi. Tasmiṃ pana samaye kāsiraṭṭhe vattanimahāmagge eko gambhīro udapāno hoti anotaraṇīyo tiracchānānaṃ, maggappaṭipannā puññatthikā manussā dīgharajjukena vārakena udakaṃ ussiñcitvā ekissā doṇiyā pūretvā tiracchānānaṃ pānīyaṃ denti. Tassa sāmantato mahantaṃ araññaṃ, tattha bahū makkaṭā vasanti. Atha tasmiṃ magge dve tīṇi divasāni manussasañcāro pacchijji, tiracchānā pānīyaṃ na labhiṃsu. Eko makkaṭo pipāsāturo hutvā pānīyaṃ pariyesanto udapānassa santike vicarati. Bodhisatto kenacideva karaṇīyena taṃ maggaṃ paṭipajjitvā tattha gacchanto pānīyaṃ uttāretvā pivitvā hatthapāde dhovitvā ṭhito taṃ makkaṭaṃ addasa. Athassa pipāsitabhāvaṃ ñatvā pānīyaṃ ussiñcitvā doṇiyaṃ ākiritvā adāsi, datvā ca pana ‘‘vissamissāmī’’ti ekasmiṃ rukkhamūle nipajji. Makkaṭo pānīyaṃ pivitvā avidūre nisīditvā mukhamakkaṭikaṃ karonto bodhisattaṃ bhiṃsāpesi. Bodhisatto tassa taṃ kiriyaṃ disvā ‘‘are duṭṭhamakkaṭa, ahaṃ tava pipāsitassa kilantassa bahuṃ pānīyaṃ adāsiṃ, idāni tvaṃ mayhaṃ mukhamakkaṭikaṃ karosi, aho pāpajanassa nāma kato upakāro niratthako’’ti vatvā paṭhamaṃ gāthamāha –

47.

‘‘Adamha te vāri pahūtarūpaṃ, ghammābhitattassa pipāsitassa;

So dāni pitvāna kiriṅkarosi, asaṅgamo pāpajanena seyyo’’ti.

Tattha so dāni pitvāna kiriṅkarosīti so idāni tvaṃ mayā dinnapānīyaṃ pivitvā mukhamakkaṭikaṃ karonto ‘‘kiri kirī’’ti saddaṃ karosi. Asaṅgamo pāpajanena seyyoti pāpajanena saddhiṃ saṅgamo na seyyo, asaṅgamova seyyoti.

Taṃ sutvā so mittadubbhī makkaṭo ‘‘tvaṃ ‘ettakenavetaṃ niṭṭhita’nti saññaṃ karosi, idāni te sīse vaccaṃ pātetvā gamissāmī’’ti vatvā dutiyaṃ gāthamāha –

48.

‘‘Ko te suto vā diṭṭho vā, sīlavā nāma makkaṭo;

Idāni kho taṃ ohacchaṃ, esā asmāka dhammatā’’ti.

Tatrāyaṃ saṅkhepattho – bho brāhmaṇa, ‘‘makkaṭo kataguṇajānanako ācārasampanno sīlavā nāma atthī’’ti kahaṃ tayā suto vā diṭṭho vā, idāni kho ahaṃ taṃ ohacchaṃ vaccaṃ te sīse katvā pakkamissāmi, asmākañhi makkaṭānaṃ nāma esā dhammatā ayaṃ jātisabhāvo, yadidaṃ upakārakassa sīse vaccaṃ kātabbanti.

Taṃ sutvā bodhisatto uṭṭhāya gantuṃ ārabhi. Makkaṭo taṅkhaṇaññeva uppatitvā sākhāyaṃ nisīditvā olambakaṃ otaranto viya tassa sīse vaccaṃ pātetvā viravanto vanasaṇḍaṃ pāvisi. Bodhisatto nhatvā agamāsi.

Satthā ‘‘na, bhikkhave, idāneva devadatto, pubbepi mayā kataguṇaṃ na jānāsiyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā makkaṭo devadatto ahosi, brāhmaṇo pana ahameva ahosi’’nti.

Dubbhiyamakkaṭajātakavaṇṇanā catutthā.

[175] 5. Ādiccupaṭṭhānajātakavaṇṇanā

Sabbesukira bhūtesūti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitasadisameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā mahāparivāro gaṇasatthā hutvā himavante vāsaṃ kappesi. So tattha ciraṃ vasitvā loṇambilasevanatthāya pabbatā oruyha paccante ekaṃ gāmaṃ nissāya paṇṇasālāyaṃ vāsaṃ upagañchi. Atheko lolamakkaṭo isigaṇe bhikkhācāraṃ gate assamapadaṃ āgantvā paṇṇasālā uttiṇṇā karoti, pānīyaghaṭesu udakaṃ chaḍḍeti, kuṇḍikaṃ bhindati, aggisālāyaṃ vaccaṃ karoti. Tāpasā vassaṃ vasitvā ‘‘idāni himavanto pupphaphalasamiddho ramaṇīyo, tattheva gamissāmā’’ti paccantagāmavāsike āpucchiṃsu. Manussā ‘‘sve, bhante, mayaṃ bhikkhaṃ gahetvā assamapadaṃ āgamissāma, taṃ paribhuñjitvāva gamissathā’’ti vatvā dutiyadivase pahūtaṃ khādanīyabhojanīyaṃ gahetvā tattha agamaṃsu. Taṃ disvā so makkaṭo cintesi – ‘‘kohaññaṃ katvā manusse ārādhetvā mayhampi khādanīyabhojanīyaṃ āharāpessāmī’’ti. So tāpasacaraṇaṃ caranto viya sīlavā viya ca hutvā tāpasānaṃ avidūre sūriyaṃ namassamāno aṭṭhāsi. Manussā taṃ disvā ‘‘sīlavantānaṃ santike vasantā sīlavantā hontī’’ti vatvā paṭhamaṃ gāthamāha –

49.

‘‘Sabbesu kira bhūtesu, santi sīlasamāhitā;

Passa sākhamigaṃ jammaṃ, ādiccamupatiṭṭhatī’’ti.

Tattha santi sīlasamāhitāti sīlena samannāgatā saṃvijjanti, sīlavantā ca samāhitā ca ekaggacittā saṃvijjantītipi attho. Jammanti lāmakaṃ. Ādiccamupatiṭṭhatīti sūriyaṃ namassamāno tiṭṭhati.

Evaṃ te manusse tassa guṇaṃ kathente disvā bodhisatto ‘‘tumhe imassa lolamakkaṭassa sīlācāraṃ ajānitvā avatthusmiṃyeva pasannā’’ti vatvā dutiyaṃ gāthamāha –

50.

‘‘Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Aggihuttañca uhannaṃ, dve ca bhinnā kamaṇḍalū’’ti.

Tattha anaññāyāti ajānitvā. Uhannanti iminā pāpamakkaṭena ūhadaṃ. Kamaṇḍalūti kuṇḍikā. ‘‘Dve ca kuṇḍikā tena bhinnā’’ti evamassa aguṇaṃ kathesi.

Manussā makkaṭassa kuhakabhāvaṃ ñatvā leḍḍuñca yaṭṭhiñca gahetvā pothetvā palāpetvā isigaṇassa bhikkhaṃ adaṃsu. Isayopi himavantameva gantvā aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā makkaṭo ayaṃ kuhako bhikkhu ahosi, isigaṇo buddhaparisā, gaṇasatthā pana ahameva ahosi’’nti.

Ādiccupaṭṭhānajātakavaṇṇanā pañcamā.

[176] 6. Kaḷāyamuṭṭhijātakavaṇṇanā

Bālovatāyaṃ dumasākhagocaroti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Ekasmiñhi samaye vassakāle kosalarañño paccanto kupi. Tattha ṭhitā yodhā dve tīṇi yuddhāni katvā paccatthike abhibhavituṃ asakkontā rañño sāsanaṃ pesesuṃ. Rājā akāle vassāneyeva nikkhamitvā jetavanasamīpe khandhāvāraṃ bandhitvā cintesi – ‘‘ahaṃ akāle nikkhanto, kandarapadarādayo udakapūrā, duggamo maggo, satthāraṃ upasaṅkamissāmi, so maṃ ‘kahaṃ gacchasi, mahārājā’ti pucchissati, athāhaṃ etamatthaṃ ārocessāmi, na kho pana maṃ satthā samparāyikenevatthena anuggaṇhāti, diṭṭhadhammikenāpi anuggaṇhātiyeva, tasmiṃ sace me gamanena avuḍḍhi bhavissati, ‘akālo, mahārājā’ti vakkhati. Sace pana vuḍḍi bhavissati, tuṇhī bhavissatī’’ti. So jetavanaṃ pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā ‘‘handa kuto nu tvaṃ, mahārāja, āgacchasi divā divassā’’ti pucchi. ‘‘Bhante, ahaṃ paccantaṃ vūpasametuṃ nikkhanto ‘tumhe vanditvā gamissāmī’ti āgatomhī’’ti . Satthā ‘‘pubbepi, mahārāja, rājāno senāya abbhuggacchamānāya paṇḍitānaṃ kathaṃ sutvā akāle abbhuggamanaṃ nāma na gamiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako sabbatthakaamacco ahosi. Atha rañño paccante kupite paccantayodhā paṇṇaṃ pesesuṃ. Rājā vassakāle nikkhamitvā uyyāne khandhāvāraṃ bandhi, bodhisatto rañño santike aṭṭhāsi. Tasmiṃ khaṇe assānaṃ kaḷāye sedetvā āharitvā doṇiyaṃ pakkhipiṃsu. Uyyāne makkaṭesu eko makkaṭo rukkhā otaritvā tato kaḷāye gahetvā mukhaṃ pūretvā hatthehipi gahetvā uppatitvā rukkhe nisīditvā khādituṃ ārabhi, athassa khādamānassa hatthako eko kaḷāyo bhūmiyaṃ pati. So mukhena ca hatthehi ca gahite sabbe kaḷāye chaḍḍetvā rukkhā oruyha tameva kaḷāyaṃ olokento taṃ kaḷāyaṃ adisvāva puna rukkhaṃ abhiruhitvā aḍḍe sahassaparājito viya socamāno dummukho rukkhasākhāyaṃ nisīdi. Rājā makkaṭassa kiriyaṃ disvā bodhisattaṃ āmantetvā ‘‘passatha, kiṃ nāmetaṃ makkaṭena kata’’nti pucchi. Bodhisatto ‘‘mahārāja, bahuṃ anavaloketvā appaṃ oloketvā dubbuddhino bālā evarūpaṃ karontiyevā’’ti vatvā paṭhamaṃ gāthamāha –

51.

‘‘Bālo vatāyaṃ dumasākhagocaro, paññā janinda nayimassa vijjati;

Kaḷāyamuṭṭhiṃ avakiriya kevalaṃ, ekaṃ kaḷāyaṃ patitaṃ gavesatī’’ti.

Tattha dumasākhagocaroti makkaṭo. So hi dumasākhāsu gocaraṃ gaṇhāti, sāva assa gocaro sañcaraṇabhūmibhūtā, tasmā ‘‘dumasākhagocaro’’ti vuccati. Janindāti rājānaṃ ālapati. Rājā hi paramissarabhāvena janassa indoti janindo. Kaḷāyamuṭṭhinti caṇakamuṭṭhiṃ. ‘‘Kāḷarājamāsamuṭṭhi’’ntipi vadantiyeva. Avakiriyāti avakiritvā. Kevalanti sabbaṃ. Gavesatīti bhūmiyaṃ patitaṃ ekameva pariyesati.

Evaṃ vatvā puna bodhisatto taṃ upasaṅkamitvā rājānaṃ āmantetvā dutiyaṃ gāthamāha –

52.

‘‘Evameva mayaṃ rāja, ye caññe atilobhino;

Appena bahuṃ jiyyāma, kaḷāyeneva vānaro’’ti.

Tatrāyaṃ saṅkhepattho – mahārāja, evameva mayañca ye caññe lobhābhibhūtā janā sabbepi appena bahuṃ jiyyāma. Mayañhi etarahi akāle vassānasamaye maggaṃ gacchantā appakassa atthassa kāraṇā bahukā atthā parihāyāma. Kaḷāyeneva vānaroti yathā ayaṃ vānaro ekaṃ kaḷāyaṃ pariyesamāno tenekena kaḷāyena sabbakaḷāyehi parihīno, evaṃ mayampi akālena kandarapadarādīsu pūresu gacchamānā appamattakaṃ atthaṃ pariyesamānā bahūhi hatthivāhanaassavāhanādīhi ceva balakāyena ca parihāyissāma. Tasmā akāle gantuṃ na vaṭṭatīti rañño ovādaṃ adāsi.

Rājā tassa kathaṃ sutvā tato nivattitvā bārāṇasimeva pāvisi. Corāpi ‘‘rājā kira coramaddanaṃ karissāmīti nagarā nikkhanto’’ti sutvā paccantato palāyiṃsu. Paccuppannepi corā ‘‘kosalarājā kira nikkhanto’’ti sutvā palāyiṃsu. Rājā satthu dhammadesanaṃ sutvā uṭṭhāyāsanā vanditvā padakkhiṇaṃ katvā sāvatthimeva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Kaḷāyamuṭṭhijātakavaṇṇanā chaṭṭhā.

[177] 7. Tindukajātakavaṇṇanā

Dhanuhatthakalāpehīti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Satthā hi mahābodhijātake (jā. 2.18.124 ādayo) viya umaṅgajātake (jā. 2.22.590 ādayo) viya ca attano paññāya vaṇṇaṃ vaṇṇitaṃ sutvā ‘‘na, bhikkhave, idāneva tathāgato paññavā, pubbepi paññavā upāyakusaloyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vānarayoniyaṃ nibbattitvā asītisahassavānaragaṇaparivāro himavantapadese vāsaṃ kappesi. Tassāsanne eko paccantagāmako kadāci vasati, kadāci ubbasati. Tassa pana gāmassa majjhe sākhāviṭapasampanno madhuraphalo eko tindukarukkho atthi, vānaragaṇo ubbasitakāle āgantvā tassa phalāni khādati. Athāparasmiṃ phalavāre so gāmo puna āvāso ahosi daḷhaparikkhitto dvārayutto, sopi rukkho phalabhāranamitasākho aṭṭhāsi. Vānaragaṇo cintesi – ‘‘mayaṃ pubbe asukagāme tindukaphalāni khādāma, phalito nu kho so etarahi rukkho, udāhu no, āvasito so gāmo, udāhu no’’ti. Evañca pana cintetvā ‘‘gaccha imaṃ pavattiṃ jānāhī’’ti ekaṃ vānaraṃ pesesi. So gantvā rukkhassa ca phalitabhāvaṃ gāmassa ca gāḷhavāsabhāvaṃ ñatvā āgantvā vānarānaṃ ārocesi.

Vānarā tassa phalitabhāvaṃ sutvā ‘‘madhurāni tindukaphalāni khādissāmā’’ti ussāhajātā vānarindassa tamatthaṃ ārocesuṃ. Vānarindo ‘‘gāmo āvāso anāvāso’’ti pucchi. ‘‘Āvāso, devā’’ti. ‘‘Tena hi na gantabbaṃ. Manussā hi bahumāyā hontī’’ti. ‘‘Deva, manussānaṃ paṭisallānavelāya aḍḍharattasamaye khādissāmā’’ti bahū gantvā vānarindaṃ sampaṭicchāpetvā himavantā otaritvā tassa gāmassa avidūre manussānaṃ paṭisallānakālaṃ āgamayamānā mahāpāsāṇapiṭṭhe sayitvā majjhimayāme manussesu niddaṃ okkamantesu rukkhaṃ āruyha phalāni khādiṃsu. Atheko puriso sarīrakiccena gehā nikkhamitvā gāmamajjhagato vānare disvā manussānaṃ ācikkhi. Bahū manussā dhanukalāpaṃ sannayhitvā nānāvudhahatthā leḍḍudaṇḍādīni ādāya ‘‘pabhātāya rattiyā vānare gaṇhissāmā’’ti rukkhaṃ parivāretvā aṭṭhaṃsu. Asītisahassavānarā manusse disvā maraṇabhayatajjitā ‘‘natthi no aññaṃ paṭissaraṇaṃ aññatra vānarindenā’’ti tassa santikaṃ gantvā paṭhamaṃ gāthamāhaṃsu –

53.

‘‘Dhanuhatthakalāpehi, nettiṃsavaradhāribhi;

Samantā parikiṇṇamha, kathaṃ mokkho bhavissatī’’ti.

Tattha dhanuhatthakalāpehīti dhanukalāpahatthehi, dhanūni ceva sarakalāpe ca gahetvā ṭhitehīti attho. Nettiṃsavaradhāribhīti nettiṃsā vuccanti khaggā, uttamakhaggadhārīhīti attho. Parikiṇṇamhāti parivāritamha. Kathanti kena nu kho upāyena amhākaṃ mokkho bhavissatīti.

Tesaṃ kathaṃ sutvā vānarindo ‘‘mā bhāyittha, manussā nāma bahukiccā, ajjapi majjhimayāmo vattati, api nāma tesaṃ ‘amhe māressāmā’ti parivāritānaṃ imassa kiccassa antarāyakaraṃ aññaṃ kiccaṃ uppajjeyyā’’ti vānare samassāsetvā dutiyaṃ gāthamāha –

54.

‘‘Appeva bahukiccānaṃ, attho jāyetha koci naṃ;

Atthi rukkhassa acchinnaṃ, khajjathaññeva tinduka’’nti.

Tattha nanti nipātamattaṃ, appeva bahukiccānaṃ manussānaṃ añño koci attho uppajjeyyāti ayamevettha attho. Atthi rukkhassa acchinnanti imassa rukkhassa phalānaṃ ākaḍḍhanaparikaḍḍhanavasena acchinnaṃ bahu ṭhānaṃ atthi. Khajjathaññeva tindukanti tindukaphalaṃ khajjathaññeva. Tumhe hi yāvatakena vo attho atthi, tattakaṃ khādatha, amhākaṃ paharaṇakālaṃ jānissāmāti.

Evaṃ mahāsatto kapigaṇaṃ samassāsesi. Ettakañhi assāsaṃ alabhamānā sabbepi te phalitena hadayena jīvitakkhayaṃ pāpuṇeyyuṃ. Mahāsatto pana evaṃ vānaragaṇaṃ assāsetvā ‘‘sabbe vānare samānethā’’ti āha. Samānentā tassa bhāgineyyaṃ senakaṃ nāma vānaraṃ adisvā ‘‘senako nāgato’’ti ārocesuṃ. ‘‘Sace senako nāgato, tumhe mā bhāyittha, idāni vo so sotthiṃ karissatī’’ti. Senakopi kho vānaragaṇassa gamanakāle niddāyitvā pacchā pabuddho kañci adisvā padānupadiko hutvā āgacchanto manusse disvā ‘‘vānaragaṇassa bhayaṃ uppanna’’nti ñatvā ekasmiṃ pariyante gehe aggiṃ jāletvā suttaṃ kantantiyā mahallakitthiyā santikaṃ gantvā khettaṃ gacchanto gāmadārako viya ekaṃ ummukaṃ gahetvā uparivāte ṭhatvā gāmaṃ padīpesi. Manussā makkaṭe chaḍḍetvā aggiṃ nibbāpetuṃ agamaṃsu. Vānarā palāyantā senakassatthāya ekekaṃ phalaṃ gahetvā palāyiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bhāgineyyo senako mahānāmo sakko ahosi, vānaragaṇo buddhaparisā, vānarindo pana ahameva ahosi’’nti.

Tindukajātakavaṇṇanā sattamā.

[178] 8. Kacchapajātakavaṇṇanā

Janittaṃ me bhavittaṃ meti idaṃ satthā jetavane viharanto ekaṃ ahivātakarogamuttaṃ ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule ahivātakarogo uppajji. Mātāpitaro puttaṃ āhaṃsu – ‘‘tāta, mā imasmiṃ gehe vasa, bhittiṃ bhinditvā palāyitvā yattha katthaci gantvā jīvitaṃ rakkha, pacchā āgantvā imasmiṃ nāma ṭhāne mahānidhānaṃ atthi, taṃ uddharitvā kuṭumbaṃ saṇṭhapetvā sukhena jīveyyāsī’’ti. Putto tesaṃ vacanaṃ sampaṭicchitvā bhittiṃ bhinditvā palāyitvā attano roge vūpasante āgantvā mahānidhānaṃ uddharitvā kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasi. So ekadivasaṃ sappitelādīni ceva vatthacchādanādīni ca gāhāpetvā jetavanaṃ gantvā satthāraṃ vanditvā nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ‘‘tumhākaṃ gehe ahivātakarogo uppannoti assumha, kinti katvā muttosī’’ti pucchi, so taṃ pavattiṃ ācikkhi. Satthā ‘‘pubbepi kho, upāsaka, bhaye uppanne attano vasanaṭṭhāne ālayaṃ katvā aññattha agatā jīvitakkhayaṃ pāpuṇiṃsu, anālayaṃ pana katvā aññattha gatā jīvitaṃ labhiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsigāmake kumbhakārakule nibbattitvā kumbhakārakammaṃ katvā puttadāraṃ posesi. Tadā pana bārāṇasiyaṃ mahānadiyā saddhiṃ ekābaddho mahājātassaro ahosi. So bahuudakakāle nadiyā saddhiṃ ekodako hoti, udake mandībhūte visuṃ hoti. Macchakacchapā pana ‘‘imasmiṃ saṃvacchare suvuṭṭhikā bhavissati, imasmiṃ saṃvacchare dubbuṭṭhikā’’ti jānanti. Atha tasmiṃ sare nibbattamacchakacchapā ‘‘imasmiṃ saṃvacchare dubbuṭṭhikā bhavissatī’’ti ñatvā udakassa ekābaddhakāleyeva tamhā sarā nikkhamitvā nadiṃ agamiṃsu. Eko pana kacchapo ‘‘idaṃ me jātaṭṭhānaṃ vaḍḍhitaṭṭhānaṃ, mātāpitūhi vasitaṭṭhānaṃ, na sakkomi imaṃ jahitu’’nti nadiṃ na agamāsi. Atha nidāghasamaye tattha udakaṃ chijji, so kacchapo bodhisattassa mattikagahaṇaṭṭhāne bhūmiṃ khaṇitvā pāvisi. Bodhisatto ‘‘mattikaṃ gahessāmī’’ti tattha gantvā mahākuddālena bhūmiṃ khaṇanto kacchapassa piṭṭhiṃ bhinditvā mattikapiṇḍaṃ viya kuddāleneva naṃ uddharitvā thale pātesi. So vedanāppatto hutvā ‘‘vasanaṭṭhāne ālayaṃ jahituṃ asakkonto evaṃ vināsaṃ pāpuṇi’’nti vatvā paridevamāno imā gāthā avoca –

55.

‘‘Janittaṃ me bhavittaṃ me, iti paṅke avassayiṃ;

Taṃ maṃ paṅko ajjhabhavi, yathā dubbalakaṃ tathā;

Taṃ taṃ vadāmi bhaggava, suṇohi vacanaṃ mama.

56.

‘‘Gāme vā yadi vāraññe, sukhaṃ yatrādhigacchati;

Taṃ janittaṃ bhavittañca, purisassa pajānato;

Yamhi jīve tamhi gacche, na niketahato siyā’’ti.

Tattha janittaṃ me bhavittaṃ meti idaṃ mama jātaṭṭhānaṃ, idaṃ mama vaḍḍhitaṭṭhānaṃ. Iti paṅke avassayinti iminā kāraṇenāhaṃ imasmiṃ kaddame avassayiṃ nipajjiṃ, vāsaṃ kappesinti attho. Ajjhabhavīti adhiabhavi vināsaṃ pāpesi. Bhaggavāti kumbhakāraṃ ālapati. Kumbhakārānañhi nāmagottapaññatti esā, yadidaṃ bhaggavāti. Sukhanti kāyikacetasikassādaṃ. Taṃjanittaṃ bhavittañcāti taṃ jātaṭṭhānañca vaḍḍhitaṭṭhānañca. ‘‘Jānittaṃ bhāvitta’’nti dīghavasenapi pāṭho, soyevattho. Pajānatoti atthānatthaṃ kāraṇākāraṇaṃ jānantassa. Na niketahato siyāti nikete ālayaṃ katvā aññattha agantvā niketena hato, evarūpaṃ maraṇadukkhaṃ pāpito na bhaveyyāti.

Evaṃ so bodhisattena saddhiṃ kathento kālamakāsi. Bodhisatto taṃ gahetvā sakalagāmavāsino sannipātāpetvā te manusse ovadanto evamāha – ‘‘passatha imaṃ kacchapaṃ, ayaṃ aññesaṃ macchakacchapānaṃ mahānadiṃ gamanakāle attano vasanaṭṭhāne ālayaṃ chindituṃ asakkonto tehi saddhiṃ agantvā mama mattikagahaṇaṭṭhānaṃ pavisitvā nipajji. Athassāhaṃ mattikaṃ gaṇhanto mahākuddālena piṭṭhiṃ bhinditvā mattikapiṇḍaṃ viya naṃ thale pātesiṃ, ayaṃ attanā katakammaṃ saritvā dvīhi gāthāhi paridevitvā kālamakāsi. Evamesa attano vasanaṭṭhāne ālayaṃ katvā maraṇaṃ patto, tumhepi mā iminā kacchapena sadisā ahuvattha, ito paṭṭhāya ‘mayhaṃ rūpaṃ mayhaṃ saddo mayhaṃ gandho mayhaṃ raso mayhaṃ phoṭṭhabbo mayhaṃ putto mayhaṃ dhītā mayhaṃ dāsadāsiparicchedo mayhaṃ hiraññasuvaṇṇa’nti taṇhāvasena upabhogavasena mā gaṇhittha, ekakovesa satto tīsu bhavesu parivattatī’’ti. Evaṃ buddhalīlāya mahājanassa ovādamadāsi, so ovādo sakalajambudīpaṃ pattharitvā saṭṭhimattāni vassasahassāni aṭṭhāsi. Mahājano bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ pūresi, bodhisattopi tatheva puññāni katvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so kulaputto sotāpattiphale patiṭṭhāsi. ‘‘Tadā kacchapo ānando ahosi, kumbhakāro pana ahameva ahosi’’nti.

Kacchapajātakavaṇṇanā aṭṭhamā.

[179] 9. Satadhammajātakavaṇṇanā

Tañcaappanti idaṃ satthā jetavane viharanto ekavīsatividhaṃ anesanaṃ ārabbha kathesi. Ekasmiñhi kāle bahū bhikkhū vejjakammena dūtakammena pahiṇakammena jaṅghapesanikena piṇḍapaṭipiṇḍenāti evarūpāya ekavīsatividhāya anesanāya jīvikaṃ kappesuṃ. Sā sāketajātake (jā. 1.2.173-174) āvibhavissati. Satthā tesaṃ tathā jīvikakappanabhāvaṃ ñatvā ‘‘etarahi kho bahū bhikkhū anesanāya jīvikaṃ kappenti, te pana evaṃ jīvikaṃ kappetvā yakkhattabhāvā petattabhāvā na muccissanti, dhuragoṇā hutvāva nibbattissanti, niraye paṭisandhiṃ gaṇhissanti, etesaṃ hitatthāya sukhatthāya attajjhāsayaṃ sakapaṭibhānaṃ ekaṃ dhammadesanaṃ kathetuṃ vaṭṭatī’’ti bhikkhusaṅghaṃ sannipātāpetvā ‘‘na, bhikkhave, ekavīsatividhāya anesanāya paccayā uppādetabbā. Anesanāya hi uppanno piṇḍapāto ādittalohaguḷasadiso halāhalavisūpamo. Anesanā hi nāmesā buddhapaccekabuddhasāvakehi garahitabbā paṭikuṭṭhā. Anesanāya uppannaṃ piṇḍapātaṃ bhuñjantassa hi hāso vā somanassaṃ vā natthi. Evaṃ uppanno hi piṇḍapāto mama sāsane caṇḍālassa ucchiṭṭhabhojanasadiso, tassa paribhogo satadhammamāṇavassa caṇḍālucchiṭṭhabhattaparibhogo viya hotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto caṇḍālayoniyaṃ nibbattitvā vayappatto kenacideva karaṇīyena pātheyyataṇḍule ca bhattapuṭañca gahetvā maggaṃ paṭipajji. Tasmiñhi kāle bārāṇasiyaṃ eko māṇavo atthi satadhammo nāma udiccabrāhmaṇamahāsālakule nibbatto. Sopi kenacideva karaṇīyena taṇḍule ca bhattapuṭañca agahetvāva maggaṃ paṭipajji, te ubhopi mahāmagge samāgacchiṃsu. Māṇavo bodhisattaṃ ‘‘kiṃjātikosī’’ti pucchi. So ‘‘ahaṃ caṇḍālo’’ti vatvā ‘‘tvaṃ kiṃjātikosī’’ti māṇavaṃ pucchi . ‘‘Udiccabrāhmaṇo aha’’nti. ‘‘Sādhu gacchāmā’’ti te ubhopi maggaṃ agamaṃsu. Bodhisatto pātarāsavelāya udakaphāsukaṭṭhāne nisīditvā hatthe dhovitvā bhattapuṭaṃ mocetvā ‘‘māṇava, bhattaṃ bhuñjāhī’’ti āha. ‘‘Natthi, are caṇḍāla, mama bhattena attho’’ti. Bodhisatto ‘‘sādhū’’ti puṭakabhattaṃ ucchiṭṭhaṃ akatvāva attano yāpanamattaṃ aññasmiṃ paṇṇe pakkhipitvā puṭakabhattaṃ bandhitvā ekamante ṭhapetvā bhuñjitvā pānīyaṃ pivitvā dhotahatthapādo taṇḍule ca sesabhattañca ādāya ‘‘gacchāma, māṇavā’’ti maggaṃ paṭipajji.

Te sakaladivasaṃ gantvā sāyaṃ ubhopi ekasmiṃ udakaphāsukaṭṭhāne nhatvā paccuttariṃsu. Bodhisatto phāsukaṭṭhāne nisīditvā bhattapuṭaṃ mocetvā māṇavaṃ anāpucchitvā bhuñjituṃ ārabhi. Māṇavo sakaladivasaṃ maggagamanena kilanto chātajjhatto ‘‘sace me bhattaṃ dassati, bhuñjissāmī’’ti olokento aṭṭhāsi. Itaro kiñci avatvā bhuñjateva. Māṇavo cintesi – ‘‘ayaṃ caṇḍālo mayhaṃ avatvāva sabbaṃ bhuñjati nippīḷetvāpi taṃ gahetvā upari ucchiṭṭhabhattaṃ chaḍḍetvā sesaṃ bhuñjituṃ vaṭṭatī’’ti. So tathā katvā ucchiṭṭhabhattaṃ bhuñji. Athassa bhuttamattasseva ‘‘mayā attano jātigottakulapadesānaṃ ananucchavikaṃ kataṃ, caṇḍālassa nāma me ucchiṭṭhabhattaṃ bhutta’’nti balavavippaṭisāro uppajji, tāvadevassa salohitaṃ bhattaṃ mukhato uggacchi. So ‘‘appamattakassa vata me kāraṇā ananucchavikaṃ kammaṃ kata’’nti uppannabalavasokatāya paridevamāno paṭhamaṃ gāthamāha –

57.

‘‘Tañca appañca ucchiṭṭhaṃ, tañca kicchena no adā;

Sohaṃ brāhmaṇajātiko, yaṃ bhuttaṃ tampi uggata’’nti.

Tatrāyaṃ saṅkhepattho – yaṃ mayā bhuttaṃ, taṃ appañca ucchiṭṭhañca, tañca so caṇḍālo na attano ruciyā maṃ adāsi, atha kho nippīḷiyamāno kicchena kasirena adāsi, sohaṃ parisuddhabrāhmaṇajātiko, teneva me yaṃ bhuttaṃ, tampi saddhiṃ lohitena uggatanti.

Evaṃ māṇavo paridevitvā ‘‘kiṃ dāni me evarūpaṃ ananucchavikaṃ kammaṃ katvā jīvitenā’’ti araññaṃ pavisitvā kassaci attānaṃ adassetvāva anāthamaraṇaṃ patto.

Satthā imaṃ atītaṃ dassetvā ‘‘seyyathāpi, bhikkhave, satadhammamāṇavassa taṃ caṇḍālucchiṭṭhakaṃ bhuñjitvā attano ayuttabhojanassa bhuttattā neva hāso, na somanassaṃ uppajji, evameva yo imasmiṃ sāsane pabbajito anesanāya jīvikaṃ kappento tathāladdhapaccayaṃ paribhuñjati, tassa buddhapaṭikuṭṭhagarahitajīvitabhāvato neva hāso, na somanassaṃ uppajjatī’’ti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha –

58.

‘‘Evaṃ dhammaṃ niraṃkatvā, yo adhammena jīvati;

Satadhammova lābhena, laddhenapi na nandatī’’ti.

Tattha dhammanti ājīvapārisuddhisīladhammaṃ. Niraṃkatvāti nīharitvā chaḍḍetvā. Adhammenāti ekavīsatiyā anesanasaṅkhātena micchājīvena. Satadhammoti tassa nāmaṃ, ‘‘santadhammo’’tipi pāṭho. Na nandatīti yathā satadhammo māṇavo ‘‘caṇḍālucchiṭṭhakaṃ me laddha’’nti tena lābhena na nandati, evaṃ imasmimpi sāsane pabbajito kulaputto anesanāya laddhalābhaṃ paribhuñjanto na nandati na tussati, ‘‘buddhagarahitajīvikāya jīvāmī’’ti domanassappatto hoti. Tasmā anesanāya jīvikaṃ kappentassa satadhammamāṇavasseva araññaṃ pavisitvā anāthamaraṇaṃ marituṃ varanti.

Evaṃ satthā imaṃ dhammadesanaṃ desetvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū bhikkhū sotāpattiphalādīni pāpuṇiṃsu. ‘‘Tadā māṇavo ānando ahosi, ahameva caṇḍālaputto ahosi’’nti.

Satadhammajātakavaṇṇanā navamā.

[180] 10. Duddadajātakavaṇṇanā

Duddadaṃdadamānānanti idaṃ satthā jetavane viharanto gaṇadānaṃ ārabbha kathesi. Sāvatthiyaṃ kira dve sahāyakā kuṭumbiyaputtā chandakaṃ saṃharitvā sabbaparikkhāradānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāre adaṃsu. Tesu gaṇajeṭṭhako satthāraṃ vanditvā ekamantaṃ nisīditvā ‘‘bhante, imasmiṃ dāne bahudāyakāpi atthi appadāyakāpi, tesaṃ sabbesampi ‘idaṃ dānaṃ mahapphalaṃ hotū’’’ti dānaṃ niyyādesi. Satthā ‘‘tumhehi kho upāsakā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā evaṃ niyyādentehi mahākammaṃ kataṃ, porāṇakapaṇḍitāpi dānaṃ datvā evameva niyyādiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā gaṇasatthā hutvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya janapadacārikaṃ caramāno bārāṇasiṃ patvā rājuyyāne vasitvā punadivase dvāragāme saparivāro bhikkhāya cari. Manussā bhikkhaṃ adaṃsu. Punadivase bārāṇasiyaṃ cari, manussā sampiyāyamānā bhikkhaṃ datvā gaṇabandhanena chandakaṃ saṃharitvā dānaṃ sajjetvā isigaṇassa mahādānaṃ pavattayiṃsu. Dānapariyosāne gaṇajeṭṭhako evameva vatvā imināva niyāmena dānaṃ niyyādesi. Bodhisatto ‘‘āvuso, cittappasāde sati appakaṃ nāma dānaṃ natthī’’ti vatvā anumodanaṃ karonto imā gāthā avoca –

59.

‘‘Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

60.

‘‘Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇā’’ti.

Tattha duddadanti dānaṃ nāma lobhadosavasikehi apaṇḍitehi dātuṃ na sakkā, tasmā ‘‘duddada’’nti vuccati. Taṃ dadamānānaṃ. Dukkaraṃ kamma kubbatanti tadeva dānakammaṃ sabbehi kātuṃ na sakkāti dukkaraṃ. Taṃ kurumānānaṃ. Asantoti apaṇḍitā bālā. Nānukubbantīti taṃ kammaṃ nānukaronti. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Dānaṃ sandhāyetaṃ vuttaṃ. Durannayoti phalasambandhavasena dujjāno, evarūpassa dānassa evarūpo phalavipāko hotīti duranubodho. Apica durannayoti duradhigamo, apaṇḍitehi dānaṃ datvā dānaphalaṃ nāma laddhuṃ na sakkātipi attho. Nānā hoti ito gatīti ito cavitvā paralokaṃ gacchantānaṃ paṭisandhiggahaṇaṃ nānā hoti. Asanto nirayaṃ yantīti apaṇḍitā dussīlā dānaṃ adatvā sīlaṃ arakkhitvā nirayaṃ gacchanti. Santo saggaparāyaṇāti paṇḍitā pana dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ karitvā tīṇi sucaritāni pūretvā saggaparāyaṇā honti, mahantaṃ saggasukhasampattiṃ anubhavantīti.

Evaṃ bodhisatto anumodanaṃ katvā cattāro vassike māse tattheva vasitvā vassātikkame himavantaṃ gantvā jhānaṃ nibbattetvā aparihīnajjhāno brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana ahameva ahosi’’nti.

Duddadajātakavaṇṇanā dasamā.

Kalyāṇavaggo tatiyo.

Tassuddānaṃ –

Kalyāṇadhammaṃ daddaraṃ, makkaṭi dubbhimakkaṭaṃ;

Ādiccupaṭṭhānañceva, kaḷāyamuṭṭhi tindukaṃ;

Kacchapaṃ satadhammañca, duddadanti ca te dasa.

4. Asadisavaggo

[181] 1. Asadisajātakavaṇṇanā

Dhanuggahoasadisoti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato mahānikkhamapāramiṃ vaṇṇentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, tathāgato idāneva mahābhinikkhamanaṃ nikkhanto, pubbepi setacchattaṃ pahāya nikkhantoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi, tassa sotthinā jātassa nāmaggahaṇadivase ‘‘asadisakumāro’’ti nāmaṃ akaṃsu. Athassa ādhāvitvā paridhāvitvā vicaraṇakāle añño puññavā satto deviyā kucchimhi paṭisandhiṃ gaṇhi, tassa sotthinā jātassa nāmaggahaṇadivase ‘‘brahmadattakumāro’’ti nāmaṃ akaṃsu. Tesu bodhisatto soḷasavassakāle takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa ca sippāni uggaṇhitvā tesu issāsasippe asadiso hutvā bārāṇasiṃ paccāgami. Rājā kālaṃ karonto ‘‘asadisakumārassa rajjaṃ datvā brahmadattassa oparajjaṃ dethā’’ti vatvā kālamakāsi. Tasmiṃ kālakate bodhisatto attano rajje dīyamāne ‘‘na mayhaṃ rajjenattho’’ti paṭikkhipi, brahmadattaṃ rajje abhisiñciṃsu. Bodhisatto ‘‘mayhaṃ rajjena attho natthī’’ti kiñcipi na icchi, kaniṭṭhe rajjaṃ kārente pakatiyā vasanākāreneva vasi. Rājapādamūlikā ‘‘asadisakumāro rajjaṃ patthetī’’ti vatvā rañño santike bodhisattaṃ paribhindiṃsu. Sopi tesaṃ vacanaṃ gahetvā paribhinnacitto ‘‘bhātaraṃ me gaṇhathā’’ti manusse payojesi.

Atheko bodhisattassa atthacarako taṃ kāraṇaṃ bodhisattassa ārocesi. Bodhisatto kaniṭṭhabhātikassa kujjhitvā nagarā nikkhamitvā aññaṃ raṭṭhaṃ gantvā ‘‘eko dhanuggaho āgantvā rājadvāre ṭhito’’ti rañño ārocāpesi. Rājā ‘‘kittakaṃ bhogaṃ icchasī’’ti pucchi . ‘‘Ekasaṃvaccharena satasahassa’’nti. ‘‘Sādhu āgacchatū’’ti. Atha naṃ āgantvā samīpe ṭhitaṃ pucchi – ‘‘tvaṃ dhanaggahosī’’ti? ‘‘Āma, devā’’ti. ‘‘Sādhu maṃ upaṭṭhahassū’’ti. So tato paṭṭhāya rājānaṃ upaṭṭhahi. Tassa paribbayaṃ dīyamānaṃ disvā ‘‘atibahuṃ labhatī’’ti porāṇakadhanuggahā ujjhāyiṃsu. Athekadivasaṃ rājā uyyānaṃ gantvā maṅgalasilāpaṭṭasamīpe sāṇipākāraṃ parikkhipāpetvā ambarukkhamūle mahāsayane nipanno uddhaṃ olokento rukkhagge ekaṃ ambapiṇḍiṃ disvā ‘‘imaṃ na sakkā abhiruhitvā gaṇhitu’’nti dhanuggahe pakkosāpetvā ‘‘imaṃ ambapiṇḍiṃ sarena chinditvā pātetuṃ sakkhissathā’’ti āha. Na taṃ, deva, amhākaṃ garu, devena pana no bahuvāre kammaṃ diṭṭhapubbaṃ, adhunāgato dhanuggaho amhehi bahutaraṃ labhati, taṃ pātāpethāti.

Rājā bodhisattaṃ pakkosāpetvā ‘‘sakkhissasi, tāta, etaṃ pātetu’’nti pucchi. ‘‘Āma, mahārāja, ekaṃ okāsaṃ labhamāno sakkhissāmī’’ti. ‘‘Katarokāsa’’nti? ‘‘Tumhākaṃ sayanassa antokāsa’’nti. Rājā sayanaṃ harāpetvā okāsaṃ kāresi. Bodhisattassa hatthe dhanu natthi, nivāsanantare dhanuṃ sannayhitvā vicarati, tasmā ‘‘sāṇiṃ laddhuṃ vaṭṭatī’’ti āha. Rājā ‘‘sādhū’’ti sāṇiṃ āharāpetvā parikkhipāpesi. Bodhisatto antosāṇiṃ pavisitvā uparinivatthaṃ setavatthaṃ haritvā ekaṃ rattapaṭaṃ nivāsetvā kacchaṃ bandhitvā ekaṃ rattapaṭaṃ udare bandhitvā pasibbakato sandhiyuttaṃ khaggaṃ nīharitvā vāmapasse sannayhitvā suvaṇṇakañcukaṃ paṭimuñcitvā cāpanāḷiṃ piṭṭhiyaṃ sannayhitvā sandhiyuttameṇḍakamahādhanuṃ ādāya pavāḷavaṇṇaṃ jiyaṃ āropetvā uṇhīsaṃ sīse paṭimuñcitvā tikhiṇakhurappaṃ nakhehi parivattayamāno sāṇiṃ dvidhā katvā pathaviṃ phāletvā alaṅkatanāgakumāro viya nikkhamitvā sarakhipanaṭṭhānaṃ gantvā khurappaṃ sannayhitvā rājānaṃ āha – ‘‘kiṃ, mahārāja, etaṃ ambapiṇḍiṃ uddhaṃ ārohanakaṇḍena pātemi, udāhu adho orohanakaṇḍenā’’ti . ‘‘Tāta, bahū mayā ārohanakaṇḍena pātentā diṭṭhapubbā, orohanakaṇḍena pana pātentā mayā na diṭṭhapubbā, orohanakaṇḍena pātehī’’ti. ‘‘Mahārāja, idaṃ kaṇḍaṃ dūraṃ ārohissati, yāva cātumahārājikabhavanaṃ, tāva gantvā sayaṃ orohissati, yāvassa orohanaṃ, tāva tumhehi adhivāsetuṃ vaṭṭatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchi.

Atha naṃ puna āha – ‘‘mahārāja, idaṃ kaṇḍaṃ pana ārohamānaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ ārohissati, orohamānaṃ kesaggamattampi ito vā etto vā agantvā ujuññeva patitvā ambapiṇḍiṃ gahetvā otarissati, passa, mahārājā’’ti vegaṃ janetvā kaṇḍaṃ khipi. Taṃ kaṇḍaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ abhiruhi. Bodhisatto ‘‘idāni taṃ kaṇḍaṃ yāva cātumahārājikabhavanaṃ gataṃ bhavissatī’’ti ñatvā paṭhamaṃ khittakaṇḍato adhikataraṃ vegaṃ janetvā aññaṃ kaṇḍaṃ khipi, taṃ gantvā purimakaṇḍapuṅkhe paharitvā nivattitvā sayaṃ tāvatiṃsabhavanaṃ abhiruhi. Tattha naṃ devatā aggahesuṃ, nivattanakaṇḍassa vātachinnasaddo asanisaddo viya ahosi. Mahājanena ‘‘kiṃ eso saddo’’ti vutte bodhisatto ‘‘nivattanakaṇḍassa saddo’’ti vatvā attano attano sarīre kaṇḍassa patanabhāvaṃ ñatvā bhītatasitaṃ mahājanaṃ ‘‘mā bhāyitthā’’ti samassāsetvā ‘‘kaṇḍassa bhūmiyaṃ patituṃ na dassāmī’’ti āha. Kaṇḍaṃ otaramānaṃ kesaggamattampi ito vā etto vā agantvā ujuññeva patitvā ambapiṇḍiṃ chindi. Bodhisatto ambapiṇḍiyā ca kaṇḍassa ca bhūmiyaṃ patituṃ adatvā ākāseyeva sampaṭicchanto ekena hatthena ambapiṇḍiṃ, ekena hatthena kaṇḍaṃ aggahesi. Mahājano taṃ acchariyaṃ disvā ‘‘na no evarūpaṃ diṭṭhapubba’’nti mahāpurisaṃ pasaṃsati unnadati apphoṭeti aṅguliyo vidhūnati, celukkhepasahassāni pavatteti. Rājaparisāya tuṭṭhapahaṭṭhāya bodhisattassa dinnadhanaṃ koṭimattaṃ ahosi. Rājāpissa dhanavassaṃ vassento viya bahuṃ dhanaṃ mahantañca yasaṃ adāsi.

Evaṃ bodhisatte tena raññā sakkate garukate tattha vasante ‘‘asadisakumāro kira bārāṇasiyaṃ natthī’’ti satta rājāno āgantvā bārāṇasinagaraṃ parivāretvā ‘‘rajjaṃ vā detu yuddhaṃ vā’’ti rañño paṇṇaṃ pesesuṃ. Rājā maraṇabhayabhīto ‘‘kuhiṃ me bhātā vasatī’’ti pucchitvā ‘‘ekaṃ sāmantarājānaṃ upaṭṭhahatī’’ti sutvā ‘‘mama bhātike anāgacchante mayhaṃ jīvitaṃ natthi, gacchatha tassa mama vacanena pāde vanditvā khamāpetvā gaṇhitvā āgacchathā’’ti dūte pāhesi. Te gantvā bodhisattassa taṃ pavattiṃ ārocesuṃ. Bodhisatto taṃ rājānaṃ āpucchitvā bārāṇasiṃ paccāgantvā rājānaṃ ‘‘mā bhāyī’’ti samassāsetvā kaṇḍe akkharāni chinditvā ‘‘ahaṃ asadisakumāro āgato, aññaṃ ekakaṇḍaṃ khipanto sabbesaṃ vo jīvitaṃ harissāmi, jīvitena atthikā palāyantū’’ti aṭṭālake ṭhatvā sattannaṃ rājūnaṃ bhuñjantānaṃ kañcanapātimakuleyeva kaṇḍaṃ pātesi. Te akkharāni disvā maraṇabhayabhītā sabbeva palāyiṃsu. Evaṃ mahāsatto khuddakamakkhikāya pivanamattampi lohitaṃ anuppādetvā satta rājāno palāpetvā kaniṭṭhabhātaraṃ apaloketvā kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi.

Satthā ‘‘evaṃ, bhikkhave, asadisakumāro satta rājāno palāpetvā vijitasaṅgāmo isipabbajjaṃ pabbajito’’ti abhisambuddho hutvā imā gāthā avoca –

61.

‘‘Dhanuggaho asadiso, rājaputto mahabbalo;

Dūrepātī akkhaṇavedhī, mahākāyappadālano.

62.

‘‘Sabbāmitte raṇaṃ katvā, na ca kañci viheṭhayi;

Bhātaraṃ sotthiṃ katvāna, saṃyamaṃ ajjhupāgamī’’ti.

Tattha asadisoti na kevalaṃ nāmeneva, balavīriyapaññāhipi asadisova. Mahabbaloti kāyabalenapi paññābalenapi mahabbalo. Dūrepātīti yāva cātumahārājikabhavanā tāvatiṃsabhavanā ca kaṇḍaṃ pesetuṃ samatthatāya dūrepātī. Akkhaṇavedhīti avirādhitavedhī. Atha vā akkhaṇā vuccati vijju, yāva ekā vijju niccharati, tāva tenobhāsena sattaṭṭha vāre kaṇḍāni gahetvā vijjhatīti akkhaṇavedhī. Mahākāyappadālanoti mahante kāye padāleti. Cammakāyo, dārukāyo, lohakāyo, ayokāyo, vālikakāyo, udakakāyo, phalakakāyoti ime satta mahākāyā nāma. Tattha añño cammakāyapadālano mahiṃsacammaṃ vinivijjhati, so pana satampi mahiṃsacammānaṃ vinivijjhatiyeva. Añño aṭṭhaṅgulabahalaṃ udumbarapadaraṃ, caturaṅgulabahalaṃ asanapadaraṃ vinivijjhati, so pana phalakasatampi ekato baddhaṃ vinivijjhati, tathā dvaṅgulabahalaṃ tambalohapaṭṭaṃ, aṅgulabahalaṃ ayapaṭṭaṃ. Vālikasakaṭassa badarasakaṭassa palālasakaṭassa vā pacchābhāgena kaṇḍaṃ pavesetvā purebhāgena atipāteti, pakatiyā udake catuusabhaṭṭhānaṃ kaṇḍaṃ peseti, thale aṭṭhausabhanti evaṃ imesaṃ sattannaṃ mahākāyānaṃ padālanato mahākāyappadālano. Sabbāmitteti sabbe amitte. Raṇaṃ katvāti yuddhaṃ katvā palāpesīti attho. Na ca kañci viheṭhayīti ekampi na viheṭhesi. Aviheṭhayantoyeva pana tehi saddhiṃ kaṇḍapesaneneva raṇaṃ katvā. Saṃyamaṃ ajjhupāgamīti sīlasaṃyamaṃ pabbajjaṃ upagato.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kaniṭṭhabhātā ānando ahosi, asadisakumāro pana ahameva ahosi’’nti.

Asadisajātakavaṇṇanā paṭhamā.

[182] 2. Saṅgāmāvacarajātakavaṇṇanā

Saṅgāmāvacarosūroti idaṃ satthā jetavane viharanto nandattheraṃ ārabbha kathesi. Satthari hi paṭhamagamanena kapilapuraṃ gantvā kaniṭṭhabhātikaṃ nandarājakumāraṃ pabbājetvā kapilapurā nikkhamma anupubbena sāvatthiṃ gantvā viharante āyasmā nando bhagavato pattaṃ ādāya tathāgatena saddhiṃ gehā nikkhamanakāle ‘‘nandakumāro kira satthārā saddhiṃ gacchatī’’ti sutvā aḍḍhullikhitehi kesehi vātapānantarena oloketvā ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti idaṃ janapadakalyāṇiyā vuttavacanaṃ anussaranto ukkaṇṭhito anabhirato uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ahosi. Satthā tassa taṃ pavattiṃ ñatvā ‘‘yaṃnūnāhaṃ nandaṃ arahatte patiṭṭhāpeyya’’nti cintetvā tassa vasanapariveṇaṃ gantvā paññattāsane nisinno ‘‘kacci, nanda, imasmiṃ sāsane abhiramasī’’ti pucchi. ‘‘Bhante, janapadakalyāṇiyā paṭibaddhacitto hutvā nābhiramāmī’’ti. ‘‘Himavantacārikaṃ gatapubbosi nandā’’ti? ‘‘Na gatapubbo, bhante’’ti. ‘‘Tena hi gacchāmā’’ti. ‘‘Natthi me, bhante, iddhi, katāhaṃ gamissāmī’’ti. Satthā ‘‘ahaṃ taṃ, nanda, mama iddhibalena nessāmī’’ti theraṃ hatthe gahetvā ākāsaṃ pakkhandanto antarāmagge ekasmiṃ jhāmakhette jhāmakhāṇuke nisinnaṃ chinnakaṇṇanāsanaṅguṭṭhaṃ jhāmalomaṃ chinnachaviṃ cammamattaṃ lohitapaliguṇṭhitaṃ ekaṃ paluṭṭhamakkaṭiṃ dassesi – ‘‘passasi, nanda, etaṃ makkaṭi’’nti. ‘‘Āma, bhante’’ti. ‘‘Suṭṭhu paccakkhaṃ karohī’’ti.

Atha naṃ gahetvā saṭṭhiyojanikaṃ manosilātalaṃ, anotattadahādayo satta mahāsare, pañca mahānadiyo, suvaṇṇapabbatarajatapabbatamaṇipabbatapaṭimaṇḍitaṃ anekasatarāmaṇeyyakaṃ himavantapabbatañca dassetvā ‘‘tāvatiṃsabhavanaṃ te, nanda, diṭṭhapubba’’nti pucchitvā ‘‘na , diṭṭhapubbaṃ, bhante’’ti vutte ‘‘ehi, nanda, tāvatiṃsabhavanaṃ te dassayissāmī’’ti tattha netvā paṇḍukambalasilāsane nisīdi. Sakko devarājā dvīsu devalokesu devasaṅghena saddhiṃ āgantvā vanditvā ekamantaṃ nisīdi. Aḍḍhatiyakoṭisaṅkhā tassa paricārikā pañcasatā kakuṭapādā devaccharāyopi āgantvā vanditvā ekamantaṃ nisīdiṃsu. Satthā āyasmantaṃ nandaṃ tā pañcasatā accharā kilesavasena punappunaṃ olokāpesi. ‘‘Passasi, nanda, imā kakuṭapādiniyo accharāyo’’ti? ‘‘Āma, bhante’’ti. ‘‘Kiṃ nu kho etā sobhanti, udāhu janapadakalyāṇī’’ti. ‘‘Seyyathāpi, bhante, janapadakalyāṇiṃ upanidhāya sā paluṭṭhamakkaṭī, evameva imā upanidhāya janapadakalyāṇī’’ti. ‘‘Idāni kiṃ karissasi nandā’’ti? ‘‘Kiṃ kammaṃ katvā, bhante, imā accharā labhantī’’ti? ‘‘Samaṇadhammaṃ katvā’’ti. ‘‘Sace me, bhante, imāsaṃ paṭilābhatthāya bhagavā pāṭibhogo hoti, ahaṃ samaṇadhammaṃ karissāmī’’ti. ‘‘Karohi, nanda, ahaṃ te pāṭibhogo’’ti. Evaṃ thero devasaṅghassa majjhe tathāgataṃ pāṭibhogaṃ gahetvā ‘‘mā, bhante, atipapañcaṃ karotha, etha gacchāma, ahaṃ samaṇadhammaṃ karissāmī’’ti āha. Satthā taṃ ādāya jetavanameva paccāgami. Thero samaṇadhammaṃ kātuṃ ārabhi.

Satthā dhammasenāpatiṃ āmantetvā ‘‘sāriputta, mayhaṃ kaniṭṭhabhātā nando tāvatiṃsadevaloke devasaṅghassa majjhe devaccharānaṃ kāraṇā maṃ pāṭibhogaṃ aggahesī’’ti tassa ācikkhi. Etenupāyena mahāmoggallānattherassa mahākassapattherassa anuruddhattherassa dhammabhaṇḍāgārikaānandattherassāti asītiyā mahāsāvakānaṃ yebhuyyena ca sesabhikkhūnaṃ ācikkhi. Dhammasenāpati sāriputtatthero nandattheraṃ upasaṅkamitvā ‘‘saccaṃ kira tvaṃ, āvuso nanda, tāvatiṃsadevaloke devasaṅghassa majjhe ‘devaccharā labhanto samaṇadhammaṃ karissāmī’ti dasabalaṃ pāṭibhogaṃ gaṇhī’’ti vatvā ‘‘nanu evaṃ sante tava brahmacariyavāso mātugāmasannissito kilesasannissito, tassa te itthīnaṃ atthāya samaṇadhammaṃ karontassa bhatiyā kammaṃ karontena kammakārakena saddhiṃ kiṃ nānākaraṇa’’nti theraṃ lajjāpesi nittejaṃ akāsi. Etenupāyena sabbepi asītimahāsāvakā avasesabhikkhū ca taṃ āyasmantaṃ nandaṃ lajjāpayiṃsu.

So ‘‘ayuttaṃ vata me kata’’nti hiriyā ca ottappena ca vīriyaṃ daḷhaṃ paggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā satthāraṃ upasaṅkamitvā ‘‘ahaṃ, bhante, bhagavato paṭissavaṃ muñcāmī’’ti āha. Satthāpi ‘‘yadā tvaṃ, nanda, arahattaṃ patto, tadāyevāhaṃ paṭissavā mutto’’ti āha. Etamatthaṃ viditvā dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘yāva ovādakkhamo cāyaṃ, āvuso, nandatthero ekovādeneva hirottappaṃ paccupaṭṭhapetvā samaṇadhammaṃ katvā arahattaṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi nando ovādakkhamoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthācariyakule nibbattitvā vayappatto hatthācariyasippe nipphattiṃ patto ekaṃ bārāṇasirañño sapattarājānaṃ upaṭṭhāsi. So tassa maṅgalahatthiṃ susikkhitaṃ katvā sikkhāpesi. So rājā ‘‘bārāṇasirajjaṃ gaṇhissāmī’’ti bodhisattaṃ gahetvā maṅgalahatthiṃ āruyha mahatiyā senāya bārāṇasiṃ gantvā parivāretvā ‘‘rajjaṃ vā detu yuddhaṃ vā’’ti rañño paṇṇaṃ pesesi. Brahmadatto ‘‘yuddhaṃ dassāmī’’ti pākāradvāraṭṭālakagopuresu balakāyaṃ āropetvā yuddhaṃ adāsi. Sapattarājā maṅgalahatthiṃ vammena chādetvā sayampi vammaṃ paṭimuñcitvā hattikkhandhavaragato tikhiṇaṃ aṅkusaṃ ādāya ‘‘nagaraṃ bhinditvā paccāmittaṃ jīvitakkhayaṃ pāpetvā rajjaṃ hatthagataṃ karissāmī’’ti hatthiṃ nagarābhimukhaṃ pesesi. So uṇhakalalāni ceva yantapāsāṇe ca nānappakārāni ca paharaṇāni vissajjente disvā maraṇabhayabhīto upasaṅkamituṃ asakkonto paṭikkami. Atha naṃ hatthācariyo upasaṅkamitvā ‘‘tāta, tvaṃ sūro saṅgāmāvacaro, evarūpe ṭhāne paṭikkamanaṃ nāma tuyhaṃ nānucchavika’’nti vatvā hatthiṃ ovadanto imā gāthā avoca –

63.

‘‘Saṅgāmāvacaro sūro, balavā iti vissuto;

Kiṃ nu toraṇamāsajja, paṭikkamasi kuñjara.

64.

‘‘Omadda khippaṃ palighaṃ, esikāni ca abbaha;

Toraṇāni ca madditvā, khippaṃ pavisa kuñjarā’’ti.

Tattha iti vissutoti, tāta, tvaṃ pavattasampahāraṃ saṅgāmaṃ madditvā avacaraṇato saṅgāmāvacaro, thirahadayatāya sūro, thāmasampattiyā balavāti evaṃ vissuto paññāto pākaṭo. Toraṇamāsajjāti nagaradvārasaṅkhātaṃ toraṇaṃ patvā. Paṭikkamasīti kiṃ nu kho osakkasi, kena kāraṇena nivattasīti vadati. Omaddāti avamadda adho pātaya. Esikāni ca abbahāti nagaradvāre soḷasaratanaṃ aṭṭharatanaṃ bhūmiyaṃ pavesetvā niccalaṃ katvā nikhātā esikatthambhā honti, te khippaṃ uddhara luñcāhīti āṇāpeti. Toraṇāni ca madditvāti nagaradvārassa piṭṭhasaṅghāṭe madditvā. Khippaṃ pavisāti sīghaṃ nagaraṃ pavisa. Kuñjarāti nāgaṃ ālapati.

Taṃ sutvā nāgo bodhisattassa ekovādeneva nivattitvā esikatthambhe soṇḍāya paliveṭhetvā ahicchattakāni viya luñcitvā toraṇaṃ madditvā palighaṃ otāretvā nagaradvāraṃ bhinditvā nagaraṃ pavisitvā rajjaṃ gahetvā adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā hatthī nando ahosi, rājā ānando, hatthācariyo pana ahameva ahosi’’nti.

Saṅgāmāvacarajātakavaṇṇanā dutiyā.

[183] 3. Vālodakajātakavaṇṇanā

Vālodakaṃapparasaṃ nihīnanti idaṃ satthā jetavane viharanto pañcasate vighāsāde ārabbha kathesi. Sāvatthiyaṃ kira pañcasatā upāsakā gharāvāsapalibodhaṃ puttadārassa niyyādetvā satthu dhammadesanaṃ suṇantā ekatova vicaranti. Tesu keci sotāpannā, keci sakadāgāmino, keci anāgāmino, ekopi puthujjano nāma natthi, satthāraṃ nimantentāpi te upāsake antokaritvāva nimantenti. Tesaṃ pana dantakaṭṭhamukhodakavatthagandhamāladāyakā pañcasatā cūḷupaṭṭhākā vighāsādā hutvā vasanti. Te bhuttapātarāsā niddāyitvā uṭṭhāya aciravatiṃ gantvā nadītīre unnadantā mallayuddhaṃ yujjhanti. Te pana pañcasatā upāsakā appasaddā appanigghosā paṭisallānamanuyuñjanti. Satthā tesaṃ vighāsādānaṃ uccāsaddaṃ sutvā ‘‘kiṃ eso, ānanda, saddo’’ti theraṃ pucchitvā ‘‘vighāsādasaddo, bhante’’ti vutte ‘‘na kho, ānanda, ime vighāsādā idāneva vighāsaṃ khāditvā unnadanti, pubbepi unnadantiyeva, imepi upāsakā na idāneva sannisinnā, pubbepi sannisinnāyevā’’ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto rañño atthadhammānusāsako ahosi. Athekasmiṃ kāle so rājā ‘‘paccanto kupito’’ti sutvā pañcasate sindhave kappāpetvā caturaṅginiyā senāya gantvā paccantaṃ vūpasametvā bārāṇasimeva paccāgantvā ‘‘sindhavā kilantā allarasameva nesaṃ muddikapānaṃ dethā’’ti āṇāpesi. Sindhavā gandhapānaṃ pivitvā assasālaṃ gantvā attano attano ṭhānesu aṭṭhaṃsu. Tesaṃ pana dinnāvasiṭṭhakaṃ apparasaṃ bahukasaṭaṃ ahosi. Manussā ‘‘idaṃ kiṃ karomā’’ti rājānaṃ pucchiṃsu. Rājā udakena madditvā makacipilotikāhi parissāvetvā ‘‘ye gadrabhā sindhavānaṃ nivāpaṃ pahiṃsu, tesaṃ dāpethā’’ti dāpesi. Gadrabhā kasaṭaudakaṃ pivitvā mattā hutvā viravantā rājaṅgaṇe vicariṃsu. Rājā mahāvātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno samīpe ṭhitaṃ bodhisattaṃ āmantetvā ‘‘passa, ime gadrabhā kasaṭodakaṃ pivitvā mattā hutvā viravantā uppatantā vicaranti, sindhavakule jātasindhavā pana gandhapānaṃ pivitvā nissaddā sannisinnā na uppilavanti, kiṃ nu kho kāraṇa’’nti pucchanto paṭhamaṃ gāthamāha –

65.

‘‘Vālodakaṃ apparasaṃ nihīnaṃ, pitvā mado jāyati gadrabhānaṃ;

Imañca pitvāna rasaṃ paṇītaṃ, mado na sañjāyati sindhavāna’’nti.

Tattha vālodakanti makacivālehi parissāvitaudakaṃ. ‘‘Vāludaka’’ntipi pāṭho. Nihīnanti nihīnarasabhāvena nihīnaṃ. Na sañjāyatīti sindhavānaṃ mado na jāyati, kiṃ nu kho kāraṇanti pucchi.

Athassa kāraṇaṃ ācikkhanto bodhisatto dutiyaṃ gāthamāha –

66.

‘‘Appaṃ pivitvāna nihīnajacco, so majjatī tena janinda puṭṭho;

Dhorayhasīlī ca kulamhi jāto, na majjatī aggarasaṃ pivitvā’’ti.

Tattha tena janinda puṭṭhoti janinda uttamarāja yo nihīnajacco, tena nihīnajaccabhāvena puṭṭho majjati pamajjati. Dhorayhasīlīti dhorayhasīlo dhuravahanakaācārena sampanno jātisindhavo. Aggarasanti sabbapaṭhamaṃ gahitaṃ muddikarasaṃ pivitvāpi na majjati.

Rājā bodhisattassa vacanaṃ sutvā gadrabhe rājaṅgaṇā nīharāpetvā tasseva ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pañcasatā gadrabhā ime vighāsādā ahesuṃ, pañcasatā sindhavā ime upāsakā, rājā ānando, paṇḍitāmacco pana ahameva ahosi’’nti.

Vālodakajātakavaṇṇanā tatiyā.

[184] 4. Giridattajātakavaṇṇanā

Dūsitogiridattenāti idaṃ satthā veḷuvane viharanto ekaṃ vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā mahiḷāmukhajātake (jā. 1.1.26) kathitameva. Satthā pana ‘‘na, bhikkhave, ayaṃ bhikkhu idāneva vipakkhaṃ sevati, pubbepesa vipakkhasevakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ sāmarājā rajjaṃ kāresi. Tadā bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Rañño pana paṇḍavo nāma maṅgalasso, tassa giridatto nāma assabandho, so khañjo ahosi. Asso mukharajjuke gahetvā taṃ purato purato gacchantaṃ disvā ‘‘maṃ esa sikkhāpetī’’ti saññāya tassa anusikkhanto khañjo ahosi. Tassa assassa khañjabhāvaṃ rañño ārocesuṃ, rājā vejje pesesi. Te gantvā assassa sarīre rogaṃ apassantā ‘‘rogamassa na passāmā’’ti rañño kathayiṃsu. Rājā bodhisattaṃ pesesi – ‘‘gaccha vayassa, ettha kāraṇaṃ jānāhī’’ti. So gantvā khañjaassabandhasaṃsaggena tassa khañjabhūtabhāvaṃ ñatvā rañño tamatthaṃ ārocetvā ‘‘saṃsaggadosena nāma evaṃ hotī’’ti dassento paṭhamaṃ gāthamāha –-

67.

‘‘Dūsito giridattena, hayo sāmassa paṇḍavo;

Porāṇaṃ pakatiṃ hitvā, tassevānuvidhiyyatī’’ti.

Tattha hayo sāmassāti sāmassa rañño maṅgalasso. Porāṇaṃ pakatiṃ hitvāti attano porāṇapakatiṃ siṅgārabhāvaṃ pahāya. Anuvidhiyyatīti anusikkhati.

Atha naṃ rājā ‘‘idāni vayassa kiṃ kattabba’’nti pucchi. Bodhisatto ‘‘sundaraṃ assabandhaṃ labhitvā yathā porāṇo bhavissatī’’ti vatvā dutiyaṃ gāthamāha –

68.

‘‘Sace ca tanujo poso, sikharākārakappito;

Ānane naṃ gahetvāna, maṇḍale parivattaye;

Khippameva pahantvāna, tassevānuvidhiyyatī’’ti.

Tattha tanujoti tassa anujo. Anurūpaṃ jāto hi anujo, tassa anujo tanujo. Idaṃ vuttaṃ hoti – sace hi, mahārāja, tassa siṅgārassa ācārasampannassa assassa anurūpaṃ jāto siṅgāro ācārasampanno poso. Sikharākārakappitoti sikharena sundarena ākārena kappitakesamassu taṃ assaṃ ānane gahetvā assamaṇḍale parivatteyya, khippamevesa taṃ khañjabhāvaṃ pahāya ‘‘ayaṃ siṅgāro ācārasampanno assagopako maṃ sikkhāpetī’’ti saññāya khippameva tassa anuvidhiyyati anusikkhissati, pakatibhāveyeva ṭhassatīti attho. Rājā tathā kāresi, asso pakatibhāve patiṭṭhāsi. Rājā ‘‘tiracchānānampi nāma āsayaṃ jānissatī’’ti tuṭṭhacitto bodhisattassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā giridatto devadatto ahosi, asso vipakkhasevako bhikkhu, rājā ānando, amaccapaṇḍito pana ahameva ahosi’’nti.

Giridattajātakavaṇṇanā catutthā.

[185] 5. Anabhiratijātakavaṇṇanā

Yathodake āvile appasanneti idaṃ satthā jetavane viharanto aññataraṃ brāhmaṇakumāraṃ ārabbha kathesi. Sāvatthiyaṃ kira eko brāhmaṇakumāro tiṇṇaṃ vedānaṃ pāragū bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. So aparabhāge gharāvāsaṃ saṇṭhapetvā vatthālaṅkāradāsadāsikhettavatthugomahiṃsaputtadārādīnaṃ atthāya cintayamāno rāgadosamohavasiko hutvā āvilacitto ahosi, mante paṭipāṭiyā parivattetuṃ nāsakkhi, ito cito ca mantā na paṭibhaṃsu. So ekadivasaṃ bahuṃ gandhamālādiṃ gahetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi . Satthā tena saddhiṃ paṭisanthāraṃ katvā ‘‘kiṃ, māṇava, mante vācesi, paguṇā te mantā’’ti pucchi. ‘‘Pubbe me, bhante, mantā paguṇā ahesuṃ, gharāvāsassa pana gahitakālato paṭṭhāya cittaṃ me āvilaṃ jātaṃ, tena me mantā na paguṇā’’ti. Atha naṃ satthā ‘‘na kho, māṇava, idāneva, pubbepi te cittassa anāvilakāle tava mantā paguṇā ahesuṃ, rāgādīhi pana āvilakāle tava mantā na paṭibhaṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ mante uggaṇhitvā disāpāmokkho ācariyo hutvā bārāṇasiyaṃ bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. Tassa santike eko brāhmaṇamāṇavo tayo vede paguṇe akāsi, ekapadepi nikkaṅkho piṭṭhiācariyo hutvā mante vācesi. So aparena samayena gharāvāsaṃ gahetvā gharāvāsacintāya āvilacitto mante parivattetuṃ nāsakkhi. Atha naṃ ācariyo attano santikaṃ āgataṃ ‘‘kiṃ, māṇava, paguṇā te mantā’’ti pucchitvā ‘‘gharāvāsagahitakālato paṭṭhāya me cittaṃ āvilaṃ jātaṃ, mante parivattetuṃ na sakkomī’’ti vutte ‘‘tāta, āvile cittamhi paguṇāpi mantā na paṭibhanti, anāvile pana citte appaṭibhāṇaṃ nāma natthī’’ti vatvā imā gāthā āha –

69.

‘‘Yathodake āvile appasanne, na passati sippikasambukañca;

Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ āvilamhi citte;

Na so passati attadatthaṃ paratthaṃ.

70.

‘‘Yathodake acche vippasanne, so passati sippikasambukañca;

Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ anāvilamhi citte;

So passati atthadatthaṃ parattha’’nti.

Tattha āvileti kaddamāluḷite. Appasanneti tāyeva āvilatāya avippasanne. Sippikasambukañcāti sippikañca sambukañca. Macchagumbanti macchaghaṭaṃ. Evaṃ āvilamhīti evameva rāgādīhi āvile citte. Attadatthaṃ paratthanti neva attadatthaṃ na paratthaṃ passatīti attho. So passatīti evameva anāvile citte so puriso attadatthaṃ paratthañca passatīti.

Satthā imaṃ atītaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne brāhmaṇakumāro sotāpattiphale patiṭṭhahi. ‘‘Tadā māṇavo ayameva māṇavo ahosi, ācariyo pana ahameva ahosi’’nti.

Anabhiratijātakavaṇṇanā pañcamā.

[186] 6. Dadhivāhanajātakavaṇṇanā

Vaṇṇagandharasūpetoti idaṃ satthā veḷuvane viharanto vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva. Satthā pana ‘‘bhikkhave, asādhusannivāso nāma pāpo anatthakaro, tattha manussabhūtānaṃ tāva pāpasannivāsassa anatthakaratāya kiṃ vattabbaṃ, pubbe pana asātena amadhurena nimbarukkhena saddhiṃ sannivāsamāgamma madhuraraso dibbarasapaṭibhāgo acetano ambarukkhopi amadhuro tittako jāto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsiraṭṭhe cattāro bhātaro brāhmaṇā isipabbajjaṃ pabbajitvā himavantapadese paṭipāṭiyā paṇṇasālā katvā vāsaṃ kappesuṃ. Tesaṃ jeṭṭhakabhātā kālaṃ katvā sakkattaṃ pāpuṇi. So taṃ kāraṇaṃ ñatvā antarantarā sattaṭṭhadivasaccayena tesaṃ upaṭṭhānaṃ gacchanto ekadivasaṃ jeṭṭhakatāpasaṃ vanditvā ekamantaṃ nisīditvā – ‘‘bhante, kena te attho’’ti pucchi. Paṇḍurogo tāpaso ‘‘agginā me attho’’ti āha. So taṃ sutvā tassa vāsipharasukaṃ adāsi. Vāsipharasuko nāma daṇḍe pavesanavasena vāsipi hoti pharasupi. Tāpaso ‘‘ko me imaṃ ādāya dārūni āharissatī’’ti āha. Atha naṃ sakko evamāha – ‘‘yadā te, bhante, dārūhi attho, imaṃ pharasuṃ hatthena paharitvā ‘dārūni me āharitvā aggiṃ karohī’ti vadeyyāsi, dārūni āharitvā aggiṃ katvā dassatī’’ti. Tassa vāsipharasukaṃ datvā dutiyampi upasaṅkamitvā ‘‘bhante, kena te attho’’ti pucchi. Tassa paṇṇasālāya hatthimaggo hoti, so hatthīhi upadduto ‘‘hatthīnaṃ me vasena dukkhaṃ uppajjati, te palāpehī’’ti āha. Sakko tassa ekaṃ bheriṃ upanāmetvā ‘‘bhante, imasmiṃ tale pahaṭe tumhākaṃ paccāmittā palāyissanti, imasmiṃ tale pahaṭe mettacittā hutvā caturaṅginiyā senāya parivāressantī’’ti vatvā taṃ bheriṃ datvā kaniṭṭhassa santikaṃ gantvā ‘‘bhante, kena te attho’’ti pucchi. Sopi paṇḍurogadhātukova, tasmā ‘‘dadhinā me attho’’ti āha. Sakko tassa ekaṃ dadhighaṭaṃ datvā ‘‘sace tumhe icchamānā imaṃ āsiñceyyātha, mahānadī hutvā mahoghaṃ pavattetvā tumhākaṃ rajjaṃ gahetvā dātuṃ samatthopi bhavissatī’’ti vatvā pakkāmi. Tato paṭṭhāya vāsipharasuko jeṭṭhabhātikassa aggiṃ karoti, itarena bheritale pahaṭe hatthī palāyanti, kaniṭṭho dadhiṃ paribhuñjati.

Tasmiṃ kāle eko sūkaro ekasmiṃ purāṇagāmaṭṭhāne caranto ānubhāvasampannaṃ ekaṃ maṇikkhandhaṃ addasa. So taṃ maṇikkhandhaṃ mukhena ḍaṃsitvā tassānubhāvena ākāse uppatitvā samuddassa majjhe ekaṃ dīpakaṃ gantvā ‘‘ettha dāni mayā vasituṃ vaṭṭatī’’ti otaritvā phāsukaṭṭhāne ekassa udumbararukkhassa heṭṭhā vāsaṃ kappesi. So ekadivasaṃ tasmiṃ rukkhamūle maṇikkhandhaṃ purato ṭhapetvā niddaṃ okkami. Atheko kāsiraṭṭhavāsī manusso ‘‘nirupakāro esa amhāka’’nti mātāpitūhi gehā nikkaḍḍhito ekaṃ paṭṭanagāmaṃ gantvā nāvikānaṃ kammakāro hutvā nāvaṃ āruyha samuddamajjhe bhinnāya nāvāya phalake nipanno taṃ dīpakaṃ patvā phalāphalāni pariyesanto taṃ sūkaraṃ niddāyantaṃ disvā saṇikaṃ gantvā maṇikkhandhaṃ gaṇhitvā tassa ānubhāvena ākāse uppatitvā udumbararukkhe nisīditvā cintesi – ‘‘ayaṃ sūkaro imassa maṇikkhandhassa ānubhāvena ākāsacāriko hutvā idha vasati maññe, mayā paṭhamameva imaṃ sūkaraṃ māretvā maṃsaṃ khāditvā pacchā gantuṃ vaṭṭatī’’ti. So ekaṃ daṇḍakaṃ bhañjitvā tassa sīse pāteti. Sūkaro pabujjhitvā maṇiṃ apassanto ito cito ca kampamāno vidhāvati, rukkhe nisinnapuriso hasi. Sūkaro olokento taṃ disvā taṃ rukkhaṃ sīsena paharitvā tattheva mato.

So puriso otaritvā aggiṃ katvā tassa maṃsaṃ pacitvā khāditvā ākāse uppatitvā himavantamatthakena gacchanto assamapadaṃ disvā jeṭṭhabhātikassa tāpasassa assame otaritvā dvīhatīhaṃ vasitvā tāpasassa vattapaṭivattaṃ akāsi, vāsipharasukassa ānubhāvañca passi. So ‘‘imaṃ mayā gahetuṃ vaṭṭatī’’ti maṇikkhandhassa ānubhāvaṃ tāpasassa dassetvā ‘‘bhante, imaṃ maṇiṃ gahetvā vāsipharasukaṃ dethā’’ti āha. Tāpaso ākāsena caritukāmo taṃ gahetvā vāsipharasukaṃ adāsi. So taṃ gahetvā thokaṃ gantvā vāsipharasukaṃ paharitvā ‘‘vāsipharasuka tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ me āharā’’ti āha. So gantvā tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ āhari. So vāsipharasukaṃ paṭicchannaṭṭhāne ṭhapetvā majjhimatāpasassa santikaṃ gantvā katipāhaṃ vasitvā bheriyā ānubhāvaṃ disvā maṇikkhandhaṃ datvā bheriṃ gaṇhitvā purimanayeneva tassapi sīsaṃ chindāpetvā kaniṭṭhaṃ upasaṅkamitvā dadhighaṭassa ānubhāvaṃ disvā maṇikkhandhaṃ datvā dadhighaṭaṃ gahetvā purimanayeneva tassa sīsaṃ chindāpetvā maṇikkhandhañca vāsipharasukañca bheriñca dadhighaṭañca gahetvā ākāse uppatitvā bārāṇasiyā avidūre ṭhatvā bārāṇasirañño ‘‘yuddhaṃ vā me detu rajjaṃ vā’’ti ekassa purisassa hatthe paṇṇaṃ pāhesi.

Rājā sāsanaṃ sutvāva ‘‘coraṃ gaṇhissāmī’’ti nikkhami. So ekaṃ bheritalaṃ pahari, caturaṅginī senā parivāresi. Rañño avattharaṇabhāvaṃ ñatvā dadhighaṭaṃ vissajjesi, mahānadī pavatti. Mahājano dadhimhi osīditvā nikkhamituṃ nāsakkhi. Vāsipharasukaṃ paharitvā ‘‘rañño sīsaṃ āharā’’ti āha, vāsipharasuko gantvā rañño sīsaṃ āharitvā pādamūle nikkhipi. Ekopi āvudhaṃ ukkhipituṃ nāsakkhi. So mahantena balena parivuto nagaraṃ pavisitvā abhisekaṃ kāretvā dadhivāhano nāma rājā hutvā dhammena samena rajjaṃ kāresi.

Tassekadivasaṃ mahānadiyaṃ jālakaraṇḍake kīḷantassa kaṇṇamuṇḍadahato devaparibhogaṃ ekaṃ ambapakkaṃ āgantvā jāle laggi, jālaṃ ukkhipantā taṃ disvā rañño adaṃsu. Taṃ mahantaṃ ghaṭappamāṇaṃ parimaṇḍalaṃ suvaṇṇavaṇṇaṃ ahosi. Rājā ‘‘kissa phalaṃ nāmeta’’nti vanacarake pucchitvā ‘‘ambaphala’’nti sutvā paribhuñjitvā tassa aṭṭhiṃ attano uyyāne ropāpetvā khīrodakena siñcāpesi. Rukkho nibbattitvā tatiye saṃvacchare phalaṃ adāsi. Ambassa sakkāro mahā ahosi, khīrodakena siñcanti, gandhapañcaṅgulikaṃ denti, mālādāmāni parikkhipanti, gandhatelena dīpaṃ jālenti, parikkhepo panassa paṭasāṇiyā ahosi. Phalāni madhurāni suvaṇṇavaṇṇāni ahesuṃ. Dadhivāhanarājā aññesaṃ rājūnaṃ ambaphalaṃ pesento aṭṭhito rukkhanibbattanabhayena aṅkuranibbattanaṭṭhānaṃ maṇḍūkakaṇṭakena vijjhitvā pesesi. Tesaṃ ambaṃ khāditvā aṭṭhi ropitaṃ na sampajjati. Te ‘‘kiṃ nu kho ettha kāraṇa’’nti pucchantā taṃ kāraṇaṃ jāniṃsu.

Atheko rājā uyyānapālaṃ pakkositvā ‘‘dadhivāhanassa ambaphalānaṃ rasaṃ nāsetvā tittakabhāvaṃ kātuṃ sakkhissasī’’ti pucchitvā ‘‘āma, devā’’ti vutte ‘‘tena hi gacchāhī’’ti sahassaṃ datvā pesesi. So bārāṇasiṃ gantvā ‘‘eko uyyānapālo āgato’’ti rañño ārocāpetvā tena pakkosāpito pavisitvā rājānaṃ vanditvā ‘‘tvaṃ uyyānapālo’’ti puṭṭho ‘‘āma, devā’’ti vatvā attano ānubhāvaṃ vaṇṇesi. Rājā ‘‘gaccha amhākaṃ uyyānapālassa santike hohī’’ti āha. Te tato paṭṭhāya dve janā uyyānaṃ paṭijagganti. Adhunāgato uyyānapālo akālapupphāni suṭṭhu pupphāpento akālaphalāni gaṇhāpento uyyānaṃ ramaṇīyaṃ akāsi. Rājā tassa pasīditvā porāṇakauyyānapālaṃ nīharitvā tasseva uyyānaṃ adāsi. So uyyānassa attano hatthagatabhāvaṃ ñatvā ambarukkhaṃ parivāretvā nimbe ca phaggavavalliyo ca ropesi, anupubbena nimbā vaḍḍhiṃsu, mūlehi mūlāni, sākhāhi ca sākhā saṃsaṭṭhā onaddhavinaddhā ahesuṃ. Tena asātaamadhurasaṃsaggena tāvamadhuraphalo ambo tittako jāto nimbapaṇṇasadisaraso, ambaphalānaṃ tittakabhāvaṃ ñatvā uyyānapālo palāyi.

Dadhivāhano uyyānaṃ gantvā ambaphalaṃ khādanto mukhe paviṭṭhaṃ ambarasaṃ nimbakasaṭaṃ viya ajjhoharituṃ asakkonto kakkāretvā niṭṭhubhi. Tadā bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā bodhisattaṃ āmantetvā ‘‘paṇḍita, imassa rukkhassa porāṇakaparihārato parihīnaṃ natthi, evaṃ santepissa phalaṃ tittakaṃ jātaṃ, kiṃ nu kho kāraṇa’’nti pucchanto paṭhamaṃ gāthamāha –

71.

‘‘Vaṇṇagandharasūpeto , amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno, kenambo kaṭukapphalo’’ti.

Athassa kāraṇaṃ ācikkhanto bodhisatto dutiyaṃ gāthamāha –

72.

‘‘Pucimandaparivāro, ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā nisevare;

Asātasannivāsena, tenambo kaṭukapphalo’’ti.

Tattha pucimandaparivāroti nimbarukkhaparivāro. Sākhā sākhā nisevareti pucimandassa sākhāyo ambarukkhassa sākhāyo nisevanti. Asātasannivāsenāti amadhurehi pucimandehi saddhiṃ sannivāsena. Tenāti tena kāraṇena ayaṃ ambo kaṭukapphalo asātaphalo tittakaphalo jātoti.

Rājā tassa vacanaṃ sutvā sabbepi pucimande ca phaggavavalliyo ca chindāpetvā mūlāni uddharāpetvā samantā amadhurapaṃsuṃ harāpetvā madhurapaṃsuṃ pakkhipāpetvā khīrodakasakkharodakagandhodakehi ambaṃ paṭijaggāpesi. So madhurasaṃsaggena puna madhurova ahosi. Rājā pakatiuyyānapālasseva uyyānaṃ niyyādetvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā ahameva paṇḍitāmacco ahosi’’nti.

Dadhivāhanajātakavaṇṇanā chaṭṭhā.

[187] 7. Catumaṭṭhajātakavaṇṇanā

Ucceviṭabhimāruyhāti idaṃ satthā jetavane viharanto aññataraṃ mahallakabhikkhuṃ ārabbha kathesi. Ekadivasaṃ kira dvīsu aggasāvakesu aññamaññaṃ pañhapucchanavissajjanakathāya nisinnesu eko mahallako bhikkhu tesaṃ santikaṃ gantvā tatiyo hutvā nisīditvā ‘‘bhante, mayampi tumhe pañhaṃ pucchissāma, tumhepi attano kaṅkhaṃ amhe pucchathā’’ti āha. Therā taṃ jigucchitvā uṭṭhāya pakkamiṃsu. Therānaṃ dhammaṃ sotuṃ nisinnaparisā samāgamassa bhinnakāle satthu santikaṃ gantvā ‘‘kiṃ akāle āgatatthā’’ti vutte taṃ kāraṇaṃ ārocayiṃsu. Satthā ‘‘na, bhikkhave, idāneva sāriputtamoggallānā etaṃ jigucchitvā akathetvā pakkamanti, pubbepi pakkamiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane rukkhadevatā ahosi. Atha dve haṃsapotakā cittakūṭapabbatā nikkhamitvā tasmiṃ rukkhe nisīditvā gocarāya gantvā nivattantāpi tasmiṃyeva vissamitvā cittakūṭaṃ gacchanti. Gacchante gacchante kāle tesaṃ bodhisattena saddhiṃ vissāso ahosi. Gacchantā ca āgacchantā ca aññamaññaṃ sammoditvā dhammakathaṃ kathetvā pakkamiṃsu. Athekadivasaṃ tesu rukkhagge nisīditvā bodhisattena saddhiṃ kathentesu eko siṅgālo tassa rukkhassa heṭṭhā ṭhatvā tehi haṃsapotakehi saddhiṃ mantento paṭhamaṃ gāthamāha –

73.

‘‘Ucce viṭabhimāruyha, mantayavho rahogatā;

Nīce oruyha mantavho, migarājāpi sossatī’’ti.

Tattha ucce viṭabhimāruyhāti pakatiyā ca ucce imasmiṃ rukkhe uccataraṃ ekaṃ viṭapaṃ abhiruhitvā. Mantayavhoti mantetha kathetha. Nīce oruyhāti otaritvā nīce ṭhāne ṭhatvā mantetha. Migarājāpi sossatīti attānaṃ migarājānaṃ katvā āha. Haṃsapotakā jigucchitvā uṭṭhāya cittakūṭameva gatā.

Tesaṃ gatakāle bodhisatto siṅgālassa dutiyaṃ gāthamāha –

74.

‘‘Yaṃ suvaṇṇo suvaṇṇena, devo devena mantaye;

Kiṃ tettha catumaṭṭhassa, bilaṃ pavisa jambukā’’ti.

Tattha suvaṇṇoti sundaravaṇṇo. Suvaṇṇenāti dutiyena haṃsapotakena. Devo devenāti teyeva dve deve katvā katheti. Catumaṭṭhassāti sarīrena jātiyā sarena guṇenāti imehi catūhi maṭṭhassa suddhassāti akkharattho. Asuddhaṃyeva pana taṃ pasaṃsāvacanena nindanto evamāha, catūhi lāmakassa kiṃ te ettha siṅgālassāti ayamettha adhippāyo. ‘‘Bilaṃ pavisā’’ti idaṃ bodhisatto bheravārammaṇaṃ dassetvā taṃ palāpento āha.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo mahallako ahosi, dve haṃsapotakā sāriputtamoggallānā, rukkhadevatā pana ahameva ahosi’’nti.

Catumaṭṭhajātakavaṇṇanā sattamā.

[188] 8. Sīhakotthujātakavaṇṇanā

Sīhaṅgulī sīhanakhoti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Ekadivasaṃ kira kokāliko aññesu bahussutesu dhammaṃ kathentesu sayampi kathetukāmo ahosīti sabbaṃ heṭṭhā vuttanayeneva vitthāretabbaṃ. Taṃ pana pavattiṃ sutvā satthā ‘‘na, bhikkhave, kokāliko idāneva attano saddena pākaṭo jāto, pubbepi pākaṭo ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese sīho hutvā ekāya siṅgāliyā saddhiṃ saṃvāsamanvāya puttaṃ paṭilabhi. So aṅgulīhi nakhehi kesarena vaṇṇena saṇṭhānenāti imehi ākārehi pitusadiso ahosi, saddena mātusadiso. Athekadivasaṃ deve vassitvā vigate sīhesu naditvā sīhakīḷaṃ kīḷantesu sopi tesaṃ antare naditukāmo hutvā siṅgālikaṃ nādaṃ nadi. Athassa saddaṃ sutvā sīhā tuṇhī ahesuṃ. Tassa saddaṃ sutvā aparo bodhisattassa sajātiputto ‘‘tāta, ayaṃ sīho vaṇṇādīhi amhehi samāno, saddo panassa aññādiso, ko nāmeso’’ti pucchanto paṭhamaṃ gāthamāha –

75.

‘‘Sīhaṅgulī sīhanakho, sīhapādapatiṭṭhito;

So sīho sīhasaṅghamhi, eko nadati aññathā’’ti.

Tattha sīhapādapatiṭṭhitoti sīhapādeheva patiṭṭhito. Eko nadati aññathāti ekova avasesasīhehi asadisena siṅgālasaddena nadanto aññathā nadati.

Taṃ sutvā bodhisatto ‘‘tāta, esa tava bhātā siṅgāliyā putto, rūpena mayā sadiso, saddena mātarā sadiso’’ti vatvā siṅgāliputtaṃ āmantetvā ‘‘tāta, tvaṃ ito paṭṭhāya idha vasanto appasaddo vasa, sace puna nadissasi, siṅgālabhāvaṃ te jānissantī’’ti ovadanto dutiyaṃ gāthamāha –

76.

‘‘Mā tvaṃ nadi rājaputta, appasaddo vane vasa;

Sarena kho taṃ jāneyyuṃ, na hi te pettiko saro’’ti.

Tattha rājaputtāti sīhassa migarañño putta. Imañca pana ovādaṃ sutvā puna so nadituṃ nāma na ussahi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo kokāliko ahosi, sajātiputto rāhulo, migarājā pana ahameva ahosi’’nti.

Sīhakotthujātakavaṇṇanā aṭṭhamā.

[189] 9. Sīhacammajātakavaṇṇanā

Netaṃ sīhassa naditanti idaṃ satthā jetavane viharanto kokālikaññeva ārabbha kathesi. So imasmiṃ kāle sarabhaññaṃ bhaṇitukāmo ahosi. Satthā taṃ pavattiṃ sutvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kassakakule nibbattitvā vayappatto kasikammena jīvikaṃ kappesi. Tasmiṃ kāle eko vāṇijo gadrabhabhārakena vohāraṃ karonto vicarati. So gatagataṭṭhāne gadrabhassa piṭṭhito bhaṇḍikaṃ otāretvā gadrabhaṃ sīhacammena pārupitvā sāliyavakhettesu vissajjeti. Khettarakkhakā taṃ disvā ‘‘sīho’’ti saññāya upasaṅkamituṃ na sakkonti. Athekadivasaṃ so vāṇijo ekasmiṃ gāmadvāre nivāsaṃ gahetvā pātarāsaṃ pacāpento tato gadrabhaṃ sīhacammaṃ pārupitvā yavakhette vissajjesi. Khettarakkhakā ‘‘sīho’’ti saññāya taṃ upasaṅkamituṃ asakkontā gehaṃ gantvā ārocesuṃ. Sakalagāmavāsino āvudhāni gahetvā saṅkhe dhamentā bheriyo vādentā khettasamīpaṃ gantvā unnadiṃsu, gadrabho maraṇabhayabhīto gadrabharavaṃ ravi. Athassa gadrabhabhāvaṃ ñatvā bodhisatto paṭhamaṃ gāthamāha –

77.

‘‘Netaṃ sīhassa naditaṃ, na byagghassa na dīpino;

Pāruto sīhacammena, jammo nadati gadrabho’’ti.

Tattha jammoti lāmako. Gāmavāsinopi tassa gadrabhabhāvaṃ ñatvā taṃ aṭṭhīni bhañjantā pothetvā sīhacammaṃ ādāya agamaṃsu.

Atha so vāṇijo āgantvā taṃ byasanabhāvappattaṃ gadrabhaṃ disvā dutiyaṃ gāthamāha –

78.

‘‘Cirampi kho taṃ khādeyya, gadrabho haritaṃ yavaṃ;

Pāruto sīhacammena, ravamānova dūsayī’’ti.

Tattha tanti nipātamattaṃ, ayaṃ gadrabho attano gadrabhabhāvaṃ ajānāpetvā sīhacammena pāruto cirampi kālaṃ haritaṃ yavaṃ khādeyyāti attho. Ravamānova dūsayīti attano pana gadrabharavaṃ ravamānovesa attānaṃ dūsayi, natthettha sīhacammassa dosoti. Tasmiṃ evaṃ kathenteyeva gadrabho tattheva nipanno mari, vāṇijopi taṃ pahāya pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā vāṇijo devadatto ahosi, gadrabho kokāliko, paṇḍitakassako pana ahameva ahosi’’nti.

Sīhacammajātakavaṇṇanā navamā.

[190] 10. Sīlānisaṃsajātakavaṇṇanā

Passasaddhāya sīlassāti idaṃ satthā jetavane viharanto ekaṃ saddhaṃ upāsakaṃ ārabbha kathesi. So kira saddho pasanno ariyasāvako ekadivasaṃ jetavanaṃ gacchanto sāyaṃ aciravatinadītīraṃ gantvā nāvike nāvaṃ tīre ṭhapetvā dhammassavanatthāya gate titthe nāvaṃ adisvā buddhārammaṇaṃ pītiṃ gahetvā nadiṃ otari, pādā udakamhi na osīdiṃsu. So pathavītale gacchanto viya vemajjhaṃ gatakāle vīciṃ passi. Athassa buddhārammaṇā pīti mandā jātā, pādā osīdituṃ ārabhiṃsu, so puna buddhārammaṇaṃ pītiṃ daḷhaṃ katvā udakapiṭṭheneva gantvā jetavanaṃ pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ‘‘upāsaka, kacci maggaṃ āgacchanto appakilamathena āgatosī’’ti pucchitvā ‘‘bhante, buddhārammaṇaṃ pītiṃ gahetvā udakapiṭṭhe patiṭṭhaṃ labhitvā pathaviṃ maddanto viya āgatomhī’’ti vutte ‘‘na kho pana, upāsaka, tvaññeva buddhaguṇe anussaritvā patiṭṭhaṃ laddho, pubbepi upāsakā samuddamajjhe nāvāya bhinnāya buddhaguṇe anussarantā patiṭṭhaṃ labhiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte kassapasammāsambuddhakāle sotāpanno ariyasāvako ekena nhāpitakuṭumbikena saddhiṃ nāvaṃ abhiruhi, tassa nhāpitassa bhariyā ‘‘ayya, imassa sukhadukkhaṃ tava bhāro’’ti nhāpitaṃ tassa upāsakassa hatthe nikkhipi. Atha sā nāvā sattame divase samuddamajjhe bhinnā, tepi dve janā ekasmiṃ phalake nipannā ekaṃ dīpakaṃ pāpuṇiṃsu. Tattha so nhāpito sakuṇe māretvā pacitvā khādanto upāsakassapi deti. Upāsako ‘‘alaṃ mayha’’nti na khādati. So cintesi – ‘‘imasmiṃ ṭhāne amhākaṃ ṭhapetvā tīṇi saraṇāni aññā patiṭṭhā natthī’’ti. So tiṇṇaṃ ratanānaṃ guṇe anussari. Athassānusarantassa tasmiṃ dīpake nibbatto nāgarājā attano sarīraṃ mahānāvaṃ katvā māpesi, samuddadevatā niyāmako ahosi, nāvā sattahi ratanehi pūrayittha, tayo kūpakā indanīlamaṇimayā ahesuṃ, suvaṇṇamayo laṅkāro, rajatamayāni yottāni, suvaṇṇamayāni yaṭṭhiphiyāni.

Samuddadevatā nāvāya ṭhatvā ‘‘atthi jambudīpagamikā’’ti ghosesi. Upāsako ‘‘mayaṃ gamissāmā’’ti āha. Tena hi ehi, nāvaṃ abhiruhāti. So nāvaṃ abhiruhitvā nhāpitaṃ pakkosi, samuddadevatā – ‘‘tuyhaññeva labbhati, na etassā’’ti āha. ‘‘Kiṃkāraṇā’’ti? ‘‘Etassa sīlaguṇācāro natthi, taṃ kāraṇaṃ. Ahañhi tuyhaṃ nāvaṃ āhariṃ, na etassā’’ti. ‘‘Hotu, ahaṃ attanā dinnadānena rakkhitasīlena bhāvitabhāvanāya etassa pattiṃ dammī’’ti. Nhāpito ‘‘anumodāmi, sāmī’’ti āha. Devatā ‘‘idāni gaṇhissāmī’’ti tampi āropetvā ubhopi jane samuddā nikkhāmetvā nadiyā bārāṇasiṃ gantvā attano ānubhāvena dvinnampi tesaṃ gehe dhanaṃ patiṭṭhapetvā ‘‘paṇḍiteheva saddhiṃ saṃsaggo nāma kātabbo. Sace hi imassa nhāpitassa iminā upāsakena saddhiṃ saṃsaggo nābhavissa, samuddamajjheyeva nassissā’’ti paṇḍitasaṃsaggaguṇaṃ kathayamānā imā gāthā avoca –

79.

‘‘Passa saddhāya sīlassa, cāgassa ca ayaṃ phalaṃ;

Nāgo nāvāya vaṇṇena, saddhaṃ vahatupāsakaṃ.

80.

‘‘Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Satañhi sannivāsena, sotthiṃ gacchati nhāpito’’ti.

Tattha passāti kañci aniyametvā passathāti ālapati. Saddhāyāti lokiyalokuttarāya saddhāya. Sīlepi eseva nayo. Cāgassāti deyyadhammapariccāgassa ceva kilesapariccāgassa ca. Ayaṃ phalanti idaṃ phalaṃ, guṇaṃ ānisaṃsanti attho. Atha vā cāgassa ca phalaṃ passa, ayaṃ nāgo nāvāya vaṇṇenāti evampettha attho daṭṭhabbo. Nāvāya vaṇṇenāti nāvāya saṇṭhānena. Saddhanti tīsu ratanesu patiṭṭhitasaddhaṃ. Sabbhirevāti paṇḍitehiyeva . Samāsethāti ekato āvaseyya, upavaseyyāti attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo pana kenacipi saddhiṃ na kātabbo. Nhāpitoti nhāpitakuṭumbiko. ‘‘Nahāpito’’tipi pāṭho.

Evaṃ samuddadevatā ākāse ṭhatvā dhammaṃ desetvā ovaditvā nāgarājānaṃ gaṇhitvā attano vimānameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne upāsako sakadāgāmiphale patiṭṭhahi. ‘‘Tadā sotāpannaupāsako parinibbāyi, nāgarājā sāriputto ahosi, samuddadevatā pana ahameva ahosi’’nti.

Sīlānisaṃsajātakavaṇṇanā dasamā.

Asadisavaggo catuttho.

Tassuddānaṃ –

Asadisañca saṅgāmaṃ, vālodakaṃ giridattaṃ;

Nabhirati dadhivāhaṃ, catumaṭṭhaṃ sīhakoṭṭhaṃ;

Sīhacammaṃ sīlānisaṃsaṃ.

5. Ruhakavaggo

[191] 1. Ruhakajātakavaṇṇanā

Apiruhaka chinnāpīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu aṭṭhakanipāte indriyajātake (jā. 1.8.60 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ ‘‘ayaṃ te bhikkhu itthī anatthakārikā, pubbepi te esā sarājikāya parisāya majjhe lajjāpetvā gehā nikkhamanākāraṃ kāresī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tassa ruhako nāma purohito ahosi, tassa purāṇī nāma brāhmaṇī bhariyā. Rājā brāhmaṇassa assabhaṇḍakena alaṅkaritvā assaṃ adāsi. So taṃ assaṃ āruyha rañño upaṭṭhānaṃ gacchati. Atha naṃ alaṅkataassassa piṭṭhe nisīditvā gacchantaṃ āgacchantañca disvā tahiṃ tahiṃ ṭhitā manussā ‘‘aho assassa rūpaṃ, aho asso sobhatī’’ti assameva pasaṃsanti. So gehaṃ āgantvā pāsādaṃ abhiruyha bhariyaṃ āmantesi – ‘‘bhadde , amhākaṃ asso ativiya sobhati, ubhosu passesu ṭhitā manussā amhākaṃ assameva vaṇṇentī’’ti. Sā pana brāhmaṇī thokaṃ chinnikā dhuttikadhātukā, tena naṃ evamāha – ‘‘ayya, tvaṃ assassa sobhanakāraṇaṃ na jānāsi, ayaṃ asso attano alaṅkataṃ assabhaṇḍakaṃ nissāya sobhati, sace tvampi asso viya sobhitukāmo assabhaṇḍakaṃ piḷandhitvā antaravīthiṃ oruyha asso viya pāde koṭṭayamāno gantvā rājānaṃ passa, rājāpi taṃ vaṇṇayissati, manussāpi taññeva vaṇṇayissantī’’ti.

So ummattakajātiko brāhmaṇo tassā vacanaṃ sutvā ‘‘iminā nāma kāraṇena sā maṃ vadatī’’ti ajānitvā tathāsaññī hutvā tathā akāsi. Ye ye passanti, te te parihāsaṃ karontā ‘‘sobhati ācariyo’’ti vadiṃsu. Rājā pana naṃ ‘‘kiṃ, ācariya, pittaṃ te kupitaṃ , ummattakosi jāto’’tiādīni vatvā lajjāpesi. Tasmiṃ kāle brāhmaṇo ‘‘ayuttaṃ mayā kata’’nti lajjito brāhmaṇiyā kujjhitvā ‘‘tāyamhi sarājikāya parisāya antare lajjāpito, pothetvā taṃ nikkaḍḍhissāmī’’ti gehaṃ agamāsi. Dhuttikabrāhmaṇī tassa kujjhitvā āgamanabhāvaṃ ñatvā puretaraññeva cūḷadvārena nikkhamitvā rājanivesanaṃ gantvā catūhapañcāhaṃ tattheva ahosi. Rājā taṃ kāraṇaṃ ñatvā purohitaṃ pakkosāpetvā ‘‘ācariya, mātugāmassa nāma doso hotiyeva, brāhmaṇiyā khamituṃ vaṭṭatī’’ti khamāpanatthāya paṭhamaṃ gāthamāha –

81.

‘‘Api ruhaka chinnāpi, jiyā sandhīyate puna;

Sandhīyassu purāṇiyā, mā kodhassa vasaṃ gamī’’ti.

Tatrāyaṃ saṅkhepattho – bho ruhaka, nanu chinnāpi dhanujiyā puna sandhīyati ghaṭīyati, evameva tvampi purāṇiyā saddhiṃ sandhīyassu, kodhassa vasaṃ mā gamīti.

Taṃ sutvā ruhako dutiyaṃ gāthamāha –

82.

‘‘Vijjamānesu vākesu, vijjamānesu kārisu;

Aññaṃ jiyaṃ karissāmi, alaññeva purāṇiyā’’ti.

Tassattho – mahārāja, dhanukāramuduvākesu ca jiyakārakesu ca manussesu vijjamānesu aññaṃ jiyaṃ karissāmi, imāya chinnāya purāṇiyā jiyāya alaṃ, natthi me koci atthoti. Evañca pana vatvā taṃ nīharitvā aññaṃ brāhmaṇiṃ ānesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā, brāhmaṇī, purāṇadutiyikā ahosi, ruhako ukkaṇṭhitabhikkhu, bārāṇasirājā pana ahameva ahosi’’nti.

Ruhakajātakavaṇṇanā paṭhamā.

[192] 2. Sirikāḷakaṇṇijātakavaṇṇanā

Itthīsiyā rūpavatīti idaṃ sirikāḷakaṇṇijātakaṃ mahāumaṅgajātake āvibhavissati.

Sirikāḷakaṇṇijātakavaṇṇanā dutiyā.

[193] 3. Cūḷapadumajātakavaṇṇanā

Ayameva sā ahamapi so anaññoti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu ummādantījātake (jā. 2.20.57 ādayo) āvibhavissati. So pana bhikkhu satthārā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhito’’ti vutte ‘‘saccaṃ, bhagavā’’ti vatvā ‘‘kena pana tvaṃ ukkaṇṭhāpito’’ti vutte ‘‘ahaṃ, bhante, ekaṃ alaṅkatapaṭiyattaṃ mātugāmaṃ disvā kilesānuvattako hutvā ukkaṇṭhitomhī’’ti āha. Atha naṃ satthā ‘‘bhikkhu, mātugāmo nāma akataññū mittadubbhī bahumāyā, porāṇakapaṇḍitāpi attano dakkhiṇajāṇulohitaṃ pāyetvā yāvajīvitadānampi datvā mātugāmassa cittaṃ na labhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, nāmaggahaṇadivase cassa ‘‘padumakumāro’’ti nāmaṃ akaṃsu. Tassa aparena cha kaniṭṭhabhātikā ahesuṃ. Te sattapi janā anupubbena vuḍḍhippattā gharāvāsaṃ gahetvā rañño sahāyā viya vicaranti. Athekadivasaṃ rājā rājaṅgaṇaṃ olokento ṭhito te mahāparivārena rājupaṭṭhānaṃ āgacchante disvā ‘‘ime maṃ vadhitvā rajjampi gaṇheyyu’’nti āsaṅkaṃ uppādetvā te pakkosāpetvā – ‘‘tātā, tumhe imasmiṃ nagare vasituṃ na labhatha, aññattha gantvā mama accayena āgantvā kulasantakaṃ rajjaṃ gaṇhathā’’ti āha. Te pitu vacanaṃ sampaṭicchitvā roditvā kanditvā attano attano gharāni gantvā pajāpatiyo ādāya ‘‘yattha vā tattha vā gantvā jīvissāmā’’ti nagarā nikkhamitvā maggaṃ gacchantā ekaṃ kantāraṃ patvā annapānaṃ alabhamānā khudaṃ adhivāsetuṃ asakkontā ‘‘mayaṃ jīvamānā itthiyo labhissāmā’’ti kaniṭṭhassa bhariyaṃ māretvā terasa koṭṭhāse katvā maṃsaṃ khādiṃsu. Bodhisatto attano ca bhariyāya ca laddhakoṭṭhāsesu ekaṃ ṭhapetvā ekaṃ dvepi khādiṃsu. Evaṃ cha divase cha itthiyo māretvā maṃsaṃ khādiṃsu.

Bodhisatto pana divase divase ekekaṃ ṭhapetvā cha koṭṭhāse ṭhapesi. Sattame divase ‘‘bodhisattassa bhariyaṃ māressāmā’’ti vutte bodhisatto te cha koṭṭhāse tesaṃ datvā ‘‘ajja tāva ime cha koṭṭhāse khādatha, sve jānissāmā’’ti vatvā tesaṃ maṃsaṃ khāditvā niddāyanakāle bhariyaṃ gahetvā palāyi. Sā thokaṃ gantvā ‘‘gantuṃ na sakkomi, sāmī’’ti āha. Atha naṃ bodhisatto khandhenādāya aruṇuggamanavelāya kantārā nikkhami. Sā sūriye uggate ‘‘pipāsitāmhi, sāmī’’ti āha. Bodhisatto ‘‘udakaṃ natthi, bhadde’’ti vatvā punappunaṃ kathite khaggena dakkhiṇajāṇukaṃ paharitvā – ‘‘bhadde, pānīyaṃ natthi, idaṃ pana me dakkhiṇajāṇulohitaṃ pivamānā nisīdāhī’’ti āha. Sā tathā akāsi. Te anupubbena mahāgaṅgaṃ patvā pivitvā ca nhatvā ca phalāphalaṃ khāditvā phāsukaṭṭhāne vissamitvā ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā vāsaṃ kappesuṃ.

Athekadivasaṃ uparigaṅgāya rājāparādhikaṃ coraṃ hatthapāde ca kaṇṇanāsañca chinditvā ekasmiṃ ambaṇake nipajjāpetvā mahāgaṅgāya pavāhesuṃ. So mahantaṃ aṭṭassaraṃ karonto taṃ ṭhānaṃ pāpuṇi. Bodhisatto tassa karuṇaṃ paridevitasaddaṃ sutvā ‘‘dukkhappatto satto mayi ṭhite mā nassī’’ti gaṅgātīraṃ gantvā taṃ uttāretvā assamapadaṃ ānetvā kāsāvadhovanalepanādīhi vaṇapaṭikammaṃ akāsi. Bhariyā panassa ‘‘evarūpaṃ nāma dussīlaṃ kuṇṭhaṃ gaṅgāya āvāhetvā paṭijagganto vicaratī’’ti vatvā taṃ kuṇṭhaṃ jigucchamānā niṭṭhubhantī vicarati. Bodhisatto tassa vaṇesu saṃviruḷhesu bhariyāya saddhiṃ taṃ assamapadeyeva ṭhapetvā aṭavito phalāphalāni āharitvā tañca bhariyañca posesi. Tesu evaṃ vasantesu sā itthī etasmiṃ kuṇṭhe paṭibaddhacittā hutvā tena saddhiṃ anācāraṃ caritvā ekenupāyena bodhisattaṃ māretukāmā hutvā evamāha – ‘‘sāmi, ahaṃ tumhākaṃ aṃse nisīditvā kantārā nikkhamamānā ekaṃ pabbataṃ oloketvā ayye pabbatamhi nibbattadevate ‘sace ahaṃ sāmikena saddhiṃ arogā jīvitaṃ labhissāmi, balikammaṃ te karissāmī’ti āyāciṃ, sā maṃ idāni uttāseti, karomassā balikamma’’nti. Bodhisatto taṃ māyaṃ ajānanto ‘‘sādhū’’ti sampaṭicchitvā balikammaṃ sajjetvā tāya balibhājanaṃ gāhāpetvā pabbatamatthakaṃ abhiruhi. Atha naṃ sā evamāha – ‘‘sāmi, devatāyapi tvaññeva uttamadevatā, paṭhamaṃ tāva taṃ vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditvā pacchā devatāya balikammaṃ karissāmī’’ti. Sā bodhisattaṃ papātābhimukhaṃ ṭhapetvā vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditukāmā viya hutvā piṭṭhipasse ṭhatvā piṭṭhiyaṃ paharitvā papāte pātetvā ‘‘diṭṭhā me paccāmittassa piṭṭhī’’ti tuṭṭhamānasā pabbatā orohitvā kuṇṭhassa santikaṃ agamāsi.

Bodhisattopi papātānusārena pabbatā patanto udumbararukkhamatthake ekasmiṃ akaṇṭake pattasañchanne gumbe laggi, heṭṭhāpabbataṃ pana orohituṃ na sakkā. So udumbaraphalāni khāditvā sākhantare nisīdi. Atheko mahāsarīro godharājā heṭṭhāpabbatapādato abhiruhitvā tasmiṃ udumbaraphalāni khādati. So taṃ divasaṃ bodhisattaṃ disvā palāyi, punadivase āgantvā ekasmiṃ passe phalāni khāditvā pakkāmi. So evaṃ punappunaṃ āgacchanto bodhisattena saddhiṃ vissāsaṃ āpajjitvā ‘‘tvaṃ imaṃ ṭhānaṃ kena kāraṇena āgatosī’’ti pucchitvā ‘‘iminā nāma kāraṇenā’’ti vutte ‘‘tena hi mā bhāyī’’ti vatvā bodhisattaṃ attano piṭṭhiyaṃ nipajjāpetvā otāretvā araññato nikkhamitvā mahāmagge ṭhapetvā ‘‘tvaṃ iminā maggena gacchāhī’’ti uyyojetvā araññameva pāvisi. Bodhisatto ekaṃ gāmakaṃ gantvā tattheva vasanto pitu kālakatabhāvaṃ sutvā bārāṇasiṃ gantvā kulasantake rajje patiṭṭhāya padumarājā nāma hutvā dasa rājadhamme akopetvā dhammena rajjaṃ kārento catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ cha satasahassāni vissajjetvā dānaṃ adāsi.

Sāpi kho itthī taṃ kuṇṭhaṃ khandhe nisīdāpetvā araññā nikkhamitvā manussapathe bhikkhaṃ caramānā yāgubhattaṃ saṃharitvā taṃ kuṇṭhaṃ posesi. Manussā ‘‘ayaṃ te kiṃ hotī’’ti pucchiyamānā ‘‘ahaṃ etassa mātuladhītā, pitucchāputto me eso, etasseva maṃ adaṃsu, sāhaṃ vajjhappattampi attano sāmikaṃ ukkhipitvā pariharantī bhikkhaṃ caritvā posemī’’ti. Manussā ‘‘ayaṃ patibbatā’’ti tato paṭṭhāya bahutaraṃ yāgubhattaṃ adaṃsu. Apare pana janā evamāhaṃsu – ‘‘tvaṃ mā evaṃ vicari, padumarājā bārāṇasiyaṃ rajjaṃ kāreti, sakalajambudīpaṃ saṅkhobhetvā dānaṃ deti, so taṃ disvā tussissati, tuṭṭho te bahuṃ dhanaṃ dassati, tava sāmikaṃ idheva nisīdāpetvā gacchā’’ti thiraṃ katvā vettapacchiṃ adaṃsu. Sā anācārā taṃ kuṇṭhaṃ vettapacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā bārāṇasiṃ gantvā dānasālāsu bhuñjamānā vicarati. Bodhisatto alaṅkatahatthikkhandhavaragato dānaggaṃ gantvā aṭṭhannaṃ vā dasannaṃ vā sahatthā dānaṃ datvā puna gehaṃ gacchati . Sā anācārā taṃ kuṇṭhaṃ pacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā tassa gamanamagge aṭṭhāsi.

Rājā disvā ‘‘kiṃ eta’’nti pucchi. ‘‘Ekā, deva, patibbatā’’ti. Atha naṃ pakkosāpetvā sañjānitvā kuṇṭhaṃ pacchiyā nīharāpetvā ‘‘ayaṃ te kiṃ hotī’’ti pucchi. Sā ‘‘pitucchāputto me, deva, kuladattiko sāmiko’’ti āha. Manussā taṃ antaraṃ ajānantā ‘‘aho patibbatā’’tiādīni vatvā taṃ anācāritthiṃ vaṇṇayiṃsu. Puna rājā ‘‘ayaṃ te kuṇṭho kuladattiko sāmiko’’ti pucchi. Sā rājānaṃ asañjānantī ‘‘āma, devā’’ti sūrā hutvā kathesi. Atha naṃ rājā ‘‘kiṃ esa bārāṇasirañño putto, nanu tvaṃ padumakumārassa bhariyā asukarañño dhītā, asukā nāma mama jāṇulohitaṃ pivitvā imasmiṃ kuṇṭhe paṭibaddhacittā maṃ papāte pātesi. Sā idāni tvaṃ nalāṭena maccuṃ gahetvā maṃ ‘mato’ti maññamānā imaṃ ṭhānaṃ āgatā, nanu ahaṃ jīvāmī’’ti vatvā amacce āmantetvā ‘‘bho, amaccā nanu cāhaṃ tumhehi puṭṭho evaṃ kathesiṃ ‘mama kaniṭṭhabhātikā cha itthiyo māretvā maṃsaṃ khādiṃsu, ahaṃ pana mayhaṃ bhariyaṃ arogaṃ katvā gaṅgātīraṃ netvā assamapade vasanto ekaṃ vajjhappattaṃ kuṇṭhaṃ uttāretvā paṭijaggiṃ. Sā itthī etasmiṃ paṭibaddhacittā maṃ pabbatapāde pātesi. Ahaṃ attano mettacittatāya jīvitaṃ labhi’nti. Yāya ahaṃ pabbatā pātito, na sā aññā, esā dussīlā, sopi vajjhappatto kuṇṭho na añño, ayamevā’’ti vatvā imā gāthā avoca –

85.

‘‘Ayameva sā ahamapi so anañño, ayameva so hatthacchinno anañño;

Yamāha ‘komārapatī mama’nti, vajjhitthiyo natthi itthīsu saccaṃ.

86.

‘‘Imañca jammaṃ musalena hantvā, luddaṃ chavaṃ paradārūpaseviṃ;

Imissā ca naṃ pāpapatibbatāya, jīvantiyā chindatha kaṇṇanāsa’’nti.

Tattha yamāha komārapatī mamanti yaṃ esā ‘‘ayaṃ me, komārapati, kuladattiko sāmiko’’ti āha, ayameva so, na añño. ‘‘Yamāhu , komārapatī’’tipi pāṭho. Ayameva hi potthakesu likhito, tassāpi ayamevattho, vacanavipallāso panettha veditabbo. Yañhi raññā vuttaṃ, tadeva idha āgataṃ. Vajjhitthiyoti itthiyo nāma vajjhā vadhitabbā eva. Natthi itthīsu saccanti etāsu sabhāvo nāmeko natthi. ‘‘Imañca jamma’’ntiādi dvinnampi tesaṃ daṇḍāṇāpanavasena vuttaṃ. Tattha jammanti lāmakaṃ. Musalena hantvāti musalena hanitvā pothetvā aṭṭhīni bhañjitvā cuṇṇavicuṇṇaṃ katvā. Luddanti dāruṇaṃ. Chavanti guṇābhāvena nijjīvaṃ matasadisaṃ. Imissāca nanti ettha nanti nipātamattaṃ, imissā ca pāpapatibbatāya anācārāya dussīlāya jīvantiyāva kaṇṇanāsaṃ chindathāti attho.

Bodhisatto kodhaṃ adhivāsetuṃ asakkonto evaṃ tesaṃ daṇḍaṃ āṇāpetvāpi na tathā kāresi . Kopaṃ pana mandaṃ katvā yathā sā pacchiṃ sīsato oropetuṃ na sakkoti, evaṃ gāḷhataraṃ bandhāpetvā kuṇṭhaṃ tattha pakkhipāpetvā attano vijitā nīharāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā cha bhātaro aññatarā therā ahesuṃ, bhariyā ciñcamāṇavikā, kuṇṭho devadatto, godharājā ānando, padumarājā pana ahameva ahosi’’nti.

Cūḷapadumajātakavaṇṇanā tatiyā.

[194] 4. Maṇicorajātakavaṇṇanā

Na santi devā pavasanti nūnāti idaṃ satthā veḷuvane viharanto vadhāya parisakkantaṃ devadattaṃ ārabbha kathesi. Tadā pana satthā ‘‘devadatto vadhāya parisakkatī’’ti sutvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ vadhāya parisakkatiyeva, parisakkantopi pana maṃ vadhituṃ nāsakkhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasito avidūre gāmake gahapatikule nibbatti. Athassa vayappattassa bārāṇasito kuladhītaraṃ ānesuṃ, sā suvaṇṇavaṇṇā ahosi abhirūpā dassanīyā devaccharā viya pupphalatā viya laḷamānā mattakinnarī viya ca sujātāti nāmena patibbatā sīlācārasampannā vattasampannā. Niccakālampissā pativattaṃ sassuvattaṃ sasuravattañca katameva hoti, sā bodhisattassa piyā ahosi manāpā. Iti ubhopi te sammodamānā ekacittā samaggavāsaṃ vasiṃsu.

Athekadivasaṃ sujātā ‘‘mātāpitaro daṭṭhukāmāmhī’’ti bodhisattassa ārocesi. ‘‘Sādhu, bhadde, maggapātheyyaṃ pahonakaṃ paṭiyādehī’’ti khajjavikatiṃ pacāpetvā khajjakādīni yānake ṭhapetvā yānakaṃ pājento yānakassa purato ahosi, itarā pacchato. Te nagarasamīpaṃ gantvā yānakaṃ mocetvā nhatvā bhuñjiṃsu. Puna bodhisatto yānakaṃ yojetvā purato nisīdi, sujātā vatthāni parivattetvā alaṅkaritvā pacchato nisīdi. Yānakassa antonagaraṃ paviṭṭhakāle bārāṇasirājā hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto taṃ padesaṃ agamāsi. Sujātā otaritvā yānakassa pacchato padasā pāyāsi. Rājā taṃ disvā tassā rūpasampattiyā ākaḍḍhiyamānalocano paṭibaddhacitto hutvā ekaṃ amaccaṃ āṇāpesi – ‘‘gaccha tvaṃ etissā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī’’ti. So gantvā tassā sassāmikabhāvaṃ ñatvā ‘‘sassāmikā kira, deva, yānake nisinno puriso etissā sāmiko’’ti āha.

Rājā paṭibaddhacittaṃ vinodetuṃ asakkonto kilesāturo hutvā ‘‘ekena naṃ upāyena mārāpetvā itthiṃ gaṇhissāmī’’ti cintetvā ekaṃ purisaṃ āmantetvā ‘‘gaccha, bho, imaṃ cūḷāmaṇiṃ vīthiṃ gacchanto viya hutvā etassa purisassa yānake pakkhipitvā ehī’’ti cūḷāmaṇiṃ datvā uyyojesi. So ‘‘sādhū’’ti taṃ gahetvā gantvā yānake ṭhapetvā ‘‘ṭhapito me, devā’’ti āgantvā ārocesi. Rājā ‘‘cūḷāmaṇi me naṭṭho’’ti āha, manussā ekakolāhalaṃ akaṃsu. Rājā ‘‘sabbadvārāni pidahitvā sañcāraṃ chinditvā coraṃ pariyesathā’’ti āha, rājapurisā tathā akaṃsu, nagaraṃ ekasaṅkhobhaṃ ahosi. Itaro puriso manusse gahetvā bodhisattassa santikaṃ gantvā ‘‘bho, yānakaṃ ṭhapehi, rañño cūḷāmaṇi naṭṭho, yānakaṃ sodhessāmī’’ti yānakaṃ sodhento attanā ṭhapitamaṇiṃ gahetvā bodhisattaṃ gahetvā ‘‘maṇicoro’’ti hatthehi ca pādehi ca pothetvā pacchābāhaṃ bandhitvā netvā ‘‘ayaṃ maṇicoro’’ti rañño dassesi. Rājāpi ‘‘sīsamassa chindathā’’ti āṇāpesi.

Atha naṃ rājapurisā catukke catukke kasāhi tāḷentā dakkhiṇadvārena nagarā nikkhamāpesuṃ. Sujātāpi yānakaṃ pahāya bāhā paggayha paridevamānā ‘‘sāmi, maṃ nissāya imaṃ dukkhaṃ pattosī’’ti paridevamānā pacchato pacchato agamāsi. Rājapurisā ‘‘sīsamassa chindissāmā’’ti bodhisattaṃ uttānaṃ nipajjāpesuṃ. Taṃ disvā sujātā attano sīlaguṇaṃ āvajjetvā ‘‘natthi vata maññe imasmiṃ loke sīlavantānaṃ viheṭhake pāpasāhasikamanusse nisedhetuṃ samatthā devatā nāmā’’tiādīni vatvā paṭhamaṃ gāthamāha –

87.

‘‘Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santi paṭisedhitāro’’ti.

Tattha na santi, devāti imasmiṃ loke sīlavantānaṃ olokanakā pāpānañca nisedhakā na santi nūna devā. Pavasanti nūnāti evarūpesu vā kiccesu uppannesu nūna pavasanti pavāsaṃ gacchanti. Idha, lokapālāti imasmiṃ loke lokapālasammatā samaṇabrāhmaṇāpi sīlavantānaṃ anuggāhakā na hi nūna santi. Sahasā karontānamasaññatānanti sahasā avīmaṃsitvā sāhasikaṃ dāruṇaṃ kammaṃ karontānaṃ dussīlānaṃ. Paṭisedhitāroti evarūpaṃ kammaṃ mā karittha, na labbhā etaṃ kātunti paṭisedhentā natthīti attho.

Evaṃ tāya sīlasampannāya paridevamānāya sakkassa devarañño nisinnāsanaṃ uṇhākāraṃ dassesi, sakko ‘‘ko nu kho maṃ sakkattato cāvetukāmo’’ti āvajjento imaṃ kāraṇaṃ ñatvā ‘‘bārāṇasirājā atipharusakammaṃ karoti, sīlasampannaṃ sujātaṃ kilameti, gantuṃ dāni me vaṭṭatī’’ti devalokā oruyha attano ānubhāvena hatthipiṭṭhe nisinnaṃ taṃ pāparājānaṃ hatthikkhandhato otāretvā dhammagaṇḍikāya uttānaṃ nipajjāpetvā bodhisattaṃ ukkhipitvā sabbālaṅkārehi alaṅkaritvā rājavesaṃ gāhāpetvā hatthikkhandhe nisīdāpesi. Rājapurisā pharasuṃ ukkhipitvā sīsaṃ chindantā rañño sīsaṃ chindiṃsu, chinnakāleyeva cassa rañño sīsabhāvaṃ jāniṃsu. Sakko devarājā dissamānakasarīreneva bodhisattassa santikaṃ gantvā bodhisattassa rājābhisekaṃ katvā sujātāya ca aggamahesiṭṭhānaṃ dāpesi. Amaccā ceva brāhmaṇagahapatikādayo ca sakkaṃ devarājānaṃ disvā ‘‘adhammikarājā mārito, idāni amhehi sakkadattiko dhammikarājā laddho’’ti somanassappattā ahesuṃ.

Sakkopi ākāse ṭhatvā ‘‘ayaṃ vo sakkadattiko rājā, ito paṭṭhāya dhammena rajjaṃ kāressati. Sace hi rājā adhammiko hoti, devo akāle vassati, kāle na vassati, chātabhayaṃ rogabhayaṃ satthabhayanti imāni tīṇi bhayāni upagatāneva hontī’’ti ovadanto dutiyaṃ gāthamāha –

88.

‘‘Akāle vassatī tassa, kāle tassa na vassati;

Saggā ca cavati ṭhānā, nanu so tāvatā hato’’ti.

Tattha akāleti adhammikarañño rajje ayuttakāle sassānaṃ pakkakāle vā lāyanamaddanādikāle vā devo vassati. Kāleti yuttapayuttakāle vapanakāle taruṇasassakāle gabbhaggahaṇakāle ca na vassati. Saggā ca cavati ṭhānāti saggasaṅkhātā ṭhānā devalokā cavatīti attho. Adhammikarājā hi appaṭilābhavasena devalokā cavati nāma, saggepi vā rajjaṃ kārento adhammikarājā tato cavatītipi attho. Nanu so tāvatā hatoti nanu so adhammiko rājā ettakena hato hoti. Atha vā ekaṃsavācī ettha nu-kāro, neso ekaṃsena ettāvatā hato, aṭṭhasu pana mahānirayesu soḷasasu ca ussadanirayesu dīgharattaṃ so haññissatīti ayamettha attho.

Evaṃ sakko mahājanassa ovādaṃ datvā attano devaṭṭhānameva agamāsi. Bodhisattopi dhammena rajjaṃ kāretvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā adhammikarājā devadatto ahosi, sakko anuruddho, sujātā rāhulamātā, sakkadattiyarājā pana ahameva ahosi’’nti.

Maṇicorajātakavaṇṇanā catutthā.

[195] 5. Pabbatūpattharajātakavaṇṇanā

Pabbatūpatthare rammeti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Kosalarañño kira eko amacco antepure padussi. Rājāpi parivīmaṃsamāno taṃ tathato ñatvā ‘‘satthu ārocessāmī’’ti jetavanaṃ gantvā satthāraṃ vanditvā ‘‘bhante, amhākaṃ antepure eko amacco padussi, tassa kiṃ kātuṃ vaṭṭatī’’ti pucchi. Atha naṃ satthā ‘‘upakārako te, mahārāja, so ca amacco sā ca itthī piyā’’ti pucchitvā ‘‘āma, bhante, ativiya upakārako sakalaṃ rājakulaṃ sandhāreti, sāpi me itthī piyā’’ti vutte ‘‘mahārāja, ‘attano upakārakesu sevakesu piyāsu ca itthīsu dubbhituṃ na sakkā’ti pubbepi rājāno paṇḍitānaṃ kathaṃ sutvā majjhattāva ahesu’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Athassa rañño eko amacco antepure padussi. Rājā naṃ tathato ñatvā ‘‘amaccopi me bahūpakāro, ayaṃ itthīpi me piyā, dvepi ime nāsetuṃ na sakkā , paṇḍitāmaccaṃ pañhaṃ pucchitvā sace sahitabbaṃ bhavissati, sahissāmi, no ce, na sahissāmī’’ti bodhisattaṃ pakkosāpetvā āsanaṃ datvā ‘‘paṇḍita, pañhaṃ pucchissāmī’’ti vatvā ‘‘pucchatha, mahārāja, vissajjessāmī’’ti vutte pañhaṃ pucchanto paṭhamaṃ gāthamāha –

89.

‘‘Pabbatūpatthare ramme, jātā pokkharaṇī sivā;

Taṃ siṅgālo apāpāyi, jānaṃ sīhena rakkhita’’nti.

Tattha pabbatūpatthare rammeti himavantapabbatapāde pattharitvā ṭhite aṅgaṇaṭṭhāneti attho. Jātā pokkharaṇī sivāti sivā sītalā madhurodakā pokkharaṇī nibbattā, apica kho pokkharasañchannā nadīpi pokkharaṇīyeva. Apāpāyīti apa-iti upasaggo, apāyīti attho. Jānaṃ sīhena rakkhitanti sā pokkharaṇī sīhaparibhogā sīhena rakkhitā, sopi naṃ siṅgālo ‘‘sīhena rakkhitā aya’’nti jānantova apāyi. Taṃ kiṃ maññati, bālo siṅgālo sīhassa abhāyitvā piveyya evarūpaṃ pokkharaṇinti ayametthādhippāyo.

Bodhisatto ‘‘addhā etassa antepure eko amacco paduṭṭho bhavissatī’’ti ñatvā dutiyaṃ gāthamāha –

90.

‘‘Pivanti ce mahārāja, sāpadāni mahānadiṃ;

Na tena anadī hoti, khamassu yadi te piyā’’ti.

Tattha sāpadānīti na kevalaṃ siṅgālova, avasesāni sunakhapasadabiḷāramigādīni sabbasāpadāni taṃ pokkharasañchannattā ‘‘pokkharaṇī’’ti laddhanāmaṃ nadiṃ pivanti ce. Na tena anadī hotīti nadiyañhi dvipadacatuppadāpi ahimacchāpi sabbe pipāsitā pānīyaṃ pivanti, na sā tena kāraṇena anadī nāma hoti, nāpi ucchiṭṭhanadī. Kasmā? Sabbesaṃ sādhāraṇattā. Yathā nadī yena kenaci pītā na dussati, evaṃ itthīpi kilesavasena sāmikaṃ atikkamitvā aññena saddhiṃ saṃvāsaṃ gatā neva anitthī hoti. Kasmā? Sabbesaṃ sādhāraṇabhāvena. Nāpi ucchiṭṭhitthī. Kasmā? Odakantikatāya suddhabhāvena. Khamassu yadi te piyāti yadi pana te sā itthī piyā, so ca amacco bahūpakāro, tesaṃ ubhinnampi khamassu majjhattabhāvena tiṭṭhāhīti.

Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tassa ovāde ṭhatvā ‘‘puna evarūpaṃ pāpakammaṃ mā karitthā’’ti vatvā ubhinnampi khami. Tato paṭṭhāya te oramiṃsu. Rājāpi dānādīni puññāni katvā jīvitapariyosāne saggapuraṃ pūresi. Kosalarājāpi imaṃ dhammadesanaṃ sutvā tesaṃ ubhinnampi khamitvā majjhatto ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Pabbatūpattharajātakavaṇṇanā pañcamā.

[196] 6. Valāhakassajātakavaṇṇanā

Ye na kāhanti ovādanti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi bhikkhu satthārā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti puṭṭho ‘‘sacca’’nti vatvā ‘‘kiṃ kāraṇā’’ti vutte ‘‘ekaṃ alaṅkataṃ mātugāmaṃ disvā kilesavasenā’’ti āha. Atha naṃ satthā ‘‘itthiyo nāmetā bhikkhu attano rūpasaddagandharasaphoṭṭhabbehi ceva itthikuttavilāsehi ca purise palobhetvā attano vase katvā vasaṃ upagatabhāvaṃ ñatvā sīlavināsañceva dhanavināsañca pāpanaṭṭhena ‘yakkhiniyo’ti vuccanti. Pubbepi hi yakkhiniyo itthikuttena ekaṃ purisasatthaṃ upasaṅkamitvā vāṇije palobhetvā attano vase katvā puna aññe purise disvā te sabbepi jīvitakkhayaṃ pāpetvā ubhohi hanukapassehi lohitena paggharantena mukhaṃ pūrāpetvā khādiṃsū’’ti vatvā atītaṃ āhari.

Atīte tambapaṇṇidīpe sirīsavatthu nāma yakkhanagaraṃ ahosi, tattha yakkhiniyo vasiṃsu. Tā bhinnanāvānaṃ vāṇijānaṃ āgatakāle alaṅkatapaṭiyattā khādanīyabhojanīyaṃ gāhāpetvā dāsigaṇaparivutā dārake aṅkenādāya vāṇije upasaṅkamanti. Tesaṃ ‘‘manussāvāsaṃ āgatamhā’’ti sañjānanatthaṃ tattha tattha kasigorakkhādīni karonte manusse gogaṇe sunakheti evamādīni dassenti, vāṇijānaṃ santikaṃ gantvā ‘‘imaṃ yāguṃ pivatha, bhattaṃ bhuñjatha, khādanīyaṃ khādathā’’ti vadanti. Vāṇijā ajānantā tāhi dinnaṃ paribhuñjanti. Atha tesaṃ khāditvā bhuñjitvā pivitvā vissamitakāle paṭisanthāraṃ karonti, ‘‘tumhe kattha vāsikā, kuto āgatā, kahaṃ gacchissatha, kena kammena idhāgatatthā’’ti pucchanti. ‘‘Bhinnanāvā hutvā idhāgatamhā’’ti vutte ‘‘sādhu, ayyā, amhākampi sāmikānaṃ nāvaṃ abhiruhitvā gatānaṃ tīṇi saṃvaccharāni atikkantāni, te matā bhavissanti; tumhepi vāṇijāyeva, mayaṃ tumhākaṃ pādaparicārikā bhavissāmā’’ti vatvā te vāṇije itthikuttahāvabhāvavilāsehi palobhetvā yakkhanagaraṃ netvā sace paṭhamagahitā manussā atthi, te devasaṅkhalikāya bandhitvā kāraṇaghare pakkhipanti , attano vasanaṭṭhāne bhinnanāve manusse alabhantiyo pana parato kalyāṇiṃ orato nāgadīpanti evaṃ samuddatīraṃ anusañcaranti. Ayaṃ tāsaṃ dhammatā.

Athekadivasaṃ pañcasatā bhinnanāvā vāṇijā tāsaṃ nagarasamīpe uttariṃsu. Tā tesaṃ santikaṃ gantvā palobhetvā yakkhanagaraṃ netvā paṭhamaṃ gahite manusse devasaṅkhalikāya bandhitvā kāraṇaghare pakkhipitvā jeṭṭhayakkhinī jeṭṭhakavāṇijaṃ, sesā seseti tā pañcasatā yakkhiniyo te pañcasate vāṇije attano sāmike akaṃsu. Atha sā jeṭṭhayakkhinī rattibhāge vāṇije niddaṃ upagate uṭṭhāya gantvā kāraṇaghare manusse māretvā maṃsaṃ khāditvā āgacchati, sesāpi tatheva karonti. Jeṭṭhayakkhiniyā manussamaṃsaṃ khāditvā āgatakāle sarīraṃ sītalaṃ hoti. Jeṭṭhavāṇijo pariggaṇhanto tassā yakkhinibhāvaṃ ñatvā ‘‘imā pañcasatā yakkhiniyo bhavissanti, amhehi palāyituṃ vaṭṭatī’’ti punadivase pātova mukhadhovanatthāya gantvā sesavāṇijānaṃ ārocesi – ‘‘imā yakkhiniyo, na manussitthiyo, aññesaṃ bhinnanāvānaṃ āgatakāle te sāmike katvā amhepi khādissanti, etha ito palāyissāmā’’ti tesu pañcasatesu aḍḍhateyyasatā ‘‘na mayaṃ etā vijahituṃ sakkhissāma, tumhe gacchatha, mayaṃ na palāyissāmā’’ti āhaṃsu. Jeṭṭhavāṇijo attano vacanakāre aḍḍhateyyasate gahetvā tāsaṃ bhīto palāyi.

Tasmiṃ pana kāle bodhisatto valāhakassayoniyaṃ nibbatti, sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo ahosi. So himavantato ākāse uppatitvā tambapaṇṇidīpaṃ gantvā tattha tambapaṇṇisare pallale sayaṃjātasāliṃ khāditvā gacchati. Evaṃ gacchanto ca ‘‘janapadaṃ gantukāmā atthī’’ti tikkhattuṃ karuṇāparibhāvitaṃ mānusiṃ vācaṃ bhāsati. Te bodhisattassa vacanaṃ sutvā upasaṅkamitvā añjaliṃ paggayha ‘‘sāmi, mayaṃ janapadaṃ gamissāmā’’ti āhaṃsu. Tena hi mayhaṃ piṭṭhiṃ abhiruhathāti. Appekacce abhiruhiṃsu, tesu ekacce vāladhiṃ gaṇhiṃsu, ekacce añjaliṃ paggahetvā aṭṭhaṃsuyeva. Bodhisatto antamaso añjaliṃ paggahetvā ṭhite sabbepi te aḍḍhateyyasate vāṇije attano ānubhāvena janapadaṃ netvā sakasakaṭṭhānesu patiṭṭhapetvā attano vasanaṭṭhānaṃ āgamāsi. Tāpi kho yakkhiniyo aññesaṃ āgatakāle tattha ohīnake aḍḍhateyyasate manusse vadhitvā khādiṃsu.

Satthā bhikkhū āmantetvā ‘‘bhikkhave, yathā te yakkhinīnaṃ vasaṃ gatā vāṇijā jīvitakkhayaṃ pattā, valāhakassarājassa vacanakarā vāṇijā sakasakaṭṭhānesu patiṭṭhitā, evameva buddhānaṃ ovādaṃ akarontā bhikkhūpi bhikkhuniyopi upāsakāpi upāsikāyopi catūsu apāyesu pañcavidhabandhanakammakaraṇaṭṭhānādīsu mahādukkhaṃ pāpuṇanti. Ovādakarā pana tisso kulasampattiyo ca cha kāmasagge vīsati brahmaloketi imāni ca ṭhānāni patvā amatamahānibbānaṃ sacchikatvā mahantaṃ sukhaṃ anubhavantī’’ti vatvā abhisambuddho hutvā imā gāthā avoca –

91.

‘‘Ye na kāhanti ovādaṃ, narā buddhena desitaṃ;

Byasanaṃ te gamissanti, rakkhasīhiva vāṇijā.

92.

‘‘Ye ca kāhanti ovādaṃ, narā buddhena desitaṃ;

Sotthiṃ pāraṃ gamissanti, valāheneva vāṇijā’’ti.

Tattha ye na kāhantīti ye na karissanti. Byasanaṃ te gamissantīti te mahāvināsaṃ pāpuṇissanti. Rakkhasīhiva vāṇijāti rakkhasīhi palobhitavāṇijā viya. Sotthiṃ pāraṃ gamissantīti anantarāyena nibbānaṃ pāpuṇissanti. Valāheneva vāṇijāti valāheneva ‘‘āgacchathā’’ti vuttā tassa vacanakarā vāṇijā viya. Yathā hi te samuddapāraṃ gantvā sakasakaṭṭhānaṃ agamaṃsu, evaṃ buddhānaṃ ovādakarā saṃsārapāraṃ nibbānaṃ gacchantīti amatamahānibbānena dhammadesanāya kūṭaṃ gaṇhi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalasakadāgāmiphalaanāgāmiphalaarahattaphalāni pāpuṇiṃsu. ‘‘Tadā valāhakassarājassa vacanakarā aḍḍhateyyasatā vāṇijā buddhaparisā ahesuṃ, valāhakassarājā pana ahameva ahosi’’nti.

Valāhakassajātakavaṇṇanā chaṭṭhā.

[197] 7. Mittāmittajātakavaṇṇanā

Na naṃ umhayate disvāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Aññataro bhikkhu ‘‘mayā gahite mayhaṃ upajjhāyo na kujjhissatī’’ti upajjhāyena ṭhapitaṃ vissāsena ekaṃ vatthakhaṇḍaṃ gahetvā upāhanatthavikaṃ katvā pacchā upajjhāyaṃ āpucchi. Atha taṃ upajjhāyo ‘‘kiṃkāraṇā gaṇhī’’ti vatvā ‘‘mayā gahite na kujjhissatīti tumhākaṃ vissāsenā’’ti vutte ‘‘ko mayā saddhiṃ tuyhaṃ vissāso nāmā’’ti vatvā kuddho uṭṭhahitvā pahari. Tassa sā kiriyā bhikkhūsu pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko kira daharo upajjhāyassa vissāsena vatthakhaṇḍaṃ gahetvā upāhanatthavikaṃ akāsi. Atha naṃ upajjhāyo ‘ko mayā saddhiṃ tuyhaṃ vissāso nāmā’ti vatvā kuddho uṭṭhahitvā paharī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idānevesa bhikkhu attano saddhivihārikena saddhiṃ avissāsiko, pubbepi avissāsikoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā gaṇasatthā hutvā himavantapadese vāsaṃ kappesi. Tasmiṃ isigaṇe eko tāpaso bodhisattassa vacanaṃ akatvā ekaṃ matamātikaṃ hatthipotakaṃ paṭijaggi. Atha naṃ so vuddhippatto māretvā araññaṃ pāvisi. Tassa sarīrakiccaṃ katvā isigaṇo bodhisattaṃ parivāretvā – ‘‘bhante, kena nu ko kāraṇena mittabhāvo vā amittabhāvo vā sakkā jānitu’’nti pucchi. Bodhisatto ‘‘iminā ca iminā ca kāraṇenā’’ti ācikkhanto imā gāthā avoca –

93.

‘‘Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa na dadāti, paṭilomañca vattati.

94.

‘‘Ete bhavanti ākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍito’’ti.

Tattha na naṃ umhayate disvāti yo hi yassa amitto hoti, so taṃ puggalaṃ disvā na umhayate, hasitaṃ na karoti, pahaṭṭhākāraṃ na dasseti. Naca naṃ paṭinandatīti tassa vacanaṃ sutvāpi taṃ puggalaṃ na paṭinandati, sādhu subhāsitanti na cānumodati. Cakkhūni cassa na dadātīti cakkhunā cakkhuṃ āhacca paṭimukho hutvā na oloketi, aññato cakkhūni harati. Paṭilomañca vattatīti tassa kāyakammampi vacīkammampi na roceti, paṭilomagāhaṃ gaṇhāti paccanīkagāhaṃ. Ākārāti kāraṇāni. Yehi amittanti yehi kāraṇehi tāni kāraṇāni disvā sutvā ca paṇḍito puggalo ‘‘ayaṃ me amitto’’ti jāneyya, tato viparītehi pana mittabhāvo jānitabboti.

Evaṃ bodhisatto mittāmittabhāvakāraṇāni ācikkhitvā brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā hatthiposakatāpaso saddhivihāriko ahosi, hatthī upajjhāyo, isigaṇo buddhaparisā, gaṇasatthā pana ahameva ahosi’’nti.

Mittāmittajātakavaṇṇanā sattamā.

[198] 8. Rādhajātakavaṇṇanā

Pavāsāāgato tātāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kira satthārā ‘‘saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhito’’ti puṭṭho ‘‘saccaṃ, bhante’’ti vatvā ‘‘kiṃkāraṇā’’ti vutte ‘‘ekaṃ alaṅkataitthiṃ disvā kilesavasenā’’ti āha. Atha naṃ satthā ‘‘mātugāmo nāma bhikkhu na sakkā rakkhituṃ, pubbepi dovārike ṭhapetvā rakkhantāpi rakkhituṃ na sakkhiṃsu, kiṃ te itthiyā, laddhāpi sā rakkhituṃ na sakkā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto suvayoniyaṃ nibbatti, ‘‘rādho’’tissa nāmaṃ, kaniṭṭhabhātā panassa poṭṭhapādo nāma. Te ubhopi taruṇakāleyeva eko luddako gahetvā bārāṇasiyaṃ aññatarassa brāhmaṇassa adāsi, brāhmaṇo te puttaṭṭhāne ṭhapetvā paṭijaggi. Brāhmaṇassa pana brāhmaṇī arakkhitā dussīlā. So vohārakaraṇatthāya gacchanto te suvapotake āmantetvā ‘‘tātā, ahaṃ vohārakaraṇatthāya gacchāmi, kāle vā vikāle vā tumhākaṃ mātu karaṇakammaṃ olokeyyātha, aññassa purisassa gamanabhāvaṃ vā agamanabhāvaṃ vā jāneyyāthā’’ti brāhmaṇiṃ suvapotakānaṃ paṭicchāpetvā agamāsi. Sā tassa nikkhantakālato paṭṭhāya anācāraṃ cari, rattimpi divāpi āgacchantānañca gacchantānañca pamāṇaṃ natthi.

Taṃ disvā poṭṭhapādo rādhaṃ pucchi – ‘‘brāhmaṇo imaṃ brāhmaṇiṃ amhākaṃ niyyādetvā gato, ayañca pāpakammaṃ karoti, vadāmi na’’nti. Rādho ‘‘mā vadāhī’’ti āha. So tassa vacanaṃ aggahetvā ‘‘amma, kiṃkāraṇā pāpakammaṃ karosī’’ti āha. Sā taṃ māretukāmā hutvā ‘‘tāta, tvaṃ nāma mayhaṃ putto, ito paṭṭhāya na karissāmi, ehi, tāta, tāvā’’ti piyāyamānā viya pakkositvā āgataṃ gahetvā ‘‘tvaṃ maṃ ovadasi, attano pamāṇaṃ na jānāsī’’ti gīvaṃ parivattetvā māretvā uddhanantaresu pakkhipi. Brāhmaṇo āgantvā vissamitvā bodhisattaṃ ‘‘kiṃ, tāta rādha, mātā te anācāraṃ karoti, na karotī’’ti pucchanto paṭhamaṃ gāthamāha –

95.

‘‘Pavāsā āgato tāta, idāni nacirāgato;

Kaccinnu tāta te mātā, na aññamupasevatī’’ti.

Tassattho – ahaṃ, tāta rādha, pavāsā āgato, so camhi idāneva āgato nacirāgato, tena pavattiṃ ajānanto taṃ pucchāmi – ‘‘kacci nu te, tāta, mātā aññaṃ purisaṃ na upasevatī’’ti.

Rādho ‘‘tāta, paṇḍitā nāma bhūtaṃ vā abhūtaṃ vā aniyyānikaṃ nāma na kathesu’’nti ñāpento dutiyaṃ gāthamāha –

96.

‘‘Na kho panetaṃ subhaṇaṃ, giraṃ saccupasaṃhitaṃ;

Sayetha poṭṭhapādova, mummure upakūthito’’ti.

Tattha giranti vacanaṃ. Tañhi yathā idāni girā, evaṃ tadā ‘‘gira’’nti vuccati, so suvapotako liṅgaṃ anādiyitvā evamāha. Ayaṃ panettha attho – tāta, paṇḍitena nāma saccupasaṃhitaṃ yathābhūtaṃ atthayuttaṃ sabhāvavacanampi aniyyānikaṃ na subhaṇaṃ. Aniyyānikañca saccaṃ bhaṇanto sayetha poṭṭhapādova, mummure upakūthito, yathā poṭṭhapādo kukkuḷe jhāmo sayati, evaṃ sayeyyāti. ‘‘Upakūdhito’’tipi pāṭho, ayamevattho.

Evaṃ bodhisatto brāhmaṇassa dhammaṃ desetvā ‘‘mayāpi imasmiṃ ṭhāne vasituṃ na sakkā’’ti brāhmaṇaṃ āpucchitvā araññameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā poṭṭhapādo ānando ahosi, rādho pana ahameva ahosi’’nti.

Rādhajātakavaṇṇanā aṭṭhamā.

[199] 9. Gahapatijātakavaṇṇanā

Ubhayaṃme na khamatīti idaṃ satthā jetavane viharanto ukkaṇṭhitameva bhikkhuṃ ārabbha kathesi. Kathento ca ‘‘mātugāmo nāma arakkhito, pāpakammaṃ katvā yena kenaci upāyena sāmikaṃ vañcetiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe gahapatikule nibbattitvā vayappatto gharāvāsaṃ gaṇhi. Tassa bhariyā dussīlā gāmabhojakena saddhiṃ anācāraṃ carati. Bodhisatto taṃ ñatvā pariggaṇhanto carati . Tadā pana antovasse bījesu nīhaṭesu chātakaṃ ahosi, sassānaṃ gabbhagahaṇakālo jāto. Sakalagāmavāsino ‘‘ito māsadvayena sassāni uddharitvā vīhiṃ dassāmā’’ti ekato hutvā gāmabhojakassa hatthato ekaṃ jaragoṇaṃ gahetvā maṃsaṃ khādiṃsu.

Athekadivasaṃ gāmabhājako khaṇaṃ oloketvā bodhisattassa bahigatavelāyaṃ gehaṃ pāvisi. Tesaṃ sukhanipannakkhaṇeyeva bodhisatto gāmadvārena pavisitvā gehābhimukho pāyāsi. Sā itthī gāmadvārābhimukhī taṃ disvā ‘‘ko nu kho eso’’ti ummāre ṭhatvā olokentī ‘‘soyevā’’ti ñatvā gāmabhojakassa ācikkhi, gāmabhojako bhīto pakampi. Atha naṃ sā ‘‘mā bhāyi, attheko upāyo, amhehi tava hatthato goṇamaṃsaṃ khāditaṃ, tvaṃ maṃsamūlaṃ sodhento viya hohi, ahaṃ koṭṭhaṃ āruyha koṭṭhadvāre ṭhatvā ‘vīhi natthī’ti vakkhāmi. Tvaṃ gehamajjhe ṭhatvā ‘amhākaṃ ghare dārakā chātā, maṃsamūlaṃ me dehī’ti punappunaṃ codeyyāsī’’ti vatvā koṭṭhaṃ āruyha koṭṭhadvāre nisīdi. Itaro gehamajjhe ṭhatvā ‘‘maṃsamūlaṃ dehī’’ti vadati. Sā koṭṭhadvāre nisinnā ‘‘koṭṭhe vīhi natthi, sasse uddharante dassāmi gacchāhī’’ti āha.

Bodhisatto gehaṃ pavisitvā tesaṃ kiriyaṃ disvā ‘‘imāya pāpāya kataupāyo esa bhavissatī’’ti ñatvā gāmabhojakaṃ āmantetvā ‘‘so gāmabhojaka amhe tava jaragoṇassa maṃsaṃ khādantā ‘ito māsadvayena vīhiṃ dassāmā’ti khādimha, tvaṃ aḍḍhamāsampi anatikkamitvā idāneva kasmā āharāpesi, na tvaṃ iminā kāraṇena āgato, aññena kāraṇena āgato bhavissasi, mayhaṃ tava kiriyā na ruccati, ayampi anācārā pāpadhammā koṭṭhe vīhīnaṃ abhāvaṃ jānāti, sā dāni koṭṭhaṃ āruyha ‘vīhi natthī’ti vadati, tvampi ‘dehī’ti vadati, ubhinnampi vo karaṇaṃ mayhaṃ na ruccatī’’ti etamatthaṃ pakāsento imā gāthā avoca –

97.

‘‘Ubhayaṃ me na khamati, ubhayaṃ me na ruccati;

Yācāyaṃ koṭṭhamotiṇṇā, nadassaṃ iti bhāsati.

98.

‘‘Taṃ taṃ gāmapati brūmi, kadare appasmi jīvite;

Dve māse saṅgaraṃ katvā, maṃsaṃ jaraggavaṃ kisaṃ;

Appattakāle codesi, tampi mayhaṃ na ruccatī’’ti.

Tattha taṃ taṃ gāmapati brūmīti, ambho gāmajeṭṭhaka, tena kāraṇena taṃ vadāmi. Kadare appasmi jīviteti amhākaṃ jīvitaṃ nāma kadarañceva thaddhaṃ lūkhaṃ kasiraṃ appañca mandaṃ parittaṃ, tasmiṃ no evarūpe jīvite vattamāne. Dve māse saṅgaraṃ katvā, maṃsaṃ jaraggavaṃ kisanti amhākaṃ maṃsaṃ gaṇhantānaṃ jaraggavaṃ kisaṃ dubbalaṃ jaragoṇaṃ dadamāno tvaṃ ‘‘dvīhi māsehi mūlaṃ dātabba’’nti evaṃ dve māse saṅgaraṃ paricchedaṃ katvā. Appattakāle codesīti tasmiṃ kāle asampatte antarāva codesi. Tampi mayhaṃ na ruccatīti yā cāyaṃ pāpadhammā dussīlā antokoṭṭhe vīhīnaṃ natthibhāvaṃ jānamānāva ajānantī viya hutvā koṭṭhamotiṇṇā koṭṭhadvāre ṭhatvā na dassaṃ iti bhāsati, yañca tvaṃ akāle codesi, tampīti idaṃ ubhayampi mama neva khamati na ruccatīti.

Evaṃ so kathentova gāmabhojakaṃ cūḷāya gahetvā kaḍḍhitvā gehamajjhe pātetvā ‘‘gāmabhojakomhīti parassa rakkhitagopitabhaṇḍe aparajjhasī’’tiādīhi paribhāsitvā pothetvā dubbalaṃ katvā gīvāya gahetvā gehā nikkaḍḍhitvā tampi duṭṭhaitthiṃ kesesu gahetvā koṭṭhā otāretvā nippothetvā ‘‘sace puna evarūpaṃ karosi, jānissasī’’ti santajjesi. Tato paṭṭhāya gāmabhojako taṃ gehaṃ oloketumpi na visahi, sāpi pāpā puna manasāpi aticarituṃ nāsakkhi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā gāmabhojako devadatto, niggahakārako gahapati pana ahameva ahosi’’nti.

Gahapatijātakavaṇṇanā navamā.

[200] 10. Sādhusīlajātakavaṇṇanā

Sarīradabyanti idaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi. Tassa kira catasso dhītaro ahesuṃ. Tā cattāro janā patthenti, tesu eko abhirūpo sarīrasampanno, eko vayappatto mahallako, eko jātisampanno, eko sīlavā. Brāhmaṇo cintesi – ‘‘dhītaro nivesentena patiṭṭhāpentena kassa nu kho dātabbā, kiṃ rūpasampannassa, udāhu vayappattassa, jātisampannasīlavantānaṃ aññatarassā’’ti. So cintentopi ajānitvā ‘‘imaṃ kāraṇaṃ sammāsambuddho jānissati, taṃ pucchitvā etesaṃ antare anucchavikassa dassāmī’’ti gandhamālādīni gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinno ādito paṭṭhāya tamatthaṃ ārocetvā ‘‘bhante, imesu catūsu janesu kassa dātuṃ vaṭṭatī’’ti pucchi. Satthā ‘‘pubbepi paṇḍitā etaṃ pañhaṃ kathayiṃsu, bhavasaṅkhepagatattā pana sallakkhetuṃ na sakkosī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā āgantvā bārāṇasiyaṃ disāpāmokkho ācariyo ahosi. Athekassa brāhmaṇassa catasso dhītaro ahesuṃ, tā evameva cattāro janā patthayiṃsu. Brāhmaṇo ‘‘kassa nu kho dātabbā’’ti ajānanto ‘‘ācariyaṃ pucchitvā dātabbayuttakassa dassāmī’’ti tassa santikaṃ gantvā tamatthaṃ pucchanto paṭhamaṃ gāthamāha –

99.

‘‘Sarīradabyaṃ vuḍḍhabyaṃ, sojaccaṃ sādhusīliyaṃ;

Brāhmaṇaṃ teva pucchāma, kannu tesaṃ vanimhase’’ti.

Tattha ‘‘sarīradabya’’ntiādīhi tesaṃ catunnaṃ vijjamāne guṇe pakāseti. Ayañhettha adhippāyo – dhītaro me cattāro janā patthenti, tesu ekassa sarīradabyamatthi, sarīrasampadā abhirūpabhāvo saṃvijjati. Ekassa vuḍḍhabyaṃ vuḍḍhibhāvo mahallakatā atthi. Ekassa sojaccaṃ sujātitā jātisampadā atthi. ‘‘Sujacca’’ntipi pāṭho. Ekassa sādhusīliyaṃ sundarasīlabhāvo sīlasampadā atthi. Brāhmaṇaṃ teva pucchāmāti tesu asukassa nāmetā dātabbāti ajānantā mayaṃ bhavantaṃ brāhmaṇaññeva pucchāma. Kannu tesaṃ vanimhaseti tesaṃ catunnaṃ janānaṃ kaṃ vanimhase, kaṃ icchāma, kassa tā kumārikā dadāmāti pucchati.

Taṃ sutvā ācariyo ‘‘rūpasampadādīsu vijjamānāsupi vipannasīlo gārayho, tasmā taṃ nappamāṇaṃ, amhākaṃ sīlavantabhāvo ruccatī’’ti imamatthaṃ pakāsento dutiyaṃ gāthamāha –

100.

‘‘Attho atthi sarīrasmiṃ, vuḍḍhabyassa namo kare;

Attho atthi sujātasmiṃ, sīlaṃ asmāka ruccatī’’ti.

Tattha attho atthi sarīrasminti rūpasampanne sarīrepi attho viseso vuddhi atthiyeva, ‘‘natthī’’ti na vadāmi. Vuḍḍhabyassa namo kareti vuḍḍhabhāvassa pana namakkārameva karomi. Vuḍḍhabhāvo hi vandanamānanaṃ labhati. Attho atthi sujātasminti sujātepi purise vuḍḍhi atthi, jātisampattipi icchitabbāyeva. Sīlaṃ asmāka ruccatīti amhākaṃ pana sīlameva ruccati. Sīlavā hi ācārasampanno sarīradabyavirahitopi pujjo pāsaṃsoti. Brāhmaṇo tassa vacanaṃ sutvā sīlavantasseva dhītaro adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne brāhmaṇo sotāpattiphale patiṭṭhahi. ‘‘Tadā brāhmaṇo ayameva brāhmaṇo ahosi, disāpāmokkho ācariyo pana ahameva ahosi’’nti.

Sādhusīlajātakavaṇṇanā dasamā.

Ruhakavaggo pañcamo.

Tassuddānaṃ –

Ruhakaṃ sirikāḷakaṃ, padumaṃ maṇicorakaṃ;

Pabbatūpattharavalāhaṃ, mittāmittañca rādhañca;

Gahapati sādhusīlaṃ.

6. Nataṃdaḷhavaggo

[201] 1. Bandhanāgārajātakavaṇṇanā

Nataṃ daḷhaṃ bandhanamāhu dhīrāti idaṃ satthā jetavane viharanto bandhanāgāraṃ ārabbha kathesi. Tasmiṃ kira kāle bahū sandhicchedakapanthaghātakacore ānetvā kosalarañño dassesuṃ. Te rājā addubandhanarajjubandhanasaṅkhalikabandhanehi bandhāpesi. Tiṃsamattā jānapadā bhikkhū satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase piṇḍāya carantā bandhanāgāraṃ gantvā te core disvā piṇḍapātapaṭikkantā sāyanhasamaye tathāgataṃ upasaṅkamitvā ‘‘bhante, ajja amhehi piṇḍāya carantehi bandhanāgāre bahū corā addubandhanādīhi baddhā mahādukkhaṃ anubhavantā diṭṭhā, te tāni bandhanāni chinditvā palāyituṃ na sakkonti, atthi nu kho tehi bandhanehi thirataraṃ nāma aññaṃ bandhana’’nti pucchiṃsu. Satthā ‘‘bhikkhave, kiṃ bandhanāni nāmetāni, yaṃ panetaṃ dhanadhaññaputtadārādīsu taṇhāsaṅkhātaṃ kilesabandhanaṃ, etaṃ etehi bandhanehi sataguṇena sahassaguṇena thirataraṃ, evaṃ mahantampi panetaṃ ducchindaniyaṃ bandhanaṃ porāṇakapaṇḍitā chinditvā himavantaṃ pavisitvā pabbajiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ duggatagahapatikule nibbatti, tassa vayappattassa pitā kālamakāsi. So bhatiṃ katvā mātaraṃ posesi, athassa mātā anicchamānasseva ekaṃ kuladhītaraṃ gehe katvā aparabhāge kālamakāsi. Bhariyāyapissa kucchiyaṃ gabbho patiṭṭhāsi. So gabbhassa patiṭṭhitabhāvaṃ ajānanto ‘‘bhadde, tvaṃ bhatiṃ katvā jīvāhi, ahaṃ pabbajissāmī’’ti āha . Sāpi ‘‘gabbho me patiṭṭhito, mayi vijātāya dārakaṃ disvā pabbajissasī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā tassā vijātakāle ‘‘bhadde, tvaṃ sotthinā vijātā, idānāhaṃ pabbajissāmī’’ti āpucchi. Atha naṃ sā ‘‘puttakassa tāva thanapānato apagamanakālaṃ āgamehī’’ti vatvā puna gabbhaṃ gaṇhi.

So cintesi – ‘‘imaṃ sampaṭicchāpetvā gantuṃ na sakkā, imissā anācikkhitvāva palāyitvā pabbajissāmī’’ti. So tassā anācikkhitvā ratthibhāge uṭṭhāya palāyi. Atha naṃ nagaraguttikā aggahesuṃ. So ‘‘ahaṃ, sāmi, mātuposako nāma, vissajjetha ma’’nti tehi attānaṃ vissajjāpetvā ekasmiṃ ṭhāne vasitvā aggadvāreneva nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vihāsi. So tattha vasanto ‘‘evarūpampi nāma me ducchindaniyaṃ puttadārabandhanaṃ kilesabandhanaṃ chindita’’nti udānaṃ udānento imā gāthā avoca –

101.

‘‘Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca;

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.

102.

‘‘Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sīthilaṃ duppamuñcaṃ;

Etampi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṃ pahāyā’’ti.

Tattha dhīrāti dhitimantā, dhikkatapāpāti dhīrā. Atha vā dhī vuccati paññā, tāya paññāya samannāgatāti dhīrā, buddhā paccekabuddhā buddhasāvakā bodhisattā ca ime dhīrā nāma. Yadāyasantiādīsu yaṃ saṅkhalikasaṅkhātaṃ ayasā nibbattaṃ āyasaṃ, yaṃ addubandhanasaṅkhātaṃ dārujaṃ, yañca pabbajatiṇehi vā aññehi vā vākādīhi rajjuṃ katvā katarajjubandhanaṃ, taṃ āyasādiṃ chindituṃ sakkuṇeyyabhāvena dhīrā daḷhaṃ thiranti nāhu na kathenti. Sārattarattāti sārattā hutvā rattā, balavarāgarattāti attho. Maṇikuṇḍalesūti maṇīsu ca kuṇḍalesu ca, maṇiyuttesu vā kuṇḍalesu.

Etaṃdaḷhanti ye maṇikuṇḍalesu sārattarattā, tesaṃ yo ca sārāgo, yā ca tesaṃ puttadāresu apekkhā taṇhā, etaṃ kilesamayaṃ bandhanaṃ daḷhaṃ thiranti dhīrā āhu. Ohārinanti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā haratīti ohārinaṃ. Sithilanti bandhanaṭṭhāne chavicammamaṃsāni na chindati, lohitaṃ na nīharati, bandhanabhāvampi na jānāpeti, thalapathajalapathādīsu kammāni kātuṃ detīti sithilaṃ. Duppamuñcanti taṇhālobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ daṭṭhaṭṭhānato kacchapo viya dummocayaṃ hotīti duppamuñcaṃ. Etampi chetvānāti etaṃ evaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā ayadāmāni chinditvā mattavaravāraṇā viya pañjare chinditvā sīhapotakā viya ca dhīrā vatthukāmakilesakāme ukkārabhūmiṃ viya jigucchamānā anapekkhino hutvā kāmasukhaṃ pahāya vajanti pakkamanti, pakkamitvā ca pana himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānasukhena vītināmentīti.

Evaṃ bodhisatto imaṃ udānaṃ udānetvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. ‘‘Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, bhariyā rāhulamātā, putto rāhulo, puttadāraṃ pahāya nikkhamitvā pabbajito puriso pana ahameva ahosi’’nti.

Bandhanāgārajātakavaṇṇanā paṭhamā.

[202] 2. Keḷisīlajātakavaṇṇanā

Haṃsākoñcā mayūrā cāti idaṃ satthā jetavane viharanto āyasmantaṃ lakuṇḍakabhaddiyaṃ ārabbha kathesi. So kirāyasmā buddhasāsane pākaṭo ahosi paññāto madhurassaro madhuradhammakathiko paṭisambhidāppatto mahākhīṇāsavo asītiyā mahātherānaṃ antaro pamāṇena omako lakuṇḍako sāmaṇero viya, khuddako kīḷanatthāya kato viya. Tasmiṃ ekadivasaṃ tathāgataṃ vanditvā jetavanakoṭṭhakaṃ gate janapadā tiṃsamattā bhikkhū ‘‘dasabalaṃ vandissāmā’’ti jetavanaṃ pavisantā vihārakoṭṭhake theraṃ disvā ‘‘sāmaṇero eso’’ti saññāya theraṃ cīvarakaṇṇe gaṇhantā hatthe gaṇhantā sīsaṃ gaṇhantā nāsāya parāmasantā kaṇṇesu gahetvā cāletvā hatthakukkuccaṃ katvā pattacīvaraṃ paṭisāmetvā satthāraṃ upasaṅkamitvā vanditvā nisīditvā satthārā madhurapaṭisanthāre kate pucchiṃsu – ‘‘bhante, lakuṇḍakabhaddiyatthero kira nāmeko tumhākaṃ sāvako madhuradhammakathiko atthi, kahaṃ so idānī’’ti. ‘‘Kiṃ pana, bhikkhave, daṭṭhukāmatthā’’ti? ‘‘Āma, bhante’’ti. ‘‘Yaṃ, bhikkhave, tumhe dvārakoṭṭhake disvā cīvarakaṇṇādīsu gaṇhantā hatthakukkuccaṃ katvā āgatā, esa so’’ti. ‘‘Bhante, evarūpo patthitapatthano abhinīhārasampanno sāvako kiṃkāraṇā appesakkho jāto’’ti? Satthā ‘‘attanā katapāpakammaṃ nissāyā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko devarājā ahosi. Tadā brahmadattassa jiṇṇaṃ jarāppattaṃ hatthiṃ vā assaṃ vā goṇaṃ vā dassetuṃ na sakkā, keḷisīlo hutvā tathārūpaṃ disvāva anubandhāpeti, jiṇṇasakaṭampi disvā bhindāpeti, jiṇṇamātugāme disvā pakkosāpetvā udare paharāpetvā pātāpetvā puna uṭṭhāpetvā bhāyāpeti , jiṇṇapurise disvā laṅghake viya bhūmiyaṃ saṃparivattakādikīḷaṃ kīḷāpeti, apassanto ‘‘asukaghare kira mahallako atthī’’ti sutvāpi pakkosāpetvā kīḷati. Manussā lajjantā attano mātāpitaro tiroraṭṭhāni pesenti, mātupaṭṭhānadhammo pitupaṭṭhānadhammo pacchijji, rājasevakāpi keḷisīlāva ahesuṃ. Matamatā cattāro apāye pūrenti, devaparisā parihāyati.

Sakko abhinave devaputte apassanto ‘‘kiṃ nu kho kāraṇa’’nti āvajjento taṃ kāraṇaṃ ñatvā ‘‘damessāmi na’’nti mahallakavaṇṇaṃ abhinimminitvā jiṇṇayānake dve takkacāṭiyo āropetvā dve jaragoṇe yojetvā ekasmiṃ chaṇadivase alaṅkatahatthiṃ abhiruhitvā brahmadatte alaṅkatanagaraṃ padakkhiṇaṃ karonte pilotikanivattho taṃ yānakaṃ pājento rañño abhimukho agamāsi. Rājā jiṇṇayānakaṃ disvā ‘‘etaṃ yānakaṃ apanethā’’ti vadati. Manussā ‘‘kahaṃ, deva, na passāmā’’ti āhaṃsu. Sakko attano ānubhāvena raññoyeva dassesi. Atha naṃ bahusampatte tasmiṃ tassa uparibhāgena pājento rañño matthake ekaṃ cāṭiṃ bhinditvā nivattāpento dutiyaṃ bhindi. Athassa sīsato paṭṭhāya ito cito ca takkaṃ paggharati, so tena aṭṭīyati harāyati jigucchati. Athassa taṃ upaddutabhāvaṃ ñatvā sakko yānakaṃ antaradhāpetvā sakkattabhāvaṃ māpetvā vajirahattho ākāse ṭhatvā ‘‘pāpa adhammikarāja, kiṃ tvaṃ mahallako na bhavissasi, tava sarīraṃ jarā na paharissati, keḷisīlo hutvā vuḍḍhe viheṭhanakammaṃ karosi, ekakaṃ taṃ nissāya etaṃ kammaṃ katvā matamatā apāye paripūrenti, manussā mātāpitaro paṭijaggituṃ na labhanti. Sace imamhā kammā na viramissasi, vajirena te sīsaṃ padālessāmi, mā ito paṭṭhāyetaṃ kammaṃ akatthā’’ti santajjetvā mātāpitūnaṃ guṇaṃ kathetvā vuḍḍhāpacāyikakammassa ānisaṃsaṃ pakāsetvā ovaditvā sakaṭṭhānameva agamāsi. Rājā tato paṭṭhāya tathārūpaṃ kammaṃ kātuṃ cittampi na uppādesi.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

103.

‘‘Haṃsā koñcā mayūrā ca, hatthayo pasadā migā;

Sabbe sīhassa bhāyanti, natthi kāyasmi tulyatā.

104.

‘‘Evameva manussesu, daharo cepi paññavā;

So hi tattha mahā hoti, neva bālo sarīravā’’ti.

Tattha pasadā migāti pasadasaṅkhātā migā, pasadā migā ca avasesā migā cātipi attho. ‘‘Pasadamigā’’tipi pāṭho, pasadā migāti attho. Natthi kāyasmi tulyatāti sarīre pamāṇaṃ nāma natthi. Yadi bhaveyya, mahāsarīrā hatthino ceva pasadamigā ca sīhaṃ māreyyuṃ, sīho haṃsādayo khuddakasarīreyeva māreyya, khuddakāyeva sīhassa bhāyeyyuṃ, na mahantā. Yasmā panetaṃ natthi, tasmā sabbepi te sīhassa bhāyanti. Sarīravāti bālo mahāsarīropi mahā nāma na hoti, tasmā lakuṇḍakabhaddiyo sarīrena khuddakopi mā taṃ ñāṇenapi khuddakoti maññitthāti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne tesu bhikkhūsu keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. ‘‘Tadā rājā lakuṇḍakabhaddiyo ahosi, so tāya keḷisīlatāya paresaṃ keḷinissayo jāto, sakko pana ahameva ahosi’’nti.

Keḷisīlajātakavaṇṇanā dutiyā.

[203] 3. Khandhajātakavaṇṇanā

Virūpakkhehi me mettanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā eko sappo pādaṅguliyaṃ ḍaṃsi, so tattheva mato. Tassa matabhāvo sakalavihāre pākaṭo ahosi. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento sappena daṭṭho tattheva mato’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘sace so, bhikkhave, bhikkhu cattāri ahirājakulāni ārabbha mettaṃ abhāvayissa, na naṃ sappo ḍaṃseyya. Porāṇakatāpasāpi anuppanne buddhe catūsu ahirājakulesu mettaṃ bhāvetvā tāni ahirājakulāni nissāya uppajjanakabhayato mucciṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā jhānakīḷaṃ kīḷanto isigaṇaparivuto vihāsi. Tadā gaṅgātīre nānappakārā dīghajātikā isīnaṃ paripanthaṃ karonti, yebhuyyena isayo jīvitakkhayaṃ pāpuṇanti. Tāpasā tamatthaṃ bodhisattassa ārocesuṃ. Bodhisatto sabbe tāpase sannipātāpetvā ‘‘sace tumhe catūsu ahirājakulesu mettaṃ bhāveyyātha, na vo sappā ḍaṃseyyuṃ, tasmā ito paṭṭhāya catūsu ahirājakulesu evaṃ mettaṃ bhāvethā’’ti vatvā imaṃ gāthamāha –

105.

‘‘Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;

Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi cā’’ti.

Tattha virūpakkhehi me mettanti virūpakkhanāgarājakulehi saddhiṃ mayhaṃ mettaṃ. Erāpathādīsupi eseva nayo. Etānipi hi erāpathanāgarājakulaṃ chabyāputtanāgarājakulaṃ kaṇhāgotamakanāgarājakulanti nāgarājakulāneva.

Evaṃ cattāri nāgarājakulāni dassetvā ‘‘sace tumhe etesu mettaṃ bhāvetuṃ sakkhissatha, dīghajātikā vo na ḍaṃsissanti na viheṭhessantī’’ti vatvā dutiyaṃ gāthamāha –

‘‘Apādakehi me mettaṃ, mettaṃ dvipādakehi me;

Catuppadehi me mettaṃ, mettaṃ bahuppadehi me’’ti.

Tattha paṭhamapadena odissakaṃ katvā sabbesu apādakesu dīghajātikesu ceva macchesu ca mettābhāvanā dassitā, dutiyapadena manussesu ceva pakkhijātesu ca, tatiyapadena hatthiassādīsu sabbacatuppadesu, catutthapadena vicchikasatapadiuccāliṅgapāṇakamakkaṭakādīsu.

Evaṃ sarūpena mettābhāvanaṃ dassetvā idāni āyācanavasena dassento imaṃ gāthamāha –

‘‘Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako;

Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado’’ti.

Tattha mā manti etesu apādakādīsu koci ekopi mā maṃ hiṃsatu, mā viheṭhetūti evaṃ āyācantā mettaṃ bhāvethāti attho.

Idāni anodissakavasena mettābhāvanaṃ dassento imaṃ gāthamāha –

‘‘Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;

Sabbe bhadrāni passantu, mā kañci pāpamāgamā’’ti.

Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā laggā laggitāti sattā, assāsapassāsapavattanasaṅkhātena pāṇanavasena pāṇā, bhūtabhāvitanibbattanavasena bhūtāti evaṃ vacanamattaviseso veditabbo. Avisesena pana sabbānipetāni padāni sabbasattasaṅgāhakāneva. Kevalāti sakalā. Idaṃ sabbasaddasseva hi pariyāyavacanaṃ. Bhadrāni passantūti sabbepete sattā bhadrāni sādhūni kalyāṇāneva passantu. Mā kañci pāpamāgamāti etesu kañci ekaṃ sattampi pāpaṃ lāmakaṃ dukkhaṃ mā āgamā, mā āgacchatu mā pāpuṇātu, sabbe averā abyāpajjā sukhī niddukkhā hontūti.

Evaṃ ‘‘sabbasattesu anodissakavasena mettaṃ bhāvethā’’ti vatvā puna tiṇṇaṃ ratanānaṃ guṇe anussarāpetuṃ –

106.

‘‘Appamāṇo buddho, appamāṇo dhammo;

Appamāṇo saṅgho’’ti āha.

Tattha pamāṇakarānaṃ kilesānaṃ abhāvena guṇānañca pamāṇābhāvena buddharatanaṃ appamāṇaṃ. Dhammoti navavidho lokuttaradhammo. Tassapi pamāṇaṃ kātuṃ na sakkāti appamāṇo. Tena appamāṇena dhammena samannāgatattā saṅghopi appamāṇo.

Iti bodhisatto ‘‘imesaṃ tiṇṇaṃ ratanānaṃ guṇe anussarathā’’ti vatvā tiṇṇaṃ ratanānaṃ appamāṇaguṇataṃ dassetvā sappamāṇe satte dassetuṃ –

‘‘Pamāṇavantāni sarīsapāni, ahi vicchika satapadī;

Uṇṇanābhi sarabū mūsikā’’ti āha.

Tattha sarīsapānīti sappadīghajātikānaṃ nāmaṃ. Te hi sarantā gacchanti, sirena vā sapantīti sarīsapā. ‘‘Ahī’’tiādi tesaṃ sarūpato nidassanaṃ. Tattha uṇṇanābhīti makkaṭako. Tassa hi nābhito uṇṇāsadisaṃ suttaṃ nikkhamati, tasmā ‘‘uṇṇanābhī’’ti vuccati. Sarabūti gharagoḷikā.

Iti bodhisatto ‘‘yasmā etesaṃ antorāgādayo pamāṇakarā dhammā atthi, tasmā tāni sarīsapādīni pamāṇavantānī’’ti dassetvā ‘‘appamāṇānaṃ tiṇṇaṃ ratanānaṃ ānubhāvena ime pamāṇavantā sattā rattindivaṃ parittakammaṃ karontūti evaṃ tiṇṇaṃ ratanānaṃ guṇe anussarathā’’ti vatvā tato uttari kattabbaṃ dassetuṃ imaṃ gāthamāha –

‘‘Katā me rakkhā katā me parittā, paṭikkamantu bhūtāni;

Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhāna’’nti.

Tattha katā me rakkhāti mayā ratanattayaguṇe anussarantena attano rakkhā gutti katā. Katā me parittāti parittāṇampi me attano kataṃ. Paṭikkamantu bhūtānīti mayi ahitajjhāsayāni bhūtāni paṭikkamantu apagacchantu. Sohaṃ namo bhagavatoti so ahaṃ evaṃ kataparitto atītassa parinibbutassa sabbassapi buddhassa bhagavato namo karomi. Namo sattannaṃ sammāsambuddhānanti visesena pana atīte paṭipāṭiyā parinibbutānaṃ sattannaṃ sammāsambuddhānaṃ namo karomīti.

Evaṃ ‘‘namakkāraṃ karontāpi satta buddhe anussarathā’’ti bodhisatto isigaṇassa imaṃ parittaṃ bandhitvā adāsi. Ādito pana paṭṭhāya dvīhi gāthāhi catūsu ahirājakulesu mettāya dīpitattā odissakānodissakavasena vā dvinnaṃ mettābhāvanānaṃ dīpitattā idaṃ parittaṃ idha vuttanti veditabbaṃ, aññaṃ vā kāraṇaṃ pariyesitabbaṃ. Tato paṭṭhāya isigaṇo bodhisattassa ovāde ṭhatvā mettaṃ bhāvesi, buddhaguṇe anussari. Evametesu buddhaguṇe anussarantesuyeva sabbe dīghajātikā paṭikkamiṃsu. Bodhisattopi brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana ahameva ahosi’’nti.

Khandhajātakavaṇṇanā tatiyā.

[204] 4. Vīrakajātakavaṇṇanā

Api vīraka passesīti idaṃ satthā jetavane viharanto sugatālayaṃ ārabbha kathesi. Devadattassa parisaṃ gahetvā āgatesu hi theresu satthā ‘‘sāriputta, devadatto tumhe disvā kiṃ akāsī’’ti pucchitvā ‘‘sugatālayaṃ, bhante, dassesī’’ti vutte ‘‘na kho, sāriputta, idāneva devadatto mama anukiriyaṃ karonto vināsaṃ patto, pubbepi vināsaṃ pāpuṇī’’ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese udakakākayoniyaṃ nibbattitvā ekaṃ saraṃ upanissāya vasi, ‘‘vīrako’’tissa nāmaṃ ahosi. Tadā kāsiraṭṭhe dubbhikkhaṃ ahosi, manussā kākabhattaṃ vā dātuṃ yakkhanāgabalikammaṃ vā kātuṃ nāsakkhiṃsu. Chātakaraṭṭhato kākā yebhuyyena araññaṃ pavisiṃsu. Tattheko bārāṇasivāsī saviṭṭhako nāma kāko kākiṃ ādāya vīrakassa vasanaṭṭhānaṃ gantvā taṃ saraṃ nissāya ekamante vāsaṃ kappesi. So ekadivasaṃ tasmiṃ sare gocaraṃ gaṇhanto vīrakaṃ saraṃ otaritvā macche khāditvā paccuttaritvā sarīraṃ sukkhāpentaṃ disvā ‘‘imaṃ udakakākaṃ nissāya sakkā bahū macche laddhuṃ, imaṃ upaṭṭhahissāmī’’ti taṃ upasaṅkamitvā ‘‘kiṃ, sammā’’ti vutte ‘‘icchāmi taṃ sāmi upaṭṭhahitu’’nti vatvā ‘‘sādhū’’ti tena sampaṭicchito tato paṭṭhāya upaṭṭhāsi. Vīrakopi tato paṭṭhāya attano yāpanamattaṃ khāditvā macche uddharitvā saviṭṭhakassa deti. Sopi attano yāpanamattaṃ khāditvā sesaṃ kākiyā deti.

Tassa aparabhāge māno uppajji – ‘‘ayampi udakakāko kāḷako, ahampi kāḷako, akkhituṇḍapādehipi etassa ca mayhañca nānākaraṇaṃ natthi, ito paṭṭhāya iminā gahitamacchehi mayhaṃ kammaṃ natthi, ahameva gaṇhissāmī’’ti. So vīrakaṃ upasaṅkamitvā ‘‘samma, ito paṭṭhāya ahameva saraṃ otaritvā macche gaṇhissāmī’’ti vatvā ‘‘na tvaṃ, samma, udakaṃ otaritvā macche gaṇhanakakule nibbatto, mā nassī’’ti tena vāriyamānopi vacanaṃ anādiyitvā saraṃ oruyha udakaṃ pavisitvā ummujjamāno sevālaṃ chinditvā nikkhamituṃ nāsakkhi, sevālantare laggi, aggatuṇḍameva paññāyi. So nirassāso antoudakeyeva jīvitakkhayaṃ pāpuṇi. Athassa bhariyā āgamanaṃ apassamānā taṃ pavattiṃ jānanatthaṃ vīrakassa santikaṃ gantvā ‘‘sāmi, saviṭṭhako na paññāyati, kahaṃ nu kho so’’ti pucchamānā paṭhamaṃ gāthamāha –

107.

‘‘Api vīraka passesi, sakuṇaṃ mañjubhāṇakaṃ;

Mayūragīvasaṅkāsaṃ, patiṃ mayhaṃ saviṭṭhaka’’nti.

Tattha api, vīraka, passesīti, sāmi vīraka, api passasi. Mañjubhāṇakanti mañjubhāṇinaṃ. Sā hi rāgavasena ‘‘madhurassaro me patī’’ti maññati, tasmā evamāha. Mayūragīvasaṅkāsanti moragīvasamānavaṇṇaṃ.

Taṃ sutvā vīrako ‘‘āma, jānāmi te sāmikassa gataṭṭhāna’’nti vatvā dutiyaṃ gāthamāha –

108.

‘‘Udakathalacarassa pakkhino, niccaṃ āmakamacchabhojino;

Tassānukaraṃ saviṭṭhako, sevāle paliguṇṭhito mato’’ti.

Tattha udakathalacarassāti udake ca thale ca carituṃ samatthassa. Pakkhinoti attānaṃ sandhāya vadati. Tassānukaranti tassa anukaronto. Sevāle paliguṇṭhito matoti udakaṃ pavisitvā sevālaṃ chinditvā nikkhamituṃ asakkonto sevālapariyonaddho antoudakeyeva mato, passa, etassa tuṇḍaṃ dissatīti. Taṃ sutvā kākī paridevitvā bārāṇasimeva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā saviṭṭhako devadatto ahosi, vīrako pana ahameva ahosi’’nti.

Vīrakajātakavaṇṇanā catutthā.

[205] 5. Gaṅgeyyajātakavaṇṇanā

Sobhatimaccho gaṅgeyyoti idaṃ satthā jetavane viharanto dve daharabhikkhū ārabbha kathesi. Te kira sāvatthivāsino kulaputtā sāsane pabbajitvā asubhabhāvanaṃ anunuyuñjitvā rūpapasaṃsakā hutvā rūpaṃ upalāḷentā vicariṃsu. Te ekadivasaṃ ‘‘tvaṃ na sobhasi, ahaṃ sobhāmī’’ti rūpaṃ nissāya uppannavivādā avidūre nisinnaṃ ekaṃ mahallakattheraṃ disvā ‘‘eso amhākaṃ sobhanabhāvaṃ vā asobhanabhāvaṃ vā jānissatī’’ti taṃ upasaṅkamitvā ‘‘bhante, ko amhesu sobhano’’ti pucchiṃsu. So ‘‘āvuso, tumhehi ahameva sobhanataro’’ti āha. Daharā ‘‘ayaṃ mahallako amhehi pucchitaṃ akathetvā apucchitaṃ kathetī’’ti taṃ paribhāsitvā pakkamiṃsu. Sā tesaṃ kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko mahallako thero kira te rūpanissitake dahare lajjāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, ime dve daharā idāneva rūpapasaṃsakā, pubbepete rūpameva upalāḷentā vicariṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gaṅgātīre rukkhadevatā ahosi. Tadā gaṅgāyamunānaṃ samāgamaṭṭhāne gaṅgeyyo ca yāmuneyyo ca dve macchā ‘‘ahaṃ sobhāmi, tvaṃ na sobhasī’’ti rūpaṃ nissāya vivadamānā avidūre gaṅgātīre kacchapaṃ nipannaṃ disvā ‘‘eso amhākaṃ sobhanabhāvaṃ vā asobhanabhāvaṃ vā jānissatī’’ti taṃ upasaṅkamitvā ‘‘kiṃ nu kho, samma kacchapa, gaṅgeyyo sobhati, udāhu yāmuneyyo’’ti pucchiṃsu. Kacchapo ‘‘gaṅgeyyopi sobhati , yāmuneyyopi sobhati, tumhehi pana dvīhi ahameva atirekataraṃ sobhāmī’’ti imamatthaṃ pakāsento paṭhamaṃ gāthamāha –

109.

‘‘Sobhati maccho gaṅgeyyo, atho sobhati yāmuno;

Catuppadoyaṃ puriso, nigrodhaparimaṇḍalo;

Īsakāyatagīvo ca, sabbeva atirocatī’’ti.

Tattha catuppadoyanti catuppado ayaṃ. Purisoti attānaṃ sandhāya vadati. Nigrodhaparimaṇḍaloti sujāto nigrodho viya parimaṇḍalo. Īsakāyatagīvoti rathīsā viya āyatagīvo . Sabbeva atirocatīti evaṃ saṇṭhānasampanno kacchapo sabbeva atirocati, ahameva sabbe tumhe atikkamitvā sobhāmīti vadati.

Macchā tassa kathaṃ hutvā ‘‘ambho! Pāpakacchapa amhehi pucchitaṃ akathetvā aññameva kathesī’’ti vatvā dutiyaṃ gāthamāha –

110.

‘‘Yaṃ pucchito na taṃ akkhāsi, aññaṃ akkhāsi pucchito;

Atthappasaṃsako poso, nāyaṃ asmāka ruccatī’’ti.

Tattha attappasaṃsakoti attānaṃ pasaṃsanasīlo attukkaṃsako poso. Nāyaṃ asmāka ruccatīti ayaṃ pāpakacchapo amhākaṃ na ruccati na khamatīti kacchapassa upari udakaṃ khipitvā sakaṭṭhānameva gamiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dve macchā dve daharabhikkhū ahesuṃ, kacchapo mahallako, imassa kāraṇassa paccakkhakārikā gaṅgātīre nibbattarukkhadevatā pana ahameva ahosi’’nti.

Gaṅgeyyajātakavaṇṇanā pañcamā.

[206] 6. Kuruṅgamigajātakavaṇṇanā

Iṅgha vaṭṭamayaṃ pāsanti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tadā hi satthā ‘‘devadatto vadhāya parisakkatī’’ti sutvā ‘‘na, bhikkhave, devadatto idāneva mayhaṃ vadhāya parisakkati, pubbepi parisakkiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuruṅgamigo hutvā araññe ekassa sarassa avidūre ekasmiṃ gumbe vāsaṃ kappesi. Tasseva sarassa avidūre ekasmiṃ rukkhagge satapatto, sarasmiṃ pana kacchapo vāsaṃ kappesi. Evaṃ te tayopi sahāyakā aññamaññaṃ piyasaṃvāsaṃ vasiṃsu. Atheko migaluddako araññe caranto pānīyatitthe bodhisattassa padavalañjaṃ disvā lohanigaḷasadisaṃ vaṭṭamayaṃ pāsaṃ oḍḍetvā agamāsi. Bodhisatto pānīyaṃ pātuṃ āgato paṭhamayāmeyeva pāse bajjhitvā baddharavaṃ ravi. Tassa tena saddena rukkhaggato satapatto udakato ca kacchapo āgantvā ‘‘kiṃ nu kho kātabba’’nti mantayiṃsu. Atha satapatto kacchapaṃ āmantetvā ‘‘samma, tava dantā atthi, tvaṃ imaṃ pāsaṃ chinda, ahaṃ gantvā yathā so nāgacchati, tathā karissāmi, evaṃ amhehi dvīhipi kataparakkamena sahāyo no jīvitaṃ labhissatī’’ti imamatthaṃ pakāsento paṭhamaṃ gāthamāha –

111.

‘‘Iṅgha vaṭṭamayaṃ pāsaṃ, chinda dantehi kacchapa;

Ahaṃ tathā karissāmi, yathā nehiti luddako’’ti.

Atha kacchapo cammavarattaṃ khādituṃ ārabhi, satapatto luddakassa vasanagāmaṃ gato avidūre rukkhe nisīdi. Luddako paccūsakāleyeva sattiṃ gahetvā nikkhami. Sakuṇo tassa nikkhamanabhāvaṃ ñatvā vassitvā pakkhe papphoṭetvā taṃ purimadvārena nikkhamantaṃ mukhe pahari. Luddo ‘‘kāḷakaṇṇinā sakuṇenamhi pahaṭo’’ti nivattitvā thokaṃ sayitvā puna sattiṃ gahetvā uṭṭhāsi. Sakuṇo ‘‘ayaṃ paṭhamaṃ purimadvārena nikkhanto idāni pacchimadvārena nikkhamissatī’’ti ñatvā gantvā pacchimagehe nisīdi. Luddopi ‘‘purimadvārena me nikkhantena kāḷakaṇṇī sakuṇo diṭṭho, idāni pacchimadvārena nikkhamissāmī’’ti pacchimadvārena nikkhami, sakuṇo puna vassitvā gantvā mukhe pahari. Luddo ‘‘punapi kāḷakaṇṇīsakuṇena pahaṭo, na dāni me esa nikkhamituṃ detī’’ti nivattitvā yāva aruṇuggamanā sayitvā aruṇuggamanavelāya sattiṃ gahetvā nikkhami. Sakuṇo vegena gantvā ‘‘luddo āgacchatī’’ti bodhisattassa kathesi.

Tasmiṃ khaṇe kacchapena ekameva cammavaddhaṃ ṭhapetvā sesavarattā khāditā honti. Dantā panassa patanākārappattā jātā, mukhato lohitaṃ paggharati. Bodhisatto luddaputtaṃ sattiṃ gahetvā asanivegena āgacchantaṃ disvā taṃ vaddhaṃ chinditvā vanaṃ pāvisi, sakuṇo rukkhagge nisīdi, kacchapo pana dubbalattā tattheva nipajji. Luddo kacchapaṃ gahetvā pasibbake pakkhipitvā ekasmiṃ khāṇuke laggesi. Bodhisatto nivattitvā olokento kacchapassa gahitabhāvaṃ ñatvā ‘‘sahāyassa jīvitadānaṃ dassāmī’’ti dubbalo viya hutvā luddassa attānaṃ dassesi. So ‘‘dubbalo esa bhavissati, māressāmi na’’nti sattiṃ ādāya anubandhi. Bodhisatto nātidūre nāccāsanne gacchanto taṃ ādāya araññaṃ pāvisi, dūraṃ gatabhāvaṃ ñatvā padaṃ vañcetvā aññena maggena vātavegena gantvā siṅgena pasibbakaṃ ukkhipitvā bhūmiyaṃ pātetvā phāletvā kacchapaṃ nīhari. Satapattopi rukkhā otari. Bodhisatto dvinnampi ovādaṃ dadamāno ‘‘ahaṃ tumhe nissāya jīvitaṃ labhiṃ, tumhehi sahāyakassa kattabbaṃ mayhaṃ kataṃ, idāni luddo āgantvā tumhe gaṇheyya, tasmā, samma satapatta, tvaṃ attano puttake gahetvā aññattha yāhi, tvampi, samma kacchapa, udakaṃ pavisāhī’’ti āha. Te tathā akaṃsu.

Satthā abhisambuddho hutvā dutiyaṃ gāthamāha –

112.

‘‘Kacchapo pāvisī vāriṃ, kuruṅgo pāvisī vanaṃ;

Satapatto dumaggamhā, dūre putte apānayī’’ti.

Tattha apānayīti ānayi, gahetvā agamāsīti attho;

Luddopi taṃ ṭhānaṃ āgantvā kañci apassitvā chinnapasibbakaṃ gahetvā domanassappatto attano gehaṃ agamāsi. Te tayopi sahāyā yāvajīvaṃ vissāsaṃ acchinditvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā luddako devadatto ahosi, satapatto sāriputto, kacchapo moggallāno, kuruṅgamigo pana ahameva ahosi’’nti.

Kuruṅgamigajātakavaṇṇanā chaṭṭhā.

[207] 7. Assakajātakavaṇṇanā

Ayamassakarājenāti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. So hi bhikkhu satthārā ‘‘saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhitosī’’ti puṭṭho ‘‘sacca’’nti vatvā ‘‘kena ukkaṇṭhāpitosī’’ti vutte ‘‘purāṇadutiyikāyā’’ti āha. Atha naṃ satthā ‘‘na idāneva tassā bhikkhu itthiyā tayi sineho atthi, pubbepi tvaṃ taṃ nissāya mahādukkhaṃ patto’’ti vatvā atītaṃ āhari.

Atīte kāsiraṭṭhe pāṭalinagare assako nāma rājā rajjaṃ kāresi. Tassa uparī nāma aggamahesī piyā ahosi manāpā abhirūpā dassanīyā pāsādikā atikkantā mānusavaṇṇaṃ, apattā dibbavaṇṇaṃ. Sā kālamakāsi, tassā kālakiriyāya rājā sokābhibhūto ahosi dukkhī dummano. So tassā sarīraṃ doṇiyaṃ nipajjāpetvā telakalalaṃ pakkhipāpetvā heṭṭhāmañce ṭhapāpetvā nirāhāro rodamāno paridevamāno nipajji. Mātāpitaro avasesañātakā mittāmaccabrāhmaṇagahapatikādayopi ‘‘mā soci, mahārāja, aniccā saṅkhārā’’tiādīni vadantā saññāpetuṃ nāsakkhiṃsu. Tassa vilapantasseva satta divasā atikkantā. Tadā bodhisatto pañcābhiññaaṭṭhasamāpattilābhī tāpaso hutvā himavantapadese viharanto ālokaṃ vaḍḍhetvā dibbena cakkhunā jambudīpaṃ olokento taṃ rājānaṃ tathā paridevamānaṃ disvā ‘‘etassa mayā avassayena bhavitabba’’nti iddhānubhāvena ākāse uppatitvā rañño uyyāne otaritvā maṅgalasilāpaṭṭe kañcanapaṭimā viya nisīdi.

Atheko pāṭalinagaravāsī brāhmaṇamāṇavo uyyānaṃ gato bodhisattaṃ disvā vanditvā nisīdi. Bodhisatto tena saddhiṃ paṭisanthāraṃ katvā ‘‘kiṃ, māṇava, rājā dhammiko’’ti pucchi. ‘‘Āma, bhante, dhammiko rājā, bhariyā panassa kālakatā, so tassā sarīraṃ doṇiyaṃ pakkhipāpetvā vilapamāno nipanno, ajja sattamo divaso, kissa tumhe rājānaṃ evarūpā dukkhā na mocetha, yuttaṃ nu kho tumhādisesu sīlavantesu saṃvijjamānesu rañño evarūpaṃ dukkhaṃ anubhavitu’’nti. ‘‘Na kho ahaṃ , māṇava, rājānaṃ jānāmi, sace pana so āgantvā maṃ puccheyya, ahamevassa tassā nibbattaṭṭhānaṃ ācikkhitvā rañño santikeyeva taṃ kathāpeyya’’nti. ‘‘Tena hi, bhante, yāva rājānaṃ ānemi, tāva imeva nisīdathā’’ti māṇavo bodhisattassa paṭiññaṃ gahetvā rañño santikaṃ gantvā tamatthaṃ ārocetvā ‘‘tassa dibbacakkhukassa santikaṃ gantuṃ vaṭṭatī’’ti āha.

Rājā ‘‘upariṃ kira daṭṭhuṃ labhissāmī’’ti tuṭṭhamānaso rathaṃ abhiruhitvā tattha gantvā bodhisattaṃ vanditvā ekamantaṃ nisinno – ‘‘saccaṃ kira tumhe deviyā nibbattaṭṭhānaṃ jānāthā’’ti pucchi. ‘‘Āma, mahārājā’’ti. ‘‘Kattha nibbattā’’ti? ‘‘Sā kho, mahārāja, rūpasmiṃyeva mattā pamādamāgamma kalyāṇakammaṃ akatvā imasmiṃyeva uyyāne gomayapāṇakayoniyaṃ nibbattā’’ti . ‘‘Nāhaṃ saddahāmī’’ti. ‘‘Tena hi te dassetvā kathāpemī’’ti. ‘‘Sādhu kathāpethā’’ti. Bodhisatto attano ānubhāvena ‘‘ubhopi gomayapiṇḍaṃ vaṭṭayamānā rañño purato āgacchantū’’ti tesaṃ āgamanaṃ akāsi. Te tatheva āgamiṃsu. Bodhisatto taṃ dassento ‘‘ayaṃ te , mahārāja, uparidevī, taṃ jahitvā gomayapāṇakassa pacchato pacchato gacchati, passatha na’’nti āha. Bhante ‘‘‘uparī nāma gomayapāṇakayoniyaṃ nibbattissatī’ti na saddahāmaha’’nti. ‘‘Kathāpemi naṃ, mahārājā’’ti. ‘‘Kathāpetha, bhante’’ti.

Bodhisatto attano ānubhāvena taṃ kathāpento ‘‘uparī’’ti āha. Sā manussabhāsāya ‘‘kiṃ, bhante’’ti āha. ‘‘Tvaṃ atītabhave kā nāma ahosī’’ti? ‘‘Bhante, assakarañño aggamahesī uparī nāma ahosi’’nti. ‘‘Kiṃ pana te idāni assakarājā piyo, udāhu gomayapāṇako’’ti? ‘‘Bhante, so mayhaṃ purimajātiyā sāmiko, tadā ahaṃ imasmiṃ uyyāne tena saddhiṃ rūpasaddagandharasaphoṭṭhabbe anubhavamānā vicariṃ. Idāni pana me bhavasaṅkhepagatakālato paṭṭhāya so kiṃ hoti, ahañhi idāni assakarājānaṃ māretvā tassa galalohitena mayhaṃ sāmikassa gomayapāṇakassa pāde makkheyya’’nti vatvā parisamajjhe manussabhāsāya imā gāthā avoca –

113.

‘‘Ayamassakarājena , deso vicarito mayā;

Anukāmaya kāmena, piyena patinā saha.

114.

‘‘Navena sukhadukkhena, porāṇaṃ apidhīyati;

Tasmā assakaraññāva, kīṭo piyataro mamā’’ti.

Tattha ayamassakarājena, deso vicarito mayāti ayaṃ ramaṇīyo uyyānapadeso pubbe mayā assakarājena saddhiṃ vicarito. Anukāmaya kāmenāti anūti nipātamattaṃ, mayā taṃ kāmayamānāya tena maṃ kāmayamānena sahāti attho. Piyenāti tasmiṃ attabhāve piyena. Navena sukhadukkhena, porāṇaṃ apidhīyatīti, bhante, navena hi sukhena porāṇaṃ sukhaṃ, navena ca dukkhena porāṇaṃ dukkhaṃ pidhīyati paṭicchādīyati, esā lokassa dhammatāti dīpeti. Tasmā assakaraññāva, kīṭo piyataro mamāti yasmā navena porāṇaṃ pidhīyati, tasmā mama assakarājato sataguṇena sahassaguṇena kīṭova piyataroti.

Taṃ sutvā assakarājā vippaṭisārī hutvā tattha ṭhitova kuṇapaṃ nīharāpetvā sīsaṃ nhatvā bodhisattaṃ vanditvā nagaraṃ pavisitvā aññaṃ aggamahesiṃ katvā dhammena rajjaṃ kāresi. Bodhisattopi rājānaṃ ovaditvā nissokaṃ katvā himavantameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā uparī purāṇadutiyikā ahosi, assakarājā ukkaṇṭhito bhikkhu, māṇavo sāriputto, tāpaso pana ahameva ahosi’’nti.

Assakajātakavaṇṇanā sattamā.

[208] 8. Susumārajātakavaṇṇanā

Alaṃmetehi ambehīti idaṃ satthā jetavane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi satthā ‘‘devadatto vadhāya parisakkatī’’ti sutvā ‘‘na, bhikkhave, idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi parisakkiyeva, santāsamattampi pana kātuṃ na sakkhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantapadese bodhisatto kapiyoniyaṃ nibbattitvā nāgabalo thāmasampanno mahāsarīro sobhaggappatto hutvā gaṅgānivattane araññāyatane vāsaṃ kappesi. Tadā gaṅgāya eko susumāro vasi. Athassa bhariyā bodhisattassa sarīraṃ disvā tassa hadayamaṃse dohaḷaṃ uppādetvā susumāraṃ āha – ‘‘ahaṃ sāmi, etassa kapirājassa hadayamaṃsaṃ khāditukāmā’’ti. ‘‘Bhadde, mayaṃ jalagocarā, eso thalagocaro, kinti naṃ gaṇhituṃ sakkhissāmā’’ti. ‘‘Yena kenaci upāyena gaṇha, sace na labhissāmi, marissāmī’’ti. ‘‘Tena hi mā soci, attheko upāyo, khādāpessāmi taṃ tassa hadayamaṃsa’’nti susumāriṃ samassāsetvā bodhisattassa gaṅgāya pānīyaṃ pivitvā gaṅgātīre nisinnakāle santikaṃ gantvā evamāha – ‘‘vānarinda, imasmiṃ padese kasāyaphalāni khādanto kiṃ tvaṃ niviṭṭhaṭṭhāneyeva carasi, pāragaṅgāya ambalabujādīnaṃ madhuraphalānaṃ anto natthi, kiṃ te tattha gantvā phalāphalaṃ khādituṃ na vaṭṭatī’’ti? ‘‘Kumbhīlarāja, gaṅgā mahodakā vitthiṇṇā, kathaṃ tattha gamissāmī’’ti? ‘‘Sace icchasi, ahaṃ taṃ mama piṭṭhiṃ āropetvā nessāmī’’ti. So saddahitvā ‘‘sādhū’’ti sampaṭicchi. ‘‘Tena hi ehi piṭṭhiṃ me abhirūhā’’ti ca vutte taṃ abhiruhi. Susumāro thokaṃ netvā udake osīdāpesi.

Bodhisatto ‘‘samma, udake maṃ osīdāpesi, kiṃ nu kho eta’’nti āha. ‘‘Nāhaṃ taṃ dhammasudhammatāya gahetvā gacchāmi, bhariyāya pana me tava hadayamaṃse dohaḷo uppanno, tamahaṃ tava hadayaṃ khādāpetukāmo’’ti. ‘‘Samma, kathentena te sundaraṃ kataṃ. Sace hi amhākaṃ udare hadayaṃ bhaveyya, sākhaggesu carantānaṃ cuṇṇavicuṇṇaṃ bhaveyyā’’ti. ‘‘Kahaṃ pana tumhe ṭhapethā’’ti? Bodhisatto avidūre ekaṃ udumbaraṃ pakkaphalapiṇḍisañchannaṃ dassento ‘‘passetāni amhākaṃ hadayāni etasmiṃ udumbare olambantī’’ti āha. ‘‘Sace me hadayaṃ dassasi, ahaṃ taṃ na māressāmī’’ti. ‘‘Tena hi maṃ ettha nehi, ahaṃ te rukkhe olambantaṃ dassāmī’’ti. So taṃ ādāya tattha agamāsi. Bodhisatto tassa piṭṭhito uppatitvā udumbararukkhe nisīditvā ‘‘samma, bāla susumāra, ‘imesaṃ sattānaṃ hadayaṃ nāma rukkhagge hotī’ti saññī ahosi, bālosi, ahaṃ taṃ vañcesiṃ, tava phalāphalaṃ taveva hotu, sarīrameva pana te mahantaṃ paññā pana natthī’’ti vatvā imamatthaṃ pakāsento imā gāthā avoca –

115.

‘‘Alaṃ metehi ambehi, jambūhi panasehi ca;

Yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro.

116.

‘‘Mahatī vata te bondi, na ca paññā tadūpikā;

Susumāra vañcito mesi, gaccha dāni yathāsukha’’nti.

Tattha alaṃ metehīti yāni tayā dīpake niddiṭṭhāni, etehi mayhaṃ alaṃ. Varaṃ mayhaṃ udumbaroti mayhaṃ ayameva udumbararukkho varaṃ. Bondīti sarīraṃ. Tadūpikāti paññā pana te tadūpikā tassa sarīrassa anucchavikā natthi. Gaccha dāni yathāsukhanti idāni yathāsukhaṃ gaccha, natthi te hadayamaṃsagahaṇūpāyoti attho. Susumāro sahassaṃ parājito viya dukkhī dummano pajjhāyantova attano nivāsaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā susumāro devadatto ahosi, susumārī ciñcamāṇavikā, kapirājā pana ahameva ahosi’’nti.

Susumārajātakavaṇṇanā aṭṭhamā.

[209] 9. Kukkuṭajātakavaṇṇanā

Diṭṭhāmayā vane rukkhāti idaṃ satthā jetavane viharanto dhammasenāpatisāriputtattherassa saddhivihārikaṃ daharabhikkhuṃ ārabbha kathesi. So kira attano sarīrassa guttikamme cheko ahosi. ‘‘Sarīrassa me na sukhaṃ bhaveyyā’’ti bhayena atisītaṃ accuṇhaṃ paribhogaṃ na karoti, ‘‘sītuṇhehi sarīraṃ kilameyyā’’ti bhayena bahi na nikkhamati, atikilinnauttaṇḍulādīni na bhuñjati. Tassa sā sarīraguttikusalatā saṅghamajjhe pākaṭā jātā. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko daharo kira bhikkhu sarīraguttikamme cheko’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, ayaṃ daharo idāneva sarīraguttikamme cheko, pubbepi chekova ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane rukkhadevatā ahosi. Atheko sakuṇaluddako ekaṃ dīpakakukkuṭamādāya vālarajjuñca yaṭṭhiñca gahetvā araññe kukkuṭe bandhanto ekaṃ palāyitvā araññaṃ paviṭṭhaṃ porāṇakukkuṭaṃ bandhituṃ ārabhi. So vālapāse kusalatāya attānaṃ bandhituṃ na deti, uṭṭhāyuṭṭhāya nilīyati. Luddako attānaṃ sākhāpallavehi paṭicchādetvā punappunaṃ yaṭṭhiñca pāsañca oḍḍeti. Kukkuṭo taṃ lajjāpetukāmo mānusiṃ vācaṃ nicchāretvā paṭhamaṃ gāthamāha –

117.

‘‘Diṭṭhā mayā vane rukkhā, assakaṇṇā vibhīṭakā;

Na tāni evaṃ sakkanti, yathā tvaṃ rukkha sakkasī’’ti.

Tassattho – samma luddaka, mayā imasmiṃ vane jātā bahū assakaṇṇā ca vibhīṭakā ca rukkhā diṭṭhapubbā, tāni pana rukkhāni yathā tvaṃ sakkasi saṅkamasi ito cito ca vicarasi, evaṃ na sakkanti na saṅkamanti na vicarantīti.

Evaṃ vatvā ca pana so kukkuṭo palāyitvā aññattha agamāsi. Tassa palāyitvā gatakāle luddako dutiyaṃ gāthamāha –

118.

‘‘Porāṇakukkuṭo ayaṃ, bhetvā pañjaramāgato;

Kusalo vālapāsānaṃ, apakkamati bhāsatī’’ti.

Tattha kusalo vālapāsānanti vālamayesu pāsesu kusalo attānaṃ bandhituṃ adatvā apakkamati ceva bhāsati ca, bhāsitvā ca pana palātoti evaṃ vatvā luddako araññe caritvā yathāladdhamādāya gehameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā luddako devadatto ahosi, kukkuṭo kāyaguttikusalo daharabhikkhu, tassa pana kāraṇassa paccakkhakārikā rukkhadevatā pana ahameva ahosi’’nti.

Kukkuṭajātakavaṇṇanā navamā.

[210] 10. Kandagalakajātakavaṇṇanā

Ambho ko nāmayaṃ rukkhoti idaṃ satthā veḷuvane viharanto sugatālayaṃ ārabbha kathesi. Tadā hi satthā ‘‘devadatto sugatālayaṃ akāsī’’ti sutvā ‘‘na, bhikkhave, idāneva devadatto mayhaṃ anukiriyaṃ karonto vināsaṃ patto, pubbepi pāpuṇiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese rukkhakoṭṭakasakuṇayoniyaṃ nibbatti, ‘‘khadiravaniyo’’tissa nāmaṃ ahosi. So khadiravaneyeva gocaraṃ gaṇhi, tasseko kandagalako nāma sahāyo ahosi, so simbalipālibhaddakavane gocaraṃ gaṇhāti. So ekadivasaṃ khadiravaniyassa santikaṃ agamāsi. Khadiravaniyo ‘‘sahāyo me āgato’’ti kandagalakaṃ gahetvā khadiravanaṃ pavisitvā khadirakhandhaṃ tuṇḍena paharitvā rukkhato pāṇake nīharitvā adāsi. Kandagalako dinne dinne madhurapūve viya chinditvā chinditvā khādi. Tassa khādantasseva māno uppajji – ‘‘ayampi rukkhakoṭṭakayoniyaṃ nibbatto, ahampi, kiṃ me etena dinnagocarena, sayameva khadiravane gocaraṃ gaṇhissāmī’’ti. So khadiravaniyaṃ āha – ‘‘samma, mā tvaṃ dukkhaṃ anubhavi, ahameva khadiravane gocaraṃ gaṇhissāmī’’ti.

Atha naṃ so ‘‘handa tvaṃ samma, simbalipālibhaddakādivane nissāre gocaraggahaṇakule jāto, khadirā nāma jātasārā thaddhā, mā te etaṃ ruccī’’ti āha. Kandagalako ‘‘kiṃ dānāhaṃ na rukkhakoṭṭakayoniyaṃ nibbatto’’ti tassa vacanaṃ anādiyitvā vegena gantvā khadirarukkhaṃ tuṇḍena pahari. Tāvadevassa tuṇḍaṃ bhijji, akkhīni nikkhamanākārappattāni jātāni, sīsaṃ phalitaṃ. So khandhe patiṭṭhātuṃ asakkonto bhūmiyaṃ patitvā paṭhamaṃ gāthamāha –

119.

‘‘Ambho ko nāmayaṃ rukkho, sinnapatto sakaṇṭako;

Yattha ekappahārena, uttamaṅgaṃ vibhijjita’’nti.

Tattha ambho ko nāmayaṃ rukkhoti, bho khadiravaniya, ko nāma ayaṃ rukkho. ‘‘Ko nāma so’’tipi pāṭho. Sinnapattoti sukhumapatto. Yattha ekappahārenāti yasmiṃ rukkhe ekeneva pahārena. Uttamaṅgaṃ vibhijjitanti sīsaṃ bhinnaṃ, na kevalañca sīsaṃ, tuṇḍampi bhinnaṃ. So vedanāppattatāya khadirarukkhaṃ ‘‘kiṃ rukkho nāmeso’’ti jānituṃ asakkonto vedanāppatto hutvā imāya gāthāya vippalapi.

Taṃ vacanaṃ sutvā khadiravaniyo dutiyaṃ gāthamāha –

120.

‘‘Acāri vatāyaṃ vitudaṃ vanāni, kaṭṭhaṅgarukkhesu asārakesu;

Athāsadā khadiraṃ jātasāraṃ, yatthabbhidā garuḷo uttamaṅga’’nti.

Tattha acāri vatāyanti acari vata ayaṃ. Vitudaṃ vanānīti nissārasimbalipālibhaddakavanāni vitudanto vijjhanto. Kaṭṭhaṅgarukkhesūti vanakaṭṭhakoṭṭhāsesu rukkhesu. Asārakesūti nissāresu pālibhaddakasimbaliādīsu. Athāsadā khadiraṃ jātasāranti atha potakakālato paṭṭhāya jātasāraṃ khadiraṃ sampāpuṇi. Yatthabbhidā garuḷo uttamaṅganti yatthabbhidāti yasmiṃ khadire abhindi padālayi. Garuḷoti sakuṇo. Sabbasakuṇānañhetaṃ sagāravasappatissa vacanaṃ.

Iti naṃ khadiravaniyo vatvā ‘‘bho kandagalaka, yattha tvaṃ uttamaṅgaṃ abhindi, khadiro nāmeso sārarukkho’’ti āha. So tattheva jīvitakkhayaṃ pāpuṇi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kandagalako devadatto ahosi, khadiravaniyo pana ahameva ahosi’’nti.

Kandagalakajātakavaṇṇanā dasamā.

Nataṃdaḷhavaggo chaṭṭho.

Tassuddānaṃ –

Bandhanāgāraṃ keḷisīlaṃ, khaṇḍaṃ vīrakagaṅgeyyaṃ;

Kuruṅgamassakañceva, susumārañca kukkuṭaṃ;

Kandagalakanti te dasa.

7. Bīraṇathambhavaggo

[211] 1. Somadattajātakavaṇṇanā

Akāsiyogganti idaṃ satthā jetavane viharanto lāḷudāyittheraṃ ārabbha kathesi. So hi dvinnaṃ tiṇṇaṃ janānaṃ antare ekavacanampi sampādetvā kathesuṃ na sakkoti, sārajjabahulo ‘‘aññaṃ kathessāmī’’ti aññameva kathesi. Tassa taṃ pavattiṃ bhikkhū dhammasabhāyaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha , bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, lāḷudāyī idāneva sārajjabahulo, pubbepi sārajjabahuloyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe aññatarasmiṃ brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā puna gehaṃ āgantvā mātāpitūnaṃ duggatabhāvaṃ ñatvā ‘‘parihīnakulato seṭṭhikulaṃ patiṭṭhapessāmī’’ti mātāpitaro āpucchitvā bārāṇasiṃ gantvā rājānaṃ upaṭṭhāsi. So raññā piyo ahosi manāpo. Athassa pituno ‘‘dvīhiyeva goṇehi kasiṃ katvā jīvikaṃ kappentassa eko goṇo mato. So bodhisattaṃ upasaṅkamitvā ‘‘tāta, eko goṇo mato, kasikammaṃ na pavattati, rājānaṃ ekaṃ goṇaṃ yācāhī’’ti āha. ‘‘Tāta, nacirasseva me rājā diṭṭho, idāneva goṇaṃ yācituṃ na yuttaṃ, tumhe yācathā’’ti. ‘‘Tāta, tvaṃ mayhaṃ sārajjabahulabhāvaṃ na jānāsi, ahañhi dvinnaṃ tiṇṇaṃ sammukhe kathaṃ sampādetuṃ na sakkomi. Sace ahaṃ rañño santikaṃ goṇaṃ yācituṃ gamissāmi, imampi datvā āgamissāmī’’ti. ‘‘Tāta, yaṃ hoti, taṃ hotu, na sakkā mayā rājānaṃ yācituṃ, apica kho panāhaṃ tumhe yoggaṃ kāressāmī’’ti. ‘‘Tena hi sādhu maṃ yoggaṃ kārehī’’ti.

Bodhisatto pitaraṃ ādāya bīraṇatthambhakasusānaṃ gantvā tattha tattha tiṇakalāpe bandhitvā ‘‘ayaṃ rājā, ayaṃ uparājā, ayaṃ senāpatī’’ti nāmāni katvā paṭipāṭiyā pitu dassetvā ‘‘tāta, tvaṃ rañño santikaṃ gantvā ‘jayatu, mahārājā’ti evaṃ imaṃ gāthaṃ vatvā goṇaṃ yāceyyāsī’’ti gāthaṃ uggaṇhāpesi –

‘‘Dve me goṇā mahārāja, yehi khettaṃ kasāmase;

Tesu eko mato deva, dutiyaṃ dehi khattiyā’’ti.

Brāhmaṇo ekena saṃvaccharena imaṃ gāthaṃ paguṇaṃ katvā bodhisattaṃ āha – ‘‘tāta, somadatta, gāthā me paguṇā jātā, idāni ahaṃ yassa kassaci santike vattuṃ sakkomi, maṃ rañño santikaṃ nehī’’ti. So ‘‘sādhu, tātā’’ti tathārūpaṃ paṇṇākāraṃ gāhāpetvā pitaraṃ rañño santikaṃ nesi. Brāhmaṇo ‘‘jayatu, mahārājā’’ti vatvā paṇṇākāraṃ adāsi. Rājā ‘‘ayaṃ te somadatta brāhmaṇo kiṃ hotī’’ti āha. ‘‘Pitā me, mahārājā’’ti. ‘‘Kenaṭṭhenāgato’’ti? Tasmiṃ khaṇe brāhmaṇo goṇayācanatthāya gāthaṃ vadanto –

‘‘Dve me goṇā mahārāja, yehi khettaṃ kasāmase;

Tesu eko mato deva, dutiyaṃ gaṇha khattiyā’’ti. – āha;

Rājā brāhmaṇena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā ‘‘somadatta, tumhākaṃ gehe bahū maññe goṇā’’ti āha. ‘‘Tumhehi dinnā bhavissanti, mahārājā’’ti. Rājā bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍake nivāsanagāmañcassa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesi. Brāhmaṇo sabbasetasindhavayuttaṃ rathaṃ abhiruyha mahantena parivārena gāmaṃ agamāsi. Bodhisatto pitarā saddhiṃ rathe nisīditvā gacchanto ‘‘tāta, ahaṃ tumhe sakalasaṃvaccharaṃ yoggaṃ kāresiṃ, sanniṭṭhānakāle pana tumhākaṃ goṇaṃ rañño adatthā’’ti vatvā paṭhamaṃ gāthamāha –

121.

‘‘Akāsi yoggaṃ dhuvamappamatto, saṃvaccharaṃ bīraṇathambhakasmiṃ;

Byākāsi saññaṃ parisaṃ vigayha, na niyyamo tāyati appapañña’’nti.

Tattha akāsi yoggaṃ dhuvamappamatto, saṃvaccharaṃ bīraṇathambhakasminti, tāta, tvaṃ niccaṃ appamatto bīraṇatthambhamaye susāne yoggaṃ akāsi . Byākāsi saññaṃ parisaṃ vigayhāti atha ca pana parisaṃ vigāhitvā taṃ saññaṃ viakāsi vikāraṃ āpādesi, parivattesīti attho. Na niyyamo tāyati appapaññanti appahaññaṃ nāma puggalaṃ niyyamo yoggāciṇṇaṃ caraṇaṃ na tāyati na rakkhatīti.

Athassa vacanaṃ sutvā brāhmaṇo dutiyaṃ gāthamāha –

122.

‘‘Dvayaṃ yācanako tāta, somadatta nigacchati;

Alābhaṃ dhanalābhaṃ vā, evaṃdhammā hi yācanā’’ti.

Tattha evaṃdhammā hi yācanāti yācanā hi evaṃsabhāvāti.

Satthā ‘‘na, bhikkhave, lāḷudāyī idāneva sārajjabahulo, pubbepi sārajjabahuloyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando, somadattassa pitā lāḷudāyī ahosi, somadatto pana ahameva ahosi’’nti.

Somadattajātakavaṇṇanā paṭhamā.

[212] 2. Ucchiṭṭhabhattajātakavaṇṇanā

Aññouparimo vaṇṇoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. So hi bhikkhu satthārā ‘‘saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhitosī’’ti puṭṭho ‘‘sacca’’nti vatvā ‘‘ko taṃ ukkaṇṭhāpesī’’ti vutte ‘‘purāṇadutiyikā’’ti āha. Atha naṃ satthā ‘‘bhikkhu ayaṃ te itthī anatthakārikā, pubbepi attano jārassa ucchiṭṭhakaṃ bhojesī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ ṭhāne bhikkhaṃ caritvā jīvikakappake kapaṇe naṭakakule nibbattitvā vayappatto duggato durūpako hutvā bhikkhaṃ caritvā jīvikaṃ kappesi. Tadā kāsiraṭṭhe ekasmiṃ gāmake ekassa brāhmaṇassa brāhmaṇī dussīlā pāpadhammā aticāraṃ carati. Athekadivasaṃ brāhmaṇe kenacideva karaṇīyena bahi gate tassā jāro taṃ khaṇaṃ oloketvā taṃ gehaṃ pāvisi. Sā tena saddhiṃ aticaritvā ‘‘muhuttaṃ accha, bhuñjitvāva gamissasī’’ti bhattaṃ sampādetvā sūpabyañjanasampannaṃ uṇhabhattaṃ vaḍḍhetvā ‘‘tvaṃ bhuñjā’’ti tassa datvā sayaṃ brāhmaṇassa āgamanaṃ olokayamānā dvāre aṭṭhāsi. Bodhisatto brāhmaṇiyā jārassa bhuñjanaṭṭhāne piṇḍaṃ paccāsīsanto aṭṭhāsi.

Tasmiṃ khaṇe brāhmaṇo gehābhimukho āgacchati. Brāhmaṇī taṃ āgacchantaṃ disvā vegena pavisitvā ‘‘uṭṭhehi, brāhmaṇo āgacchatī’’ti jāraṃ koṭṭhe otāretvā brāhmaṇassa pavisitvā nisinnakāle phalakaṃ upanetvā hatthadhovanaṃ datvā itarena bhuttāvasiṭṭhassa sītabhattassa upari uṇhabhattaṃ vaḍḍhetvā brāhmaṇassa adāsi. So bhatte hatthaṃ otāretvā upari uṇhaṃ heṭṭhā ca bhattaṃ sītalaṃ disvā cintesi – ‘‘iminā aññassa bhuttādhikena ucchiṭṭhabhattena bhavitabba’’nti. So brāhmaṇiṃ pucchanto paṭhamaṃ gāthamāha –

123.

‘‘Añño uparimo vaṇṇo, añño vaṇṇo ca heṭṭhimo;

Brāhmaṇī tveva pucchāmi, kiṃ heṭṭhā kiñca upparī’’ti.

Tattha vaṇṇoti ākāro. Ayañhi uparimassa uṇhabhāvaṃ heṭṭhimassa ca sītabhāvaṃ pucchanto evamāha. Kiṃ heṭṭhā kiñca upparīti vuḍḍhitabhattena nāma upari sītalena, heṭṭhā uṇhena bhavitabbaṃ, idañca pana na tādisaṃ, tena taṃ pucchāmi – ‘‘kena kāraṇena upari bhattaṃ uṇhaṃ, heṭṭhimaṃ sītala’’nti.

Brāhmaṇī attanā katakammassa uttānabhāvabhayena brāhmaṇe punappunaṃ kathentepi tuṇhīyeva ahosi. Tasmiṃ khaṇe naṭaputtassa etadahosi – ‘‘koṭṭhe nisīdāpitapāpapurisena jārena bhavitabbaṃ, iminā gehassāmikena, brāhmaṇī pana attanā katakammassa pākaṭabhāvabhayena kiñci na katheti, handāhaṃ imissā katakammaṃ pakāsetvā jārassa koṭṭhake nisīdāpitabhāvaṃ brāhmaṇassa kathemī’’ti. So brāhmaṇassa gehā nikkhantakālato paṭṭhāya itarassa gehapavesanaṃ aticaraṇaṃ aggabhattabhuñjanaṃ brāhmaṇiyā dvāre ṭhatvā maggaṃ olokanaṃ itarassa koṭṭhe otāritabhāvanti sabbaṃ taṃ pavattiṃ ācikkhitvā dutiyaṃ gāthamāha –

124.

‘‘Ahaṃ naṭosmi bhaddante, bhikkhakosmi idhāgato;

Ayañhi koṭṭhamotiṇṇo, ayaṃ so yaṃ gavesasī’’ti.

Tattha ahaṃ naṭosmi, bhaddanteti, sāmi, ahaṃ naṭajātiko. Bhikkhakosmi idhāgatoti svāhaṃ imaṃ ṭhānaṃ bhikkhako bhikkhaṃ pariyesamāno āgatosmi. Ayañhi koṭṭhamotiṇṇoti ayaṃ pana etissā jāro imaṃ bhattaṃ bhuñjanto tava bhayena koṭṭhaṃ otiṇṇo. Ayaṃ so yaṃ gavesasīti yaṃ tvaṃ kassa nu kho iminā ucchiṭṭhakena bhavitabbanti gavesasi, ayaṃ so. Cūḷāya naṃ gahetvā koṭṭhā nīharitvā yathā na punevarūpaṃ pāpaṃ karoti, tathā assa satiṃ janehīti vatvā pakkāmi. Brāhmaṇo ubhopi te yathā naṃ na punevarūpaṃ pāpaṃ karonti, tajjanapothanehi tathā sikkhāpetvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā brāhmaṇī purāṇadutiyikā ahosi, brāhmaṇo ukkaṇṭhito bhikkhu, naṭaputto pana ahameva ahosi’’nti.

Ucchiṭṭhabhattajātakavaṇṇanā dutiyā.

[213] 3. Bharujātakavaṇṇanā

Isīnamantaraṃkatvāti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Bhagavato hi bhikkhusaṅghassa ca lābhasakkāro mahā ahosi. Yathāha –

‘‘Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti…pe… parikkhārāna’’nti (udā. 14).

Te evaṃ parihīnalābhasakkārā ahorattaṃ guḷhasannipātaṃ katvā mantayanti ‘‘samaṇassa gotamassa uppannakālato paṭṭhāya mayaṃ hatalābhasakkārā jātā , samaṇo gotamo lābhaggayasaggappatto jāto, kena nu kho kāraṇenassa esā sampattī’’ti. Tatreke evamāhaṃsu – ‘‘samaṇo gotamo sakalajambudīpassa uttamaṭṭhāne bhūmisīse vasati. Tenassa lābhasakkāro uppajjatī’’ti, sesā ‘‘atthetaṃ kāraṇaṃ, mayampi jetavanapiṭṭhe titthiyārāmaṃ kāremu, evaṃ lābhino bhavissāmā’’ti āhaṃsu. Te sabbepi ‘‘evameta’’nti sanniṭṭhānaṃ katvā ‘‘sacepi mayaṃ rañño anārocetvā ārāmaṃ kāressāma, bhikkhū vāressanti, lañjaṃ labhitvā abhijjanako nāma natthi, tasmā rañño lañjaṃ datvā ārāmaṭṭhānaṃ gaṇhissāmā’’ti sammantetvā upaṭṭhāke yācitvā rañño satasahassaṃ datvā ‘‘mahārāja, mayaṃ jetavanapiṭṭhiyaṃ titthiyārāmaṃ karissāma, sace bhikkhū ‘kātuṃ na dassāmā’ti tumhākaṃ ārocenti, nesaṃ paṭivacanaṃ na dātabba’’nti āhaṃsu. Rājā lañjalobhena ‘‘sādhū’’ti sampaṭicchi.

Titthiyā rājānaṃ saṅgaṇhitvā vaḍḍhakiṃ pakkosāpetvā kammaṃ paṭṭhapesuṃ, mahāsaddo ahosi. Satthā ‘‘ke panete, ānanda, uccāsaddamahāsaddā’’ti pucchi. ‘‘Aññatitthiyā, bhante, jetavanapiṭṭhiyaṃ titthiyārāmaṃ kārenti, tattheso saddo’’ti. ‘‘Ānanda, netaṃ ṭhānaṃ titthiyārāmassa anucchavikaṃ, titthiyā uccāsaddakāmā, na sakkā tehi saddhiṃ vasitu’’nti vatvā bhikkhusaṅghaṃ sannipātetvā ‘‘gacchatha, bhikkhave, rañño ācikkhitvā titthiyārāmakaraṇaṃ nivārethā’’ti āha. Bhikkhusaṅgho gantvā rañño nivesanadvāre aṭṭhāsi. Rājā saṅghassa āgatabhāvaṃ sutvāpi ‘‘titthiyārāmaṃ nissāya āgatā bhavissantī’’ti lañjassa gahitattā ‘‘rājā gehe natthī’’ti vadāpesi. Bhikkhū gantvā satthu ārocesuṃ. Satthā ‘‘lañjaṃ nissāya evaṃ karotī’’ti dve aggasāvake pesesi. Rājā tesampi āgatabhāvaṃ sutvā tatheva vadāpesi. Tepi āgantvā satthu ārācesuṃ. Satthā ‘‘na idāni, sāriputta, rājā gehe nisīdituṃ labhissati, bahi nikkhamissatī’’ti punadivase pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcahi bhikkhusatehi saddhiṃ rañño nivesanadvāraṃ agamāsi. Rājā sutvā pāsādā otaritvā pattaṃ gahetvā satthāraṃ pavesetvā buddhappamukhassa saṅghassa yāgukhajjakaṃ datvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā rañño ekaṃ pariyāyadhammadesanaṃ ārabhanto ‘‘mahārāja, porāṇakarājāno lañjaṃ gahetvā sīlavante aññamaññaṃ kalahaṃ kāretvā attano raṭṭhassa assāmino hutvā mahāvināsaṃ pāpuṇiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bharuraṭṭhe bharurājā nāma rajjaṃ kāresi. Tadā bodhisatto pañcābhiñño aṭṭhasamāpattilābhī gaṇasatthā tāpaso hutvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya pañcasatatāpasaparivuto himavantā otaritvā anupubbena bharunagaraṃ patvā tattha piṇḍāya caritvā nagarā nikkhamitvā uttaradvāre sākhāviṭapasampannassa vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tattheva rukkhamūle vāsaṃ kappesi. Evaṃ tasmiṃ isigaṇe tattha vasante aḍḍhamāsaccayena añño gaṇasatthā pañcasataparivāro āgantvā nagare bhikkhāya caritvā nagarā nikkhamitvā dakkhiṇadvāre tādisasseva vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tattha rukkhamūle vāsaṃ kappesi. Iti te dvepi isigaṇā tattha yathābhirantaṃ viharitvā himavantameva agamaṃsu.

Tesaṃ gatakāle dakkhiṇadvāre vaṭarukkho sukkho. Punavāre tesu āgacchantesu dakkhiṇadvāre vaṭarukkhavāsino paṭhamataraṃ āgantvā attano vaṭarukkhassa sukkhabhāvaṃ ñatvā bhikkhāya caritvā nagarā nikkhamitvā uttaradvāre vaṭarukkhamūlaṃ gantvā bhattakiccaṃ katvā tattha vāsaṃ kappesuṃ. Itare pana isayo pacchā āgantvā nagare bhikkhāya caritvā attano rukkhamūlameva gantvā bhattakiccaṃ katvā vāsaṃ kappesuṃ. Te ‘‘na so tumhākaṃ rukkho, amhākaṃ rukkho’’ti rukkhaṃ nissāya aññamaññaṃ kalahaṃ kariṃsu, kalaho mahā ahosi. Eke ‘‘amhākaṃ paṭhamaṃ vasitaṭṭhānaṃ tumhe na labhissathā’’ti vadanti. Eke ‘‘mayaṃ imasmiṃ vāre paṭhamataraṃ idhāgatā, tumhe na labhissathā’’ti vadanti. Iti te ‘‘mayaṃ sāmino, mayaṃ sāmino’’ti kalahaṃ karontā rukkhamūlassatthāya rājakulaṃ agamaṃsu. Rājā paṭhamaṃ vutthaisigaṇaññeva sāmikaṃ akāsi . Itare ‘‘na dāni mayaṃ imehi parājitāti attānaṃ vadāpessāmā’’ti dibbacakkhunā oloketvā ekaṃ cakkavattiparibhogaṃ rathapañjaraṃ disvā āharitvā rañño lañjaṃ datvā ‘‘mahārāja, amhepi sāmike karohī’’ti āhaṃsu.

Rājā lañjaṃ gahetvā ‘‘dvepi gaṇā vasantū’’ti dvepi sāmike akāsi. Itare isayo tassa rathapañjarassa rathacakkāni nīharitvā lañjaṃ datvā ‘‘mahārāja, amheyeva sāmike karohī’’ti āhaṃsu. Rājā tathā akāsi. Isigaṇā ‘‘amhehi vatthukāme ca kilesakāme ca pahāya pabbajitehi rukkhamūlassa kāraṇā kalahaṃ karontehi lañjaṃ dadantehi ayuttaṃ kata’’nti vippaṭisārino hutvā vegena palāyitvā himavantameva agamaṃsu. Sakalabharuraṭṭhavāsino devatā ekato hutvā ‘‘sīlavante kalahaṃ karontena raññā ayuttaṃ kata’’nti bharurañño kujjhitvā tiyojanasatikaṃ bharuraṭṭhaṃ samuddaṃ ubbattetvā araṭṭhamakaṃsu. Iti ekaṃ bharurājānaṃ nissāya sakalaraṭṭhavāsinopi vināsaṃ pattāti.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

125.

‘‘Isīnamantaraṃ katvā, bharurājāti me sutaṃ;

Ucchinno saha raṭṭhehi, sa rājā vibhavaṅgato.

126.

‘‘Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccupasaṃhita’’nti.

Tattha antaraṃ katvāti chandāgativasena vivaraṃ katvā. Bharurājāti bharuraṭṭhe rājā. Iti me sutanti iti mayā pubbe etaṃ sutaṃ. Tasmā hi chandāgamananti yasmā hi chandāgamanaṃ gantvā bharurājā saha raṭṭhena ucchinno, tasmā chandāgamanaṃ paṇḍitā nappasaṃsanti. Aduṭṭhacittoti kilesehi adūsitacitto hutvā. Bhāseyya giraṃ saccupasaṃhitanti sabhāvanissitaṃ atthanissitaṃ kāraṇanissitameva giraṃ bhāseyya. Ye hi tattha bharurañño lañjaṃ gaṇhantassa ayuttaṃ etanti paṭikkosantā saccupasaṃhitaṃ giraṃ bhāsiṃsu, tesaṃ ṭhitaṭṭhānaṃ nāḷikeradīpe ajjāpi dīpakasahassaṃ paññāyatīti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘mahārāja, chandavasikena nāma na bhavitabbaṃ, dve pabbajitagaṇe kalahaṃ kāretuṃ na vaṭṭatī’’ti vatvā jātakaṃ samodhānesi – ‘‘ahaṃ tena samayena jeṭṭhakaisi ahosi’’nti, rājā tathāgatassa bhattakiccaṃ katvā gatakāle manusse pesetvā titthiyārāmaṃ viddhaṃsāpesi, titthiyā appatiṭṭhā ahesuṃ.

Bharujātakavaṇṇanā tatiyā.

[214] 4. Puṇṇanadījātakavaṇṇanā

Puṇṇaṃ nadinti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Ekasmiñhi divase dhammasabhāyaṃ bhikkhū tathāgatassa paññaṃ ārabbha kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, sammāsambuddho mahāpañño puthupañño hāsapañño javanapañño tikkhapañño gambhīrapañño nibbedhikapañño upāyapaññāya samannāgato’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññavā upāyakusaloyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhitvā bārāṇasirañño atthadhammānusāsako ahosi. Aparabhāge rājā paribhedakānaṃ kathaṃ gahetvā bodhisattassa kuddho ‘‘mā mama santike vasī’’ti bodhisattaṃ bārāṇasito pabbājesi. Bodhisatto puttadāraṃ gahetvā ekasmiṃ kāsikagāmake vāsaṃ kappesi. Aparabhāge rājā tassa guṇaṃ saritvā ‘‘mayhaṃ kañci pesetvā ācariyaṃ pakkosituṃ na yuttaṃ, ekaṃ pana gāthaṃ bandhitvā paṇṇaṃ likhitvā kākamaṃsaṃ pacāpetvā paṇṇañca maṃsañca setavatthena paliveṭhetvā rājamuddikāya lañchetvā pesessāmi. Yadi paṇḍito bhavissati, paṇṇaṃ vācetvā kākamaṃsabhāvaṃ ñatvā āgamissati, no ce, nāgamissatī’’ti ‘‘puṇṇaṃ nadi’’nti imaṃ gāthaṃ paṇṇe likhi –

127.

‘‘Puṇṇaṃ nadiṃ yena ca peyyamāhu, jātaṃ yavaṃ yena ca guyhamāhu;

Dūraṃ gataṃ yena ca avhayanti, so tyāgato handa ca bhuñja brāhmaṇā’’ti.

Tattha puṇṇaṃ nadiṃ yena ca peyyamāhūti kākapeyyā nadīhi vadantā yena puṇṇaṃ nadiṃ kākapeyyamāhu, na hi apuṇṇā nadī ‘‘kākapeyyā’’ti vuccati. Yadāpi nadītīre ṭhatvā gīvaṃ pasāretvā kākena pātuṃ sakkā hoti, tadā naṃ ‘‘kākapeyyā’’ti vadanti. Jātaṃ yavaṃ yena ca guyhamāhūti yavanti desanāsīsamattaṃ, idha pana sabbampi jātaṃ uggataṃ sampannataruṇasassaṃ adhippetaṃ. Tañhi yadā anto paviṭṭhakākaṃ paṭicchādetuṃ sakkoti, tadā guyhatīti guyhaṃ. Kiṃ guyhati? Kākaṃ. Iti kākassa guyhaṃ kākaguyhanti taṃ vadamānā kākena guyhavacanassa kāraṇabhūtena ‘‘guyha’’nti vadanti. Tena vuttaṃ ‘‘yena ca guyhamāhū’’ti. Dūraṃ gataṃ yena ca avhayantīti dūraṃ gataṃ vippavutthaṃ piyapuggalaṃ yaṃ āgantvā nisinnaṃ disvā sace itthannāmo āgacchati, vassa kākāti vā vassantaññeva vā sutvā ‘‘yathā kāko vassati, itthannāmo āgamissatī’’ti evaṃ vadantā yena ca avhayanti kathenti mantenti, udāharantīti attho. So tyāgatoti so te ānīto. Handa ca bhuñja, brāhmaṇāti gaṇha, brāhmaṇa, bhuñjassu naṃ, khāda idaṃ kākamaṃsanti attho.

Iti rājā imaṃ gāthaṃ paṇṇe likhitvā bodhisattassa pesesi. So paṇṇaṃ vācetvā ‘‘rājā maṃ daṭṭhukāmo’’ti ñatvā dutiyaṃ gāthamāha –

128.

‘‘Yato maṃ saratī rājā, vāyasampi pahetave;

Haṃsā koñcā mayūrā ca, asatīyeva pāpiyā’’ti.

Tattha yato maṃ saratī rājā, vāyasampi pahetaveti yadā rājā vāyasamaṃsaṃ labhitvā tampi pahetuṃ maṃ sarati. Haṃsā koñcā mayūrā cāti yadā panassa ete haṃsādayo upanītā bhavissanti, ekāni haṃsamaṃsādīni lacchati, tadā maṃ kasmā na sarissatīti attho? Aṭṭhakathāyaṃ pana ‘‘haṃsakoñcamayūrāna’’nti pāṭho. So sundaratarā, imesaṃ haṃsādīnaṃ maṃsaṃ labhitvā kasmā maṃ na sarissati, sarissatiyevāti attho. Asatīyeva pāpiyāti yaṃ vā taṃ vā labhitvā saraṇaṃ nāma sundaraṃ, lokasmiṃ pana asatiyeva pāpiyā, asatikaraṇaṃyeva hīnaṃ lāmakaṃ, tañca amhākaṃ rañño natthi. Sarati maṃ rājā, āgamanaṃ me paccāsīsati, tasmā gamissāmīti yānaṃ yojāpetvā gantvā rājānaṃ passi, rājā tussitvā purohitaṭṭhāneyeva patiṭṭhāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, purohito pana ahameva ahosi’’nti.

Puṇṇanadījātakavaṇṇanā catutthā.

[215] 5. Kacchapajātakavaṇṇanā

Avadhī vata attānanti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Vatthu mahātakkārijātake (jā. 1.13.104 ādayo) āvi-bhavissati. Tadā pana satthā ‘‘na, bhikkhave, kokāliko idāneva vācāya hato, pubbepi vācāya hatoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. So pana rājā bahubhāṇī ahosi, tasmiṃ kathente aññesaṃ vacanassa okāso nāma natthi. Bodhisatto tassa taṃ bahubhāṇitaṃ vāretukāmo ekaṃ upāyaṃ upadhārento vicarati. Tasmiñca kāle himavantapadese ekasmiṃ sare kacchapo vasati, dve haṃsapotakā gocarāya carantā tena saddhiṃ vissāsaṃ akaṃsu. Te daḷhavissāsikā hutvā ekadivasaṃ kacchapaṃ āhaṃsu – ‘‘samma kacchapa, amhākaṃ himavante cittakūṭapabbatatale kañcanaguhāyaṃ vasanaṭṭhānaṃ ramaṇīyo padeso, gacchasi amhākaṃ saddhi’’nti. ‘‘Ahaṃ kinti katvā gamissāmī’’ti? ‘‘Mayaṃ taṃ gahetvā gamissāma, sace tvaṃ mukhaṃ rakkhituṃ sakkhissasi, kassaci kiñci na kathessasī’’ti. ‘‘Rakkhissāmi, sāmi, gahetvā maṃ gacchathā’’ti. Te ‘‘sādhū’’ti vatvā ekaṃ daṇḍakaṃ kacchapena ḍaṃsāpetvā sayaṃ tassa ubho koṭiyo ḍaṃsitvā ākāsaṃ pakkhandiṃsu. Taṃ tathā haṃsehi nīyamānaṃ gāmadārakā disvā ‘‘dve haṃsā kacchapaṃ daṇḍakena harantī’’ti āhaṃsu.

Kacchapo ‘‘yadi maṃ sahāyakā nenti, tumhākaṃ ettha kiṃ duṭṭhaceṭakā’’ti vattukāmo haṃsānaṃ sīghavegatāya bārāṇasinagare rājanivesanassa uparibhāgaṃ sampattakāle daṭṭhaṭṭhānato daṇḍakaṃ vissajjetvā ākāsaṅgaṇe patitvā dvebhāgo ahosi, ‘‘kacchapo ākāsato patitvā dvedhā bhinno’’ti ekakolāhalaṃ ahosi. Rājā bodhisattaṃ ādāya amaccagaṇaparivuto taṃ ṭhānaṃ gantvā kacchapaṃ disvā bodhisattaṃ pucchi – ‘‘paṇḍita, kinti katvā esa patito’’ti? Bodhisatto ‘‘cirapaṭikaṅkhohaṃ rājānaṃ ovaditukāmo upāyaṃ upadhārento carāmi, iminā kacchapena haṃsehi saddhiṃ vissāso kato bhavissati, tehi imaṃ ‘himavantaṃ nesssāmā’ti daṇḍakaṃ ḍaṃsāpetvā ākāsaṃ pakkhantehi bhavitabbaṃ, atha iminā kassaci vacanaṃ sutvā arakkhitamukhatāya kiñci vattukāmena daṇḍakā vissaṭṭho bhavissati, evaṃ ākāsato patitvā jīvitakkhayaṃ patteneva bhavitabba’’nti cintetvā ‘‘āma mahārāja, atimukharā nāma apariyantavacanā evarūpaṃ dukkhaṃ pāpuṇantiyevā’’ti vatvā imā gāthā avoca –

129.

‘‘Avadhī vata attānaṃ, kacchapo byāharaṃ giraṃ;

Suggahītasmiṃ kaṭṭhasmiṃ, vācāya sakiyāvadhi.

130.

‘‘Etampi disvā naravīriyaseṭṭha, vācaṃ pamuñce kusalaṃ nātivelaṃ;

Passasi bahubhāṇena, kacchapaṃ byasanaṃ gata’’nti.

Tattha avadhī vatāti ghātesi vata. Byāharanti byāharanto. Suggahītasmiṃ kaṭṭhasminti mukhena suṭṭhu ḍaṃsitvā gahite daṇḍake. Vācāya sakiyāvadhīti atimukharatāya akāle vācaṃ nicchārento daṭṭhaṭṭhānaṃ vissajjetvā tāya sakāya vācāya attānaṃ avadhi ghātesi. Evamesa jīvitakkhayaṃ patto, na aññathāti. Etampi disvāti etampi kāraṇaṃ disvā. Naravīriyaseṭṭhāti naresu vīriyena seṭṭha uttamavīriya rājavara. Vācaṃ pamuñce kusalaṃ nātivelanti saccādipaṭisaṃyuttaṃ kusalameva paṇḍito puriso muñceyya nicchāreyya, tampi hitaṃ kālayuttaṃ, na ativelaṃ, atikkantakālaṃ apariyantavācaṃ na bhāseyya. Passasīti nanu paccakkhato passasi. Bahubhāṇenāti bahubhaṇanena. Kacchapaṃ byasanaṃ gatanti etaṃ kacchapaṃ jīvitakkhayaṃ pattanti.

Rājā ‘‘maṃ sandhāya bhāsatī’’ti ñatvā ‘‘amhe sandhāya kathesi, paṇḍitā’’ti āha. Bodhisatto ‘‘mahārāja, tvaṃ vā hohi añño vā, yo koci pamāṇātikkantaṃ bhāsanto evarūpaṃ byasanaṃ pāpuṇātī’’ti pākaṭaṃ katvā kathesi. Rājā tato paṭṭhāya viramitvā mandabhāṇī ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kacchapo kokāliko ahosi, dve haṃsapotakā dve mahātherā, rājā ānando, amaccapaṇḍito pana ahameva ahosi’’nti.

Kacchapajātakavaṇṇanā pañcamā.

[216] 6. Macchajātakavaṇṇanā

Na māyamaggi tapatīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti pucchi. ‘‘Saccaṃ, bhante’’ti vutte ‘‘kena ukkaṇṭhāpitosī’’ti puṭṭho ‘‘purāṇadutiyikāyā’’ti āha. Atha naṃ satthā ‘‘ayaṃ te bhikkhu itthī anatthakārikā, pubbepi tvaṃ etaṃ nissāya sūlena vijjhitvā aṅgāresu pacitvā khāditabbataṃ patto paṇḍite nissāya jīvitaṃ alatthā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi. Athekadivasaṃ kevaṭṭā jāle laggaṃ macchaṃ uddharitvā uṇhavālukāpiṭṭhe ṭhapetvā ‘‘aṅgāresu naṃ pacitvā khādissāmā’’ti sūlaṃ tacchiṃsu. Maccho macchiṃ ārabbha paridevamāno imā gāthā avoca –

131.

‘‘Na māyamaggi tapati, na sūlo sādhutacchito;

Yañca maṃ maññate macchī, aññaṃ so ratiyā gato.

132.

‘‘So maṃ dahati rāgaggi, cittaṃ cūpatapeti maṃ;

Jālino muñcathāyirā maṃ, na kāme haññate kvacī’’ti.

Tattha na māyamaggi tapatīti na maṃ ayaṃ aggi tapati, na tāpaṃ janeti, na socayatīti attho. Na sūloti ayaṃ sūlopi sādhutacchito maṃ na tapati, na me sokaṃ uppādeti. Yañca maṃ maññateti yaṃ pana maṃ macchī evaṃ maññati ‘‘aññaṃ macchiṃ so pañcakāmaguṇaratiyā gato’’ti, tadeva maṃ tapati socayati. So maṃ dahatīti yo panesa rāgaggi, so maṃ dahati jhāpeti. Cittaṃ cūpatapeti manti rāgasampayuttakaṃ mama cittameva ca maṃ upatāpeti kilameti viheṭheti. Jālinoti kevaṭṭe ālapati. Te hi jālassa atthitāya ‘‘jālino’’ti vuccanti. Muñcathāyirā manti muñcatha maṃ sāminoti yācati. Na kāme haññate kvacīti kāme patiṭṭhito kāmena nīyamāno satto na kvaci haññati. Na hi taṃ tumhādisā hanituṃ anucchavikāti paridevati. Atha vā kāmeti hetuvacane bhummaṃ, kāmahetu macchiṃ anubandhamāno nāma na kvaci tumhādisehi haññatīti paridevati. Tasmiṃ khaṇe bodhisatto nadītīraṃ gato tassa macchassa paridevitasaddaṃ sutvā kevaṭṭe upasaṅkamitvā taṃ macchaṃ mocesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi . ‘‘Tadā macchī purāṇadutiyikā ahosi, maccho ukkaṇṭhitabhikkhu, purohito pana ahameva ahosi’’nti.

Macchajātakavaṇṇanā chaṭṭhā.

[217] 7. Seggujātakavaṇṇanā

Sabbo lokoti idaṃ satthā jetavane viharanto ekaṃ paṇṇikaupāsakaṃ ārabbha kathesi. Vatthu ekakanipāte vitthāritameva. Idhāpi satthā taṃ ‘‘kiṃ, upāsaka, cirassaṃ āgatosī’’ti pucchi. Paṇṇikaupāsako ‘‘dhītā me, bhante, niccaṃ pahaṃsitamukhī, tamahaṃ vīmaṃsitvā ekassa kuladārakassa adāsiṃ, tattha itikattabbatāya tumhākaṃ dassanāya āgantuṃ okāsaṃ na labhi’’nti āha. Atha naṃ satthā ‘‘na kho, upāsaka, idānevesā sīlavatī, pubbepi sīlavatī, tvañca na idānevetaṃ vīmaṃsasi, pubbepi vīmaṃsiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rukkhadevatā ahosi. Tadā ayameva paṇṇikaupāsako ‘‘dhītaraṃ vīmaṃsissāmī’’ti araññaṃ netvā kilesavasena icchanto viya hatthe gaṇhi. Atha naṃ paridevamānaṃ paṭhamagāthāya ajjhabhāsi –

133.

‘‘Sabbo loko attamano ahosi, akovidā gāmadhammassa seggu;

Komāri ko nāma tavajja dhammo, yaṃ tvaṃ gahitā pavane parodasī’’ti.

Tattha sabbo loko attamano ahosīti, amma, sakalopi sattaloko etissā kāmasevanāya attamano jāto. Akovidā gāmadhammassa seggūti seggūti tassā nāmaṃ. Tena tvaṃ pana, amma, seggu akovidā gāmadhammassa, imasmiṃ gāmadhamme vasaladhamme akusalāsīti vuttaṃ hoti. Komāri ko nāma tavajja dhammoti, amma, kumāri ko nāmesa tava ajja sabhāvo. Yaṃ tvaṃ gahitā pavane parodasīti tvaṃ mayā imasmiṃ pavane santhavavasena hatthe gahitā parodasi na sampaṭicchasi, ko esa tava sabhāvo, kiṃ kumārikāyeva tvanti pucchati.

Taṃ sutvā kumārikā ‘‘āma, tāta, kumārikāyevāhaṃ, nāhaṃ methunadhammaṃ nāma jānāmī’’ti vatvā paridevamānā dutiyaṃ gāthamāha –

134.

‘‘Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi vane karoti;

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ karotī’’ti.

Sā heṭṭhā kathitāyeva. Iti so paṇṇiko tadā dhītaraṃ vīmaṃsitvā gehaṃ netvā kuladārakassa datvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne paṇṇikaupāsako sotāpattiphale patiṭṭhahi. ‘‘Tadā dhītā dhītāyeva, pitā pitāyeva ahosi, tassa kāraṇassa paccakkhakārikā rukkhadevatā pana ahameva ahosi’’nti.

Seggujātakavaṇṇanā sattamā.

[218] 8. Kūṭavāṇijajātakavaṇṇanā

Saṭhassasāṭheyyamidanti idaṃ satthā jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Sāvatthivāsino hi kūṭavāṇijo ca paṇḍitavāṇijo ca dve vāṇijā mittikā hutvā pañca sakaṭasatāni bhaṇḍassa pūrāpetvā pubbantato aparantaṃ vicaramānā vohāraṃ katvā bahuṃ lābhaṃ labhitvā sāvatthiṃ paccāgamiṃsu. Paṇḍitavāṇijo kūṭavāṇijaṃ āha – ‘‘samma, bhaṇḍaṃ bhājemā’’ti. Kūṭavāṇijo ‘‘ayaṃ dīgharattaṃ dukkhaseyyāya dubbhojanena kilanto attano ghare nānaggarasaṃ bhattaṃ bhuñjitvā ajīrakena marissati, atha sabbampetaṃ bhaṇḍaṃ mayhameva bhavissatī’’ti cintetvā ‘‘nakkhattaṃ na manāpaṃ, divaso na manāpo, sve jānissāmi , punadivase jānissāmī’’ti kālaṃ khepeti. Atha naṃ paṇḍitavāṇijo nippīḷetvā bhājāpetvā gandhamālaṃ ādāya satthu santikaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Satthā ‘‘kadā āgatosī’’ti pucchitvā ‘‘aḍḍhamāsamatto me, bhante, āgatassā’’ti vatvā ‘‘atha kasmā evaṃ papañcaṃ katvā buddhupaṭṭhānaṃ āgatosī’’ti puṭṭho taṃ pavattiṃ ārocesi. Satthā ‘‘na kho, upāsaka, idāneva, pubbepesa kūṭavāṇijoyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa vinicchayāmacco ahosi. Tadā gāmavāsī ca nagaravāsī ca dve vāṇijā mittā ahesuṃ. Gāmavāsī nagaravāsissa santike pañca phālasatāni ṭhapesi. So te phāle vikkiṇitvā mūlaṃ gahetvā phālānaṃ ṭhapitaṭṭhāne mūsikavaccaṃ ākiritvā ṭhapesi. Aparabhāge gāmavāsī āgantvā ‘‘phāle me dehī’’ti āha. Kūṭavāṇijo ‘‘phālā te mūsikāhi khāditā’’ti mūsikavaccaṃ dassesi. Itaro ‘‘khāditāva hontu, mūsikāhi khādite kiṃ sakkā kātu’’nti nhānatthāya tassa puttaṃ ādāya gacchanto ekassa sahāyakassa gehe ‘‘imassa katthaci gantuṃ mā adatthā’’ti vatvā antogabbhe nisīdāpetvā sayaṃ nhāyitvā kūṭavāṇijassa gehaṃ agamāsi. So ‘‘putto me kaha’’nti āha. ‘‘Samma, tava puttaṃ tīre ṭhapetvā mama udake nimuggakāle eko kulalo āgantvā tava puttaṃ nakhapañjarena gahetvā ākāsaṃ pakkhanto, ahaṃ pāṇiṃ paharitvā viravitvā vāyamantopi mocetuṃ nāsakkhi’’nti. ‘‘Tvaṃ musā bhaṇasi, kulalā dārake gahetvā gantuṃ samatthā nāma natthī’’ti. ‘‘Samma, hotu, ayuttepi honte ahaṃ kiṃ karomi, kulaleneva te putto nīto’’ti. So taṃ santajjetvā ‘‘are duṭṭhacora manussamāraka , idāni taṃ vinicchayaṃ gantvā kaḍḍhāpessāmī’’ti nikkhami. So ‘‘mama ruccanakameva karosī’’ti teneva saddhiṃ vinicchayaṭṭhānaṃ agamāsi.

Kūṭavāṇijo bodhisattaṃ āha – ‘‘ayaṃ, sāmi, mama puttaṃ gahetvā nhāyituṃ gato, ‘kahaṃ me putto’ti vutte ‘kulalena haṭo’ti āha, vinicchinatha me aḍḍa’’nti. Bodhisatto ‘‘saccaṃ bhaṇe’’ti itaraṃ pucchi. So āha – ‘‘āma, sāmi, ahaṃ taṃ ādāya gato, senena pahaṭabhāvo saccameva, sāmī’’ti. ‘‘Kiṃ pana loke kulalā nāma dārake harantī’’ti? ‘‘Sāmi, ahampi tumhe pucchāmi – ‘‘kulalā dārake gahetvā ākāse gantuṃ na sakkonti, mūsikā pana ayaphāle khādantī’’ti. ‘‘Idaṃ kiṃ nāmā’’ti? ‘‘Sāmi, mayā etassa ghare pañca phālasatāni ṭhapitāni, svāyaṃ ‘phālā te mūsikāhi khāditā’ti vatvā ‘idaṃ te phāle khāditamūsikānaṃ vacca’nti vaccaṃ dasseti, sāmi, mūsikā ce phāle khādanti, kulalāpi dārake harissanti. Sace na khādanti, senāpi taṃ na harissanti. Eso pana ‘phālā te mūsikāhi khāditā’ti vadati, tesaṃ khāditabhāvaṃ vā akhāditabhāvaṃ vā jānātha, aḍḍaṃ me vinicchinathā’’ti. Bodhisatto ‘‘saṭhassa paṭisāṭheyyaṃ katvā jinissāmīti iminā cintitaṃ bhavissatī’’ti ñatvā ‘‘suṭṭhu te cintita’’nti vatvā imā gāthā avoca –

135.

‘‘Saṭhassa sāṭheyyamiṃda sucintitaṃ, paccoḍḍitaṃ paṭikūṭassa kūṭaṃ;

Phālaṃ ce khādeyyuṃ mūsikā, kasmā kumāraṃ kulalā na hareyyuṃ.

136.

‘‘Kūṭassa hi santi kūṭakūṭā, bhavati cāpi nikatino nikatyā;

Dehi puttanaṭṭha phālanaṭṭhassa phālaṃ, mā te puttamahāsi phālanaṭṭho’’ti.

Tattha saṭhassāti saṭhabhāvena kerāṭikena ‘‘ekaṃ upāyaṃ katvā parasantakaṃ khādituṃ vaṭṭatī’’ti saṭhassa. Sāṭheyyamidaṃ sucintitanti idaṃ paṭisāṭheyyaṃ cintentena tayā suṭṭhu cintitaṃ. Paccoḍḍitaṃ paṭikūṭassa kūṭanti kūṭassa puggalassa tayā paṭikūṭaṃ suṭṭhu paccoḍḍitaṃ, paṭibhāgaṃ katvā oḍḍitasadisameva katanti attho. Phālaṃ ce khādeyyuṃ mūsikāti yadi mūsikā phālaṃ khādeyyuṃ. Kasmā kumāraṃ kulalā na hareyyunti mūsikāsu phāle khādantīsu kulalā kiṃ kāraṇā kumāraṃ no hareyyuṃ.

Kūṭassahi santi kūṭakūṭāti tvaṃ ‘‘ahameva mūsikāhi phāle khādāpitapuriso kūṭo’’ti maññasi, tādisassa pana kūṭassa imasmiṃ loke bahū kūṭā santi, kūṭassa kūṭāti kūṭapaṭikūṭānaṃ etaṃ nāmaṃ, kūṭassa paṭikūṭā nāma santīti vuttaṃ hoti. Bhavati cāpi nikatino nikatyāti nikatino nekatikassa vañcanakapuggalassa nikatyā aparo nikatikārako vañcanakapuriso bhavatiyeva. Dehi puttanaṭṭha phālanaṭṭhassa phālanti ambho naṭṭhaputta purisa, etassa naṭṭhaphālassa phālaṃ dehi. Mā te puttamahāsi phālanaṭṭhoti sace hissa phālaṃ na dassasi, puttaṃ te harissati, taṃ te esa mā haratu, phālamassa dehīti. ‘‘Demi, sāmi, sace me puttaṃ detī’’ti. ‘‘Demi, sāmi, sace me phāle detī’’ti. Evaṃ naṭṭhaputto puttaṃ, naṭṭhaphālo ca phālaṃ paṭilabhitvā ubhopi yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kūṭavāṇijo idāni kūṭavāṇijova, paṇḍitavāṇijo paṇḍitavāṇijoyeva, vinicchayāmacco pana ahameva ahosi’’nti.

Kūṭavāṇijajātakavaṇṇanā aṭṭhamā.

[219] 9. Garahitajātakavaṇṇanā

Hiraññaṃ me suvaṇṇaṃ meti idaṃ satthā jetavane viharanto ekaṃ anabhiratiyā ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Etassa hi paccekaṃ gahitaṃ ārammaṇaṃ nāma natthi, anabhirativāsaṃ vasantaṃ pana taṃ satthu santikaṃ ānesuṃ. So satthārā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti puṭṭho ‘‘sacca’’nti vatvā ‘‘kiṃkāraṇā’’ti vutte ‘‘kilesavasenā’’ti āha. Atha naṃ satthā ‘‘ayaṃ, bhikkhu, kileso nāma pubbe tiracchānehipi garahito, tvaṃ evarūpe sāsane pabbajito kasmā tiracchānehipi garahitakilesavasena ukkaṇṭhito’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese vānarayoniyaṃ nibbatti. Tamenaṃ eko vanacarako gahetvā ānetvā rañño adāsi. So ciraṃ rājagehe vasamāno vattasampanno ahosi, manussaloke vattamānaṃ kiriyaṃ yebhuyyena aññāsi. Rājā tassa vatte pasīditvā vanacarakaṃ pakkosāpetvā ‘‘imaṃ vānaraṃ gahitaṭṭhāneyeva vissajjehī’’ti āṇāpesi , so tathā akāsi. Vānaragaṇo bodhisattassa āgatabhāvaṃ ñatvā tassa dassanatthāya mahante pāsāṇapiṭṭhe sannipatitvā bodhisattena saddhiṃ sammodanīyaṃ kathaṃ katvā ‘‘samma, kahaṃ ettakaṃ kālaṃ vutthosī’’ti āha. ‘‘Bārāṇasiyaṃ rājanivesane’’ti. ‘‘Atha kathaṃ muttosī’’ti? ‘‘Rājā maṃ keḷimakkaṭaṃ katvā mama vatte pasanno maṃ vissajjesī’’ti.

Atha naṃ te vānarā ‘‘manussaloke vattamānakiriyaṃ nāma tumhe jānissatha , amhākampi tāva kathetha, sotukāmamhā’’ti āhaṃsu. ‘‘Mā maṃ manussānaṃ kiriyaṃ pucchathā’’ti. ‘‘Kathetha sotukāmamhā’’ti. Bodhisattopi ‘‘manussā nāma khattiyāpi brāhmaṇāpi ‘mayhaṃ mayha’nti vadanti, hutvā abhāvaṭṭhena aniccataṃ na jānanti, suṇātha dāni tesaṃ andhabālānaṃ kāraṇa’’nti vatvā imā gāthā avoca –

137.

‘‘Hiraññaṃ me suvaṇṇaṃ me, esā rattiṃ divā kathā;

Dummedhānaṃ manussānaṃ, ariyadhammaṃ apassataṃ.

138.

‘‘Dve dve gahapatayo gehe, eko tattha amassuko;

Lambatthano veṇikato, atho aṅkitakaṇṇako;

Kīto dhanena bahunā, so taṃ vitudate jana’’nti.

Tattha hiraññaṃ me suvaṇṇaṃ meti desanāsīsamattametaṃ, iminā pana padadvayena dasavidhampi ratanaṃ sabbaṃ, pubbaṇṇāparaṇṇaṃ khettavatthuṃ dvipadacatuppadañca sabbaṃ dassento ‘‘idaṃ me idaṃ me’’ti āha. Esā rattiṃ divā kathāti esā manussānaṃ rattiñca divā ca niccakālaṃ kathā. Aññaṃ pana te ‘‘pañcakkhandhā aniccā’’ti vā ‘‘hutvā na bhavantī’’ti vā na jānanti, evameva paridevantā vicaranti. Dummedhānanti appapaññānaṃ. Ariyadhammaṃ apassatanti ariyānaṃ buddhādīnaṃ dhammaṃ, ariyaṃ vā niddosaṃ navavidhaṃ lokuttaradhammaṃ apassantānaṃ esāva kathā. Aññā pana ‘‘aniccaṃ vā dukkhaṃ vā’’ti tesaṃ kathā nāma natthi.

Gahapatayoti gehe adhipatibhūtā. Eko tatthāti tesu dvīsu gharasāmikesu ‘‘eko’’ti mātugāmaṃ sandhāya vadati. Tattha veṇikatoti kataveṇī, nānappakārena saṇṭhāpitakesakalāpoti attho. Atho aṅkitakaṇṇakoti atha sveva viddhakaṇṇo chiddakaṇṇoti lambakaṇṇataṃ sandhāyāha. Kīto dhanena bahunāti so panesa amassuko lambatthano veṇikato aṅkitakaṇṇo mātāpitūnaṃ bahuṃ dhanaṃ datvā kīto, maṇḍetvā pasādhetvā yānaṃ āropetvā mahantena parivārena gharaṃ ānīto. So taṃ vitudate jananti so gahapati āgatakālato paṭṭhāya tasmiṃ gehe dāsakammakarādibhedaṃ janaṃ ‘‘are duṭṭhadāsa duṭṭhadāsi, imaṃ na karosī’’ti mukhasattīhi vitudati, sāmiko viya hutvā mahājanaṃ vicāreti. Evaṃ tāva ‘‘manussaloke ativiya ayutta’’nti manussalokaṃ garahi.

Taṃ sutvā sabbe vānarā ‘‘mā kathetha, mā kathetha, asotabbayuttakaṃ assumhā’’ti ubhohi hatthehi kaṇṇe daḷhaṃ pidahiṃsu. ‘‘Imasmiṃ ṭhāne amhehi idaṃ ayuttaṃ suta’’nti taṃ ṭhānampi garahitvā aññattha agamaṃsu. So piṭṭhipāsāṇo garahitapiṭṭhipāsāṇoyeva kira nāma jāto.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā vānaragaṇo buddhaparisā ahosi, vānarindo pana ahameva ahosi’’nti.

Garahitajātakavaṇṇanā navamā.

[220] 10. Dhammadhajajātakavaṇṇanā

Sukhaṃ jīvitarūposīti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi satthā ‘‘na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ vadhāya parisakkiyeva, santāsamattampi pana kātuṃ nāsakkhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ yasapāṇi nāma rājā rajjaṃ kāresi, kāḷako nāmassa senāpati ahosi. Tadā bodhisatto tasseva purohito ahosi nāmena dhammadhajo nāma, rañño pana sīsappasādhanakappako chattapāṇi nāma. Rājā dhammena rajjaṃ kāreti, senāpati panassa vinicchayaṃ karonto lañjaṃ khādati parapiṭṭhimaṃsiko, lañjaṃ gahetvā assāmike sāmike karoti. Athekadivasaṃ vinicchaye parājito manusso bāhā paggayha kandanto vinicchayā nikkhanto rājupaṭṭhānaṃ gacchantaṃ bodhisattaṃ disvā tassa pādesu patitvā ‘‘tumhādisesu nāma, sāmi, rañño atthañca dhammañca anusāsantesu kāḷakasenāpati lañjaṃ gahetvā assāmike sāmike karotī’’ti attano parājitabhāvaṃ bodhisattassa kathesi. Bodhisatto kāruññaṃ uppādetvā ‘‘ehi bhaṇe, aḍḍaṃ te vinicchinissāmī’’ti taṃ gahetvā vinicchayaṭṭhānaṃ agamāsi. Mahājano sannipati, bodhisatto taṃ aḍḍaṃ paṭivinicchinitvā sāmikaññeva sāmikaṃ akāsi.

Mahājano sādhukāraṃ adāsi, so saddo mahā ahosi. Rājā taṃ sutvā ‘‘kiṃ saddo nāmeso’’ti pucchi. ‘‘Deva, dhammadhajapaṇḍitena dubbinicchito aḍḍo suvinicchito, tatresa sādhukārasaddo’’ti. Rājā tuṭṭho bodhisattaṃ pakkosāpetvā ‘‘aḍḍo kira te ācariya vinicchito’’ti pucchi. ‘‘Āma, mahārāja, kāḷakena dubbinicchitaṃ aḍḍaṃ vinicchini’’nti vutte ‘‘ito dāni paṭṭhāya tumheva aḍḍaṃ vinicchinatha, mayhañca kaṇṇasukhaṃ bhavissati lokassa ca vuḍḍhī’’ti vatvā anicchantampi taṃ ‘‘sattānuddayāya vinicchaye nisīdathā’’ti yācitvā sampaṭicchāpesi. Tato paṭṭhāya bodhisatto vinicchaye nisīdati, sāmikeyeva sāmike karoti.

Kāḷako tato paṭṭhāya lañjaṃ alabhanto lābhato parihāyitvā bodhisattassa āghātaṃ bandhitvā ‘‘mahārāja, dhammadhajapaṇḍito tava rajjaṃ patthetī’’ti bodhisattaṃ rañño antare paribhindi. Rājā asaddahanto ‘‘mā evaṃ avacā’’ti paṭikkhipitvā puna tena ‘‘sace me na saddahatha, tassāgamanakāle vātapānena oloketha. Athānena sakalanagarassa attano hatthe katabhāvaṃ passissathā’’ti vutte rājā tassa aḍḍakārakaparisaṃ disvā ‘‘etasseva parisā’’ti saññāya bhijjitvā ‘‘kiṃ karoma senāpatī’’ti pucchi. ‘‘Deva, etaṃ māretuṃ vaṭṭatī’’ti . ‘‘Oḷārikadosaṃ apassantā kathaṃ māressāmā’’ti? ‘‘Attheko upāyo’’ti. ‘‘Katarūpāyo’’ti. ‘‘Asayhamassa kammaṃ āropetvā taṃ kātuṃ asakkontaṃ taṃ tena dosena māressāmā’’ti. ‘‘Kiṃ pana asayhakamma’’nti? ‘‘Mahārāja, uyyānaṃ nāma sārabhūmiyaṃ ropitaṃ paṭijaggiyamānaṃ tīhi catūhi saṃvaccharehi phalaṃ deti. Tumhe taṃ pakkosāpetvā ‘sve uyyānaṃ kīḷissāma, uyyānaṃ me māpehī’ti vadatha, so māpetuṃ na sakkhissati. Atha naṃ tasmiṃ dose māressāmā’’ti.

Rājā bodhisattaṃ āmantetvā ‘‘paṇḍita, mayhaṃ purāṇauyyāne ciraṃ kīḷimha, idāni navauyyāne kīḷitukāmamha, sve kīḷissāma, uyyānaṃ no māpehi, sace māpetuṃ na sakkhissasi, jīvitaṃ te natthī’’ti. Bodhisatto ‘‘kāḷakena lañjaṃ alabhamānena rājā antare paribhinno bhavissatī’’ti ñatvā ‘‘sakkonto jānissāmi, mahārājā’’ti vatvā gehaṃ gantvā subhojanaṃ bhuñjitvā cintayamāno sayane nipajji, sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento bodhisattassa cittaṃ ñatvā vegenāgantvā sirigabbhaṃ pavisitvā ākāse ṭhatvā ‘‘kiṃ cintesi paṇḍitā’’ti pucchi. ‘‘Kosi tva’’nti? ‘‘Sakkohamasmī’’ti. ‘‘Rājā maṃ ‘uyyānaṃ māpehī’ti āha, taṃ cintemī’’ti. ‘‘Paṇḍita, mā cintayi, ahaṃ te nandanavanacittalatāvanasadisaṃ uyyānaṃ māpessāmi, katarasmiṃ ṭhāne māpemī’’ti? ‘‘Asukaṭṭhāne māpehī’’ti. Sakko māpetvā devapurameva gato.

Punadivase bodhisatto uyyānaṃ paccakkhato disvā gantvā rañño ārocesi – ‘‘niṭṭhitaṃ te, mahārāja, uyyānaṃ, kīḷassū’’ti. Rājā gantvā aṭṭhārasahatthena manosilāvaṇṇena pākārena parikkhittaṃ dvāraṭṭālakasampannaṃ pupphaphalabhārabharitanānārukkhapaṭimaṇḍitaṃ uyyānaṃ disvā kāḷakaṃ pucchi – ‘‘paṇḍitena amhākaṃ vacanaṃ kataṃ, idāni kiṃ karomā’’ti. ‘‘Mahārāja, ekarattena uyyānaṃ māpetuṃ sakkonto rajjaṃ gahetuṃ kiṃ na sakkotī’’ti? ‘‘Idāni kiṃ karomā’’ti? ‘‘Aparampi naṃ asayhakammaṃ kāremā’’ti. ‘‘Kiṃ kammaṃ nāmā’’ti? ‘‘Sattaratanamayaṃ pokkharaṇiṃ māpemā’’ti. Rājā ‘‘sādhū’’ti bodhisattaṃ āmantetvā ‘‘ācariya, uyyānaṃ tāva te māpitaṃ , etassa pana anucchavikaṃ sattaratanamayaṃ pokkharaṇiṃ māpehi. Sace māpetuṃ na sakkhissasi, jīvitaṃ te natthī’’ti āha. Bodhisatto ‘‘sādhu, mahārāja, sakkonto māpessāmī’’ti āha. Athassa sakko pokkharaṇiṃ māpesi sobhaggappattaṃ satatitthaṃ sahassavaṅkaṃ pañcavaṇṇapadumasañchannaṃ nandanapokkharaṇisadisaṃ.

Punadivase bodhisatto tampi paccakkhaṃ katvā rañño ārocesi – ‘‘māpitā, deva, pokkharaṇī’’ti. Rājā tampi disvā ‘‘idāni kiṃ karomā’’ti kāḷakaṃ pucchi. ‘‘Uyyānassa anucchavikaṃ gehaṃ māpetuṃ āṇāpehi, devā’’ti. Rājā bodhisattaṃ āmantetvā ‘‘idāni, ācariya, imassa uyyānassa ceva pokkharaṇiyā ca anucchavikaṃ sabbadantamayaṃ gehaṃ māpehi, no ce māpessasi, jīvitaṃ te natthī’’ti āha. Athassa sakko gehampi māpesi. Bodhisatto punadivase tampi paccakkhaṃ katvā rañño ārocesi. Rājā tampi disvā ‘‘idāni kiṃ karomā’’ti kāḷakaṃ pucchi. ‘‘Gehassa anucchavikaṃ maṇiṃ māpetuṃ āṇāpehi, mahārājā’’ti āha. Rājā bodhisattaṃ āmantetvā ‘‘paṇḍita, imassa dantamayagehassa anucchavikaṃ maṇiṃ māpehi, maṇiālokena vicarissāma. Sace māpetuṃ na sakkosi, jīvitaṃ te natthī’’ti āha. Athassa sakko maṇimpi māpesi.

Bodhisatto punadivase taṃ paccakkhaṃ katvā rañño ārocesi . Rājā tampi disvā ‘‘idāni kiṃ karissāmā’’ti kāḷakaṃ pucchi. ‘‘Mahārāja, dhammadhajabrāhmaṇassa icchiticchitadāyikā devatā atthi maññe, idāni yaṃ devatāpi māpetuṃ na sakkoti, taṃ āṇāpehi. Caturaṅgasamannāgataṃ nāma manussaṃ devatāpi māpetuṃ na sakkoti, tasmā ‘caturaṅgasamannāgataṃ me uyyānapālaṃ māpehī’ti taṃ vadāhī’’ti. Rājā bodhisattaṃ āmantetvā ‘‘ācariya, tayā amhākaṃ uyyānaṃ, pokkharaṇī, dantamayapāsādo, tassa ālokakaraṇatthāya maṇiratanañca māpitaṃ, idāni me uyyānarakkhakaṃ caturaṅgasamannāgataṃ uyyānapālaṃ māpehi, no ce māpessasi, jīvitaṃ te natthī’’ti āha. Bodhisatto ‘‘hotu, labhamāno jānissāmī’’ti gehaṃ gantvā subhojanaṃ bhuñjitvā nipanno paccūsakāle pabujjhitvā sayanapīṭhe nisinno cintesi – ‘‘sakko devarājā yaṃ attanā sakkā māpetuṃ, taṃ māpesi, caturaṅgasamannāgataṃ pana uyyānapālaṃ na sakkā māpetuṃ, evaṃ sante paresaṃ hatthe maraṇato araññe anāthamaraṇameva varatara’’nti. So kassaci anārocetvā pāsādā otaritvā aggadvāreneva nagarā nikkhamitvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle sataṃ dhammaṃ āvajjamāno nisīdi.

Sakko taṃ kāraṇaṃ ñatvā vanacarako viya hutvā bodhisattaṃ upasaṅkamitvā ‘‘brāhmaṇa, tvaṃ sukhumālo, adiṭṭhapubbadukkharūpo viya imaṃ araññaṃ pavisitvā kiṃ karonto nisinnosī’’ti imamatthaṃ pucchanto paṭhamaṃ gāthamāha –

136.

‘‘Sukhaṃ jīvitarūposi, raṭṭhā vivanamāgato;

So ekako rukkhamūle, kapaṇo viya jhāyasī’’ti.

Tattha sukhaṃ jīvitarūposīti tvaṃ sukhena jīvitasadiso sukhedhito sukhaparihato viya. Raṭṭhāti ākiṇṇamanussaṭṭhānā. Vivanamāgatoti nirudakaṭṭhānaṃ araññaṃ paviṭṭho. Rukkhamūleti rukkhasamīpe. Kapaṇo viyajhāyasīti kapaṇo viya ekako nisinno jhāyasi pajjhāyasi, kiṃ nāmetaṃ cintesīti pucchi.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

140.

‘‘Sukhaṃ jīvitarūposmi, raṭṭhā vivanamāgato;

So ekako rukkhamūle, kapaṇo viya jhāyāmi;

Sataṃ dhammaṃ anussara’’nti.

Tattha sataṃ dhammaṃ anussaranti, samma, saccametaṃ, ahaṃ sukhaṃ jīvitarūpo raṭṭhā ca vivanamāgato, sohaṃ ekakova imasmiṃ rukkhamūle nisīditvā kapaṇo viya jhāyāmi. Yaṃ pana vadesi ‘‘kiṃ nāmetaṃ cintesī’’ti, taṃ te pavedemi ‘‘sataṃ dhamma’’nti. Ahañhi sataṃ dhammaṃ anussaranto idha nisinno. Sataṃ dhammanti buddhapaccekabuddhabuddhasāvakānaṃ sataṃ sappurisānaṃ paṇḍitānaṃ dhammaṃ. Lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ayañhi aṭṭhavidho lokadhammo. Iminā pana abbhāhatā santo na kampanti na pavedhenti, ayamettha akampanasaṅkhāto sataṃ dhammo imaṃ anussaranto nisinnomhīti dīpeti.

Atha naṃ sakko ‘‘evaṃ sante, brāhmaṇa, imasmiṃ ṭhāne kasmā nisinnosī’’ti. ‘‘Rājā caturaṅgasamannāgataṃ uyyānapālaṃ āharāpeti, tādisaṃ na sakkomi laddhuṃ, sohaṃ ‘kiṃ me parassa hatthe maraṇena, araññaṃ pavisitvā anāthamaraṇaṃ marissāmī’ti cintetvā idhāgantvā nisinno’’ti. ‘‘Brāhmaṇa, ahaṃ sakko devarājā, mayā te uyyānādīni māpitāni, caturaṅgasamannāgataṃ uyyānapālaṃ māpetuṃ na sakkā, tumhākaṃ rañño sīsappasādhanakappako chattapāṇi nāma, so caturaṅgasamannāgato, caturaṅgasamannāgatena uyyānapālena atthe sati etaṃ kappakaṃ uyyānapālaṃ kātuṃ vadehī’’ti. Iti sakko bodhisattassa ovādaṃ datvā ‘‘mā bhāyī’’ti samassāsetvā attano devapurameva gato.

Bodhisatto gehaṃ gantvā bhuttapātarāso rājadvāraṃ gantvā chattapāṇimpi tattheva disvā hatthe gahetvā ‘‘tvaṃ kira, samma chattapāṇi, caturaṅgasamannāgatosī’’ti pucchitvā ‘‘ko te mayhaṃ caturaṅgasamannāgatabhāvaṃ ācikkhī’’ti vutte ‘‘sakko, devarājā’’ti vatvā ‘‘kiṃkāraṇā ācikkhī’’ti puṭṭho ‘‘iminā nāma kāraṇenā’’ti sabbaṃ ācikkhi. So ‘‘āma, ahaṃ caturaṅgasamannāgato’’ti āha. Atha naṃ bodhisatto hatthe gahetvāva rañño santikaṃ gantvā ‘‘ayaṃ, mahārāja, chattapāṇi, caturaṅgasamannāgato, caturaṅgasamannāgatena uyyānapālena atthe sati imaṃ uyyānapālaṃ karothā’’ti āha. Atha naṃ rājā ‘‘tvaṃ kira caturaṅgasamannāgatosī’’ti pucchi. ‘‘Āma, mahārājā’’ti. ‘‘Katamehi caturaṅgehi samannāgatosī’’ti?

‘‘Anusūyako ahaṃ deva, amajjapāyako ahaṃ;

Nisnehako ahaṃ deva, akkodhanaṃ adhiṭṭhito’’ti.

‘‘Mayhañhi, mahārāja, usūyā nāma natthi, majjaṃ me na pivitapubbaṃ, paresu me sneho vā kodho vā na bhūtapūbbo. Imehi catūhi aṅgehi samannāgatomhī’’ti.

Atha naṃ rājā, bho chattapāṇi, ‘‘anusūyakosmī’’ti vadasīti. ‘‘Āma, deva, anusūyakomhī’’ti. ‘‘Kiṃ ārammaṇaṃ disvā anusūyako jātosī’’ti? ‘‘Suṇāhi devā’’ti attano anusūyakakāraṇaṃ kathento imaṃ gāthamāha –

‘‘Itthiyā kāraṇā rāja, bandhāpesiṃ purohitaṃ;

So maṃ atthe nivedesi, tasmāhaṃ anusūyako’’ti.

Tassattho – ahaṃ, deva, pubbe imasmiṃyeva bārāṇasinagare tādisova rājā hutvā itthiyā kāraṇā purohitaṃ bandhāpesiṃ.

‘‘Abaddhā tattha bajjhanti, yattha bālā pabhāsare;

Baddhāpi tattha muccanti, yattha dhīrā pabhāsare’’ti. (jā. 1.1.120) –

Imasmiñhi jātake āgatanayeneva ekasmiṃ kāle ayaṃ chattapāṇi rājā hutvā catusaṭṭhiyā pādamūlikehi saddhiṃ sampadussitvā bodhisattaṃ attano manorathaṃ apūrentaṃ nāsetukāmāya deviyā paribhinno bandhāpesi. Tadā naṃ bandhitvā ānīto bodhisatto yathābhūtaṃ deviyā dosaṃ āropetvā sayaṃ mutto raññā bandhāpite sabbepi te pādamūlike mocetvā ‘‘etesañca deviyā ca aparādhaṃ khamatha, mahārājā’’ti ovadi. Sabbaṃ heṭṭhā vuttanayeneva vitthārato veditabbaṃ. Taṃ sandhāyāha –

‘‘Itthiyā kāraṇā rāja, bandhāpesiṃ purohitaṃ;

So maṃ atthe nivedesi, tasmāhaṃ anusūyako’’ti.

Tadā pana sohaṃ cintesiṃ – ‘‘ahaṃ soḷasa sahassaitthiyo pahāya etaṃ ekameva kilesavasena saṅgaṇhantopi santappetuṃ nāsakkhiṃ, evaṃ duppūraṇīyānaṃ itthīnaṃ kujjhanaṃ nāma nivatthavatthe kilissante ‘kasmā kilissasī’ti kujjhanasadisaṃ hoti, bhuttabhatte gūthabhāvaṃ āpajjante ‘kasmā etaṃ sabhāvaṃ āpajjasī’ti kujjhanasadisaṃ hoti. ‘Ito dāni paṭṭhāya yāva arahattaṃ na pāpuṇāmi, tāva kilesaṃ nissāya mayi usūyā mā uppajjatū’’’ti adhiṭṭhahiṃ. Tato paṭṭhāya anusūyako jāto. Idaṃ sandhāya – ‘‘tasmāhaṃ anusūyako’’ti āha.

Atha naṃ rājā ‘‘samma chattapāṇi, kiṃ ārammaṇaṃ disvā amajjapo jātosī’’ti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha –

‘‘Matto ahaṃ mahārāja, puttamaṃsāni khādayiṃ;

Tassa sokenahaṃ phuṭṭho, majjapānaṃ vivajjayi’’nti.

Ahaṃ, mahārāja, pubbe tādiso bārāṇasirājā hutvā majjena vinā vattituṃ nāsakkhiṃ, amaṃsakabhattampi bhuñjituṃ nāsakkhiṃ. Nagare uposathadivasesu māghāto hoti, bhattakārako pakkhassa terasiyaññeva maṃsaṃ gahetvā ṭhapesi, taṃ dunnikkhittaṃ sunakhā khādiṃsu. Bhattakārako uposathadivase maṃsaṃ alabhitvā rañño nānaggarasabhojanaṃ pacitvā pāsādaṃ āropetvā upanāmetuṃ asakkonto deviṃ upasaṅkamitvā ‘‘devi, ajja me maṃsaṃ na laddhaṃ, amaṃsakabhojanaṃ nāma upanāmetuṃ na sakkomi, kinti karomī’’ti āha. ‘‘Tāta, mayhaṃ putto raññā piyo manāpo, puttaṃ me disvā rājā tameva cumbanto parissajanto attano atthibhāvampi na jānāti, ahaṃ puttaṃ maṇḍetvā rañño ūrumhi nisīdāpeyyaṃ, rañño puttena saddhiṃ kīḷanakāle tvaṃ bhattaṃ upaneyyāsī’’ti. Sā evaṃ vatvā attano puttaṃ alaṅkatābharaṇaṃ maṇḍetvā rañño ūrumhi nisīdāpesi. Rañño puttena saddhiṃ kīḷanakāle bhattakārako bhattaṃ upanāmesi. Rājā surāmadamatto pātiyaṃ maṃsaṃ adisvā ‘‘maṃsaṃ kaha’’nti pucchitvā ‘‘ajja, deva, uposathadivasaṃ māghātatāya maṃsaṃ na laddha’’nti vutte ‘‘mayhaṃ maṃsaṃ nāma dullabha’’nti vatvā ūrumhi nisinnassa piyaputtassa gīvaṃ vaṭṭetvā jīvitakkhayaṃ pāpetvā bhattakārakassa purato khipitvā ‘‘vegena sampādetvā āharā’’ti āha. Bhattakārako tathā akāsi, rājā puttamaṃsena bhattaṃ bhuñji. Rañño bhayena ekopi kandituṃ vā rodituṃ vā kathetuṃ vā samattho nāma nāhosi.

Rājā bhuñjitvā sayanapiṭṭhe niddaṃ upagantvā paccūsakāle pabujjhitvā vigatamado ‘‘puttaṃ me ānethā’’ti āha. Tasmiṃ kāle devī kandamānā pādamūle pati. ‘‘Kiṃ, bhadde’’ti ca vutte , ‘‘deva, hiyyo te puttaṃ māretvā puttamaṃsena bhattaṃ bhutta’’nti āha. Rājā puttasokena roditvā kanditvā ‘‘idaṃ me dukkhaṃ surāpānaṃ nissāya uppanna’’nti surāpāne dosaṃ disvā ‘‘ito paṭṭhāya yāva arahattaṃ na pāpuṇāmi, tāva evarūpaṃ vināsakārakaṃ suraṃ nāma na pivissāmī’’ti paṃsuṃ gahetvā mukhaṃ puñchitvā adhiṭṭhāsi. Tato paṭṭhāya majjaṃ nāma na piviṃ. Imamatthaṃ sandhāya – ‘‘matto ahaṃ, mahārājā’’ti imaṃ gāthamāha.

Atha naṃ rājā ‘‘kiṃ pana, samma chattapāṇi, ārammaṇaṃ disvā nisneho jātosī’’ti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha –

‘‘Kitavāso nāmahaṃ rāja, putto paccekabodhi me;

Pattaṃ bhinditvā cavito, nisneho tassa kāraṇā’’ti.

Mahārāja, pubbe ahaṃ bārāṇasiyaṃyeva kitavāso nāma rājā. Tassa me putto vijāyi. Lakkhaṇapāṭhakā taṃ disvā ‘‘mahārāja, ayaṃ kumāro pānīyaṃ alabhitvā marissatī’’ti āhaṃsu. ‘‘Duṭṭhakumāro’’tissa nāmaṃ ahosi. So viññutaṃ patto oparajjaṃ kāresi, rājā kumāraṃ purato vā pacchato vā katvā vicari, pānīyaṃ alabhitvā maraṇabhayena cassa catūsu dvāresu antonagaresu ca tattha tattha pokkharaṇiyo kāresi, catukkādīsu maṇḍape kāretvā pānīyacāṭiyo ṭhapāpesi. So ekadivase alaṅkatapaṭiyatto pātova uyyānaṃ gacchanto antarāmagge paccekabuddhaṃ passi. Mahājanopi paccekabuddhaṃ disvā tameva vandati pasaṃsati, añjaliñcassa paggaṇhāti.

Kumāro cintesi – ‘‘mādisena saddhiṃ gacchantā imaṃ muṇḍakaṃ vandanti pasaṃsanti, añjaliñcassa paggaṇhantī’’ti. So kupito hatthikkhandhato oruyha paccekabuddhaṃ upasaṅkamitvā ‘‘laddhaṃ te, samaṇa, bhatta’’nti vatvā ‘‘āma, kumārā’’ti vutte tassa hatthato pattaṃ gahetvā bhūmiyaṃ pātetvā saddhiṃ bhattena madditvā pādappahārena cuṇṇavicuṇṇaṃ akāsi. Paccekabuddho ‘‘naṭṭho vatāyaṃ satto’’ti tassa mukhaṃ olokesi. Kumāro ‘‘ahaṃ, samaṇa, kitavāsarañño putto, nāmena duṭṭhakumāro nāma, tvaṃ me kuddho akkhīni ummīletvā olokento kiṃ karissasī’’ti āha.

Paccekabuddho chinnabhatto hutvā vehāsaṃ abbhuggantvā uttarahimavante nandanamūlapabbhārameva gato. Kumārassāpi taṅkhaṇaññeva pāpakammaṃ paripacci. So ‘‘ḍayhāmi ḍayhāmī’’ti samuggatasarīraḍāho tattheva pati. Tattha tattheva yattakaṃ pānīyaṃ, tattakaṃ pānīyaṃ sabbaṃ chijji, mātikā sussiṃsu, tattheva jīvitakkhayaṃ patvā avīcimhi nibbatti. Rājā taṃ pavattiṃ sutvā puttasokena abhibhūto cintesi – ‘‘ayaṃ me soko piyavatthuto uppajji, sace me sneho nābhavissa, soko na uppajjissa, ito dāni me paṭṭhāya saviññāṇake vā aviññāṇake vā kismiñci vatthusmiṃ sneho nāma mā uppajjatū’’ti adhiṭṭhāsi, tato paṭṭhāya sneho nāma natthi. Taṃ sandhāya ‘‘kitavāso nāmāha’’nti gāthamāha.

Tattha putto paccekabodhi me. Pattaṃ bhinditvā cavitoti mama putto paccekabodhipattaṃ bhinditvā cavitoti attho. Nisneho tassa kāraṇāti tadā uppannasnehavatthussa kāraṇā ahaṃ nisneho jātoti attho.

Atha naṃ rājā ‘‘kiṃ pana, samma, ārammaṇaṃ disvā nikkodho jātosī’’ti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha –

‘‘Arako hutvā mettacittaṃ, satta vassāni bhāvayiṃ;

Satta kappe brahmaloke, tasmā akkodhano aha’’nti.

Tassattho – ahaṃ, mahārāja, arako nāma tāpaso hutvā satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe brahmaloke vasiṃ, tasmā ahaṃ dīgharattaṃ mettābhāvanāya āciṇṇapariciṇṇattā akkodhano jātoti.

Evaṃ chattapāṇinā attano catūsu aṅgesu kathitesu rājā parisāya iṅgitasaññaṃ adāsi. Taṅkhaṇaññeva amaccā ca brāhmaṇagahapatikādayo ca uṭṭhahitvā ‘‘are lañjakhādaka duṭṭhacora, tvaṃ lañjaṃ alabhitvā paṇḍitaṃ upavaditvā māretukāmo jāto’’ti kāḷakaṃ senāpatiṃ hatthapādesu gahetvā rājanivesanā otāretvā gahitagahiteheva pāsāṇamuggarehi sīsaṃ bhinditvā jīvitakkhayaṃ pāpetvā pādesu gahetvā kaḍḍhantā saṅkāraṭṭhāne chaḍḍesuṃ. Tato paṭṭhāya rājā dhammena rajjaṃ kārento yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kāḷakasenāpati devadatto ahosi, chattapāṇikappako sāriputto, sakko anuruddho, dhammadhajo pana ahameva ahosi’’nti.

Dhammadhajajātakavaṇṇanā dasamā.

Bīraṇathambhavaggo sattamo.

Tassuddānaṃ –

Somadattañca ucchiṭṭhaṃ, kuru puṇṇanadīpi ca;

Kacchapamacchaseggu ca, kūṭavāṇijagarahi;

Dhammadhajanti te dasa.

8. Kāsāvavaggo

[221] 1. Kāsāvajātakavaṇṇanā

Anikkasāvokāsāvanti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṃ. Ekasmiṃ samaye dhammasenāpati pañcahi bhikkhusatehi saddhiṃ veḷuvane viharati. Devadattopi attano anurūpāya dussīlaparisāya parivuto gayāsīse viharati. Tasmiṃ samaye rājagahavāsino chandakaṃ saṅgharitvā dānaṃ sajjayiṃsu. Atheko vohāratthāya āgatavāṇijo imaṃ sāṭakaṃ vissajjetvā ‘‘mampi pattikaṃ karothā’’ti mahagghaṃ gandhakāsāvaṃ adāsi. Nāgarā mahādānaṃ pavattayiṃsu, sabbaṃ chandakena saṅkaḍḍhitaṃ kahāpaṇeheva niṭṭhāsi. So sāṭako atireko ahosi. Mahājano sannipatitvā ‘‘ayaṃ gandhakāsāvasāṭako atireko. Kassa naṃ dema, kiṃ sāriputtattherassa, udāhu devadattassā’’ti mantayiṃsu.

Tattheke ‘‘sāriputtattherassā’’ti āhaṃsu. Apare ‘‘sāriputtatthero katipāhaṃ vasitvā yathāruci pakkamissati , devadattatthero pana nibaddhaṃ amhākaṃ nagarameva upanissāya viharati, maṅgalāmaṅgalesu ayameva amhākaṃ avassayo, devadattassa dassāmā’’ti āhaṃsu. Sambahulikaṃ karontesupi ‘‘devadattassa dassāmā’’ti vattāro bahutarā ahesuṃ, atha naṃ devadattassa adaṃsu. Devadatto tassa dasā chindāpetvā ovaṭṭikaṃ sibbāpetvā rajāpetvā suvaṇṇapaṭṭavaṇṇaṃ katvā pārupi. Tasmiṃ kāle tiṃsamattā bhikkhū rājagahā nikkhamitvā sāvatthiṃ gantvā satthāraṃ vanditvā katapaṭisanthārā taṃ pavattiṃ ārocetvā ‘‘evaṃ, bhante, attano ananucchavikaṃ arahaddhajaṃ pārupī’’ti ārocesuṃ. Satthā ‘‘na, bhikkhave, devadatto idāneva attano ananurūpaṃ arahaddhajaṃ paridahati, pubbepi paridahiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese hatthikule nibbattitvā vayappatto asītisahassamattavāraṇaparivāro yūthapati hutvā araññāyatane vasati. Atheko duggatamanusso bārāṇasiyaṃ viharanto dantakāravīthiyaṃ dantakāre dantavalayādīni karonte disvā ‘‘hatthidante labhitvā gaṇhissathā’’ti pucchi. Te ‘‘āma gaṇhissāmā’’ti āhaṃsu. So āvudhaṃ ādāya kāsāvavatthavasano paccekabuddhavesaṃ gaṇhitvā paṭisīsakaṃ paṭimuñcitvā hatthivīthiyaṃ ṭhatvā āvudhena hatthiṃ māretvā dante ādāya bārāṇasiyaṃ vikkiṇanto jīvikaṃ kappesi. So aparabhāge bodhisattassa parivārahatthīnaṃ sabbapacchimaṃ hatthiṃ māretuṃ ārabhi. Hatthino devasikaṃ hatthīsu parihāyantesu ‘‘kena nu kho kāraṇena hatthino parihāyantī’’ti bodhisattassa ārocesuṃ.

Bodhisatto pariggaṇhanto ‘‘paccekabuddhavesaṃ gahetvā hatthivīthipariyante eko puriso tiṭṭhati, kacci nu kho so māreti, pariggaṇhissāmi na’’nti ekadivasaṃ hatthī purato katvā sayaṃ pacchato ahosi. So bodhisattaṃ disvā āvudhaṃ ādāya pakkhandi. Bodhisatto nivattitvā ṭhito ‘‘bhūmiyaṃ pothetvā māressāmi na’’nti soṇḍaṃ pasāretvā tena paridahitāni kāsāvāni disvā ‘‘imaṃ arahaddhajaṃ mayā garuṃ kātuṃ vaṭṭatī’’ti soṇḍaṃ paṭisaṃharitvā ‘‘ambho purisa, nanu esa arahaddhajo ananucchaviko tuyhaṃ, kasmā etaṃ paridahasī’’ti imā gāthā avoca –

141.

‘‘Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;

Apeto damasaccena, na so kāsāvamarahati.

142.

‘‘Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahatī’’ti.

Tattha anikkasāvoti kasāvo vuccati rāgo doso moho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe akusalā dhammā sabbe duccaritā sabbaṃ bhavagāmikammaṃ diyaḍḍhakilesasahassaṃ, eso kasāvo nāma. So yassa puggalassa appahīno santānato anissaṭṭho anikkhanto, so anikkasāvo nāma. Kāsāvanti kasāyarasapītaṃ arahaddhajabhūtaṃ. Yo vatthaṃ paridahissatīti yo evarūpo hutvā evarūpaṃ vatthaṃ paridahissati nivāseti ceva pārupati ca. Apeto damasaccenāti indriyadamasaṅkhātena damena ca nibbānasaṅkhātena ca paramatthasaccena apeto parivajjito. Nissakkatthe vā karaṇavacanaṃ, etasmā damasaccā apetoti attho. ‘‘Sacca’’nti cettha vacīsaccaṃ catusaccampi vaṭṭatiyeva. Na so kāsāvamarahatīti so puggalo anikkasāvattā arahaddhajaṃ kāsāvaṃ na arahati ananucchaviko etassa.

Yo ca vantakasāvassāti yo pana puggalo yathāvuttasseva kasāvassa vantattā vantakasāvo assa. Sīlesu susamāhitoti maggasīlesu ceva phalasīlesu ca sammā āhito, ānetvā ṭhapito viya tesu patiṭṭhito. Tehi sīlehi samaṅgībhūtassetaṃ adhivacanaṃ. Upetoti samannāgato. Damasaccenāti vuttappakārena damena ca saccena ca. Sa ve kāsāvamarahatīti so evarūpo puggalo imaṃ arahaddhajaṃ kāsāvaṃ arahati.

Evaṃ bodhisatto tassa purisassa imaṃ kāraṇaṃ kathetvā ‘‘ito paṭṭhāya mā idha āgami, āgacchasi ce, jīvitaṃ te natthī’’’ti tajjetvā palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā hatthimārakapuriso devadatto ahosi, yūthapati pana ahameva ahosi’’nti.

Kāsāvajātakavaṇṇanā paṭhamā.

[222] 2. Cūḷanandiyajātakavaṇṇanā

Idaṃtadācariyavacoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, devadatto nāma kakkhaḷo pharuso sāhasiko sammāsambuddhe abhimāre payojesi, silaṃ pavijjhi, nāḷāgiriṃ payojesi, khantimettānuddayamattampissa tathāgate natthī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi devadatto kakkhaḷo pharuso nikkāruṇikoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese mahānandiyo nāma vānaro ahosi, kaniṭṭhabhātiko panassa cūḷanandiyo nāma. Te ubhopi asītisahassavānaraparivārā himavantapadese andhamātaraṃ paṭijaggantā vāsaṃ kappesuṃ. Te mātaraṃ sayanagumbe ṭhapetvā araññaṃ pavisitvā madhurāni phalāphalāni mātuyā pesenti. Āharaṇakavānarā tassā na denti, sā khudāpīḷitā aṭṭhicammāvasesā kisā ahosi. Atha naṃ bodhisatto āha – ‘‘mayaṃ, amma, tumhākaṃ madhuraphalāphalāni pesema, tumhe kasmā milāyathā’’ti. ‘‘Tāta, nāhaṃ labhāmī’’ti. Bodhisatto cintesi – ‘‘mayi yūthaṃ pariharante mātā me nassissati, yūthaṃ pahāya mātaraṃyeva paṭijaggissāmī’’ti. So cūḷanandiyaṃ pakkositvā ‘‘tāta, tvaṃ yūthaṃ parihara, ahaṃ mātaraṃ paṭijaggissāmī’’ti āha. Sopi naṃ ‘‘bhātika, mayhaṃ yūthapariharaṇena kammaṃ natthi, ahampi mātarameva paṭijaggissāmī’’ti āha. Iti te ubhopi ekacchandā hutvā yūthaṃ pahāya mātaraṃ gahetvā himavantā oruyha paccante nigrodharukkhe vāsaṃ kappetvā mātaraṃ paṭijaggiṃsu.

Atheko bārāṇasivāsī brāhmaṇamāṇavo takkasilāyaṃ disāpāmokkhassa ācariyassa santike sabbasippāni uggaṇhitvā ‘‘gamissāmī’’ti ācariyaṃ āpucchi. Ācariyo aṅgavijjānubhāvena tassa kakkhaḷapharusasāhasikabhāvaṃ ñatvā ‘‘tāta, tvaṃ kakkhaḷo pharuso sāhasiko, evarūpānaṃ na sabbakālaṃ ekasadisameva ijjhati, mahāvināsaṃ mahādukkhaṃ pāpuṇissasi, mā tvaṃ kakkhaḷo hohi, pacchānutāpanakāraṇaṃ kammaṃ mā karī’’ti ovaditvā uyyojesi. So ācariyaṃ vanditvā bārāṇasiṃ gantvā gharāvāsaṃ gahetvā aññehi sippehi jīvikaṃ kappetuṃ asakkonto ‘‘dhanukoṭiṃ nissāya jīvissāmi, luddakammaṃ katvā jīvikaṃ kappessāmī’’ti bārāṇasito nikkhamitvā paccantagāmake vasanto dhanukalāpasannaddho araññaṃ pavisitvā nānāmige māretvā maṃsavikkayena jīvikaṃ kappesi. So ekadivasaṃ araññe kiñci alabhitvā āgacchanto aṅgaṇapariyante ṭhitaṃ nigrodharukkhaṃ disvā ‘‘api nāmettha kiñci bhaveyyā’’ti nigrodharukkhābhimukho pāyāsi.

Tasmiṃ khaṇe ubhopi te bhātaro mātaraṃ phalāni khādāpetvā purato katvā viṭapabbhantare nisinnā taṃ āgacchantaṃ disvā ‘‘kiṃ no mātaraṃ karissatī’’ti sākhantare nilīyiṃsu. Sopi kho sāhasikapuriso rukkhamūlaṃ āgantvā taṃ tesaṃ mātaraṃ jarādubbalaṃ andhaṃ disvā cintesi – ‘‘kiṃ me tucchahatthagamanena imaṃ makkaṭiṃ vijjhitvā gahetvā gamissāmī’’ti. So tassā vijjhanatthāya dhanuṃ gaṇhi. Taṃ disvā bodhisatto ‘‘tāta cūḷanandiya, eso me puriso mātaraṃ vijjhitukāmo, ahamassā jīvitadānaṃ dassāmi, tvaṃ mamaccayena mātaraṃ paṭijaggeyyāsī’’ti vatvā sākhantarā nikkhamitvā ‘‘bho purisa, mā me mātaraṃ vijjhi, esā andhā jarādubbalā, ahamassā jīvitadānaṃ demi, tvaṃ etaṃ amāretvā maṃ mārehī’’ti tassa paṭiññaṃ gahetvā sarassa āsannaṭṭhāne nisīdi. So nikkaruṇo bodhisattaṃ vijjhitvā pātetvā mātarampissa vijjhituṃ puna dhanuṃ sannayhi. Taṃ disvā cūḷanandiyo ‘‘ayaṃ me mātaraṃ vijjhitukāmo, ekadivasampi kho me mātā jīvamānā laddhajīvitāyeva nāma hoti, jīvitadānamassā dassāmī’’ti sākhantarā nikkhamitvā ‘‘bho purisa, mā me mātaraṃ vijjhi, ahamassā jīvitadānaṃ dammi, tvaṃ maṃ vijjhitvā amhe dve bhātike gahetvā amhākaṃ mātu jīvitadānaṃ dehī’’ti tassa paṭiññaṃ gahetvā sarassa āsannaṭṭhāne nisīdi. So tampi vijjhitvā pātetvā ‘‘ayaṃ makkaṭī ghare dārakānaṃ bhavissatī’’ti mātarampi tesaṃ vijjhitvā pātetvā tayopi kājenādāya gehābhimukho pāyāsi.

Athassa pāpapurisassa gehe asani patitvā bhariyañca dve dārake ca geheneva saddhiṃ jhāpesi, piṭṭhivaṃsathūṇamattaṃ avasissi. Athassa naṃ gāmadvāreyeva eko puriso disvā taṃ pavattiṃ ārocesi. So puttadārasokena abhibhūto tasmiṃyeva ṭhāne maṃsakājañja dhanuñca chaḍḍetvā vatthaṃ pahāya naggo bāhā paggayha paridevamāno gantvā gharaṃ pāvisi. Athassa sā thūṇā bhijjitvā sīse patitvā sīsaṃ bhindi, pathavī vivaraṃ adāsi, avīcito jālā uṭṭhahi. So pathaviyā giliyamāno ācariyassa ovādaṃ saritvā ‘‘imaṃ vata kāraṇaṃ disvā pārāsariyabrāhmaṇo mayhaṃ ovādamadāsī’’ti paridevamāno imaṃ gāthādvayamāha –

143.

‘‘Idaṃ tadācariyavaco, pārāsariyo yadabravi;

Māsu tvaṃ akari pāpaṃ, yaṃ tvaṃ pacchā kataṃ tape.

144.

‘‘Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vapate bījaṃ, tādisaṃ harate phala’’nti.

Tassattho – yaṃ pārāsariyo brāhmaṇo abravi – ‘‘māsu tvaṃ pāpaṃ akarī, yaṃ kataṃ pacchā tvaññeva tapeyyā’’ti, idaṃ taṃ ācariyassa vacanaṃ. Yāni kāyavacīmanodvārehi kammāni puriso karoti, tesaṃ vipākaṃ paṭilabhanto tāniyeva attani passati. Kalyāṇakammakārī kalyāṇaṃ phalamanubhoti, pāpakārī ca pāpakameva hīnaṃ lāmakaṃ aniṭṭhaphalaṃ anubhoti. Lokasmimpi hi yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ, bījānurūpaṃ bījānucchavikameva phalaṃ harati gaṇhāti anubhavatīti. Iti so paridevanto pathaviṃ pavisitvā avīcimahāniraye nibbatti.

Satthā ‘‘na, bhikkhave, devadatto idāneva, pubbepi kakkhaḷo pharuso nikkāruṇikoyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā luddakapuriso devadatto ahosi, disāpāmokkho ācariyo sāriputto, cūḷanandiyo ānando, mātā mahāpajāpatigotamī, mahānandiyo pana ahameva ahosi’’nti.

Cūḷanandiyajātakavaṇṇanā dutiyā.

[223] 3. Puṭabhattajātakavaṇṇanā

Namenamantassa bhaje bhajantanti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthinagaravāsī kireko kuṭumbiko ekena janapadakuṭumbikena saddhiṃ vohāraṃ akāsi. So attano bhariyaṃ ādāya tassa dhāraṇakassa santikaṃ agamāsi. Dhāraṇako ‘‘dātuṃ na sakkomī’’ti na kiñci adāsi, itaro kujjhitvā bhattaṃ abhuñjitvāva nikkhami. Atha naṃ antarāmagge chātajjhattaṃ disvā maggapaṭipannā purisā ‘‘bhariyāyapi datvā bhuñjāhī’’ti bhattapuṭaṃ adaṃsu. So taṃ gahetvā tassā adātukāmo hutvā ‘‘bhadde, idaṃ corānaṃ tiṭṭhanaṭṭhānaṃ, tvaṃ purato yāhī’’ti uyyojetvā sabbaṃ bhattaṃ bhuñjitvā tucchapuṭaṃ dassetvā ‘‘bhadde, abhattakaṃ tucchapuṭameva adaṃsū’’ti āha. Sā tena ekakeneva bhuttabhāvaṃ ñatvā domanassappattā ahosi. Te ubhopi jetavanapiṭṭhivihārena gacchantā ‘‘pānīyaṃ pivissāmā’’ti jetavanaṃ pavisiṃsu.

Satthāpi tesaññeva āgamanaṃ olokento maggaṃ gahetvā ṭhitaluddako viya gandhakuṭichāyāya nisīdi, te satthāraṃ disvā upasaṅkamitvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā ‘‘kiṃ, upāsike, ayaṃ te bhattā hitakāmo sasneho’’ti pucchi. ‘‘Bhante, ahaṃ etassa sasnehā, ayaṃ pana mayhaṃ nisneho, tiṭṭhantu aññepi divasā, ajjevesa antarāmagge puṭabhattaṃ labhitvā mayhaṃ adatvā attanāva bhuñjī’’ti. ‘‘Upāsike, niccakālampi tvaṃ etassa hitakāmā sasnehā, ayaṃ pana nisnehova. Yadā pana paṇḍite nissāya tava guṇe jānāti, tadā te sabbissariyaṃ niyyādetī’’ti vatvā tāya yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Atha rājā ‘‘padubbheyyāpi me aya’’nti attano puttaṃ āsaṅkanto nīhari. So attano bhariyaṃ gahetvā nagarā nikkhamma ekasmiṃ kāsikagāmake vāsaṃ kappesi. So aparabhāge pitu kālakatabhāvaṃ sutvā ‘‘kulasantakaṃ rajjaṃ gaṇhissāmī’’ti bārāṇasiṃ paccāgacchanto antarāmagge ‘‘bhariyāyapi datvā bhuñjāhī’’ti bhattapuṭaṃ labhitvā tassā adatvā sayameva taṃ bhuñji. Sā ‘‘kakkhaḷo vatāyaṃ puriso’’ti domanassappattā ahosi. So bārāṇasiyaṃ rajjaṃ gahetvā taṃ aggamahesiṭṭhāne ṭhapetvā ‘‘ettakameva etissā ala’’nti na aññaṃ sakkāraṃ vā sammānaṃ vā karoti, ‘‘kathaṃ yāpesī’’tipi naṃ na pucchati.

Bodhisatto cintesi – ‘‘ayaṃ devī rañño bahūpakārā sasnehā, rājā panetaṃ kismiñci na maññati, sakkārasammānamassā kāressāmī’’ti taṃ upasaṅkamitvā upacāraṃ katvā ekamantaṃ ṭhatvā ‘‘kiṃ, tātā’’ti vutte ‘‘kathaṃ samuṭṭhāpetuṃ mayaṃ, devi, tumhe upaṭṭhahāma, kiṃ nāma mahallakānaṃ pitūnaṃ vatthakhaṇḍaṃ vā bhattapiṇḍaṃ vā dātuṃ na vaṭṭatī’’ti āha. ‘‘Tāta, ahaṃ attanāva kiñci na labhāmi, tumhākaṃ kiṃ dassāmi, nanu labhanakāle adāsiṃ, idāni pana me rājā na kiñci deti. Tiṭṭhatu aññaṃ dānaṃ, rajjaṃ gaṇhituṃ āgacchanto antarāmagge bhattapuṭaṃ labhitvā bhattamattampi me adatvā attanāva bhuñjī’’ti. ‘‘Kiṃ pana, amma, rañño santike evaṃ kathetuṃ sakkhissathā’’ti? ‘‘Sakkhissāmi, tātā’’ti. ‘‘Tena hi ajjeva mama rañño santike ṭhitakāle mayi pucchante evaṃ kathetha ajjeva vo guṇaṃ jānāpessāmī’’ti evaṃ vatvā bodhisatto purimataraṃ gantvā rañño santike aṭṭhāsi. Sāpi gantvā rañño samīpe aṭṭhāsi.

Atha naṃ bodhisatto ‘‘amma, tumhe ativiya kakkhaḷā, kiṃ nāma pitūnaṃ vatthakhaṇḍaṃ vā bhattapiṇḍamattaṃ vā dātuṃ na vaṭṭatī’’ti āha. ‘‘Tāta, ahameva rañño santikā kiñci na labhāmi, tumhākaṃ kiṃ dassāmī’’ti? ‘‘Nanu aggamahesiṭṭhānaṃ te laddha’’nti? ‘‘Tāta, kismiñci sammāne asati aggamahesiṭṭhānaṃ kiṃ karissati, idāni me tumhākaṃ rājā kiṃ dassati, so antarāmagge bhattapuṭaṃ labhitvā tato kiñci adatvā sayameva bhuñjī’’ti. Bodhisatto ‘‘evaṃ kira, mahārājā’’ti pucchi. Rājā adhivāsesi. Bodhisatto tassa adhivāsanaṃ viditvā ‘‘tena hi, amma, rañño appiyakālato paṭṭhāya kiṃ tumhākaṃ idha vāsena. Lokasmiñhi appiyasampayogo ca dukkho, tumhākaṃ idha vāse sati rañño appiyasampayogova dukkhaṃ bhavissati, ime sattā nāma bhajante bhajanti, abhajanabhāvaṃ ñatvā aññattha gantabbaṃ, mahanto lokasannivāso’’ti vatvā imā gāthā avoca –

145.

‘‘Name namantassa bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ;

Nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya.

146.

‘‘Caje cajantaṃ vanathaṃ na kayirā, apetacittena na sambhajeyya;

Dijo dumaṃ khīṇaphalanti ñatvā, aññaṃ samekkheyya mahā hi loko’’ti.

Tattha name namantassa bhaje bhajantanti yo attano namati, tasseva paṭinameyya. Yo ca bhajati, tameva bhajeyya. Kiccānukubbassa kareyya kiccanti attano uppannakiccaṃ anukubbantasseva tassapi uppannakiccaṃ paṭikareyya. Caje cajantaṃ vanathaṃ na kayirāti attānaṃ jahantaṃ jaheyyeva, tasmiṃ taṇhāsaṅkhātaṃ vanathaṃ na kareyya. Apetacittenāti vigatacittena vipallatthacittena. Na sambhajeyyāti tathārūpena saddhiṃ na samāgaccheyya. Dijo dumanti yathā sakuṇo pubbe phalitampi rukkhaṃ phale khīṇe ‘‘khīṇaphalo aya’’nti ñatvā taṃ chaḍḍetvā aññaṃ samekkhati pariyesati, evaṃ aññaṃ samekkheyya. Mahā hi esa loko, atha tumhe sasnehaṃ ekaṃ purisaṃ labhissathāti.

Taṃ sutvā bārāṇasirājā deviyā sabbissariyaṃ adāsi. Tato paṭṭhāya samaggā sammodamānā vasiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne dve jayampatikā sotāpattiphale patiṭṭhahiṃsu. ‘‘Tadā jayampatikā ime dve jayampatikā ahesuṃ, paṇḍitāmacco pana ahameva ahosi’’nti.

Puṭabhattajātakavaṇṇanā tatiyā.

[224] 4. Kumbhilajātakavaṇṇanā

Yassetecaturo dhammāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi.

147.

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattati.

148.

‘‘Yassa cete na vijjanti, guṇā paramabhaddakā;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so nātivattatī’’ti.

Tattha guṇā paramabhaddakāti yassa ete paramabhaddakā cattāro rāsaṭṭhena piṇḍaṭṭhena guṇā na vijjanti, so paccāmittaṃ atikkamituṃ na sakkotīti. Sesamettha sabbaṃ heṭṭhā kumbhilajātake vuttanayameva saddhiṃ samodhānenāti.

Kumbhilajātakavaṇṇanā catutthā.

[225] 5. Khantivaṇṇajātakavaṇṇanā

Atthi me puriso, devāti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Tassa kireko bahūpakāro amacco antepure padussi. Rājā ‘‘upakārako me’’ti ñatvāpi adhivāsetvā satthu ārocesi. Satthā ‘‘porāṇakarājānopi, mahārāja, evaṃ adhivāsesuṃyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko amacco tassa antepure padussi, amaccassāpi sevako tassa gehe padussi. So tassa aparādhaṃ adhivāsetuṃ asakkonto taṃ ādāya rañño santikaṃ gantvā ‘‘deva, eko me upaṭṭhāko sabbakiccakārako , so mayhaṃ gehe padussi, tassa kiṃ kātuṃ vaṭṭatī’’ti pucchanto paṭhamaṃ gāthamāha –

149.

‘‘Atthi me puriso deva, sabbakiccesu byāvaṭo;

Tassa cekoparādhatthi, tattha tvaṃ kinti maññasī’’ti.

Tattha tassa cekoparādhatthīti tassa ca purisassa eko aparādho atthi. Tattha tvaṃ kinti maññasīti tattha tassa purisassa aparādhe tvaṃ ‘‘kiṃ kātabba’’nti maññasi, yathā te cittaṃ uppajjati, tadanurūpamassa daṇḍaṃ paṇehīti dīpeti.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

150.

‘‘Amhākampatthi puriso, ediso idha vijjati;

Dullabho aṅgasampanno, khantirasmāka ruccatī’’ti.

Tassattho – amhākampi rājūnaṃ sataṃ ediso bahūpakāro agāre dussanakapuriso atthi, so ca kho idha vijjati, idānipi idheva saṃvijjati, mayaṃ rājānopi samānā tassa bahūpakārataṃ sandhāya adhivāsema, tuyhaṃ pana araññopi sato adhivāsanabhāro jāto. Aṅgasampanno hi sabbehi guṇakoṭṭhāsehi samannāgato puriso nāma dullabho, tena kāraṇena asmākaṃ evarūpesu ṭhānesu adhivāsanakhantiyeva ruccatīti.

Amacco attānaṃ sandhāya rañño vuttabhāvaṃ ñatvā tato paṭṭhāya antepure padussituṃ na visahi, sopissa sevako rañño ārocitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ na visahi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā ahameva bārāṇasirājā ahosi’’nti. Sopi amacco rañño satthu kathitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ nāsakkhīti.

Khantivaṇṇajātakavaṇṇanā pañcamā.

[226] 6. Kosiyajātakavaṇṇanā

Kālenikkhamanā sādhūti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Kosalarājā paccantavūpasamanatthāya akāle nikkhami. Vatthu heṭṭhā vuttanayameva.

Satthā pana atītaṃ āharitvā āha – ‘‘mahārāja, atīte bārāṇasirājā akāle nikkhamitvā uyyāne khandhāvāraṃ nivesayi. Tasmiṃ kāle eko ulūkasakuṇo veḷugumbaṃ pavisitvā nilīyi. Kākasenā āgantvā ‘nikkhantameva taṃ gaṇhissāmā’’’ti parivāresi. So sūriyatthaṅgamanaṃ anoloketvā akāleyeva nikkhamitvā palāyituṃ ārabhi. Atha naṃ kākā parivāretvā tuṇḍehi koṭṭentā paripātesuṃ. Rājā bodhisattaṃ āmantetvā ‘‘kiṃ nu kho, paṇḍita, ime kākā kosiyaṃ paripātentī’’ti pucchi. Bodhisatto ‘‘akāle, mahārāja, attano vasanaṭṭhānā nikkhamantā evarūpaṃ dukkhaṃ paṭilabhantiyeva, tasmā akāle attano vasanaṭṭhānā nikkhamituṃ na vaṭṭatī’’ti imamatthaṃ pakāsento imaṃ gāthādvayamāha –

151.

‘‘Kāle nikkhamanā sādhu, nākāle sādhu nikkhamo;

Akālena hi nikkhamma, ekakampi bahujjano;

Na kiñci atthaṃ joteti, dhaṅkasenāva kosiyaṃ.

152.

‘‘Dhīro ca vidhividhānaññū, paresaṃ vivarānugū;

Sabbāmitte vasīkatvā, kosiyova sukhī siyā’’ti.

Tattha kāle nikkhamanā sādhūti, mahārāja, nikkhamanā nāma nikkhamanaṃ vā parakkamanaṃ vā yuttapayuttakāle sādhu. Nākāle sādhu nikkhamoti akāle pana attano vasanaṭṭhānato aññattha gantuṃ nikkhamo nāma nikkhamanaṃ vā parakkamanaṃ vā na sādhu. ‘‘Akālena hī’’tiādīsu catūsu padesu paṭhamena saddhiṃ tatiyaṃ, dutiyena catutthaṃ yojetvā evaṃ attho veditabbo. Attano vasanaṭṭhānato hi koci puriso akālena nikkhamitvā vā parakkamitvā vā na kiñciatthaṃ joteti, attano appamattakampi vuḍḍhiṃ uppādetuṃ na sakkoti, atha kho ekakampi bahujjano bahupi so paccatthikajano etaṃ akāle nikkhamantaṃ vā parakkamantaṃ vā ekakaṃ parivāretvā mahāvināsaṃ pāpeti. Tatrāyaṃ upamā – dhaṅkasenāva kosiyaṃ, yathā ayaṃ dhaṅkasenā imaṃ akāle nikkhamantañca parakkamantañca kosiyaṃ tuṇḍehi vitudanti mahāvināsaṃ pāpenti, tathā tasmā tiracchānagate ādiṃ katvā kenaci akāle attano vasanaṭṭhānato na nikkhamitabbaṃ na parakkamitabbanti.

Dutiyagāthāya dhīroti paṇḍito. Vidhīti porāṇakapaṇḍitehi ṭhapitapaveṇī. Vidhānanti koṭṭhāso vā saṃvidahanaṃ vā. Vivarānugūti vivaraṃ anugacchanto jānanto. Sabbāmitteti sabbe amitte. Vasīkatvāti attano vase katvā. Kosiyovāti imamhā bālakosiyā añño paṇḍitakosiyo viya. Idaṃ vuttaṃ hoti – yo ca kho paṇḍito ‘‘imasmiṃ kāle nikkhamitabbaṃ parakkamitabbaṃ, imasmiṃ na nikkhamitabbaṃ na parakkamitabba’’nti porāṇakapaṇḍitehi ṭhapitassa paveṇisaṅkhātassa vidhino koṭṭhāsasaṅkhātaṃ vidhānaṃ vā tassa vā vidhino vidhānaṃ saṃvidahanaṃ anuṭṭhānaṃ jānāti, so vidhividhānaññū paresaṃ attano paccāmittānaṃ vivaraṃ ñatvā yathā nāma paṇḍito kosiyo rattisaṅkhāte attano kāle nikkhamitvā ca parakkamitvā ca tattha tattha sayitānaññeva kākānaṃ sīsāni chindamāno te sabbe amitte vasīkatvā sukhī siyā, evaṃ dhīropi kāle nikkhamitvā parakkamitvā attano paccāmitte vasīkatvā sukhī niddukkho bhaveyyāti. Rājā bodhisattassa vacanaṃ sutvā nivatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Kosiyajātakavaṇṇanā chaṭṭhā.

[227] 7. Gūthapāṇajātakavaṇṇanā

Sūro sūrena saṅgammāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Tasmiṃ kira kāle jetavanato tigāvutaḍḍhayojanamatte eko nigamagāmo, tattha bahūni salākabhattapakkhiyabhattāni atthi. Tatreko pañhapucchako koṇḍo vasati. So salākabhattapakkhiyabhattānaṃ atthāya āgate dahare ca sāmaṇere ca ‘‘ke khādanti, ke pivanti, ke bhuñjantī’’ti pañhaṃ pucchitvā kathetuṃ asakkonte lajjāpesi. Te tassa bhayena salākabhattapakkhiyabhattatthāya taṃ gāmaṃ na gacchanti. Athekadivasaṃ eko bhikkhu salākaggaṃ gantvā ‘‘bhante, asukagāme salākabhattaṃ vā pakkhiyabhattaṃ vā atthī’’ti pucchitvā ‘‘atthāvuso, tattha paneko koṇḍo pañhaṃ pucchati, taṃ kathetuṃ asakkonte akkosati paribhāsati, tassa bhayena koci gantuṃ na sakkotī’’ti vutte ‘‘bhante, tattha bhattāni mayhaṃ pāpetha, ahaṃ taṃ dametvā nibbisevanaṃ katvā tato paṭṭhāya tumhe disvā palāyanakaṃ karissāmī’’ti āha. Bhikkhū ‘‘sādhū’’ti sampaṭicchitvā tassa tattha bhattāni pāpesuṃ.

So tattha gantvā gāmadvāre cīvaraṃ pārupi. Taṃ disvā koṇḍo caṇḍameṇḍako viya vegena upagantvā ‘‘pañhaṃ me, samaṇa, kathehī’’ti āha. ‘‘Upāsaka, gāme caritvā yāguṃ ādāya āsanasālaṃ tāva me āgantuṃ dehī’’ti. So yāguṃ ādāya āsanasālaṃ āgatepi tasmiṃ tatheva āha. Sopi naṃ bhikkhu ‘‘yāguṃ tāva me pātuṃ dehi, āsanasālaṃ tāva sammajjituṃ dehi, salākabhattaṃ tāva me āharituṃ dehī’’ti vatvā salākabhattaṃ āharitvā tameva pattaṃ gāhāpetvā ‘‘ehi, pañhaṃ te kathessāmī’’ti bahigāmaṃ netvā cīvaraṃ saṃharitvā aṃse ṭhapetvā tassa hatthato pattaṃ gahetvā aṭṭhāsi. Tatrāpi naṃ so ‘‘samaṇa, pañhaṃ me kathehī’’ti āha. Atha naṃ ‘‘kathemi te pañha’’nti ekappahāreneva pātetvā aṭṭhīni saṃcuṇṇento viya pothetvā gūthaṃ mukhe pakkhipitvā ‘‘ito dāni paṭṭhāya imaṃ gāmaṃ āgataṃ kañci bhikkhuṃ pañhaṃ pucchitakāle jānissāmī’’ti santajjetvā pakkāmi. So tato paṭṭhāya bhikkhū disvāva palāyati. Aparabhāge tassa bhikkhuno sā kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asukabhikkhu kira koṇḍassa mukhe gūthaṃ pakkhipitvā gato’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, so bhikkhu idāneva taṃ mīḷhena āsādeti, pubbepi āsādesiyevā’’ti vatvā atītaṃ āhari.

Atīte aṅgamagadhavāsino aññamaññassa raṭṭhaṃ gacchantā ekadivasaṃ dvinnaṃ raṭṭhānaṃ sīmantare ekaṃ saraṃ nissāya vasitvā suraṃ pivitvā macchamaṃsaṃ khāditvā pātova yānāni yojetvā pakkamiṃsu. Tesaṃ gatakāle eko gūthakhādako pāṇako gūthagandhena āgantvā tesaṃ pītaṭṭhāne chaḍḍitaṃ suraṃ disvā pipāsāya pivitvā matto hutvā gūthapuñjaṃ abhiruhi, allagūthaṃ tasmiṃ āruḷhe thokaṃ onami. So ‘‘pathavī maṃ dhāretuṃ na sakkotī’’ti viravi. Tasmiññeva khaṇe eko mattavaravāraṇo taṃ padesaṃ patvā gūthagandhaṃ ghāyitvā jigucchanto paṭikkami. So taṃ disvā ‘‘esa mama bhayena palāyatī’’ti saññī hutvā ‘‘iminā me saddhiṃ saṅgāmaṃ kātuṃ vaṭṭatī’’ti taṃ avhayanto paṭhamaṃ gāthamāha –

153.

‘‘Sūro sūrena saṅgamma, vikkantena pahārinā;

Ehi nāga nivattassu, kiṃ nu bhīto palāyasi;

Passantu aṅgamagadhā, mama tuyhañca vikkama’’nti.

Tassattho – tvaṃ sūro mayā sūrena saddhiṃ samāgantvā vīriyavikkamena vikkantena pahāradānasamatthatāya pahārinā kiṃkāraṇā asaṅgāmetvāva gacchasi, nanu nāma ekasampahāropi dātabbo siyā, tasmā ehi nāga nivattassu, ettakeneva maraṇabhayatajjito hutvā kiṃ nu bhīto palāyasi, ime imaṃ sīmaṃ antaraṃ katvā vasantā passantu, aṅgamagadhā mama tuyhañca vikkamaṃ ubhinnampi amhākaṃ parakkamaṃ passantūti.

So hatthī kaṇṇaṃ datvā tassa vacanaṃ sutvā nivattitvā tassa santikaṃ gantvā taṃ apasādento dutiyaṃ gāthamāha –

154.

‘‘Na taṃ pādā vadhissāmi, na dantehi na soṇḍiyā;

Mīḷhena taṃ vadhissāmi, pūti haññatu pūtinā’’ti.

Tassattho – na taṃ pādādīhi vadhissāmi, tuyhaṃ pana anucchavikena mīḷhena taṃ vadhissāmīti.

Evañca pana vatvā ‘‘pūtigūthapāṇako pūtināva haññatū’’ti tassa matthake mahantaṃ laṇḍaṃ pātetvā udakaṃ vissajjetvā tattheva taṃ jīvitakkhayaṃ pāpetvā koñcanādaṃ nadanto araññameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā gūthapāṇako koṇḍo ahosi, vāraṇo so bhikkhu, taṃ kāraṇaṃ paccakkhato disvā tasmiṃ vanasaṇḍe nivutthadevatā pana ahameva ahosi’’nti.

Gūthapāṇajātakavaṇṇanā sattamā.

[228] 8. Kāmanītajātakavaṇṇanā

Tayogirinti idaṃ satthā jetavane viharanto kāmanītabrāhmaṇaṃ nāma ārabbha kathesi. Vatthu paccuppannañca atītañca dvādasakanipāte kāmajātake (jā. 1.12.37 ādayo) āvibhavissati. Tesu pana dvīsu rājaputtesu jeṭṭhako āgantvā bārāṇasiyaṃ rājā ahosi, kaniṭṭho uparājā. Tesu rājā vatthukāmakilesakāmesu atitto dhanalolo ahosi. Tadā bodhisatto sakko devarājā hutvā jambudīpaṃ olokento tassa rañño dvīsupi kāmesu atittabhāvaṃ ñatvā ‘‘imaṃ rājānaṃ niggaṇhitvā lajjāpessāmī’’ti brāhmaṇamāṇavavaṇṇena āgantvā rājānaṃ passi, raññā ca ‘‘kenatthena āgatosi māṇavā’’ti vutte ‘‘ahaṃ, mahārāja, tīṇi nagarāni passāmi khemāni subhikkhāni pahūtahatthiassarathapattīni hiraññasuvaṇṇālaṅkārabharitāni, sakkā ca pana tāni appakeneva balena gaṇhituṃ, ahaṃ te tāni gahetvā dātuṃ āgato’’ti āha. ‘‘Kadā gacchāma, māṇavā’’ti vutte ‘‘sve mahārājā’’ti. ‘‘Tena hi gaccha, pātova āgaccheyyāsī’’ti. ‘‘Sādhu, mahārāja, vegena balaṃ sajjehī’’ti vatvā sakko sakaṭṭhānameva gato.

Rājā punadivase bheriṃ carāpetvā balasajjaṃ kāretvā amacce pakkosāpetvā hiyyo eko brāhmaṇamāṇavo ‘‘uttarapañcāle indapatte kekaketi imesu tīsu nagaresu rajjaṃ gahetvā dassāmī’’ti āha, taṃ māṇavaṃ ādāya tīsu nagaresu rajjaṃ gaṇhissāma, vegena naṃ pakkosathāti. ‘‘Katthassa, deva, nivāso dāpito’’ti? ‘‘Na me tassa nivāsagehaṃ dāpita’’nti. ‘‘Nivāsaparibbayo pana dinno’’ti? ‘‘Sopi na dinno’’ti. Atha ‘‘kahaṃ naṃ passissāmā’’ti? ‘‘Nagaravīthīsu olokethā’’ti. Te olokentā adisvā ‘‘na passāma, mahārājā’’ti āhaṃsu. Rañño māṇavaṃ apassantassa ‘‘evaṃ mahantā nāma issariyā parihīnomhī’’ti mahāsoko udapādi, hadayavatthu uṇhaṃ ahosi, vatthulohitaṃ kuppi, lohitapakkhandikā udapādi, vejjā tikicchituṃ nāsakkhiṃsu.

Tato tīhacatūhaccayena sakko āvajjamāno tassa taṃ ābādhaṃ ñatvā ‘‘tikicchissāmi na’’nti brāhmaṇavaṇṇena āgantvā dvāre ṭhatvā ‘‘vejjabrāhmaṇo tumhākaṃ tikicchanatthāya āgato’’ti ārocāpesi. Rājā taṃ sutvā ‘‘mahantamahantā rājavejjā maṃ tikicchituṃ nāsakkhiṃsu, paribbayamassa dāpetvā uyyojethā’’ti āha. Sakko taṃ sutvā ‘‘mayhaṃ neva nivāsaparibbayena attho, vejjalābhampi na gaṇhissāmi, tikicchissāmi naṃ, puna rājā maṃ passatū’’ti āha. Rājā taṃ sutvā ‘‘tena hi āgacchatū’’ti āha. Sakko pavisitvā jayāpetvā ekamantaṃ aṭṭhāsi, rājā ‘‘tvaṃ maṃ tikicchasī’’ti āha. ‘‘Āma, devā’’ti. ‘‘Tena hi tikicchassū’’ti. ‘‘Sādhu, mahārāja, byādhino me lakkhaṇaṃ kathetha, kena kāraṇena uppanno, kiṃ khāditaṃ vā pītaṃ vā nissāya, udāhu diṭṭhaṃ vā sutaṃ vā’’ti? ‘‘Tāta, mayhaṃ byādhi sutaṃ nissāya uppanno’’ti. ‘‘Kiṃ te suta’’nti. ‘‘Tāta eko māṇavo āgantvā mayhaṃ ‘tīsu nagaresu rajjaṃ gaṇhitvā dassāmī’ti āha, ahaṃ tassa nivāsaṭṭhānaṃ vā nivāsaparibbayaṃ vā na dāpesiṃ, so mayhaṃ kujjhitvā aññassa rañño santikaṃ gato bhavissati. Atha me ‘evaṃ mahantā nāma issariyā parihīnomhī’ti cintentassa ayaṃ byādhi uppanno. Sace sakkosi tvaṃ me kāmacittaṃ nissāya uppannaṃ byādhiṃ tikicchituṃ, tikicchāhī’’ti etamatthaṃ pakāsento paṭhamaṃ gāthamāha –

155.

‘‘Tayo giriṃ antaraṃ kāmayāmi, pañcālā kuruyo kekake ca;

Tatuttariṃ brāhmaṇa kāmayāmi, tikiccha maṃ brāhmaṇa kāmanīta’’nti.

Tattha tayo girinti tayo girī, ayameva vā pāṭho. Yathā ‘‘sudassanassa girino, dvārañhetaṃ pakāsatī’’ti ettha sudassanaṃ devanagaraṃ yujjhitvā duggaṇhatāya duccalanatāya ‘‘sudassanagirī’’ti vuttaṃ, evamidhāpi tīṇi nagarāni ‘‘tayo giri’’nti adhippetāni. Tasmā ayamettha attho – tīṇi ca nagarāni tesañca antaraṃ tividhampi raṭṭhaṃ kāmayāmi. ‘‘Pañcālā kuruyo kekake cā’’ti imāni tesaṃ raṭṭhānaṃ nāmāni. Tesu pañcālāti uttarapañcālā, tattha kapilaṃ nāma nagaraṃ. Kuruyoti kururaṭṭhaṃ, tattha indapattaṃ nāma nagaraṃ. Kekake cāti paccatte upayogavacanaṃ, tena kekakaraṭṭhaṃ dasseti. Tattha kekakarājadhānīyeva nagaraṃ. Tatuttarinti taṃ ahaṃ ito paṭiladdhā bārāṇasirajjā tatuttariṃ tividhaṃ rajjaṃ kāmayāmi. Tikiccha maṃ, brāhmaṇa, kāmanītanti imehi vatthukāmehi ca kilesakāmehi ca nītaṃ hataṃ pahataṃ sace sakkosi, tikiccha maṃ brāhmaṇāti.

Atha naṃ sakko ‘‘mahārāja, tvaṃ mūlosadhādīhi atekiccho. Ñāṇosadheneva tikicchitabbo’’ti vatvā dutiyaṃ gāthamāha –

156.

‘‘Kaṇhāhidaṭṭhassa karonti heke, amanussapaviṭṭhassa karonti paṇḍitā;

Na kāmanītassa karoti koci, okkantasukkassa hi kā tikicchā’’ti.

Tattha kaṇhāhidaṭṭhassa karonti heketi ekacce hi tikicchakā ghoravisena kāḷasappena daṭṭhassa mantehi ceva osadhehi ca tikicchaṃ karonti. Amanussapaviṭṭhassa karonti paṇḍitāti apare paṇḍitā bhūtavejjā bhūtayakkhādīhi amanussehi paviṭṭhassa abhibhūtassa gahitassa balikammaparittakaraṇaosadhaparibhāvitādīhi tikicchaṃ karonti. Na kāmanītassa karoti kocīti kāmehi pana nītassa kāmavasikassa puggalassa aññatra paṇḍitehi añño koci tikicchaṃ na karoti, karontopi kātuṃ samattho nāma natthi. Kiṃkāraṇā? Okkantasukkassa hi kā tikicchāti, okkantasukkassa avakkantassa kusaladhammamariyādaṃ atikkantassa akusaladhamme patiṭṭhitassa puggalassa mantosadhādīhi kā nāma tikicchā, na sakkā osadhehi tikicchitunti.

Itissa mahāsatto imaṃ kāraṇaṃ dassetvā uttari evamāha – ‘‘mahārāja, sace tvaṃ tāni tīṇi rajjāni lacchasi, api nu kho imesu catūsu nagaresu rajjaṃ karonto ekappahāreneva cattāri sāṭakayugāni paridaheyyāsi, catūsu vā suvaṇṇapātīsu bhuñjeyyāsi, catūsu vā sayanesu sayeyyāsi, mahārāja, taṇhāvasikena nāma bhavituṃ na vaṭṭati, taṇhā hi nāmesā vipattimūlā. Sā vaḍḍhamānā yo taṃ vaḍḍheti, taṃ puggalaṃ aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārabhedesu ca avasesesu apāyesu khipatī’’ti. Evaṃ rājānaṃ nirayādibhayena tajjetvā mahāsatto dhammaṃ desesi. Rājāpissa dhammaṃ sutvā vigatasoko hutvā tāvadeva nibyādhitaṃ pāpuṇi . Sakkopissa ovādaṃ datvā sīlesu patiṭṭhāpetvā devalokameva gato. Sopi tato paṭṭhāya dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā rājā kāmanītabrāhmaṇo ahosi, sakko pana ahameva ahosi’’nti.

Kāmanītajātakavaṇṇanā aṭṭhamā.

[229] 9. Palāyitajātakavaṇṇanā

Gajaggameghehīti idaṃ satthā jetavane viharanto palāyitaparibbājakaṃ ārabbha kathesi. So kira vādatthāya sakalajambudīpaṃ vicaritvā kañci paṭivādiṃ alabhitvā anupubbena sāvatthiṃ gantvā ‘‘atthi nu kho koci mayā saddhiṃ vādaṃ kātuṃ samattho’’ti manusse pucchi. Manussā ‘‘tādisānaṃ sahassenapi saddhiṃ vādaṃ kātuṃ samattho sabbaññū dvipadānaṃ aggo mahāgotamo dhammissaro parappavādamaddano, sakalepi jambudīpe uppanno parappavādo taṃ bhagavantaṃ atikkamituṃ samattho nāma natthi. Velantaṃ patvā samuddaūmiyo viya hi sabbavādā tassa pādamūlaṃ patvā cuṇṇavicuṇṇā hontī’’ti buddhaguṇe kathesuṃ. Paribbājako ‘‘kahaṃ pana so etarahī’’ti pucchitvā ‘‘jetavane’’ti sutvā ‘‘idānissa vādaṃ āropessāmī’’ti mahājanaparivuto jetavanaṃ gacchanto jetena rājakumārena navakoṭidhanaṃ vissajjetvā kāritaṃ jetavanadvārakoṭṭhakaṃ disvā ‘‘ayaṃ samaṇassa gotamassa vasanapāsādo’’ti pucchitvā ‘‘dvārakoṭṭhako aya’’nti sutvā ‘‘dvārakoṭṭhako tāva evarūpo, vasanagehaṃ kīdisaṃ bhavissatī’’ti vatvā ‘‘gandhakuṭi nāma appameyyā’’ti vutte ‘‘evarūpena samaṇena saddhiṃ ko vādaṃ karissatī’’ti tatova palāyi. Manussā unnādino hutvā jetavanaṃ pavisitvā satthārā ‘‘kiṃ akāle āgatatthā’’ti vuttā taṃ pavattiṃ kathayiṃsu. Satthā ‘‘na kho upāsakā idāneva, pubbepesa mama vasanaṭṭhānassa dvārakoṭṭhakaṃ disvā palāyatevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte gandhāraraṭṭhe takkasilāyaṃ bodhisatto rajjaṃ kāresi, bārāṇasiyaṃ brahmadatto. So ‘‘takkasilaṃ gaṇhissāmī’’ti mahantena balakāyena gantvā nagarato avidūre ṭhatvā ‘‘iminā niyāmena hatthī pesetha, iminā asse, iminā rathe, iminā pattī, evaṃ dhāvitvā āvudhehi paharatha, evaṃ ghanavassavalāhakā viya saravassaṃ vassathā’’ti tenaṃ vicārento imaṃ gāthādvayamāha –

157.

‘‘Gajaggameghehi hayaggamālibhi, rathūmijātehi sarābhivassebhi;

Tharuggahāvaṭṭadaḷhappahāribhi, parivāritā takkasilā samantato.

158.

‘‘Abhidhāvatha cūpadhāvatha ca, vividhā vināditā vadantibhi;

Vattatajja tumulo ghoso yathā, vijjulatā jaladharassa gajjato’’ti.

Tattha gajaggameghehīti aggagajameghehi, koñcanādaṃ gajjantehi mattavaravāraṇavalāhakehīti attho. Hayaggamālibhīti aggahayamālīhi, varasindhavavalāhakakulehi assānīkehīti attho. Rathūmijātehīti sañjātaūmivegehi sāgarasalilehi viya sañjātarathūmīhi, rathānīkehīti attho. Sarābhivassebhīti tehiyeva rathānīkehi ghanavassamegho viya saravassaṃ vassantehi . Tharuggahāvaṭṭadaḷhappahāribhīti tharuggahehi āvaṭṭadaḷhappahārīhi, ito cito ca āvattitvā parivattitvā daḷhaṃ paharantehi gahitakhaggaratanatharudaṇḍehi pattiyodhehi cāti attho. Parivāritā takkasilā samantatoti yathā ayaṃ takkasilā parivāritā hoti, sīghaṃ tathā karothāti attho.

Abhidhāvathacūpadhāvatha cāti vegena dhāvatha ceva upadhāvatha ca. Vividhā vināditā vadantibhīti varavāraṇehi saddhiṃ vividhā vinaditā bhavatha, selitagajjitavāditehi nānāviravā hothāti attho. Vattatajja tumulo ghosoti vattatu ajja tumulo mahanto asanisaddasadiso ghoso. Yathā vijjulatā jaladharassa gajjatoti yathā gajjantassa jaladharassa mukhato niggatā vijjulatā caranti, evaṃ vicarantā nagaraṃ parivāretvā rajjaṃ gaṇhathāti vadati.

Iti so rājā gajjitvā senaṃ vicāretvā nagaradvārasamīpaṃ gantvā dvārakoṭṭhakaṃ disvā ‘‘idaṃ rañño vasanageha’’nti pucchitvā ‘‘ayaṃ nagaradvārakoṭṭhako’’ti vutte ‘‘nagaradvārakoṭṭhako tāva evarūpo, rañño nivesanaṃ kīdisaṃ bhavissatī’’ti vatvā ‘‘vejayantapāsādasadisa’’nti sutvā ‘‘evaṃ yasasampannena raññā saddhiṃ yujjhituṃ na sakkhissāmā’’ti dvārakoṭṭhakaṃ disvāva nivattitvā palāyitvā bārāṇasimeva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bārāṇasirājā palāyitaparibbājako ahosi, takkasilarājā pana ahameva ahosi’’nti.

Palāyitajātakavaṇṇanā navamā.

[230] 10. Dutiyapalāyitajātakavaṇṇanā

Dhajamaparimitanti idaṃ satthā jetavane viharanto ekaṃ palāyitaparibbājakameva ārabbha kathesi. Imasmiṃ pana vatthusmiṃ so paribbājako jetavanaṃ pāvisi. Tasmiṃ khaṇe satthā mahājanaparivuto alaṅkatadhammāsane nisinno manosilātale sīhanādaṃ nadanto sīhapotako viya dhammaṃ deseti. Paribbājako dasabalassa brahmasarīrapaṭibhāgaṃ rūpaṃ puṇṇacandasassirikaṃ mukhaṃ suvaṇṇapaṭṭasadisaṃ nalāṭañca disvā ‘‘ko evarūpaṃ purisuttamaṃ jinituṃ sakkhissatī’’ti nivattitvā parisantaraṃ pavisitvā palāyi. Mahājano taṃ anubandhitvā nivattitvā satthussa taṃ pavattiṃ ārocesi. Satthā ‘‘na so paribbājako idāneva, pubbepi mama suvaṇṇavaṇṇaṃ mukhaṃ disvā palātoyevā’’ti vatvā atītaṃ āhari.

Atīte bodhisatto bārāṇasiyaṃ rajjaṃ kāresi, takkasilāyaṃ eko gandhārarājā. So ‘‘bārāṇasiṃ gahessāmī’’ti caturaṅginiyā senāya āgantvā nagaraṃ parivāretvā nagaradvāre ṭhito attano balavāhanaṃ oloketvā ‘‘ko ettakaṃ balavāhanaṃ jinituṃ sakkhissatī’’ti attano senaṃ saṃvaṇṇetvā paṭhamaṃ gāthamāha –

159.

‘‘Dhajamaparimitaṃ anantapāraṃ, duppasahaṃ dhaṅkehi sāgaraṃva;

Girimiva anilena duppasayho, duppasaho ahamajja tādisenā’’ti.

Tattha dhajamaparimitanti idaṃ tāva me rathesu morachade ṭhapetvā ussāpitadhajameva aparimitaṃ bahuṃ anekasatasaṅkhyaṃ. Anantapāranti balavāhanampi me ‘‘ettakā hatthī ettakā assā ettakā rathā ettakā pattī’’ti gaṇanaparicchedarahitaṃ anantapāraṃ. Duppasahanti na sakkā paṭisattūhi sahituṃ abhibhavituṃ . Yathā kiṃ? Dhaṅkehi sāgaraṃva, yathā sāgaro bahūhi kākehi vegavikkhambhanavasena vā atikkamanavasena vā duppasaho, evaṃ duppasahaṃ. Girimiva anilena duppasayhoti apica me ayaṃ balakāyo yathā pabbato vātena akampanīyato duppasaho, tathā aññena balakāyena duppasaho. Duppasaho ahamajja tādisenāti svāhaṃ iminā balena samannāgato ajja tādisena duppasahoti aṭṭālake ṭhitaṃ bodhisattaṃ sandhāya vadati.

Athassa so puṇṇacandasassirikaṃ attano mukhaṃ dassetvā ‘‘bāla, mā vippalapasi, idāni te balavāhanaṃ mattavāraṇo viya naḷavanaṃ viddhaṃsessāmī’’ti santajjetvā dutiyaṃ gāthamāha –

160.

‘‘Mā bāliyaṃ vilapi na hissa tādisaṃ, viḍayhase na hi labhase nisedhakaṃ;

Āsajjasi gajamiva ekacārinaṃ, yo taṃ padā naḷamiva pothayissatī’’ti.

Tattha mā bāliyaṃ vilapīti mā attano bālabhāvaṃ vippalapasi. Na hissa tādisanti na hi assa tādiso, ayameva vā pāṭho. Tādiso ‘‘anantapāraṃ me balavāhana’’nti evarūpaṃ takkento rajjañca gahetuṃ samattho nāma na hi assa, na hotīti attho. Viḍayhaseti tvaṃ bāla, kevalaṃ rāgadosamohamānapariḷāhena viḍayhasiyeva. Na hi labhase nisedhakanti mādisaṃ pana pasayha abhibhavitvā nisedhakaṃ na tāva labhasi, ajja taṃ āgatamaggeneva palāpessāmi. Āsajjasīti upagacchasi. Gajamiva ekacārinanti ekacārinaṃ mattavaravāraṇaṃ viya. Yo taṃ padā naḷamiva pothayissatīti yo taṃ yathā nāma mattavaravāraṇo pādā naḷaṃ potheti saṃcuṇṇeti, evaṃ pothayissati, taṃ tvaṃ āsajjasīti attānaṃ sandhāyāha.

Evaṃ tajjentassa panassa kathaṃ sutvā gandhārarājā ullokento kañcanapaṭṭasadisaṃ mahānalāṭaṃ disvā attano gahaṇabhīto nivattitvā palāyanto sakanagarameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā gandhārarājā palāyitaparibbājako ahosi, bārāṇasirājā pana ahameva ahosi’’nti.

Dutiyapalāyitajātakavaṇṇanā dasamā.

Kāsāvavaggo aṭṭhamo.

Tassuddānaṃ –

Kāsāvaṃ cūḷanandiyaṃ, puṭabhattañca kumbhilaṃ;

Khantivaṇṇaṃ kosiyañca, gūthapāṇaṃ kāmanītaṃ;

Palāyitadvayampi ca.

9. Upāhanavaggo

[231] 1. Upāhanajātakavaṇṇanā

Yathāpikītāti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, devadatto ācariyaṃ paccakkhāya tathāgatassa paṭipakkho paṭisattu hutvā mahāvināsaṃ pāpuṇī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, devadatto idāneva ācariyaṃ paccakkhāya mama paṭipakkho hutvā mahāvināsaṃ patto, pubbepi pattoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthācariyakule nibbattitvā vayappatto hatthisippe nipphattiṃ pāpuṇi. Atheko kāsigāmako māṇavako āgantvā tassa santike sippaṃ uggaṇhi. Bodhisattā nāma sippaṃ vācentā ācariyamuṭṭhiṃ na karonti, attano jānananiyāmena niravasesaṃ sikkhāpenti. Tasmā so māṇavo bodhisattassa jānanasippaṃ niravasesamuggaṇhitvā bodhisattaṃ āha – ‘‘ācariya , ahaṃ rājānaṃ upaṭṭhahissāmī’’ti. Bodhisatto ‘‘sādhu, tātā’’ti gantvā rañño ārocesi – ‘‘mahārāja, mama antevāsiko tumhe upaṭṭhātuṃ icchatī’’ti. ‘‘Sādhu, upaṭṭhātū’’ti. ‘‘Tena hissa paribbayaṃ jānāthā’’ti? ‘‘Tumhākaṃ antevāsiko tumhehi samakaṃ na lacchati, tumhesu sataṃ labhantesu paṇṇāsaṃ lacchati, dve labhantesu ekaṃ lacchatī’’ti. So gehaṃ gantvā taṃ pavattiṃ antevāsikassa ārocesi. Antevāsiko ‘‘ahaṃ, ācariya, tumhehi samaṃ sippaṃ jānāmi. Sace samakaññeva paribbayaṃ labhissāmi, upaṭṭhahissāmi. No ce, na upaṭṭhahissāmī’’ti āha. Bodhisatto taṃ pavattiṃ rañño ārocesi. Rājā ‘‘sace so tumhehi samappakāro, tumhehi samakaññeva sippaṃ dassetuṃ sakkonto samakaṃ labhissatī’’ti āha. Bodhisatto taṃ pavattiṃ tassa ārocetvā tena ‘‘sādhu dassessāmī’’ti vutte rañño ārocesi. Rājā ‘‘tena hi sve sippaṃ dassethā’’ti. ‘‘Sādhu, dassessāma, nagare bheriṃ carāpethā’’ti. Rājā ‘‘sve kira ācariyo ca antevāsiko ca ubho hatthisippaṃ dassessanti, rājaṅgaṇe sannipatitvā daṭṭhukāmā passantū’’ti bheriṃ carāpesi.

Ācariyo ‘‘na me antevāsiko upāyakosallaṃ jānātī’’ti ekaṃ hatthiṃ gahetvā ekaratteneva vilomaṃ sikkhāpesi. So taṃ ‘‘gacchā’’ti vutte osakkituṃ, ‘‘osakkā’’ti vutte gantuṃ, ‘‘tiṭṭhā’’ti vutte nipajjituṃ, ‘‘nipajjā’’ti vutte ṭhātuṃ, ‘‘gaṇhā’’ti vutte ṭhapetuṃ, ‘‘ṭhapehī’’ti vutte gaṇhituṃ sikkhāpetvā punadivase taṃ hatthiṃ abhiruhitvā rājaṅgaṇaṃ agamāsi. Antevāsikopi ekaṃ manāpaṃ hatthiṃ abhiruhi. Mahājano sannipati. Ubhopi samakaṃ sippaṃ dassesuṃ. Puna bodhisatto attano hatthiṃ vilomaṃ kāresi, so ‘‘gacchā’’ti vutte osakki, ‘‘osakkā’’ti vutte purato dhāvi, ‘‘tiṭṭhā’’ti vutte nipajji, ‘‘nipajjā’’ti vutte aṭṭhāsi, ‘‘gaṇhā’’ti vutte nikkhipi, ‘‘nikkhipā’’ti vutte gaṇhi. Mahājano ‘‘are duṭṭhaantevāsika, tvaṃ ācariyena saddhiṃ sārambhaṃ karosi, attano pamāṇaṃ na jānāsi, ‘ācariyena samakaṃ jānāmī’ti evaṃsaññī hosī’’ti leḍḍudaṇḍādīhi paharitvā tattheva jīvitakkhayaṃ pāpesi.

Bodhisatto hatthimhā oruyha rājānaṃ upasaṅkamitvā ‘‘mahārāja, sippaṃ nāma attano sukhatthāya gaṇhanti, ekaccassa pana gahitasippaṃ dukkaṭaupāhanā viya vināsameva āvahatī’’ti vatvā idaṃ gāthādvayamāha –

161.

‘‘Yathāpi kītā purisassupāhanā, sukhassa atthāya dukhaṃ udabbahe;

Ghammābhitattā talasā papīḷitā, tasseva pāde purisassa khādare.

162.

‘‘Evameva yo dukkulīno anariyo, tammāka vijjañca sutañca ādiya;

Tameva so tattha sutena khādati, anariyo vuccati pānadūpamo’’ti.

Tattha udabbaheti udabbaheyya. Ghammābhitattā talasā papīḷitāti ghammena abhitattā pādatalena ca pīḷitā. Tassevāti yena tā sukhatthāya kiṇitvā pādesu paṭimukkā dukkaṭūpāhanā, tasseva. Khādareti vaṇaṃ karontā pāde khādanti.

Dukkulīnoti dujjātiko akulaputto. Anariyoti hirottappavajjito asappuriso. Tammāka vijjañca sutañca ādiyāti ettha taṃ taṃ manatīti ‘‘tammo’’ti vattabbe tammāko, taṃ taṃ sippaṃ āsevati parivattetīti attho, ācariyassetaṃ nāmaṃ. Tasmā tammākā, gāthābandhasukhatthaṃ panassa rassabhāvo kato. Vijjanti aṭṭhārasasu vijjāṭṭhānesu yaṃkiñci. Sutanti yaṃkiñci sutapariyatti. Ādiyātiādiyitvā. Tameva so tattha sutena khādatīti tamevāti attānameva. Soti yo dukkulīno anariyo ācariyamhā vijjañca sutañca ādiyati, so. Tattha sutena khādatīti tassa santike sutena so attānameva khādatīti attho. Aṭṭhakathāyaṃ pana ‘‘teneva so tattha sutena khādatī’’tipi pāṭho. Tassāpi so tena tattha sutena attānameva khādatīti ayameva attho. Anariyo vuccati pānadūpamoti iti anariyo dupāhanūpamo dukkaṭūpāhanūpamo vuccati. Yathā hi dukkaṭūpāhanā purisaṃ khādanti, evamesa sutena khādanto attanāva attānaṃ khādati. Atha vā pānāya dutoti pānadu, upāhanūpatāpitassa upāhanāya khāditapādassetaṃ nāmaṃ. Tasmā yo so attānaṃ sutena khādati, so tena sutena khāditattā ‘‘anariyo’’ti vuccati pānadūpamo, upāhanūpatāpitapādasadisoti vuccatīti ayamettha attho. Rājā tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā antevāsiko devadatto ahosi, ācariyo pana ahameva ahosi’’nti.

Upāhanajātakavaṇṇanā paṭhamā.

[232] 2. Vīṇāthūṇajātakavaṇṇanā

Ekacintitoyamatthoti idaṃ satthā jetavane viharanto aññataraṃ kumārikaṃ ārabbha kathesi. Sā kirekā sāvatthiyaṃ seṭṭhidhītā attano gehe usabharājassa sakkāraṃ kayiramānaṃ disvā dhātiṃ pucchi – ‘‘amma, ko nāmesa evaṃ sakkāraṃ labhatī’’ti. ‘‘Usabharājā nāma, ammā’’ti. Puna sā ekadivasaṃ pāsāde ṭhatvā antaravīthiṃ olokentī ekaṃ khujjaṃ disvā cintesi – ‘‘gunnaṃ antare jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, manussajeṭṭhakassapi tena bhavitabbaṃ, ayaṃ manussesu purisūsabho bhavissati, etassa mayā pādaparicārikāya bhavituṃ vaṭṭatī’’ti. Sā dāsiṃ pesetvā ‘‘seṭṭhidhītā tayā saddhiṃ gantukāmā, asukaṭṭhānaṃ kira gantvā tiṭṭhā’’ti tassa ārocetvā sārabhaṇḍakaṃ ādāya aññātakavesena pāsādā otaritvā tena saddhiṃ palāyi. Aparabhāge taṃ kammaṃ nagare ca bhikkhusaṅghe ca pākaṭaṃ jātaṃ. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asukā kira seṭṭhidhītā khujjena saddhiṃ palātā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte satthā ‘‘na, bhikkhave, idānevesā khujjaṃ kāmeti, pubbepi kāmesiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigamagāme seṭṭhikule nibbattitvā vayappatto gharāvāsaṃ vasanto puttadhītāhi vaḍḍhamāno attano puttassa bārāṇasīseṭṭhissa dhītaraṃ vāretvā divasaṃ ṭhapesi. Seṭṭhidhītā attano gehe usabhassa sakkārasammānaṃ disvā ‘‘ko nāmeso’’ti dhātiṃ pucchitvā ‘‘usabho’’ti sutvā antaravīthiyā gacchantaṃ ekaṃ khujjaṃ disvā ‘‘ayaṃ purisūsabho bhavissatī’’ti sārabhaṇḍakaṃ gahetvā tena saddhiṃ palāyi. Bodhisattopi kho ‘‘seṭṭhidhītaraṃ gehaṃ ānessāmī’’ti mahantena parivārena bārāṇasiṃ gacchanto tameva maggaṃ paṭipajji. Te ubhopi sabbarattiṃ maggaṃ agamaṃsu. Atha khujjassa sabbarattiṃ sītāsihatassa aruṇodaye sarīre vāto kuppi, mahantā vedanā vattanti. So maggā okkamma vedanāppatto hutvā vīṇādaṇḍako viya saṃkuṭito nipajji, seṭṭhidhītāpissa pādamūle nisīdi. Bodhisatto seṭṭhidhītaraṃ khujjassa pādamūle nisinnaṃ disvā sañjānitvā upasaṅkamitvā seṭṭhidhītāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –

163.

‘‘Ekacintitoyamattho , bālo apariṇāyako;

Na hi khujjena vāmena, bhoti saṅgantumarahasī’’ti.

Tattha ekacintitoyamatthoti amma, yaṃ tvaṃ atthaṃ cintetvā iminā khujjena saddhiṃ palātā, ayaṃ tayā ekikāya eva cintito bhavissati. Bālo apariṇāyakoti ayaṃ khujjo bālo, duppaññabhāvena mahallakopi bālova, aññasmiṃ gahetvā gacchante asati gantuṃ asamatthatāya apariṇāyako. Na hi khujjena vāmena, bhoti saṅgantumarahasīti iminā hi khujjena vāmanattā vāmena bhoti tvaṃ mahākule jātā abhirūpā dassanīyā saṅgantuṃ saha gantuṃ nārahasīti.

Athassa taṃ vacanaṃ sutvā seṭṭhidhītā dutiyaṃ gāthamāha –

164.

‘‘Purisūsabhaṃ maññamānā, ahaṃ khujjamakāmayiṃ;

Soyaṃ saṃkuṭito seti, chinnatanti yathā thuṇā’’ti.

Tassattho – ahaṃ, ayya, ekaṃ usabhaṃ disvā ‘‘gunnaṃ jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, imassapi taṃ atthi, imināpi purisūsabhena bhavitabba’’nti evamahaṃ khujjaṃ purisūsabhaṃ maññamānā akāmayiṃ. Soyaṃ yathā nāma chinnatanti sadoṇiko vīṇādaṇḍako, evaṃ saṃkuṭito setīti.

Bodhisatto tassā aññātakavesena nikkhantabhāvameva ñatvā taṃ nhāpetvā alaṅkaritvā rathaṃ āropetvā gehameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā ayameva seṭṭhidhītā ahosi, bārāṇasīseṭṭhi pana ahameva ahosi’’nti.

Vīṇāthūṇajātakavaṇṇanā dutiyā.

[233] 3. Vikaṇṇakajātakavaṇṇanā

Kāmaṃyahiṃ icchasi tena gacchāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi dhammasabhaṃ ānīto ‘‘saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhito’’ti satthārā puṭṭho ‘‘sacca’’nti vatvā ‘‘kasmā ukkaṇṭhitosī’’ti vutte ‘‘kāmaguṇakāraṇā’’ti āha. Atha naṃ satthā ‘‘kāmaguṇā nāmete bhikkhu vikaṇṇakasallasadisā, sakiṃ hadaye patiṭṭhaṃ labhamānā vikaṇṇakaṃ viya viddhaṃ suṃsumāraṃ maraṇameva pāpentī’’ti vatvā atītaṃ āhari.

Atīte bodhisatto bārāṇasiyaṃ dhammena rajjaṃ kārento ekadivasaṃ uyyānaṃ gantvā pokkharaṇītīraṃ sampāpuṇi. Naccagītāsu kusalā naccagītāni payojesuṃ, pokkharaṇiyaṃ macchakacchapā gītasaddalolatāya sannipatitvā raññāva saddhiṃ gacchanti. Rājā tālakkhandhappamāṇaṃ macchaghaṭaṃ disvā ‘‘kiṃ nu kho ime macchā mayā saddhiṃyeva carantī’’ti amacce pucchi. Amaccā ‘‘ete, deva, upaṭṭhahantī’’ti āhaṃsu. Rājā ‘‘ete kira maṃ upaṭṭhahantī’’ti tussitvā tesaṃ niccabhattaṃ paṭṭhapesi. Devasikaṃ taṇḍulambaṇaṃ pācesi. Macchā bhattavelāya ekacce āgacchanti, ekacce nāgacchanti, bhattaṃ nassati. Rañño tamatthaṃ ārocesuṃ. Rājā ‘‘ito paṭṭhāya sattavelāya bheriṃ paharitvā bherisaññāya macchesu sannipatitesu bhattaṃ dethā’’ti āha. Tato paṭṭhāya bhattakammiko bheriṃ paharāpetvā sannipatitānaṃ macchānaṃ bhattaṃ deti. Tepi bherisaññāya sannipatitvā bhuñjanti.

Tesu evaṃ sannipatitvā bhuñjantesu eko suṃsumāro āgantvā macche khādi. Bhattakammiko rañño ārocesi. Rājā taṃ sutvā ‘‘suṃsumāraṃ macchānaṃ khādanakāle vikaṇṇakena vijjhitvā gaṇhā’’ti āha . So ‘‘sādhū’’ti gantvā nāvāya ṭhatvā macche khādituṃ āgataṃ suṃsumāraṃ vikaṇṇakena pahari, taṃ tassa antopiṭṭhiṃ pāvisi. So vedanāppatto hutvā taṃ gahetvāva palāyi. Bhattakammiko tassa viddhabhāvaṃ ñatvā taṃ ālapanto paṭhamaṃ gāthamāha –

165.

‘‘Kāmaṃ yahiṃ icchasi tena gaccha, viddhosi mammamhi vikaṇṇakena;

Hatosi bhattena suvāditena, lolo ca macche anubandhamāno’’ti.

Tattha kāmanti ekaṃsena. Yahiṃ icchasi tena gacchāti yasmiṃ icchasi, tasmiṃ gaccha. Mammamhīti mammaṭṭhāne. Vikaṇṇakenāti vikaṇṇakasallena. Hatosi bhattena suvāditena, lolo ca macche anubandhamānoti tvaṃ bherivāditasaññāya bhatte dīyamāne lolo hutvā khādanatthāya macche anubandhamāno tena savāditena bhattena hato, gataṭṭhānepi te jīvitaṃ natthīti attho. So attano vasanaṭṭhānaṃ gantvā jīvitakkhayaṃ patto.

Satthā imaṃ kāraṇaṃ dassetvā abhisambuddho hutvā dutiyaṃ gāthamāha –

166.

‘‘Evampi lokāmisaṃ opatanto, vihaññatī cittavasānuvattī;

So haññatī ñātisakhāna majjhe, macchānugo soriva suṃsumāro’’ti.

Tattha lokāmisanti pañca kāmaguṇā. Te hi loko iṭṭhato kantato manāpato gaṇhāti, tasmā ‘‘lokāmisa’’nti vuccati. Opatantoti taṃ lokāmisaṃ anupatanto kilesavasena cittavasānuvattī puggalo vihaññati kilamati, so haññatīti so evarūpo puggalo ñātīnañca sakhānañca majjhe so vikaṇṇakena viddho macchānugo suṃsumāro viya pañca kāmaguṇe manāpāti gahetvā haññati kilamati mahāvināsaṃ pāpuṇātiyevāti.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā suṃsumāro devadatto, macchā buddhaparisā, bārāṇasirājā pana ahameva ahosi’’nti.

Vikaṇṇakajātakavaṇṇanā tatiyā.

[234] 4. Asitābhūjātakavaṇṇanā

Tvamevadānimakarāti idaṃ satthā jetavane viharanto aññataraṃ kumārikaṃ ārabbha kathesi. Sāvatthiyaṃ kirekasmiṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakule ekā kumārikā abhirūpā sobhaggappattā, sā vayappattā samānajātikaṃ kulaṃ agamāsi. Sāmiko taṃ kismiñci amaññamāno aññattha cittavasena carati. Sā tassa taṃ attani anādarataṃ agaṇetvā dve aggasāvake nimantetvā dānaṃ datvā dhammaṃ suṇantī sotāpattiphale patiṭṭhahi. Sā tato paṭṭhāya maggaphalasukhena vītināmayamānā ‘‘sāmikopi maṃ na icchati, gharāvāsena me kammaṃ natthi, pabbajissāmī’’ti cintetvā mātāpitūnaṃ ācikkhitvā pabbajitvā arahattaṃ pāpuṇi. Tassā sā kiriyā bhikkhūsu pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asukakulassa dhītā atthagavesikā sāmikassa anicchabhāvaṃ ñatvā aggasāvakānaṃ dhammaṃ sutvā sotāpattiphale patiṭṭhāya puna mātāpitaro āpucchitvā pabbajitvā arahattaṃ pattā, evaṃ atthagavesikā, āvuso sā kumārikā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idānevesā kuladhītā atthagavesikā, pubbepi atthagavesikāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese vāsaṃ kappesi. Tadā bārāṇasirājā attano puttassa brahmadattakumārassa parivārasampattiṃ disvā uppannāsaṅko puttaṃ raṭṭhā pabbājesi. So asitābhuṃ nāma attano deviṃ ādāya himavantaṃ pavisitvā macchamaṃsaphalāphalāni khādanto paṇṇasālāya nivāsaṃ kappesi. So ekaṃ kinnariṃ disvā paṭibaddhacitto ‘‘imaṃ pajāpatiṃ karissāmī’’ti asitābhuṃ agaṇetvā tassā anupadaṃ agamāsi. Sā taṃ kinnariṃ anubandhamānaṃ disvā ‘‘ayaṃ maṃ agaṇetvā kinnariṃ anubandhati, kiṃ me iminā’’ti virattacittā hutvā bodhisattaṃ upasaṅkamitvā vanditvā attano kasiṇaparikammaṃ kathāpetvā kasiṇaṃ olokentī abhiññā ca samāpattiyo ca nibbattetvā bodhisattaṃ vanditvā āgantvā attano paṇṇasālāya dvāre aṭṭhāsi. Brahmadattopi kinnariṃ anubandhanto vicaritvā tassā gatamaggampi adisvā chinnāso hutvā paṇṇasālābhimukhova āgato. Asitābhū taṃ āgacchantaṃ disvā vehāsaṃ abbhuggantvā maṇivaṇṇe gaganatale ṭhitā ‘‘ayyaputta, taṃ nissāya mayā idaṃ jhānasukhaṃ laddha’’nti vatvā imaṃ gāthamāha –

167.

‘‘Tvameva dānimakara, yaṃ kāmo byagamā tayi;

Soyaṃ appaṭisandhiko, kharachinnaṃva renuka’’nti.

Tattha tvameva dānimakarāti, ayyaputta, maṃ pahāya kinnariṃ anubandhanto tvaññeva idāni idaṃ akara. Yaṃ kāmo byagamā tayīti yaṃ mama tayi kāmo vigato vikkhambhanappahānena pahīno, yassa pahīnattā ahaṃ imaṃ visesaṃ pattāti dīpeti. Soyaṃ appaṭisandhikoti so pana kāmo idāni appaṭisandhiko jāto, na sakkā paṭisandhituṃ. Kharachinnaṃva renukanti kharo vuccati kakaco, renukaṃ vuccati hatthidanto. Yathā kakacena chinno hatthidanto appaṭisandhiko hoti, na puna purimanayena allīyati, evaṃ puna mayhaṃ tayā saddhiṃ cittassa ghaṭanaṃ nāma natthīti vatvā tassa passantasseva uppatitvā aññattha agamāsi.

So tassā gatakāle paridevamāno dutiyaṃ gāthamāha –

168.

‘‘Atricchaṃ atilobhena , atilobhamadena ca;

Evaṃ hāyati atthamhā, ahaṃva asitābhuyā’’ti.

Tattha atricchaṃ atilobhenāti atricchā vuccati atra atra icchāsaṅkhātā apariyantataṇhā, atilobho vuccati atikkamitvā pavattalobho. Atilobhamadena cāti purisamadaṃ uppādanato atilobhamado nāma jāyati. Idaṃ vuttaṃ hoti – atricchāvasena atricchamāno puggalo atilobhena ca atilobhamadena ca yathā ahaṃ asitābhuyā rājadhītāya parihīno, evaṃ atthā hāyatīti.

Iti so imāya gāthāya paridevitvā araññe ekakova vasitvā pitu accayena gantvā rajjaṃ gaṇhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājaputto ca rājadhītā ca ime dve janā ahesuṃ, tāpaso pana ahameva ahosi’’nti.

Asitābhūjātakavaṇṇanā catutthā.

[235] 5. Vacchanakhajātakavaṇṇanā

Sukhāgharā vacchanakhāti idaṃ satthā jetavane viharanto rojamallaṃ ārabbha kathesi. So kirāyasmato ānandassa gihisahāyo. So ekadivasaṃ āgamanatthāya therassa sāsanaṃ pāhesi, thero satthāraṃ āpucchitvā agamāsi. So theraṃ nānaggarasabhojanaṃ bhojetvā ekamantaṃ nisinno therena saddhiṃ paṭisanthāraṃ katvā theraṃ gihibhogehi pañcahi kāmaguṇehi nimantento ‘‘bhante ānanda, mama gehe pahūtaṃ saviññāṇakaaviññāṇakaratanaṃ, idaṃ majjhe bhinditvā tuyhaṃ dammi, ehi ubho agāraṃ ajjhāvasāmā’’ti. Thero tassa kāmaguṇesu ādīnavaṃ kathetvā uṭṭhāyāsanā vihāraṃ gantvā ‘‘diṭṭho te, ānanda, rojo’’ti satthārā pucchito ‘‘āma, bhante’’ti vatvā ‘‘kimassa kathesī’’ti vutte ‘‘bhante, maṃ rojo gharāvāsena nimantesi, athassāhaṃ gharāvāse ceva kāmaguṇesu ca ādīnavaṃ kathesi’’nti. Satthā ‘‘na kho, ānanda, rojo mallo idāneva pabbajite gharāvāsena nimantesi, pubbepi nimantesiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ nigamagāme brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bārāṇasiṃ pāvisi. Athassa bārāṇasiseṭṭhi ācāravihāre pasīditvā gehaṃ netvā bhojetvā uyyāne vasanatthāya paṭiññaṃ gahetvā taṃ paṭijagganto uyyāne vasāpesi. Te aññamaññaṃ uppannasinehā ahesuṃ.

Athekadivasaṃ bārāṇasiseṭṭhi bodhisatte pemavissāsavasena evaṃ cintesi – ‘‘pabbajjā nāma dukkhā, mama sahāyaṃ vacchanakhaparibbājakaṃ uppabbājetvā sabbaṃ vibhavaṃ majjhe bhinditvā tassa datvā dvepi samaggavāsaṃ vasissāmā’’ti. So ekadivasaṃ bhattakiccapariyosāne tena saddhiṃ madhurapaṭisanthāraṃ katvā ‘‘bhante vacchanakha, pabbajjā nāma dukkhā, sukho gharāvāso, ehi ubho samaggā kāme paribhuñjantā vasāmā’’ti vatvā paṭhamaṃ gāthamāha –

169.

‘‘Sukhā gharā vacchanakha, sahiraññā sabhojanā;

Yattha bhutvā pivitvā ca, sayeyyātha anussuko’’ti.

Tattha sahiraññāti sattaratanasampannā. Sabhojanāti bahukhādanīyabhojanīyā. Yattha bhutvā pivitvā cāti yesu sahiraññabhojanesu gharesu nānaggarasāni bhojanāni paribhuñjitvā nānāpānāni ca pivitvā. Sayeyyātha anussukoti yesu alaṅkatasirisayanapiṭṭhe anussuko hutvā sayeyyāsi, te gharā nāma ativiya sukhāti.

Athassa taṃ sutvā bodhisatto ‘‘mahāseṭṭhi, tvaṃ aññāṇatāya kāmagiddho hutvā gharāvāsassa guṇaṃ, pabbajjāya ca aguṇaṃ kathesi, gharāvāsassa te aguṇaṃ kathessāmi, suṇāhi dānī’’ti vatvā dutiyaṃ gāthamāha –

170.

‘‘Gharā nānīhamānassa, gharā nābhaṇato musā;

Gharā nādinnadaṇḍassa, paresaṃ anikubbato;

Evaṃ chiddaṃ durabhisambhavaṃ, ko gharaṃ paṭipajjatī’’ti.

Tattha gharā nānīhamānassāti niccakālaṃ kasigorakkhādikaraṇena anīhamānassa avāyamantassa gharā nāma natthi, gharāvāso na patiṭṭhātīti attho. Gharā nābhaṇato musāti khettavatthuhiraññasuvaṇṇādīnaṃ atthāya amusābhaṇatopi gharā nāma natthi. Gharā nādinnadaṇḍassa, paresaṃ anikubbatoti nādinnadaṇḍassāti aggahitadaṇḍassa, nikkhittadaṇḍassa paresaṃ anikubbato gharā nāma natthi. Yo pana ādinnadaṇḍo hutvā paresaṃ dāsakammakarādīnaṃ tasmiṃ tasmiṃ aparādhe aparādhānurūpaṃ vadhabandhanachedanatāḷanādivasena karoti, tasseva gharāvāso saṇṭhahatīti attho. Evaṃ chiddaṃ durabhisambhavaṃ, ko gharaṃ paṭipajjatīti taṃ dāni evaṃ etesaṃ īhanādīnaṃ akaraṇe sati tāya tāya parihāniyā chiddaṃ karaṇepi sati niccameva kātabbato durabhisambhavaṃ durārādhanīyaṃ, niccaṃ karontassapi vā durabhisambhavameva duppūraṃ gharāvāsaṃ ‘‘ahaṃ nipparitasso hutvā ajjhāvasissāmī’’ti ko paṭipajjatīti.

Evaṃ mahāsatto gharāvāsassa dosaṃ kathetvā uyyānameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bārāṇasiseṭṭhi rojo mallo ahosi, vacchanakhaparibbājako pana ahameva ahosi’’nti.

Vacchanakhajātakavaṇṇanā pañcamā.

[236] 6. Bakajātakavaṇṇanā

Bhaddakovatayaṃ pakkhīti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tañhi satthā ānetvā dassitaṃ disvā ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese ekasmiṃ sare maccho hutvā mahāparivāro vasi. Atheko bako ‘‘macche khādissāmī’’ti sarassa āsannaṭṭhāne sīsaṃ pātetvā pakkhe pasāretvā mandamando macche olokento aṭṭhāsi tesaṃ pamādaṃ āgamayamāno. Tasmiṃ khaṇe bodhisatto macchagaṇaparivuto gocaraṃ gaṇhanto taṃ ṭhānaṃ pāpuṇi. Macchagaṇo taṃ bakaṃ passitvā paṭhamaṃ gāthamāha –

171.

‘‘Bhaddako vatayaṃ pakkhī, dijo kumudasannibho;

Vūpasantehi pakkhehi, mandamandova jhāyatī’’ti.

Tattha mandamandova jhāyatīti abalabalo viya hutvā kiñci ajānanto viya ekakova jhāyatīti.

Atha naṃ bodhisatto oloketvā dutiyaṃ gāthamāha –

172.

‘‘Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Amhe dijo na pāleti, tena pakkhī na phandatī’’ti.

Tattha anaññāyāti ajānitvā. Amhe dijo na pāletīti esa dijo amhe na rakkhati na gopāyati, ‘‘kataraṃ nu kho etesu kabaḷaṃ karissāmī’’ti upadhāreti. Tena pakkhī na phandatīti tenāyaṃ sakuṇo na phandati na calatīti. Evaṃ vutte macchagaṇo udakaṃ khobhetvā bakaṃ palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bako kuhako bhikkhu ahosi, maccharājā pana ahameva ahosi’’nti.

Bakajātakavaṇṇanā chaṭṭhā.

[237] 7. Sāketajātakavaṇṇanā

Konu kho bhagavā hetūti idaṃ satthā sāketaṃ upanissāya viharanto sāketaṃ brāhmaṇaṃ ārabbha kathesi. Vatthu panettha atītampi paccuppannampi heṭṭhā ekakanipāte (jā. aṭṭha. 1.1.sāketajātakavaṇṇanā) kathitameva. Tathāgatassa pana vihāraṃ gatakāle bhikkhū ‘‘sineho nāmesa, bhante, kathaṃ patiṭṭhātī’’ti pucchantā paṭhamaṃ gāthamāhaṃsu –

173.

‘‘Ko nu kho bhagavā hetu, ekacce idha puggale;

Atīva hadayaṃ nibbāti, cittañcāpi pasīdatī’’ti.

Tassattho – ko nu kho hetu, yena idhekacce puggale diṭṭhamatteyeva hadayaṃ ativiya nibbāti, suvāsitassa sītassa udakassa ghaṭasahassena parisittaṃ viya sītalaṃ hoti, ekacce na nibbāti. Ekacce diṭṭhamatteyeva cittaṃ pasīdati, mudu hoti, pemavasena allīyati, ekacce na allīyatīti.

Atha nesaṃ satthā pemakāraṇaṃ dassento dutiyaṃ gāthamāha –

174.

‘‘Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake’’ti.

Tassattho – bhikkhave, pemaṃ nāmetaṃ dvīhi kāraṇehi jāyati, purimabhave mātā vā pitā vā putto vā dhītā vā bhātā vā bhaginī vā pati vā bhariyā vā sahāyo vā mitto vā hutvā yo yena saddhiṃ ekaṭṭhāne vutthapubbo, tassa iminā pubbeva sannivāsena bhavantarepi anubandhanto so sineho na vijahati. Imasmiṃ attabhāve katena paccuppannahitena vā evaṃ taṃ jāyate pemaṃ, imehi dvīhi kāraṇehi pemaṃ nāma jāyati. Yathā kiṃ? Uppalaṃva yathodaketi. Vā-kārassa rassattaṃ kataṃ. Samuccayatthe cesa vutto, tasmā uppalañca sesaṃ jalajapupphañca yathā udake jāyamānaṃ dve kāraṇāni nissāya jāyati udakañceva kalalañca, tathā etehi dvīhi kāraṇehi pemaṃ jāyatīti evamettha attho daṭṭhabbo.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo ca brāhmaṇī ca ime dve janā ahesuṃ, putto pana ahameva ahosi’’nti.

Sāketajātakavaṇṇanā sattamā.

[238] 8. Ekapadajātakavaṇṇanā

Iṅghaekapadaṃ, tātāti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthivāsī kiresa kuṭumbiko, athassa ekadivasaṃ aṅke nisinno putto atthassa dvāraṃ nāma pañhaṃ pucchi. So ‘‘buddhavisayo esa pañho, na taṃ añño kathetuṃ sakkhissatī’’ti puttaṃ gahetvā jetavanaṃ gantvā satthāraṃ vanditvā ‘‘bhante, ayaṃ me dārako ūrumhi nisinno atthassa dvāraṃ nāma pañhaṃ pucchi, ahaṃ taṃ ajānanto idhāgato, kathetha, bhante, imaṃ pañha’’nti. Satthā ‘‘na kho, upāsaka, ayaṃ dārako idāneva atthagavesako, pubbepi atthagavesakova hutvā imaṃ pañhaṃ paṇḍite pucchi, porāṇakapaṇḍitāpissa kathesuṃ, bhavasaṅkhepagatattā pana na sallakkhesī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ labhi. Athassa putto daharo kumāro ūrumhi nisīditvā ‘‘tāta, mayhaṃ ekapadaṃ anekatthanissitaṃ ekaṃ kāraṇaṃ kathethā’’ti pucchanto paṭhamaṃ gāthamāha –

175.

‘‘Iṅgha ekapadaṃ tāta, anekatthapadassitaṃ;

Kiñci saṅgāhikaṃ brūsi, yenatthe sādhayemase’’ti.

Tattha iṅghāti yācanatthe codanatthe vā nipāto. Ekapadanti ekaṃ kāraṇapadaṃ, ekaṃ kāraṇūpasañhitaṃ vā byañjanapadaṃ. Anekatthapadassitanti anekāni atthapadāni kāraṇapadāni nissitaṃ. Kiñci saṅgāhikaṃ brūsīti kiñci ekapadaṃ bahūnaṃ padānaṃ saṅgāhikaṃ brūhi, ayameva vā pāṭho. Yenatthe sādhayemaseti yena ekena padena anekatthanissitena mayaṃ attano vuḍḍhiṃ sādheyyāma, taṃ me kathehīti pucchi.

Athassa pitā kathento dutiyaṃ gāthamāha –

176.

‘‘Dakkheyyekapadaṃ tāta, anekatthapadassitaṃ;

Tañca sīlena saññuttaṃ, khantiyā upapāditaṃ;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya cā’’ti.

Tattha dakkheyyekapadanti dakkheyyaṃ ekapadaṃ. Dakkheyyaṃ nāma lābhuppādakassa chekassa kusalassa ñāṇasampayuttaṃ vīriyaṃ. Anekatthapadassitanti evaṃ vuttappakāraṃ vīriyaṃ anekehi atthapadehi nissitaṃ. Katarehīti? Sīlādīhi. Teneva ‘‘tañca sīlena saññutta’’ntiādimāha. Tassattho – tañca panetaṃ vīriyaṃ ācārasīlasampayuttaṃ adhivāsanakhantiyā upetaṃ mitte sukhāpetuṃ amittānañca dukkhāya alaṃ samatthaṃ. Ko hi nāma lābhuppādakañāṇasampayuttakusalavīriyasamannāgato ācārakhantisampanno mitte sukhāpetuṃ, amitte vā dukkhāpetuṃ na sakkotīti.

Evaṃ bodhisatto puttassa pañhaṃ kathesi. Sopi pitu kathitanayeneva attano atthaṃ sādhetvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pitāputtā sotāpattiphale patiṭṭhitā. ‘‘Tadā putto ayameva putto ahosi, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Ekapadajātakavaṇṇanā aṭṭhamā.

[239] 9. Haritamaṇḍūkajātakavaṇṇanā

Āsīvisampimaṃ santanti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha kathesi. Kosalarājassa hi pitā mahākosalo bimbisārarañño dhītaraṃ dadamāno dhītu nhānamūlaṃ kāsigāmakaṃ nāma adāsi. Sā ajātasattunā pitughātakakamme kate rañño sinehena nacirasseva kālamakāsi. Ajātasattu mātari kālakatāyapi taṃ gāmaṃ bhuñjateva. Kosalarājā ‘‘pitughātakassa corassa mama kulasantakaṃ gāmaṃ na dassāmī’’ti tena saddhiṃ yujjhati. Kadāci mātulassa jayo hoti, kadāci bhāgineyyassa. Yadā pana ajātasattu jināti, tadā somanassappatto rathe dhajaṃ ussāpetvā mahantena yasena nagaraṃ pavisati. Yadā pana parājayati, tadā domanassappatto kañci ajānāpetvāva pavisati. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, ajātasattu mātulaṃ jinitvā tussati, parājito domanassappatto hotī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa jinitvā tussati, parājito domanassappatto hotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nīlamaṇḍūkayoniyaṃ nibbatti. Tadā manussā nadīkandarādīsu tattha tattha macche gahaṇatthāya kumīnāni oḍḍesuṃ. Ekasmiṃ kumīne bahū macchā pavisiṃsu. Atheko udakāsīviso macche khādanto taṃ kumīnaṃ pāvisi, bahū macchā ekato hutvā taṃ khādantā ekalohitaṃ akaṃsu. So paṭisaraṇaṃ apassanto maraṇabhayatajjito kumīnamukhena nikkhamitvā vedanāppatto udakapariyante nipajji. Nīlamaṇḍūkopi tasmiṃ khaṇe uppatitvā kumīnasūlamatthake nipanno hoti. Āsīviso vinicchayaṭṭhānaṃ alabhanto tattha nipannaṃ taṃ disvā ‘‘samma nīlamaṇḍūka, imesaṃ macchānaṃ kiriyā ruccati tuyha’’nti pucchanto paṭhamaṃ gāthamāha –

177.

‘‘Āsīvisampi maṃ santaṃ, paviṭṭhaṃ kumināmukhaṃ;

Ruccate haritāmātā, yaṃ maṃ khādanti macchakā’’ti.

Tattha āsīvisampi maṃ santanti maṃ āgatavisaṃ samānaṃ. Ruccate haritāmātā, yaṃ maṃ khādanti macchakāti etaṃ tava ruccati haritamaṇḍūkaputtāti vadati.

Atha naṃ haritamaṇḍūko ‘‘āma, samma, ruccatī’’ti. ‘‘Kiṃkāraṇā’’ti? ‘‘Sace tvampi tava padesaṃ āgate macche khādasi, macchāpi attano padesaṃ āgataṃ taṃ khādanti, attano visaye padese gocarabhūmiyaṃ abalavā nāma natthī’’ti vatvā dutiyaṃ gāthamāha –

178.

‘‘Vilumpateva puriso, yāvassa upakappati;

Yadā caññe vilumpanti, so vilutto vilumpatī’’ti.

Tattha vilumpateva puriso, yāvassa upakappatīti yāva assa purisassa issariyaṃ upakappati ijjhati pavattati, tāva so aññaṃ vilumpatiyeva. ‘‘Yāva so upakappatī’’tipi pāṭho , yattakaṃ kālaṃ so puriso sakkoti vilumpitunti attho. Yadā caññe vilumpantīti yadā ca aññe issarā hutvā vilumpanti. So vilutto vilumpatīti atha so vilumpako aññehi vilumpati. ‘‘Vilumpate’’tipi pāṭho, ayamevattho. ‘‘Vilumpana’’ntipi paṭhanti, tassattho na sameti. Evaṃ ‘‘vilumpako puna vilumpaṃ pāpuṇātī’’ti bodhisattena aḍḍe vinicchite udakāsīvisassa dubbalabhāvaṃ ñatvā ‘‘paccāmittaṃ gaṇhissāmā’’ti macchagaṇā kumīnamukhā nikkhamitvā tattheva naṃ jīvitakkhayaṃ pāpetvā pakkamuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā udakāsīviso ajātasattu ahosi, nīlamaṇḍūko pana ahameva ahosi’’nti.

Haritamaṇḍūkajātakavaṇṇanā navamā.

[240] 10. Mahāpiṅgalajātakavaṇṇanā

Sabbo janoti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Devadatte satthari āghātaṃ bandhitvā navamāsaccayena jetavanadvārakoṭṭhake pathaviyaṃ nimugge jetavanavāsino ca sakalaraṭṭhavāsino ca ‘‘buddhapaṭikaṇṭako devadatto pathaviyā gilito, nihatapaccāmitto dāni sammāsambuddho jāto’’ti tuṭṭhahaṭṭhā ahesuṃ. Tesaṃ kathaṃ sutvā paramparaghosena sakalajambudīpavāsino yakkhabhūtadevagaṇā ca tuṭṭhahaṭṭhā eva ahesuṃ. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, devadatte pathaviyaṃ nimugge ‘buddhapaṭikaṇṭako devadatto pathaviyā gilito’ti mahājano attamano jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva devadatte mate mahājano tussati ceva hasati ca, pubbepi tussi ceva hasi cā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ mahāpiṅgalo nāma rājā adhammena visamena rajjaṃ kāresi, chandādivasena pāpakammāni karonto daṇḍabalijaṅghakahāpaṇādiggahaṇena ucchuyante ucchuṃ viya mahājanaṃ pīḷesi kakkhaḷo pharuso sāhasiko, paresu anuddayāmattampi nāmassa natthi, gehe itthīnampi puttadhītānampi amaccabrāhmaṇagahapatikādīnampi appiyo amanāpo, akkhimhi patitarajaṃ viya, bhattapiṇḍe sakkharā viya, paṇhiṃ vijjhitvā paviṭṭhakaṇṭako viya ca ahosi . Tadā bodhisatto mahāpiṅgalassa putto hutvā nibbatti. Mahāpiṅgalo dīgharattaṃ rajjaṃ kāretvā kālamakāsi. Tasmiṃ kālakate sakalabārāṇasivāsino haṭṭhatuṭṭhā mahāhasitaṃ hasitvā dārūnaṃ sakaṭasahassena mahāpiṅgalaṃ jhāpetvā anekehi ghaṭasahassehi āḷāhanaṃ nibbāpetvā bodhisattaṃ rajje abhisiñcitvā ‘‘dhammiko no rājā laddho’’ti haṭṭhatuṭṭhā nagare ussavabheriṃ carāpetvā samussitadhajapaṭākaṃ nagaraṃ alaṅkaritvā dvāre dvāre maṇḍapaṃ kāretvā vippakiṇṇalājakusumamaṇḍitatalesu alaṅkatamaṇḍapesu nisīditvā khādiṃsu ceva piviṃsu ca.

Bodhisattopi alaṅkate mahātale samussitasetacchattassa pallaṅkavarassa majjhe mahāyasaṃ anubhavanto nisīdi. Amaccā ca brāhmaṇagahapatiraṭṭhikadovārikādayo ca rājānaṃ parivāretvā aṭṭhaṃsu. Atheko dovāriko nātidūre ṭhatvā assasanto passasanto parodi. Bodhisatto taṃ disvā ‘‘samma dovārika, mama pitari kālakate sabbe tuṭṭhapahaṭṭhā ussavaṃ kīḷantā vicaranti, tvaṃ pana rodamāno ṭhito , kiṃ nu kho mama pitā taveva piyo ahosi manāpo’’ti pucchanto paṭhamaṃ gāthamāha –

179.

‘‘Sabbo jano hiṃsito piṅgalena, tasmiṃ mate paccayā vedayanti;

Piyo nu te āsi akaṇhanetto, kasmā nu tvaṃ rodasi dvārapālā’’ti.

Tattha hiṃsitoti nānappakārehi daṇḍabaliādīhi pīḷito. Piṅgalenāti piṅgalakkhena. Tassa kira dvepi akkhīni nibbiddhapiṅgalāni biḷārakkhivaṇṇāni ahesuṃ, tenevassa ‘‘piṅgalo’’ti nāmaṃ akaṃsu. Paccayā vedayantīti pītiyo pavedayanti. Akaṇhanettoti piṅgalanetto. Kasmā nu tvanti kena nu kāraṇena tvaṃ rodasi. Aṭṭhakathāyaṃ pana ‘‘kasmā tuva’’nti pāṭho.

So tassa vacanaṃ sutvā ‘‘nāhaṃ, mahārāja, ‘mahāpiṅgalo mato’ti sokena rodāmi, sīsassa me sukhaṃ jātaṃ. Piṅgalarājā hi pāsādā otaranto ca ārohanto ca kammāramuṭṭhikāya paharanto viya mayhaṃ sīse aṭṭhaṭṭha khaṭake deti, so paralokaṃ gantvāpi mama sīse dadamāno viya nirayapālānampi yamassapi sīle khaṭake dassati, atha naṃ te ‘ativiya ayaṃ amhe bādhatī’ti puna idheva ānetvā vissajjeyyuṃ, atha me so punapi sīse khaṭake dadeyyāti bhayenāhaṃ rodāmī’’ti imamatthaṃ pakāsento dutiyaṃ gāthamāha –

180.

‘‘Na me piyo āsi akaṇhanetto, bhāyāmi paccāgamanāya tassa;

Ito gato hiṃseyya maccurājaṃ, so hiṃsito āneyya puna idhā’’ti.

Atha naṃ bodhisatto ‘‘so rājā dārūnaṃ vāhasahassena daḍḍho udakaghaṭasatehi sitto, sāpissa āḷāhanabhūmi samantato khatā, pakatiyāpi ca paralokaṃ gatā nāma aññattha gativasā puna teneva sarīrena nāgacchanti, mā tvaṃ bhāyī’’ti taṃ samassāsento imaṃ gāthamāha –

181.

‘‘Daḍḍho vāhasahassehi, sitto ghaṭasatehi so;

Parikkhatā ca sā bhūmi, mā bhāyi nāgamissatī’’ti.

Tato paṭṭhāya dovāriko assāsaṃ paṭilabhi. Bodhisatto dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mahāpiṅgalo devadatto ahosi, putto pana ahameva ahosi’’nti.

Mahāpiṅgalajātakavaṇṇanā dasamā.

Upāhanavaggo navamo.

Tassuddānaṃ –

Upāhanaṃ vīṇāthūṇaṃ, vikaṇṇakaṃ asitābhu;

Vacchanakhaṃ bakañceva, sāketañca ekapadaṃ;

Haritamātu piṅgalaṃ.

10. Siṅgālavaggo

[241] 1. Sabbadāṭhajātakavaṇṇanā

Siṅgālomānatthaddhoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Devadatto ajātasattuṃ pasādetvā uppāditaṃ lābhasakkāraṃ ciraṭṭhitikaṃ kātuṃ nāsakkhi, nāḷāgiripayojane pāṭihāriyassa diṭṭhakālato paṭṭhāya tassa so lābhasakkāro antaradhāyi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, devadatto lābhasakkāraṃ uppādetvā ciraṭṭhitikaṃ kātuṃ nāsakkhī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, devadatto idāneva attano uppannaṃ lābhasakkāraṃ antaradhāpeti, pubbepi antaradhāpesiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi tiṇṇaṃ vedānaṃ aṭṭhārasannañca sippānaṃ pāraṃ gato. So pathavījayamantaṃ nāma jānāti. Pathavījayamantoti āvaṭṭanamanto vuccati. Athekadivasaṃ bodhisatto ‘‘taṃ mantaṃ sajjhāyissāmī’’ti ekasmiṃ aṅgaṇaṭṭhāne piṭṭhipāsāṇe nisīditvā sajjhāyamakāsi. Taṃ kira mantaṃ aññavihitaṃ dhitivirahitaṃ sāvetuṃ na sakkā, tasmā naṃ so tathārūpe ṭhāne sajjhāyati. Athassa sajjhāyanakāle eko siṅgālo ekasmiṃ bile nipanno taṃ mantaṃ sutvāva paguṇamakāsi. So kira anantarātīte attabhāve paguṇapathavījayamanto eko brāhmaṇo ahosi. Bodhisatto sajjhāyaṃ katvā uṭṭhāya ‘‘paguṇo vata me ayaṃ manto’’ti āha. Siṅgālo bilā nikkhamitvā ‘‘ambho brāhmaṇa, ayaṃ manto tayāpi mameva paguṇataro’’ti vatvā palāyi. Bodhisatto ‘‘ayaṃ siṅgālo mahantaṃ akusalaṃ karissatī’’ti ‘‘gaṇhatha gaṇhathā’’ti thokaṃ anubandhi. Siṅgālo palāyitvā araññaṃ pāvisi.

So gantvā ekaṃ siṅgāliṃ thokaṃ sarīre ḍaṃsi, ‘‘kiṃ, sāmī’’ti ca vutte ‘‘mayhaṃ jānāsi na jānāsī’’ti āha. Sā ‘‘āma, jānāmī’’ti sampaṭicchi. So pathavījayamantaṃ parivattetvā anekāni siṅgālasatāni āṇāpetvā sabbepi hatthiassasīhabyagghasūkaramigādayo catuppade attano santike akāsi. Katvā ca pana sabbadāṭho nāma rājā hutvā ekaṃ siṅgāliṃ aggamahesiṃ akāsi. Dvinnaṃ hatthīnaṃ piṭṭhe sīho tiṭṭhati, sīhapiṭṭhe sabbadāṭho siṅgālo rājā siṅgāliyā aggamahesiyā saddhiṃ nisīdati, mahanto yaso ahosi. So yasamahantena pamajjitvā mānaṃ uppādetvā ‘‘bārāṇasirajjaṃ gaṇhissāmī’’ti sabbacatuppadaparivuto bārāṇasiyā avidūraṭṭhānaṃ sampāpuṇi, parisā dvādasayojanā ahosi. So avidūre ṭhitoyeva ‘‘rajjaṃ vā detu, yuddhaṃ vā’’ti rañño sāsanaṃ pesesi. Bārāṇasivāsino bhītatasitā nagaradvārāni pidahitvā aṭṭhaṃsu.

Bodhisatto rājānaṃ upasaṅkamitvā ‘‘mā bhāyi, mahārāja, sabbadāṭhasiṅgālena saddhiṃ yuddhaṃ mama bhāro, ṭhapetvā maṃ añño tena saddhiṃ yujjhituṃ samattho nāma natthī’’ti rājānañca nāgare ca samassāsetvā ‘‘kinti katvā nu kho sabbadāṭho rajjaṃ gahessati, pucchissāmi tāva na’’nti dvāraṭṭālakaṃ abhiruhitvā ‘‘samma sabbadāṭha, kinti katvā imaṃ rajjaṃ gaṇhissasī’’ti pucchi. ‘‘Sīhanādaṃ nadāpetvā mahājanaṃ saddena santāsetvā gaṇhissāmī’’ti. Bodhisatto ‘‘attheta’’nti ñatvā aṭṭālakā oruyha ‘‘sakaladvādasayojanikabārāṇasinagaravāsino kaṇṇacchiddāni māsapiṭṭhena lañjantū’’ti bheriṃ carāpesi. Mahājano bheriyā āṇaṃ sutvā antamaso biḷāle upādāya sabbacatuppadānañceva attano ca kaṇṇacchiddāni yathā parassa saddaṃ sotuṃ na sakkā, evaṃ māsapiṭṭhena lañji.

Atha bodhisatto puna aṭṭālakaṃ abhiruhitvā ‘‘sabbadāṭhā’’ti āha. ‘‘Kiṃ, brāhmaṇā’’ti? ‘‘Imaṃ rajjaṃ kinti katvā gaṇhissasī’’ti? ‘‘Sīhanādaṃ nadāpetvā manusse tāsetvā jīvitakkhayaṃ pāpetvā gaṇhissāmī’’ti. ‘‘Sīhanādaṃ nadāpetuṃ na sakkhissasi. Jātisampannā hi surattahatthapādā kesarasīharājāno tādisassa jarasiṅgālassa āṇaṃ na karissantī’’ti. Siṅgālo mānatthaddho hutvā ‘‘aññe tāva sīhā tiṭṭhantu, yassāhaṃ piṭṭhe nisinno, taññeva nadāpessāmī’’ti āha. ‘‘Tena hi nadāpehi, yadi sakkosī’’ti. So yasmiṃ sīhe nisinno, tassa ‘‘nadāhī’’ti pādena saññaṃ adāsi. Sīho hatthikumbhe mukhaṃ uppīḷetvā tikkhattuṃ appaṭivattiyaṃ sīhanādaṃ nadi. Hatthī santāsappattā hutvā siṅgālaṃ pādamūle pātetvā pādenassa sīsaṃ akkamitvā cuṇṇavicuṇṇaṃ akaṃsu, sabbadāṭho tattheva jīvitakkhayaṃ patto. Tepi hatthī sīhanādaṃ sutvā maraṇabhayatajjitā aññamaññaṃ ovijjhitvā tattheva jīvitakkhayaṃ pāpuṇiṃsu, ṭhapetvā sīhe sesāpi migasūkarādayo sasabiḷārapariyosānā sabbe catuppādā tattheva jīvitakkhayaṃ pāpuṇiṃsu. Sīhā palāyitvā araññaṃ pavisiṃsu, dvādasayojaniko maṃsarāsi ahosi. Bodhisatto aṭṭālakā otaritvā nagaradvārāni vivarāpetvā ‘‘sabbe attano kaṇṇesu māsapiṭṭhaṃ apanetvā maṃsatthikā maṃsaṃ āharantū’’ti nagare bheriṃ carāpesi. Manussā allamaṃsaṃ khāditvā sesaṃ sukkhāpetvā vallūramakaṃsu. Tasmiṃ kira kāle vallūrakaraṇaṃ udapādīti vadanti.

Satthā imaṃ dhammadesanaṃ āharitvā imā abhisambuddhagāthā vatvā jātakaṃ samodhānesi –

182.

‘‘Siṅgālo mānatthaddho ca, parivārena atthiko;

Pāpuṇi mahatiṃ bhūmiṃ, rājāsi sabbadāṭhinaṃ.

183.

‘‘Evameva manussesu, yo hoti parivāravā;

So hi tattha mahā hoti, siṅgālo viya dāṭhina’’nti.

Tattha mānatthaddhoti parivāraṃ nissāya uppannena mānena thaddho. Parivārena atthikoti uttarimpi parivārena atthiko hutvā. Mahatiṃ bhūminti mahantaṃ sampattiṃ. Rājāsi sabbadāṭhinanti sabbesaṃ dāṭhīnaṃ rājā āsi. So hi tattha mahā hotīti so parivārasampanno puriso tesu parivāresu mahā nāma hoti. Siṅgālo viya dāṭhinanti yathā siṅgālo dāṭhīnaṃ mahā ahosi, evaṃ mahā hoti, atha so siṅgālo viya pamādaṃ āpajjitvā taṃ parivāraṃ nissāya vināsaṃ pāpuṇātīti.

‘‘Tadā siṅgālo devadatto ahosi, rājā sāriputto, purohito pana ahameva ahosi’’nti.

Sabbadāṭhajātakavaṇṇanā paṭhamā.

[242] 2. Sunakhajātakavaṇṇanā

Bālo vatāyaṃ sunakhoti idaṃ satthā jetavane viharanto ambaṇakoṭṭhake āsanasālāya bhattabhuñjanasunakhaṃ ārabbha kathesi. Taṃ kira jātakālato paṭṭhāya pānīyahārakā gahetvā tattha posesuṃ. So aparabhāge tattha bhattaṃ bhuñjanto thūlasarīro ahosi. Athekadivasaṃ eko gāmavāsī puriso taṃ ṭhānaṃ patto sunakhaṃ disvā pānīyahārakānaṃ uttarisāṭakañca kahāpaṇañca datvā gaddūlena bandhitvā taṃ ādāya pakkāmi. So gahetvā nīyamāno na vassi, dinnaṃ dinnaṃ khādanto pacchato pacchato agamāsi. Atha so puriso ‘‘ayaṃ idāni maṃ piyāyatī’’ti gaddūlaṃ mocesi, so vissaṭṭhamatto ekavegena āsanasālameva gato. Bhikkhū taṃ disvā tena gatakāraṇaṃ jānitvā sāyanhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, āsanasālāya sunakho bandhanamokkhakusalo vissaṭṭhamattova puna āgato’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, so sunakho idāneva bandhanamokkhakusalo, pubbepi kusaloyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe ekasmiṃ mahābhogakule nibbattitvā vayappatto gharāvāsaṃ aggahesi. Tadā bārāṇasiyaṃ ekassa manussassa sunakho ahosi, so piṇḍibhattaṃ labhanto thūlasarīro jāto. Atheko gāmavāsī bārāṇasiṃ āgato taṃ sunakhaṃ disvā tassa manussassa uttarisāṭakañca kahāpaṇañca datvā sunakhaṃ gahetvā cammayottena bandhitvā yottakoṭiyaṃ gahetvā gacchanto aṭavimukhe ekaṃ sālaṃ pavisitvā sunakhaṃ bandhitvā phalake nipajjitvā niddaṃ okkami. Tasmiṃ kāle bodhisatto kenacideva karaṇīyena aṭaviṃ paṭipanno taṃ sunakhaṃ yottena bandhitvā ṭhapitaṃ disvā paṭhamaṃ gāthamāha –

184.

‘‘Bālo vatāyaṃ sunakho, yo varattaṃ na khādati;

Bandhanā ca pamuñceyya, asito ca gharaṃ vaje’’ti.

Tattha pamuñceyyāti pamoceyya, ayameva vā pāṭho. Asito ca gharaṃ vajeti asito suhito hutvā attano vasanaṭṭhānaṃ gaccheyya.

Taṃ sutvā sunakho dutiyaṃ gāthamāha –

185.

‘‘Aṭṭhitaṃ me manasmiṃ me, atho me hadaye kataṃ;

Kālañca paṭikaṅkhāmi, yāva passupatū jano’’ti.

Tattha aṭṭhitaṃ me manasmiṃ meti yaṃ tumhe kathetha, taṃ mayā adhiṭṭhitameva, manasmiṃyeva me etaṃ. Atho me hadaye katanti atha ca pana me tumhākaṃ vacanaṃ hadaye katameva. Kālañca paṭikaṅkhāmīti kālaṃ paṭimānemi. Yāva passupatū janoti yāvāyaṃ mahājano pasupatu niddaṃ okkamatu, tāvāhaṃ kālaṃ paṭimānemi . Itarathā hi ‘‘ayaṃ sunakho palāyatī’’ti ravo uppajjeyya, tasmā rattibhāge sabbesaṃ suttakāle cammayottaṃ khāditvā palāyissāmīti. So evaṃ vatvā mahājane niddaṃ okkante yottaṃ khāditvā suhito hutvā palāyitvā attano sāmikānaṃ gharameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sunakhova etarahi sunakho, paṇḍitapuriso pana ahameva ahosi’’nti.

Sunakhajātakavaṇṇanā dutiyā.

[243] 3. Guttilajātakavaṇṇanā

Sattatantiṃ sumadhuranti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tasmiñhi kāle bhikkhū devadattaṃ āhaṃsu – ‘‘āvuso devadatta, sammāsambuddho tuyhaṃ ācariyo, tvaṃ sammāsambuddhaṃ nissāya tīṇi piṭakāni uggaṇhi, cattāri jhānāni uppādesi, ācariyassa nāma paṭisattunā bhavituṃ na yutta’’nti. Devadatto ‘‘kiṃ pana me, āvuso, samaṇo gotamo ācariyo, nanu mayā attano baleneva tīṇi piṭakāni uggahitāni, cattāri jhānāni uppāditānī’’ti ācariyaṃ paccakkhāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto ācariyaṃ paccakkhāya sammāsambuddhassa paṭisattu hutvā mahāvināsaṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, devadatto idāneva ācariyaṃ paccakkhāya mama paṭisattu hutvā vināsaṃ pāpuṇāti, pubbepi pattoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule nibbatti, ‘‘guttilakumāro’’tissa nāmaṃ akaṃsu. So vayappatto gandhabbasippe nipphattiṃ patvā guttilagandhabbo nāma sakalajambudīpe aggagandhabbo ahosi. So dārābharaṇaṃ akatvā andhe mātāpitaro posesi. Tadā bārāṇasivāsino vāṇijā vaṇijjāya ujjeninagaraṃ gantvā ussave ghuṭṭhe chandakaṃ saṃharitvā bahuṃ mālāgandhavilepanañca khajjabhojjādīni ca ādāya kīḷanaṭṭhāne sannipatitvā ‘‘vetanaṃ datvā ekaṃ gandhabbaṃ ānethā’’ti āhaṃsu. Tena ca samayena ujjeniyaṃ mūsilo nāma jeṭṭhagandhabbo hoti, te taṃ pakkosāpetvā attano gandhabbaṃ kāresuṃ.

Mūsilo vīṇaṃ vādanto vīṇaṃ uttamamucchanāya mucchitvā vādesi. Tesaṃ guttilagandhabbassa gandhabbe jātaparicayānaṃ tassa gandhabbaṃ kilañjakaṇḍūvanaṃ viya hutvā upaṭṭhāsi, ekopi pahaṭṭhākāraṃ na dassesi. Mūsilo tesu tuṭṭhākāraṃ adassentesu ‘‘atikharaṃ katvā vādemi maññe’’ti majjhimamucchanāya mucchitvā majjhimasarena vādesi, te tatthapi majjhattāva ahesuṃ. Atha so ‘‘ime na kiñci jānanti maññe’’ti sayampi ajānanako viya hutvā tantiyo sithile vādesi, te tatthapi na kiñci āhaṃsu. Atha ne mūsilo ‘‘ambho vāṇijā, kiṃ nu kho mayi vīṇaṃ vādente tumhe na tussathā’’ti. ‘‘Kiṃ pana tvaṃ vīṇaṃ vādesi, mayañhi ‘ayaṃ vīṇaṃ mucchetī’ti saññaṃ akarimhā’’ti. ‘‘Kiṃ pana tumhe mayā uttaritaraṃ ācariyaṃ jānātha, udāhu attano ajānanabhāvena na tussathā’’ti. Vāṇijā ‘‘bārāṇasiyaṃ guttilagandhabbassa vīṇāsaddaṃ sutapubbānaṃ tava vīṇāsaddo itthīnaṃ dārake tosāpanasaddo viya hotī’’ti āhaṃsu. ‘‘Tena hi, handa, tumhehi dinnaparibbayaṃ paṭiggaṇhatha, na mayhaṃ etenattho, apica kho pana bārāṇasiṃ gacchantā maṃ gaṇhitvā gaccheyyāthā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā gamanakāle taṃ ādāya bārāṇasiṃ gantvā tassa ‘‘etaṃ guttilassa vasanaṭṭhāna’’nti ācikkhitvā sakasakanivesanaṃ agamiṃsu.

Mūsilo bodhisattassa gehaṃ pavisitvā laggetvā ṭhapitaṃ bodhisattassa jātivīṇaṃ disvā gahetvā vādesi, atha bodhisattassa mātāpitaro andhabhāvena taṃ apassantā ‘‘mūsikā maññe vīṇaṃ khādantī’’ti saññāya ‘‘susū’’ti āhaṃsu. Tasmiṃ kāle mūsilo vīṇaṃ ṭhapetvā bodhisattassa mātāpitaro vanditvā ‘‘kuto āgatosī’’ti vutte ‘‘ācariyassa santike sippaṃ uggaṇhituṃ ujjenito āgatomhī’’ti āha. So ‘‘sādhū’’ti vutte ‘‘kahaṃ ācariyo’’ti pucchitvā ‘‘vippavuttho, tāta, ajja āgamissatī’’ti sutvā tattheva nisīditvā bodhisattaṃ āgataṃ disvā tena katapaṭisanthāro attano āgatakāraṇaṃ ārocesi. Bodhisatto aṅgavijjāpāṭhako, so tassa asappurisabhāvaṃ ñatvā ‘‘gaccha tāta, natthi tava sippa’’nti paṭikkhipi. So bodhisattassa mātāpitūnaṃ pāde gahetvā upakāraṃ karonto te ārādhetvā ‘‘sippaṃ me dāpethā’’ti yāci. Bodhisatto mātāpitūhi punappunaṃ vuccamāno te atikkamituṃ asakkonto sippaṃ adāsi. So bodhisatteneva saddhiṃ rājanivesanaṃ gacchati. Rājā taṃ disvā ‘‘ko esa, ācariyā’’ti pucchi. ‘‘Mayhaṃ antevāsiko, mahārājā’’ti. So anukkamena rañño vissāsiko ahosi. Bodhisatto ācariyamuṭṭhiṃ akatvā attano jānananiyāmena sabbaṃ sippaṃ sikkhāpetvā ‘‘niṭṭhitaṃ te, tāta, sippa’’nti āha.

So cintesi – ‘‘mayhaṃ sippaṃ paguṇaṃ, idañca bārāṇasinagaraṃ sakalajambudīpe agganagaraṃ, ācariyopi mahallako, idheva mayā vasituṃ vaṭṭatī’’ti. So ācariyaṃ āha – ‘‘ācariya ahaṃ rājānaṃ upaṭṭhahissāmī’’ti. Ācariyo ‘‘sādhu, tāta, rañño ārocessāmī’’ti gantvā ‘‘amhākaṃ antevāsiko devaṃ upaṭṭhātuṃ icchati, deyyadhammamassa jānāthā’’ti rañño ārocetvā raññā ‘‘tumhākaṃ deyyadhammato upaḍḍhaṃ labhissatī’’ti vutte taṃ pavattiṃ mūsilassa ārocesi. Mūsilo ‘‘ahaṃ tumhehi samakaññeva labhanto upaṭṭhahissāmi, na alabhanto’’ti āha . ‘‘Kiṃkāraṇā’’ti? ‘‘Nanu ahaṃ tumhākaṃ jānanasippaṃ sabbaṃ jānāmī’’ti? ‘‘Āma, jānāsī’’ti. ‘‘Evaṃ sante kasmā mayhaṃ upaḍḍhaṃ detī’’ti? Bodhisatto rañño ārocesi. Rājā ‘‘yadi evaṃ tumhehi samakaṃ sippaṃ dassetuṃ sakkonto samakaṃ labhissatī’’ti āha. Bodhisatto rañño vacanaṃ tassa ārocetvā tena ‘‘sādhu dassessāmī’’ti vutte rañño taṃ pavattiṃ ārocetvā ‘‘sādhu dassetu, kataradivasaṃ sākacchā hotū’’ti vutte ‘‘ito sattame divase hotu, mahārājā’’ti āha.

Rājā mūsilaṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ ācariyena saddhiṃ sākacchaṃ karissasī’’ti pucchitvā ‘‘saccaṃ, devā’’ti vutte ‘‘ācariyena saddhiṃ viggaho nāma na vaṭṭati, mā karī’’ti vāriyamānopi ‘‘alaṃ, mahārāja, hotuyeva me ācariyena saddhiṃ sattame divase sākacchā, katarassa jānibhāvaṃ jānissāmā’’ti āha. Rājā ‘‘sādhū’’ti sampaṭicchitvā ‘‘ito kira sattame divase ācariyaguttilo ca antevāsikamūsilo ca rājadvāre aññamaññaṃ sākacchaṃ katvā sippaṃ dassessanti, nāgarā sannipatitvā sippaṃ passantū’’ti bheriṃ carāpesi.

Bodhisatto cintesi – ‘‘ayaṃ mūsilo daharo taruṇo, ahaṃ mahallako parihīnathāmo, mahallakassa kiriyā nāma na sampajjati. Antevāsike nāma parājitepi viseso natthi, antevāsikassa pana jaye sati pattabbalajjato araññaṃ pavisitvā maraṇaṃ varatara’’nti. So araññaṃ pavisitvā maraṇabhayena nivattati, lajjābhayena gacchati. Evamassa gamanāgamanaṃ karontasseva cha divasā atikkantā, tiṇāni matāni, jaṅghamaggo nibbatti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjamāno taṃ kāraṇaṃ ñatvā ‘‘guttilagandhabbo antevāsikassa bhayena araññe mahādukkhaṃ anubhoti , etassa mayā avassayena bhavituṃ vaṭṭatī’’ti vegena gantvā bodhisattassa purato ṭhatvā ‘‘ācariya, kasmā araññaṃ paviṭṭhosī’’ti pucchitvā ‘‘kosi tva’’nti vutte ‘‘sakkohamasmī’’ti āha. Atha naṃ bodhisatto ‘‘ahaṃ kho, devarāja, antevāsikato parājayabhayena araññaṃ paviṭṭho’’ti vatvā paṭhamaṃ gāthamāha –

186.

‘‘Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti, saraṇaṃ me hoti kosiyā’’ti.

Tassattho – ahaṃ, devarāja, mūsilaṃ nāma antevāsikaṃ sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ vīṇaṃ attano jānananiyāmena sikkhāpesiṃ, so maṃ idāni raṅgamaṇḍale pakkosati, tassa me tvaṃ, kosiyagotta, saraṇaṃ hohīti.

Sakko tassa vacanaṃ sutvā ‘‘mā bhāyi, ahaṃ te tāṇañca leṇañcā’’ti vatvā dutiyaṃ gāthamāha –

187.

‘‘Ahaṃ taṃ saraṇaṃ samma, ahamācariyapūjako;

Na taṃ jayissati sisso, sissamācariya jessasī’’ti.

Tattha ahaṃ taṃ saraṇanti ahaṃ saraṇaṃ avassayo patiṭṭhā hutvā taṃ tāyissāmi. Sammāti piyavacanametaṃ. Sissamācariya, jessasīti, ācariya, tvaṃ vīṇaṃ vādayamāno sissaṃ jinissasi. Apica tvaṃ vīṇaṃ vādento ekaṃ tantiṃ chinditvā cha vādeyyāsi, vīṇāya te pakatisaddo bhavissati. Mūsilopi tantiṃ chindissati, athassa vīṇāya saddo na bhavissati. Tasmiṃ khaṇe so parājayaṃ pāpuṇissati. Athassa parājayabhāvaṃ ñatvā dutiyampi tatiyampi catutthampi pañcamampi sattamampi tantiṃ chinditvā suddhadaṇḍakameva vādeyyāsi, chinnatantikoṭīhi saro nikkhamitvā sakalaṃ dvādasayojanikaṃ bārāṇasinagaraṃ chādetvā ṭhassatīti.

Evaṃ vatvā sakko bodhisattassa tisso pāsakaghaṭikā datvā evamāha – ‘‘vīṇāsaddeneva pana sakalanagare chādite ito ekaṃ pāsakaghaṭikaṃ ākāse khipeyyāsi, atha te purato otaritvā tīṇi accharāsatāni naccissanti. Tāsaṃ naccanakāle ca dutiyaṃ khipeyyāsi, athāparānipi tīṇi satāni otaritvā tava vīṇādhure naccissanti. Tato tatiyaṃ khipeyyāsi, athāparāni tīṇi satāni otaritvā raṅgamaṇḍale naccissanti. Ahampi te santikaṃ āgamissāmi, gaccha mā bhāyī’’ti bodhisattaṃ assāsesi. Bodhisatto pubbaṇhasamaye gehaṃ agamāsi. Nāgarā rājadvārasamīpe maṇḍapaṃ katvā rañño āsanaṃ paññapesuṃ. Rājā pāsādā otaritvā alaṅkatamaṇḍape pallaṅkamajjhe nisīdi, dvādasasahassā alaṅkatitthiyo amaccabrāhmaṇagahapatikādayo ca rājānaṃ parivārayiṃsu, sabbe nāgarā sannipatiṃsu, rājaṅgaṇe cakkāticakke mañcātimañce bandhiṃsu.

Bodhisattopi nhātānulitto nānaggarasabhojanaṃ bhuñjitvā vīṇaṃ gāhāpetvā attano paññattāsane nisīdi. Sakko adissamānakāyena āgantvā ākāse aṭṭhāsi, bodhisattoyeva naṃ passati. Mūsilopi āgantvā attano āsane nisīdi. Mahājano parivāresi, āditova dvepi samasamaṃ vādayiṃsu. Mahājano dvinnampi vāditena tuṭṭho ukkuṭṭhisahassāni pavattesi. Sakko ākāse ṭhatvā bodhisattaññeva sāvento ‘‘ekaṃ tantiṃ chindā’’ti āha. Bodhisatto tantiṃ chindi, sā chinnāpi chinnakoṭiyā saraṃ muñcateva, devagandhabbaṃ viya vattati. Mūsilopi tantiṃ chindi, tato saddo na nikkhami. Ācariyo dutiyampi chindi …pe… sattamampi chindi. Suddhadaṇḍakaṃ vādentassa saddo nagaraṃ chādetvā aṭṭhāsi. Celukkhepasahassāni ceva ukkuṭṭhisahassāni ca pavattayiṃsu. Bodhisatto ekaṃ pāsakaṃ ākāse khipi, tīṇi accharāsatāni otaritvā nacciṃsu. Evaṃ dutiye ca tatiye ca khitte tīṇi tīṇi accharāsatāni otaritvā vuttanayeneva nacciṃsu.

Tasmiṃ khaṇe rājā mahājanassa iṅgitasaññaṃ adāsi, mahājano uṭṭhāya ‘‘tvaṃ ācariyena saddhiṃ virujjhitvā ‘samakāraṃ karomī’ti vāyamasi, attano pamāṇaṃ na jānāsī’’ti mūsilaṃ tajjetvā gahitagahiteheva pāsāṇadaṇḍādīhi saṃcuṇṇetvā jīvitakkhayaṃ pāpetvā pāde gahetvā saṅkāraṭṭhāne chaḍḍesi. Rājā tuṭṭhacitto ghanavassaṃ vassāpento viya bodhisattassa bahuṃ dhanaṃ adāsi, tathā nāgarā. Sakko bodhisattena saddhiṃ paṭisanthāraṃ katvā ‘‘ahaṃ te, paṇḍita, sahassayuttaṃ ājaññarathaṃ gāhāpetvā pacchā mātaliṃ pesessāmi, tvaṃ sahassayuttaṃ vejayantarathavaraṃ abhiruyha devalokaṃ āgaccheyyāsī’’ti vatvā pakkāmi.

Atha naṃ gantvā paṇḍukambalasilāyaṃ nisinnaṃ ‘‘kahaṃ gatāttha, mahārājā’’ti devadhītaro pucchiṃsu. Sakko tāsaṃ taṃ kāraṇaṃ vitthārena kathetvā bodhisattassa sīlañca guṇañca vaṇṇesi. Devadhītaro ‘‘mahārāja, mayampi ācariyaṃ daṭṭhukāmā, idha naṃ ānehī’’ti āhaṃsu. Sakko mātaliṃ āmantetvā ‘‘tāta, devaccharā guttilagandhabbaṃ daṭṭhukāmā, gaccha naṃ vejayantarathe nisīdāpetvā ānehī’’ti. So ‘‘sādhū’’ti gantvā bodhisattaṃ ānesi. Sakko bodhisattena saddhiṃ sammoditvā ‘‘devakaññā kira te, ācariya, gandhabbaṃ sotukāmā’’ti āha. ‘‘Mayaṃ mahārāja, gandhabbā nāma sippaṃ nissāya jīvāma, mūlaṃ labhantā vādeyyāmā’’ti. ‘‘Vādehi, ahaṃ te mūlaṃ dassāmī’’ti. ‘‘Na mayhaṃ aññena mūlenattho, imā pana devadhītaro attano attano kalyāṇakammaṃ kathentu, evāhaṃ vādessāmī’’ti . Atha naṃ devadhītaro āhaṃsu – ‘‘amhehi kataṃ kalyāṇakammaṃ pacchā tumhākaṃ kathessāma, gandhabbaṃ karohi ācariyā’’ti. Bodhisatto sattāhaṃ devatānaṃ gandhabbaṃ akāsi, taṃ dibbagandhabbaṃ abhibhavitvā pavatti. Sattame divase ādito paṭṭhāya devadhītānaṃ kalyāṇakammaṃ pucchi. Ekaṃ kassapasammāsambuddhakāle ekassa bhikkhuno uttamavatthaṃ datvā sakkassa paricārikā hutvā nibbattaṃ accharāsahassaparivāraṃ uttamavatthadevakaññaṃ ‘‘tvaṃ purimabhave kiṃ kammaṃ katvā nibbattā’’ti pucchi. Tassa pucchanākāro ca vissajjanā ca vimānavatthumhi āgatameva. Vuttañhi tattha –

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

‘‘Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

‘‘Tenamhi evaṃ jalitānubhāvā;

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. (vi. va. 329-331, 333-336);

Aparā piṇḍāya caramānassa bhikkhuno pūjanatthāya pupphāni adāsi, aparā ‘‘cetiye gandhapañcaṅgulikaṃ dethā’’ti gandhe adāsi, aparā madhurāni phalāphalāni adāsi, aparā ucchurasaṃ adāsi, aparā kassapadasabalassa cetiye gandhapañcaṅgulikaṃ adāsi, aparā maggapaṭipannānaṃ bhikkhūnaṃ bhikkhunīnañca kulagehe vāsaṃ upagatānaṃ santike dhammaṃ assosi, aparā nāvāya upakaṭṭhāya velāya bhuttassa bhikkhuno udake ṭhatvā udakaṃ adāsi, aparā agāramajjhe vasamānā akkodhanā hutvā sassusasuravattaṃ akāsi, aparā attano laddhakoṭṭhāsatopi saṃvibhāgaṃ katvāva paribhuñji, sīlavatī ca ahosi, aparā paragehe dāsī hutvā nikkodhanā nimmānā attano laddhakoṭṭhāsato saṃvibhāgaṃ katvā devarañño paricārikā hutvā nibbattā (vi. va. aṭṭha. 328-336). Evaṃ sabbāpi guttilavimānavatthusmiṃ āgatā chattiṃsa devadhītā yaṃ yaṃ kammaṃ katvā tattha nibbattā, sabbaṃ bodhisatto pucchi. Tāpissa attano katakammaṃ gāthāhiyeva kathesuṃ. Taṃ sutvā bodhisatto ‘‘lābhā vata me, suladdhaṃ vata me, svāhaṃ idhāgantvā appamattakenapi kammena paṭiladdhadibbasampattiyo assosiṃ. Ito dāni paṭṭhāya manussalokaṃ gantvā dānādīni kusalakammāneva karissāmī’’ti vatvā imaṃ udānaṃ udānesi –

‘‘Svāgataṃ vata me ajja, suppabhātaṃ suhuṭṭhitaṃ;

Yaṃ addasāmi devatāyo, accharākāmavaṇṇiyo.

‘‘Imāsāhaṃ dhammaṃ sutvā, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Svāhaṃ tattha gamissāmi, yattha gantvā na socare’’ti. (vi. va. 617-618);

Atha naṃ sattāhaccayena devarājā mātalisaṅgāhakaṃ āṇāpetvā rathe nisīdāpetvā bārāṇasimeva pesesi. So bārāṇasiṃ gantvā devaloke attanā diṭṭhakāraṇaṃ manussānaṃ ācikkhi. Tato paṭṭhāya manussā saussāhā puññāni kātuṃ maññiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mūsilo devadatto ahosi, sakko anuruddho, rājā ānando, guttilagandhabbo pana ahameva ahosi’’nti.

Guttilajātakavaṇṇanā tatiyā.

[244] 4. Vigaticchajātakavaṇṇanā

Yaṃpassati na taṃ icchatīti idaṃ satthā jetavane viharanto ekaṃ palāyikaṃ paribbājakaṃ ārabbha kathesi. So kira sakalajambudīpe paṭivādaṃ alabhitvā sāvatthiṃ āgantvā ‘‘ko mayā saddhiṃ vādaṃ kātuṃ samattho’’ti pucchitvā ‘‘sammāsambuddho’’ti sutvā mahājanaparivuto jetavanaṃ gantvā bhagavantaṃ catuparisamajjhe dhammaṃ desentaṃ pañhaṃ pucchi. Athassa satthā taṃ vissajjetvā ‘‘ekaṃ nāma ki’’nti pañhaṃ pucchi, so taṃ kathetuṃ asakkonto uṭṭhāya palāyi. Nisinnaparisā ‘‘ekapadeneva vo, bhante, paribbājako niggahito’’ti āhaṃsu. Satthā ‘‘nāhaṃ, upāsakā, idānevetaṃ ekapadeneva niggaṇhāmi, pubbepi niggaṇhiṃyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā dīgharattaṃ himavante vasi. So pabbatā oruyha ekaṃ nigamagāmaṃ nissāya gaṅgānivattane paṇṇasālāyaṃ vāsaṃ kappesi. Atheko paribbājako sakalajambudīpe paṭivādaṃ alabhitvā taṃ nigamaṃ patvā ‘‘atthi nu kho koci mayā saddhiṃ vādaṃ kātuṃ samattho’’ti pucchitvā ‘‘atthī’’ti bodhisattassa ānubhāvaṃ sutvā mahājanaparivuto tassa vasanaṭṭhānaṃ gantvā paṭisanthāraṃ katvā nisīdi. Atha naṃ bodhisatto ‘‘vaṇṇagandhaparibhāvitaṃ gaṅgāpānīyaṃ pivissatī’’ti pucchi. Paribbājako vādena ottharanto ‘‘kā gaṅgā, vālukā gaṅgā, udakaṃ gaṅgā, orimatīraṃ gaṅgā, pārimatīraṃ gaṅgā’’ti āha. Bodhisatto ‘‘tvaṃ pana, paribbājaka, ṭhapetvā udakaṃ vālukaṃ orimatīraṃ pārimatīrañca kahaṃ gaṅgaṃ labhissasī’’ti āha. Paribbājako appaṭibhāno hutvā uṭṭhāya palāyi. Tasmiṃ palāte bodhisatto nisinnaparisāya dhammaṃ desento imā gāthā avoca –

188.

‘‘Yaṃ passati na taṃ icchati, yañca na passati taṃ kiricchati;

Maññāmi ciraṃ carissati, na hi taṃ lacchati yaṃ sa icchati.

189.

‘‘Yaṃ labhati na tena tussati, yañca pattheti laddhaṃ hīḷeti;

Icchā hi anantagocarā, vigaticchāna namo karomase’’ti.

Tattha yaṃ passatīti yaṃ udakādiṃ passati, taṃ gaṅgāti na icchati. Yañca na passatīti yañca udakādivinimuttaṃ gaṅgaṃ na passati, taṃ kiricchati. Maññāmi ciraṃ carissatīti ahaṃ evaṃ maññāmi – ayaṃ paribbājako evarūpaṃ gaṅgaṃ pariyesanto ciraṃ carissati. Yathā vā udakādivinimuttaṃ gaṅgaṃ, evaṃ rūpādivinimuttaṃ attānampi pariyesanto saṃsāre ciraṃ carissati. Na hi taṃ lacchatīti ciraṃ carantopi yaṃ taṃ evarūpaṃ gaṅgaṃ vā attānaṃ vā icchati, taṃ na lacchati. Yaṃ labhatīti yaṃ udakaṃ vā rūpādiṃ vā labhati, tena na tussati. Yañca pattheti laddhaṃ hīḷetīti evaṃ laddhena atussanto yaṃ yaṃ sampattiṃ pattheti, taṃ taṃ labhitvā ‘‘kiṃ etāyā’’ti hīḷeti avamaññati. Icchā hi anantagocarāti laddhaṃ hīḷetvā aññamaññaṃ ārammaṇaṃ icchanato ayaṃ icchā nāma taṇhā anantagocarā. Vigaticchāna namo karomaseti tasmā ye vigaticchā buddhādayo, tesaṃ mayaṃ namakkāraṃ karomāti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā paribbājako etarahi paribbājako ahosi, tāpaso pana ahameva ahosi’’nti.

Vigaticchajātakavaṇṇanā catutthā.

[245] 5. Mūlapariyāyajātakavaṇṇanā

Kālo ghasati bhūtānīti idaṃ satthā ukkaṭṭhaṃ nissāya subhagavane viharanto mūlapariyāyasuttantaṃ ārabbha kathesi. Tadā kira pañcasatā brāhmaṇā tiṇṇaṃ vedānaṃ pāragū sāsane pabbajitvā tīṇi piṭakāni uggaṇhitvā mānamadamattā hutvā ‘‘sammāsambuddhopi tīṇeva piṭakāni jānāti, mayampi tāni jānāma, evaṃ sante kiṃ tassa amhehi nānākaraṇa’’nti buddhupaṭṭhānaṃ na gacchanti, paṭipakkhā hutvā caranti.

Athekadivasaṃ satthā tesu āgantvā attano santike nisinnesu aṭṭhahi bhūmīhi paṭimaṇḍetvā mūlapariyāyasuttantaṃ kathesi, te na kiñci sallakkhesuṃ. Atha nesaṃ etadahosi – ‘‘mayaṃ amhehi sadisā paṇḍitā natthī’ti mānaṃ karoma, idāni pana na kiñci jānāma, buddhehi sadiso paṇḍito nāma natthi, aho buddhaguṇā nāmā’’ti. Te tato paṭṭhāya nihatamānā hutvā uddhaṭadāṭhā viya sappā nibbisevanā jātā. Satthā ukkaṭṭhāyaṃ yathābhirantaṃ viharitvā vesāliṃ gantvā gotamakacetiye gotamakasuttantaṃ nāma kathesi, dasasahassilokadhātu kampi, taṃ sutvā te bhikkhū arahattaṃ pāpuṇiṃsu. Mūlapariyāyasuttantapariyosāne pana satthari ukkaṭṭhāyaṃ viharanteyeva bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsiṃyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū disāpāmokkho ācariyo hutvā pañca māṇavakasatāni mante vācesi. Te pañcasatāpi niṭṭhitasippā sippe anuyogaṃ datvā ‘‘yattakaṃ mayaṃ jānāma, ācariyopi tattakameva, viseso natthī’’ti mānatthaddhā hutvā ācariyassa santikaṃ na gacchanti, vattapaṭivattaṃ na karonti. Te ekadivasaṃ ācariye badarirukkhamūle nisinne taṃ vambhetukāmā badarirukkhaṃ nakhena ākoṭetvā ‘‘nissārovāyaṃ rukkho’’ti āhaṃsu. Bodhisatto attano vambhanabhāvaṃ ñatvā antevāsike ‘‘ekaṃ vo pañhaṃ pucchissāmī’’ti āha. Te haṭṭhatuṭṭhā ‘‘vadetha, kathessāmā’’ti. Ācariyo pañhaṃ pucchanto paṭhamaṃ gāthamāha –

190.

‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sa bhūtapacaniṃ pacī’’ti.

Tattha kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ, na kālo bhūtānaṃ cammamaṃsādīni luñcitvā khādati, apica kho nesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Evaṃ ghasanto ca na kiñci vajjeti, sabbāneva ghasati. Na kevalañca bhūtāneva, apica kho sahattanā attānampi ghasati, purebhattakālo pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ . So hi ariyamaggena āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā ‘‘kālaghaso bhūto’’ti vuccati . Sa bhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā paci dahi bhasmamakāsi, tena ‘‘bhūtapacaniṃ pacī’’ti vuccati. ‘‘Pajani’’ntipi pāṭho, janikaṃ nibbattakinti attho.

Imaṃ pañhaṃ sutvā māṇavesu ekopi jānituṃ samattho nāma nāhosi. Atha ne bodhisatto ‘‘mā kho tumhe ‘ayaṃ pañho tīsu vedesu atthī’ti saññaṃ akattha, tumhe ‘yamahaṃ jānāmi, taṃ sabbaṃ jānāmā’ti maññamānā maṃ badarirukkhasadisaṃ karotha, mama tumhehi aññātassa bahuno jānanabhāvaṃ na jānātha, gacchatha sattame divase kālaṃ dammi, ettakena kālena imaṃ pañhaṃ cintethā’’ti. Te bodhisattaṃ vanditvā attano attano vasanaṭṭhānaṃ gantvā sattāhaṃ cintetvāpi pañhassa neva antaṃ, na koṭiṃ passiṃsu. Te sattamadivase ācariyassa santikaṃ gantvā vanditvā nisīditvā ‘‘kiṃ, bhadramukhā, jānittha pañha’’nti vutte ‘‘na jānāmā’’ti vadiṃsu. Atha bodhisatto te garahamāno dutiyaṃ gāthamāha –

191.

‘‘Bahūni narasīsāni, lomasāni brahāni ca;

Gīvāsu paṭimukkāni, kocidevettha kaṇṇavā’’ti.

Tassattho – bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni, sabbāni mahantāni gīvāsuyeva ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti paññavā, kaṇṇachiddaṃ pana na kassaci natthi. Iti te māṇavake ‘‘kaṇṇachiddamattameva tumhākaṃ bālānaṃ atthi, na paññā’’ti garahitvā pañhaṃ vissajjesi. Te sutvā – ‘‘aho ācariyā nāma mahantā’’ti khamāpetvā nihatamānā bodhisattaṃ upaṭṭhahiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pañcasatā māṇavakā ime bhikkhū ahesuṃ, ācariyo pana ahameva ahosi’’nti.

Mūlapariyāyajātakavaṇṇanā pañcamā.

[246] 6. Bālovādajātakavaṇṇanā

Hantvāchetvā vadhitvā cāti idaṃ satthā vesāliṃ upanissāya kūṭāgārasālāyaṃ viharanto sīhasenāpatiṃ ārabbha kathesi. So hi bhagavantaṃ saraṇaṃ gantvā nimantetvā punadivase samaṃsakabhattaṃ adāsi. Nigaṇṭhā taṃ sutvā kupitā anattamanā tathāgataṃ viheṭhetukāmā ‘‘samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ bhuñjatī’’ti akkosiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, nigaṇṭho nāṭaputto ‘samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ bhuñjatī’ti saddhiṃ parisāya akkosanto āhiṇḍatī’’ti. Taṃ sutvā satthā ‘‘na, bhikkhave, nigaṇṭho nāṭaputto idāneva maṃ uddissakatamaṃsakhādanena garahati, pubbepi garahiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā loṇambilasevanatthāya himavantato bārāṇasiṃ gantvā punadivase nagaraṃ bhikkhāya pāvisi. Atheko kuṭumbiko ‘‘tāpasaṃ viheṭhessāmī’’ti gharaṃ pavesetvā paññattāsane nisīdāpetvā macchamaṃsena parivisitvā bhattakiccāvasāne ekamantaṃ nisīditvā ‘‘imaṃ maṃsaṃ tumheyeva uddissa pāṇe māretvā kataṃ, idaṃ akusalaṃ mā amhākameva, tumhākampi hotū’’ti vatvā paṭhamaṃ gāthamāha –

192.

‘‘Hantvā chetvā vadhitvā ca, deti dānaṃ asaññato;

Edisaṃ bhattaṃ bhuñjamāno, sa pāpena upalippatī’’ti.

Tattha hantvāti paharitvā. Chetvāti kilametvā. Vadhitvāti māretvā. Deti dānaṃ asaññatoti asaññato dussīlo evaṃ katvā dānaṃ deti. Edisaṃ bhattaṃ bhuñjamāno, sa pāpena upalippatīti edisaṃ uddissakatabhattaṃ bhuñjamāno so samaṇopi pāpena upalippati saṃyujjatiyevāti.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

193.

‘‘Puttadārampi ce hantvā, deti dānaṃ asaññato;

Bhuñjamānopi sappañño, na pāpena upalippatī’’ti.

Tattha bhuñjamānopi sappaññoti tiṭṭhatu aññaṃ maṃsaṃ, puttadāraṃ vadhitvāpi dussīlena dinnaṃ sappañño khantimettādiguṇasampanno taṃ bhuñjamānopi pāpena na upalippatīti. Evamassa bodhisatto dhammaṃ kathetvā uṭṭhāyāsanā pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kuṭumbiko nigaṇṭho nāṭaputto ahosi, tāpaso pana ahameva ahosi’’nti.

Bālovādajātakavaṇṇanā chaṭṭhā.

[247] 7. Pādañjalijātakavaṇṇanā

Addhā pādañjalī sabbeti idaṃ satthā jetavane viharanto lāḷudāyītheraṃ ārabbha kathesi. Ekasmiñhi divase dve aggasāvakā pañhaṃ vinicchinanti, bhikkhū pañhaṃ suṇantā there pasaṃsanti. Lāḷudāyīthero pana parisantare nisinno ‘‘ete amhehi samaṃ kiṃ jānantī’’ti oṭṭhaṃ bhañji. Taṃ disvā therā uṭṭhāya pakkamiṃsu, parisā bhijji. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso lāḷudāyī, dve aggasāvake garahitvā oṭṭhaṃ bhañjī’’ti. Taṃ sutvā satthā ‘‘na, bhikkhave, idāneva, pubbepi lāḷudāyī ṭhapetvā oṭṭhabhañjanaṃ tato uttari aññaṃ na jānātī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Rañño pādañjalī nāma putto lālo dandhaparisakkano ahosi. Aparabhāge rājā kālamakāsi. Amaccā rañño matakiccāni katvā ‘‘taṃ rajje abhisiñcissāmā’’ti mantayamānā rājaputtaṃ pādañjaliṃ āhaṃsu. Bodhisatto pana ‘‘ayaṃ kumāro lālo dandhaparisakkano, pariggahetvā naṃ abhisiñcissāmā’’ti āha. Amaccā vinicchayaṃ sajjetvā kumāraṃ samīpe nisīdāpetvā aḍḍaṃ vinicchinantā na sammā vinicchiniṃsu. Te assāmikaṃ sāmikaṃ katvā kumāraṃ pucchiṃsu – ‘‘kīdisaṃ, kumāra, suṭṭhu aḍḍaṃ vinicchinimhā’’ti. So oṭṭhaṃ bhañji. Bodhisatto ‘‘paṇḍito vata maññe kumāro, asammāvinicchitabhāvo tena ñāto bhavissatī’’ti maññamāno paṭhamaṃ gāthamāha –

194.

‘‘Addhā pādañjalī sabbe, paññāya atirocati;

Tathā hi oṭṭhaṃ bhañjati, uttariṃ nūna passatī’’ti.

Tassattho – ekaṃsena pādañjalikumāro sabbe amhe paññāya atirocati. Tathā hi oṭṭhaṃ bhañjati, nūna uttariṃ aññaṃ kāraṇaṃ passatīti.

Te aparasmimpi divase vinicchayaṃ sajjetvā aññaṃ aḍḍaṃ suṭṭhu vinicchinitvā ‘‘kīdisaṃ, deva, suṭṭhu vinicchinita’’nti pucchiṃsu. So punapi oṭṭhameva bhañji. Athassa andhabālabhāvaṃ ñatvā bodhisatto dutiyaṃ gāthamāha –

195.

‘‘Nāyaṃ dhammaṃ adhammaṃ vā, atthānatthañca bujjhati;

Aññatra oṭṭhanibbhogā, nāyaṃ jānāti kiñcana’’nti.

Amaccā pādañjalikumārassa lālabhāvaṃ ñatvā bodhisattaṃ rajje abhisiñciṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pādañjalī lāḷudāyī ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Pādañjalijātakavaṇṇanā sattamā.

[248] 8. Kiṃsukopamajātakavaṇṇanā

Sabbehikiṃsuko diṭṭhoti idaṃ satthā jetavane viharanto kiṃsukopamasuttantaṃ ārabbha kathesi. Cattāro hi bhikkhū tathāgataṃ upasaṅkamitvā kammaṭṭhānaṃ yāciṃsu, satthā tesaṃ kammaṭṭhānaṃ kathesi. Te kammaṭṭhānaṃ gahetvā attano rattiṭṭhānadivāṭṭhānāni agamiṃsu. Tesu eko cha phassāyatanāni pariggaṇhitvā arahattaṃ pāpuṇi, eko pañcakkhandhe, eko cattāro mahābhūte, eko aṭṭhārasa dhātuyo. Te attano attano adhigatavisesaṃ satthu ārocesuṃ. Athekassa bhikkhuno parivitakko udapādi – ‘‘imesaṃ kammaṭṭhānāni nānā, nibbānaṃ ekaṃ, kathaṃ sabbehi arahattaṃ patta’’nti. So satthāraṃ pucchi. Satthā ‘‘kiṃ te, bhikkhu, kiṃsukadiṭṭhabhātikehi nānatta’’nti vatvā ‘‘idaṃ no, bhante, kāraṇaṃ kathethā’’ti bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa cattāro puttā ahesuṃ. Te ekadivasaṃ sārathiṃ pakkosetvā ‘‘mayaṃ, samma, kiṃsukaṃ daṭṭhukāmā, kiṃsukarukkhaṃ no dassehī’’ti āhaṃsu. Sārathi ‘‘sādhu, dassessāmī’’ti vatvā catunnampi ekato adassetvā jeṭṭharājaputtaṃ tāva rathe nisīdāpetvā araññaṃ netvā ‘‘ayaṃ kiṃsuko’’ti khāṇukakāle kiṃsukaṃ dassesi. Aparassa bahalapalāsakāle, aparassa pupphitakāle, aparassa phalitakāle. Aparabhāge cattāropi bhātaro ekato nisinnā ‘‘kiṃsuko nāma kīdiso’’ti kathaṃ samuṭṭhāpesuṃ. Tato eko ‘‘seyyāthāpi jhāmathūṇo’’ti āha. Dutiyo ‘‘seyyathāpi nigrodharukkho’’ti, tatiyo ‘‘seyyathāpi maṃsapesī’’ti, catuttho ‘‘seyyathāpi sirīso’’ti. Te aññamaññassa kathāya aparituṭṭhā pitu santikaṃ gantvā ‘‘deva, kiṃsuko nāma kīdiso’’ti pucchitvā ‘‘tumhehi kiṃ kathita’’nti vutte attanā kathitanīhāraṃ rañño kathesuṃ. Rājā ‘‘catūhipi tumhehi kiṃsuko diṭṭho, kevalaṃ vo kiṃsukassa dassento sārathi ‘imasmiṃ kāle kiṃsuko kīdiso , imasmiṃ kīdiso’ti vibhajitvā na pucchito, tena vo kaṅkhā uppannā’’ti vatvā paṭhamaṃ gāthamāha –

196.

‘‘Sabbehi kiṃsuko diṭṭho, kiṃ nvettha vicikicchatha;

Na hi sabbesu ṭhānesu, sārathī paripucchito’’ti.

Tattha na hi sabbesu ṭhānesu, sārathī paripucchitoti sabbehi vo kiṃsuko diṭṭho, kiṃ nu tumhe ettha vicikicchatha, sabbesu ṭhānesu kiṃsukoveso, tumhehi pana na hi sabbesu ṭhānesu sārathi paripucchito, tena vo kaṅkhā uppannāti.

Satthā imaṃ kāraṇaṃ dassetvā ‘‘yathā, bhikkhu, te cattāro bhātikā vibhāgaṃ katvā apucchitattā kiṃsuke kaṅkhaṃ uppādesuṃ, evaṃ tvampi imasmiṃ dhamme kaṅkhaṃ uppādesī’’ti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha –

197.

‘‘Evaṃ sabbehi ñāṇehi, yesaṃ dhammā ajānitā;

Te ve dhammesu kaṅkhanti, kiṃsukasmiṃva bhātaro’’ti.

Tassattho – yathā te bhātaro sabbesu ṭhānesu kiṃsukassa adiṭṭhattā kaṅkhiṃsu, evaṃ sabbehi vipassanāñāṇehi yesaṃ sabbe chaphassāyatanakhandhabhūtadhātubhedā dhammā ajānitā, sotāpattimaggassa anadhigatattā appaṭividdhā, te ve tesu phassāyatanādidhammesu kaṅkhanti yathā ekasmiṃyeva kiṃsukasmiṃ cattāro bhātaroti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bārāṇasirājā ahameva ahosi’’nti.

Kiṃsukopamajātakavaṇṇanā aṭṭhamā.

[249] 9. Sālakajātakavaṇṇanā

Ekaputtako bhavissasīti idaṃ satthā jetavane viharanto aññataraṃ mahātheraṃ ārabbha kathesi. So kirekaṃ kumārakaṃ pabbājetvā pīḷento tattha viharati. Sāmaṇero pīḷaṃ sahituṃ asakkonto uppabbaji. Thero gantvā taṃ upalāpeti ‘‘kumāra, tava cīvaraṃ taveva bhavissati pattopi, mama santakaṃ pattacīvarampi taveva bhavissati, ehi pabbajāhī’’ti. So ‘‘nāhaṃ pabbajissāmī’’ti vatvāpi punappunaṃ vuccamāno pabbaji . Atha naṃ pabbajitadivasato paṭṭhāya puna thero viheṭhesi. So pīḷaṃ asahanto puna uppabbajitvā anekavāraṃ yācantepi tasmiṃ ‘‘tvaṃ neva maṃ sahasi, na vinā vattituṃ sakkosi, gaccha na pabbajissāmī’’ti na pabbaji. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, suhadayo vata so dārako mahātherassa āsayaṃ ñatvā na pabbajī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idānevesa suhadayo, pubbepi suhadayova, ekavāraṃ etassa dosaṃ disvā na puna upagacchī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuṭumbikakule nibbattitvā vayappatto dhaññavikkayena jīvikaṃ kappesi. Aññataropi ahituṇḍiko ekaṃ makkaṭaṃ sikkhāpetvā osadhaṃ gāhāpetvā tena sappaṃ kīḷāpento jīvikaṃ kappesi. So bārāṇasiyaṃ ussave ghuṭṭhe ussavaṃ kīḷitukāmo ‘‘imaṃ mā pamajjī’’ti taṃ makkaṭaṃ tassa dhaññavāṇijassa hatthe ṭhapetvā ussavaṃ kīḷitvā sattame divase tassa santikaṃ gantvā ‘‘kahaṃ makkaṭo’’ti pucchi. Makkaṭo sāmikassa saddaṃ sutvāva dhaññāpaṇato vegena nikkhami. Atha naṃ so veḷupesikāya piṭṭhiyaṃ pothetvā ādāya uyyānaṃ gantvā ekamante bandhitvā niddaṃ okkami. Makkaṭo tassa niddāyanabhāvaṃ ñatvā attano bandhanaṃ mocetvā palāyitvā ambarukkhaṃ āruyha ambapakkaṃ khāditvā aṭṭhiṃ ahituṇḍikassa sarīre pātesi. So pabujjhitvā ullokento taṃ disvā ‘‘madhuravacanena naṃ vañcetvā rukkhā otāretvā gaṇhissāmī’’ti taṃ upalāpento paṭhamaṃ gāthamāha –

198.

‘‘Ekaputtako bhavissasi, tvañca no hessasi issaro kule;

Oroha dumasmā sālaka, ehi dāni gharakaṃ vajemase’’ti.

Tassattho – tvaṃ mayhaṃ ekaputtako bhavissasi, kule ca me bhogānaṃ issaro, etamhā rukkhā otara, ehi amhākaṃ gharaṃ gamissāma. Sālakāti nāmena ālapanto āha.

Taṃ sutvā makkaṭo dutiyaṃ gāthamāha –

199.

‘‘Nanu maṃ suhadayoti maññasi, yañca maṃ hanasi veḷuyaṭṭhiyā;

Pakkambavane ramāmase, gaccha tvaṃ gharakaṃ yathāsukha’’nti.

Tattha nanu maṃ suhadayoti maññasīti nanu tvaṃ maṃ ‘‘suhadayo’’ti maññasi, ‘‘suhadayo aya’’nti maññasīti attho. Yañca maṃ hanasi veḷuyaṭṭhiyāti yaṃ maṃ evaṃ atimaññasi, yañca veḷupesikāya hanasi, tenāhaṃ nāgacchāmīti dīpeti. Atha naṃ ‘‘mayaṃ imasmiṃ pakkambavane ramāmase, gaccha tvaṃ gharakaṃ yathāsukha’’nti vatvā uppatitvā vanaṃ pāvisi. Ahituṇḍikopi anattamano attano gehaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā makkaṭo sāmaṇero ahosi, ahituṇḍiko mahāthero, dhaññavāṇijo pana ahameva ahosi’’nti.

Sālakajātakavaṇṇanā navamā.

[250] 10. Kapijātakavaṇṇanā

Ayaṃ isī upasamasaṃyame ratoti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Tassa hi kuhakabhāvo bhikkhūsu pākaṭo jāto. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko bhikkhu niyyānike buddhasāsane pabbajitvā kuhakavattaṃ pūretī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave , etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, esa bhikkhu idāneva, pubbepi kuhakoyeva, aggimattassa kāraṇā makkaṭo hutvā kohaññamakāsī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto puttassa ādhāvitvā paridhāvitvā vicaraṇakāle brāhmaṇiyā matāya puttaṃ aṅkenādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tampi puttaṃ tāpasakumārakaṃ katvā paṇṇasālāya vāsaṃ kappesi. Vassārattasamaye acchinnadhāre deve vassante eko makkaṭo sītapīḷito dante khādanto kampanto vicarati. Bodhisatto mahante dārukkhandhe āharitvā aggiṃ katvā mañcake nipajji, puttakopissa pāde parimajjamāno nisīdi. So makkaṭo ekassa matatāpasassa santakāni vakkalāni nivāsetvā ca pārupitvā ca ajinacammaṃ aṃse katvā kājakamaṇḍaluṃ ādāya isivesenāgantvā paṇṇasāladvāre aggissa kāraṇā kuhakakammaṃ katvā aṭṭhāsi. Tāpasakumārako taṃ disvā ‘‘tāta, tāpaso eko sītapīḷito kampamāno tiṭṭhati, idha naṃ pakkosatha, visibbessatī’’ti pitaraṃ āyācanto paṭhamaṃ gāthamāha –

200.

‘‘Ayaṃ isī upasamasaṃyame rato, sa tiṭṭhati sisirabhayena aṭṭito;

Handa ayaṃ pavisatumaṃ agārakaṃ, vinetu sītaṃ darathañca kevala’’nti.

Tattha upasamasaṃyame ratoti rāgādikilesaupasame ca sīlasaṃyame ca rato. Sa tiṭṭhatīti so tiṭṭhati. Sisirabhayenāti vātavuṭṭhijanitassa sisirassa bhayena. Aṭṭitoti pīḷito. Pavisatumanti pavisatu imaṃ. Kevalanti sakalaṃ anavasesaṃ.

Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya olokento makkaṭabhāvaṃ ñatvā dutiyaṃ gāthamāha –

201.

‘‘Nāyaṃ isī upasamasaṃyame rato, kapī ayaṃ dumavarasākhagocaro;

So dūsako rosako cāpi jammo, sace vajemampi dūseyyagāra’’nti.

Tattha dumavarasākhagocaroti dumavarānaṃ sākhagocaro. So dūsako rosako cāpi jammoti so evaṃ gatagataṭṭhānassa dūsanato dūsako, ghaṭṭanatāya rosako, lāmakabhāvena jammo. Sace vajeti yadi imaṃ paṇṇasālaṃ vaje paviseyya, sabbaṃ uccārapassāvakaraṇena ca aggidānena ca dūseyyāti.

Evañca pana vatvā bodhisatto ummukaṃ gahetvā taṃ santāsetvā palāpesi. So uppatitvā vanaṃ pakkhanto tathā pakkhantova ahosi, na puna taṃ ṭhānaṃ agamāsi. Bodhisatto abhiññā ca samāpattiyo ca nibbattetvā tāpasakumārassa kasiṇaparikammaṃ ācikkhi, sopi abhiññā ca samāpattiyo ca uppādesi. Te ubhopi aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā ‘‘na, bhikkhave, idāneva, porāṇato paṭṭhāyapesa kuhakoyevā’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino keci arahanto ahesuṃ. ‘‘Tadā makkaṭo kuhakabhikkhu ahosi, putto rāhulo, pitā pana ahameva ahosi’’nti.

Kapijātakavaṇṇanā dasamā.

Siṅgālavaggo dasamo.

Tassuddānaṃ –

Sabbadāṭhī ca sunakho, guttilo vigaticchā ca;

Mūlapariyāyaṃ bālovādaṃ, pādañjali kiṃ sukopamaṃ;

Sālakaṃ kapi te dasa.

Atha vagguddānaṃ –

Daḷhavaggo ca santhavo, kalyāṇadhammāsadiso;

Rūhako daḷhavaggo ca, bīraṇathambhakāsāvo;

Upāhano siṅgālo ca, dasavaggā duke siyuṃ.

Dukanipātavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app