7. Sattakanipāto

1. Kukkuvaggo

[396] 1. Kukkujātakavaṇṇanā

Diyaḍḍhakukkūti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Paccuppannavatthu tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā agatigamane patiṭṭhāya adhammena rajjaṃ kāresi, janapadaṃ pīḷetvā dhanameva saṃhari. Bodhisatto rājānaṃ ovaditukāmo ekaṃ upamaṃ upadhārento vicarati, rañño uyyāne vāsāgāraṃ vippakataṃ hoti aniṭṭhitacchadanaṃ, dārukaṇṇikaṃ āropetvā gopānasiyo pavesitamattā honti. Rājā kīḷanatthāya uyyānaṃ gantvā tattha vicaritvā taṃ gehaṃ pavisitvā ullokento kaṇṇikamaṇḍalaṃ disvā attano uparipatanabhayena nikkhamitvā bahi ṭhito puna oloketvā ‘‘kiṃ nu kho nissāya kaṇṇikā ṭhitā, kiṃ nissāya gopānasiyo’’ti cintetvā bodhisattaṃ pucchanto paṭhamaṃ gāthamāha –

1.

‘‘Diyaḍḍhakukkū udayena kaṇṇikā, vidatthiyo aṭṭha parikkhipanti naṃ;

Sā siṃsapā, sāramayā apheggukā, kuhiṃ ṭhitā upparito na dhaṃsatī’’ti.

Tattha diyaḍḍhakukkūti diyaḍḍharatanā. Udayenāti uccattena. Parikkhipanti nanti taṃ panetaṃ aṭṭha vidatthiyo parikkhipanti, parikkhepato aṭṭhavidatthipamāṇāti vuttaṃ hoti. Kuhiṃ ṭhitāti kattha patiṭṭhitā hutvā. Na dhaṃsatīti na patati.

Taṃ sutvā bodhisatto ‘‘laddhā dāni me rañño ovādatthāya upamā’’ti cintetvā imā gāthā āha –

2.

‘‘Yā tiṃsati sāramayā anujjukā, parikiriya gopānasiyo samaṃ ṭhitā;

Tāhi susaṅgahitā balasā pīḷitā, samaṃ ṭhitā upparito na dhaṃsati.

3.

‘‘Evampi mittehi daḷhehi paṇḍito, abhejjarūpehi sucīhi mantibhi;

Susaṅgahīto siriyā na dhaṃsati, gopānasībhāravahāva kaṇṇikā’’ti.

Tattha yā tiṃsati sāramayāti yā etā sārarukkhamayā tiṃsati gopānasiyo. Parikiriyāti parivāretvā. Samaṃ ṭhitāti samabhāgena ṭhitā. Balasā pīḷitāti tāhi tāhi gopānasīhi balena pīḷitā suṭṭhu saṅgahitā ekābaddhā hutvā. Paṇḍitoti ñāṇasampanno rājā. Sucīhīti sucisamācārehi kalyāṇamittehi. Mantibhīti mantakusalehi. Gopānasībhāravahāva kaṇṇikāti yathā gopānasīnaṃ bhāraṃ vahamānā kaṇṇikā na dhaṃsati na patati, evaṃ rājāpi vuttappakārehi mantīhi abhijjahadayehi susaṅgahito sirito na dhaṃsati na patati na parihāyati.

Rājā bodhisatte kathenteyeva attano kiriyaṃ sallakkhetvā kaṇṇikāya asati gopānasiyo na tiṭṭhanti, gopānasīhi asaṅgahitā kaṇṇikā na tiṭṭhati, gopānasīsu bhijjantīsu kaṇṇikā patati, evameva adhammiko rājā attano mittāmacce ca balakāye ca brāhmaṇagahapatike ca asaṅgaṇhanto tesu bhijjantesu tehi asaṅgahito issariyā dhaṃsati, raññā nāma dhammikena bhavitabbanti. Athassa tasmiṃ khaṇe paṇṇākāratthāya mātuluṅgaṃ āhariṃsu. Rājā ‘‘sahāya, imaṃ mātuluṅgaṃ khādā’’ti bodhisattaṃ āha. Bodhisatto taṃ gahetvā ‘‘mahārāja, imaṃ khādituṃ ajānantā tittakaṃ vā karonti ambilaṃ vā, jānantā pana paṇḍitā tittakaṃ hāretvā ambilaṃ anīharitvā mātuluṅgarasaṃ anāsetvāva khādantī’’ti rañño imāya upamāya dhanasaṅgharaṇūpāyaṃ dassento dve gāthā abhāsi –

4.

‘‘Kharattacaṃ bellaṃ yathāpi satthavā, anāmasantopi karoti tittakaṃ;

Samāharaṃ sāduṃ karoti patthiva, asāduṃ kayirā tanubandhamuddharaṃ.

5.

‘‘Evampi gāmanigamesu paṇḍito, asāhasaṃ rājadhanāni saṅgharaṃ;

Dhammānuvattī paṭipajjamāno, sa phāti kayirā aviheṭhayaṃ para’’nti.

Tattha kharattacanti thaddhatacaṃ. Bellanti mātuluṅgaṃ. ‘Bela’’ntipi pāṭho, ayamevattho. Satthavāti satthakahattho. Anāmasantoti bahitacaṃ tanukampi atacchanto idaṃ phalaṃ tittakaṃ karoti. Samāharanti samāharanto bahitacaṃ tacchanto anto ca ambilaṃ anīharanto taṃ sāduṃ karoti. Patthivāti rājānaṃ ālapati. Tanubandhamuddharanti tanukaṃ pana tacaṃ uddharanto sabbaso tittakassa anapanītattā taṃ asādumeva kayirā. Evanti evaṃ paṇḍito rājāpi asāhasaṃ sāhasiyā taṇhāya vasaṃ agacchanto agatigamanaṃ pahāya raṭṭhaṃ apīḷetvā upacikānaṃ vammikavaḍḍhananiyāmena madhukarānaṃ reṇuṃ gahetvā madhukaraṇaniyāmena ca dhanaṃ saṅgharanto –

‘‘Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhana’’nti. –

Iti imesaṃ dasannaṃ rājadhammānaṃ anuvattanena dhammānuvattī hutvā paṭipajjamāno so attano ca paresañca phātiṃ vaḍḍhiṃ kareyya paraṃ aviheṭhentoyevāti.

Rājā bodhisattena saddhiṃ mantento pokkharaṇītīraṃ gantvā supupphitaṃ bālasūriyavaṇṇaṃ udakena anupalittaṃ padumaṃ disvā āha – ‘‘sahāya, imaṃ padumaṃ udake sañjātameva udakena alimpamānaṃ ṭhita’’nti. Atha naṃ bodhisatto ‘‘mahārāja, raññā nāma evarūpena bhavitabba’’nti ovadanto imā gāthā āha –

6.

‘‘Odātamūlaṃ sucivārisambhavaṃ, jātaṃ yathā pokkharaṇīsu ambujaṃ;

Padumaṃ yathā agginikāsiphālimaṃ, na kaddamo na rajo na vāri limpati.

7.

‘‘Evampi vohārasuciṃ asāhasaṃ, visuddhakammantamapetapāpakaṃ;

Na limpati kammakilesa tādiso, jātaṃ yathā pokkharaṇīsu ambuja’’nti.

Tattha odātamūlanti paṇḍaramūlaṃ. Ambujanti padumasseva vevacanaṃ. Agginikāsiphālimanti agginikāsinā sūriyena phālitaṃ vikasitanti attho. Na kaddamo narajo na vāri limpatīti neva kaddamo na rajo na udakaṃ limpati, na makkhetīti attho. ‘‘Lippati’’cceva vā pāṭho, bhummatthe vā etāni paccattavacanāni, etesu kaddamādīsu na lippati, na allīyatīti attho. Vohārasucinti porāṇakehi dhammikarājūhi likhāpetvā ṭhapitavinicchayavohāre suciṃ, agatigamanaṃ pahāya dhammena vinicchayakārakanti attho. Asāhasanti dhammikavinicchaye ṭhitattāyeva sāhasikakiriyāya virahitaṃ. Visuddhakammantanti teneva asāhasikaṭṭhena visuddhakammantaṃ saccavādiṃ nikkodhaṃ majjhattaṃ tulābhūtaṃ lokassa. Apetapāpakanti apagatapāpakammaṃ. Na limpati kammakilesa tādisoti taṃ rājānaṃ pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādoti ayaṃ kammakileso na allīyati. Kiṃkāraṇā? Tādiso jātaṃ yathā pokkharaṇīsu ambujaṃ. Tādiso hi rājā yathā pokkharaṇīsu jātaṃ padumaṃ anupalittaṃ, evaṃ anupalitto nāma hoti.

Rājā bodhisattassa ovādaṃ sutvā tato paṭṭhāya dhammena rajjaṃ kārento dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Kukkujātakavaṇṇanā paṭhamā.

[397] 2. Manojajātakavaṇṇanā

Yathā cāpo ninnamatīti idaṃ satthā veḷuvane viharanto vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi. Vatthu pana heṭṭhā mahiḷāmukhajātake (jā. 1.1.26) vitthāritameva. Tadā pana satthā ‘‘na, bhikkhave, idāneva, pubbepesa vipakkhasevakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīho hutvā sīhiyā saddhiṃ saṃvasanto dve potake labhi – puttañca dhītarañca. Puttassa manojoti nāmaṃ ahosi, so vayappatto ekaṃ sīhapotikaṃ gaṇhi. Iti te pañca janā ahesuṃ. Manojo vanamahiṃsādayo vadhitvā maṃsaṃ āharitvā mātāpitaro ca bhaginiñca pajāpatiñca poseti. So ekadivasaṃ gocarabhūmiyaṃ giriyaṃ nāma siṅgālaṃ palāyituṃ appahontaṃ urena nipannaṃ disvā ‘‘kiṃ, sammā’’ti pucchitvā ‘‘upaṭṭhātukāmomhi, sāmī’’ti vutte ‘‘sādhu, upaṭṭhahassū’’ti taṃ gahetvā attano vasanaguhaṃ ānesi. Bodhisatto taṃ disvā ‘‘tāta manoja, siṅgālā nāma dussīlā pāpadhammā akicce niyojenti, mā etaṃ attano santike karī’’ti vāretuṃ nāsakkhi.

Athekadivasaṃ siṅgālo assamaṃsaṃ khāditukāmo manojaṃ āha – ‘‘sāmi, amhehi ṭhapetvā assamaṃsaṃ aññaṃ akhāditapubbaṃ nāma natthi, assaṃ gaṇhissāmā’’ti. ‘‘Kahaṃ pana, samma, assā hontī’’ti? ‘‘Bārāṇasiyaṃ nadītīre’’ti. So tassa vacanaṃ gahetvā tena saddhiṃ assānaṃ nadiyā nhānavelāyaṃ gantvā ekaṃ assaṃ gahetvā piṭṭhiyaṃ āropetvā vegena attano guhādvārameva āgato. Athassa pitā assamaṃsaṃ khāditvā ‘‘tāta, assā nāma rājabhogā, rājāno ca nāma anekamāyā kusalehi dhanuggahehi vijjhāpenti, assamaṃsakhādanasīhā nāma dīghāyukā na honti, ito paṭṭhāya mā assaṃ gaṇhī’’ti āha. So pitu vacanaṃ akatvā gaṇhateva. ‘‘Sīho asse gaṇhātī’’ti sutvā rājā antonagareyeva assānaṃ pokkharaṇiṃ kārāpesi. Tatopi āgantvā gaṇhiyeva. Rājā assasālaṃ kāretvā antosālāyameva tiṇodakaṃ dāpesi. Sīho pākāramatthakena gantvā antosālātopi gaṇhiyeva.

Rājā ekaṃ akkhaṇavedhiṃ dhanuggahaṃ pakkosāpetvā ‘‘sakkhissasi tāta, sīhaṃ vijjhitu’’nti āha. So ‘‘sakkomī’’ti vatvā pākāraṃ nissāya sīhassa āgamanamagge aṭṭakaṃ kāretvā aṭṭhāsi. Sīho āgantvā bahisusāne siṅgālaṃ ṭhapetvā assagahaṇatthāya nagaraṃ pakkhandi. Dhanuggaho āgamanakāle ‘‘atitikhiṇo vego’’ti sīhaṃ avijjhitvā assaṃ gahetvā gamanakāle garubhāratāya olīnavegaṃ sīhaṃ tikhiṇena nārācena pacchābhāge vijjhi. Nārāco purimakāyena nikkhamitvā ākāsaṃ pakkhandi. Sīho ‘‘viddhosmī’’ti viravi. Dhanuggaho taṃ vijjhitvā asani viya jiyaṃ pothesi. Siṅgālo sīhassa ca jiyāya ca saddaṃ sutvā ‘‘sahāyo me dhanuggahena vijjhitvā mārito bhavissati, matakena hi saddhiṃ vissāso nāma natthi, idāni mama pakatiyā vasanavanameva gamissāmī’’ti attanāva saddhiṃ sallapanto dve gāthā abhāsi –

8.

‘‘Yathā cāpo ninnamati, jiyā cāpi nikūjati;

Haññate nūna manojo, migarājā sakhā mama.

9.

‘‘Handa dāni vanantāni, pakkamāmi yathāsukhaṃ;

Netādisā sakhā honti, labbhā me jīvato sakhā’’ti.

Tattha yathāti yenākāreneva cāpo ninnamati. Haññate nūnāti nūna haññati. Netādisāti evarūpā matakā sahāyā nāma na honti. Labbhā meti jīvato mama sahāyo nāma sakkā laddhuṃ.

Sīhopi ekavegena gantvā assaṃ guhādvāre pātetvā sayampi maritvā pati. Athassa ñātakā nikkhamitvā taṃ lohitamakkhitaṃ pahāramukhehi paggharitalohitaṃ pāpajanasevitāya jīvitakkhayaṃ pattaṃ addasaṃsu, disvā cassa mātā pitā bhaginī pajāpatīti paṭipāṭiyā catasso gāthā bhāsiṃsu –

10.

‘‘Na pāpajanasaṃsevī, accantaṃ sukhamedhati;

Manojaṃ passa semānaṃ, giriyassānusāsanī.

11.

‘‘Na pāpasampavaṅkena, mātā puttena nandati;

Manojaṃ passa semānaṃ, acchannaṃ samhi lohite.

12.

‘‘Evamāpajjate poso, pāpiyo ca nigacchati;

Yo ve hitānaṃ vacanaṃ, na karoti atthadassinaṃ.

13.

‘‘Evañca so hoti tato ca pāpiyo, yo uttamo adhamajanūpasevī;

Passuttamaṃ adhamajanūpasevitaṃ, migādhipaṃ saravaraveganiddhuta’’nti.

Tattha accantaṃ sukhamedhatīti na ciraṃ sukhaṃ labhati. Giriyassānusāsanīti ayaṃ evarūpā giriyassānusāsanīti garahanto āha. Pāpasampavaṅkenāti pāpesu sampavaṅkena pāpasahāyena. Acchannanti nimuggaṃ. Pāpiyo ca nigacchatīti pāpañca vindati. Hitānanti atthakāmānaṃ. Atthadassinanti anāgataatthaṃ passantānaṃ. Pāpiyoti pāpataro. Adhamajanūpasevīti adhamajanaṃ upasevī. Uttamanti sarīrabalena jeṭṭhakaṃ.

Pacchimā abhisambuddhagāthā –

14.

‘‘Nihīyati puriso nihīnasevī, na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṃ udeti khippaṃ, tasmāttanā uttaritaraṃ bhajethā’’ti.

Tattha nihīyatīti bhikkhave, nihīnasevī nāma manojo sīho viya nihīyati parihāyati vināsaṃ pāpuṇāti. Tulyasevīti sīlādīhi attanā sadisaṃ sevamāno na hāyati, vaḍḍhiyeva panassa hoti. Seṭṭhamupagamanti sīlādīhi uttaritaraṃyeva upagacchanto. Udeti khippanti sīghameva sīlādīhi guṇehi udeti, vuddhiṃ upagacchatīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne vipakkhasevako sotāpattiphale patiṭṭhahi.

Tadā siṅgālo devadatto ahosi, manojo vipakkhasevako, bhaginī uppalavaṇṇā, bhariyā khemā bhikkhunī, mātā rāhulamātā, pitā sīharājā pana ahameva ahosinti.

Manojajātakavaṇṇanā dutiyā.

[398] 3. Sutanujātakavaṇṇanā

Rājā te bhattanti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto duggatagahapatikule nibbatti, sutanūtissa nāmaṃ akaṃsu. So vayappatto bhatiṃ katvā mātāpitaro posetvā pitari kālakate mātaraṃ poseti. Tasmiṃ pana kāle bārāṇasirājā migavittako ahosi. So ekadivasaṃ mahantena parivārena yojanadviyojanamattaṃ araññaṃ pavisitvā ‘‘yassa ṭhitaṭṭhānena migo palāyati, so imaṃ nāma jito’’ti sabbesaṃ ārocāpesi. Amaccā rañño dhuvamaggaṭṭhāne koṭṭhakaṃ chādetvā adaṃsu. Manussehi migānaṃ vasanaṭṭhānāni parivāretvā unnādentehi uṭṭhāpitesu migesu eko eṇimigo rañño ṭhitaṭṭhānaṃ paṭipajji. Rājā ‘‘taṃ vijjhissāmī’’ti saraṃ khipi . Uggahitamāyo migo saraṃ mahāphāsukābhimukhaṃ āgacchantaṃ ñatvā parivattitvā sarena viddho viya hutvā pati. Rājā ‘‘migo me viddho’’ti gahaṇatthāya dhāvi. Migo uṭṭhāya vātavegena palāyi, amaccādayo rājānaṃ avahasiṃsu. So migaṃ anubandhitvā kilantakāle khaggena dvidhā chinditvā ekasmiṃ daṇḍake laggitvā kājaṃ vahanto viya āgacchanto ‘‘thokaṃ vissamissāmī’’ti maggasamīpe ṭhitaṃ vaṭarukkhaṃ upagantvā nipajjitvā niddaṃ okkami.

Tasmiṃ pana vaṭarukkhe nibbatto maghadevo nāma yakkho tattha paviṭṭhe vessavaṇassa santikā khādituṃ labhi. So rājānaṃ uṭṭhāya gacchantaṃ ‘‘tiṭṭha bhakkhosi me’’ti hatthe gaṇhi. ‘‘Tvaṃ konāmosī’’ti? ‘‘Ahaṃ idha nibbattayakkho, imaṃ ṭhānaṃ paviṭṭhake khādituṃ labhāmī’’ti. Rājā satiṃ upaṭṭhapetvā ‘‘kiṃ ajjeva maṃ khādissasi, udāhu nibaddhaṃ khādissasī’’ti pucchi. ‘‘Labhanto nibaddhaṃ khādissāmī’’ti. Rājā ‘‘imaṃ ajja migaṃ khāditvā maṃ vissajjehi, ahaṃ te sve paṭṭhāya ekāya bhattapātiyā saddhiṃ ekaṃ manussaṃ pesessāmī’’ti. ‘‘Tena hi appamatto hohi, apesitadivase taññeva khādissāmī’’ti. ‘‘Ahaṃ bārāṇasirājā, mayhaṃ avijjamānaṃ nāma natthī’’ti. Yakkho paṭiññaṃ gahetvā taṃ vissajjesi. So nagaraṃ pavisitvā tamatthaṃ ekassa atthacarakassa amaccassa kathetvā ‘‘idāni kiṃ kātabba’’nti pucchi. ‘‘Divasaparicchedo kato, devā’’ti? ‘‘Na kato’’ti. ‘‘Ayuttaṃ vo kataṃ, evaṃ santepi mā cintayittha, bahū bandhanāgāre manussā’’ti. ‘‘Tena hi tvaṃ etaṃ kammaṃ kara, mayhaṃ jīvitaṃ dehī’’ti.

Amacco ‘‘sādhū’’ti sampaṭicchitvā devasikaṃ bandhanāgārato manussaṃ nīharitvā bhattapātiṃ gahetvā kañci ajānāpetvāva yakkhassa pesesi. Yakkho bhattaṃ bhuñjitvā manussaṃ khādati. Aparabhāge bandhanāgārāni nimmanussāni jātāni. Rājā bhattahārakaṃ alabhanto maraṇabhayena kampi. Atha naṃ amacco assāsetvā ‘‘deva, jīvitāsāto dhanāsāva balavatarā, hatthikkhandhe sahassabhaṇḍikaṃ ṭhapetvā ‘ko imaṃ dhanaṃ gahetvā yakkhassa bhattaṃ ādāya gamissatī’ti bheriṃ carāpemā’’ti vatvā tathā kāresi. Atha taṃ sutvā bodhisatto cintesi ‘‘ahaṃ bhatiyā māsakaḍḍhamāsakaṃ saṅgharitvā kicchena mātaraṃ posemi, imaṃ dhanaṃ gahetvā mātu datvā yakkhassa santikaṃ gamissāmi, sace yakkhaṃ dametuṃ sakkhissāmi, iccetaṃ kusalaṃ, no ce sakkhissāmi, mātā me sukhaṃ jīvissatī’’ti. So tamatthaṃ mātu ārocetvā ‘‘alaṃ tāta, na mama attho dhanenā’’ti dve vāre paṭikkhipitvā tatiyavāre taṃ anāpucchitvāva ‘‘āharatha, ayya, sahassaṃ, ahaṃ bhattaṃ harissāmī’’ti sahassaṃ gahetvā mātu datvā ‘‘amma , mā cintayi , ahaṃ yakkhaṃ dametvā mahājanassa sotthiṃ karissāmi, ajjeva tava assukilinnamukhaṃ hāsāpentova āgacchissāmī’’ti mātaraṃ vanditvā rājapurisehi saddhiṃ rañño santikaṃ gantvā vanditvā aṭṭhāsi.

Tato raññā ‘‘tāta, tvaṃ bhattaṃ harissasī’’ti vutte ‘‘āma, devā’’ti āha. ‘‘Kiṃ te laddhuṃ vaṭṭatī’’ti? ‘‘Tumhākaṃ suvaṇṇapādukā, devā’’ti. ‘‘Kiṃkāraṇā’’ti? ‘‘Deva, so yakkho attano rukkhamūle bhūmiyaṃ ṭhitake khādituṃ labhati, ahaṃ etassa santakabhūmiyaṃ aṭṭhatvā pādukāsu ṭhassāmī’’ti. ‘‘Aññaṃ kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Tumhākaṃ chattaṃ, devā’’ti. ‘‘Idaṃ kimatthāyā’’ti? ‘‘Deva, yakkho attano rukkhacchāyāya ṭhitake khādituṃ labhati, ahaṃ tassa rukkhacchāyāya aṭṭhatvā chattacchāyāya ṭhassāmī’’ti. ‘‘Aññaṃ kiṃ laddhuṃ vaṭṭatī’’ti. ‘‘Tumhākaṃ khaggaṃ, devā’’ti. ‘‘Iminā ko attho’’ti? ‘‘Deva, amanussāpi āvudhahatthānaṃ bhāyantiyevā’’ti. ‘‘Aññaṃ kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Suvaṇṇapātiṃ pūretvā tumhākaṃ bhuñjanakabhattaṃ detha, devā’’ti. ‘‘Kiṃkāraṇā, tātā’’ti? ‘‘Deva, mādisassa nāma paṇḍitassa purisassa mattikapātiyā lūkhabhojanaṃ harituṃ ananucchavika’’nti. ‘‘Sādhu, tātā’’ti rājā sabbaṃ dāpetvā tassa veyyāvaccakare paṭipādesi.

Bodhisatto ‘‘mahārāja, mā bhāyittha, ajjāhaṃ yakkhaṃ dametvā tumhākaṃ sotthiṃ katvā āgamissāmī’’ti rājānaṃ vanditvā upakaraṇāni gāhāpetvā tattha gantvā manusse rukkhassāvidūre ṭhapetvā suvaṇṇapādukaṃ āruyha khaggaṃ sannayhitvā setacchattaṃ matthake katvā kañcanapātiyā bhattaṃ gahetvā yakkhassa santikaṃ pāyāsi. Yakkho maggaṃ olokento taṃ disvā ‘‘ayaṃ puriso na aññesu divasesu āgamananiyāmena eti, kiṃ nu kho kāraṇa’’nti cintesi. Bodhisattopi rukkhasamīpaṃ gantvā asituṇḍena bhattapātiṃ antochāyāya karitvā chāyāya pariyante ṭhito paṭhamaṃ gāthamāha.

15.

‘‘Rājā te bhattaṃ pāhesi, suciṃ maṃsūpasecanaṃ;

Maghadevasmiṃ adhivatthe, ehi nikkhamma bhuñjasū’’ti.

Tattha pāhesīti pahiṇi. Maghadevasmiṃ adhivattheti maghadevoti vaṭarukkho vuccati, tasmiṃ adhivattheti devataṃ ālapati.

Taṃ sutvā yakkho ‘‘imaṃ purisaṃ vañcetvā antochāyāya paviṭṭhaṃ khādissāmī’’ti cintetvā dutiyaṃ gāthamāha –

16.

‘‘Ehi māṇava orena, bhikkhamādāya sūpitaṃ;

Tvañca māṇava bhikkhā ca, ubho bhakkhā bhavissathā’’ti.

Tattha bhikkhanti mama nibaddhabhikkhaṃ. Sūpitanti sūpasampannaṃ.

Tato bodhisatto dve gāthā abhāsi –

17.

‘‘Appakena tuvaṃ yakkha, thullamatthaṃ jahissasi;

Bhikkhaṃ te nāharissanti, janā maraṇasaññino.

18.

‘‘Laddhāya yakkhā tava niccabhikkhaṃ, suciṃ paṇītaṃ rasasā upetaṃ;

Bhikkhañca te āhariyo naro idha, sudullabho hehiti bhakkhite mayī’’ti.

Tattha thullamatthanti appakena kāraṇena mahantaṃ atthaṃ jahissasīti dasseti. Nāharissantīti ito paṭṭhāya maraṇasaññino hutvā na āharissanti, atha tvaṃ milātasākho viya rukkho nirāhāro dubbalo bhavissasīti. Laddhāyanti laddhaayaṃ laddhāgamanaṃ. Idaṃ vuttaṃ hoti – samma yakkha, yaṃ ahaṃ ajja āhariṃ, idaṃ tava niccabhikkhaṃ suciṃ paṇītaṃ uttamaṃ rasena upetaṃ laddhāgamanaṃ devasikaṃ te āgacchissati. Āhariyoti āharaṇako. Idaṃ vuttaṃ hoti – ‘‘sace tvaṃ imaṃ bhikkhaṃ gahetvā āgataṃ maṃ bhakkhasi, athevaṃ mayi bhakkhite bhikkhañca te āharaṇako añño naro idha sudullabho bhavissati. Kiṃkāraṇā? Mādiso hi bārāṇasiyaṃ añño paṇḍitamanusso nāma natthi, mayi pana khādite sutanupi nāma yakkhena khādito, aññassa kassa so lajjissatī’’ti bhattāharaṇakaṃ na labhissasi, atha te ito paṭṭhāya bhojanaṃ dullabhaṃ bhavissati, amhākampi rājānaṃ gaṇhituṃ na labhissasi. Kasmā? Rukkhato bahibhāvena. Sace panidaṃ bhattaṃ bhuñjitvā maṃ pahiṇissasi, ahaṃ te rañño kathetvā nibaddhaṃ bhattaṃ pesessāmi, attānampi ca te khādituṃ na dassāmi, ahampi tava santike ṭhāne na ṭhassāmi, pādukāsu ṭhassāmi, rukkhacchāyāyampi te na ṭhassāmi, attano chattacchāyāyameva ṭhassāmi, sace pana mayā saddhiṃ virujjhissasi, khaggena taṃ dvidhā bhindissāmi , ahañhi ajja etadatthameva sajjo hutvā āgatoti. Evaṃ kira naṃ mahāsatto tajjesi.

Yakkho ‘‘yuttarūpaṃ māṇavo vadatī’’ti sallakkhetvā pasannacitto dve gāthā abhāsi –

19.

‘‘Mameva sutano attho, yathā bhāsasi māṇava;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi mātaraṃ.

20.

‘‘Khaggaṃ chattañca pātiñca, gacchamādāya māṇava;

Sotthiṃ passatu te mātā, tvañca passāhi mātara’’nti.

Tattha sutanoti bodhisattaṃ ālapati. Yathā bhāsasīti yathā tvaṃ bhāsasi, tathā yo esa tayā bhāsito attho, eso mamevattho, mayhameva vaḍḍhīti.

Yakkhassa kathaṃ sutvā bodhisatto ‘‘mama kammaṃ nipphannaṃ, damito me yakkho, bahuñca dhanaṃ laddhaṃ, rañño ca vacanaṃ kata’’nti tuṭṭhacitto yakkhassa anumodanaṃ karonto osānagāthamāha –

21.

‘‘Evaṃ yakkha sukhī hohi, saha sabbehi ñātibhi;

Dhanañca me adhigataṃ, rañño ca vacanaṃ kata’’nti. –

Vatvā ca pana yakkhaṃ āmantetvā ‘‘samma, tvaṃ pubbe akusalakammaṃ katvā kakkhaḷo pharuso paresaṃ lohitamaṃsabhakkho yakkho hutvā nibbatto, ito paṭṭhāya pāṇātipātādīni mā karī’’ti sīle ca ānisaṃsaṃ, dussīlye ca ādīnavaṃ kathetvā yakkhaṃ pañcasu sīlesu patiṭṭhāpetvā ‘‘kiṃ te araññavāsena, ehi nagaradvāre taṃ nisīdāpetvā aggabhattalābhiṃ karomī’’ti yakkhena saddhiṃ nikkhamitvā khaggādīni yakkhaṃ gāhāpetvā bārāṇasiṃ agamāsi. ‘‘Sutanu māṇavo yakkhaṃ gahetvā etī’’ti rañño ārocesuṃ. Rājā amaccaparivuto bodhisattassa paccuggamanaṃ katvā yakkhaṃ nagaradvāre nisīdāpetvā aggabhattalābhinaṃ katvā nagaraṃ pavisitvā bheriṃ carāpetvā nāgare sannipātāpetvā bodhisattassa guṇaṃ kathetvā senāpatiṭṭhānaṃ adāsi. Ayañca bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā yakkho aṅgulimālo ahosi, rājā ānando, māṇavo pana ahameva ahosinti.

Sutanujātakavaṇṇanā tatiyā.

[399] 4. Mātuposakagijjhajātakavaṇṇanā

Te kathaṃ nu karissantīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhayoniyaṃ nibbattitvā vayappatto vuddhe parihīnacakkhuke mātāpitaro gijjhaguhāyaṃ ṭhapetvā gomaṃsādīni āharitvā posesi. Tasmiṃ kāle bārāṇasiyaṃ susāne eko nesādo aniyametvā gijjhānaṃ pāse oḍḍesi. Athekadivasaṃ bodhisatto gomaṃsādiṃ pariyesanto susānaṃ paviṭṭho pādena pāse bajjhitvā attano na cintesi, vuddhe parihīnacakkhuke mātāpitaro anussaritvā ‘‘kathaṃ nu kho me mātāpitaro yāpessanti, mama baddhabhāvampi ajānantā anāthā nippaccayā pabbataguhāyameva sussitvā marissanti maññe’’ti vilapanto paṭhamaṃ gāthamāha –

22.

‘‘Te kathaṃ nu karissanti, vuddhā giridarīsayā;

Ahaṃ baddhosmi pāsena, nilīyassa vasaṃ gato’’ti.

Tattha nilīyassāti evaṃnāmakassa nesādaputtassa.

Atha nesādaputto gijjharājassa paridevitasaddaṃ sutvā dutiyaṃ gāthamāha –

23.

‘‘Kiṃ gijjha paridevasi, kā nu te paridevanā;

Na me suto vā diṭṭho vā, bhāsanto mānusiṃ dijo’’ti.

Gijjho āha –

24.

‘‘Bharāmi mātāpitaro, vuddhe giridarīsaye;

Te kathaṃ nu karissanti, ahaṃ vasaṃ gato tavā’’ti.

Nesādo āha –

25.

‘‘Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;

Kasmā jālañca pāsañca, āsajjāpi na bujjhasī’’ti.

Gijjharājā āha –

26.

‘‘Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhatī’’ti.

27.

‘‘Bharassu mātāpitaro, vuddhe giridarīsaye;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi ñātake.

28.

‘‘Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Bharissaṃ mātāpitaro, vuddhe giridarīsaye’’ti. –

Nesādaputtena dutiyā, gijjhena tatiyāti imā gāthā paṭipāṭiyā vuttā.

Tattha yaṃ nūti yaṃ nu etaṃ loke kathīyati. Gijjho yojanasataṃ, kuṇapāni avekkhatīti yojanasataṃ atikkamma ṭhitānipi kuṇapāni passati, taṃ yadi tathaṃ, atha kasmā tvaṃ imaṃ jālañca pāsañca āsajjāpi na bujjhasi, santikaṃ āgantvāpi na jānāsīti.

Parābhavoti vināso. Bharassūti idaṃ so bodhisattassa dhammakathaṃ sutvā ‘‘paṇḍito gijjharājā paridevanto na attano paridevati, mātāpitūnaṃ paridevati, nāyaṃ māretuṃ yutto’’ti tussitvā āha, vatvā ca pana piyacittena muducittena pāsaṃ mocesi.

Athassa bodhisatto maraṇamukhā pamutto sukhito anumodanaṃ karonto osānagāthaṃ vatvā mukhapūraṃ maṃsaṃ ādāya mātāpitūnaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi .

Tadā nesādaputto channo ahosi, mātāpitaro mahārājakulāni, gijjharājā pana ahameva ahosinti.

Mātuposakagijjhajātakavaṇṇanā catutthā.

[400] 5. Dabbhapupphajātakavaṇṇanā

Anutīracārī bhaddanteti idaṃ satthā jetavane viharanto upanandaṃ sakyaputtaṃ ārabbha kathesi. So hi sāsane pabbajitvā appicchatādiguṇe pahāya mahātaṇho ahosi. Vassūpanāyikāya dve tayo vihāre pariggahetvā ekasmiṃ chattaṃ vā upāhanaṃ vā ekasmiṃ kattarayaṭṭhiṃ vā udakatumbaṃ vā ṭhapetvā ekasmiṃ sayaṃ vasati. So ekasmiṃ janapadavihāre vassaṃ upagantvā ‘‘bhikkhūhi nāma appicchehi bhavitabba’’nti ākāse candaṃ uṭṭhāpento viya bhikkhūnaṃ paccayasantosadīpakaṃ ariyavaṃsapaṭipadaṃ kathesi. Taṃ sutvā bhikkhū manāpāni pattacīvarāni chaḍḍetvā mattikāpattāni ceva paṃsukūlacīvarāni ca gaṇhiṃsu. So tāni attano vasanaṭṭhāne ṭhapetvā vutthavasso pavāretvā yānakaṃ pūretvā jetavanaṃ gacchanto antarāmagge ekassa araññavihārassa piṭṭhibhāge pāde valliyā palibuddho ‘‘addhā ettha kiñci laddhabbaṃ bhavissatī’’ti taṃ vihāraṃ pāvisi. Tattha pana dve mahallakā bhikkhū vassaṃ upagacchiṃsu. Te dve ca thūlasāṭake ekañca sukhumakambalaṃ labhitvā bhājetuṃ asakkontā taṃ disvā ‘‘thero no bhājetvā dassatī’’ti tuṭṭhacittā ‘‘mayaṃ, bhante, imaṃ vassāvāsikaṃ bhājetuṃ na sakkoma, imaṃ no nissāya vivādo hoti, idaṃ amhākaṃ bhājetvā dethā’’ti āhaṃsu. So ‘‘sādhu bhājessāmī’’ti dve thūlasāṭake dvinnampi bhājetvā ‘‘ayaṃ amhākaṃ vinayadharānaṃ pāpuṇātī’’ti kambalaṃ gahetvā pakkāmi.

Tepi therā kambale sālayā teneva saddhiṃ jetavanaṃ gantvā vinayadharānaṃ bhikkhūnaṃ tamatthaṃ ārocetvā ‘‘labbhati nu kho, bhante, vinayadharānaṃ evaṃ vilopaṃ khāditu’’nti āhaṃsu. Bhikkhū upanandattherena ābhataṃ pattacīvararāsiṃ disvā ‘‘mahāpuññosi tvaṃ āvuso, bahuṃ te pattacīvaraṃ laddha’’nti vadiṃsu. So ‘‘kuto me āvuso, puññaṃ, iminā me upāyena idaṃ laddha’’nti sabbaṃ kathesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, upanando sakyaputto mahātaṇho mahālobho’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, upanandena paṭipadāya anucchavikaṃ kataṃ, parassa paṭipadaṃ kathentena nāma bhikkhunā paṭhamaṃ attano anucchavikaṃ katvā pacchā paro ovaditabbo’’ti.

‘‘Attānameva paṭhamaṃ, patirūpe nivesaye;

Athaññamanusāseyya, na kilisseyya paṇḍito’’ti. (dha. pa. 158) –

Imāya dhammapade gāthāya dhammaṃ desetvā ‘‘na, bhikkhave, upanando idāneva, pubbepesa mahātaṇho mahālobhova, na ca pana idāneva, pubbepesa imesaṃ santakaṃ vilumpiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nadītīre rukkhadevatā ahosi. Tadā eko siṅgālo māyāviṃ nāma bhariyaṃ gahetvā nadītīre ekasmiṃ ṭhāne vasi. Athekadivasaṃ siṅgālī siṅgālaṃ āha ‘‘dohaḷo me sāmi, uppanno, allarohitamacchaṃ khādituṃ icchāmī’’ti. Siṅgālo ‘‘appossukkā hohi, āharissāmi te’’ti nadītīre caranto valliyā pāde palibujjhitvā anutīrameva agamāsi. Tasmiṃ khaṇe gambhīracārī ca anutīracārī cāti dve uddā macche pariyesantā tīre aṭṭhaṃsu. Tesu gambhīracārī mahantaṃ rohitamacchaṃ disvā vegena udake pavisitvā taṃ naṅguṭṭhe gaṇhi. Balavā maccho parikaḍḍhanto yāsi. So gambhīracārī uddo ‘‘mahāmaccho ubhinnampi no pahossati, ehi me sahāyo hohī’’ti itarena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

29.

‘‘Anutīracārī bhaddante, sahāyamanudhāva maṃ;

Mahā me gahito maccho, so maṃ harati vegasā’’ti.

Tattha sahāyamanudhāva manti sahāya anudhāva maṃ, sandhivasena ma-kāro vutto. Idaṃ vuttaṃ hoti – yathāhaṃ iminā macchena na saṃhīrāmi, evaṃ maṃ naṅguṭṭhakhaṇḍe gahetvā tvaṃ anudhāvāti.

Taṃ sutvā itaro dutiyaṃ gāthamāha –

30.

‘‘Gambhīracārī bhaddante, daḷhaṃ gaṇhāhi thāmasā;

Ahaṃ taṃ uddharissāmi, supaṇṇo uragāmivā’’ti.

Tattha thāmasāti thāmena. Uddharissāmīti nīharissāmi. Supaṇṇo uragāmivāti garuḷo sappaṃ viya.

Atha dvepi te ekato hutvā rohitamacchaṃ nīharitvā thale ṭhapetvā māretvā ‘‘tvaṃ bhājehi, tvaṃ bhājehī’’ti kalahaṃ katvā bhājetuṃ asakkontā ṭhapetvā nisīdiṃsu. Tasmiṃ kāle siṅgālo taṃ ṭhānaṃ anuppatto. Te taṃ disvā ubhopi paccuggamanaṃ katvā ‘‘ayaṃ, samma, dabbhapupphamaccho amhehi ekato hutvā gahito, taṃ no bhājetuṃ asakkontānaṃ vivādo uppanno, samabhāgaṃ no bhājetvā dehī’’ti tatiyaṃ gāthamāhaṃsu –

31.

‘‘Vivādo no samuppanno, dabbhapuppha suṇohi me;

Samehi medhagaṃ sammā, vivādo vūpasammata’’nti.

Tattha dabbhapupphāti dabbhapupphasamānavaṇṇatāya taṃ ālapanti. Medhaganti kalahaṃ.

Tesaṃ vacanaṃ sutvā siṅgālo attano balaṃ dīpento –

32.

‘‘Dhammaṭṭhohaṃ pure āsiṃ, bahū aḍḍā me tīritā;

Samemi medhagaṃ sammā, vivādo vūpasammata’’nti. –

Idaṃ gāthaṃ vatvā bhājento –

33.

‘‘Anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino;

Accāyaṃ majjhimo khaṇḍo, dhammaṭṭhassa bhavissatī’’ti. –

Imaṃ gāthamāha –

Tattha paṭhamagāthāya ayamattho – ahaṃ pubbe rājūnaṃ vinicchayāmacco āsiṃ, tena mayā vinicchaye nisīditvā bahū aḍḍā tīritā, tesaṃ tesaṃ brāhmaṇagahapatikādīnaṃ bahū aḍḍā tīritā vinicchitā, svāhaṃ tumhādisānaṃ samajātikānaṃ catuppadānaṃ aḍḍaṃ tīretuṃ kiṃ na sakkhissāmi, ahaṃ vo samemi medhagaṃ, sammā maṃ nissāya tumhākaṃ vivādo vūpasammatūti .

Evañca pana vatvā macchaṃ tayo koṭṭhāse katvā anutīracāri tvaṃ naṅguṭṭhaṃ gaṇha, sīsaṃ gambhīracārino hotu. Accāyaṃ majjhimo khaṇḍoti apica ayaṃ majjhimo koṭṭhāso. Atha vā accāti aticca, ime dve koṭṭhāse atikkamitvā ṭhito ayaṃ majjhimo khaṇḍo dhammaṭṭhassa vinicchayasāmikassa mayhaṃ bhavissatīti.

Evaṃ taṃ macchaṃ vibhajitvā ‘‘tumhe kalahaṃ akatvā naṅguṭṭhañca sīsañca khādathā’’ti vatvā majjhimakhaṇḍaṃ mukhena ḍaṃsitvā tesaṃ passantānaṃyeva palāyi. Te sahassaṃ parājitā viya dummukhā nisīditvā gāthamāhaṃsu –

34.

‘‘Cirampi bhakkho abhavissa, sace na vivademase;

Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohita’’nti.

Tattha cirampīti dve tayo divase sandhāya vuttaṃ.

Siṅgālopi ‘‘ajja bhariyaṃ rohitamacchaṃ khādāpessāmī’’ti tuṭṭhacitto tassā santikaṃ agamāsi. Sā taṃ āgacchantaṃ disvā abhinandamānā –

35.

‘‘Yathāpi rājā nandeyya, rajjaṃ laddhāna khattiyo;

Evāhamajja nandāmi, disvā puṇṇamukhaṃ pati’’nti. –

Imaṃ gāthaṃ vatvā adhigamūpāyaṃ pucchantī –

36.

‘‘Kathaṃ nu thalajo santo, udake macchaṃ parāmasi;

Puṭṭho me samma akkhāhi, kathaṃ adhigataṃ tayā’’ti. –

Imaṃ gāthamāha –

Tattha kathaṃ nūti ‘‘khāda, bhadde’’ti macchakhaṇḍe purato ṭhapite ‘‘kathaṃ nu tvaṃ thalajo samāno udake macchaṃ gaṇhī’’ti pucchi.

Siṅgālo tassā adhigamūpāyaṃ ācikkhanto anantaragāthamāha –

37.

‘‘Vivādena kisā honti, vivādena dhanakkhayā;

Jīnā uddā vivādena, bhuñja māyāvi rohita’’nti.

Tattha vivādena kisā hontīti bhadde, ime sattā vivādaṃ karontā vivādaṃ nissāya kisā appamaṃsalohitā honti. Vivādena dhanakkhayāti hiraññasuvaṇṇādīnaṃ dhanānaṃ khayā vivādeneva honti. Dvīsupi vivadantesu eko parājito parājitattā dhanakkhayaṃ pāpuṇāti, itaro jayabhāgadānena. Jīnā uddāti dve uddāpi vivādeneva imaṃ macchaṃ jīnā, tasmā tvaṃ mayā ābhatassa uppattiṃ mā puccha, kevalaṃ imaṃ bhuñja māyāvi rohitanti.

Itarā abhisambuddhagāthā –

38.

‘‘Evameva manussesu, vivādo yattha jāyati;

Dhammaṭṭhaṃ paṭidhāvati, so hi nesaṃ vināyako;

Dhanāpi tattha jīyanti, rājakoso pavaḍḍhatī’’ti.

Tattha evamevāti bhikkhave, yathā ete uddā jīnā, evameva manussesupi yasmiṃ ṭhāne vivādo jāyati, tattha te manussā dhammaṭṭhaṃ patidhāvanti, vinicchayasāmikaṃ upasaṅkamanti. Kiṃkāraṇā? So hi nesaṃ vināyako, so tesaṃ vivādāpannānaṃ vivādavūpasamakoti attho. Dhanāpitatthāti tattha te vivādāpannā dhanatopi jīyanti, attano santakā parihāyanti, daṇḍena ceva jayabhāgaggahaṇena ca rājakoso pavaḍḍhatīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo upanando ahosi, uddā dve mahallakā, tassa kāraṇassa paccakkhakārikā rukkhadevatā pana ahameva ahosi’’nti.

Dabbhapupphajātakavaṇṇanā pañcamā.

[401] 6. Paṇṇakajātakavaṇṇanā

Paṇṇakaṃtikhiṇadhāranti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kena ukkaṇṭhāpito’’ti vatvā ‘‘purāṇadutiyikāyā’’ti vutte ‘‘bhikkhu ayaṃ itthī tuyhaṃ anatthakārikā, pubbepi tvaṃ imaṃ nissāya cetasikarogena maranto paṇḍite nissāya jīvitaṃ alatthā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ maddavamahārāje rajjaṃ kārente bodhisatto brāhmaṇakule nibbatti, senakakumārotissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccāgantvā maddavarañño atthadhammānusāsako amacco ahosi, ‘‘senakapaṇḍito’’ti vutte sakalanagare cando viya sūriyo viya ca paññāyi. Tadā rañño purohitaputto rājupaṭṭhānaṃ āgato sabbālaṅkārapaṭimaṇḍitaṃ uttamarūpadharaṃ rañño aggamahesiṃ disvā paṭibaddhacitto hutvā gehaṃ gantvā nirāhāro nipajjitvā sahāyakehi puṭṭho tamatthaṃ ārocesi. Rājāpi ‘‘purohitaputto na dissati, kahaṃ nu kho’’ti pucchitvā tamatthaṃ sutvā taṃ pakkosāpetvā ‘‘ahaṃ te imaṃ satta divasāni dammi, sattāhaṃ ghare katvā aṭṭhame divase āneyyāsī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā taṃ gehaṃ netvā tāya saddhiṃ abhirami. Te aññamaññaṃ paṭibaddhacittā hutvā kañci ajānāpetvā aggadvārena palāyitvā aññassa rañño vijitaṃ agamasuṃ, koci gataṭṭhānaṃ na jāni, nāvāya gatamaggo viya ahosi. Rājā nagare bheriṃ carāpetvā nānappakārena vicinantopi tassa gataṭṭhānaṃ na aññāsi. Athassa taṃ nissāya balavasoko uppajji, hadayaṃ uṇhaṃ hutvā lohitaṃ pagghari. Tato paṭṭhāya cassa kucchito lohitaṃ nikkhami, byādhi mahanto ahosi. Mahantāpi rājavejjā tikicchituṃ nāsakkhiṃsu.

Bodhisatto ‘‘imassa rañño byādhi natthi, bhariyaṃ pana apassanto cetasikarogena phuṭṭho, upāyena taṃ tikicchissāmī’’ti āyurañca pukkusañcāti dve rañño paṇḍitāmacce āmantetvā ‘‘rañño deviyā adassanena cetasikaṃ rogaṃ ṭhapetvā añño rogo natthi, bahūpakāro ca kho pana amhākaṃ rājā, tasmā upāyena naṃ tikicchāma, rājaṅgaṇe samajjaṃ kāretvā asiṃ gilituṃ jānantena asiṃ gilāpetvā rājānaṃ sīhapañjare katvā samajjaṃ olokāpessāma, rājā asiṃ gilantaṃ disvā ‘atthi nu kho ito aññaṃ dukkaratara’nti pañhaṃ pucchissati. Taṃ samma āyura, tvaṃ ‘asukaṃ nāma dadāmīti vacanaṃ ito dukkaratara’nti byākareyyāsi, tato samma pukkusa, taṃ pucchissati, athassa tvaṃ ‘mahārāja, dadāmīti vatvā adadato sā vācā aphalā hoti, tathārūpaṃ vācaṃ na keci upajīvanti na khādanti na pivanti, ye pana tassa vacanassānucchavikaṃ karonti, yathāpaṭiññātamatthaṃ dentiyeva, idaṃ tato dukkaratara’nti evaṃ byākareyyāsi, ito paraṃ kattabbaṃ ahaṃ jānissāmī’’ti vatvā samajjaṃ kāresi.

Atha te tayopi paṇḍitā rañño santikaṃ gantvā ‘‘mahārāja, rājaṅgaṇe samajjo vattati, taṃ olokentānaṃ dukkhampi na dukkhaṃ hoti, ehi gacchāmā’’ti rājānaṃ netvā sīhapañjaraṃ vivaritvā samajjaṃ olokāpesuṃ. Bahū janā attano attano jānanakasippaṃ dassesuṃ. Eko pana puriso tettiṃsaṅgulaṃ tikhiṇadhāraṃ asiratanaṃ gilati. Rājā taṃ disvā ‘‘ayaṃ puriso etaṃ asiṃ gilati, ‘atthi nu kho ito aññaṃ dukkaratara’nti ime paṇḍite pucchissāmī’’ti cintetvā āyuraṃ pucchanto paṭhamaṃ gāthamāha –

39.

‘‘Paṇṇakaṃ tikhiṇadhāraṃ, asiṃ sampannapāyinaṃ;

Parisāyaṃ puriso gilati, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito’’ti.

Tattha paṇṇakanti paṇṇakaraṭṭhe uppannaṃ. Sampannapāyinanti sampannaṃ paralohitapāyinaṃ. Parisāyanti parisamajjhe dhanalobhena ayaṃ puriso gilati. Yadaññanti ito asigilanato yaṃ aññaṃ dukkarataraṃ kāraṇaṃ, taṃ mayā pucchito kathehīti.

Athassa so taṃ kathento dutiyaṃ gāthamāha –

40.

‘‘Gileyya puriso lobhā, asiṃ sampannapāyinaṃ;

Yo ca vajjā dadāmīti, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddavā’’ti.

Tattha vajjāti vadeyya. Taṃ dukkarataranti ‘‘dadāmī’’ti vacanaṃ tato asigilanato dukkarataraṃ. Sabbaññanti ‘‘asukaṃ nāma tava dassāmī’’ti vacanaṃ ṭhapetvā aññaṃ sabbampi kāraṇaṃ sukaraṃ. Maddavāti rājānaṃ gottena ālapati.

Rañño āyurapaṇḍitassa vacanaṃ sutvā ‘‘asigilanato kira ‘idaṃ nāma dammī’ti vacanaṃ dukkaraṃ, ahañca ‘purohitaputtassa deviṃ dammī’ti avacaṃ, atidukkaraṃ vata me kata’’nti vīmaṃsantasseva hadayasoko thokaṃ tanuttaṃ gato. So tato ‘‘parassa imaṃ dammīti vacanato pana aññaṃ dukkarataraṃ atthi nu kho’’ti cintetvā pukkusapaṇḍitena saddhiṃ sallapanto tatiyaṃ gāthamāha –

41.

‘‘Byākāsi āyuro pañhaṃ, atthaṃ dhammassa kovido;

Pukkusaṃ dāni pucchāmi, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito’’ti.

Tattha pañhaṃ atthanti pañhassa atthaṃ byākāsīti vuttaṃ hoti. Dhammassa kovidoti tadatthajotake ganthe kusalo. Tatoti tato vacanato kiṃ dukkarataranti.

Athassa byākaronto pukkusapaṇḍito catutthaṃ gāthamāha –

42.

‘‘Na vācamupajīvanti, aphalaṃ giramudīritaṃ;

Yo ca datvā avākayirā, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddavā’’ti.

Tattha datvāti ‘‘asukaṃ nāma dammī’’ti paṭiññaṃ datvā. Avākayirāti taṃ paṭiññātamatthaṃ dadanto tasmiṃ lobhaṃ avākareyya chindeyya, taṃ bhaṇḍaṃ dadeyyāti vuttaṃ hoti. Tatoti tato asigilanato ‘‘asukaṃ nāma te dammī’’ti vacanato ca tadeva dukkarataraṃ.

Rañño taṃ vacanaṃ sutvā ‘‘ahaṃ ‘purohitaputtassa deviṃ dammī’ti paṭhamaṃ vatvā vācāya anucchavikaṃ katvā taṃ adāsiṃ, dukkaraṃ vata me kata’’nti parivitakkentassa soko tanukataro jāto. Athassa etadahosi ‘‘senakapaṇḍitato añño paṇḍitataro nāma natthi, imaṃ pañhaṃ etaṃ pucchissāmī’’ti. Tato taṃ pucchanto pañcamaṃ gāthamāha –

43.

‘‘Byākāsi pukkuso pañhaṃ, atthaṃ dhammassa kovido;

Senakaṃ dāni pucchāmi, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito’’ti.

Athassa byākaronto senako chaṭṭhaṃ gāthamāha –

44.

‘‘Dadeyya puriso dānaṃ, appaṃ vā yadi vā bahuṃ;

Yo ca datvā nānutappe, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddavā’’ti.

Tattha nānutappeti attano atikantaṃ atimanāpaṃ piyabhaṇḍaṃ parassa datvā ‘‘kimatthaṃ mayā idaṃ dinna’’nti evaṃ taṃ piyabhaṇḍaṃ ārabbha yo pacchā na tappati na socati, taṃ asigilanato ca ‘‘asukaṃ nāma te dammī’’ti vacanato ca tassa dānato ca dukkarataraṃ.

Iti mahāsatto rājānaṃ saññāpentā kathesi. Dānañhi datvā aparacetanāva dussandhāriyā, tassā sandhāraṇadukkaratā vessantarajātakena dīpitā. Vuttañhetaṃ –

‘‘Adu cāpaṃ gahetvāna, khaggaṃ bandhiya vāmato;

Ānessāmi sake putte, puttānañhi vadho dukho.

‘‘Aṭṭhānametaṃ dukkharūpaṃ, yaṃ kumārā vihaññare;

Satañca dhammamaññāya, ko datvā anutappatī’’ti. (jā. 2.22.2158-2159);

Rājāpi bodhisattassa vacanaṃ sutvā sallakkhesi ‘‘ahaṃ attano maneneva purohitaputtassa deviṃ datvā sakamanaṃ sandhāretuṃ na sakkomi, socāmi kilamāmi, na me idaṃ anucchavikaṃ, sace sā mayi sasinehā bhaveyya , imaṃ issariyaṃ chaḍḍetvā na palāyeyya, mayi pana sinehaṃ akatvā palātāya kiṃ tāya mayha’’nti. Tassevaṃ cintentassa padumapatte udakabindu viya sabbasoko nivattitvā gato, taṅkhaṇaññevassa kucchi parisaṇṭhāsi. So nirogo sukhito hutvā bodhisattassa thutiṃ karonto osānagāthamāha –

45.

‘‘Byākāsi āyuro pañhaṃ, atho pukkusaporiso;

Sabbe pañhe atibhoti, yathā bhāsati senako’’ti.

Tattha yathā bhāsatīti yathā paṇḍito bhāsati, tathevetaṃ dānaṃ nāma datvā neva anutappitabbanti. Imaṃ panassa thutiṃ katvā tuṭṭho bahuṃ dhanamadāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājamahesī purāṇadutiyikā ahosi, rājā ukkaṇṭhitabhikkhu, āyurapaṇḍito moggallāno, pukkusapaṇḍito sāriputto, senakapaṇḍito ahameva ahosinti.

Paṇṇakajātakavaṇṇanā chaṭṭhā.

[402] 7. Sattubhastajātakavaṇṇanā

Vibbhantacittoti idaṃ satthā jetavane viharanto attano paññāpāramiṃ ārabbha kathesi. Paccuppannavatthu umaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ janako nāma rājā rajjaṃ kāresi. Tadā bodhisatto brāhmaṇakule nibbatti , senakakumārotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccāgantvā rājānaṃ passi, rājā taṃ amaccaṭṭhāne ṭhapesi, mahantañcassa yasaṃ anuppadāsi . So rañño atthañca dhammañca anusāsi, madhurakatho dhammakathiko hutvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā dāne uposathakamme dasasu kusalakammapathesūti imāya kalyāṇapaṭipadāya patiṭṭhāpesi , sakalaraṭṭhe buddhānaṃ uppannakālo viya ahosi. Pakkhadivasesu rājā ca uparājādayo ca sabbe sannipatitvā dhammasabhaṃ sajjenti. Mahāsatto sajjitadhammasabhāyaṃ ratanapallaṅkavaragato buddhalīḷāya dhammaṃ deseti, buddhānaṃ dhammakathāsadisāvassa kathā hoti.

Atha aññataro mahallakabrāhmaṇo dhanabhikkhaṃ caritvā kahāpaṇasahassaṃ labhitvā ekasmiṃ brāhmaṇakule nikkhipitvā puna ‘‘bhikkhaṃ carissāmī’’ti gato. Tassa gatakāle taṃ kulaṃ kahāpaṇe vaḷañjesi. So āgantvā kahāpaṇe āharāpesi. Brāhmaṇo kahāpaṇe dātuṃ asakkonto attano dhītaraṃ tassa pādaparicārikaṃ katvā adāsi. Brāhmaṇo taṃ gahetvā bārāṇasito avidūre ekasmiṃ brāhmaṇagāme vāsaṃ kappesi. Athassa bhariyā daharatāya kāmesu atittā aññena taruṇabrāhmaṇena saddhiṃ micchācāraṃ cari. Soḷasa hi atappanīyavatthūni nāma. Katamāni soḷasa? Sāgaro sabbasavantīhi na tappati, aggi upādānena na tappati, rājā raṭṭhena na tappati, bālo pāpehi na tappati, itthī methunadhammena alaṅkārena vijāyanenāti imehi tīhi na tappati, brāhmaṇo mantehi na tappati, jhāyī vihārasamāpattiyā na tappati, sekkho apacayena na tappati, appiccho dhutaṅgaguṇena na tappati, āraddhavīriyo vīriyārambhena na tappati, dhammakathiko sākacchāya na tappati, visārado parisāya na tappati, saddho saṅghupaṭṭhānena na tappati, dāyako pariccāgena na tappati, paṇḍito dhammassavanena na tappati, catasso parisā tathāgatadassanena na tappantīti.

Sāpi brāhmaṇī methunadhammena, atittā taṃ brāhmaṇaṃ nīharitvā vissatthā pāpakammaṃ kātukāmā hutvā ekadivasaṃ dummanā nipajjitvā ‘‘kiṃ bhotī’’ti vuttā ‘‘brāhmaṇa, ahaṃ tava gehe kammaṃ kātuṃ na sakkomi, dāsidāsaṃ ānehī’’ti āha. ‘‘Bhoti dhanaṃ me natthi, kiṃ datvā ānemī’’ti. ‘‘Bhikkhaṃ caritvā dhanaṃ pariyesitvā ānehī’’ti. ‘‘Tena hi bhoti pātheyyaṃ me sajjehī’’ti. ‘‘Sā tassa baddhasattūnañca abaddhasattūnañca cammapasibbakaṃ pūretvā adāsi’’. Brāhmaṇo gāmanigamarājadhānīsu caranto satta kahāpaṇasatāni labhitvā ‘‘alaṃ me ettakaṃ dhanaṃ dāsidāsamūlāyā’’ti nivattitvā attano gāmaṃ āgacchanto ekasmiṃ udakaphāsukaṭṭhāne pasibbakaṃ muñcitvā sattuṃ khāditvā pasibbakamukhaṃ abandhitvāva pānīyaṃ pivituṃ otiṇṇo. Athekasmiṃ rukkhasusire eko kaṇhasappo sattugandhaṃ ghāyitvā pasibbakaṃ pavisitvā bhogaṃ ābhujitvā sattuṃ khādanto nipajji. Brāhmaṇo āgantvā pasibbakassa abbhantaraṃ anoloketvā pasibbakaṃ bandhitvā aṃse katvā pāyāsi. Antarāmagge ekasmiṃ rukkhe nibbattadevatā khandhaviṭape ṭhatvā ‘‘brāhmaṇa, sace antarāmagge vasissasi, sayaṃ marissasi, sace ajja gharaṃ gamissasi, bhariyā te marissatī’’ti vatvā antaradhāyi. So olokento devataṃ adisvā bhīto maraṇabhayatajjito rodanto paridevanto bārāṇasinagaradvāraṃ sampāpuṇi.

Tadā ca pannarasuposatho hoti alaṅkatadhammāsane nisīditvā bodhisattassa dhammakathanadivaso. Mahājano nānāgandhapupphādihattho vaggavaggo hutvā dhammiṃ kathaṃ sotuṃ gacchati. Brāhmaṇo taṃ disvā ‘‘kahaṃ gacchathā’’ti pucchitvā ‘‘brāhmaṇa, ajja senakapaṇḍito madhurassarena buddhalīḷāya dhammaṃ deseti, kiṃ tvampi na jānāsī’’ti vutte cintesi ‘‘paṇḍito kira dhammakathiko, ahañcamhi maraṇabhayatajjito, paṇḍitā kho pana mahantampi sokaṃ harituṃ sakkonti, mayāpi tattha gantvā dhammaṃ sotuṃ vaṭṭatī’’ti. So tehi saddhiṃ tattha gantvā mahāsattaṃ parivāretvā nisinnāya sarājikāya parisāya pariyante sattupasibbakena khandhagatena dhammāsanato avidūre maraṇabhayatajjito rodamāno aṭṭhāsi. Mahāsatto ākāsagaṅgaṃ otaranto viya amatavassaṃ vassento viya ca dhammaṃ desesi. Mahājano sañjātasomanasso sādhukāraṃ datvā dhammaṃ assosi.

Paṇḍitā ca nāma disācakkhukā honti. Tasmiṃ khaṇe mahāsatto pasannapañcapasādāni akkhīni ummīletvā samantato parisaṃ olokento taṃ brāhmaṇaṃ disvā cintesi ‘‘ettakā parisā somanassajātā sādhukāraṃ datvā dhammaṃ suṇanti, ayaṃ paneko brāhmaṇo domanassappatto rodati, etassa abbhantare assujananasamatthena sokena bhavitabbaṃ, tamassa ambilena paharitvā tambamalaṃ viya padumapalāsato udakabinduṃ viya vinivattetvā ettheva naṃ nissokaṃ tuṭṭhamānasaṃ katvā dhammaṃ desessāmī’’ti. So taṃ āmantetvā ‘‘brāhmaṇa, senakapaṇḍito nāmāhaṃ, idāneva taṃ nissokaṃ karissāmi, vissattho kathehī’’ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

46.

‘‘Vibbhantacitto kupitindriyosi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayāno, idhāgamā brahme tadiṅgha brūhī’’ti.

Tattha kupitindriyosīti cakkhundriyameva sandhāya ‘‘kupitindriyosī’’ti āha. Vārigaṇāti assubindūni. Iṅghāti codanatthe nipāto. Tañhi mahāsatto codento evamāha ‘‘brāhmaṇa, sattā nāma dvīhi kāraṇehi socanti paridevanti sattasaṅkhāresu kismiñcideva piyajātike naṭṭhe vā, kiñcideva piyajātikaṃ patthetvā alabhantā vā. Tattha kiṃ te naṭṭhaṃ, kiṃ vā pana patthayanto tvaṃ idha āgato, idaṃ me khippaṃ brūhī’’ti.

Athassa attano sokakāraṇaṃ kathento brāhmaṇo dutiyaṃ gāthamāha –

47.

‘‘Miyyetha bhariyā vajato mamajja, agacchato maraṇamāha yakkho;

Etena dukkhena pavedhitosmi, akkhāhi me senaka etamattha’’nti.

Tattha vajatoti gehaṃ gacchantassa. Agacchatoti agacchantassa. Yakkhoti antarāmagge ekā rukkhadevatā evamāhāti vadati. Sā kira devatā ‘‘pasibbake te brāhmaṇa, kaṇhasappo’’ti anācikkhantī bodhisattassa ñāṇānubhāvappakāsanatthaṃ nācikkhi. Etena dukkhenāti gacchato bhariyāya maraṇadukkhena, agacchato attano maraṇadukkhena, tenasmi pavedhito ghaṭṭito kampito. Etamatthanti etaṃ kāraṇaṃ. Yena me kāraṇena gacchato bhariyāya maraṇaṃ, agacchato attano maraṇaṃ hoti, etaṃ me kāraṇaṃ ācikkhāhīti attho.

Mahāsatto brāhmaṇassa vacanaṃ sutvā samuddamatthake jālaṃ khipanto viya ñāṇajālaṃ pattharitvā ‘‘imesaṃ sattānaṃ bahūni maraṇakāraṇāni. Samudde nimuggāpi maranti, tattha vāḷamacchehi gahitāpi, gaṅgāya patitāpi, tattha susumārehi gahitāpi, rukkhato patitāpi, kaṇṭakena viddhāpi, nānappakārehi āvudhehi pahaṭāpi, visaṃ khāditvāpi, ubbandhitvāpi, papāte patitāpi, atisītādīhi vā nānappakārehi vā rogehi upaddutāpi marantiyeva, evaṃ bahūsu maraṇakāraṇesu katarena nu kho kāraṇena ajjesa brāhmaṇo antarāmagge vasanto sayaṃ marissati, gehamassa vajato bhariyā marissatī’’ti cintesi. Cintento eva brāhmaṇassa khandhe pasibbakaṃ disvā ‘‘imasmiṃ pasibbake ekena sappena paviṭṭhena bhavitabbaṃ, pavisanto ca paneso imasmiṃ brāhmaṇe pātarāsasamaye sattuṃ khāditvā pasibbakamukhaṃ abandhitvā pānīyaṃ pātuṃ gate sattugandhena sappo paviṭṭho bhavissati. Brāhmaṇopi pānīyaṃ pivitvā āgato sappassa paviṭṭhabhāvaṃ ajānitvā pasibbakaṃ bandhitvā ādāya pakkanto bhavissati, sacāyaṃ antarāmagge vasanto sāyaṃ vasanaṭṭhāne ‘‘sattuṃ khādissāmī’’ti pasibbakaṃ muñcitvā hatthaṃ pavesessati , atha naṃ sappo hatthe ḍaṃsitvā jīvitakkhayaṃ pāpessati, idamassa antarāmagge vasantassa maraṇakāraṇaṃ. Sace pana gehaṃ gaccheyya, pasibbako bhariyāya hatthagato bhavissati, sā ‘antobhaṇḍaṃ olokessāmī’’ti pasibbakaṃ muñcitvā hatthaṃ pavesessati, atha naṃ sappo ḍaṃsitvā jīvitakkhayaṃ pāpessati, idamassa ajja gehaṃ gatassa bhariyāya maraṇakāraṇa’’nti upāyakosallañāṇeneva aññāsi.

Athassa etadahosi ‘‘iminā kaṇhasappena sūrena nibbhayena bhavitabbaṃ. Ayañhi brāhmaṇassa mahāphāsukaṃ paharantopi pasibbake attano calanaṃ vā phandanaṃ vā na dasseti, evarūpāya parisāya majjhepi attano atthibhāvaṃ na dasseti, tasmā iminā kaṇhasappena sūrena nibbhayena bhavitabba’’nti. Idampi so upāyakosallañāṇeneva dibbacakkhunā passanto viya aññāsi. Evaṃ sarājikāya parisāya majjhe sappaṃ pasibbakaṃ pavisantaṃ disvā ṭhitapuriso viya mahāsatto upāyakosallañāṇeneva paricchinditvā brāhmaṇassa pañhaṃ kathento tatiyaṃ gāthamāha –

48.

‘‘Bahūni ṭhānāni vicintayitvā, yamettha vakkhāmi tadeva saccaṃ;

Maññāmi te brāhmaṇa sattubhastaṃ, ajānato kaṇhasappo paviṭṭho’’ti.

Tattha bahūni ṭhānānīti bahūni kāraṇāni. Vicintayitvāti paṭivijjhitvā cintāvasena pavattapaṭivedho hutvā. Yamettha vakkhāmīti yaṃ te ahaṃ etesu kāraṇesu etaṃ kāraṇaṃ vakkhāmi. Tadeva saccanti tadeva tathaṃ dibbacakkhunā disvā kathitasadisaṃ bhavissatīti dīpeti. Maññāmīti sallakkhemi. Sattubhastanti sattupasibbakaṃ. Ajānatoti ajānantasseva eko kaṇhasappo paviṭṭhoti maññāmīti.

Evañca pana vatvā ‘‘atthi te brāhmaṇa, etasmiṃ pasibbake sattū’’ti pucchi. ‘‘Atthi, paṇḍitā’’ti. ‘‘Ajja pātarāsavelāya sattuṃ khādī’’ti? ‘‘Āma, paṇḍitā’’ti. ‘‘Kattha nisīditvā’’ti? ‘‘Araññe rukkhamūlasmiṃ, paṇḍitā’’ti. ‘‘Sattuṃ khāditvā pānīyaṃ pātuṃ gacchanto pasibbakamukhaṃ bandhi, na bandhī’’ti? ‘‘Na bandhiṃ, paṇḍitā’’ti. ‘‘Pānīyaṃ pivitvā āgato pasibbakaṃ oloketvā bandhī’’ti. ‘‘Anoloketvāva bandhiṃ, paṇḍitā’’ti. ‘‘Brāhmaṇa, tava pānīyaṃ pātuṃ gatakāle ajānantasseva te sattugandhena pasibbakaṃ sappo paviṭṭhoti maññāmi, evamettha āgato tvaṃ, tasmā pasibbakaṃ otāretvā parisamajjhe ṭhapetvā pasibbakamukhaṃ mocetvā paṭikkamma ṭhito ekaṃ daṇḍakaṃ gahetvā pasibbakaṃ tāva pahara, tato patthaṭaphaṇaṃ susūtisaddaṃ katvā nikkhamantaṃ kaṇhasappaṃ disvā nikkaṅkho bhavissatī’’ti catutthaṃ gāthamāha –

49.

‘‘Ādāya daṇḍaṃ parisumbha bhastaṃ, passeḷamūgaṃ uragaṃ dujivhaṃ;

Chindajja kaṅkhaṃ vicikicchitāni, bhujaṅgamaṃ passa pamuñca bhasta’’nti.

Tattha parisumbhāti pahara. Passeḷamūganti eḷaṃ paggharantena mukhena eḷamūgaṃ pasibbakato nikkhamantaṃ dujivhaṃ uragaṃ passa. Chandajja kaṅkhaṃ vicikicchitānīti ‘‘atthi nu kho me pasibbake sappo, udāhu natthī’’ti kaṅkhameva punappunaṃ uppajjamānāni vicikicchitāni ca ajja chinda, mayhaṃ saddaha, avitathañhi me veyyākaraṇaṃ, idāneva nikkhamantaṃ bhujaṅgamaṃ passa pamuñca bhastanti.

Brāhmaṇo mahāsattassa kathaṃ sutvā saṃviggo bhayappatto tathā akāsi. Sappopi sattubhaste daṇḍena pahaṭe pasibbakamukhā nikkhamitvā mahājanaṃ olokento aṭṭhāsi. Tamatthaṃ pakāsento satthā pañcamaṃ gāthamāha –

50.

‘‘Saṃviggarūpo parisāya majjhe, so brāhmaṇo sattubhastaṃ pamuñci;

Atha nikkhami urago uggatejo, āsīviso sappo phaṇaṃ karitvā’’ti.

Sappassa phaṇaṃ katvā nikkhantakāle ‘‘mahāsattassa sabbaññubuddhasseva byākaraṇaṃ ahosī’’ti mahājano celukkhepasahassāni pavattesi, aṅguliphoṭanasahassāni paribbhamiṃsu, ghanameghavassaṃ viya sattaratanavassaṃ vassi, sādhukārasahassāni pavattiṃsu, mahāpathavībhijjanasaddo viya ahosi. Idaṃ pana buddhalīḷāya evarūpassa pañhassa kathanaṃ nāma neva jātiyā balaṃ, na gottakulappadesānaṃ balaṃ, kassa panetaṃ balanti? Paññāya balaṃ. Paññavā hi puggalo vipassanaṃ vaḍḍhetvā ariyamaggadvāraṃ vivaritvā amatamahānibbānaṃ pavisati, sāvakapāramimpi paccekabodhimpi sammāsambodhimpi paṭivijjhati. Amatamahānibbānasampāpakesu hi dhammesu paññāva seṭṭhā, avasesā tassā parivārā honti. Tenetaṃ vuttaṃ –

‘‘Paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānaṃ;

Sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavantī’’ti. (jā. 2.17.81);

Evaṃ kathite ca pana mahāsattena pañhe eko ahituṇḍiko sappassa mukhabandhanaṃ katvā sappaṃ gahetvā araññe vissajjesi. Brāhmaṇo rājānaṃ upasaṅkamitvā jayāpetvā añjaliṃ paggayha rañño thutiṃ karonto upaḍḍhagāthamāha –

51.

‘‘Suladdhalābhā janakassa rañño;

Yo passatī senakaṃ sādhupañña’’nti.

Tassattho – yo sādhupaññaṃ uttamapaññaṃ senakapaṇḍitaṃ akkhīni ummīletvā icchiticchitakkhaṇe piyacakkhūhi passituṃ labhati, tassa rañño janakassa ete icchiticchitakkhaṇe dassanalābhā suladdhalābhā vata, etena laddhesu sabbalābhesu eteva lābhā suladdhalābhā nāmāti.

Brāhmaṇopi rañño thutiṃ katvā puna pasibbakato satta kahāpaṇasatāni gahetvā mahāsattassa thutiṃ katvā tuṭṭhidāyaṃ dātukāmo diyaḍḍhagāthamāha –

‘‘Vivaṭṭachaddo nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.

52.

‘‘Imāni me sattasatāni atthi, gaṇhāhi sabbāni dadāmi tuyhaṃ;

Tayā hi me jīvitamajja laddhaṃ, athopi bhariyāya makāsi sotthi’’nti.

Tattha vivaṭṭachaddo nusi sabbadassīti kiṃ nu kho tvaṃ sabbesu dhammākāresu vivaṭṭachadano vivaṭṭaneyyadhammo sabbaññubuddhoti thutivasena pucchati. Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpanti udāhu asabbaññussapi sato tava ñāṇaṃ ativiya bhiṃsarūpaṃ sabbaññutaññāṇaṃ viya balavanti. Tayā hi meti tayā hi dinnattā ajja mayā jīvitaṃ laddhaṃ. Athopi bhariyāya makāsi sotthinti athopi me bhariyāya tvameva sotthiṃ akāsi.

Iti so vatvā ‘‘sacepi satasahassaṃ bhaveyya, dadeyyamevāhaṃ, ettakameva me dhanaṃ, imāni me satta satāni gaṇhā’’ti punappunaṃ bodhisattaṃ yāci. Taṃ sutvā bodhisatto aṭṭhamaṃ gāthamāha –

53.

‘‘Na paṇḍitā vetanamādiyanti, citrāhi gāthāhi subhāsitāhi;

Itopi te brahme dadantu vittaṃ, ādāya tvaṃ gaccha sakaṃ niketa’’nti.

Tattha vetananti vettanaṃ, ayameva vā pāṭho. Itopi te brahmeti brāhmaṇa, ito mama pādamūlatopi tuyhaṃ dhanaṃ dadantu. Vittaṃ ādāya tvaṃ gacchāti ito aññāni tīṇi satāni gahetvā sahassabhaṇḍikaṃ ādāya sakanivesanaṃ gaccha.

Evañca pana vatvā mahāsatto brāhmaṇassa sahassaṃ pūrāpento kahāpaṇe dāpetvā ‘‘brāhmaṇa, kena tvaṃ dhanabhikkhāya pesito’’ti pucchi. ‘‘Bhariyāya me paṇḍitā’’ti. ‘‘Bhariyā pana te mahallikā, daharā’’ti. ‘‘Daharā, paṇḍitā’’ti. ‘‘Tena hi sā aññena saddhiṃ anācāraṃ karontī ‘nibbhayā hutvā karissāmī’ti taṃ pesesi, sace ime kahāpaṇe gharaṃ nessasi, sā te dukkhena laddhakahāpaṇe attano jārassa dassati, tasmā tvaṃ ujukameva gehaṃ agantvā bahigāme rukkhamūle vā yattha katthaci vā kahāpaṇe ṭhapetvā paviseyyāsī’’ti vatvā taṃ uyyojesi. So gāmasamīpaṃ gantvā ekasmiṃ rukkhamūle kahāpaṇe ṭhapetvā sāyaṃ gehaṃ agamāsi. Bhariyāpissa tasmiṃ khaṇe jārena saddhiṃ nisinnā ahosi. Brāhmaṇo dvāre ṭhatvā ‘‘bhotī’’ti āha. Sā tassa saddaṃ sallakkhetvā dīpaṃ nibbāpetvā dvāraṃ vivaritvā brāhmaṇe anto paviṭṭhe itaraṃ nīharitvā dvāramūle ṭhapetvā gehaṃ pavisitvā pasibbake kiñci adisvā ‘‘brāhmaṇa, kiṃ te bhikkhaṃ caritvā laddha’’nti pucchi. ‘‘Sahassaṃ me laddha’’nti. ‘‘Kahaṃ pana ta’’nti. ‘‘Asukaṭṭhāne nāma ṭhapitaṃ, pātova āharissāmi, mā cintayī’’ti. Sā gantvā jārassa ācikkhi. So nikkhamitvā attanā ṭhapitaṃ viya gaṇhi.

Brāhmaṇo punadivase gantvā kahāpaṇe apassanto bodhisattassa santikaṃ gantvā ‘‘kiṃ, brāhmaṇā’’ti vutte ‘‘kahāpaṇe na passāmi, paṇḍitā’’ti āha. ‘‘Bhariyāya te ācikkhī’’ti? ‘‘Āma, paṇḍitā’’ti. Mahāsatto tāya jārassa ācikkhitabhāvaṃ ñatvā ‘‘atthi pana te brāhmaṇa, bhariyāya kulūpakabrāhmaṇo’’ti pucchi. ‘‘Atthi, paṇḍitā’’ti. ‘‘Tuyhampi atthī’’ti? ‘‘Āma, paṇḍitā’’ti. Athassa mahāsatto sattannaṃ divasānaṃ paribbayaṃ dāpetvā ‘‘gaccha paṭhamadivase tava satta, bhariyāya te sattāti cuddasa brāhmaṇe nimantetvā bhojetha, punadivasato paṭṭhāya ekekaṃ hāpetvā sattame divase tava ekaṃ, bhariyāya te ekanti dve brāhmaṇe nimantetvā bhariyāya te satta divase nimantitabrāhmaṇassa nibaddhaṃ āgamanabhāvaṃ ñatvā mayhaṃ ārocehī’’ti āha. Brāhmaṇo tathā katvā ‘‘sallakkhito me paṇḍita, nibaddhaṃ bhuñjanakabrāhmaṇo’’ti mahāsattassa ārocesi.

Bodhisatto tena saddhiṃ purise pesetvā taṃ brāhmaṇaṃ āharāpetvā ‘‘asukarukkhamūlato te imassa brāhmaṇassa santakaṃ kahāpaṇasahassaṃ gahita’’nti pucchi. ‘‘Na gaṇhāmi, paṇḍitā’’ti. ‘‘Tvaṃ mama senakapaṇḍitabhāvaṃ na jānāsi, āharāpessāmi te kahāpaṇe’’ti. So bhīto ‘‘gahitā me’’ti sampaṭicchi. ‘‘Kuhiṃ te ṭhapitā’’ti? ‘‘Tattheva, paṇḍita, ṭhapitā’’ti. Bodhisatto brāhmaṇaṃ pucchi ‘‘brāhmaṇa, kiṃ te sāyeva bhariyā hotu, udāhu aññaṃ gaṇhissasī’’ti. ‘‘Sāyeva me hotu, paṇḍitā’’ti. Bodhisatto manusse pesetvā brāhmaṇassa kahāpaṇe ca brāhmaṇiñca āharāpetvā corabrāhmaṇassa hatthato kahāpaṇe brāhmaṇassa dāpetvā itarassa rājāṇaṃ kāretvā nagarā nīharāpetvā brāhmaṇiyāpi rājāṇaṃ kāretvā brāhmaṇassa mahantaṃ yasaṃ datvā attanoyeva santike vasāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpattiphalādīni sacchikariṃsu. Tadā brāhmaṇo ānando ahosi, rukkhadevatā sāriputto, parisā buddhaparisā, senakapaṇḍito pana ahameva ahosinti.

Sattubhastajātakavaṇṇanā sattamā.

[403] 8. Aṭṭhisenajātakavaṇṇanā

Yeme ahaṃ na jānāmīti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā maṇikaṇṭhajātake (jā. 1.3.7 ādayo) kathitameva. Satthā pana te bhikkhū āmantetvā ‘‘bhikkhave, porāṇakapaṇḍitā pubbe anuppanne buddhe bāhirakapabbajjāya pabbajitvā rājūhi pavāritāpi ‘yācanā nāma paresaṃ appiyā amanāpā’ti na yāciṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigame brāhmaṇakule nibbatti, aṭṭhisenakumārotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge kāmesu ādīnavaṃ disvā gharāvāsato nikkhamitvā isipabbajjaṃ pabbajitvā jhānābhiññāsamāpattiyo nibbattetvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ otaritvā anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bhikkhāya caranto rājaṅgaṇaṃ agamāsi. Rājā tassācāravihāre pasīditvā taṃ nimantāpetvā pāsādatale pallaṅke nisīdāpetvā subhojanaṃ bhojetvā bhojanāvasāne anumodanaṃ sutvā pasanno paṭiññaṃ gahetvā mahāsattaṃ rājuyyāne vasāpesi, divasassa ca dve tayo vāre upaṭṭhānaṃ agamāsi. So ekadivasaṃ dhammakathāya pasanno rajjaṃ ādiṃ katvā ‘‘yena vo attho, taṃ vadeyyāthā’’ti pavāresi. Bodhisatto ‘‘idaṃ nāma me dehī’’ti na vadati. Aññe yācakā ‘‘idaṃ dehi, idaṃ dehī’’ti icchiticchitaṃ yācanti, rājā asajjamāno detiyeva. So ekadivasaṃ cintesi ‘‘aññe yācanakavanibbakā ‘idañcidañca amhākaṃ dehī’ti maṃ yācanti, ayyo pana aṭṭhiseno pavāritakālato paṭṭhāya na kiñci yācati, paññavā kho panesa upāyakusalo, pucchissāmi na’’nti. So ekadivasaṃ bhuttapātarāso gantvā vanditvā ekamantaṃ nisinno aññesaṃ yācanakāraṇaṃ tassa ca ayācanakāraṇaṃ pucchanto paṭhamaṃ gāthamāha –

54.

‘‘Yeme ahaṃ na jānāmi, aṭṭhisena vanibbake;

Te maṃ saṅgamma yācanti, kasmā maṃ tvaṃ na yācasī’’ti.

Tattha vanibbaketi yācanake. Saṅgammāti samāgantvā. Idaṃ vuttaṃ hoti – ayya, aṭṭhisena, yeme vanibbake ahaṃ nāmagottajātikulappadesena ‘‘ime nāmete’’tipi na jānāmi, te maṃ samāgantvā icchiticchitaṃ yācanti, tvaṃ pana kasmā maṃ kiñci na yācasīti.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

55.

‘‘Yācako appiyo hoti, yācaṃ adadamappiyo;

Tasmāhaṃ taṃ na yācāmi, mā me videssanā ahū’’ti.

Tattha yācako appiyo hotīti yo hi, mahārāja, puggalo ‘‘idaṃ me dehī’’ti yācako, so mātāpitūnampi mittāmaccādīnampi appiyo hoti amanāpo. Tassa appiyabhāvo maṇikaṇṭhajātakena dīpetabbo. Yācanti yācitabhaṇḍaṃ. Adadanti adadamāno. Idaṃ vuttaṃ hoti – yopi yācitaṃ na deti, so mātāpitaro ādiṃ katvā adadamāno puggalo yācakassa appiyo hotīti. Tasmāti yasmā yācakopi dāyakassa, yācitaṃ bhaṇḍaṃ adadantopi yācakassa appiyo hoti, tasmā ahaṃ taṃ na yācāmi. Mā me videssanā ahūti sace hi ahaṃ yāceyyameva, tava videsso bhaveyya, sā me tava santikā uppannā videssanā, sace pana tvaṃ na dadeyyāsi, mama videsso bhaveyyāsi, sā ca mama tayi videssanā, evaṃ sabbathāpi mā me videssanā ahu, mā no ubhinnampi mettā bhijjīti etamatthaṃ sampassanto ahaṃ taṃ na kiñci yācāmīti.

Athassa vacanaṃ sutvā rājā tisso gāthā abhāsi –

56.

‘‘Yo ve yācanajīvāno, kāle yācaṃ na yācati;

Parañca puññā dhaṃseti, attanāpi na jīvati.

57.

‘‘Yo ca yācanajīvāno, kāle yācañhi yācati;

Parañca puññaṃ labbheti, attanāpi ca jīvati.

58.

‘‘Na vedessanti sappaññā, disvā yācakamāgate;

Brahmacāri piyo mesi, vada tvaṃ bhaññamicchasī’’ti.

Tattha yācanajīvānoti yācanajīvamāno, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – ayya, aṭṭhisena yo yācanena jīvamāno dhammiko samaṇo vā brāhmaṇo vā yācitabbayuttapattakāle kiñcideva yācitabbaṃ na yācati, so parañca dāyakaṃ puññā dhaṃseti parihāpeti, attanāpi ca sukhaṃ na jīvati. Puññaṃ labbhetīti kāle pana yācitabbaṃ yācanto parañca puññaṃ adhigameti, attanāpi ca sukhaṃ jīvati. Na vedessantīti yaṃ tvaṃ vadesi ‘‘mā me videssanā ahū’’ti, taṃ kasmā vadasi. Sappaññā hi dānañca dānaphalañca jānantā paṇḍitā yācake āgate disvā na dessanti na kujjhanti, aññadatthu pana pamuditāva hontīti dīpeti. Yācakamāgateti ma-kāro byañjanasandhivasena vutto, yācake āgateti attho. Brahmacāri piyo mesīti ayya aṭṭhisena, parisuddhacāri mahāpuñña, tvaṃ mayhaṃ ativiya piyo, tasmā varaṃ tvaṃ maṃ vadehi yācāhiyeva. Bhaññamicchasīti yaṃkiñci vattabbaṃ icchasi, sabbaṃ vada, rajjampi te dassāmiyevāti.

Evaṃ bodhisatto raññā rajjenāpi pavārito neva kiñci yāci. Rañño pana evaṃ attano ajjhāsaye kathite mahāsattopi pabbajitapaṭipattiṃ dassetuṃ ‘‘mahārāja, yācanā hi nāmesā kāmabhogīnaṃ gihīnaṃ āciṇṇā, na pabbajitānaṃ, pabbajitena pana pabbajitakālato paṭṭhāya gihīhi asamānaparisuddhājīvena bhavitabba’’nti pabbajitapaṭipadaṃ dassento chaṭṭhaṃ gāthamāha –

59.

‘‘Na ve yācanti sappaññā, dhīro ca veditumarahati;

Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti.

Tattha sappaññāti buddhā ca buddasāvakā ca bodhiyā paṭipannā isipabbajjaṃ pabbajitā bodhisattā ca sabbepi sappaññā ca susīlā ca, ete evarūpā sappaññā ‘‘amhākaṃ idañcidañca dethā’’ti na yācanti. Dhīro ca veditumarahatīti upaṭṭhāko pana dhīro paṇḍito gilānakāle ca agilānakāle ca yena yenattho, taṃ sabbaṃ sayameva vedituṃ jānituṃ arahati. Uddissa ariyā tiṭṭhantīti ariyā pana vācaṃ abhinditvā yenatthikā honti, taṃ uddissa kevalaṃ bhikkhācāravattena tiṭṭhanti, neva kāyaṅgaṃ vā vācaṅgaṃ vā kopenti. Kāyavikāraṃ dassetvā nimittaṃ karonto hi kāyaṅgaṃ kopeti nāma, vacībhedaṃ karonto vācaṅgaṃ kopeti nāma, tadubhayaṃ akatvā buddhādayo ariyā tiṭṭhanti. Esā ariyāna yācanāti esā kāyaṅgavācaṅgaṃ akopetvā bhikkhāya tiṭṭhamānā ariyānaṃ yācanā nāma.

Rājā bodhisattassa vacanaṃ sutvā ‘‘bhante, yadi sappañño upaṭṭhāko attanāva ñatvā kulūpakassa dātabbaṃ deti, ahampi tumhākaṃ idañcidañca dammī’’ti vadanto sattamaṃ gāthamāha –

60.

‘‘Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Ariyo hi ariyassa kathaṃ na dajjā, sutvāna gāthā tava dhammayuttā’’ti.

Tattha rohiṇīnanti rattavaṇṇānaṃ. Gavaṃ sahassanti khīradadhiādimadhurarasaparibhogatthāya evarūpānaṃ gunnaṃ sahassaṃ tuyhaṃ dammi, taṃ me paṭiggaṇha. Ariyoti ācāraariyo. Ariyassāti ācāraariyassa. Kathaṃ na dajjāti kena kāraṇena na dadeyya.

Evaṃ vutte bodhisatto ‘‘ahaṃ mahārāja, akiñcano pabbajito, na me gāvīhi attho’’ti paṭikkhipi. Rājā tassovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi. Sopi aparihīnajjhāno brahmaloke uppajji.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpattiphalādīsu patiṭṭhitā. Tadā rājā ānando ahosi, aṭṭhiseno pana ahameva ahosinti.

Aṭṭhisenajātakavaṇṇanā aṭṭhamā.

[404] 9. Kapijātakavaṇṇanā

Yattha verī nivasatīti idaṃ satthā jetavane viharanto devadattassa pathavipavesanaṃ ārabbha kathesi. Tasmiñhi pathaviṃ paviṭṭhe dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto saha parisāya naṭṭho’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva devadatto saha parisāya naṭṭho, pubbepi nassiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro rājuyyāne vasi. Devadattopi kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro tattheva vasi. Athekadivasaṃ purohite uyyānaṃ gantvā nhatvā alaṅkaritvā nikkhamante eko lolakapi puretaraṃ gantvā rājuyyānadvāre toraṇamatthake nisīditvā tassa matthake vaccapiṇḍaṃ pātetvā puna uddhaṃ olokentassa mukhe pātesi. So nivattitvā ‘‘hotu, jānissāmi tumhākaṃ kattabba’’nti makkaṭe santajjetvā puna nhatvā pakkāmi. Tena veraṃ gahetvā makkaṭānaṃ santajjitabhāvaṃ bodhisattassa ārocesuṃ. So ‘‘verīnaṃ nivasanaṭṭhāne nāma vasituṃ na vaṭṭati, sabbopi kapigaṇo palāyitvā aññattha gacchatū’’ti kapisahassassapi ārocāpesi. Dubbacakapi attano parivāramakkaṭe gahetvā ‘‘pacchā jānissāmī’’ti tattheva nisīdi. Bodhisatto attano parivāraṃ gahetvā araññaṃ pāvisi. Athekadivasaṃ ekissā vīhikoṭṭikāya dāsiyā ātape pasāritavīhiṃ khādanto eko eḷako ummukkena pahāraṃ labhitvā ādittasarīro palāyanto ekissā hatthisālaṃ nissāya tiṇakuṭiyā kuṭṭe sarīraṃ ghaṃsi . So aggi tiṇakuṭikaṃ gaṇhi, tato uṭṭhāya hatthisālaṃ gaṇhi, hatthisālāya hatthīnaṃ piṭṭhi jhāyi, hatthivejjā hatthīnaṃ paṭijagganti.

Purohitopi makkaṭānaṃ gahaṇūpāyaṃ upadhārento vicarati. Atha naṃ rājupaṭṭhānaṃ āgantvā nisinnaṃ rājā āha ‘‘ācariya, bahū no hatthī vaṇitā jātā, hatthivejjā paṭijaggituṃ na jānanti, jānāsi nu kho kiñci bhesajja’’nti? ‘‘Jānāmi, mahārājā’’ti. ‘‘Kiṃ nāmā’’ti? ‘‘Makkaṭavasā, mahārājā’’ti. ‘‘Kahaṃ labhissāmā’’ti? ‘‘Nanu uyyāne bahū makkaṭā’’ti? Rājā ‘‘uyyāne makkaṭe māretvā vasaṃ ānethā’’ti āha. Dhanuggahā gantvā pañcasatepi makkaṭe vijjhitvā māresuṃ. Eko pana jeṭṭhakamakkaṭo palāyanto sarapahāraṃ labhitvāpi tattheva apatitvā bodhisattassa vasanaṭṭhānaṃ patvā pati. Vānarā ‘‘amhākaṃ vasanaṭṭhānaṃ patvā mato’’ti tassa pahāraṃ laddhā matabhāvaṃ bodhisattassa ārocesuṃ. So gantvā kapigaṇamajjhe nisinno ‘‘paṇḍitānaṃ ovādaṃ akatvā veriṭṭhāne vasantā nāma evaṃ vinassantī’’ti kapigaṇassa ovādavasena imā gāthā abhāsi –

61.

‘‘Yattha verī nivasati, na vase tattha paṇḍito;

Ekarattaṃ dvirattaṃ vā, dukkhaṃ vasati verisu.

62.

‘‘Diso ve lahucittassa, posassānuvidhīyato;

Ekassa kapino hetu, yūthassa anayo kato.

63.

‘‘Bālova paṇḍitamānī, yūthassa parihārako;

Sacittassa vasaṃ gantvā, sayethāyaṃ yathā kapi.

64.

‘‘Na sādhu balavā bālo, yūthassa parihārako;

Ahito bhavati ñātīnaṃ, sakuṇānaṃva cetako.

65.

‘‘Dhīrova balavā sādhu, yūthassa parihārako;

Hito bhavati ñātīnaṃ, tidasānaṃva vāsavo.

66.

‘‘Yo ca sīlañca paññañca, sutañcattani passati;

Ubhinnamatthaṃ carati, attano ca parassa ca.

67.

‘‘Tasmā tuleyya mattānaṃ, sīlapaññāsutāmiva;

Gaṇaṃ vā parihare dhīro, eko vāpi paribbaje’’ti.

Tattha lahucittassāti lahucitto assa. Idaṃ vuttaṃ hoti – yo poso lahucittassa mittassa vā ñātino vā anuvidhīyati anuvattati, tassa posassa anuvidhīyato so lahucitto diso hoti, verikiccaṃ karoti. Ekassa kapinoti passatha ekassa lahucittassa andhabālassa kapino hetu ayaṃ sakalassa yūthassa anayo avuḍḍhi mahāvināso katoti. Paṇḍitamānīti yo sayaṃ bālo hutvā ‘‘ahaṃ paṇḍito’’ti attānaṃ maññamāno paṇḍitānaṃ ovādaṃ akatvā sakassa cittassa vasaṃ gacchati, so sacittassa vasaṃ gantvā yathāyaṃ dubbacakapi matasayanaṃ sayito, evaṃ sayethāti attho.

Na sādhūti bālo nāma balasampanno yūthassa parihārako na sādhu na laddhako. Kiṃkāraṇā? So hi ahito bhavati ñātīnaṃ, vināsameva vahati. Sakuṇānaṃva cetakoti yathā hi tittirasakuṇānaṃ dīpakatittiro divasampi vassanto aññe sakuṇe na māreti, ñātakeva māreti, tesaññeva ahito hoti, evanti attho. Hito bhavatīti kāyenapi vācāyapi manasāpi hitakārakoyeva. Ubhinnamatthaṃ caratīti yo idha puggalo ete sīlādayo guṇe attani passati, so ‘‘mayhaṃ ācārasīlampi atthi, paññāpi sutapariyattipi atthī’’ti tathato jānitvā gaṇaṃ pariharanto attano ca paresañca attānaṃ parivāretvā carantānanti ubhinnampi atthameva carati.

Tuleyya mattānanti tuleyya attānaṃ. Tuleyyāti tuletvā. Sīlapaññāsutāmivāti etāni sīlādīni viya. Idaṃ vuttaṃ hoti – yasmā sīlādīni attani samanupassanto ubhinnamatthaṃ carati, tasmā paṇḍito etāni sīlādīni viya attānampi tesu tuletvā ‘‘patiṭṭhito nu khomhi sīle paññāya sute’’ti tīretvā patiṭṭhitabhāvaṃ paccakkhaṃ katvā dhīro gaṇaṃ vā parihareyya, catūsu iriyāpathesu eko vā hutvā paribbajeyya vatteyya, parisupaṭṭhākenapi vivekacārināpi imehi tīhi dhammehi samannāgateneva bhavitabbanti. Evaṃ mahāsatto kapirājā hutvāpi vinayapariyattikiccaṃ kathesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dubbacakapi devadatto ahosi, parisāpissa devadattaparisā, paṇḍitakapirājā pana ahameva ahosi’’nti.

Kapijātakavaṇṇanā navamā.

[405] 10. Bakajātakavaṇṇanā

Dvāsattatīti idaṃ satthā jetavane viharanto bakabrahmānaṃ ārabbha kathesi. Tassa hi ‘‘idaṃ niccaṃ dhuvaṃ sassataṃ acavanadhammaṃ, ito aññaṃ lokanissaraṇaṃ nibbānaṃ nāma natthī’’ti evaṃ diṭṭhi uppajji. Heṭṭhūpapattiko kiresa brahmā pubbe jhānaṃ bhāvetvā vehapphalesu nibbatto, tattha pañcakappasataparimāṇaṃ āyuṃ khepetvā subhakiṇhesu nibbattitvā catusaṭṭhikappaṃ khepetvā tato cuto aṭṭhakappāyukesu ābhassaresu nibbatti, tatrassa esā diṭṭhi uppajji. So hi neva uparibrahmalokato cutiṃ, na tattha upapattiṃ anussari, tadubhayampi apassanto evaṃ diṭṭhiṃ gaṇhi. Bhagavā tassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha brahmā bhagavantaṃ disvā ‘‘ehi kho, mārisa, svāgataṃ mārisa, cirassaṃ kho, mārisa, imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāya. Idañhi mārisa, niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idañhi na ca jāyati na jīyati na mīyati na cavati na upapajjati, ito ca panaññaṃ uttari nissaraṇaṃ natthī’’ti āha.

Evaṃ vutte bhagavā bakaṃ brahmānaṃ etadavoca ‘‘avijjāgato vata bho bako brahmā, avijjāgato vata bho bako brahmā, yatra hi nāma aniccaññeva samānaṃ niccanti vakkhati…pe… santañca panaññaṃ uttari nissaraṇaṃ, natthaññaṃ uttari nissaraṇanti vakkhatī’’ti (saṃ. ni. 1.175). Taṃ sutvā brahmā ‘‘tvaṃ evaṃ kathesi, tvaṃ evaṃ kathesi, iti maṃ esa anuyuñjanto anubandhatī’’ti cintetvā yathā nāma dubbalo coro katipaye pahāre labhitvā ‘‘kiṃ ahameva coro, asukopi coro asukopi coro’’ti sabbepi sahāyake ācikkhati, tatheva bhagavato anuyogabhayena bhīto aññepi attano sahāyake ācikkhanto paṭhamaṃ gāthamāha –

68.

‘‘Dvāsattati gotama puññakammā, vasavattino jātijaraṃ atītā;

Ayamantimā vedagū brahmapatti, asmābhijappanti janā anekā’’ti. (saṃ. ni. 1.175);

Tattha dvāsattatīti na kevalaṃ bho gotama, ahameva, atha kho imasmiṃ brahmaloke mayaṃ dvāsattati janā puññakammā aññesaṃ upari atthano vasaṃ vattanena vasavattino jātiñca jarañca atītā, ayaṃ no vedehi gatattā vedagū, ayaṃ bho gotama antimā brahmapatti, pacchimakoṭippatti seṭṭhabhāvappatti. Asmābhijappanti janā anekāti amhe aññe bahū janā pañjalikā hutvā – ‘‘ayaṃ kho bhavaṃ brahmā mahābrahmā’’tiādīni vadantā namassanti patthenti pihayanti, ‘‘aho vata mayampi evarūpā bhaveyyāmā’’ti icchantīti attho.

Tassa vacanaṃ sutvā satthā dutiyaṃ gāthamāha –

69.

‘‘Appaṃ hi etaṃ na hi dīghamāyu, yaṃ tvaṃ baka maññasi dīghamāyuṃ;

Sataṃ sahassāni nirabbudānaṃ, āyuṃ pajānāmi tavāha brahme’’ti. (saṃ. ni. 1.175);

Tattha sataṃ sahassāni nirabbudānanti nirabbudasaṅkhātānaṃ gaṇanānaṃ satasahassāni. Vassānañhi dasadasakaṃ sataṃ, dasa satānaṃ sahassaṃ, sataṃ sahassānaṃ satasahassaṃ, sataṃ satasahassānaṃ koṭi nāma, sataṃ koṭisatasahassānaṃ pakoṭi nāma, sataṃ pakoṭisatasahassānaṃ koṭipakoṭi nāma, sataṃ koṭipakoṭisatasahassānaṃ ekaṃ nahutaṃ nāma, sataṃ nahutasatasahassānaṃ ekaṃ ninnahutaṃ nāma. Cheko gaṇako ettakaṃ gaṇetuṃ sakkoti, tato paraṃ gaṇanā nāma buddhānameva visayo. Tattha sataṃ ninnahutasatasahassānaṃ ekaṃ abbudaṃ, vīsati abbudāni ekaṃ nirabbudaṃ, tesaṃ nirabbudasatasahassānaṃ ekaṃ ahahaṃ nāma, ettakaṃ bakassa brahmuno tasmiṃ bhave avasiṭṭhaṃ āyu, taṃ sandhāya bhagavā evamāha.

Taṃ sutvā bako tatiyaṃ gāthamāha –

70.

‘‘Anantadassī bhagavāhamasmi, jātijjaraṃ sokamupātivatto;

Kiṃ me purāṇaṃ vatasīlavattaṃ, ācikkha me taṃ yamahaṃ vijañña’’nti. (saṃ. ni. 1.175);

Tattha bhagavāti bhagavā tumhe ‘‘āyuṃ pajānāmi tavāha’’nti vadantā ‘‘ahaṃ anantadassī jātijarañca sokañca upātivattosmī’’ti vadatha. Vatasīlavattanti vatasamādānañca sīlavattañca. Idaṃ vuttaṃ hoti – yadi tumhe sabbaññubuddhā, evaṃ sante kiṃ mayhaṃ purāṇaṃ vatañca sīlavattañca, ācikkha me taṃ, yamahaṃ tayā ācikkhitaṃ yāthāvasarasato vijāneyyanti.

Athassa bhagavā atītāni vatthūni āharitvā ācikkhanto catasso gāthā abhāsi –

71.

‘‘Yaṃ tvaṃ apāyesi bahū manusse, pipāsite ghammani samparete;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

72.

‘‘Yaṃ eṇikūlasmi janaṃ gahītaṃ, amocayī gayhaka nīyamānaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

73.

‘‘Gaṅgāya sotasmiṃ gahītanāvaṃ, luddena nāgena manussakappā;

Amocayi tvaṃ balasā pasayha, taṃ te purāṇaṃ vatasīlavattaṃ;

Suttappabuddhova anussarāmi.

74.

‘‘Kappo ca te baddhacaro ahosiṃ, sambuddhimantaṃ vatinaṃ amaññaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmī’’ti. (saṃ. ni. 1.175);

Tattha apāyesīti pāyesi. Ghammani sampareteti ghammena samparete ativiya phuṭṭhe ghammakilante. Suttappabuddhovāti paccūsakāle supanto supinaṃ passitvā taṃ supinakaṃ viya anussarāmi. So kira bakabrahmā ekasmiṃ kappe tāpaso hutvā marukantāre vasanto bahūnaṃ kantārapaṭipannānaṃ pānīyaṃ āharitvā adāsi. Athekadivasaṃ eko satthavāho pañcahi sakaṭasatehi marukantāraṃ paṭipajji. Manussā disā vavatthapetuṃ asakkontā satta divasāni āhiṇḍitvā khīṇadārudakā nirāhārā uṇhābhibhūtā ‘‘idāni no jīvitaṃ natthī’’ti sakaṭe parivattetvā goṇe mocetvā heṭṭhāsakaṭesu nipajjiṃsu. Tadā tāpaso āvajjento te disvā ‘‘mayi passante mā nassiṃsū’’ti cintetvā attano iddhānubhāvena gaṅgāsotaṃ ubbattetvā satthavāhābhimukhaṃ akāsi, avidūre ca ekaṃ vanasaṇḍaṃ māpesi. Manussā pānīyaṃ pivitvā nhatvā goṇe santappetvā vanasaṇḍato tiṇaṃ lāyitvā dārūni gahetvā disaṃ sallakkhetvā arogā kantāraṃ atikkamiṃsu, taṃ sandhāyetaṃ vuttaṃ.

Eṇikūlasminti eṇiyā nāma nadiyā kūle. Gayhaka nīyamānanti karamaragāhaṃ gahetvā nīyamānaṃ. So kira tāpaso aparasmiṃ kāle ekaṃ paccantagāmaṃ nissāya nadītīre vanasaṇḍe vihāsi. Athekasmiṃ divase pabbatato corā otaritvā taṃ gāmaṃ paharitvā mahājanaṃ gahetvā pabbataṃ āropetvā antarāmagge cārakamanusse ṭhapetvā pabbatabilaṃ pavisitvā āhāraṃ pacāpentā nisīdiṃsu. Tāpaso gomahiṃsādīnañceva dārakadārikādīnañca mahantaṃ aṭṭassaraṃ sutvā ‘‘mayi passante mā nassiṃsū’’ti iddhānubhāvena attabhāvaṃ jahitvā caturaṅginiyā senāya parivuto rājā hutvā yuddhabheriṃ ākoṭāpento taṃ ṭhānaṃ agamāsi. Cārakamanussā taṃ disvā corānaṃ ārocesuṃ. Corā ‘‘raññā saddhiṃ viggaho nāma na yutto’’ti sabbaṃ gahitagahitaṃ bhaṇḍakaṃ chaḍḍetvā bhattaṃ abhuñjitvāva palāyiṃsu. Tāpaso te sabbe ānetvā sakagāmeyeva patiṭṭhāpesi, taṃ sandhāyetaṃ vuttaṃ.

Gahītanāvanti niggahitanāvaṃ. Luddenāti kakkhaḷena. Manussakappāti manusse vināsetukāmatāya. Balasāti balena. Pasayhāti abhibhavitvā. Aparasmiṃ kāle so tāpaso gaṅgātīre vihāsi. Tadā manussā dve tayo nāvāsaṅghāṭe bandhitvā saṅghāṭamatthake pupphamaṇḍapaṃ kāretvā saṅghāṭe nisīditvā khādantā pivantā sambandhakulaṃ gacchanti. Te pītāvasesaṃ suraṃ bhuttakhāditāvasesāni bhattamacchamaṃsatambulādīni gaṅgāyameva pātenti. Gaṅgeyyo nāgarājā ‘‘ime ucchiṭṭhakaṃ mama upari khipantī’’ti kujjhitvā ‘‘sabbe te jane gahetvā gaṅgāya osīdāpessāmī’’ti mahantaṃ ekadoṇikanāvappamāṇaṃ attabhāvaṃ māpetvā udakaṃ bhinditvā phaṇaṃ dhārayamāno tesaṃ abhimukho pāyāsi. Te nāgarājānaṃ disvā maraṇabhayatajjitā ekappahāreneva mahāsaddaṃ kariṃsu. Tāpaso tesaṃ paridevitasaddaṃ sutvā nāgarājassa ca kuddhabhāvaṃ ñatvā ‘‘mayi passante mā nassiṃsū’’ti khippanisantiyā attano ānubhāvena khippaṃ supaṇṇavaṇṇaṃ attānaṃ māpetvā agamāsi . Nāgarājā taṃ disvā maraṇabhayatajjito udake nimujji. Manussā sotthibhāvaṃ patvā agamaṃsu, taṃ sandhāyetaṃ vuttaṃ.

Baddhacaroti antevāsiko. Sambuddhimantaṃ vatinaṃ amaññanti buddhisampanno ceva vatasampanno ca tāpasoti taṃ maññamāno. Iminā kiṃ dasseti? Mahābrahme ahaṃ atīte tava kesavatāpasakāle kappo nāma antevāsiko veyyāvaccakaro hutvā tuyhaṃ nāradena nāma amaccena bārāṇasito himavantaṃ ānītassa rogaṃ vūpasamesiṃ. Atha naṃ nārado dutiyavāre āgantvā nirogaṃ disvā imaṃ gāthaṃ abhāsi –

‘‘Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesi, kappassa ramati assame’’ti. (jā. 1.4.181);

Tamenaṃ tvaṃ etadavoca –

‘‘Sādūni ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti ma’’nti. (jā. 1.4.182);

Itissa bhagavā imaṃ attanā antevāsikena hutvā rogassa vūpasamitabhāvaṃ dīpento evamāha. Tañca pana brahmunā manussaloke katakammaṃ sabbaṃ mahābrahmānaṃ sallakkhāpentova kathesi.

So satthu vacanena attanā katakammaṃ saritvā tathāgatassa thutiṃ karonto osānagāthamāha –

75.

‘‘Addhā pajānāsi mametamāyuṃ, aññampi jānāsi tathā hi buddho;

Tathā hi tāyaṃ jalitānubhāvo, obhāsayaṃ tiṭṭhati brahmaloka’’nti.

Tattha tathā hi buddhoti tathā hi tvaṃ buddho. Buddhānañhi aññātaṃ nāma natthi, sabbadhammānaṃ buddhattāyeva hi te buddhā nāmāti dasseti. Tathā hi tāyanti buddhattāyeva ca pana tava ayaṃ jalito sarīrappabhānubhāvo. Obhāsayaṃ tiṭṭhatīti imaṃ sakalampi brahmalokaṃ obhāsento tiṭṭhati.

Evaṃ satthā attano buddhaguṇaṃ jānāpento dhammaṃ desetvā saccāni pakāsesi, saccapariyosāne sampattānaṃ dasamattānaṃ brahmasahassānaṃ anupādāya āsavehi cittāni vimucciṃsu. Iti bhagavā bahūnaṃ brahmānaṃ avassayo hutvā brahmalokā jetavanaṃ āgantvā tattha kathitaniyāmeneva taṃ dhammadesanaṃ bhikkhūnaṃ kathetvā jātakaṃ samodhānesi – ‘‘tadā kesavatāpaso bakabrahmā ahosi, kappamāṇavo pana ahameva ahosi’’nti.

Bakajātakavaṇṇanā dasamā.

Kukkuvaggo paṭhamo.

2. Gandhāravaggo

[406] 1. Gandhārajātakavaṇṇanā

Hitvāgāmasahassānīti idaṃ satthā jetavane viharanto bhesajjasannidhikārasikkhāpadaṃ ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṃ. Āyasmatā hi pilindavacchena ārāmikakulaṃ mocetuṃ rājanivesanaṃ gantvā rañño pāsāde iddhibalena sovaṇṇamaye kate manussā pasīditvā therassa pañca bhesajjāni pahiṇiṃsu. So tāni parisāya vissajjesi. Parisā panassa bāhullikā ahosi, laddhaṃ laddhaṃ koḷambepi ghaṭepi pattatthavikāyopi pūretvā paṭisāmesi. Manussā disvā ‘‘mahicchā ime samaṇā antokoṭṭhāgārikā’’ti ujjhāyiṃsu. Satthā taṃ pavattiṃ sutvā ‘‘yāni kho pana tāni gilānānaṃ bhikkhūna’’nti (pārā. 622-623) sikkhāpadaṃ paññapetvā ‘‘bhikkhave, porāṇakapaṇḍitā anuppanne buddhe bāhirakapabbajjaṃ pabbajitvā pañcasīlamattakaṃ rakkhantāpi loṇasakkharamattakaṃ punadivasatthāya nidahante garahiṃsu, tumhe pana evarūpe niyyānikasāsane pabbajitvā dutiyatatiyadivasatthāya sannidhiṃ karontā ayuttaṃ karothā’’ti vatvā atītaṃ āhari.

Atīte gandhāraraṭṭhe bodhisatto gandhārarañño putto hutvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Majjhimapadesepi videharaṭṭhe videho nāma rājā rajjaṃ kāresi. Te dvepi rājāno adiṭṭhasahāyā hutvā aññamaññaṃ thiravissāsā ahesuṃ. Tadā manussā dīghāyukā honti, tiṃsa vassasahassāni jīvanti. Athekadā gandhārarājā puṇṇamuposathadivase samādinnasīlo mahātale paññattavarapallaṅkamajjhagato vivaṭena sīhapañjarena pācīnalokadhātuṃ olokento amaccānaṃ dhammatthayuttakathaṃ kathento nisīdi. Tasmiṃ khaṇe gaganatalaṃ atilaṅghantamiva paripuṇṇaṃ candamaṇḍalaṃ rāhu avatthari, candappabhā antaradhāyi. Amaccā candālokaṃ apassantā candassa rāhunā gahitabhāvaṃ rañño ārocesuṃ. Rājā candaṃ oloketvā ‘‘ayaṃ cando āgantukaupakkilesena upakkiliṭṭho nippabho jāto, mayhampesa rājaparivāro upakkileso, na kho pana metaṃ patirūpaṃ, yāhaṃ rāhunā gahitacando viya nippabho bhaveyyaṃ, visuddhe gaganatare virocantaṃ candamaṇḍalaṃ viya rajjaṃ pahāya pabbajissāmi, kiṃ me parena ovaditena , kule ca gaṇe ca alaggo hutvā attānameva ovadanto vicarissāmi, idaṃ me patirūpa’’nti cintetvā ‘‘yaṃ icchatha, taṃ rājānaṃ karothā’’ti rajjaṃ amaccānaṃ niyyādesi. So rajjaṃ chaḍḍetvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā jhānaratisamappito himavantapadese vāsaṃ kappesi.

Videharājāpi ‘‘sukhaṃ me sahāyassā’’ti vāṇije pucchitvā tassa pabbajitabhāvaṃ sutvā ‘‘mama sahāye pabbajite ahaṃ rajjena kiṃ karissāmī’’ti sattayojanike mithilanagare tiyojanasatike videharaṭṭhe soḷasasu gāmasahassesu pūritāni koṭṭhāgārāni, soḷasasahassā ca nāṭakitthiyo chaḍḍetvā puttadhītaro amanasikatvā himavantapadesaṃ pavisitvā pabbajitvā pavattaphalabhojano hutvā samappavattavāsaṃ vasanto vicari. Te ubhopi samavattacāraṃ carantā aparabhāge samāgacchiṃsu, na pana aññamaññaṃ sañjāniṃsu, sammodamānā ekatova samappavattavāsaṃ vasiṃsu. Tadā videhatāpaso gandhāratāpasassa upaṭṭhānaṃ karoti. Tesaṃ ekasmiṃ puṇṇamadivase aññatarasmiṃ rukkhamūle nisīditvā dhammatthayuttakathaṃ kathentānaṃ gaganatale virocamānaṃ candamaṇḍalaṃ rāhu avatthari. Videhatāpaso ‘‘kiṃ nu kho candassa pabhā naṭṭhā’’ti oloketvā rāhunā gahitaṃ candaṃ disvā ‘‘ko nu kho esa ācariya, candaṃ avattharitvā nippabhamakāsī’’ti pucchi. Antevāsika ayaṃ rāhu nāma candasseko upakkileso, virocituṃ na deti, ahampi rāhugahitaṃ candamaṇḍalaṃ disvā ‘‘idaṃ parisuddhassa candamaṇḍalassa āgantukena upakkilesena nippabhaṃ jātaṃ, mayhampi idaṃ rajjaṃ upakkileso, yāva candamaṇḍalaṃ rāhu viya idaṃ nippabhaṃ na karoti, tāva pabbajissāmī’’ti cintetvā tadeva rāhugahitaṃ candamaṇḍalaṃ ārammaṇaṃ katvā mahārajjaṃ chaḍḍetvā pabbajitoti. ‘‘Ācariya, tvaṃ gandhārarājā’’ti ? ‘‘Āma, aha’’nti. ‘‘Ācariya, ahampi videharaṭṭhe mithilanagare videharājā nāma, nanu mayaṃ aññamaññaṃ adiṭṭhasahāyā’’ti. ‘‘Kiṃ pana te ārammaṇaṃ ahosī’’ti? Ahaṃ ‘‘tumhe pabbajitā’’ti sutvā ‘‘addhā pabbajjāya mahantaṃ guṇaṃ addasā’’ti tumheyeva ārammaṇaṃ katvā rajjaṃ pahāya pabbajitoti. Te tato paṭṭhāya ativiya samaggā sammodamānā pavattaphalabhojanā hutvā vihariṃsu. Tattha dīgharattaṃ vasitvā ca pana loṇambilasevanatthāya himavantato otaritvā ekaṃ paccantagāmaṃ sampāpuṇiṃsu.

Manussā tesaṃ iriyāpathe pasīditvā bhikkhaṃ datvā paṭiññaṃ gahetvā araññe rattidivaṭṭhānādīni māpetvā vasāpesuṃ. Antarāmaggepi nesaṃ bhattakiccakaraṇatthāya udakaphāsukaṭṭhāne paṇṇasālaṃ kāresuṃ. Te paccantagāme bhikkhaṃ caritvā tāya paṇṇasālāya nisīditvā paribhuñjitvā attano vasanaṭṭhānaṃ gacchanti. Tepi manussā tesaṃ āhāraṃ dadamānā ekadā loṇaṃ patte pakkhipitvā denti, ekadā paṇṇapuṭe bandhitvā denti, ekadā aloṇakāhārameva denti. Te ekadivasaṃ paṇṇapuṭe bahutaraṃ loṇaṃ adaṃsu. Videhatāpaso loṇaṃ ādāya gantvā bodhisattassa bhattakiccakāle pahonakaṃ datvā attanopi pamāṇayuttaṃ gahetvā atirekaṃ paṇṇapuṭe bandhitvā ‘‘aloṇakadivase bhavissatī’’ti tiṇavaṭṭikaantare ṭhapesi. Athekadivasaṃ aloṇake āhāre laddhe videho gandhārassa bhikkhābhājanaṃ datvā tiṇavaṭṭikaantarato loṇaṃ āharitvā ‘‘ācariya, loṇaṃ gaṇhathā’’ti āha. ‘‘Ajja manussehi loṇaṃ na dinnaṃ, tvaṃ kuto labhasī’’ti? ‘‘Ācariya, purimadivase manussā bahuṃ loṇamadaṃsu, athāhaṃ ‘aloṇakadivase bhavissatī’ti atirekaṃ loṇaṃ ṭhapesi’’nti. Atha naṃ bodhisatto ‘‘moghapurisa, tiyojanasatikaṃ videharaṭṭhaṃ pahāya pabbajitvā akiñcanabhāvaṃ patvā idāni loṇasakkharāya taṇhaṃ janesī’’ti tajjetvā ovadanto paṭhamaṃ gāthamāha –

76.

‘‘Hitvā gāmasahassāni, paripuṇṇāni soḷasa;

Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasī’’ti.

Tattha koṭṭhāgārānīti suvaṇṇarajatamaṇimuttādiratanakoṭṭhāgārāni ceva dussakoṭṭhāgārāni ca dhaññakoṭṭhāgārāni ca. Phītānīti pūrāni. Sannidhiṃ dāni kubbasīti idāni ‘‘sve bhavissati, tatiyadivase bhavissatī’’ti loṇamattaṃ sannidhiṃ karosīti.

Videho evaṃ garahiyamāno garahaṃ asahanto paṭipakkho hutvā ‘‘ācariya, tumhe attano dosaṃ adisvā mayhameva dosaṃ passatha, nanu tumhe ‘kiṃ me parena ovaditena, attānameva ovadissāmī’ti rajjaṃ chaḍḍetvā pabbajitā, tumhe idāni maṃ kasmā ovadathā’’ti codento dutiyaṃ gāthamāha –

77.

‘‘Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ;

Pasāsanato nikkhanto, idha dāni pasāsasī’’ti.

Tattha pasāsanatoti ovādānusāsanīdānato. Idha dānīti idāni idha araññe kasmā maṃ ovadathāti.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

78.

‘‘Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī’’ti.

Tattha dhammanti sabhāvaṃ, buddhādīhi vaṇṇitaṃ pasatthaṃ kāraṇameva. Adhammo me na ruccatīti adhammo nāma asabhāvo mayhaṃ kadācipi na ruccati. Na pāpamupalimpatīti mama sabhāvameva kāraṇameva bhaṇantassa pāpaṃ nāma hadaye na limpati na allīyati. Ovādadānaṃ nāmetaṃ buddhapaccekabuddhasāvakabodhisattānaṃ paveṇī. Tehi dinnovādaṃ bālā na gaṇhanti, ovādadāyakassa pana pāpaṃ nāma natthi.

‘‘Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

‘‘Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo’’ti. (dha. pa. 76-77);

Videhatāpaso bodhisattassa kathaṃ sutvā ‘‘ācariya, atthanissitaṃ kathentenapi paraṃ ghaṭṭetvā rosetvā kathetuṃ na vaṭṭati, tvaṃ maṃ kuṇṭhasatthakena muṇḍento viya atipharusaṃ kathesī’’ti vatvā catutthaṃ gāthamāha –

79.

‘‘Yena kenaci vaṇṇena, paro labhati ruppanaṃ;

Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito’’ti.

Tattha yena kenacīti dhammayuttenāpi kāraṇena. Labhati ruppananti ghaṭṭanaṃ dussanaṃ kuppanaṃ labhatiyeva. Na taṃ bhāseyyāti tasmā taṃ parapuggalaṃ yāya so vācāya dussati, taṃ mahatthiyaṃ mahantaṃ atthanissitampi vācaṃ na bhāseyyāti attho.

Athassa bodhisatto pañcamaṃ gāthamāha –

80.

‘‘Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī’’ti.

Tattha kāmanti ekaṃsena. Idaṃ vuttaṃ hoti – ayuttakārako puggalo ‘‘ayuttaṃ te kata’’nti ovadiyamāno ekaṃseneva kujjhatu vā mā vā kujjhatu, atha vā bhusamuṭṭhi viya vikirīyatu, mayhaṃ pana dhammaṃ bhaṇantassa pāpaṃ nāma natthīti.

Evañca pana vatvā ‘‘na vo ahaṃ, ānanda, tathā parakkamissāmi, yathā kumbhakāro āmake āmakamatte. Niggayha niggayhāhaṃ ānanda, vakkhāmi, yo sāro so ṭhassatī’’ti (ma. ni. 3.196) imassa sugatovādassa anurūpāya paṭipattiyā ṭhatvā ‘‘yathā kumbhakāro bhājanesu punappunaṃ ākoṭetvā ākoṭetvā āmakaṃ aggahetvā supakkameva bhājanaṃ gaṇhāti, evaṃ punappunaṃ ovaditvā niggaṇhitvā pakkabhājanasadiso puggalo gahetabbo’’ti dassetuṃ puna taṃ ovadanto –

81.

‘‘No ce assa sakā buddhi, vinayo vā susikkhito;

Vane andhamahiṃsova, careyya bahuko jano.

82.

‘‘Yasmā ca panidhekacce, āceramhi susikkhitā;

Tasmā vinītavinayā, caranti susamāhitā’’ti. – idaṃ gāthādvayamāha;

Tassattho – samma vedeha, imesañhi sattānaṃ sace attano buddhi vā paṇḍite ovādadāyake nissāya ācārapaṇṇattivinayo vā susikkhito na bhaveyya, evaṃ sante yathā tiṇalatādigahane vane andhamahiṃso gocarāgocaraṃ sāsaṅkanirāsaṅkañca ṭhānaṃ ajānanto carati, tathā tumhādiso bahuko jano careyya. Yasmā pana idha ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācārapaṇṇattisusikkhitā, tasmā ācariyehi attano attano anurūpena vinayena vinītattā vinītavinayā susamāhitā ekaggacittā hutvā carantīti.

Iminā idaṃ dasseti – iminā hi sattena gihinā hutvā attano kulānurūpā, pabbajitena pabbajitānurūpā sikkhā sikkhitabbā. Gihinopi hi attano kulānurūpesu kasigorakkhādīsu sikkhitāva sampannājīvā hutvā susamāhitā caranti, pabbajitāpi pabbajitānurūpesu pāsādikesu abhikkantapaṭikkantādīsu adhisīlaadhicittaadhipaññāsikkhāsu sikkhitāva vigatavikkhepā susamāhitā caranti. Lokasmiñhi –

‘‘Bāhusaccañca sippañca, vinayo ca susikkhito;

Subhāsitā ca yā vācā, etaṃ maṅgalamuttama’’nti. (khu. pā. 5.5; su. ni. 264);

Taṃ sutvā vedehatāpaso ‘‘ācariya, ito paṭṭhāya maṃ ovadatha anusāsatha, ahaṃ anadhivāsanajātikatāya tumhehi saddhiṃ kathesiṃ, taṃ me khamathā’’ti vanditvā mahāsattaṃ khamāpesi. Te samaggavāsaṃ vasitvā puna himavantameva agamaṃsu. Tatra bodhisatto vedehatāpasassa kasiṇaparikammaṃ kathesi. So taṃ katvā abhiññā ca samāpattiyo ca nibbattesi. Iti te ubhopi aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā vedeho ānando ahosi, gandhārarājā pana ahameva ahosī’’nti.

Gandhārajātakavaṇṇanā paṭhamā.

[407] 2. Mahākapijātakavaṇṇanā

Attānaṃ saṅkamaṃ katvāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Vatthu bhaddasālajātake (jā. 1.12.13 ādayo) āvi bhavissati. Tadā pana dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, sammāsambuddho ñātakānaṃ atthaṃ caratī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi tathāgato ñātīnaṃ atthaṃ cariyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kapiyoniyaṃ nibbattitvā vayappatto ārohapariṇāhasampanno thāmabalūpeto pañcahatthibalaparimāṇo asītisahassakapigaṇaparivuto himavantapadese vasati. Tattha gaṅgātīraṃ nissāya sākhāviṭapasampanno sandacchāyo bahalapatto pabbatakūṭaṃ viya samuggato ambarukkho ahosi ‘‘nigrodharukkho’’tipi vadanti. Tassa madhurāni phalāni dibbagandharasāni mahantāni mahantakumbhappamāṇāni. Tassa ekissā sākhāya phalāni thale patanti, ekissā sākhāya gaṅgājale, dvinnaṃ sākhānaṃ phalāni majjhe rukkhamūle patanti. Bodhisatto kapigaṇaṃ ādāya tattha phalāni khādanto ‘‘ekasmiṃ kāle imassa rukkhassa udake patitaṃ phalaṃ nissāya amhākaṃ bhayaṃ uppajjissatī’’ti udakamatthake sākhāya ekaphalampi anavasesetvā pupphakāle kaḷāyamattakālato paṭṭhāya khādāpeti ceva pātāpeti ca. Evaṃ santepi asītivānarasahassehi adiṭṭhaṃ kipillikapuṭapaṭicchannaṃ ekaṃ pakkaphalaṃ nadiyaṃ patitvā uddhañca adho ca jālaṃ bandhāpetvā udakakīḷaṃ kīḷantassa bārāṇasirañño uddhaṃjāle laggi. Rañño divasaṃ kīḷitvā sāyaṃ gamanasamaye kevaṭṭā jālaṃ ukkhipantā taṃ disvā ‘‘asukaphalaṃ nāmā’’ti ajānantā rañño dassesuṃ.

Rājā ‘‘kiṃphalaṃ nāmeta’’nti pucchi. ‘‘Na jānāma, devā’’ti. ‘‘Ke jānissantī’’ti? ‘‘Vanacarakā, devā’’ti. So vanacarake pakkosāpetvā tesaṃ santikā ‘‘ambapakka’’nti sutvā churikāya chinditvā paṭhamaṃ vanacarake khādāpetvā pacchā attanāpi khādi, itthāgārassāpi amaccānampi dāpesi. Rañño ambapakkaraso sakalasarīraṃ pharitvā aṭṭhāsi. So rasataṇhāya bajjhitvā tassa rukkhassa ṭhitaṭṭhānaṃ vanacarake pucchitvā tehi ‘‘himavantapadese nadītīre’’ti vutte bahū nāvāsaṅghāṭe bandhāpetvā vanacarakehi desitamaggena uddhaṃsotaṃ agamāsi. ‘‘Ettakāni divasānī’’ti paricchedo na kathito, anupubbena pana taṃ ṭhānaṃ patvā ‘‘eso deva, rukkho’’ti vanacarakā rañño ācikkhiṃsu. Rājā nāvaṃ ṭhapetvā mahājanaparivuto padasā tattha gantvā rukkhamūle sayanaṃ paññapāpetvā ambapakkāni khāditvā nānaggarasabhojanaṃ bhuñjitvā nipajji, sabbadisāsu ārakkhaṃ ṭhapetvā aggiṃ kariṃsu.

Mahāsatto manussesu niddaṃ okkantesu aḍḍharattasamaye parisāya saddhiṃ agamāsi. Asītisahassavānarā sākhāya sākhaṃ carantā ambāni khādanti. Rājā pabujjhitvā kapigaṇaṃ disvā manusse uṭṭhāpetvā dhanuggahe pakkosāpetvā ‘‘yathā ete phalakhādakā vānarā na palāyanti, tathā te parikkhipitvā vijjhatha, sve ambāni ceva vānaramaṃsañca khādissāmī’’ti āha. Dhanuggahā ‘‘sādhū’’ti sampaṭicchitvā rukkhaṃ parivāretvā sare sannayhitvā aṭṭhaṃsu. Te disvā vānarā maraṇabhayabhītā palāyituṃ asakkontā mahāsattaṃ upasaṅkamitvā ‘‘deva, ‘palāyanamakkaṭe vijjhissāmā’ti rukkhaṃ parivāretvā dhanuggahā ṭhitā, kiṃ karomā’’ti pucchitvā kampamānā aṭṭhaṃsu. Bodhisatto ‘‘mā bhāyittha, ahaṃ vo jīvitaṃ dassāmī’’ti vānaragaṇaṃ samassāsetvā ujukaṃ uggatasākhaṃ āruyha gaṅgābhimukhaṃ gatasākhaṃ gantvā tassā pariyantato pakkhanditvā dhanusatamattaṃ ṭhānaṃ atikkamma gaṅgātīre ekasmiṃ gumbamatthake patitvā tato oruyha ‘‘mamāgataṭṭhānaṃ ettakaṃ bhavissatī’’ti ākāsaṃ paricchinditvā ekaṃ vettalataṃ mūle chinditvā sodhetvā ‘‘ettakaṃ ṭhānaṃ rukkhe bajjhissati, ettakaṃ ākāsaṭṭhaṃ bhavissatī’’ti imāni dve ṭhānāni vavatthapetvā attano kaṭiyaṃ bandhanaṭṭhānaṃ na sallakkhesi.

So taṃ lataṃ ādāya ekaṃ koṭiṃ gaṅgātīre patiṭṭhitarukkhe bandhitvā ekaṃ attano kaṭiyaṃ bandhitvā vātacchinnavalāhako viya vegena dhanusatamattaṃ ṭhānaṃ laṅghitvā kaṭiyaṃ bandhanaṭṭhānassa asallakkhitattā rukkhaṃ pāpuṇituṃ asakkonto ubhohi hatthehi ambasākhaṃ daḷhaṃ gaṇhitvā vānaragaṇassa saññamadāsi ‘‘sīghaṃ mama piṭṭhiṃ maddamānā vettalatāya sotthigamanaṃ gacchathā’’ti. Asītisahassavānarā mahāsattaṃ vanditvā khamāpetvā tathā agamaṃsu. Tadā devadattopi makkaṭo hutvā tesaṃ abbhantare hoti. So ‘‘ayaṃ me paccāmittassa piṭṭhiṃ passituṃ kālo’’ti uccaṃ sākhaṃ āruyha vegaṃ janetvā tassa piṭṭhiyaṃ pati. Mahāsattassa hadayaṃ bhijji, balavavedanā uppajji. Sopi taṃ vedanāppattaṃ katvā pakkāmi. Mahāsatto ekakova ahosi. Rājā aniddāyanto vānarehi ca mahāsattena ca katakiriyaṃ sabbaṃ disvā ‘‘ayaṃ tiracchāno hutvā attano jīvitaṃ agaṇetvā parisāya sotthibhāvameva akāsī’’ti cintento nipajji.

So pabhātāya rattiyā mahāsattassa tussitvā ‘‘na yuttaṃ imaṃ kapirājānaṃ nāsetuṃ, upāyena naṃ otāretvā paṭijaggissāmī’’ti antogaṅgāya nāvāsaṅghāṭaṃ ṭhapetvā tattha aṭṭakaṃ bandhāpetvā saṇikaṃ mahāsattaṃ otārāpetvā piṭṭhiyaṃ kāsāvavatthaṃ pattharāpetvā gaṅgodakena nhāpetvā phāṇitodakaṃ pāyetvā parisuddhasarīraṃ sahassapākatelena abbhañjāpetvā sayanapiṭṭhe eḷakacammaṃ santharāpetvā saṇikaṃ tattha nipajjāpetvā attanā nīce āsane nisīditvā paṭhamaṃ gāthamāha –

83.

‘‘Attānaṃ saṅkamaṃ katvā, yo sotthiṃ samatārayi;

Kiṃ tvaṃ tesaṃ kime tuyhaṃ, honti ete mahākapī’’ti.

Tassattho – ambho mahākapi, yo tvaṃ attānaṃ saṅkamaṃ katvā tulaṃ āropetvā jīvitaṃ pariccajitvā ime vānare sotthiṃ samatārayi, khemena santāresi; kiṃ tvaṃ tesaṃ hosi, kime tuyhaṃ vā kiṃsu ete hontīti?

Taṃ sutvā bodhisatto rājānaṃ ovadanto sesagāthā abhāsi –

84.

‘‘Rājāhaṃ issaro tesaṃ, yūthassa parihārako;

Tesaṃ sokaparetānaṃ, bhītānaṃ te arindama.

85.

‘‘Ullaṅghayitvā attānaṃ, vissaṭṭhadhanuno sataṃ;

Tato aparapādesu, daḷhaṃ bandhaṃ latāguṇaṃ.

86.

‘‘Chinnabbhamiva vātena, nuṇṇo rukkhaṃ upāgamiṃ;

Sohaṃ appabhavaṃ tattha, sākhaṃ hatthehi aggahiṃ.

87.

‘‘Taṃ maṃ viyāyataṃ santaṃ, sākhāya ca latāya ca;

Samanukkamantā pādehi, sotthiṃ sākhāmigā gatā.

88.

‘‘Taṃ maṃ na tapate bandho, mato me na tapessati;

Sukhamāharitaṃ tesaṃ, yesaṃ rajjamakārayiṃ.

89.

‘‘Esā te upamā rāja, taṃ suṇohi arindama;

Raññā raṭṭhassa yoggassa, balassa nigamassa ca;

Sabbesaṃ sukhameṭṭhabbaṃ, khattiyena pajānatā’’ti.

Tattha tesanti tesaṃ asītisahassānaṃ vānarānaṃ. Bhītānaṃ teti tava vijjhanatthāya āṇāpetvā ṭhitassa bhītānaṃ. Arindamāti rājānaṃ ālapati. Rājā hi corādīnaṃ arīnaṃ damanato ‘‘arindamo’’ti vuccati. Vissaṭṭhadhanuno satanti anāropitadhanusatappamāṇaṃ ṭhānaṃ attānaṃ ākāse ullaṅghayitvā vissajjetvā tato imamhā rukkhā laṅghayitvā gataṭṭhānato. Aparapādesūti pacchāpādesu. Idaṃ kaṭibhāgaṃ sandhāya vuttaṃ. Bodhisatto hi kaṭibhāge taṃ latāguṇaṃ daḷhaṃ bandhitvā pacchimapādehi bhūmiyaṃ akkamitvā vissajjetvā vātavegena ākāsaṃ pakkhandi. Nuṇṇorukkhaṃ upāgaminti vātacchinnaṃ abbhamiva attano vegajanitena vātena nuṇṇo. Yathā vātacchinnabbhaṃ vātena, evaṃ attano vegena nuṇṇo hutvā imaṃ ambarukkhaṃ upāgamiṃ . Appabhavanti so ahaṃ tattha ākāsappadese rukkhaṃ pāpuṇituṃ appahonto tassa rukkhassa sākhaṃ hatthehi aggahesinti attho.

Viyāyatanti rukkhasākhāya ca vettalatāya ca vīṇāya bhamaratanti viya vitataṃ ākaḍḍhitasarīraṃ. Samanukkamantāti mayā anuññātā maṃ vanditvā pādehi anukkamantā nirantarameva akkamantā sotthiṃ gatā. Taṃ maṃ na tapate bandhoti taṃ maṃ nāpi so valliyā bandho tapati, nāpi idāni maraṇaṃ tapessati. Kiṃkāraṇā? Sukhamāharitaṃ tesanti yasmā yesaṃ ahaṃ rajjamakārayiṃ, tesaṃ mayā sukhamāharitaṃ. Ete hi ‘‘mahārāja, ayaṃ no uppannaṃ dukkhaṃ haritvā sukhaṃ āharissatī’’ti maṃ rājānaṃ akaṃsu. Ahampi ‘‘tumhākaṃ uppannaṃ dukkhaṃ harissāmi’’cceva etesaṃ rājā jāto. Taṃ ajja mayā etesaṃ maraṇadukkhaṃ haritvā jīvitasukhaṃ āhaṭaṃ, tena maṃ nāpi bandho tapati, na maraṇavadho tapessati.

Esā te upamāti esā te mahārāja, mayā katakiriyāya upamā. Taṃ suṇohīti tasmā imāya upamāya saṃsandetvā attano diyyamānaṃ ovādaṃ suṇāhi. Raññā raṭṭhassāti mahārāja, raññā nāma ucchuyante ucchuṃ viya raṭṭhaṃ apīḷetvā catubbidhaṃ agatigamanaṃ pahāya catūhi saṅgahavatthūhi saṅgaṇhantena dasasu rājadhammesu patiṭṭhāya mayā viya attano jīvitaṃ pariccajitvā ‘‘kintime raṭṭhavāsino vigatabhayā gimhakāle vivaṭadvāre ñātīhi ca parivārakehi ca parivāritā ure putte naccentā sītena vātena bījiyamānā yathāruci attano attano santakaṃ paribhuñjantā kāyikacetasikasukhasamaṅgino bhaveyyu’’nti sakalaraṭṭhassa ca rathasakaṭādiyuttavāhanassa yoggassa ca pattisaṅkhātassa balassa ca nigamajanapadasaṅkhātassa nigamassa ca sabbesaṃ sukhameva esitabbaṃ gavesitabbanti attho. Khattiyena pajānatāti khettānaṃ adhipatibhāvena ‘‘khattiyo’’ti laddhanāmena pana etena avasesasatte atikkamma pajānatā ñāṇasampannena bhavitabbanti.

Evaṃ mahāsatto rājānaṃ ovadanto anusāsantova kālamakāsi. Rājā amacce pakkosāpetvā ‘‘imassa kapirājassa rājūnaṃ viya sarīrakiccaṃ karothā’’ti vatvā itthāgārampi āṇāpesi ‘‘tumhe rattavatthanivatthā vikiṇṇakesā daṇḍadīpikahatthā kapirājānaṃ parivāretvā āḷāhanaṃ gacchathā’’ti. Amaccā dārūnaṃ sakaṭasatamattena citakaṃ karitvā rājūnaṃ karaṇaniyāmeneva mahāsattassa sarīrakiccaṃ katvā sīsakapālaṃ gahetvā rañño santikaṃ agamaṃsu. Rājā mahāsattassa āḷāhane cetiyaṃ kāretvā dīpe jālāpetvā gandhamālādīhi pūjetvā sīsakapālaṃ suvaṇṇakhacitaṃ kāretvā kuntagge ṭhapetvā purato katvā gandhamālādīhi pūjento bārāṇasiṃ gantvā antorājadvāre ṭhapetvā sakalanagaraṃ sajjāpetvā sattāhaṃ dhātupūjaṃ kāresi. Atha naṃ dhātuṃ gahetvā cetiyaṃ kāretvā yāvajīvaṃ gandhamālādīhi pūjetvā bodhisattassa ovāde patiṭṭhāya dānādīni puññāni karonto dhammena rajjaṃ kāretvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, duṭṭhakapi devadatto, parisā buddhaparisā, kapirājā pana ahameva ahosi’’nti.

Mahākapijātakavaṇṇanā dutiyā.

[408] 3. Kumbhakārajātakavaṇṇanā

Ambāhamaddaṃ vanamantarasminti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthu pānīyajātake (jā. 1.11.59 ādayo) āvi bhavissati. Tadā pana sāvatthiyaṃ pañcasatā sahāyakā pabbajitvā antokoṭisanthāre vasamānā aḍḍharattasamaye kāmavitakkaṃ vitakkayiṃsu. Satthā attano sāvake rattiyā tayo vāre, divasassa tayo vāreti rattindivaṃ cha vāre olokento kikī aṇḍaṃ viya, camarī vāladhiṃ viya, mātā piyaputtaṃ viya, ekacakkhuko puriso cakkhuṃ viya rakkhati, tasmiṃ tasmiṃyeva khaṇe uppannakilesaṃ niggaṇhāti. So taṃ divasaṃ aḍḍharattasamaye jetavanaṃ pariggaṇhanto tesaṃ bhikkhūnaṃ vitakkasamudācāraṃ ñatvā ‘‘imesaṃ bhikkhūnaṃ abbhantare ayaṃ kileso vaḍḍhanto arahattassa hetuṃ bhindissati, idāneva nesaṃ kilesaṃ niggaṇhitvā arahattaṃ dassāmī’’ti gandhakuṭito nikkhamitvā ānandattheraṃ pakkosāpetvā ‘‘ānanda, antokoṭisanthāre vasanakabhikkhū sabbe sannipātehī’’ti sannipātāpetvā paññattavarabuddhāsane nisīditvā ‘‘na, bhikkhave, antopavattakilesānaṃ vase vattituṃ vaṭṭati, kileso hi vaḍḍhamāno paccāmitto viya mahāvināsaṃ pāpeti, bhikkhunā nāma appamattakampi kilesaṃ niggaṇhituṃ vaṭṭati, porāṇakapaṇḍitā appamattakaṃ ārammaṇaṃ disvā abbhantare pavattakilesaṃ niggaṇhitvā paccekabodhiñāṇaṃ nibbattesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasinagarassa dvāragāme kumbhakārakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā ekaṃ puttañca dhītarañca labhitvā kumbhakārakammaṃ nissāya puttadāraṃ posesi. Tadā kaliṅgaraṭṭhe dantapuranagare karaṇḍako nāma rājā mahantena parivārena uyyānaṃ gacchanto uyyānadvāre phalabhārabharitaṃ madhuraphalaṃ ambarukkhaṃ disvā hatthikkhandhavaragatoyeva hatthaṃ pasāretvā ekaṃ ambapiṇḍaṃ gahetvā uyyānaṃ pavisitvā maṅgalasilāya nisinno dātabbayuttakānaṃ datvā ambaṃ paribhuñji. ‘‘Raññā gahitakālato paṭṭhāya sesehi nāma gahetabbamevā’’ti amaccāpi brāhmaṇagahapatikādayopi ambāni pātetvā khādiṃsu. Pacchā āgatā rukkhaṃ āruyha muggarehi pothetvā obhaggavibhaggasākhaṃ katvā āmakaphalampi asesetvā khādiṃsu.

Rājā divasaṃ uyyāne kīḷitvā sāyanhasamaye alaṅkatahatthikkhandhavare nisīditvā gacchanto taṃ rukkhaṃ disvā hatthito otaritvā rukkhamūlaṃ gantvā rukkhaṃ oloketvā ‘‘ayaṃ pātova passantānaṃ atittikaro phalabhārabharito sobhamāno aṭṭhāsi, idāni gahitaphalo obhaggavibhaggo asobhamāno ṭhito’’ti cintetvā puna aññato olokento aparaṃ nipphalaṃ ambarukkhaṃ disvā ‘‘esa rukkho attano nipphalabhāvena muṇḍamaṇipabbato viya sobhamāno ṭhito, ayaṃ pana saphalabhāvena imaṃ byasanaṃ patto, idaṃ agāramajjhampi phalitarukkhasadisaṃ, pabbajjā nipphalarukkhasadisā, sadhanasseva bhayaṃ atthi, niddhanassa bhayaṃ natthi, mayāpi nipphalarukkhena viya bhavitabba’’nti phalarukkhaṃ ārammaṇaṃ katvā rukkhamūle ṭhitakova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ‘‘viddhaṃsitā dāni me mātukucchikuṭikā, chinnā tīsu bhavesu paṭisandhi, sodhitā saṃsāraukkārabhūmi, sosito mayā assusamuddo, bhinno aṭṭhipākāro, natthi me puna paṭisandhī’’ti āvajjento sabbālaṅkārapaṭimaṇḍitova aṭṭhāsi.

Atha naṃ amaccā āhaṃsu ‘‘atibahuṃ ṭhitattha, mahārājā’’ti. ‘‘Na mayaṃ mahārājāno, paccekabuddhā nāma maya’’nti. ‘‘Paccekabuddhā nāma tumhādisā na honti, devā’’ti. ‘‘Atha kīdisā hontī’’ti? ‘‘Oropitakesamassukāsāvavatthapaṭicchannā kule vā gaṇe vā alaggā vātacchinnavalāhakarāhumuttacandamaṇḍalapaṭibhāgā himavante nandamūlakapabbhāre vasanti, evarūpā deva, paccekabuddhā’’ti. Tasmiṃ khaṇe rājā hatthaṃ ukkhipitvā sīsaṃ parāmasi, tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti. –

Evaṃ vuttā samaṇaparikkhārā kāyapaṭibaddhāva ahesuṃ. So ākāse ṭhatvā mahājanassa ovādaṃ datvā anilapathena uttarahimavante nandamūlakapabbhārameva agamāsi.

Gandhāraraṭṭhepi takkasilanagare naggaji nāma rājā uparipāsāde pallaṅkamajjhagato ekaṃ itthiṃ ekekahatthe ekekaṃ maṇivalayaṃ piḷandhitvā avidūre nisīditvā gandhaṃ pisamānaṃ disvā ‘‘etāni valayāni ekekabhāvena na ghaṭṭenti na viravantī’’ti olokento nisīdi. Atha sā dakkhiṇahatthato valayaṃ vāmahattheyeva piḷandhitvā dakkhiṇahatthena gandhaṃ saṅkaḍḍhitvā pisituṃ ārabhi, vāmahatthe valayaṃ dutiyaṃ āgamma ghaṭṭiyamānaṃ saddamakāsi. Rājā tāni dve valayāni aññamaññaṃ ghaṭṭentāni viravantāni disvā cintesi ‘‘idaṃ valayaṃ ekekakāle na ghaṭṭesi, dutiyaṃ āgamma ghaṭṭeti, saddaṃ karoti, evameva ime sattāpi ekekā na ghaṭṭenti na vivadanti, dve tayo hutvā aññamaññaṃ ghaṭṭenti, kalahaṃ karonti. Ahaṃ pana kasmīragandhāresu dvīsu rajjesu raṭṭhavāsino vicāremi, mayāpi ekavalayasadisena hutvā paraṃ avicāretvā attānameva vicārentena vasituṃ vaṭṭatī’’ti saṅghaṭṭanavalayaṃ ārammaṇaṃ katvā yathānisinnova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva.

Videharaṭṭhe mithilanagare nimi nāma rājā bhuttapātarāso amaccagaṇaparivuto vivaṭasīhapañjarena antaravīthiṃ pekkhamāno aṭṭhāsi. Atheko seno sūnāpaṇato maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Tamenaṃ ito cito ca gijjhādayo sakuṇā samparivāretvā āhārahetu tuṇḍena vijjhantā pakkhehi paharantā pādehi maddantā agamaṃsu. So attano vadhaṃ asahamāno taṃ maṃsaṃ chaḍḍesi. Añño gaṇhi, sakuṇā imaṃ muñcitvā taṃ anubandhiṃsu. Tenapi vissaṭṭhaṃ añño aggahesi, tampi tatheva viheṭhesuṃ. Rājā te sakuṇe disvā cintesi ‘‘yo yo maṃsapesiṃ gaṇhi, tassa tasseva dukkhaṃ, yo yo taṃ vissajjesi, tassa tasseva sukhaṃ, imepi pañca kāmaguṇe yo yo gaṇhāti, tassa tasseva dukkhaṃ, itarassa sukhaṃ, ime hi bahūnaṃ sādhāraṇā, mayhaṃ kho pana soḷasa itthisahassāni, mayā vissaṭṭhamaṃsapiṇḍena viya senena pañca kāmaguṇe pahāya sukhitena bhavituṃ vaṭṭatī’’ti. So yoniso manasi karonto yathāṭhitova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva.

Uttarapañcālaraṭṭhe kapilanagare dummukho nāma rājā bhuttapātarāso sabbālaṅkārapaṭimaṇḍito amaccagaṇaparivuto vivaṭasīhapañjare rājaṅgaṇaṃ olokento aṭṭhāsi. Tasmiṃ khaṇe gopālakā vajadvāraṃ vivariṃsu, usabhā vajato nikkhamitvā kilesavasena ekaṃ gāviṃ anubandhiṃsu. Tattheko tikhiṇasiṅgo mahāusabho aññaṃ usabhaṃ āgacchantaṃ disvā kilesamaccherābhibhūto tikhiṇena siṅgena antarasatthimhi pahari. Tassa pahāramukhena antāni nikkhamiṃsu, so tattheva jīvitakkhayaṃ pāpuṇi. Rājā taṃ disvā cintesi ‘‘ime sattā tiracchānagate ādiṃ katvā kilesavasena dukkhaṃ pāpuṇanti, ayaṃ usabho kilesaṃ nissāya jīvitakkhayaṃ patto, aññepi sattā kileseheva kampanti, mayā imesaṃ sattānaṃ kampanakilese pahātuṃ vaṭṭatī’’ti. So ṭhitakova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva.

Athekadivasaṃ cattāro paccekabuddhā bhikkhācāravelaṃ sallakkhetvā nandamūlakapabbhārā nikkhamma anotattadahe nāgalatādantakaṭṭhaṃ khāditvā katasarīrapaṭijagganā manosilātale ṭhatvā nivāsetvā pattacīvaramādāya iddhiyā ākāse uppatitvā pañcavaṇṇavalāhake maddamānā gantvā bārāṇasinagaradvāragāmakassa avidūre otaritvā ekasmiṃ phāsukaṭṭhāne cīvaraṃ pārupitvā pattaṃ gahetvā dvāragāmaṃ pavisitvā piṇḍāya carantā bodhisattassa gehadvāraṃ sampāpuṇiṃsu. Bodhisatto te disvā tuṭṭhacitto hutvā gehaṃ pavesetvā paññattāsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisitvā ekamantaṃ nisīditvā saṅghattheraṃ vanditvā ‘‘bhante, tumhākaṃ pabbajjā ativiya sobhati, vippasannāni vo indriyāni, parisuddho chavivaṇṇo, kiṃ nu kho ārammaṇaṃ disvā tumhe imaṃ bhikkhācariyapabbajjaṃ upagatā’’ti pucchi. Yathā ca saṅghattheraṃ, evaṃ sesepi upasaṅkamitvā pucchi. Athassa te cattāropi janā ‘‘ahaṃ asukanagare asukaraṭṭhe asukarājā nāma hutvā’’tiādinā nayena attano attano abhinikkhamanavatthūni kathetvā paṭipāṭiyā ekekaṃ gāthamāhaṃsu –

90.

‘‘Ambāhamaddaṃ vanamantarasmiṃ, nilobhāsaṃ phalitaṃ saṃvirūḷhaṃ;

Tamaddasaṃ phalahetu vibhaggaṃ, taṃ disvā bhikkhācariyaṃ carāmi.

91.

‘‘Selaṃ sumaṭṭhaṃ naravīraniṭṭhitaṃ, nārī yugaṃ dhārayi appasaddaṃ;

Dutiyañca āgamma ahosi saddo, taṃ disvā bhikkhācariyaṃ carāmi.

92.

‘‘Dijā dijaṃ kuṇapamāharantaṃ, ekaṃ samānaṃ bahukā samecca;

Āhārahetū paripātayiṃsu, taṃ disvā bhikkhācariyaṃ carāmi.

93.

‘‘Usabhāhamaddaṃ yūthassa majjhe, calakkakuṃ vaṇṇabalūpapannaṃ;

Tamaddasaṃ kāmahetu vitunnaṃ, taṃ disvā bhikkhācariyaṃ carāmī’’ti.

Tattha ambāhamaddanti ambarukkhaṃ ahaṃ addasaṃ. Vanamantarasminti vanaantare, ambavanamajjheti attho. Saṃvirūḷhanti suvaḍḍhitaṃ. Tamaddasanti taṃ uyyānato nikkhanto phalahetu vibhaggaṃ puna addasaṃ. Taṃ disvāti taṃ phalahetu vibhaggaṃ disvā paṭiladdhasaṃvego paccekabodhiñāṇaṃ nibbattetvā imaṃ bhikkhācariyapabbajjaṃ upagatosmi, tasmā bhikkhācariyaṃ carāmīti. Idaṃ so phalahetu vibhaggaṃ ambarukkhaṃ dassanato paṭṭhāya sabbaṃ cittācāraṃ kathesi. Sesānaṃ vissajjanesupi eseva nayo. Ayaṃ panettha anuttānapadavaṇṇanā – selanti maṇivalayaṃ. Naravīraniṭṭhitanti vīranarehi niṭṭhitaṃ, paṇḍitapurisehi katanti attho. Yuganti ekekasmiṃ ekekaṃ katvā ekaṃ valayayugaḷaṃ. Dijā dijanti gahitamaṃsapiṇḍaṃ dijaṃ avasesadijā. Kuṇapamāharantanti maṃsapiṇḍaṃ ādāya āharantaṃ. Sameccāti samāgantvā sannipatitvā. Paripātayiṃsūti koṭṭentā anubandhiṃsu. Usabhāhamaddanti usabhaṃ ahaṃ addasaṃ. Calakkakunti calakkakudhaṃ.

Bodhisatto ekekaṃ gāthaṃ sutvā ‘‘sādhu, bhante, tumhākameva taṃ ārammaṇaṃ anurūpa’’nti ekekassa paccekabuddhassa thutiṃ akāsi. Tañca pana catūhi janehi desitaṃ dhammakathaṃ sutvā gharāvāse anapekkho hutvā pakkantesu paccekabuddhesu bhuttapātarāso sukhanisinno bhariyaṃ āmantetvā ‘‘bhadde, ete cattāro paccekabuddhā rajjaṃ pahāya pabbajitvā akiñcanā apalibodhā pabbajjāsukhena vītināmenti, ahaṃ pana bhatiyā jīvikaṃ kappemi, kiṃ me gharāvāsena, tvaṃ puttake saṅgaṇhantī gehe vasā’’ti vatvā dve gāthā abhāsi –

94.

‘‘Karaṇḍako kaliṅgānaṃ, gandhārānañca naggaji;

Nimirājā videhānaṃ, pañcālānañca dummukho;

Ete raṭṭhāni hitvāna, pabbajiṃsu akiñcanā.

95.

‘‘Sabbepime devasamā samāgatā, aggī yathā pajjalito tathevime;

Ahampi eko carissāmi bhaggavi, hitvāna kāmāni yathodhikānī’’ti.

Tāsaṃ attho – bhadde, esa saṅghatthero paccekabuddho dantapure nāma nagare karaṇḍako nāma kaliṅgānaṃ janapadassa rājā, dutiyo takkasilanagare naggaji nāma gandhārānaṃ janapadassa rājā, tatiyo mithilanagare nimi nāma videhānaṃ janapadassa rājā, catuttho kapilanagare dummukho nāma uttarapañcālānaṃ janapadassa rājā, ete evarūpāni raṭṭhāni hitvā akiñcanā hutvā pabbajiṃsu. Sabbepimeti ime pana sabbepi visuddhidevehi purimapaccekabuddhehi samānā ekato samāgatā. Aggī yathāti yathā hi aggi pajjalito obhāsati. Tathevimeti imepi tatheva sīlādīhi pañcahi guṇehi obhāsanti. Yathā ete, tathā ahampi pabbajitvā eko carissāmīti attho. Bhaggavīti bhariyaṃ ālapati. Hitvāna kāmānīti rūpādayo vatthukāme hitvā. Yathodhikānīti attano odhivasena ṭhitāni. Idaṃ vuttaṃ hoti – rūpādiodhivasena yathāṭhite kāme pahāya ahampi pabbajitvā eko carissāmīti. ‘‘Yatodhikānī’’tipi pāṭho, tassattho – yato uparato odhi etesanti yatodhikāni, uparatakoṭṭhāsāni. Pabbajissāmīti cintitakālato paṭṭhāya hi kilesakāmānaṃ eko koṭṭhāso uparato nāma hoti niruddho, tassa vatthubhūto kāmakoṭṭhāsopi uparatova hotīti.

Sā tassa kathaṃ sutvā ‘‘mayhampi kho sāmi, paccekabuddhānaṃ dhammakathaṃ sutakālato paṭṭhāya agāre cittaṃ na saṇṭhātī’’ti vatvā imaṃ gāthamāha –

96.

‘‘Ayameva kālo na hi añño atthi, anusāsitā me na bhaveyya pacchā;

Ahampi ekā carissāmi bhaggava, sakuṇīva muttā purisassa hatthā’’ti.

Tattha anusāsitā me na bhaveyya pacchāti anusāsako ovādako na bhaveyya dullabhattā ovādakānaṃ, tasmā ayameva pabbajituṃ kālo, na hi añño atthīti dasseti. Sakuṇīva muttāti yathā sākuṇikena gahetvā sakuṇapacchiyaṃ khittāsu sakuṇīsu tassa hatthato muttā ekā sakuṇī anilapathaṃ laṅghayitvā yathārucitaṭṭhānaṃ gantvā ekikāva careyya, tathā ahampi tava hatthato muttā ekikā carissāmīti sayampi pabbajitukāmā hutvā evamāha.

Bodhisatto tassā kathaṃ sutvā tuṇhī ahosi. Sā pana bodhisattaṃ vañcetvā puretaraṃ pabbajitukāmā ‘‘sāmi, pānīyatitthaṃ gamissāmi, dārake olokehī’’ti ghaṭaṃ ādāya gacchantī viya palāyitvā nagarasāmante tāpasānaṃ santike gantvā pabbaji. Bodhisatto tassā anāgamanaṃ ñatvā sayaṃ dārake posesi. Aparabhāge tesu thokaṃ vaḍḍhitvā attano ayānayajānanasamatthataṃ sampattesu tesaṃ vīmaṃsanatthaṃ ekadivasaṃ bhattaṃ pacanto thokaṃ uttaṇḍulaṃ paci, ekadivasaṃ thokaṃ kilinnaṃ, ekadivasaṃ supakkaṃ, ekadivasaṃ atikilinnaṃ, ekadivasaṃ aloṇakaṃ, ekadivasaṃ atiloṇakaṃ. Dārakā ‘‘tāta, ajja bhattaṃ uttaṇḍulaṃ, ajja kilinnaṃ, ajja supakkaṃ, ajja atikilinnaṃ, ajja aloṇakaṃ, ajja atiloṇaka’’nti āhaṃsu. Taṃ sutvā bodhisatto ‘‘āma, tātā’’ti vatvā cintesi ‘‘ime dārakā idāni āmapakkaloṇikaatiloṇikāni jānanti, attano dhammatāya jīvituṃ sakkhissanti, mayā pabbajituṃ vaṭṭatī’’ti. Atha te dārake ñātakānaṃ datvā paṭicchāpetvā ‘‘ammatātā, ime dārake sādhukaṃ posethā’’ti vatvā so ñātakānaṃ paridevantānaññeva nagarā nikkhamitvā isipabbajjaṃ pabbajitvā nagarassa sāmanteyeva vasi.

Atha naṃ ekadivasaṃ bārāṇasiyaṃ bhikkhāya carantaṃ paribbājikā disvā vanditvā ‘‘ayya, dārakā te nāsitā maññe’’ti āha. Mahāsatto ‘‘nāhaṃ dārake nāsemi, tesaṃ attano ayānayajānanakāle pabbajitomhi , tvaṃ tesaṃ acintetvā pabbajjāya abhiramā’’ti vatvā osānagāthamāha –

97.

‘‘Āmaṃ pakkañca jānanti, atho loṇaṃ aloṇakaṃ;

Tamahaṃ disvāna pabbajiṃ, careva tvaṃ carāmaha’’nti.

Tattha tamahanti taṃ ahaṃ dārakānaṃ kiriyaṃ disvā pabbajito. Careva tvaṃ carāmahanti tvampi bhikkhācariyameva cara, ahampi bhikkhācariyameva carissāmīti.

Iti so paribbājikaṃ ovaditvā uyyojesi. Sāpi ovādaṃ gahetvā mahāsattaṃ vanditvā yathārucitaṃ ṭhānaṃ gatā. Ṭhapetvā kira taṃ divasaṃ na te puna aññamaññaṃ addasaṃsu. Bodhisatto ca jhānābhiññaṃ nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne te pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Tadā dhītā uppalavaṇṇā ahosi, putto rāhulakumāro, paribbājikā rāhulamātā, paribbājako pana ahameva ahosinti.

Kumbhakārajātakavaṇṇanā tatiyā.

[409] 4. Daḷhadhammajātakavaṇṇanā

Ahaṃ cedaḷhadhammassāti idaṃ satthā kosambiṃ nissāya ghositārāme viharanto udenassa rañño bhaddavatikaṃ hatthiniṃ ārabbha kathesi. Tassā pana hatthiniyā laddhavidhānañca udenassa rājavaṃso ca mātaṅgajātake (jā. 1.15.1 ādayo) āvi bhavissati. Ekadivasaṃ pana sā hatthinī nagarā nikkhamantī bhagavantaṃ pātova ariyagaṇaparivutaṃ anomāya buddhasiriyā nagaraṃ piṇḍāya pavisantaṃ disvā tathāgatassa pādamūle nipajjitvā ‘‘bhagavā sabbaññu sabbalokanittharaṇa udeno vaṃsarājā maṃ taruṇakāle kammaṃ nittharituṃ samatthakāle ‘imaṃ nissāya mayā jīvitañca rajjañca devī ca laddhā’ti piyāyitvā mahantaṃ parihāraṃ adāsi, sabbālaṅkārehi alaṅkaritvā ṭhitaṭṭhānaṃ gandhena paribhaṇḍaṃ kāretvā matthake suvaṇṇatārakakhacitavitānaṃ bandhāpetvā samantā citrasāṇiṃ parikkhipāpetvā gandhatelena dīpaṃ jālāpetvā dhūmataṭṭakaṃ ṭhapāpetvā karīsachaḍḍanaṭṭhāne suvaṇṇakaṭāhaṃ patiṭṭhapāpetvā maṃ cittattharaṇapiṭṭhe ṭhapesi, rājārahañca me nānaggarasabhojanaṃ dāpesi. Idāni pana me mahallakakāle kammaṃ nittharituṃ asamatthakāle sabbaṃ taṃ parihāraṃ acchindi, anāthā nippaccayā hutvā araññe ketakāni khādantī jīvāmi, aññaṃ mayhaṃ paṭisaraṇaṃ natthi, udenaṃ mama guṇaṃ sallakkhāpetvā porāṇakaparihāraṃ me paṭipākatikaṃ kāretha bhagavā’’ti paridevamānā tathāgataṃ yāci.

Satthā ‘‘gaccha tvaṃ, ahaṃ te rañño kathetvā yasaṃ paṭipākatikaṃ kāressāmī’’ti vatvā rañño nivesanadvāraṃ agamāsi. Rājā tathāgataṃ antonivesanaṃ pavesetvā buddhappamukhassa saṅghassa mahādānaṃ pavattesi. Satthā bhattakiccapariyosāne anumodanaṃ karonto ‘‘mahārāja, bhaddavatikā kaha’’nti pucchi. ‘‘Na jānāmi, bhante’’ti. ‘‘Mahārāja, upakārakānaṃ yasaṃ datvā mahallakakāle gahetuṃ nāma na vaṭṭati, kataññunā katavedinā bhavituṃ vaṭṭati. Bhaddavatikā idāni mahallikā jarājiṇṇā anāthā hutvā araññe ketakāni khādantī jīvati, taṃ jiṇṇakāle anāthaṃ kātuṃ tumhākaṃ ayutta’’nti bhaddavatikāya guṇaṃ kathetvā ‘‘sabbaṃ porāṇakaparihāraṃ paṭipākatikaṃ karohī’’ti vatvā pakkāmi. Rājā tathā akāsi. ‘‘Tathāgatena kira bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko kārito’’ti sakalanagaraṃ patthari, bhikkhusaṅghepi sā pavatti pākaṭā jātā. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, satthārā kira bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko kārito’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi tathāgato etissā guṇaṃ kathetvā naṭṭhayasaṃ paṭipākatikaṃ kāresiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ daḷhadhammo nāma rājā rajjaṃ kāresi. Tadā bodhisatto amaccakule nibbattitvā vayappatto taṃ rājānaṃ upaṭṭhahi. So tassa santikā mahantaṃ yasaṃ labhitvā amaccaratanaṭṭhāne aṭṭhāsi. Tadā tassa rañño ekā oṭṭhibyādhi hatthinī thāmabalasampannā mahabbalā ahosi. Sā ekadivasaṃ yojanasataṃ gacchati, rañño dūteyyaharaṇakiccaṃ karoti, saṅgāme yuddhaṃ katvā sattu maddanaṃ karoti. Rājā ‘‘ayaṃ me bahūpakārā’’ti tassā sabbālaṅkāraṃ datvā udenena bhaddavatikāya dinnasadisaṃ sabbaṃ parihāraṃ dāpesi. Athassā jiṇṇadubbalakāle rājā sabbaṃ yasaṃ gaṇhi. Sā tato paṭṭhāya anāthā hutvā araññe tiṇapaṇṇāni khādantī jīvati. Athekadivasaṃ rājakule bhājanesu appahontesu rājā kumbhakāraṃ pakkosāpetvā ‘‘bhājanāni kira nappahontī’’ti āha. ‘‘Gomayāharaṇayānake yojetuṃ goṇe na labhāmi, devā’’ti. Rājā tassa kathaṃ sutvā ‘‘amhākaṃ oṭṭhibyādhi kaha’’nti pucchi. ‘‘Attano dhammatāya carati, devā’’ti. Rājā ‘‘ito paṭṭhāya taṃ yojetvā gomayaṃ āharā’’ti taṃ kumbhakārassa adāsi. Kumbhakāro ‘‘sādhu, devā’’ti tathā akāsi.

Athekadivasaṃ sā nagarā nikkhamamānā nagaraṃ pavisantaṃ bodhisattaṃ disvā vanditvā tassa pādamūle nipajjitvā paridevamānā ‘‘sāmi, rājā maṃ ‘taruṇakāle bahūpakārā’ti sallakkhetvā mahantaṃ yasaṃ datvā idāni mahallakakāle sabbaṃ acchinditvā mayi cittampi na karoti, ahaṃ pana anāthā araññe tiṇapaṇṇāni khādantī jīvāmi, evaṃ dukkhappattaṃ maṃ idāni yānake yojetuṃ kumbhakārassa adāsi, ṭhapetvā tumhe aññaṃ mayhaṃ paṭisaraṇaṃ natthi, mayā rañño katūpakāraṃ tumhe jānātha, sādhu idāni me naṭṭhaṃ yasaṃ paṭipākatikaṃ karothā’’ti vatvā tisso gāthā abhāsi –

98.

‘‘Ahaṃ ce daḷhadhammassa, vahantī nābhirādhayiṃ;

Dharantī urasi sallaṃ, yuddhe vikkantacārinī.

99.

‘‘Nūna rājā na jānāti, mama vikkamaporisaṃ;

Saṅgāme sukatantāni, dūtavippahitāni ca.

100.

‘‘Sā nūnāhaṃ marissāmi, abandhu aparāyinī;

Tadā hi kumbhakārassa, dinnā chakaṇahārikā’’ti.

Tattha vahantīti dūteyyaharaṇaṃ saṅgāme balakoṭṭhakabhindanaṃ taṃ taṃ kiccaṃ vahantī nittharantī. Dharantī urasi sallanti urasmiṃ baddhaṃ kaṇḍaṃ vā asiṃ vā sattiṃ vā yuddhakāle sattūnaṃ upari abhiharantī. Vikkantacārinīti vikkamaṃ parakkamaṃ katvā parabalavijayena yuddhe vikkantagāminī. Idaṃ vuttaṃ hoti – sace sāmi, ahaṃ imāni kiccāni karontī rañño daḷhadhammassa cittaṃ nārādhayiṃ na paritosesiṃ, ko dāni añño tassa cittaṃ ārādhayissatīti.

Mama vikkamaporisanti mayā kataṃ purisaparakkamaṃ. Sukatantānīti sukatāni. Yathā hi kammāneva kammantāni, vanāneva vanantāni, evamidha sukatāneva ‘‘sukatantānī’’ti vuttāni. Dūtavippahitāni cāti gale paṇṇaṃ bandhitvā ‘‘asukarañño nāma dehī’’ti pahitāya mayā ekadivaseneva yojanasataṃ gantvā katāni dūtapesanāni ca. Nūna rājā na jānātīti nūna tumhākaṃ esa rājā etāni mayā katāni kiccāni na jānāti. Aparāyinīti appatiṭṭhā appaṭisaraṇā. Tadā hīti tathā hi, ayameva vā pāṭho. Dinnāti ahaṃ raññā chakaṇahārikā katvā kumbhakārassa dinnāti.

Bodhisatto tassā kathaṃ sutvā ‘‘tvaṃ mā soci, ahaṃ rañño kathetvā tava yasaṃ paṭipākatikaṃ karissāmī’’ti taṃ samassāsetvā nagaraṃ pavisitvā bhuttapātarāso rañño santikaṃ gantvā kathaṃ samuṭṭhāpetvā ‘‘mahārāja, nanu tumhākaṃ asukā nāma oṭṭhibyādhi asukaṭṭhāne ca asukaṭṭhāne ca ure sallaṃ bandhitvā saṅgāmaṃ nitthari, asukadivasaṃ nāma gīvāya paṇṇaṃ bandhitvā pesitā yojanasataṃ agamāsi, tumhepissā mahantaṃ yasaṃ adattha, sā idāni kaha’’nti pucchi. ‘‘Tamahaṃ kumbhakārassa gomayaharaṇatthāya adāsi’’nti. Atha naṃ bodhisatto ‘‘ayuttaṃ kho, mahārāja, tumhākaṃ taṃ kumbhakārassa yānake yojanatthāya dātu’’nti vatvā rañño ovādavasena catasso gāthā abhāsi –

101.

‘‘Yāvatāsīsatī poso, tāvadeva pavīṇati;

Atthāpāye jahanti naṃ, oṭṭhibyādhiṃva khattiyo.

102.

‘‘Yo pubbe katakalyāṇo, katattho nāvabujjhati;

Atthā tassa palujjanti, ye honti abhipatthitā.

103.

‘‘Yo pubbe katakalyāṇo, katattho manubujjhati;

Atthā tassa pavaḍḍhanti, ye honti abhipatthikā.

104.

‘‘Taṃ vo vadāmi bhaddante, yāvantettha samāgatā;

Sabbe kataññuno hotha, ciraṃ saggamhi ṭhassathā’’ti.

Tattha paṭhamagāthāya tāva attho – idhekacco aññāṇajātiko poso yāvatāsīsatī, yāva ‘‘idaṃ nāma me ayaṃ kātuṃ sakkhissatī’’ti paccāsīsati, tāvadeva taṃ purisaṃ pavīṇati bhajati sevati, tassa pana atthāpāye vaḍḍhiyā apagamane parihīnakāle taṃ nānākiccesu patthitaṃ posaṃ ekacce bālā imaṃ oṭṭhibyādhiṃ ayaṃ khattiyo viya jahanti.

Katakalyāṇoti parena attano katakalyāṇakammo. Katatthoti nipphāditakicco. Nāvabujjhatīti pacchāpi taṃ parena kataṃ upakāraṃ tassa jarājiṇṇakāle asamatthakāle na sarati, attanā dinnampi yasaṃ puna gaṇhāti. Palujjantīti bhijjanti nassanti. Ye honti abhipatthitāti ye keci atthā icchitā nāma honti, sabbe nassantīti dīpeti. Mittadubbhipuggalassa hi patthitapatthitaṃ aggimhi pakkhittabījaṃ viya nassati. Katattho manubujjhatīti katattho anubujjhati, ma-kāro byañjanasandhivasena gahito. Taṃ vo vadāmīti tena kāraṇena tumhe vadāmi. Ṭhassathāti kataññuno hutvā cirakālaṃ saggamhi dibbasampattiṃ anubhavantā patiṭṭhahissatha.

Evaṃ mahāsatto rājānaṃ ādiṃ katvā sannipatitānaṃ sabbesaṃ ovādaṃ adāsi. Taṃ sutvā rājā oṭṭhibyādhiyā yasaṃ paṭipākatikaṃ akāsi. Bodhisattassa ca ovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā oṭṭhibyādhi bhaddavatikā ahosi, rājā ānando, amacco pana ahameva ahosi’’nti.

Daḷhadhammajātakavaṇṇanā catutthā.

[410] 5. Somadattajātakavaṇṇanā

Yomaṃ pure paccuḍḍetīti idaṃ satthā jetavane viharanto aññataraṃ mahallakaṃ ārabbha kathesi. So kirekaṃ sāmaṇeraṃ pabbājesi, sāmaṇero tassa upakārako hutvā tathārūpena rogena kālamakāsi. Mahallako tasmiṃ kālakate rodanto paridevanto vicarati. Taṃ disvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asukamahallako sāmaṇerassa kālakiriyāya rodanto paridevanto vicarati, maraṇassatikammaṭṭhānarahito maññe’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa imasmiṃ mate rodiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tāvatiṃsabhavane sakkattaṃ kāresi. Atheko kāsigāmavāsī brāhmaṇamahāsālo kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā uñchācariyāya vanamūlaphalāphalehi yāpento vāsaṃ kappesi. Ekadivasaṃ phalāphalatthāya gato ekaṃ hatthichāpaṃ disvā attano assamaṃ ānetvā puttaṭṭhāne ṭhapetvā somadattotissa nāmaṃ katvā tiṇapaṇṇāni khādāpento paṭijaggi. So vayappatto mahāsarīro hutvā ekadivasaṃ bahuṃ bhojanaṃ gahetvā ajīrakena dubbalo ahosi. Tāpaso taṃ assamapade katvā phalāphalatthāya gato, tasmiṃ anāgateyeva hatthipotako kālamakāsi. Tāpaso phalāphalaṃ gahetvā āgacchanto ‘‘aññesu divasesu me putto paccuggamanaṃ karoti, ajja na dissati, kahaṃ nu kho gato’’ti paridevanto paṭhamaṃ gāthamāha –

105.

‘‘Yo maṃ pure paccuḍḍeti, araññe dūramāyato;

So na dissati mātaṅgo, somadatto kuhiṃ gato’’ti.

Tattha pureti ito pure. Paccuḍḍetīti paccuggacchati. Araññe dūranti imasmiṃ nimmanusse araññe maṃ dūraṃ paccuḍḍeti. Āyatoti āyāmasampanno.

Evaṃ paridevamāno āgantvā taṃ caṅkamanakoṭiyaṃ patitaṃ disvā gale gahetvā paridevamāno dutiyaṃ gāthamāha –

106.

‘‘Ayaṃ vā so mato seti, allasiṅgaṃva vacchito;

Bhūmyā nipatito seti, amarā vata kuñjaro’’ti.

Tattha ayaṃ vāti vibhāvanatthe vā-saddo. Ayameva so, na aññoti taṃ vibhāvento evamāha. Allasiṅganti māluvalatāya aggapavālaṃ. Vacchitoti chinno, gimhakāle majjhanhikasamaye tattavālikāpuline nakhena chinditvā pātito māluvalatāya aṅkuro viyāti vuttaṃ hoti. Bhūmyāti bhūmiyaṃ. Amarā vatāti mato vata, ‘‘amarī’’tipi pāṭho.

Tasmiṃ khaṇe sakko lokaṃ olokento taṃ disvā ‘‘ayaṃ tāpaso puttadāraṃ pahāya pabbajito, idāni hatthipotake puttasaññaṃ katvā paridevati, saṃvejetvā naṃ satiṃ paṭilabhāpessāmī’’ti tassa assamapadaṃ āgantvā ākāse ṭhitova tatiyaṃ gāthamāha –

107.

‘‘Anagāriyupetassa , vippamuttassa te sato;

Samaṇassa na taṃ sādhu, yaṃ petamanusocasī’’ti.

Athassa vacanaṃ sutvā tāpaso catutthaṃ gāthamāha –

108.

‘‘Saṃvāsena have sakka, manussassa migassa vā;

Hadaye jāyate pemaṃ, taṃ na sakkā asocitu’’nti.

Tattha migassa vāti imasmiṃ ṭhāne sabbepi tiracchānā ‘‘migā’’ti vuttā. Tanti piyāyitaṃ sattaṃ.

Atha naṃ ovadanto sakko dve gāthā abhāsi –

109.

‘‘Mataṃ marissaṃ rodanti, ye rudanti lapanti ca;

Tasmā tvaṃ isi mā rodi, roditaṃ moghamāhu santo.

110.

‘‘Kanditena have brahme, mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma, aññamaññassa ñātake’’ti.

Tattha ye rudanti lapanti cāti brahme ye sattā rodanti paridevanti ca, sabbe te mataṃ, yo ca marissati, taṃ rodanti, tesaṃyeva evaṃ rodantānaṃ assusukkhanakālo natthi, tasmā tvaṃ isi mā rodi. Kiṃkāraṇā? Roditaṃ moghamāhu santo, paṇḍitā hi ‘‘roditaṃ nipphala’’nti vadanti. Mato petoti yadi esa petoti saṅkhyaṃ gato mato roditena samuṭṭhaheyya, evaṃ sante sabbepi mayaṃ samāgantvā aññamaññassa ñātake rodāma, kiṃ nikkammā acchāmāti.

Tāpaso sakkassa vacanaṃ sutvā satiṃ paṭilabhitvā vigatasoko assūni puñchitvā sakkassa thutivasena sesagāthā āha –

111.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

112.

‘‘Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

113.

‘‘Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna vāsavā’’ti.

Tā heṭṭhā vuttatthāyeva. Evaṃ sakko tāpasassa ovādaṃ datvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā hatthipotako sāmaṇero ahosi, tāpaso mahallako, sakko pana ahameva ahosi’’nti.

Somadattajātakavaṇṇanā pañcamā.

[411] 6. Susīmajātakavaṇṇanā

Kāḷāni kesāni pure ahesunti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Tasmiñhi samaye bhikkhū dhammasabhāyaṃ nisīditvā dasabalassa nikkhamanaṃ vaṇṇayiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, mayā dāni anekāni kappakoṭisatasahassāni pūritapāraminā mahābhinikkhamanaṃ, pubbepāhaṃ tiyojanasatike kāsiraṭṭhe rajjaṃ chaḍḍetvā nikkhantoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohitassa aggamahesiyā kucchimhi nibbatti, tassa jātadivaseyeva bārāṇasiraññopi putto jāyi. Tesaṃ nāmaggahaṇadivase mahāsattassa susīmakumāroti nāmaṃ akaṃsu, rājaputtassa brahmadattakumāroti. Bārāṇasirājā ‘‘puttena me saddhiṃ ekadivase jāto’’ti bodhisattaṃ āṇāpetvā dhātiyo datvā tena saddhiṃ ekato vaḍḍhesi. Te ubhopi vayappattā abhirūpā devakumāravaṇṇino hutvā takkasilāyaṃ sabbasippāni uggaṇhitvā paccāgamiṃsu. Rājaputto uparājā hutvā bodhisattena saddhiṃ ekato khādanto pivanto nisīdanto sayanto pitu accayena rajjaṃ patvā mahāsattassa mahantaṃ yasaṃ datvā purohitaṭṭhāne taṃ ṭhapetvā ekadivasaṃ nagaraṃ sajjāpetvā sakko devarājā viya alaṅkato alaṅkataerāvaṇapaṭibhāgassa mattavaravāraṇassa khandhe nisīditvā bodhisattaṃ pacchāsane hatthipiṭṭhe nisīdāpetvā nagaraṃ padakkhiṇaṃ akāsi. Mātāpissa ‘‘puttaṃ olokessāmī’’ti sīhapañjare ṭhatvā tassa nagaraṃ padakkhiṇaṃ katvā āgacchantassa pacchato nisinnaṃ purohitaṃ disvā paṭibaddhacittā hutvā sayanagabbhaṃ pavisitvā ‘‘imaṃ alabhantī ettheva marissāmī’’ti āhāraṃ pacchinditvā nipajji.

Rājā mātaraṃ apassanto ‘‘kuhiṃ me mātā’’ti pucchitvā ‘‘gilānā’’ti sutvā tassā santikaṃ gantvā vanditvā ‘‘kiṃ amma, aphāsuka’’nti pucchi. Sā lajjāya na kathesi. So gantvā rājapallaṅke nisīditvā attano aggamahesiṃ pakkositvā ‘‘gaccha ammāya aphāsukaṃ jānāhī’’ti pesesi. Sā gantvā piṭṭhiṃ parimajjantī pucchi, itthiyo nāma itthīnaṃ rahassaṃ na niguhanti, sā tassā tamatthaṃ ārocesi. Itarāpi taṃ sutvā gantvā rañño ārocesi. Rājā ‘‘hotu, gaccha naṃ samassāsehi, purohitaṃ rājānaṃ katvā tassa taṃ aggamahesiṃ karissāmī’’ti āha. Sā āgantvā taṃ samassāsesi. Rājāpi purohitaṃ pakkosāpetvā etamatthaṃ ārocetvā ‘‘samma, mātu me jīvitaṃ dehi, tvaṃ rājā bhavissasi, sā aggamahesī, ahaṃ uparājā’’ti āha. So ‘‘na sakkā evaṃ kātu’’nti paṭikkhipitvā tena punappunaṃ yāciyamāno sampaṭicchi. Rājā purohitaṃ rājānaṃ, mātaraṃ aggamahesiṃ kāretvā sayaṃ uparājā ahosi.

Tesaṃ samaggavāsaṃ vasantānaṃ aparabhāge bodhisatto agāramajjhe ukkaṇṭhito kāme pahāya pabbajjāya ninnacitto kilesaratiṃ anallīyanto ekakova tiṭṭhati, ekakova nisīdati, ekakova sayati, bandhanāgāre baddho viya pañjare pakkhittakukkuṭo viya ca ahosi. Athassa aggamahesī ‘‘ayaṃ rājā mayā saddhiṃ nābhiramati, ekakova tiṭṭhati nisīdati seyyaṃ kappeti, ayaṃ kho pana daharo taruṇo, ahaṃ mahallikā, sīse me palitāni paññāyanti, yaṃnūnāhaṃ ‘sīse te deva, ekaṃ palitaṃ paññāyatī’ti musāvādaṃ katvā ekenupāyena rājānaṃ pattiyāpetvā mayā saddhiṃ abhiramāpeyya’’nti cintetvā ekadivasaṃ rañño sīse ūkā vicinantī viya hutvā ‘‘deva, mahallakosi jāto, sīse te ekaṃ palitaṃ paññāyatī’’ti āha. ‘‘Tena hi bhadde, etaṃ palitaṃ luñjitvā mayhaṃ hatthe ṭhapehī’’ti. Sā tassa sīsato ekaṃ kesaṃ luñjitvā attano sīse palitaṃ gahetvā ‘‘idaṃ te, deva, palita’’nti tassa hatthe ṭhapesi. Bodhisattassa taṃ disvāva bhītatasitassa kañcanapaṭṭasadisā nalāṭā sedā mucciṃsu.

So attānaṃ ovadanto ‘‘susīma, tvaṃ daharo hutvā mahallako jāto, ettakaṃ kālaṃ gūthakalale nimuggo gāmasūkaro viya kāmakalale nimujjitvā taṃ kalalaṃ jahituṃ na sakkosi, nanu kāme pahāya himavantaṃ pavisitvā pabbajitvā brahmacariyavāsassa te kālo’’ti cintetvā paṭhamaṃ gāthamāha –

114.

‘‘Kāḷāni kesāni pure ahesuṃ, jātāni sīsamhi yathāpadese;

Tānajja setāni susīma disvā, dhammaṃ cara brahmacariyassa kālo’’ti.

Tattha yathāpadeseti tava sīse tasmiṃ tasmiṃ kesānaṃ anurūpe padese ito pubbe kāḷāni bhamarapattavaṇṇāni kesāni jātāni ahesunti vadati. Dhammaṃ carāti dasakusalakammapathadhammaṃ carāti attānameva āṇāpeti. Brahmacariyassāti methunaviratiyā te kāloti attho.

Evaṃ bodhisattena brahmacariyavāsassa guṇe vaṇṇite itarā ‘‘ahaṃ ‘imassa lagganaṃ karissāmī’ti vissajjanameva kari’’nti bhītatasitā ‘‘idānissa apabbajjanatthāya sarīravaṇṇaṃ vaṇṇayissāmī’’ti cintetvā dve gāthā abhāsi –

115.

‘‘Mameva deva palitaṃ na tuyhaṃ, mameva sīsaṃ mama uttamaṅgaṃ;

‘Atthaṃ karissa’nti musā abhāṇiṃ, ekāparādhaṃ khama rājaseṭṭha.

116.

‘‘Daharo tuvaṃ dassaniyosi rāja, paṭhamuggato hoti yathā kaḷīro;

Rajjañca kārehi mamañca passa, mā kālikaṃ anudhāvī janindā’’ti.

Tattha mameva sīsanti mameva sīse sañjātaṃ palitanti dīpeti. Itaraṃ tasseva vevacanaṃ. Atthanti attano vuḍḍhiṃ karissāmīti musā kathesiṃ. Ekāparādhanti. Imaṃ mayhaṃ ekaṃ aparādhaṃ. Paṭhamuggatoti paṭhamavayena uggato. Hohīti hosi, paṭhamavaye patiṭṭhitosīti attho. ‘‘Hosī’’tiyeva vā pāṭho. Yathā kaḷīroti yathā siniddhachavitaruṇakaḷīro mandavāterito ativiya sobhati, evarūposi tvanti dasseti. ‘‘Paṭhamuggato hotī’’tipi pāṭho, tassattho – yathā paṭhamuggato taruṇakaḷīro dassanīyo hoti, evaṃ tvampi dassanīyoti. Mamañca passāti mamañca olokehi, mā maṃ anāthaṃ vidhavaṃ karohīti attho. Kālikanti brahmacariyacaraṇaṃ nāma dutiye vā tatiye vā attabhāve vipākadānato kālikaṃ nāma, rajjaṃ pana imasmiṃyeva attabhāve kāmaguṇasukhuppādanato akālikaṃ, so tvaṃ imaṃ akālikaṃ pahāya mā kālikaṃ anudhāvīti vadati.

Bodhisatto tassā vacanaṃ sutvā ‘‘bhadde, tvaṃ bhavitabbamevetaṃ kathaṃ kathesi, pariṇamante hi mama vaye imehi kāḷakesehi parivattetvā sāṇavākasadisehi paṇḍarehi bhavitabbaṃ. Ahañhi nīluppalādikusumadāmasadisakumārānaṃ kañcanarūpapaṭibhāgānaṃ uttamayobbanavilāsasampattānaṃ khattiyakaññādīnaṃ vaye pariṇamante jaraṃ pattānaṃ vevaṇṇiyañceva sarīrabhaṅgañca passāmi. Evaṃ vipattipariyosānovesa bhadde, jīvaloko’’ti vatvā upari buddhalīḷāya dhammaṃ desento gāthādvayamāha –

117.

‘‘Passāmi vohaṃ dahariṃ kumāriṃ, sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ;

Kāḷappavāḷāva pavellamānā, palobhayantīva naresu gacchati.

118.

‘‘Tamena passāmiparena nāriṃ, āsītikaṃ nāvutikaṃva jaccā;

Daṇḍaṃ gahetvāna pavedhamānaṃ, gopānasībhoggasamaṃ caranti’’nti.

Tattha voti nipātamattaṃ. Sāmaṭṭhapassanti sammaṭṭhapassaṃ. Ayameva vā pāṭho, sabbapassesu maṭṭhachavivaṇṇanti attho. Sutanunti sundarasarīraṃ. Sumajjhanti susaṇṭhitamajjhaṃ. Kāḷappavāḷāva pavellamānāti yathā nāma taruṇakāle susamuggatā kāḷavallī pavāḷā vā hutvā mandavāteritā ito cito ca pavellati, evaṃ pavellamānā itthivilāsaṃ dassayamānā kumārikā palobhayantīva naresu gacchati. Samīpatthe bhummavacanaṃ, purisānaṃ santike te purise kilesavasena palobhayantī viya gacchati.

Tamena passāmiparena nārinti tamenaṃ nāriṃ aparena samayena jaraṃ pattaṃ antarahitarūpasobhaggappattaṃ passāmi. Bodhisatto hi paṭhamagāthāya rūpe assādaṃ kathetvā idāni ādīnavaṃ dassento evamāha. Āsītikaṃ nāvutikaṃva jaccāti asītisaṃvaccharaṃ vā navutisaṃvaccharaṃ vā jātiyā. Gopānasībhoggasamanti gopānasīsamaṃ bhoggaṃ, gopānasīākārena bhaggasarīraṃ onamitvā naṭṭhakākaṇikaṃ pariyesantiṃ viya caramānanti attho. Kāmañca bodhisattena daharakāle disvā puna nāvutikakāle diṭṭhapubbā nāma natthi, ñāṇena diṭṭhabhāvaṃ sandhāya panetaṃ vuttaṃ.

Iti mahāsatto imāya gāthāya rūpassa ādīnavaṃ dassetvā idāni agāramajjhe attano anabhiratiṃ pakāsento gāthādvayamāha –

119.

‘‘Sohaṃ tamevānuvicintayanto, eko sayāmi sayanassa majjhe;

‘Ahampi evaṃ’ iti pekkhamāno, na gahe rame brahmacariyassa kālo.

120.

‘‘Rajjuvālambanī cesā, yā gehe vasato rati;

Etampi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṃ pahāyā’’ti.

Tattha sohanti so ahaṃ. Tamevānuvicintayantoti tameva rūpānaṃ assādañca ādīnavañca cintento. Evaṃ iti pekkhamānoti ‘‘yathā esā pariṇatā, ahampi jaraṃ patto bhaggasarīro bhavissāmī’’ti pekkhamāno. Na gahe rameti gehe na ramāmi. Brahmacariyassa kāloti bhadde, brahmacariyassa me kālo, tasmā pabbajissāmīti dīpeti.

Rajjuvālambanī cesāti ca-kāro nipātamatto, ālambanarajju viya esāti attho. Katarā? Yā gehe vasato rati, yā gehe vasantassa rūpādīsu ārammaṇesu kāmaratīti attho. Iminā kāmānaṃ appassādataṃ dasseti. Ayaṃ etthādhippāyo – yathā gilānassa manussassa attano balena parivattituṃ asakkontassa ‘‘imaṃ ālambitvā parivatteyyāsī’’ti ālambanarajjuṃ bandheyyuṃ, tassa taṃ ālambitvā parivattantassa appamattakaṃ kāyikacetasikasukhaṃ bhaveyya, evaṃ kilesāturānaṃ sattānaṃ vivekasukhavasena parivattituṃ asakkontānaṃ agāramajjhe ṭhapitāni kāmaratidāyakāni rūpādīni ārammaṇāni tesaṃ kilesapariḷāhakāle methunadhammapaṭisevanavasena tāni ārabbha parivattamānānaṃ kāyikacetasikasukhasaṅkhātā kāmarati nāma taṃ muhuttaṃ uppajjamānā appamattikā hoti, evaṃ appassādā kāmāti. Etampi chetvānāti yasmā pana bahudukkhā kāmā bahupāyāsā, ādīnavo ettha bhiyyo, tasmā taṃ ādīnavaṃ sampassamānā paṇḍitā etampi rajjuṃ chetvā gūthakūpe nimuggapuriso taṃ pajahanto viya anapekkhino etaṃ appamattakaṃ bahudukkhaṃ kāmasukhaṃ pahāya vajanti, nikkhamitvā manoramaṃ pabbajjaṃ pabbajantīti.

Evaṃ mahāsatto kāmesu assādañca ādīnavañca dassento buddhalīḷāya dhammaṃ desetvā sahāyaṃ pakkosāpetvā rajjaṃ paṭicchāpetvā ñātimittasuhajjānaṃ rodantānaṃ paridevantānameva sirivibhavaṃ chaḍḍetvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā bahū jane amatapānaṃ pāyetvā jātakaṃ samodhānesi – ‘‘tadā aggamahesī rāhulamātā ahosi, sahāyarājā ānando, susīmarājā pana ahameva ahosi’’nti.

Susīmajātakavaṇṇanā chaṭṭhā.

[412] 7. Koṭasimbalijātakavaṇṇanā

Ahaṃ dasasataṃbyāmanti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthu pana pānīyajātake (jā. 1.11.59 ādayo) āvi bhavissati. Idhāpi satthā antokoṭisanthāre kāmavitakkābhibhūte pañcasate bhikkhū disvā bhikkhusaṅghaṃ sannipātāpetvā ‘‘bhikkhave, āsaṅkitabbayuttakaṃ nāma āsaṅkituṃ vaṭṭati, kilesā nāma vaḍḍhantā vane nigrodhādayo viya rukkhaṃ, purisaṃ bhañjanti, teneva pubbepi koṭasimbaliyaṃ nibbattadevatā ekaṃ sakuṇaṃ nigrodhabījāni khāditvā attano rukkhassa sākhantare vaccaṃ pātentaṃ disvā ‘ito me vimānassa vināso bhavissatī’ti bhayappattā ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto koṭasimbaliyaṃ rukkhadevatā hutvā nibbatti. Atheko supaṇṇarājā diyaḍḍhayojanasatikaṃ attabhāvaṃ māpetvā pakkhavātehi mahāsamudde udakaṃ dvidhā katvā ekaṃ byāmasahassāyāmaṃ nāgarājānaṃ naṅguṭṭhe gahetvā mukhenassa gahitagocaraṃ chaḍḍāpetvā koṭasimbaliṃ sandhāya vanamatthakena pāyāsi. Nāgarājā ‘‘olambento attānaṃ mocessāmī’’ti nigrodharukkhe bhogaṃ pavesetvā nigrodhaṃ veṭhetvā gaṇhi. Supaṇṇarañño mahābalatāya nāgarājassa ca mahāsarīratāya nigrodharukkho samugghāṭaṃ agamāsi. Nāgarājā neva rukkhaṃ vissajjesi, supaṇṇarājā saddhiṃ nigrodharukkhena nāgarājānaṃ gahetvā koṭasimbaliṃ patvā nāgarājānaṃ khandhapiṭṭhe nipajjāpetvā udaramassa phāletvā nāgamedaṃ khāditvā sesakaḷevaraṃ samudde vissajjesi. Tasmiṃ pana nigrodhe ekā sakuṇikā atthi, sā nigrodharukkhe vissaṭṭhe uppatitvā koṭasimbaliyā sākhantare nisīdi. Rukkhadevatā taṃ disvā ‘‘ayaṃ sakuṇikā mama rukkhakkhandhe vaccaṃ pātessati, tato nigrodhagaccho vā pilakkhagaccho vā uṭṭhahitvā sakalarukkhaṃ ottharitvā gacchissati, atha me vimānaṃ nassissatī’’ti bhītatasitā pavedhi. Tassā pavedhantiyā koṭasimbalīpi yāva mūlā pavedhi. Supaṇṇarājā taṃ pavedhamānaṃ disvā kāraṇaṃ pucchanto dve gāthā abhāsi –

121.

‘‘Ahaṃ dasasataṃbyāmaṃ, uragamādāya āgato;

Tañca mañca mahākāyaṃ, dhārayaṃ nappavedhasi.

122.

‘‘Athimaṃ khuddakaṃ pakkhiṃ, appamaṃsataraṃ mayā;

Dhārayaṃ byathasi bhītā, kamatthaṃ koṭasimbalī’’ti.

Tattha dasasataṃbyāmanti sahassabyāmamattāyāmaṃ. Uragamādāya āgatoti evaṃ mahantaṃ uragaṃ ādāya idha āgato. Tañca mañcāti tañca uragaṃ mañca. Dhārayanti dhārayamānā. Byathasīti kampasi. Kamatthanti kiṃ atthaṃ, kena kāraṇenāti pucchati, kaṃ vā atthaṃ sampassamānātipi attho. Koṭasimbalīti rukkhanāmena devaputtaṃ ālapati. So hi simbalirukkho khandhasākhamahantatāya koṭasimbalināmaṃ labhati, tasmiṃ adhivatthadevaputtassapi tadeva nāmaṃ.

Athassa kāraṇaṃ kathento devaputto catasso gāthā abhāsi –

123.

‘‘Maṃsabhakkho tuvaṃ rāja, phalabhakkho ayaṃ dijo;

Ayaṃ nigrodhabījāni, pilakkhudumbarāni ca;

Assatthāni ca bhakkhitvā, khandhe me ohadissati.

124.

‘‘Te rukkhā saṃvirūhanti, mama passe nivātajā;

Te maṃ pariyonandhissanti, arukkhaṃ maṃ karissare.

125.

‘‘Santi aññepi rukkhā se, mūlino khandhino dumā;

Iminā sakuṇajātena, bījamāharitā hatā.

126.

‘‘Ajjhārūhābhivaḍḍhanti, brahantampi vanappatiṃ;

Tasmā rāja pavedhāmi, sampassaṃnāgataṃ bhaya’’nti.

Tattha ohadissatīti vaccaṃ pātessati. Te rukkhāti tehi bījehi jātā nigrodhādayo rukkhā. Saṃvirūhantīti saṃviruhissanti vaḍḍhissanti. Mama passeti mama sākhantarādīsu. Nivātajāti mama sākhāhi vātassa nivāritattā nivāte jātā. Te maṃ pariyonandhissantīti ete evaṃ vaḍḍhitā maṃ pariyonandhissantīti ayametthādhippāyo. Karissareti athevaṃ pariyonandhitvā maṃ arukkhameva karissanti sabbaso bhañjissanti. Rukkhā seti rukkhā. Mūlino khandhinoti mūlasampannā ceva khandhasampannā ca. Dumāti rukkhavevacanameva. Bījamāharitāti bījaṃ āharitvā. Hatāti aññepi imasmiṃ vane rukkhā vināsitā santi. Ajjhārūhābhivaḍḍhantīti nigrodhādayo rukkhā ajjhārūhā hutvā mahantampi aññaṃ vanappatiṃ atikkamma vaḍḍhantīti dasseti. Ettha pana vane pati, vanassa pati, vanappatīti tayopi pāṭhāyeva. Rājāti supaṇṇaṃ ālapati.

Rukkhadevatāya vacanaṃ sutvā supaṇṇo osānagāthamāha –

127.

‘‘Saṅkeyya saṅkitabbāni, rakkheyyānāgataṃ bhayaṃ;

Anāgatabhayā dhīro, ubho loke avekkhatī’’ti.

Tattha anāgataṃ bhayanti pāṇātipātādīhi viramanto diṭṭhadhammikampi samparāyikampi anāgataṃ bhayaṃ rakkhati nāma, pāpamitte veripuggale ca anupasaṅkamanto anāgatabhayaṃ rakkhati nāma. Evaṃ anāgataṃ bhayaṃ rakkheyya. Anāgatabhayāti anāgatabhayakāraṇā taṃ bhayaṃ passanto dhīro idhalokañca paralokañca avekkhati oloketi nāma.

Evañca pana vatvā supaṇṇo attano ānubhāvena taṃ pakkhiṃ tamhā rukkhā palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘āsaṅkitabbayuttakaṃ āsaṅkituṃ vaṭṭatī’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pañcasatā bhikkhū arahattaphale patiṭṭhahiṃsu.

Tadā supaṇṇarājā sāriputto ahosi, rukkhadevatā pana ahameva ahosinti.

Koṭasimbalijātakavaṇṇanā sattamā.

[413] 8. Dhūmakārijātakavaṇṇanā

Rājāapucchi vidhuranti idaṃ satthā jetavane viharanto kosalarañño āgantukasaṅgahaṃ ārabbha kathesi. So kira ekasmiṃ samaye paveṇiāgatānaṃ porāṇakayodhānaṃ saṅgahaṃ akatvā abhinavāgatānaṃ āgantukānaññeva sakkārasammānaṃ akāsi. Athassa paccante kupite yujjhanatthāya gatassa ‘‘āgantukā laddhasakkārā yujjhissantī’’ti porāṇakayodhā na yujjhiṃsu, ‘‘porāṇakayodhā yujjhissantī’’ti āgantukāpi na yujjhiṃsu. Corā rājānaṃ jiniṃsu. Rājā parājito āgantukasaṅgahadosena attano parājitabhāvaṃ ñatvā sāvatthiṃ paccāgantvā ‘‘kiṃ nu kho ahameva evaṃ karonto parājito, udāhu aññepi rājāno parājitapubbāti dasabalaṃ pucchissāmī’’ti bhuttapātarāso jetavanaṃ gantvā sakkāraṃ katvā satthāraṃ vanditvā tamatthaṃ pucchi. Satthā ‘‘na kho, mahārāja, tvameveko, porāṇakarājānopi āgantukasaṅgahaṃ katvā parājitā’’ti vatvā tena yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare yudhiṭṭhilagotto dhanañcayo nāma korabyarājā rajjaṃ kāresi. Tadā bodhisatto tassa purohitakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā indapatthaṃ paccāgantvā pitu accayena purohitaṭṭhānaṃ labhitvā rañño atthadhammānusāsako ahosi, vidhurapaṇḍitotissa nāmaṃ kariṃsu. Tadā dhanañcayarājā porāṇakayodhe agaṇetvā āgantukānaññeva saṅgahaṃ akāsi. Tassa paccante kupite yujjhanatthāya gatassa ‘‘āgantukā jānissantī’’ti neva porāṇakā yujjhiṃsu, ‘‘porāṇakā yujjhissantī’’ti na āgantukā yujjhiṃsu. Rājā parājito indapatthameva paccāgantvā ‘‘āgantukasaṅgahassa katabhāvena parājitomhī’’ti cintesi. So ekadivasaṃ ‘‘kiṃ nu kho ahameva āgantukasaṅgahaṃ katvā parājito, udāhu aññepi rājāno parājitapubbā atthīti vidhurapaṇḍitaṃ pucchissāmī’’ti cintetvā taṃ rājupaṭṭhānaṃ āgantvā nisinnaṃ tamatthaṃ pucchi. Athassa taṃ pucchanākāraṃ āvikaronto satthā upaḍḍhaṃ gāthamāha –

128.

‘‘Rājā apucchi vidhuraṃ, dhammakāmo yudhiṭṭhilo’’ti.

Tattha dhammakāmoti sucaritadhammappiyo.

‘‘Api brāhmaṇa jānāsi, ko eko bahu socatī’’ti –

Sesaupaḍḍhagāthāya pana ayamattho – api nāma, brāhmaṇa, tvaṃ jānāsi ‘‘ko imasmiṃ loke

Eko bahu socati, nānākāraṇena socatī’’ti.

Taṃ sutvā bodhisatto ‘‘mahārāja, kiṃ soko nāma tumhākaṃ soko, pubbe dhūmakārī nāmeko ajapālabrāhmaṇo mahantaṃ ajayūthaṃ gahetvā araññe vajaṃ katvā tattha ajā ṭhapetvā aggiñca dhūmañca katvā ajayūthaṃ paṭijagganto khīrādīni paribhuñjanto vasi. So tattha āgate suvaṇṇavaṇṇe sarabhe disvā tesu sinehaṃ katvā ajā agaṇetvā ajānaṃ sakkāraṃ sarabhānaṃ katvā saradakāle sarabhesu palāyitvā himavantaṃ gatesu ajāsupi naṭṭhāsu sarabhe apassanto sokena paṇḍurogī hutvā jīvitakkhayaṃ patto, ayaṃ āgantukasaṅgahaṃ katvā tumhehi sataguṇena sahassaguṇena socitvā kilamitvā vināsaṃ patto’’ti idaṃ udāharaṇaṃ ānetvā dassento imā gāthā āha –

129.

‘‘Brāhmaṇo ajayūthena, pahūtejo vane vasaṃ;

Dhūmaṃ akāsi vāseṭṭho, rattindivamatandito.

130.

‘‘Tassa taṃdhūmagandhena, sarabhā makasaḍḍitā;

Vassāvāsaṃ upagacchuṃ, dhūmakārissa santike.

131.

‘‘Sarabhesu manaṃ katvā, ajā so nāvabujjhatha;

Āgacchantī vajantī vā, tassa tā vinasuṃ ajā.

132.

‘‘Sarabhā sarade kāle, pahīnamakase vane;

Pāvisuṃ giriduggāni, nadīnaṃ pabhavāni ca.

133.

‘‘Sarabhe ca gate disvā, ajā ca vibhavaṃ gatā;

Kiso ca vivaṇṇo cāsi, paṇḍurogī ca brāhmaṇo.

134.

‘‘Evaṃ yo saṃ niraṃkatvā, āgantuṃ kurute piyaṃ;

So eko bahu socati, dhūmakārīva brāhmaṇo’’ti.

Tattha pahūtejoti pahūtaindhano. Dhūmaṃ akāsīti makkhikaparipanthaharaṇatthāya aggiñca dhūmañca akāsi. Vāseṭṭhoti tassa gottaṃ. Atanditoti analaso hutvā. Taṃdhūmagandhenāti tena dhūmagandhena. Sarabhāti sarabhamigā. Makasaḍḍitāti makasehi upaddutā pīḷitā. Sesamakkhikāpi makasaggahaṇeneva gahitā. Vassāvāsanti vassārattavāsaṃ vasiṃsu. Manaṃ katvāti sinehaṃ uppādetvā. Nāvabujjhathāti araññato caritvā vajaṃ āgacchantī ceva vajato araññaṃ gacchantī ca ‘‘ettakā āgatā, ettakā anāgatā’’ti na jānāti. Tassa tā vinasunti tassa tā evaṃ apaccavekkhantassa sīhaparipanthādito arakkhiyamānā ajā sīhaparipanthādīhi vinassiṃsu, sabbāva vinaṭṭhā.

Nadīnaṃ pabhavāni cāti pabbateyyānaṃ nadīnaṃ pabhavaṭṭhānāni ca paviṭṭhā. Vibhavanti abhāvaṃ. Ajā ca vināsaṃ pattā disvā jānitvā. Kiso ca vivaṇṇoti khīrādidāyikā ajā pahāya sarabhe saṅgaṇhitvā tepi apassanto ubhato parihīno sokābhibhūto kiso ceva dubbaṇṇo ca ahosi. Evaṃ yo saṃ niraṃkatvāti evaṃ mahārāja, yo sakaṃ porāṇaṃ ajjhattikaṃ janaṃ nīharitvā pahāya kismiñci agaṇetvā āgantukaṃ piyaṃ karoti, so tumhādiso eko bahu socati, ayaṃ te mayā dassito dhūmakārī brāhmaṇo viya bahu socatīti.

Evaṃ mahāsatto rājānaṃ saññāpento kathesi. Sopi saññattaṃ gantvā tassa pasīditvā bahuṃ dhanaṃ adāsi. Tato paṭṭhāya ca ajjhattikasaṅgahameva karonto dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā korabyarājā ānando ahosi, dhūmakārī pasenadikosalo, vidhurapaṇḍito pana ahameva ahosi’’nti.

Dhūmakārijātakavaṇṇanā aṭṭhamā.

[414] 9. Jāgarajātakavaṇṇanā

Kodhajāgarataṃ suttoti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ ārabbha kathesi. So hi sotāpanno ariyasāvako sāvatthito sakaṭasatthena saddhiṃ kantāramaggaṃ paṭipajji. Satthavāho tattha ekasmiṃ udakaphāsukaṭṭhāne pañca sakaṭasatāni mocetvā khādanīyabhojanīyaṃ saṃvidahitvā vāsaṃ upagacchi. Te manussā tattha tattha nipajjitvā supiṃsu, upāsako pana satthavāhassa santike ekasmiṃ rukkhamūle caṅkamaṃ adhiṭṭhāsi. Atha naṃ satthaṃ vilumpitukāmā pañcasatā corā nānāvudhāni gahetvā satthaṃ parivāretvā aṭṭhaṃsu. Te taṃ upāsakaṃ caṅkamantaṃ disvā ‘‘imassa niddāyanakāle vilumpissāmā’’ti tattha tattha aṭṭhaṃsu, sopi tiyāmarattiṃ caṅkamiyeva. Corā paccūsasamaye gahitagahitā pāsāṇamuggarādayo chaḍḍetvā ‘‘bho satthavāha, imaṃ appamādena jaggantaṃ purisaṃ nissāya jīvitaṃ labhitvā tava santakassa sāmiko jāto, etassa sakkāraṃ kareyyāsī’’ti vatvā pakkamiṃsu. Manussā kālasseva vuṭṭhāya tehi chaḍḍitapāsāṇamuggarādayo disvā ‘‘imaṃ nissāya amhehi jīvitaṃ laddha’’nti upāsakassa sakkāraṃ akaṃsu. Upāsakopi icchitaṭṭhānaṃ gantvā katakicco puna sāvatthiṃ āgantvā jetavanaṃ gantvā tathāgataṃ pūjetvā vanditvā nisinno ‘‘kiṃ, upāsaka, na paññāyasī’’ti vutte tamatthaṃ ārocesi. Satthā ‘‘na kho, upāsaka, tvaṃyeva aniddāyitvā jagganto visesaṃ labhi, porāṇakapaṇḍitāpi jaggantā visesaṃ guṇaṃ labhiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā paccāgantvā agāramajjhe vasanto aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā na cirasseva jhānābhiññaṃ nibbattetvā himavantapadese ṭhānacaṅkamiriyāpatho hutvā vasanto niddaṃ anupagantvā sabbarattiṃ caṅkamati. Athassa caṅkamanakoṭiyaṃ nibbattarukkhadevatā tussitvā rukkhaviṭape ṭhatvā pañhaṃ pucchantī paṭhamaṃ gāthamāha –

135.

‘‘Kodha jāgarataṃ sutto, kodha suttesu jāgaro;

Ko mametaṃ vijānāti, ko taṃ paṭibhaṇāti me’’ti.

Tattha kodhāti ko idha. Ko mametanti ko mama etaṃ pañhaṃ vijānāti. Ko taṃ paṭibhaṇāti meti etaṃ mayā puṭṭhaṃ pañhaṃ mayhaṃ ko paṭibhaṇāti, ko byākarituṃ sakkhissatīti pucchati.

Bodhisatto tassā vacanaṃ sutvā –

136.

‘‘Ahaṃ jāgarataṃ sutto, ahaṃ suttesu jāgaro;

Ahametaṃ vijānāmi, ahaṃ paṭibhaṇāmi te’’ti. –

Imaṃ gāthaṃ vatvā puna tāya –

137.

‘‘Kathaṃ jāgarataṃ sutto, kathaṃ suttesu jāgaro;

Kathaṃ etaṃ vijānāsi, kathaṃ paṭibhaṇāsi me’’ti. –

Imaṃ gāthaṃ puṭṭho tamatthaṃ byākaronto –

138.

‘‘Ye dhammaṃ nappajānanti, saṃyamoti damoti ca;

Tesu suppamānesu, ahaṃ jaggāmi devate.

139.

‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Tesu jāgaramānesu, ahaṃ suttosmi devate.

140.

‘‘Evaṃ jāgarataṃ sutto, evaṃ suttesu jāgaro;

Evametaṃ vijānāmi, evaṃ paṭibhaṇāmi te’’ti. – imā gāthā āha;

Tattha kathaṃ jāgarataṃ suttoti kathaṃ tvaṃ jāgarataṃ sattānaṃ antare sutto nāma hosi. Esa nayo sabbattha. Ye dhammanti ye sattā navavidhaṃ lokuttaradhammaṃ na pajānanti. Saṃyamoti damoti cāti ‘‘ayaṃ saṃyamo, ayaṃ damo’’ti evañca ye maggena āgataṃ sīlañceva indriyasaṃvarañca na jānanti. Indriyasaṃvaro hi manacchaṭṭhānaṃ indriyānaṃ damanato ‘‘damo’’ti vuccati. Tesu suppamānesūti tesu kilesaniddāvasena supantesu sattesu ahaṃ appamādavasena jaggāmi.

‘‘Yesaṃ rāgo cā’’ti gāthāya yesaṃ mahākhīṇāsavānaṃ padasatena niddiṭṭhadiyaḍḍhasahassataṇhālobhasaṅkhāto rāgo ca navaāghātavatthusamuṭṭhāno doso ca dukkhādīsu aṭṭhasu vatthūsu aññāṇabhūtā avijjā cāti ime kilesā virājitā pahīnā, tesu ariyesu sabbākārena jāgaramānesu te upādāya ahaṃ sutto nāma devateti attho. Evaṃ jāgaratanti evaṃ devate ahaṃ iminā kāraṇena jāgarataṃ sutto nāmāti. Esa nayo sabbapadesu.

Evaṃ mahāsattena pañhe kathite tuṭṭhā devatā tassa thutiṃ karontī osānagāthamāha –

141.

‘‘Sādhu jāgarataṃ sutto, sādhu suttesu jāgaro;

Sādhu metaṃ vijānāsi, sādhu paṭibhaṇāsi me’’ti.

Tattha sādhūti bhaddakaṃ katvā tvaṃ imaṃ pañhaṃ kathesi, mayampi naṃ evameva kathemāti. Evaṃ sā bodhisattassa thutiṃ katvā attano vimānameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā devadhītā uppalavaṇṇā ahosi, tāpaso pana ahameva ahosi’’nti.

Jāgarajātakavaṇṇanā navamā.

[415] 10. Kummāsapiṇḍijātakavaṇṇanā

Na kiratthīti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Sā hi sāvatthiyaṃ ekassa mālākārajeṭṭhakassa dhītā uttamarūpadharā mahāpuññā soḷasavassikakāle ekadivasaṃ kumārikāhi saddhiṃ pupphārāmaṃ gacchantī tayo kummāsapiṇḍe gahetvā pupphapacchiyaṃ ṭhapetvā gacchati. Sā nagarato nikkhamanakāle bhagavantaṃ sarīrappabhaṃ vissajjetvā bhikkhusaṅghaparivutaṃ nagaraṃ pavisantaṃ disvā tayo kummāsapiṇḍe upanāmesi. Satthā catumahārājadattiyaṃ pattaṃ upanetvā paṭiggahesi. Sāpi tathāgatassa pāde sirasā vanditvā buddhārammaṇaṃ pītiṃ gahetvā ekamantaṃ aṭṭhāsi. Satthā taṃ oloketvā sitaṃ pātvākāsi. Āyasmā ānando ‘‘ko nu kho, bhante, hetu ko paccayo tathāgatassa sitakaraṇe’’ti bhagavantaṃ pucchi. Athassa satthā ‘‘ānanda, ayaṃ kumārikā imesaṃ kummāsapiṇḍānaṃ phalena ajjeva kosalarañño aggamahesī bhavissatī’’ti sitakāraṇaṃ kathesi.

Kumārikāpi pupphārāmaṃ gatā . Taṃ divasameva kosalarājā ajātasattunā saddhiṃ yujjhanto yuddhaparājito palāyitvā assaṃ abhiruyha āgacchanto tassā gītasaddaṃ sutvā paṭibaddhacitto assaṃ taṃ ārāmābhimukhaṃ pesesi. Puññasampannā kumārikā rājānaṃ disvā apalāyitvāva āgantvā assassa nāsarajjuyā gaṇhi, rājā assapiṭṭhiyaṃ nisinnova ‘‘sasāmikāsi, asāmikāsī’’ti pucchitvā asāmikabhāvaṃ ñatvā assā oruyha vātātapakilanto tassā aṅke nipanno muhuttaṃ vissamitvā taṃ assapiṭṭhiyaṃ nisīdāpetvā balakāyaparivuto nagaraṃ pavisitvā attano kulagharaṃ pesetvā sāyanhasamaye yānaṃ pahiṇitvā mahantena sakkārasammānena kulagharato āharāpetvā ratanarāsimhi ṭhapetvā abhisekaṃ datvā aggamahesiṃ akāsi. Tato paṭṭhāya ca sā rañño piyā ahosi manāpā, pubbuṭṭhāyikādīhi pañcahi kalyāṇadhammehi samannāgatā patidevatā, buddhānampi vallabhā ahosi. Tassā satthu tayo kummāsapiṇḍe datvā taṃ sampattiṃ adhigatabhāvo sakalanagaraṃ pattharitvā gato.

Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, mallikā devī buddhānaṃ tayo kummāsapiṇḍe datvā tesaṃ phalena taṃ divasaññeva abhisekaṃ pattā, aho buddhānaṃ mahāguṇatā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, mallikāya ekassa sabbaññubuddhassa tayo kummāsapiṇḍe datvā kosalarañño aggamahesibhāvādhigamo. Kasmā? Buddhānaṃ guṇamahantatāya. Porāṇakapaṇḍitā pana paccekabuddhānaṃ aloṇakaṃ asnehaṃ aphāṇitaṃ kummāsaṃ datvā tassa phalena dutiye attabhāve tiyojanasatike kāsiraṭṭhe rajjasiriṃ pāpuṇiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ daliddakule nibbattitvā vayappatto ekaṃ seṭṭhiṃ nissāya bhatiyā kammaṃ karonto jīvikaṃ kappesi. So ekadivasaṃ ‘‘pātarāsatthāya me bhavissatī’’ti antarāpaṇato cattāro kummāsapiṇḍe gahetvā kammantaṃ gacchanto cattāro paccekabuddhe bhikkhācāratthāya bārāṇasinagarābhimukhe āgacchante disvā ‘‘ime bhikkhaṃ sandhāya bārāṇasiṃ gacchanti , mayhampime cattāro kummāsapiṇḍā atthi, yaṃnūnāhaṃ ime imesaṃ dadeyya’’nti cintetvā te upasaṃkamitvā vanditvā ‘‘bhante, ime me hatthe cattāro kummāsapiṇḍā, ahaṃ ime tumhākaṃ dadāmi, sādhu me, bhante, paṭiggaṇhatha, evamidaṃ puññaṃ mayhaṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti vatvā tesaṃ adhivāsanaṃ viditvā vālikaṃ ussāpetvā cattāri āsanāni paññapetvā tesaṃ upari sākhābhaṅgaṃ attharitvā paccekabuddhe paṭipāṭiyā nisīdāpetvā paṇṇapuṭena udakaṃ āharitvā dakkhiṇodakaṃ pātetvā catūsu pattesu cattāro kummāsapiṇḍe patiṭṭhāpetvā vanditvā ‘‘bhante, etesaṃ nissandena daliddagehe nibbatti nāma mā hotu, sabbaññutaññāṇappaṭivedhassa paccayo hotū’’ti āha. Paccekabuddhā paribhuñjiṃsu, paribhogāvasāne anumodanaṃ katvā uppatitvā nandamūlakapabbhārameva agamaṃsu.

Bodhisatto añjaliṃ paggayha paccekabuddhagataṃ pītiṃ gahetvā tesu cakkhupathaṃ atītesu attano kammantaṃ gantvā yāvatāyukaṃ dānaṃ anussaritvā kālaṃ katvā tassa phalena bārāṇasirañño aggamahesiyā kucchimhi nibbatti, brahmadattakumārotissa nāmaṃ akaṃsu. So attano padasā gamanakālato paṭṭhāya ‘‘ahaṃ imasmiṃyeva nagare bhatako hutvā kammantaṃ gacchanto paccekabuddhānaṃ cattāro kummāsapiṇḍe datvā tassa dānassa phalena idha nibbatto’’ti pasannādāse mukhanimittaṃ viya sabbaṃ purimajātikiriyaṃ jātissarañāṇena pākaṭaṃ katvā passi. So vayappatto takkasilāyaṃ gantvā sabbasippāni uggaṇhitvā paccāgantvā sikkhitasippaṃ pitu dassetvā tuṭṭhena pitarā oparajje patiṭṭhāpito, aparabhāge pitu accayena rajje patiṭṭhāsi. Athassa uttamarūpadharaṃ kosalarañño dhītaraṃ ānetvā aggamahesiṃ akaṃsu, chattamaṅgaladivase panassa sakalanagaraṃ devanagaraṃ viya alaṅkariṃsu.

So nagaraṃ padakkhiṇaṃ katvā alaṅkatapāsādaṃ abhiruhitvā mahātalamajjhe samussitasetacchattaṃ pallaṅkaṃ abhiruyha nisinno parivāretvā ṭhite ekato amacce, ekato brāhmaṇagahapatiādayo nānāvibhave sirivilāsasamujjale, ekato nānāvidhapaṇṇākārahatthe nāgaramanusse, ekato alaṅkatadevaccharasaṅghaṃ viya soḷasasahassasaṅkhaṃ nāṭakitthigaṇanti imaṃ atimanoramaṃ sirivibhavaṃ olokento attano pubbakammaṃ anussaritvā ‘‘idaṃ suvaṇṇapiṇḍikaṃ kañcanamālaṃ setacchattaṃ, imāni ca anekasahassāni hatthivāhanaassavāhanarathavāhanāni, maṇimuttādipūritā sāragabbhā, nānāvidhadhaññapūritā mahāpathavī, devaccharapaṭibhāgā nāriyo cāti sabbopesa mayhaṃ sirivibhavo na aññassa santako, catunnaṃ paccekabuddhānaṃ dinnassa catukummāsapiṇḍadānasseva santako, te nissāya mayā esa laddho’’ti paccekabuddhānaṃ guṇaṃ anussaritvā attano kammaṃ pākaṭaṃ akāsi. Tassa taṃ anussarantassa sakalasarīraṃ pītiyā pūri. So pītiyā temitahadayo mahājanassa majjhe udānagītaṃ gāyanto dve gāthā abhāsi –

142.

‘‘Na kiratthi anomadassisu, pāricariyā buddhesu appikā;

Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā.

143.

‘‘Hatthigavāssā cime bahū, dhanadhaññaṃ pathavī ca kevalā;

Nāriyo cimā accharūpamā, passa phalaṃ kummāsapiṇḍiyā’’ti.

Tattha anomadassisūti anomassa alāmakassa paccekabodhiñāṇassa diṭṭhattā paccekabuddhā anomadassino nāma. Pāricariyāti abhivādanapaccuṭṭhānañjalikammādibhedā sāmīcikiriyāpi, sampatte disvā attano santakaṃ appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā deyyadhammaṃ cittaṃ pasādetvā guṇaṃ sallakkhetvā tisso cetanā visodhetvā phalaṃ saddahitvā pariccajanakiriyāpi . Buddhesūti paccekabuddhesu. Appikāti mandā parittā nāma natthi kira. Sukkhāyāti nisnehāya. Aloṇikāyāti phāṇitavirahitāya. Nipphāṇitattā hi sā ‘‘aloṇikā’’ti vuttā. Kummāsapiṇḍiyāti cattāro kummāsapiṇḍe ekato katvā gahitaṃ kummāsaṃ sandhāya evamāha. Guṇavantānaṃ samaṇabrāhmaṇānaṃ guṇaṃ sallakkhetvā cittaṃ pasādetvā phaluppattiṃ pāṭikaṅkhamānānaṃ tisso cetanā visodhetvā dinnapadakkhiṇā appikā nāma natthi, nibbattanibbattaṭṭhāne mahāsampattimeva detīti vuttaṃ hoti. Hoti cettha –

‘‘Natthi citte pasannamhi, appikā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake.

‘‘Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;

Cetopaṇidhihetu hi, sattā gacchanti suggati’’nti. (vi. va. 804, 806);

Imassa panatthassa dīpanatthāya –

‘‘Khīrodanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa; (Vi. va. 413);

Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi. (vi. va. 334);

‘‘Accharāsahassassāhaṃ , pavarā passa puññānaṃ vipākaṃ;

Tena metādiso vaṇṇo, tena me idha mijjhati.

‘‘Uppajjanti ca me bhogā, ye keci manaso piyā;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. (vi. va. 334-336) –

Evamādīni vimānavatthūni āharitabbāni.

Dhanadhaññanti muttādidhanañca satta dhaññāni ca. Pathavī ca kevalāti sakalā cesā mahāpathavīti sakalapathaviṃ hatthagataṃ maññamāno vadati. Passa phalaṃ kummāsapiṇḍiyāti attano dānaphalaṃ attanāva dassento evamāha. Dānaphalaṃ kira bodhisattā ca sabbaññubuddhāyeva ca jānanti. Teneva satthā itivuttake suttantaṃ kathento –

‘‘Evañce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ, yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assu. Yasmā ca kho, bhikkhave, sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ, yathāhaṃ jānāmi, tasmā adatvā bhuñjanti, maccheramalañca nesaṃ cittaṃ pariyādāya tiṭṭhatī’’ti (itivu. 26).

Bodhisattopi attano chattamaṅgaladivase sañjātapītipāmojjo imāhi dvīhi gāthāhi udānagītaṃ gāyi. Tato paṭṭhāya ‘‘rañño piyagīta’’nti bodhisattassa nāṭakitthiyo ca sesanāṭakagandhabbādayopi ca antepurajanopi antonagaravāsinopi bahinagaravāsinopi pānāgāresupi amaccamaṇḍalesupi ‘‘amhākaṃ rañño piyagīta’’nti tadeva gītaṃ gāyanti. Evaṃ addhāne gate aggamahesī tassa gītassa atthaṃ jānitukāmā ahosi, mahāsattaṃ pana pucchituṃ na visahati. Athassā ekasmiṃ guṇe pasīditvā ekadivasaṃ rājā ‘‘bhadde, varaṃ te dassāmi, varaṃ gaṇhāhī’’ti āha. ‘‘Sādhu, deva, gaṇhāmī’’ti. ‘‘Hatthiassādīsu te kiṃ dammī’’ti? ‘‘Deva, tumhe nissāya mayhaṃ na kiñci natthi, na me etehi attho, sace pana dātukāmāttha, tumhākaṃ gītassa atthaṃ kathetvā dethā’’ti. ‘‘Bhadde, ko te iminā varena attho, aññaṃ gaṇhāhī’’ti. ‘‘Deva, aññena me attho natthi, etadeva gaṇhāmī’’ti. ‘‘Sādhu bhadde, kathessāmi, tuyhaṃ pana ekikāya raho na kathessāmi, dvādasayojanikāya bārāṇasiyā bheriṃ carāpetvā rājadvāre ratanamaṇḍapaṃ kāretvā ratanapallaṅkaṃ paññāpetvā amaccabrāhmaṇādīhi ca nāgarehi ceva soḷasahi itthisahassehi ca parivuto tesaṃ majjhe ratanapallaṅke nisīditvā kathessāmī’’ti. Sā ‘‘sādhu, devā’’ti sampaṭicchi.

Rājā tathā kāretvā amaragaṇaparivuto sakko devarājā viya mahājanakāyaparivuto ratanapallaṅke nisīdi. Devīpi sabbālaṅkārapaṭimaṇḍitā kañcanabhaddapīṭhaṃ attharitvā ekamante akkhikoṭiyā oloketvā tathārūpe ṭhāne nisīditvā ‘‘deva, tumhākaṃ tussitvā gāyanamaṅgalagītassa tāva me atthaṃ gaganatale puṇṇacandaṃ uṭṭhāpento viya pākaṭaṃ katvā kathethā’’ti vatvā tatiyaṃ gāthamāha –

144.

‘‘Abhikkhaṇaṃ rājakuñjara, gāthā bhāsasi kosalādhipa;

Pucchāmi taṃ raṭṭhavaḍḍhana, bāḷhaṃ pītimano pabhāsasī’’ti.

Tattha kosalādhipāti na so kosalaraṭṭhādhipo, kusale pana dhamme adhipatiṃ katvā viharati, tena naṃ ālapantī evamāha, kusalādhipa kusalajjhāsayāti attho. Bāḷhaṃ pītimano pabhāsasīti ativiya pītiyuttacitto hutvā bhāsasi, tasmā kathetha tāva me etāsaṃ gāthānaṃ atthanti.

Athassa gāthānamatthaṃ āvi karonto mahāsatto catasso gāthā abhāsi –

145.

‘‘Imasmiṃyeva nagare, kule aññatare ahuṃ;

Parakammakaro āsiṃ, bhatako sīlasaṃvuto.

146.

‘‘Kammāya nikkhamantohaṃ, caturo samaṇeddasaṃ;

Ācārasīlasampanne, sītibhūte anāsave.

147.

‘‘Tesu cittaṃ pasādetvā, nisīdetvā paṇṇasanthate;

Adaṃ buddhānaṃ kummāsaṃ, pasanno sehi pāṇibhi.

148.

‘‘Tassa kammassa kusalassa, idaṃ me edisaṃ phalaṃ;

Anubhomi idaṃ rajjaṃ, phītaṃ dharaṇimuttama’’nti.

Tattha kule aññatareti nāmena vā gottena vā apākaṭe ekasmiṃyeva kule. Ahunti nibbattiṃ. Parakammakaro āsinti tasmiṃ kule jātovāhaṃ daliddatāya parassa kammaṃ katvā jīvikaṃ kappento parakammakaro āsiṃ. Bhatakoti paravetanabhato. Sīlasaṃvutoti pañcasīlasaṃvare ṭhito, bhatiyā jīvantopi dussīlyaṃ pahāya sīlasampannova ahosinti dīpeti. Kammāya nikkhamantohanti taṃ divasaṃ kattabbakiccassa karaṇatthāya nikkhanto ahaṃ. Caturo samaṇeddasanti bhadde, ahaṃ nagarā nikkhamma mahāmaggaṃ āruyha attano kammabhūmiṃ gacchanto bhikkhāya bārāṇasinagaraṃ pavisante samitapāpe cattāro pabbajite addasaṃ. Ācārasīlasampanneti ekavīsatiyā anesanāhi jīvikakappanaṃ anācāro nāma, tassa paṭipakkhena ācārena ceva maggaphalehi āgatena sīlena ca samannāgate. Sītibhūteti rāgādipariḷāhavūpasamena ceva ekādasaagginibbāpanena ca sītibhāvappatte. Anāsaveti kāmāsavādivirahite. Nisīdetvāti vālikāsanānaṃ upari santhate paṇṇasanthare nisīdāpetvā. Santharo hi idha santhatoti vutto. Adanti nesaṃ udakaṃ datvā sakkaccaṃ sakehi hatthehi kummāsaṃ adāsiṃ. Kusalassāti ārogyānavajjaṭṭhena kusalassa. Phalanti tassa nissandaphalaṃ. Phītanti sabbasampattiphullitaṃ.

Evañca mahāsattassa attano kammaphalaṃ vitthāretvā kathentassa sutvā devī pasannamanā ‘‘sace, mahārāja, evaṃ paccakkhato dānaphalaṃ jānātha, ito dāni paṭṭhāya ekaṃ bhattapiṇḍaṃ labhitvā dhammikasamaṇabrāhmaṇānaṃ datvāva paribhuñjeyyāthā’’ti bodhisattassa thutiṃ karontī –

149.

‘‘Dadaṃ bhuñja mā ca pamādo, cakkaṃ vattaya kosalādhipa;

Mā rāja adhammiko ahu, dhammaṃ pālaya kosalādhipā’’ti. – imaṃ gāthamāha;

Tattha dadaṃ bhuñjāti aññesaṃ datvāva attanā bhuñja. Mā ca pamādoti dānādīsu puññesu mā pamajji. Cakkaṃ vattaya kosalādhipāti kusalajjhāsaya, mahārāja, patirūpadesavāsādikaṃ catubbidhaṃ dhammacakkaṃ pavattehi. Pakatiratho hi dvīhi cakkehi gacchati, ayaṃ pana kāyo imehi catūhi cakkehi devalokaṃ gacchati, tena te ‘‘dhammacakka’’nti saṅkhyaṃ gatā, taṃ tvaṃ cakkaṃ pavattehi. Adhammikoti yathā aññe chandāgatiṃ gacchantā lokaṃ ucchuyante pīḷetvā viya dhanameva saṃkaḍḍhantā adhammikā honti, tathā tvaṃ mā adhammiko ahu. Dhammaṃ pālayāti –

‘‘Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhana’’nti. (jā. 2.21.176) –

Imaṃ pana dasavidhaṃ rājadhammameva pālaya rakkha, mā pariccaji.

Mahāsatto tassā vacanaṃ sampaṭicchanto –

150.

‘‘Sohaṃ tadeva punappunaṃ, vaṭumaṃ ācarissāmi sobhane;

Ariyācaritaṃ sukosale, arahanto me manāpāva passitu’’nti. – gāthamāha;

Tattha vaṭumanti maggaṃ. Ariyācaritanti ariyehi buddhādīhi āciṇṇaṃ. Sukosaleti sobhane kosalarañño dhīteti attho. Arahantoti kilesehi ārakattā, arānañca arīnañca hatattā, paccayānaṃ arahattā evaṃladdhanāmā paccekabuddhā. Idaṃ vuttaṃ hoti – bhadde, kosalarājadhīte so ahaṃ ‘‘dānaṃ me dinna’’nti tittiṃ akatvā punappunaṃ tadeva ariyācaritaṃ dānamaggaṃ ācarissāmi. Mayhañhi aggadakkhiṇeyyattā arahanto manāpadassanā, cīvarādīni dātukāmatāya teyeva passituṃ icchāmīti.

Evañca pana vatvā rājā deviyā sampattiṃ oloketvā ‘‘bhadde, mayā tāva purimabhave attano kusalakammaṃ vitthāretvā kathitaṃ, imāsaṃ pana nārīnaṃ majjhe rūpena vā līḷāvilāsena vā tayā sadisī ekāpi natthi, sā tvaṃ kiṃ kammaṃ katvā imaṃ sampattiṃ paṭilabhī’’ti pucchanto puna gāthamāha –

151.

‘‘Devī viya accharūpamā, majjhe nārigaṇassa sobhasi;

Kiṃ kammamakāsi bhaddakaṃ, kenāsi vaṇṇavatī sukosale’’ti.

Tassattho – bhadde sukosale kosalarañño sudhīte tvaṃ rūpasampattiyā accharūpamā tidasapure sakkassa devarañño aññatarā devadhītā viya imassa nārīgaṇassa majjhe sobhasi, pubbe kiṃ nāma bhaddakaṃ kalyāṇakammaṃ akāsi, kenāsi kāraṇena evaṃ vaṇṇavatī jātāti.

Athassa sā purimabhave kalyāṇakammaṃ kathentī sesagāthādvayamāha –

152.

‘‘Ambaṭṭhakulassa khattiya, dāsyāhaṃ parapesiyā ahuṃ;

Saññatā ca dhammajīvinī, sīlavatī ca apāpadassanā.

153.

‘‘Uddhaṭabhattaṃ ahaṃ tadā, caramānassa adāsiṃ bhikkhuno;

Vittā sumanā sayaṃ ahaṃ, tassa kammassa phalaṃ mamedisa’’nti.

Sāpi kira jātissarāva ahosi, tasmā attano jātissarañāṇena paricchinditvāva kathesi.

Tattha ambaṭṭhakulassāti kuṭumbiyakulassa. Dāsyāhanti dāsī ahaṃ, ‘‘dāsāha’’ntipi pāṭho. Parapesiyāti parehi tassa tassa kiccassa karaṇatthāya pesitabbā pesanakārikā. Saññatāti dāsiyo nāma dussīlā honti, ahaṃ pana tīhi dvārehi saññatā sīlasampannā. Dhammajīvinīti paravañcanādīni akatvā dhammena samena pavattitajīvikā. Sīlavatīti ācārasampannā guṇavatī. Apāpadassanāti kalyāṇadassanā piyadhammā.

Uddhaṭabhattanti attano pattakoṭṭhāsavasena uddharitvā laddhabhāgabhattaṃ. Bhikkhunoti bhinnakilesassa paccekabuddhassa. Vittā sumanāti tuṭṭhā somanassajātā kammaphalaṃ saddahantī. Tassa kammassāti tassa ekabhikkhādānakammassa. Idaṃ vuttaṃ hoti – ahaṃ, mahārāja, pubbe sāvatthiyaṃ aññatarassa kuṭumbiyakulassa dāsī hutvā attano laddhabhāgabhattaṃ ādāya nikkhamantī ekaṃ paccekabuddhaṃ piṇḍāya carantaṃ disvā attano taṇhaṃ milāpetvā saññatādiguṇasampannā kammaphalaṃ saddahantī tassa taṃ bhattaṃ adāsiṃ, sāhaṃ yāvatāyukaṃ ṭhatvā kālaṃ katvā tattha sāvatthiyaṃ kosalarañño aggamahesiyā kucchimhi nibbattitvā idāni tava pāde paricaramānā evarūpaṃ sampattiṃ anubhavāmi, tassa mama kammassa idamīdisaṃ phalanti. Tattha guṇasampannānaṃ dinnadānassa mahapphalabhāvadassanatthaṃ –

‘‘Aggato ve pasannāna’’nti (itivu. 90) ca.

‘‘Esa devamanussānaṃ, sabbakāmadado nidhī’’ti (khu. pā. 8.10) ca. –

Ādigāthā vitthāretabbā.

Iti te ubhopi attano purimakammaṃ vitthārato kathetvā tato paṭṭhāya catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattetvā sīlaṃ rakkhitvā uposathakammaṃ katvā jīvitapariyosāne saggaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā devī rāhulamātā ahosi, rājā pana ahameva ahosi’’nti.

Kummāsapiṇḍijātakavaṇṇanā dasamā.

[416] 11. Parantapajātakavaṇṇanā

Āgamissatime pāpanti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto tathāgatassa māraṇatthameva parisakkati, dhanuggahe payojesi, silaṃ pavijjhi, nāḷāgiriṃ vissajjāpesi, tathāgatassa vināsatthameva upāyaṃ karotī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa mama vadhāya parisakki, tāsamattampi pana kātuṃ asakkonto attanāva dukkhaṃ anubhosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni sikkhi, sabbarutajānanamantaṃ uggaṇhi. So ācariyassa anuyogaṃ datvā bārāṇasiṃ paccāgacchi, pitā taṃ oparajje ṭhapesi. Kiñcāpi oparajje ṭhapeti, mārāpetukāmo pana naṃ hutvā daṭṭhumpi na icchi. Athekā siṅgālī dve potake gahetvā rattiṃ manussesu paṭisallīnesu niddhamanena nagaraṃ pāvisi. Bodhisattassa ca pāsāde sayanagabbhassa avidūre ekā sālā atthi, tattheko addhikamanusso upāhanā omuñcitvā pādamūle bhūmiyaṃ ṭhapetvā ekasmiṃ phalake nipajji, na tāva niddāyati. Tadā siṅgāliyā potakā chātā viraviṃsu. Atha tesaṃ mātā ‘‘tātā, mā saddaṃ karittha, etissā sālāya eko manusso upāhanā omuñcitvā bhūmiyaṃ ṭhapetvā phalake nipanno na tāva niddāyati, etassa niddāyanakāle etā upāhanā āharitvā tumhe khādāpessāmī’’ti attano bhāsāya āha. Bodhisatto mantānubhāvena tassā bhāsaṃ jānitvā sayanagabbhā nikkhamma vātapānaṃ vivaritvā ‘‘ko etthā’’ti āha. ‘‘Ahaṃ, deva, addhikamanusso’’ti. ‘‘Upāhanā te kuhi’’nti? ‘‘Bhūmiyaṃ, devā’’ti. ‘‘Ukkhitvā olambetvā ṭhapehī’’ti. Taṃ sutvā siṅgālī bodhisattassa kujjhi.

Puna ekadivasaṃ sā tatheva nagaraṃ pāvisi. Tadā ceko mattamanusso ‘‘pānīyaṃ pivissāmī’’ti pokkharaṇiṃ otaranto patitvā nimuggo nirassāso mari. Nivatthā panassa dve sāṭakā nivāsanantare kahāpaṇasahassaṃ aṅguliyā ca muddikā atthi. Tadāpi sā puttake ‘‘chātamhā, ammā’’ti viravante ‘‘tātā, mā saddaṃ karittha, etissā pokkharaṇiyā manusso mato, tassa idañcidañca atthi, so pana maritvā sopāneyeva nipanno, tumhe etaṃ manussaṃ khādāpessāmī’’ti āha. Bodhisatto taṃ sutvā vātapānaṃ vivaritvā ‘‘sālāya ko atthī’’ti vatvā ekenuṭṭhāya ‘‘ahaṃ, devā’’ti vutte ‘‘gaccha etissā pokkharaṇiyā matamanussassa sāṭake ca kahāpaṇasahassañca aṅgulimuddikañca gahetvā sarīramassa yathā na uṭṭhahati, evaṃ udake osīdāpehī’’ti āha. So tathā akāsi. Sā punapi kujjhitvā ‘‘purimadivase tāva me puttakānaṃ upāhanā khādituṃ na adāsi, ajja matamanussaṃ khādituṃ na deti, hotu, ito dāni tatiyadivase eko sapattarājā āgantvā nagaraṃ parikkhipissati. Atha naṃ pitā yuddhatthāya pesessati, tatra te sīsaṃ chindissanti, atha te galalohitaṃ pivitvā veraṃ muñcissāmi. Tvaṃ mayā saddhiṃ veraṃ bandhasi, jānissāmī’’ti viravitvā bodhisattaṃ tajjetvā puttake gahetvā nikkhamati.

Tatiyadivase eko sapattarājā āgantvā nagaraṃ parivāresi. Rājā bodhisattaṃ ‘‘gaccha, tāta, tena saddhiṃ yujjhā’’ti āha. ‘‘Mayā, deva, ekaṃ diṭṭhaṃ atthi, gantuṃ na visahāmi, jīvitantarāyaṃ bhāyāmī’’ti. ‘‘Mayhaṃ tayi mate vā amate vā kiṃ, gacchāheva tva’’nti? So ‘‘sādhu, devā’’ti mahāsatto parisaṃ gahetvā sapattarañño ṭhitadvārena anikkhamitvā aññaṃ dvāraṃ vivaritvā nikkhami. Tasmiṃ gacchante sakalanagaraṃ tucchaṃ viya ahosi. Sabbe teneva saddhiṃ nikkhamiṃsu. So ekasmiṃ sabhāgaṭṭhāne khandhāvāraṃ nivāsetvā acchi. Rājā cintesi ‘‘uparājā nagaraṃ tucchaṃ katvā balaṃ gahetvā palāyi, sapattarājāpi nagaraṃ parivāretvā ṭhito, idāni mayhaṃ jīvitaṃ natthī’’ti. So ‘‘jīvitaṃ rakkhissāmī’’ti deviñca purohitañca parantapaṃ nāmekaṃ pādamūlikañca dāsaṃ gahetvā rattibhāge aññātakavesena palāyitvā araññaṃ pāvisi. Bodhisatto tassa palātabhāvaṃ ñatvā nagaraṃ pavisitvā yuddhaṃ katvā sapattaṃ palāpetvā rajjaṃ gaṇhi. Pitāpissa ekasmiṃ nadītīre paṇṇasālaṃ kāretvā phalāphalena yāpento vasi. Rājā ca purohito ca phalāphalatthāya gacchanti. Parantapadāso deviyā saddhiṃ paṇṇasālāyameva hoti. Tatrāpi rājānaṃ paṭicca deviyā kucchismiṃ gabbho patiṭṭhāsi. Sā abhiṇhasaṃsaggavasena parantapena saddhiṃ aticari. Sā ekadivasaṃ parantapaṃ āha ‘‘raññā ñāte neva tava, na mayhaṃ jīvitaṃ atthi, tasmā mārehi na’’nti. ‘‘Kathaṃ māremī’’ti? Esa taṃ khaggañca nhānasāṭakañca gāhāpetvā nhāyituṃ gacchati, tatrassa nhānaṭṭhāne pamādaṃ ñatvā khaggena sīsaṃ chinditvā sarīraṃ khaṇḍākhaṇḍikaṃ katvā bhūmiyaṃ nikhaṇāhīti. So ‘‘sādhū’’ti sampaṭicchi.

Athekadivasaṃ purohitoyeva phalāphalatthāya gantvā avidūre rañño nhānatitthasāmante ekaṃ rukkhaṃ āruyha phalāphalaṃ gaṇhāti. Rājā ‘‘nhāyissāmī’’ti parantapaṃ khaggañca nhānasāṭakañca gāhāpetvā nadītīraṃ agamāsi. Tattha naṃ nhānakāle pamādamāpannaṃ ‘‘māressāmī’’ti parantapo gīvāya gahetvā khaggaṃ ukkhipi. So maraṇabhayena viravi. Purohito taṃ saddaṃ sutvā olokento parantapaṃ rājānaṃ mārentaṃ disvā bhītatasito sākhaṃ vissajjetvā rukkhato oruyha ekaṃ gumbaṃ pavisitvā nilīyi. Parantapo tassa sākhāvissajjanasaddaṃ sutvā rājānaṃ māretvā bhūmiyaṃ khaṇitvā ‘‘imasmiṃ ṭhāne sākhāvissajjanasaddo ahosi, ko nu kho etthā’’ti vicinanto kañci adisvā nhatvā gato. Tassa gatakāle purohito nisinnaṭṭhānā nikkhamitvā rañño sarīraṃ khaṇḍākhaṇḍikaṃ chinditvā āvāṭe nikhātabhāvaṃ ñatvā nhatvā attano vadhabhayena andhavesaṃ gahetvā paṇṇasālaṃ agamāsi. Taṃ disvā parantapo ‘‘kiṃ te, brāhmaṇa, kata’’nti āha. So ajānanto viya ‘‘deva, akkhīni me nāsetvā āgatomhi, ussannāsīvise araññe ekasmiṃ vammikapasse aṭṭhāsiṃ, tatrekena āsīvisena nāsavāto vissaṭṭho me bhavissatī’’ti āha. Parantapo ‘‘na maṃ sañjānāti, ‘devā’ti vadati, samassāsessāmi na’’nti cintetvā ‘‘brāhmaṇa, mā cintayi, ahaṃ taṃ paṭijaggissāmī’’ti assāsetvā phalāphalaṃ datvā santappesi. Tato paṭṭhāya parantapadāso phalāphalaṃ āhari, devīpi puttaṃ vijāyi. Sā putte vaḍḍhante ekadivasaṃ paccūsasamaye sukhanisinnā saṇikaṃ parantapadāsaṃ etadavoca ‘‘tvaṃ rājānaṃ mārento kenaci diṭṭho’’ti. ‘‘Na maṃ koci addasa, sākhāvissajjanasaddaṃ pana assosiṃ, tassā sākhāya manussena vā tiracchānena vā vissaṭṭhabhāvaṃ na jānāmi, yadā kadāci pana me bhayaṃ āgacchantaṃ sākhāvissaṭṭhaṭṭhānato āgamissatī’’ti tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –

154.

‘‘Āgamissati me pāpaṃ, āgamissati me bhayaṃ;

Tadā hi calitā sākhā, manussena migena vā’’ti.

Tattha pāpanti lāmakaṃ aniṭṭhaṃ akantaṃ. Bhayanti cittutrāsabhayampi me āgamissati, na sakkā nāgantuṃ. Kiṃkāraṇā? Tadā hi calitā sākhā manussena migena vāti na paññāyati, tasmā tato maṃ bhayaṃ āgamissati.

Te ‘‘purohito niddāyatī’’ti maññiṃsu. So pana aniddāyamānova tesaṃ kathaṃ assosi. Athekadivasaṃ purohito parantapadāse phalāphalatthāya gate attano brāhmaṇiṃ saritvā vilapanto dutiyaṃ gāthamāha –

155.

‘‘Bhīruyā nūna me kāmo, avidūre vasantiyā;

Karissati kisaṃ paṇḍuṃ, sāva sākhā parantapa’’nti.

Tattha bhīruyāti itthī ca nāma appamattakenāpi bhāyati, tasmā ‘‘bhīrū’’ti vuccati. Avidūreti nātidūre ito katipayayojanamatthake vasantiyā bhīruyā mayhaṃ brāhmaṇiyā yo mama kāmo uppanno, so nūna maṃ kisañca paṇḍuñca karissatīti dasseti. ‘‘Sāva sākhā’’ti iminā pana opammaṃ dasseti, yathā sākhā parantapaṃ kisaṃ paṇḍuṃ karoti, evanti attho.

Iti brāhmaṇo gāthameva vadati, atthaṃ pana na katheti, tasmā imāya gāthāya kiccaṃ deviyā apākaṭaṃ. Atha naṃ ‘‘kiṃ kathesi brāhmaṇā’’ti āha. Sopi ‘‘sallakkhitaṃ me’’ti vatvā puna ekadivasaṃ tatiyaṃ gāthamāha –

156.

‘‘Socayissati maṃ kantā, gāme vasamaninditā;

Karissati kisaṃ paṇḍuṃ, sāva sākhā parantapa’’nti.

Tattha socayissatīti sokuppādanena sukkhāpessati. Kantāti iṭṭhabhariyā. Gāme vasanti bārāṇasiyaṃ vasantīti adhippāyo. Aninditāti agarahitā uttamarūpadharā.

Punekadivasaṃ catutthaṃ gāthamāha –

157.

‘‘Tayā maṃ asitāpaṅgi, sitāni bhaṇitāni ca;

Kisaṃ paṇḍuṃ karissanti, sāva sākhā parantapa’’nti.

Tattha tayā maṃ asitāpaṅgīti tayā maṃ asitā apaṅgi. Idaṃ vuttaṃ hoti – bhadde, akkhikoṭito añjanasalākāya nīharitvā abhisaṅkhataasitāpaṅgi tayā pavattitāni mandahasitāni ca madhurabhāsitāni ca maṃ sā vissaṭṭhasākhā viravamānā parantapaṃ viya kisaṃ paṇḍuṃ karissatīti. Pa-kārassa va-kāraṃ katvā ‘‘vaṅgī’’tipi pāṭhoyeva.

Aparabhāge kumāro vayappatto ahosi soḷasavassuddesiko. Atha naṃ brāhmaṇo yaṭṭhikoṭiṃ gāhāpetvā nhānatitthaṃ gantvā akkhīni ummīletvā olokesi. Kumāro ‘‘nanu tvaṃ brāhmaṇa, andho’’ti āha. So ‘‘nāhaṃ andho, iminā me upāyena jīvitaṃ rakkhāmī’’ti vatvā ‘‘tava pitaraṃ jānāsī’’ti āha. ‘‘Ayaṃ me pitā’’ti vutte ‘‘nāyaṃ tava pitā, pitā pana te bārāṇasirājā, ayaṃ tumhākaṃ dāso, so mātari te vippaṭipajjitvā imasmiṃ ṭhāne tava pitaraṃ māretvā nikhaṇī’’ti aṭṭhīni nīharitvā dassesi. Kumārassa balavakodho uppajji. Atha naṃ ‘‘idāni kiṃ karomī’’ti pucchi. ‘‘Yaṃ te ismiṃyeva titthe pitu tena kataṃ, taṃ karohī’’ti sabbaṃ pavattiṃ ācikkhitvā kumāraṃ katipāhaṃ tharugaṇhanaṃ sikkhāpesi. Athekadivasaṃ kumāro khaggañca nhānasāṭakañca gahetvā ‘‘nhāyituṃ gacchāma, tātā’’ti āha. Parantapo ‘‘sādhū’’ti tena saddhiṃ gato. Athassa nhāyituṃ otiṇṇakāle dakkhiṇahatthena asiṃ, vāmahatthena cūḷaṃ gahetvā ‘‘tvaṃ kira imasmiṃyeva titthe mama pitaraṃ cūḷāya gahetvā viravantaṃ māresi, ahampi taṃ tatheva karissāmī’’ti āha. So maraṇabhayabhīto paridevamāno dve gāthā abhāsi –

158.

‘‘Āgamā nūna so saddo, asaṃsi nūna so tava;

Akkhātaṃ nūna taṃ tena, yo taṃ sākhamakampayi.

159.

‘‘Idaṃ kho taṃ samāgamma, mama bālassa cintitaṃ;

Tadā hi calitā sākhā, manussena migena vā’’ti.

Tattha āgamāti so sākhasaddo nūna taṃ āgato sampatto. Asaṃsi nūna so tavāti so saddo tava ārocesi maññe. Akkhātaṃ nūna taṃ tenāti yo satto tadā taṃ sākhaṃ akampayi, tena ‘‘evaṃ te pitā mārito’’ti nūna taṃ kāraṇaṃ akkhātaṃ. Samāgammāti saṅgamma, samāgatanti attho. Yaṃ mama bālassa ‘‘tadā calitā sākhā manussena migena vā, tato me bhayaṃ uppajjissatī’’ti cintitaṃ parivitakkitaṃ ahosi, idaṃ tayā saddhiṃ samāgatanti vuttaṃ hoti.

Tato kumāro osānagāthamāha –

160.

‘‘Tatheva tvaṃ avedesi, avañci pitaraṃ mama;

Hantvā sākhāhi chādento, āgamissati me bhaya’’nti.

Tattha tatheva tvaṃ avedesīti tatheva tvaṃ aññāsi. Avañci pitaraṃ mamāti tvaṃ mama pitaraṃ ‘‘nhāyituṃ gacchāmā’’ti vissāsetvā nhāyantaṃ māretvā khaṇḍākhaṇḍikaṃ chinditvā nikhaṇitvā ‘‘sace koci jānissati, mayhampi evarūpaṃ bhayaṃ āgacchissatī’’ti vañcesi, idaṃ kho pana maraṇabhayaṃ idāni tavāgatanti.

Iti taṃ vatvā tattheva jīvitakkhayaṃ pāpetvā nikhaṇitvā sākhāhi paṭicchādetvā khaggaṃ dhovitvā nhatvā paṇṇasālaṃ gantvā tassa māritabhāvaṃ purohitassa kathetvā mātaraṃ paribhāsitvā ‘‘idha kiṃ karissāmā’’ti tayo janā bārāṇasimeva agamaṃsu. Bodhisatto kaniṭṭhassa oparajjaṃ datvā dānādīni puññāni katvā saggapadaṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā piturājā devadatto ahosi, purohito ānando, puttarājā pana ahameva ahosi’’nti.

Parantapajātakavaṇṇanā ekādasamā.

Gandhāravaggo dutiyo.

Jātakuddānaṃ –

Kukku manoja sutano, gijjha dabbhapuppha paṇṇako;

Sattubhasta aṭṭhiseno, kapi bakabrahmā dasa.

Gandhāro mahākapi ca, kumbhakāro daḷhadhammo;

Somadatto susīmo ca, koṭasimbali dhūmakārī;

Jāgaro kummāsapiṇḍo, parantapā ekādasa.

Sattakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app