1. Ekakanipāto

1. Apaṇṇakavaggo

1. Apaṇṇakajātakavaṇṇanā

Imaṃ tāva apaṇṇakadhammadesanaṃ bhagavā sāvatthiṃ upanissāya jetavanamahāvihāre viharanto kathesi. Kaṃ pana ārabbha ayaṃ kathā samuṭṭhitāti? Seṭṭhissa sahāyake pañcasate titthiyasāvake. Ekasmiñhi divase anāthapiṇḍiko seṭṭhi attano sahāyake pañcasate aññatitthiyasāvake ādāya bahuṃ mālāgandhavilepanañceva sappitelamadhuphāṇitavatthacchādanāni ca gāhāpetvā jetavanaṃ gantvā bhagavantaṃ vanditvā gandhamālādīhi pūjetvā bhesajjāni ceva vatthāni ca bhikkhusaṅghassa vissajjetvā cha nisajjādose vajjetvā ekamantaṃ nisīdi. Tepi aññatitthiyasāvakā tathāgataṃ vanditvā satthu puṇṇacandasassirikaṃ mukhaṃ, lakkhaṇānubyañjanapaṭimaṇḍitaṃ byāmappabhāparikkhittaṃ brahmakāyaṃ, āveḷāveḷā yamakayamakā hutvā niccharantiyo ghanabuddharasmiyo ca olokayamānā anāthapiṇḍikassa samīpeyeva nisīdiṃsu.

Atha nesaṃ satthā manosilātale sīhanādaṃ nadanto taruṇasīho viya gajjanto pāvussakamegho viya ca ākāsagaṅgaṃ otārento viya ca ratanadāmaṃ ganthento viya ca aṭṭhaṅgasamannāgatena savanīyena kamanīyena brahmassarena nānānayavicittaṃ madhuradhammakathaṃ kathesi. Te satthu dhammadesanaṃ sutvā pasannacittā uṭṭhāya dasabalaṃ vanditvā aññatitthiyasaraṇaṃ bhinditvā buddhaṃ saraṇaṃ agamaṃsu. Te tato paṭṭhāya niccakālaṃ anāthapiṇḍikena saddhiṃ gandhamālādihatthā vihāraṃ gantvā dhammaṃ suṇanti, dānaṃ denti, sīlaṃ rakkhanti, uposathakammaṃ karonti.

Atha bhagavā sāvatthito punadeva rājagahaṃ agamāsi. Te tathāgatassa gatakāle taṃ saraṇaṃ bhinditvā puna aññatitthiyasaraṇaṃ gantvā attano mūlaṭṭhāneyeva patiṭṭhitā. Bhagavāpi sattaṭṭha māse vītināmetvā puna jetavanameva agamāsi. Anāthapiṇḍiko punapi te ādāya satthu santikaṃ gantvā satthāraṃ gandhamālādīhi pūjetvā vanditvā ekamantaṃ nisīdi. Tepi bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu. Atha nesaṃ tathāgate cārikaṃ pakkante gahitasaraṇaṃ bhinditvā puna aññatitthiyasaraṇameva gahetvā mūle patiṭṭhitabhāvaṃ bhagavato ārocesi.

Bhagavā aparimitakappakoṭiyo nirantaraṃ pavattitavacīsucaritānubhāvena dibbagandhagandhitaṃ nānāgandhapūritaṃ ratanakaraṇḍakaṃ vivaranto viya mukhapadumaṃ vivaritvā madhurassaraṃ nicchārento ‘‘saccaṃ kira tumhe upāsakā tīṇi saraṇāni bhinditvā aññatitthiyasaraṇaṃ gatā’’ti pucchi. Atha tehi paṭicchādetuṃ asakkontehi ‘‘saccaṃ bhagavā’’ti vutte satthā ‘‘upāsakā heṭṭhā avīciṃ upari bhavaggaṃ paricchedaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sīlādīhi guṇehi buddhena sadiso nāma natthi, kuto adhikataro’’ti. ‘‘Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā, tathāgato tesaṃ aggamakkhāyati (saṃ. ni. 5.139; a. ni. 4.34), yaṃ kiñci vittaṃ idha vā huraṃ vā…pe… (khu. pā. 6.3; su. ni. 226) aggato ve pasannāna’’ntiādīhi (a. ni. 4.34; itivu. 90) suttehi pakāsite ratanattayaguṇe pakāsetvā ‘‘evaṃ uttamaguṇehi samannāgataṃ ratanattayaṃ saraṇaṃ gatā upāsakā vā upāsikā vā nirayādīsu nibbattakā nāma natthi, apāyanibbattito pana muccitvā devaloke uppajjitvā mahāsampattiṃ anubhonti, tasmā tumhehi evarūpaṃ saraṇaṃ bhinditvā aññatitthiyasaraṇaṃ gacchantehi ayuttaṃ kata’’nti āha.

Ettha ca tīṇi ratanāni mokkhavasena uttamavasena saraṇagatānaṃ apāyesu nibbattiyā abhāvadīpanatthaṃ imāni suttāni dassetabbāni –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Ye keci dhammaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti.

‘‘Ye keci saṅghaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti.

‘‘Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca;

Ārāmarukkhacetyāni, manussā bhayatajjitā.

‘‘Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ;

Netaṃ saraṇamāgamma, sabbadukkhā pamuccati.

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 188-192);

Na kevalañca nesaṃ satthā ettakaṃyeva dhammaṃ desesi, apica kho ‘‘upāsakā buddhānussatikammaṭṭhānaṃ nāma, dhammānussatikammaṭṭhānaṃ nāma, saṅghānussatikammaṭṭhānaṃ nāma sotāpattimaggaṃ deti, sotāpattiphalaṃ deti, sakadāgāmimaggaṃ deti, sakadāgāmiphalaṃ deti, anāgāmimaggaṃ deti, anāgāmiphalaṃ deti, arahattamaggaṃ deti, arahattaphalaṃ detī’’tievamādīhipi nayehi dhammaṃ desetvā ‘‘evarūpaṃ nāma saraṇaṃ bhindantehi ayuttaṃ tumhehi kata’’nti āha. Ettha ca buddhānussatikammaṭṭhānādīnaṃ sotāpattimaggādippadānaṃ ‘‘ekadhammo, bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Buddhānussatī’’tievamādīhi (a. ni. 1.296) suttehi dīpetabbaṃ.

Evaṃ bhagavā nānappakārehi upāsake ovaditvā ‘‘upāsakā pubbepi manussā asaraṇaṃ ‘saraṇa’nti takkaggāhena viraddhaggāhena gahetvā amanussapariggahite kantāre yakkhabhakkhā hutvā mahāvināsaṃ pattā, apaṇṇakaggāhaṃ pana ekaṃsikaggāhaṃ aviraddhaggāhaṃ gahitamanussā tasmiṃyeva kantāre sotthibhāvaṃ pattā’’ti vatvā tuṇhī ahosi. Atha kho anāthapiṇḍiko gahapati uṭṭhāyāsanā bhagavantaṃ vanditvā abhitthavitvā sirasmiṃ añjaliṃ patiṭṭhāpetvā evamāha ‘‘bhante, idāni tāva imesaṃ upāsakānaṃ uttamasaraṇaṃ bhinditvā takkaggahaṇaṃ amhākaṃ pākaṭaṃ, pubbe pana amanussapariggahite kantāre takkikānaṃ vināso, apaṇṇakaggāhaṃ gahitamanussānañca sotthibhāvo amhākaṃ paṭicchanno, tumhākameva pākaṭo, sādhu vata no bhagavā ākāse puṇṇacandaṃ uṭṭhāpento viya imaṃ kāraṇaṃ pākaṭaṃ karotū’’ti. Atha bhagavā ‘‘mayā kho, gahapati, aparimitakālaṃ dasa pāramiyo pūretvā lokassa kaṅkhacchedanatthameva sabbaññutaññāṇaṃ paṭividdhaṃ, sīhavasāya suvaṇṇanāḷiṃ pūrento viya sakkaccaṃ sotaṃ odahitvā suṇohī’’ti seṭṭhino satuppādaṃ janetvā himagabbhaṃ padāletvā puṇṇacandaṃ nīharanto viya bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi.

Atīte kāsiraṭṭhe bārāṇasinagare brahmadatto nāma rājā ahosi. Tadā bodhisatto satthavāhakule paṭisandhiṃ gahetvā dasamāsaccayena mātukucchito nikkhamitvā anupubbena vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto vicarati. So kadāci pubbantato aparantaṃ gacchati, kadāci aparantato pubbantaṃ. Bārāṇasiyaṃyeva aññopi satthavāhaputto atthi bālo abyatto anupāyakusalo. Tadā bodhisatto bārāṇasito mahagghaṃ bhaṇḍaṃ gahetvā pañca sakaṭasatāni pūretvā gamanasajjāni katvā ṭhapesi. Sopi bālasatthavāhaputto tatheva pañca sakaṭasatāni pūretvā gamanasajjāni katvā ṭhapesi.

Tadā bodhisatto cintesi ‘‘sace ayaṃ bālasatthavāhaputto mayā saddhiṃyeva gamissati, sakaṭasahasse ekato maggaṃ gacchante maggopi nappahossati, manussānaṃ dārudakādīnipi, balibaddānaṃ tiṇānipi dullabhāni bhavissanti, etena vā mayā vā purato gantuṃ vaṭṭatī’’ti. So taṃ pakkosāpetvā etamatthaṃ ārocetvā ‘‘dvīhipi amhehi ekato gantuṃ na sakkā, kiṃ tvaṃ purato gamissasi, udāhu pacchato’’ti āha. So cintesi ‘‘mayi purato gacchante bahū ānisaṃsā, maggena abhinneneva gamissāmi, goṇā anāmaṭṭhatiṇaṃ khādissanti, manussānaṃ anāmaṭṭhaṃ sūpeyyapaṇṇaṃ bhavissati, pasannaṃ udakaṃ bhavissati, yathāruciṃ agghaṃ ṭhapetvā bhaṇḍaṃ vikkiṇissāmī’’ti. So ‘‘ahaṃ, samma, purato gamissāmī’’ti āha. Bodhisattopi pacchato gamane bahū ānisaṃse addasa. Evaṃ hissa ahosi – ‘‘purato gacchantā magge visamaṭṭhānaṃ samaṃ karissanti, ahaṃ tehi gatamaggena gamissāmi, purato gatehi balibaddehi pariṇatathaddhatiṇe khādite mama goṇā puna uṭṭhitāni madhuratiṇāni khādissanti, gahitapaṇṇaṭṭhānato uṭṭhitaṃ manussānaṃ sūpeyyapaṇṇaṃ madhuraṃ bhavissati, anudake ṭhāne āvāṭaṃ khanitvā ete udakaṃ uppādessanti, tehi katesu āvāṭesu mayaṃ udakaṃ pivissāma, agghaṭṭhapanaṃ nāma manussānaṃ jīvitā voropanasadisaṃ, ahaṃ pacchato gantvā etehi ṭhapitagghena bhaṇḍaṃ vikkiṇissāmī’’ti. Atha so ettake ānisaṃse disvā ‘‘samma, tvaṃ purato gacchāhī’’ti āha. ‘‘Sādhu, sammā’’ti bālasatthavāho sakaṭāni yojetvā nikkhanto anupubbena manussāvāsaṃ atikkamitvā kantāramukhaṃ pāpuṇi.

Kantāraṃ nāma – corakantāraṃ, vāḷakantāraṃ, nirudakakantāraṃ, amanussakantāraṃ, appabhakkhakantāranti pañcavidhaṃ. Tattha corehi adhiṭṭhitamaggo corakantāraṃ nāma. Sīhādīhi adhiṭṭhitamaggo vāḷakantāraṃ nāma. Yattha nhāyituṃ vā pātuṃ vā udakaṃ natthi, idaṃ nirudakakantāraṃ nāma. Amanussādhiṭṭhitaṃ amanussakantāraṃ nāma. Mūlakhādanīyādivirahitaṃ appabhakkhakantāraṃ nāma. Imasmiṃ pañcavidhe kantāre taṃ kantāraṃ nirudakakantārañceva amanussakantārañca. Tasmā so bālasatthavāhaputto sakaṭesu mahantamahantā cāṭiyo ṭhapetvā udakassa pūrāpetvā saṭṭhiyojanikaṃ kantāraṃ paṭipajji.

Athassa kantāramajjhaṃ gatakāle kantāre adhivatthayakkho ‘‘imehi manussehi gahitaṃ udakaṃ chaḍḍāpetvā dubbale katvā sabbeva ne khādissāmī’’ti sabbasetataruṇabalibaddayuttaṃ manoramaṃ yānakaṃ māpetvā dhanukalāpaphalakāvudhahatthehi dasahi dvādasahi amanussehi parivuto uppalakumudāni piḷandhitvā allakoso allavattho issarapuriso viya tasmiṃ yānake nisīditvā kaddamamakkhitehi cakkehi paṭipathaṃ agamāsi. Parivāraamanussāpissa purato ca pacchato ca gacchantā allakesā allavatthā uppalakumudamālā piḷandhitvā padumapuṇḍarīkakalāpe gahetvā bhisamuḷālāni khādantā udakabindūhi ceva kalalehi ca paggharantehi agamaṃsu. Satthavāhā ca nāma yadā dhuravāto vāyati, tadā yānake nisīditvā upaṭṭhākaparivutā rajaṃ pariharantā purato gacchanti. Yadā pacchato vāto vāyati, tadā teneva nayena pacchato gacchanti. Tadā pana dhuravāto ahosi, tasmā so satthavāhaputto purato agamāsi.

Yakkho taṃ āgacchantaṃ disvā attano yānakaṃ maggā okkamāpetvā ‘‘kahaṃ gacchathā’’ti tena saddhiṃ paṭisanthāraṃ akāsi. Satthavāhopi attano yānakaṃ maggā okkamāpetvā sakaṭānaṃ gamanokāsaṃ datvā ekamante ṭhito taṃ yakkhaṃ avoca ‘‘bho, amhe tāva bārāṇasito āgacchāma. Tumhe pana uppalakumudāni piḷandhitvā padumapuṇḍarīkahatthā bhisamuḷālāni khādantā kaddamamakkhitā udakabindūhi paggharantehi āgacchatha. Kiṃ nu kho tumhehi āgatamagge devo vassati, uppalādisañchannāni vā sarāni atthī’’ti pucchi. Yakkho tassa kathaṃ sutvā ‘‘samma, kiṃ nāmetaṃ kathesi. Esā nīlavanarāji paññāyati. Tato paṭṭhāya sakalaṃ araññaṃ ekodakaṃ, nibaddhaṃ devo vassati, kandarā pūrā, tasmiṃ tasmiṃ ṭhāne padumādisañchannāni sarāni atthī’’ti vatvā paṭipāṭiyā gacchantesu sakaṭesu ‘‘imāni sakaṭāni ādāya kahaṃ gacchathā’’ti pucchi. ‘‘Asukajanapadaṃ nāmā’’ti. ‘‘Imasmiṃ cimasmiñca sakaṭe kiṃ nāma bhaṇḍa’’nti? ‘‘Asukañca asukañcā’’ti. ‘‘Pacchato āgacchantaṃ sakaṭaṃ ativiya garukaṃ hutvā āgacchati, etasmiṃ kiṃ bhaṇḍa’’nti? ‘‘Udakaṃ etthā’’ti. ‘‘Parato tāva udakaṃ ānentehi vo manāpaṃ kataṃ, ito paṭṭhāya pana udakena kiccaṃ natthi, purato bahu udakaṃ, cāṭiyo bhinditvā udakaṃ chaḍḍetvā sukhena gacchathā’’ti āha. Evañca pana vatvā ‘‘tumhe gacchatha, amhākaṃ papañco hotī’’ti thokaṃ gantvā tesaṃ adassanaṃ patvā attano yakkhanagarameva agamāsi.

Sopi bālasatthavāho attano bālatāya yakkhassa vacanaṃ gahetvā cāṭiyo bhindāpetvā pasatamattampi udakaṃ anavasesetvā sabbaṃ chaḍḍāpetvā sakaṭāni pājāpesi, purato appamattakampi udakaṃ nāhosi, manussā pānīyaṃ alabhantā kilamiṃsu. Te yāva sūriyatthaṅgamanā gantvā sakaṭāni mocetvā parivaṭṭakena ṭhapetvā goṇe cakkesu bandhiṃsu. Neva goṇānaṃ udakaṃ ahosi, na manussānaṃ yāgubhattaṃ vā. Dubbalamanussā tattha tattha nipajjitvā sayiṃsu. Rattibhāgasamanantare yakkhā yakkhanagarato āgantvā sabbepi goṇe ca manusse ca jīvitakkhayaṃ pāpetvā maṃsaṃ khāditvā aṭṭhīni avasesetvā agamaṃsu. Evamekaṃ bālasatthavāhaputtaṃ nissāya sabbepi te vināsaṃ pāpuṇiṃsu, hatthaṭṭhikādīni disāvidisāsu vippakiṇṇāni ahesuṃ. Pañca sakaṭasatāni yathāpūritāneva aṭṭhaṃsu.

Bodhisattopi kho bālasatthavāhaputtassa nikkhantadivasato māsaḍḍhamāsaṃ vītināmetvā pañcahi sakaṭasatehi nagarā nikkhamma anupubbena kantāramukhaṃ pāpuṇi. So tattha udakacāṭiyo pūretvā bahuṃ udakaṃ ādāya khandhāvāre bheriṃ carāpetvā manusse sannipātetvā evamāha ‘‘tumhe maṃ anāpucchitvā pasatamattampi udakaṃ mā vaḷañjayittha, kantāre visarukkhā nāma honti, pattaṃ vā pupphaṃ vā phalaṃ vā tumhehi pure akhāditapubbaṃ maṃ anāpucchitvā mā khāditthā’’ti. Evaṃ manussānaṃ ovādaṃ datvā pañcahi sakaṭasatehi kantāraṃ paṭipajji. Tasmiṃ kantāramajjhaṃ sampatte so yakkho purimanayeneva bodhisattassa paṭipathe attānaṃ dassesi. Bodhisatto taṃ disvāva aññāsi ‘‘imasmiṃ kantāre udakaṃ natthi, nirudakakantāro nāmesa, ayañca nibbhayo rattanetto, chāyāpissa na paññāyati, nissaṃsayaṃ iminā purato gato bālasatthavāhaputto sabbaṃ udakaṃ chaḍḍāpetvā kilametvā sapariso khādito bhavissati, mayhaṃ pana paṇḍitabhāvaṃ upāyakosallaṃ na jānāti maññe’’ti. Tato naṃ āha ‘‘gacchatha tumhe, mayaṃ vāṇijā nāma aññaṃ udakaṃ adisvā gahitaudakaṃ na chaḍḍema, diṭṭhaṭṭhāne pana chaḍḍetvā sakaṭāni sallahukāni katvā gamissāmā’’ti yakkho thokaṃ gantvā adassanaṃ upagamma attano yakkhanagarameva gato.

Yakkhe pana gate manussā bodhisattaṃ āhaṃsu ‘‘ayya, ete manussā ‘esā nīlavanarāji paññāyati, tato paṭṭhāya nibaddhaṃ devo vassatī’ti vatvā uppalakumudamālādhārino padumapuṇḍarīkakalāpe ādāya bhisamuḷālāni khādantā allavatthā allakesā udakabindūhi paggharantehi āgatā, udakaṃ chaḍḍetvā sallahukehi sakaṭehi khippaṃ gacchāmā’’ti. Bodhisatto tesaṃ kathaṃ sutvā sakaṭāni ṭhapāpetvā sabbe manusse sannipātāpetvā ‘‘tumhehi ‘imasmiṃ kantāre saro vā pokkharaṇī vā atthī’ti kassaci sutapubba’’nti pucchi. ‘‘Na, ayya, sutapubba’’nti. Nirudakakantāro nāma eso, idāni ekacce manussā ‘‘etāya nīlavanarājiyā purato devo vassatī’’ti vadanti, ‘‘vuṭṭhivāto nāma kittakaṃ ṭhānaṃ vāyatī’’ti? ‘‘Yojanamattaṃ, ayyā’’ti. ‘‘Kacci pana vo ekassāpi sarīraṃ vuṭṭhivāto paharatī’’ti? ‘‘Natthi ayyā’’ti. ‘‘Meghasīsaṃ nāma kittake ṭhāne paññāyatī’’ti? ‘‘Tiyojanamatte ayyā’’ti. ‘‘Atthi pana vo kenaci ekampi meghasīsaṃ diṭṭha’’nti? ‘‘Natthi, ayyā’’ti. ‘‘Vijjulatā nāma kittake ṭhāne paññāyatī’’ti? ‘‘Catuppañcayojanamatte, ayyā’’ti. ‘‘Atthi pana vo kenaci vijjulatobhāso diṭṭho’’ti? ‘‘Natthi, ayyā’’ti. ‘‘Meghasaddo nāma kittake ṭhāne suyyatī’’ti? ‘‘Ekadviyojanamatte, ayyā’’ti. ‘‘Atthi pana vo kenaci meghasaddo suto’’ti? ‘‘Natthi, ayyā’’ti. ‘‘Na ete manussā, yakkhā ete, amhe udakaṃ chaḍḍāpetvā dubbale katvā khāditukāmā āgatā bhavissanti. Purato gato bālasatthavāhaputto na upāyakusalo. Addhā so etehi udakaṃ chaḍḍāpetvā kilametvā khādito bhavissati, pañca sakaṭasatāni yathāpūritāneva ṭhitāni bhavissanti. Ajja mayaṃ tāni passissāma, pasatamattampi udakaṃ achaḍḍetvā sīghasīghaṃ pājethā’’ti pājāpesi.

So gacchanto yathāpūritāneva pañca sakaṭasatāni goṇamanussānañca hatthaṭṭhikādīni disāvidisāsu vippakiṇṇāni disvā sakaṭāni mocāpetvā sakaṭaparivaṭṭakena khandhāvāraṃ bandhāpetvā kālasseva manusse ca goṇe ca sāyamāsabhattaṃ bhojāpetvā manussānaṃ majjhe goṇe nipajjāpetvā sayaṃ balanāyako hutvā khaggahattho tiyāmarattiṃ ārakkhaṃ gahetvā ṭhitakova aruṇaṃ uṭṭhāpesi. Punadivase pana pātova sabbakiccāni niṭṭhāpetvā goṇe bhojetvā dubbalasakaṭāni chaḍḍāpetvā thirāni gāhāpetvā appagghaṃ bhaṇḍaṃ chaḍḍāpetvā mahagghaṃ bhaṇḍaṃ āropāpetvā yathādhippetaṃ ṭhānaṃ gantvā diguṇatiguṇena mūlena bhaṇḍaṃ vikkiṇitvā sabbaṃ parisaṃ ādāya puna attano nagarameva agamāsi.

Satthā imaṃ dhammakathaṃ kathetvā ‘‘evaṃ, gahapati, pubbe takkaggāhagāhino mahāvināsaṃ pattā, apaṇṇakaggāhagāhino pana amanussānaṃ hatthato muccitvā sotthinā icchitaṭṭhānaṃ gantvā puna sakaṭṭhānameva paccāgamiṃsū’’ti vatvā dvepi vatthūni ghaṭetvā imissā apaṇṇakadhammadesanāya abhisambuddho hutvā imaṃ gāthamāha –

1.

‘‘Apaṇṇakaṃ ṭhānameke, dutiyaṃ āhu takkikā;

Etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇaka’’nti.

Tattha apaṇṇakanti ekaṃsikaṃ aviraddhaṃ niyyānikaṃ. Ṭhānanti kāraṇaṃ. Kāraṇañhi yasmā tadāyattavuttitāya phalaṃ tiṭṭhati nāma, tasmā ‘‘ṭhāna’’nti vuccati, ‘‘ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato’’tiādīsu (vibha. 809) cassa payogo veditabbo. Iti ‘‘apaṇṇakaṃ ṭhāna’’nti padadvayenāpi ‘‘yaṃ ekantahitasukhāvahattā paṇḍitehi paṭipannaṃ ekaṃsikakāraṇaṃ aviraddhakāraṇaṃ niyyānikakāraṇaṃ, taṃ ida’’nti dīpeti. Ayamettha saṅkhepo, pabhedato pana tīṇi saraṇagamanāni, pañca sīlāni, dasa sīlāni, pātimokkhasaṃvaro, indriyasaṃvaro, ājīvapārisuddhi, paccayapaṭisevanaṃ, sabbampi catupārisuddhisīlaṃ; indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, jhānaṃ, vipassanā, abhiññā, samāpatti, ariyamaggo, ariyaphalaṃ, sabbampetaṃ apaṇṇakaṭṭhānaṃ apaṇṇakapaṭipadā, niyyānikapaṭipadāti attho.

Yasmā ca pana niyyānikapaṭipadāya etaṃ nāmaṃ, tasmāyeva bhagavā apaṇṇakapaṭipadaṃ dassento imaṃ suttamāha –

‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya . Katamehi tīhi? Idha, bhikkhave , bhikkhu indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti. Kathañca, bhikkhave, bhikkhu indriyesu guttadvāro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti…pe… evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.

‘‘Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya…pe… evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti.

‘‘Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti. Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya…pe… evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hotī’’ti (a. ni. 3.16).

Imasmiñcāpi sutte tayova dhammā vuttā. Ayaṃ pana apaṇṇakapaṭipadā yāva arahattaphalaṃ labbhateva . Tattha arahattaphalampi, phalasamāpattivihārassa ceva, anupādāparinibbānassa ca, paṭipadāyeva nāma hoti.

Eketi ekacce paṇḍitamanussā. Tattha kiñcāpi ‘‘asukā nāmā’’ti niyamo natthi, idaṃ pana saparisaṃ bodhisattaṃyeva sandhāya vuttanti veditabbaṃ. Dutiyaṃ āhu takkikāti dutiyanti paṭhamato apaṇṇakaṭṭhānato niyyānikakāraṇato dutiyaṃ takkaggāhakāraṇaṃ aniyyānikakāraṇaṃ. Āhu takkikāti ettha pana saddhiṃ purimapadena ayaṃ yojanā – apaṇṇakaṭṭhānaṃ ekaṃsikakāraṇaṃ aviraddhakāraṇaṃ niyyānikakāraṇaṃ eke bodhisattappamukhā paṇḍitamanussā gaṇhiṃsu. Ye pana bālasatthavāhaputtappamukhā takkikā āhu, te dutiyaṃ sāparādhaṃ anekaṃsikaṭṭhānaṃ viraddhakāraṇaṃ aniyyānikakāraṇaṃ aggahesuṃ. Tesu ye apaṇṇakaṭṭhānaṃ aggahesuṃ, te sukkapaṭipadaṃ paṭipannā. Ye dutiyaṃ ‘‘purato bhavitabbaṃ udakenā’’ti takkaggāhasaṅkhātaṃ aniyyānikakāraṇaṃ aggahesuṃ. Te kaṇhapaṭipadaṃ paṭipannā.

Tattha sukkapaṭipadā aparihānipaṭipadā, kaṇhapaṭipadā parihānipaṭipadā. Tasmā ye sukkapaṭipadaṃ paṭipannā, te aparihīnā sotthibhāvaṃ pattā. Ye pana kaṇhapaṭipadaṃ paṭipannā, te parihīnā anayabyasanaṃ āpannāti imamatthaṃ bhagavā anāthapiṇḍikassa gahapatino vatvā uttari idamāha ‘‘etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇaka’’nti.

Tattha etadaññāya medhāvīti ‘‘medhā’’ti laddhanāmāya vipulāya visuddhāya uttamāya paññāya samannāgato kulaputto etaṃ apaṇṇake ceva sapaṇṇake cāti dvīsu atakkaggāhatakkaggāhasaṅkhātesu ṭhānesu guṇadosaṃ vuddhihāniṃ atthānatthaṃ ñatvāti attho. Taṃ gaṇhe yadapaṇṇakanti yaṃ apaṇṇakaṃ ekaṃsikaṃ sukkapaṭipadāaparihāniyapaṭipadāsaṅkhātaṃ niyyānikakāraṇaṃ, tadeva gaṇheyya. Kasmā? Ekaṃsikādibhāvatoyeva. Itaraṃ pana na gaṇheyya. Kasmā? Anekaṃsikādibhāvatoyeva. Ayañhi apaṇṇakapaṭipadā nāma sabbesaṃ buddhapaccekabuddhabuddhaputtānaṃ paṭipadā. Sabbabuddhā hi apaṇṇakapaṭipadāyameva ṭhatvā daḷhena vīriyena pāramiyo pūretvā bodhimūle buddhā nāma honti, paccekabuddhā paccekabodhiṃ uppādenti, buddhaputtā sāvakapāramiñāṇaṃ paṭivijjhanti.

Iti bhagavā tesaṃ upāsakānaṃ tisso kulasampattiyo ca cha kāmasagge brahmalokasampattiyo ca datvāpi pariyosāne arahattamaggaphaladāyikā apaṇṇakapaṭipadā nāma, catūsu apāyesu pañcasu ca nīcakulesu nibbattidāyikā sapaṇṇakapaṭipadā nāmāti imaṃ apaṇṇakadhammadesanaṃ dassetvā uttari cattāri saccāni soḷasahi ākārehi pakāsesi. Catusaccapariyosāne sabbepi te pañcasatā upāsakā sotāpattiphale patiṭṭhahiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi – ‘‘tasmiṃ samaye bālasatthavāhaputto devadatto ahosi, tassa parisā devadattaparisāva, paṇḍitasatthavāhaputtaparisā buddhaparisā, paṇḍitasatthavāhaputto pana ahameva ahosi’’nti desanaṃ niṭṭhāpesi.

Apaṇṇakajātakavaṇṇanā paṭhamā.

2. Vaṇṇupathajātakavaṇṇanā

Akilāsunoti imaṃ dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto kathesi. Kaṃ pana ārabbhāti? Ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ. Tathāgate kira sāvatthiyaṃ viharante eko sāvatthivāsī kulaputto jetavanaṃ gantvā satthu santike dhammadesanaṃ sutvā pasannacitto kāmesu ādīnavaṃ disvā pabbajitvā upasampadāya pañcavassiko hutvā dve mātikā uggaṇhitvā vipassanācāraṃ sikkhitvā satthu santike attano cittaruciyaṃ kammaṭṭhānaṃ gahetvā ekaṃ araññaṃ pavisitvā vassaṃ upagantvā temāsaṃ vāyamantopi obhāsamattaṃ vā nimittamattaṃ vā uppādetuṃ nāsakkhi.

Athassa etadahosi ‘‘satthārā cattāro puggalā kathitā, tesu mayā padaparamena bhavitabbaṃ, natthi maññe mayhaṃ imasmiṃ attabhāve maggo vā phalaṃ vā, kiṃ karissāmi araññavāsena, satthu santikaṃ gantvā rūpasobhaggappattaṃ buddhasarīraṃ olokento madhuraṃ dhammadesanaṃ suṇanto viharissāmī’’ti puna jetavanameva paccāgamāsi. Atha naṃ sandiṭṭhasambhattā āhaṃsu – ‘‘āvuso, tvaṃ satthu santike kammaṭṭhānaṃ gahetvā ‘samaṇadhammaṃ karissāmī’ti gato, idāni pana āgantvā saṅgaṇikāya abhiramamāno carasi, kiṃ nu kho te pabbajitakiccaṃ matthakaṃ pattaṃ, appaṭisandhiko jātosī’’ti? Āvuso, ahaṃ maggaṃ vā phalaṃ vā alabhitvā ‘‘abhabbapuggalena mayā bhavitabba’’nti vīriyaṃ ossajitvā āgatomhīti. ‘‘Akāraṇaṃ te, āvuso, kataṃ daḷhavīriyassa satthu sāsane pabbajitvā vīriyaṃ ossajantena, ayuttaṃ te kataṃ, ehi tathāgatassa dassemā’’ti taṃ ādāya satthu santikaṃ agamaṃsu.

Satthā taṃ disvā evamāha ‘‘bhikkhave, tumhe etaṃ bhikkhuṃ anicchamānaṃ ādāya āgatā, kiṃ kataṃ iminā’’ti? ‘‘Bhante, ayaṃ bhikkhu evarūpe niyyānikasāsane pabbajitvā samaṇadhammaṃ karonto vīriyaṃ ossajitvā āgato’’ti āhaṃsu. Atha naṃ satthā āha ‘‘saccaṃ kira tayā bhikkhu vīriyaṃ ossaṭṭha’’nti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Kiṃ pana tvaṃ bhikkhu evarūpe mama sāsane pabbajitvā ‘appiccho’ti vā ‘santuṭṭho’ti vā ‘pavivitto’ti vā ‘āraddhavīriyo’ti vā evaṃ attānaṃ ajānāpetvā ‘ossaṭṭhavīriyo bhikkhū’ti jānāpesi. Nanu tvaṃ pubbe vīriyavā ahosi, tayā ekena kataṃ vīriyaṃ nissāya marukantāre pañcasu sakaṭasatesu manussā ca goṇā ca pānīyaṃ labhitvā sukhitā jātā , idāni kasmā vīriyaṃ ossajasī’’ti. So bhikkhu ettakena vacanena upatthambhito ahosi.

Taṃ pana kathaṃ sutvā bhikkhū bhagavantaṃ yāciṃsu – ‘‘bhante, idāni iminā bhikkhunā vīriyassa ossaṭṭhabhāvo amhākaṃ pākaṭo, pubbe panassa ekassa vīriyaṃ nissāya marukantāre goṇamanussānaṃ pānīyaṃ labhitvā sukhitabhāvo paṭicchanno, tumhākaṃ sabbaññutaññāṇasseva pākaṭo, amhākampetaṃ kāraṇaṃ kathethā’’ti. ‘‘Tena hi, bhikkhave, suṇāthā’’ti bhagavā tesaṃ bhikkhūnaṃ satuppādaṃ janetvā bhavantarena paṭicchannakāraṇaṃ pākaṭamakāsi.

Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāhakule paṭisandhiṃ gahetvā vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto vicarati. So ekadā saṭṭhiyojanikaṃ marukantāraṃ paṭipajji. Tasmiṃ kantāre sukhumavālukā muṭṭhinā gahitā hatthe na tiṭṭhati, sūriyuggamanato paṭṭhāya aṅgārarāsi viya uṇhā hoti, na sakkā akkamituṃ. Tasmā taṃ paṭipajjantā dārudakatilataṇḍulādīni sakaṭehi ādāya rattimeva gantvā aruṇuggamane sakaṭāni parivaṭṭaṃ katvā matthake maṇḍapaṃ kāretvā kālasseva āhārakiccaṃ niṭṭhāpetvā chāyāya nisinnā divasaṃ khepetvā atthaṅgate sūriye sāyamāsaṃ bhuñjitvā bhūmiyā sītalāya jātāya sakaṭāni yojetvā gacchanti, samuddagamanasadisameva gamanaṃ hoti. Thalaniyāmako nāma laddhuṃ vaṭṭati, so tārakasaññā satthaṃ tāreti.

Sopi satthavāho tasmiṃ kāle imināva niyāmena taṃ kantāraṃ gacchanto ekūnasaṭṭhi yojanāni gantvā ‘‘idāni ekaratteneva marukantārā nikkhamanaṃ bhavissatī’’ti sāyamāsaṃ bhuñjitvā sabbaṃ dārudakaṃ khepetvā sakaṭāni yojetvā pāyāsi. Niyāmako pana purimasakaṭe āsanaṃ pattharāpetvā ākāse tārakaṃ olokento ‘‘ito pājetha, ito pājethā’’ti vadamāno nipajji. So dīghamaddhānaṃ aniddāyanabhāvena kilanto niddaṃ okkami, goṇe nivattitvā āgatamaggameva gaṇhante na aññāsi. Goṇā sabbarattiṃ agamaṃsu. Niyāmako aruṇuggamanavelāya pabuddho nakkhattaṃ oloketvā ‘‘sakaṭāni nivattetha nivattethā’’ti āha. Sakaṭāni nivattetvā paṭipāṭiṃ karontānaññeva aruṇo uggato. Manussā ‘‘hiyyo amhākaṃ niviṭṭhakhandhāvāraṭṭhānamevetaṃ, dārudakampi no khīṇaṃ, idāni naṭṭhamhā’’ti sakaṭāni mocetvā parivaṭṭakena ṭhapetvā matthake maṇḍapaṃ katvā attano attano sakaṭassa heṭṭhā anusocantā nipajjiṃsu.

Bodhisatto ‘‘mayi vīriyaṃ ossajante sabbe vinassissantī’’ti pāto sītalavelāyameva āhiṇḍanto ekaṃ dabbatiṇagacchaṃ disvā ‘‘imāni tiṇāni heṭṭhā udakasinehena uṭṭhitāni bhavissantī’’ti cintetvā kuddālaṃ gāhāpetvā taṃ padesaṃ khaṇāpesi, te saṭṭhihatthaṭṭhānaṃ khaṇiṃsu. Ettakaṃ ṭhānaṃ khaṇitvā paharantānaṃ kuddālo heṭṭhāpāsāṇe paṭihaññi, pahaṭamatte sabbe vīriyaṃ ossajiṃsu. Bodhisatto pana ‘‘imassa pāsāṇassa heṭṭhā udakena bhavitabba’’nti otaritvā pāsāṇe ṭhito oṇamitvā sotaṃ odahitvā saddaṃ āvajjento heṭṭhā udakassa pavattanasaddaṃ sutvā uttaritvā cūḷupaṭṭhākaṃ āha – ‘‘tāta, tayā vīriye ossaṭṭhe sabbe vinassissāma, tvaṃ vīriyaṃ anossajanto imaṃ ayakūṭaṃ gahetvā āvāṭaṃ otaritvā etasmiṃ pāsāṇe pahāraṃ dehī’’ti. So tassa vacanaṃ sampaṭicchitvā sabbesu vīriyaṃ ossajitvā ṭhitesupi vīriyaṃ anossajanto otaritvā pāsāṇe pahāraṃ adāsi. Pāsāṇo majjhe bhijjitvā heṭṭhā patitvā sotaṃ sannirumbhitvā aṭṭhāsi, tālakkhandhappamāṇā udakavaṭṭi uggañchi. Sabbe pānīyaṃ pivitvā nhāyiṃsu, atirekāni akkhayugādīni phāletvā yāgubhattaṃ pacitvā bhuñjitvā goṇe ca bhojetvā sūriye atthaṅgate udakāvāṭasamīpe dhajaṃ bandhitvā icchitaṭṭhānaṃ agamaṃsu. Te tattha bhaṇḍaṃ vikkiṇitvā diguṇaṃ tiguṇaṃ catugguṇaṃ lābhaṃ labhitvā attano vasanaṭṭhānameva agamaṃsu. Te tattha yāvatāyukaṃ ṭhatvā yathākammaṃ gatā, bodhisattopi dānādīni puññāni katvā yathākammameva gato.

Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova imaṃ gāthaṃ kathesi –

2.

‘‘Akilāsuno vaṇṇupathe khaṇantā, udaṅgaṇe tattha papaṃ avinduṃ;

Evaṃ munī vīriyabalūpapanno, akilāsu vinde hadayassa santi’’nti.

Tattha akilāsunoti nikkosajjā āraddhavīriyā. Vaṇṇupatheti vaṇṇu vuccati vālukā, vālukāmaggeti attho. Khaṇantāti bhūmiṃ khaṇamānā. Udaṅgaṇeti ettha udāti nipāto, aṅgaṇeti manussānaṃ sañcaraṇaṭṭhāne, anāvāṭe bhūmibhāgeti attho. Tatthāti tasmiṃ vaṇṇupathe. Papaṃ avindunti udakaṃ paṭilabhiṃsu. Udakañhi papīyanabhāvena ‘‘papā’’ti vuccati. Pavaddhaṃ vā āpaṃ papaṃ, mahodakanti attho.

Evanti opammapaṭipādanaṃ. Munīti monaṃ vuccati ñāṇaṃ, kāyamoneyyādīsu vā aññataraṃ, tena samannāgatattā puggalo ‘‘munī’’ti vuccati. So panesa agāriyamuni, anagāriyamuni , sekkhamuni, asekkhamuni, paccekabuddhamuni, munimunīti anekavidho. Tattha agāriyamunīti gihī āgataphalo viññātasāsano. Anagāriyamunīti tathārūpova pabbajito. Sekkhamunīti satta sekkhā. Asekkhamunīti khīṇāsavo. Paccekabuddhamunīti paccekasambuddho. Munimunīti sammāsambuddho. Imasmiṃ panatthe sabbasaṅgāhakavasena moneyyasaṅkhātāya paññāya samannāgato ‘‘munī’’ti veditabbo. Vīriyabalūpapannoti vīriyena ceva kāyabalañāṇabalena ca samannāgato. Akilāsūti nikkosajjo –

‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;

Upasussatu nissesaṃ, sarīre maṃsalohita’’nti. –

Evaṃ vuttena caturaṅgasamannāgatena vīriyena samannāgatattā analaso. Vinde hadayassa santinti cittassapi hadayarūpassapi sītalabhāvakaraṇena ‘‘santi’’nti saṅkhaṃ gataṃ jhānavipassanābhiññāarahattamaggañāṇasaṅkhātaṃ ariyadhammaṃ vindati paṭilabhatīti attho. Bhagavatā hi –

‘‘Dukkhaṃ, bhikkhave, kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi, mahantañca sadatthaṃ parihāpeti. Āraddhavīriyo ca kho, bhikkhave, sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi, mahantañca sadatthaṃ paripūreti, na, bhikkhave, hīnena aggassa patti hotī’’ti (saṃ. ni. 2.22) –

Evaṃ anekehi suttehi kusītassa dukkhavihāro, āraddhavīriyassa ca sukhavihāro saṃvaṇṇito. Idhāpi āraddhavīriyassa akatābhinivesassa vipassakassa vīriyabalena adhigantabbaṃ tameva sukhavihāraṃ dassento ‘‘evaṃ munī vīriyabalūpapanno, akilāsu vinde hadayassa santi’’nti āha. Idaṃ vuttaṃ hoti – yathā te vāṇijā akilāsuno vaṇṇupathe khaṇantā udakaṃ labhiṃsu, evaṃ imasmimpi sāsane akilāsu hutvā vāyamamāno paṇḍito bhikkhu imaṃ jhānādibhedaṃ hadayassa santiṃ labhati. So tvaṃ bhikkhu pubbe udakamattassa atthāya vīriyaṃ katvā idāni evarūpe maggaphaladāyake niyyānikasāsane kasmā vīriyaṃ ossajasīti evaṃ imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu aggaphale arahatte patiṭṭhāsi.

Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi ‘‘tasmiṃ samaye vīriyaṃ anossajitvā pāsāṇaṃ bhinditvā mahājanassa udakadāyako cūḷupaṭṭhāko ayaṃ ossaṭṭhavīriyo bhikkhu ahosi, avasesaparisā idāni buddhaparisā jātā, satthavāhajeṭṭhako pana ahameva ahosi’’nti desanaṃ niṭṭhāpesi.

Vaṇṇupathajātakavaṇṇanā dutiyā.

3. Serivavāṇijajātakavaṇṇanā

Idha ce naṃ virādhesīti imampi dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto ekaṃ ossaṭṭhavīriyameva bhikkhuṃ ārabbha kathesi. Tañhi purimanayeneva bhikkhūhi ānītaṃ disvā satthā āha – ‘‘tvaṃ bhikkhu, evarūpe maggaphaladāyake sāsane pabbajitvā vīriyaṃ ossajanto satasahassagghanikāya kañcanapātiyā parihīno serivavāṇijo viya ciraṃ socissasī’’ti. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannakāraṇaṃ pākaṭamakāsi.

Atīte ito pañcame kappe bodhisatto serivaraṭṭhe kacchapuṭavāṇijo ahosi. So serivanāmakena ekena lolakacchapuṭavāṇijena saddhiṃ vohāratthāya gacchanto nīlavāhaṃ nāma nadiṃ uttaritvā ariṭṭhapuraṃ nāma nagaraṃ pavisanto nagaravīthiyo bhājetvā attano pattavīthiyā bhaṇḍaṃ vikkiṇanto vicari. Itaropi attano pattavīthiṃ gaṇhi. Tasmiñca nagare ekaṃ seṭṭhikulaṃ parijiṇṇaṃ ahosi, sabbe puttabhātikā ca dhanañca parikkhayaṃ agamaṃsu, ekā dārikā ayyikāya saddhiṃ avasesā ahosi, tā dvepi paresaṃ bhatiṃ katvā jīvanti. Gehe pana tāsaṃ mahāseṭṭhinā paribhuttapubbā suvaṇṇapāti bhājanantare nikkhittā dīgharattaṃ avalañjiyamānā malaggahitā ahosi, tā tassā suvaṇṇapātibhāvampi na jānanti. So lolavāṇijo tasmiṃ samaye ‘‘maṇike gaṇhatha, maṇike gaṇhathā’’ti vicaranto taṃ gharadvāraṃ pāpuṇi. Sā kumārikā taṃ disvā ayyikaṃ āha ‘‘amma mayhaṃ ekaṃ piḷandhanaṃ gaṇhā’’ti. Amma mayaṃ duggatā, kiṃ datvā gaṇhissāmāti. Ayaṃ no pāti atthi, no ca amhākaṃ upakārā, imaṃ datvā gaṇhāti. Sā vāṇijaṃ pakkosāpetvā āsane nisīdāpetvā taṃ pātiṃ datvā ‘‘ayya, imaṃ gahetvā tava bhaginiyā kiñcideva dehī’’ti āha. Vāṇijo pātiṃ hatthena gahetvāva ‘‘suvaṇṇapāti bhavissatī’’ti parivattetvā pātipiṭṭhiyaṃ sūciyā lekhaṃ kaḍḍhitvā suvaṇṇabhāvaṃ ñatvā ‘‘imāsaṃ kiñci adatvāva imaṃ pātiṃ harissāmī’’ti ‘‘ayaṃ kiṃ agghati, aḍḍhamāsakopissā mūlaṃ na hotī’’ti bhūmiyaṃ khipitvā uṭṭhāyāsanā pakkāmi. Ekena pavisitvā nikkhantavīthiṃ itaro pavisituṃ labhatīti bodhisatto taṃ vīthiṃ pavisitvā ‘‘maṇike gaṇhatha, maṇike gaṇhathā’’ti vicaranto tameva gharadvāraṃ pāpuṇi.

Puna sā kumārikā tatheva ayyikaṃ āha. Atha naṃ ayyikā ‘‘amma, paṭhamaṃ āgatavāṇijo pātiṃ bhūmiyaṃ khipitvā gato, idāni kiṃ datvā gaṇhissāmā’’ti āha. Amma, so vāṇijo pharusavāco, ayaṃ pana piyadassano mudusallāpo, appeva nāma naṃ gaṇheyyāti. Amma, tena hi pakkosāhīti. Sā taṃ pakkosi. Athassa gehaṃ pavisitvā nisinnassa taṃ pātiṃ adaṃsu. So tassā suvaṇṇapātibhāvaṃ ñatvā ‘‘amma, ayaṃ pāti satasahassaṃ agghati, satasahassagghanakabhaṇḍaṃ mayhaṃ hatthe natthī’’ti āha. Ayya, paṭhamaṃ āgatavāṇijo ‘‘ayaṃ aḍḍhamāsakampi na agghatī’’ti vatvā bhūmiyaṃ khipitvā gato, ayaṃ pana tava puññena suvaṇṇapāti jātā bhavissati, mayaṃ imaṃ tuyhaṃ dema, kiñcideva no datvā imaṃ gahetvā yāhīti. Bodhisatto tasmiṃ khaṇe hatthagatāni pañca kahāpaṇasatāni pañcasatagghanakañca bhaṇḍaṃ sabbaṃ datvā ‘‘mayhaṃ imaṃ tulañca pasibbakañca aṭṭha ca kahāpaṇe dethā’’ti ettakaṃ yācitvā ādāya pakkāmi. So sīghameva nadītīraṃ gantvā nāvikassa aṭṭha kahāpaṇe datvā nāvaṃ abhiruhi.

Tato lolavāṇijopi puna taṃ gehaṃ gantvā ‘‘āharatha taṃ pātiṃ, tumhākaṃ kiñcideva dassāmī’’ti āha. Sā taṃ paribhāsitvā ‘‘tvaṃ amhākaṃ satasahassagghanikaṃ suvaṇṇapātiṃ aḍḍhamāsagghanikampi na akāsi, tuyhaṃ pana sāmikasadiso eko dhammiko vāṇijo amhākaṃ sahassaṃ datvā taṃ ādāya gato’’ti āha. Taṃ sutvāva ‘‘satasahassagghanikāya suvaṇṇapātiyā parihīnomhi, mahājānikaro vata me aya’’nti sañjātabalavasoko satiṃ paccupaṭṭhāpetuṃ asakkonto visaññī hutvā attano hatthagate kahāpaṇe ceva bhaṇḍikañca gharadvāreyeva vikiritvā nivāsanapārupanaṃ pahāya tulādaṇḍaṃ muggaraṃ katvā ādāya bodhisattassa anupadaṃ pakkanto nadītīraṃ gantvā bodhisattaṃ gacchantaṃ disvā ‘‘ambho, nāvika, nāvaṃ nivattehī’’ti āha. Bodhisatto pana ‘‘tāta, mā nivattayī’’ti paṭisedhesi. Itarassapi bodhisattaṃ gacchantaṃ passantasseva balavasoko udapādi, hadayaṃ uṇhaṃ ahosi, mukhato lohitaṃ uggañchi, vāpikaddamo viya hadayaṃ phali. So bodhisatte āghātaṃ bandhitvā tattheva jīvitakkhayaṃ pāpuṇi . Idaṃ paṭhamaṃ devadattassa bodhisatte āghātabandhanaṃ. Bodhisatto dānādīni puññāni katvā yathākammaṃ gato.

Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova imaṃ gāthaṃ kathesi –

3.

‘‘Idha ce naṃ virādhesi, saddhammassa niyāmataṃ;

Ciraṃ tvaṃ anutappesi, serivāyaṃva vāṇijo’’ti.

Tattha idha ce naṃ virādhesi, saddhammassa niyāmatanti imasmiṃ sāsane etaṃ saddhammassa niyāmatāsaṅkhātaṃ sotāpattimaggaṃ virādhesi. Yadi virādhesi, vīriyaṃ ossajanto nādhigacchasi na paṭilabhasīti attho. Ciraṃ tvaṃ anutappesīti evaṃ sante tvaṃ dīghamaddhānaṃ socanto paridevanto anutapessasi, atha vā ossaṭṭhavīriyatāya ariyamaggassa virādhitattā dīgharattaṃ nirayādīsu uppanno nānappakārāni dukkhāni anubhavanto anutappissasi kilamissasīti ayamettha attho. Kathaṃ? Serivāyaṃva vāṇijoti ‘‘serivā’’ti evaṃnāmako ayaṃ vāṇijo yathā. Idaṃ vuttaṃ hoti – yathā pubbe serivanāmako vāṇijo satasahassagghanikaṃ suvaṇṇapātiṃ labhitvā tassā gahaṇatthāya vīriyaṃ akatvā tato parihīno anutappi, evameva tvampi imasmiṃ sāsane paṭiyattasuvaṇṇapātisadisaṃ ariyamaggaṃ ossaṭṭhavīriyatāya anadhigacchanto tato parihīno dīgharattaṃ anutappissasi. Sace pana vīriyaṃ na ossajissasi, paṇḍitavāṇijo suvaṇṇapātiṃ viya mama sāsane navavidhampi lokuttaradhammaṃ paṭilabhissasīti.

Evamassa satthā arahattena kūṭaṃ gaṇhanto imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu aggaphale arahatte patiṭṭhāsi.

Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi – ‘‘tadā bālavāṇijo devadatto ahosi, paṇḍitavāṇijo pana ahameva ahosi’’nti desanaṃ niṭṭhāpesi.

Serivavāṇijajātakavaṇṇanā tatiyā.

4. Cūḷaseṭṭhijātakavaṇṇanā

Appakenapimedhāvīti imaṃ dhammadesanaṃ bhagavā rājagahaṃ upanissāya jīvakambavane viharanto cūḷapanthakattheraṃ ārabbha kathesi.

Tattha cūḷapanthakassa tāva nibbatti kathetabbā. Rājagahe kira dhanaseṭṭhikulassa dhītā attano dāseneva saddhiṃ santhavaṃ katvā ‘‘aññepi me imaṃ kammaṃ jāneyyu’’nti bhītā evamāha ‘‘amhehi imasmiṃ ṭhāne vasituṃ na sakkā, sace me mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍaṃ karissanti, videsaṃ gantvā vasissāmā’’ti hatthasāraṃ gahetvā aggadvārena nikkhamitvā ‘‘yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā’’ti ubhopi agamaṃsu.

Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhaparipākaṃ āgamma sāmikena saddhiṃ mantesi ‘‘gabbho me paripākaṃ gato, ñātibandhuvirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnampi amhākaṃ dukkhameva, kulagehameva gacchāmā’’ti. So ‘‘sacāhaṃ gamissāmi, jīvitaṃ me natthī’’ti cintetvā ‘‘ajja gacchāma, sve gacchāmā’’ti divase atikkāmesi. Sā cintesi ‘‘ayaṃ bālo attano dosamahantatāya gantuṃ na ussahati, mātāpitaro nāma ekantahitā, ayaṃ gacchatu vā mā vā, mayā gantuṃ vaṭṭatī’’ti. Sā tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.

Atha so puriso gharaṃ āgato taṃ adisvā paṭivissake pucchitvā ‘‘kulagharaṃ gatā’’ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So ‘‘kiṃ idaṃ bhadde’’ti pucchi. ‘‘Sāmi, eko putto jāto’’ti. ‘‘Idāni kiṃ karissāmā’’ti? ‘‘Yassatthāya mayaṃ kulagharaṃ gaccheyyāma, taṃ kammaṃ antarāva nipphannaṃ, tattha gantvā kiṃ karissāma, nivattāmā’’ti dvepi ekacittā hutvā nivattiṃsu. Tassa ca dārakassa panthe jātattā ‘‘panthako’’ti nāmaṃ akaṃsu . Tassā na cirasseva aparopi gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassāpi dārakassa panthe jātattā paṭhamajātassa ‘‘mahāpanthako’’ti nāmaṃ katvā itarassa ‘‘cūḷapanthako’’ti nāmaṃ akaṃsu. Te dvepi dārake gahetvā attano vasanaṭṭhānameva āgatā.

Tesaṃ tattha vasantānaṃ ayaṃ mahāpanthakadārako aññe dārake ‘‘cūḷapitā mahāpitā’’ti, ‘‘ayyako ayyikā’’ti ca vadante sutvā mātaraṃ pucchi ‘‘amma, aññe dārakā ‘cūḷapitā mahāpitā’tipi vadanti, ‘ayyako ayyikā’tipi vadanti, amhākaṃ ñātakā natthī’’ti. ‘‘Āma, tāta, tumhākaṃ ettha ñātakā natthi, rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha tumhākaṃ bahū ñātakā’’ti. ‘‘Kasmā tattha na gacchatha, ammā’’ti? Sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikaṃ āha – ‘‘ime dārakā maṃ ativiya kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi dārakānaṃ ayyakakulaṃ dassessāmā’’ti. ‘‘Ahaṃ sammukhā bhavituṃ na sakkhissāmi, taṃ pana tattha nayissāmī’’ti. ‘‘Sādhu, ayya, yena kenaci upāyena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatī’’ti dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya nivāsaṃ katvā dārakamātā dve dārake gahetvā āgatabhāvaṃ mātāpitūnaṃ ārocāpesi.

Te taṃ sāsanaṃ sutvā ‘‘saṃsāre vicarantānaṃ na putto na dhītā nāma natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ, ettakaṃ pana dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentū’’ti. Seṭṭhidhītā mātāpitūhi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaṃyeva hatthe datvā pesesi, dārakā ayyakakule vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu sammukhā dhammaṃ suṇantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha ‘‘sace tumhe sampaṭicchatha, ahaṃ pabbajeyya’’nti. ‘‘Kiṃ vadesi, tāta, mayhaṃ sakalalokassapi pabbajjāto taveva pabbajjā bhaddikā, sace sakkosi, pabbaja tātā’’ti sampaṭicchitvā satthu santikaṃ gato. Satthā ‘‘kiṃ mahāseṭṭhi dārako te laddho’’ti. ‘‘Āma, bhante ayaṃ dārako mayhaṃ nattā, tumhākaṃ santike pabbajāmīti vadatī’’ti āha. Satthā aññataraṃ piṇḍacārikaṃ bhikkhuṃ ‘‘imaṃ dārakaṃ pabbājehī’’ti āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhi. Upasampanno hutvā yoniso manasikāre kammaṃ karonto arahattaṃ pāpuṇi.

So jhānasukhena, maggasukhena, phalasukhena vītināmento cintesi ‘‘sakkā nu kho imaṃ sukhaṃ cūḷapanthakassa dātu’’nti. Tato ayyakaseṭṭhissa santikaṃ gantvā ‘‘mahāseṭṭhi sace tumhe sampaṭicchatha, ahaṃ cūḷapanthakaṃ pabbājeyya’’nti āha. ‘‘Pabbājetha, bhante’’ti. Thero cūḷapanthakadārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi. Cūḷapanthakasāmaṇero pabbajitvāva dandho ahosi.

‘‘Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe’’ti. (saṃ. ni. 1.123; a. ni. 5.195) –

Imaṃ ekagāthaṃ catūhi māsehi gaṇhituṃ nāsakkhi. So kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesaggahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi, na sajjhāyamakāsi. Tena kammena ayaṃ pabbajitvāva dandho jāto, gahitagahitaṃ padaṃ uparūpari padaṃ gaṇhantassa nassati. Tassa imameva gāthaṃ gahetuṃ vāyamantassa cattāro māsā atikkantā.

Atha naṃ mahāpanthako āha ‘‘cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekampi gāthaṃ gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi, nikkhama ito’’ti vihārā nikkaḍḍhi. Cūḷapanthako buddhasāsane sinehena gihibhāvaṃ na pattheti. Tasmiñca kāle mahāpanthako bhattuddesako hoti. Jīvako komārabhacco bahuṃ gandhamālaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā dasabalaṃ vanditvā mahāpanthakaṃ upasaṅkamitvā ‘‘kittakā , bhante, satthu santike bhikkhū’’ti pucchi. ‘‘Pañcamattāni bhikkhusatānī’’ti. ‘‘Sve, bhante, buddhappamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā’’ti. ‘‘Upāsaka, cūḷapanthako nāma bhikkhu dandho aviruḷhidhammo, taṃ ṭhapetvā sesānaṃ nimantanaṃ sampaṭicchāmī’’ti thero āha. Taṃ sutvā cūḷapanthako cintesi ‘‘thero ettakānaṃ bhikkhūnaṃ nimantanaṃ sampaṭicchanto maṃ bāhiraṃ katvā sampaṭicchati, nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ bhinnaṃ bhavissati, kiṃ idāni mayhaṃ iminā sāsanena, gihī hutvā dānādīni puññāni karonto jīvissāmī’’ti.

So punadivase pātova ‘‘gihī bhavissāmī’’ti pāyāsi. Satthā paccūsakāleyeva lokaṃ olokento imaṃ kāraṇaṃ disvā paṭhamataraṃ gantvā cūḷapanthakassa gamanamagge dvārakoṭṭhake caṅkamanto aṭṭhāsi. Cūḷapanthako gharaṃ gacchanto satthāraṃ disvā upasaṅkamitvā vandi. Atha naṃ satthā ‘‘kahaṃ pana, tvaṃ cūḷapanthaka, imāya velāya gacchasī’’ti āha. Bhātā maṃ, bhante, nikkaḍḍhati , tenāhaṃ vibbhamituṃ gacchāmīti. Cūḷapanthaka, tava pabbajjā nāma mama santakā, bhātarā nikkaḍḍhito kasmā mama santikaṃ nāgañchi? Ehi kiṃ te gihibhāvena, mama santike bhavissasī’’ti bhagavā cūḷapanthakaṃ ādāya gantvā gandhakuṭippamukhe nisīdāpetvā ‘‘cūḷapanthaka, tvaṃ puratthābhimukho hutvā imaṃ pilotikaṃ ‘rajoharaṇaṃ rajoharaṇa’nti parimajjanto idheva hohī’’ti iddhiyā abhisaṅkhataṃ parisuddhaṃ pilotikākhaṇḍaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa gehaṃ gantvā paññattāsane nisīdi.

Cūḷapanthakopi sūriyaṃ olokento taṃ pilotikākhaṇḍaṃ ‘‘rajoharaṇaṃ rajoharaṇa’’nti parimajjanto nisīdi, tassa taṃ pilotikākhaṇḍaṃ parimajjantassa parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi ‘‘idaṃ pilotikākhaṇḍaṃ ativiya parisuddhaṃ, imaṃ pana attabhāvaṃ nissāya purimapakatiṃ vijahitvā evaṃ kiliṭṭhaṃ jātaṃ, aniccā vata saṅkhārā’’ti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍhesi. Satthā ‘‘cūḷapanthakassa cittaṃ vipassanaṃ āruḷha’’nti ñatvā ‘‘cūḷapanthaka, tvaṃ etaṃ pilotikākhaṇḍameva saṃkiliṭṭhaṃ rajorañjitaṃ jātanti mā saññaṃ kari, abbhantare pana te rāgarajādayo atthi, te harāhī’’ti vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā abhāsi –

‘‘Rāgo rajo na ca pana reṇu vuccati, rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane.

‘‘Doso rajo na ca pana reṇu vuccati, dosassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane.

‘‘Moho rajo na ca pana reṇu vuccati, mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane’’ti. (mahāni. 209; cūḷani. udayamāṇavapucchāniddesa 74);

Gāthāpariyosāne cūḷapanthako saha paṭisambhidāhi arahattaṃ pāpuṇi, paṭisambhidāhiyevassa tīṇi piṭakāni āgamaṃsu. So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭantaṃ puñchi, sāṭako kiliṭṭho ahosi. So ‘‘imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā’’ti aniccasaññaṃ paṭilabhi. Tena kāraṇenassa rajoharaṇameva paccayo jāto.

Jīvakopi kho komārabhacco dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā ‘‘nanu, jīvaka, vihāre bhikkhū atthī’’ti hatthena pattaṃ pidahi. Mahāpanthako ‘‘bhante, vihāre natthi bhikkhū’’ti āha. Satthā ‘‘atthi jīvakā’’ti āha. Jīvako ‘‘tena hi, bhaṇe, gaccha, vihāre bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā jānāhī’’ti purisaṃ pesesi. Tasmiṃ khaṇe cūḷapanthako ‘‘mayhaṃ bhātiko ‘vihāre bhikkhū natthī’ti bhaṇati, vihāre bhikkhūnaṃ atthibhāvamassa pakāsessāmī’’ti sakalaṃ ambavanaṃ bhikkhūnaṃyeva pūresi. Ekacce bhikkhū cīvarakammaṃ karonti, ekacce rajanakammaṃ, ekacce sajjhāyaṃ karontīti evaṃ aññamaññaṃ asadisaṃ bhikkhusahassaṃ māpesi. So puriso vihāre bahū bhikkhū disvā nivattitvā ‘‘ayya , sakalaṃ ambavanaṃ bhikkhūhi paripuṇṇa’’nti jīvakassa ārocesi. Theropi kho tattheva –

‘‘Sahassakkhattumattānaṃ, nimminitvāna panthako;

Nisīdambavane ramme, yāva kālappavedanā’’ti. (theragā. 563);

Atha satthā taṃ purisaṃ āha – ‘‘vihāraṃ gantvā ‘satthā cūḷapanthakaṃ nāma pakkosatī’ti vadehī’’ti. Tena gantvā tathāvutte ‘‘ahaṃ cūḷapanthako, ahaṃ cūḷapanthako’’ti mukhasahassaṃ uṭṭhahi. Puriso gantvā ‘‘sabbepi kira te, bhante, cūḷapanthakāyeva nāmā’’ti āha. Tena hi tvaṃ gantvā yo paṭhamaṃ ‘‘ahaṃ cūḷapanthako’’ti vadati, taṃ hatthe gaṇha, avasesā antaradhāyissantīti. So tathā akāsi, tāvadeva sahassamattā bhikkhū antaradhāyiṃsu. Thero tena purisena saddhiṃ agamāsi. Satthā bhattakiccapariyosāne jīvakaṃ āmantesi ‘‘jīvaka, cūḷapanthakassa pattaṃ gaṇha, ayaṃ te anumodanaṃ karissatī’’ti. Jīvako tathā akāsi. Thero sīhanādaṃ nadanto taruṇasīho viya tīṇi piṭakāni saṃkhobhetvā anumodanaṃ akāsi.

Satthā uṭṭhāyāsanā bhikkhusaṅghaparivāro vihāraṃ gantvā bhikkhūhi vatte dassite uṭṭhāyāsanā gandhakuṭippamukhe ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṅghaṃ uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ upagato. Atha sāyanhasamaye dhammasabhāyaṃ bhikkhū ito cito ca samosaritvā rattakambalasāṇiṃ parikkhipantā viya nisīditvā satthu guṇakathaṃ ārabhiṃsu ‘‘āvuso, mahāpanthako cūḷapanthakassa ajjhāsayaṃ ajānanto ‘catūhi māsehi ekagāthaṃ gaṇhituṃ na sakkoti, dandho aya’nti vihārā nikkaḍḍhi, sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃyevassa antarabhatte saha paṭisambhidāhi arahattaṃ adāsi, tīṇi piṭakāni paṭisambhidāhiyeva āgatāni, aho buddhānaṃ balaṃ nāma mahanta’’nti.

Atha bhagavā dhammasabhāyaṃ imaṃ kathāpavattiṃ ñatvā ‘‘ajja mayā gantuṃ vaṭṭatī’’ti buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ nivāsetvā vijjulataṃ viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamma mattavāraṇo viya sīhavikkantavilāsena vijambhamāno sīho viya anantāya buddhalīlāya dhammasabhaṃ gantvā alaṅkatamaṇḍapamajjhe supaññattavarabuddhāsanaṃ abhiruyha chabbaṇṇabuddharasmiyo vissajjento aṇṇavakucchiṃ obhāsayamāno yugandharamatthake bālasūriyo viya āsanamajjhe nisīdi. Sammāsambuddhe pana āgatamatte bhikkhusaṅgho kathaṃ pacchinditvā tuṇhī ahosi.

Satthā mudukena mettacittena parisaṃ oloketvā ‘‘ayaṃ parisā ativiya sobhati, ekassapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi, sabbepime buddhagāravena sagāravā buddhatejena tajjitā mayi āyukappampi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti, kathāsamuṭṭhāpanavattaṃ nāma mayāva jānitabbaṃ, ahameva paṭhamaṃ kathessāmī’’ti madhurena brahmassarena bhikkhū āmantetvā ‘‘kāya nuttha, bhikkhave , etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti āha. Bhante, na mayaṃ imasmiṃ ṭhāne nisinnā aññaṃ tiracchānakathaṃ kathema, tumhākaṃyeva pana guṇe vaṇṇayamānā nisinnāmha ‘‘āvuso mahāpanthako cūḷapanthakassa ajjhāsayaṃ ajānanto ‘catūhi māsehi ekaṃ gāthaṃ gaṇhituṃ na sakkoti, dandho aya’nti vihārā nikkaḍḍhi, sammāsambuddho pana anuttaradhammarājatāya ekasmiṃyevassa antarabhatte saha paṭisambhidāhi arahattaṃ adāsi, aho buddhānaṃ balaṃ nāma mahanta’’nti. Satthā bhikkhūnaṃ kathaṃ sutvā ‘‘bhikkhave, cūḷapanthako maṃ nissāya idāni tāva dhammesu dhammamahantataṃ patto, pubbe pana maṃ nissāya bhogesupi bhogamahantataṃ pāpuṇī’’ti āha. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto seṭṭhiṭṭhānaṃ labhitvā cūḷaseṭṭhi nāma ahosi, so paṇḍito byatto sabbanimittāni jānāti. So ekadivasaṃ rājupaṭṭhānaṃ gacchanto antaravīthiyaṃ matamūsikaṃ disvā taṅkhaṇaññeva nakkhattaṃ samānetvā idamāha ‘‘sakkā cakkhumatā kulaputtena imaṃ undūraṃ gahetvā puttadārabharaṇañca kātuṃ kammante ca payojetu’’nti? Aññataro duggatakulaputto taṃ seṭṭhissa vacanaṃ sutvā ‘‘nāyaṃ ajānitvā kathessatī’’ti taṃ mūsikaṃ gahetvā ekasmiṃ āpaṇe biḷālassatthāya vikkiṇitvā kākaṇikaṃ labhitvā tāya kākaṇikāya phāṇitaṃ gahetvā ekena ghaṭena pānīyaṃ gaṇhi. So araññato āgacchante mālākāre disvā thokaṃ thokaṃ phāṇitakhaṇḍaṃ datvā uḷuṅkena pānīyaṃ adāsi, te cassa ekekaṃ pupphamuṭṭhiṃ adaṃsu. So tena pupphamūlena punadivasepi phāṇitañca pānīyaghaṭañca gahetvā pupphārāmameva gato. Tassa taṃ divasaṃ mālākārā aḍḍhocitake pupphagacche datvā agamaṃsu. So na cirasseva iminā upāyena aṭṭha kahāpaṇe labhi.

Puna ekasmiṃ vātavuṭṭhidivase rājuyyāne bahū sukkhadaṇḍakā ca sākhā ca palāsañca vātena pātitaṃ hoti, uyyānapālo chaḍḍetuṃ upāyaṃ na passati . So tattha gantvā ‘‘sace imāni dārupaṇṇāni mayhaṃ dassasi, ahaṃ te imāni sabbāni nīharissāmī’’ti uyyānapālaṃ āha, so ‘‘gaṇha ayyā’’ti sampaṭicchi. Cūḷantevāsiko dārakānaṃ kīḷanamaṇḍalaṃ gantvā phāṇitaṃ datvā muhuttena sabbāni dārupaṇṇāni nīharāpetvā uyyānadvāre rāsiṃ kāresi. Tadā rājakumbhakāro rājakule bhājanānaṃ pacanatthāya dārūni pariyesamāno uyyānadvāre tāni disvā tassa hatthato kiṇitvā gaṇhi. Taṃ divasaṃ cūḷantevāsiko dāruvikkayena soḷasa kahāpaṇe cāṭiādīni ca pañca bhājanāni labhi.

So catuvīsatiyā kahāpaṇesu jātesu ‘‘atthi ayaṃ upāyo mayha’’nti nagaradvārato avidūre ṭhāne ekaṃ pānīyacāṭiṃ ṭhapetvā pañcasate tiṇahārake pānīyena upaṭṭhahi. Te āhaṃsu ‘‘samma, tvaṃ amhākaṃ bahūpakāro, kiṃ te karomā’’ti? So ‘‘mayhaṃ kicce uppanne karissathā’’ti vatvā ito cito ca vicaranto thalapathakammikena ca jalapathakammikena ca saddhiṃ mittasanthavaṃ akāsi. Tassa thalapathakammiko ‘‘sve imaṃ nagaraṃ assavāṇijako pañca assasatāni gahetvā āgamissatī’’ti ācikkhi. So tassa vacanaṃ sutvā tiṇahārake āha ‘‘ajja mayhaṃ ekekaṃ tiṇakalāpaṃ detha, mayā ca tiṇe avikkiṇite attano tiṇaṃ mā vikkiṇathā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā pañca tiṇakalāpasatāni āharitvā tassa ghare pāpayiṃsu. Assavāṇijo sakalanagare assānaṃ gocaraṃ alabhitvā tassa sahassaṃ datvā taṃ tiṇaṃ gaṇhi.

Tato katipāhaccayenassa jalapathakammiko sahāyako ārocesi ‘‘paṭṭanamhi mahānāvā āgatā’’ti. So ‘‘atthi ayaṃ upāyo’’ti aṭṭhahi kahāpaṇehi sabbaparivārasampannaṃ tāvakālikaṃ rathaṃ gahetvā mahantena yasena nāvāpaṭṭanaṃ gantvā ekaṃ aṅgulimuddikaṃ nāvikassa saccakāraṃ datvā avidūre ṭhāne sāṇiyā parikkhipāpetvā nisinno purise āṇāpesi ‘‘bāhirato vāṇijesu āgatesu tatiyena paṭihārena maṃ ārocethā’’ti . ‘‘Nāvā āgatā’’ti sutvā bārāṇasito satamattā vāṇijā ‘‘bhaṇḍaṃ gaṇhāmā’’ti āgamiṃsu. Bhaṇḍaṃ tumhe na labhissatha, asukaṭṭhāne nāma mahāvāṇijena saccakāro dinnoti. Te taṃ sutvā tassa santikaṃ āgatā. Pādamūlikapurisā purimasaññāvasena tatiyena paṭihārena tesaṃ āgatabhāvaṃ ārocesuṃ. Te satamattā vāṇijā ekekaṃ sahassaṃ datvā tena saddhiṃ nāvāya pattikā hutvā puna ekekaṃ sahassaṃ datvā pattiṃ vissajjāpetvā bhaṇḍaṃ attano santakamakaṃsu.

Cūḷantevāsiko dve satasahassāni gaṇhitvā bārāṇasiṃ āgantvā ‘‘kataññunā me bhavituṃ vaṭṭatī’’ti ekaṃ satasahassaṃ gāhāpetvā cūḷaseṭṭhissa samīpaṃ gato. Atha naṃ seṭṭhi ‘‘kiṃ te, tāta, katvā idaṃ dhanaṃ laddha’’nti pucchi. So ‘‘tumhehi kathitaupāye ṭhatvā catumāsambhantareyeva laddha’’nti matamūsikaṃ ādiṃ katvā sabbaṃ vatthuṃ kathesi. Cūḷaseṭṭhi tassa vacanaṃ sutvā ‘‘idāni evarūpaṃ dārakaṃ mama santakaṃ kātuṃ vaṭṭatī’’ti vayappattaṃ attano dhītaraṃ datvā sakalakuṭumbassa sāmikaṃ akāsi. So seṭṭhino accayena tasmiṃ nagare seṭṭhiṭṭhānaṃ labhi. Bodhisattopi yathākammaṃ agamāsi.

Sammāsambuddhopi imaṃ dhammadesanaṃ kathetvā abhisambuddhova imaṃ gāthaṃ kathesi –

4.

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti.

Tattha appakenapīti thokenapi parittakenapi. Medhāvīti paññavā. Pābhatenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti attānanti mahantaṃ dhanañca yasañca uppādetvā tattha attānaṃ saṇṭhāpeti patiṭṭhāpeti. Yathā kiṃ? Aṇuṃ aggiṃva sandhamaṃ, yathā paṇḍitapuriso parittaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti, evameva paṇḍito thokampi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañca yasañca vaḍḍheti , vaḍḍhetvā ca pana tattha attānaṃ patiṭṭhāpeti, tāya eva vā pana dhanayasamahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ pākaṭaṃ karotīti attho.

Iti bhagavā ‘‘bhikkhave, cūḷapanthako maṃ nissāya idāni dhammesu dhammamahantataṃ patto, pubbe pana bhogesupi bhogamahantataṃ pāpuṇī’’ti evaṃ imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā cūḷantevāsiko cūḷapanthako ahosi, cūḷakaseṭṭhi pana ahameva ahosi’’nti desanaṃ niṭṭhāpesi.

Cūḷaseṭṭhijātakavaṇṇanā catutthā.

5. Taṇḍulanāḷijātakavaṇṇanā

Kimagghati taṇḍulanāḷikāti idaṃ satthā jetavane viharanto lāludāyittheraṃ ārabbha kathesi. Tasmiṃ samaye āyasmā dabbo mallaputto saṅghassa bhattuddesako hoti. Tasmiṃ pātova salākabhattāni uddisamāne lāludāyittherassa kadāci varabhattaṃ pāpuṇāti, kadāci lāmakabhattaṃ. So lāmakabhattassa pattadivase salākaggaṃ ākulaṃ karoti, ‘‘kiṃ dabbova salākaṃ dātuṃ jānāti, amhe na jānāmā’’ti vadati. Tasmiṃ salākaggaṃ ākulaṃ karonte ‘‘handa dāni tvameva salākaṃ dehī’’ti salākapacchiṃ adaṃsu. Tato paṭṭhāya so saṅghassa salākaṃ adāsi. Dento ca pana ‘‘idaṃ varabhatta’’nti vā ‘‘lāmakabhatta’’nti vā ‘‘asukavassagge varabhatta’’nti vā ‘‘asukavassagge lāmakabhatta’’nti vā na jānāti, ṭhitikaṃ karontopi ‘‘asukavassagge ṭhitikā’’ti na sallakkheti. Bhikkhūnaṃ ṭhitavelāya ‘‘imasmiṃ ṭhāne ayaṃ ṭhitikā ṭhitā, imasmiṃ ṭhāne aya’’nti bhūmiyaṃ vā bhittiyaṃ vā lekhaṃ kaḍḍhati. Punadivase salākagge bhikkhū mandatarā vā honti bahutarā vā, tesu mandataresu lekhā heṭṭhā hoti, bahutaresu upari. So ṭhitikaṃ ajānanto lekhāsaññāya salākaṃ deti.

Atha naṃ bhikkhū ‘‘āvuso, udāyi, lekhā nāma heṭṭhā vā hoti upari vā, varabhattaṃ pana asukavassagge ṭhitaṃ, lāmakabhattaṃ asukavassagge’’ti āhaṃsu. So bhikkhū paṭippharanto ‘‘yadi evaṃ ayaṃ lekhā kasmā evaṃ ṭhitā, kiṃ ahaṃ tumhākaṃ saddahāmi, imissā lekhāya saddahāmī’’ti vadati. Atha naṃ daharā ca sāmaṇerā ca ‘‘āvuso lāludāyi tayi salākaṃ dente bhikkhū lābhena parihāyanti, na tvaṃ dātuṃ anucchaviko, gaccha ito’’ti salākaggato nikkaḍḍhiṃsu. Tasmiṃ khaṇe salākagge mahantaṃ kolāhalaṃ ahosi. Taṃ sutvā satthā ānandattheraṃ pucchi ‘‘ānanda, salākagge mahantaṃ kolāhalaṃ, kiṃ saddo nāmeso’’ti. Thero tathāgatassa tamatthaṃ ārocesi. ‘‘Ānanda, na idāneva lāludāyi attano bālatāya paresaṃ lābhahāniṃ karoti, pubbepi akāsiyevā’’ti āha. Thero tassatthassa āvibhāvatthaṃ bhagavantaṃ yāci. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto rājā ahosi. Tadā amhākaṃ bodhisatto tassa agghāpaniko ahosi. Hatthiassādīni ceva maṇisuvaṇṇādīni ca agghāpesi, agghāpetvā bhaṇḍasāmikānaṃ bhaṇḍānurūpameva mūlaṃ dāpesi. Rājā pana luddho hoti, so lobhapakatitāya evaṃ cintesi ‘‘ayaṃ agghāpaniko evaṃ agghāpento na cirasseva mama gehe dhanaṃ parikkhayaṃ gamessati, aññaṃ agghāpanikaṃ karissāmī’’ti. So sīhapañjaraṃ ugghāṭetvā rājaṅgaṇaṃ olokento ekaṃ gāmikamanussaṃ lolabālaṃ rājaṅgaṇena gacchantaṃ disvā ‘‘esa mayhaṃ agghāpanikakammaṃ kātuṃ sakkhissatī’’ti taṃ pakkosāpetvā ‘‘sakkhissasi, bhaṇe, amhākaṃ agghāpanikakammaṃ kātu’’nti āha. Sakkhissāmi, devāti. Rājā attano dhanarakkhaṇatthāya taṃ bālaṃ agghāpanikakamme ṭhapesi. Tato paṭṭhāya so bālo hatthiassādīni agghāpento agghaṃ hāpetvā yathāruciyā katheti. Tassa ṭhānantare ṭhitattā yaṃ so katheti, tameva mūlaṃ hoti.

Tasmiṃ kāle uttarāpathato eko assavāṇijo pañca assasatāni ānesi. Rājā taṃ purisaṃ pakkosāpetvā asse agghāpesi. So pañcannaṃ assasatānaṃ ekaṃ taṇḍulanāḷikaṃ agghamakāsi. Katvā ca pana ‘‘assavāṇijassa ekaṃ taṇḍulanāḷikaṃ dethā’’ti vatvā asse assasālāyaṃ saṇṭhāpesi. Assavāṇijo porāṇaagghāpanikassa santikaṃ gantvā taṃ pavattiṃ ārocetvā ‘‘idāni kiṃ kattabba’’nti pucchi. So āha ‘‘tassa purisassa lañjaṃ datvā evaṃ pucchatha ‘amhākaṃ tāva assā ekaṃ taṇḍulanāḷikaṃ agghantīti ñātametaṃ, tumhe pana nissāya taṇḍulanāḷiyā agghaṃ jānitukāmamhā, sakkhissatha no rañño santike ṭhatvā sā taṇḍulanāḷikā idaṃ nāma agghatīti vattu’nti, sace sakkomīti vadati, taṃ gahetvā rañño santikaṃ gacchatha, ahampi tattha āgamissāmī’’ti.

Assavāṇijo ‘‘sādhū’’ti bodhisattassa vacanaṃ sampaṭicchitvā agghāpanikassa lañjaṃ datvā tamatthaṃ ārocesi. So lañjaṃ labhitvāva ‘‘sakkhissāmi taṇḍulanāḷiṃ agghāpetu’’nti. ‘‘Tena hi gacchāma rājakula’’nti taṃ ādāya rañño santikaṃ agamāsi. Bodhisattopi aññepi bahū amaccā agamiṃsu. Assavāṇijo rājānaṃ vanditvā āha – ‘‘deva, pañcannaṃ assasatānaṃ ekaṃ taṇḍulanāḷiṃ agghanakabhāvaṃ jānāma, sā pana taṇḍulanāḷi kiṃ agghatīti agghāpanikaṃ pucchatha devā’’ti. Rājā taṃ pavattiṃ ajānanto ‘‘ambho agghāpanika, pañca assasatāni kiṃ agghantī’’ti pucchi. Taṇḍulanāḷiṃ, devāti. ‘‘Hotu, bhaṇe, assā tāva taṇḍulanāḷiṃ agghantu. Sā pana kiṃ agghati taṇḍulanāḷikā’’ti pucchi. So bālapuriso ‘‘bārāṇasiṃ santarabāhiraṃ agghati taṇḍulanāḷikā’’ti āha. So kira pubbe rājānaṃ anuvattanto ekaṃ taṇḍulanāḷiṃ assānaṃ agghamakāsi. Puna vāṇijassa hatthato lañjaṃ labhitvā tassā taṇḍulanāḷikāya bārāṇasiṃ santarabāhiraṃ agghamakāsi. Tadā pana bārāṇasiyā pākāraparikkhepo dvādasayojaniko hoti. Idamassa antaraṃ, bāhiraṃ pana tiyojanasatikaṃ raṭṭhaṃ. Iti so bālo evaṃ mahantaṃ bārāṇasiṃ santarabāhiraṃ taṇḍulanāḷikāya agghamakāsi.

Taṃ sutvā amaccā pāṇiṃ paharitvā hasamānā ‘‘mayaṃ pubbe pathaviñca rajjañca anagghanti saññino ahumha, evaṃ mahantaṃ kira sarājakaṃ bārāṇasirajjaṃ taṇḍulanāḷimattaṃ agghati, aho agghāpanikassa ñāṇasampadā. Kahaṃ ettakaṃ kālaṃ ayaṃ agghāpaniko vihāsi, amhākaṃ rañño eva anucchaviko’’ti parihāsaṃ akaṃsu –

5.

‘‘Kimagghati taṇḍulanāḷikāyaṃ, assāna mūlāya vadehi rāja;

Bārāṇasiṃ santarabāhiraṃ, ayamagghati taṇḍulanāḷikā’’ti.

Tasmiṃ kāle rājā lajjito taṃ bālaṃ nikkaḍḍhāpetvā bodhisattasseva agghāpanikaṭṭhānaṃ adāsi. Bodhisattopi yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā gāmikabālaagghāpaniko lāludāyī ahosi, paṇḍitaagghāpaniko pana ahameva ahosi’’nti desanaṃ niṭṭhāpesi.

Taṇḍulanāḷijātakavaṇṇanā pañcamā.

6. Devadhammajātakavaṇṇanā

Hiriottappasampannāti idaṃ bhagavā jetavane viharanto aññataraṃ bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi. Sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji. So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca kāretvā bhaṇḍagabbhaṃ sappitaṇḍulādīhi pūretvā pabbaji. Pabbajitvā ca pana attano dāse pakkosāpetvā yathārucitaṃ āhāraṃ pacāpetvā bhuñjati, bahuparikkhāro ca ahosi , rattiṃ aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ. Vihārapaccante vasati. Tassekadivasaṃ cīvarapaccattharaṇādīni nīharitvā pariveṇe pattharitvā sukkhāpentassa sambahulā jānapadā bhikkhū senāsanacārikaṃ āhiṇḍantā pariveṇaṃ gantvā cīvarādīni disvā ‘‘kassimānī’’ti pucchiṃsu. So ‘‘mayhaṃ, āvuso’’ti āha. ‘‘Āvuso, idampi cīvaraṃ, idampi nivāsanaṃ, idampi paccattharaṇaṃ, sabbaṃ tuyhamevā’’ti? ‘‘Āma mayhamevā’’ti. ‘‘Āvuso bhagavatā tīṇi cīvarāni anuññātāni, tvaṃ evaṃ appicchassa buddhassa sāsane pabbajitvā evaṃ bahuparikkhāro jāto, ehi taṃ dasabalassa santikaṃ nessāmā’’ti taṃ ādāya satthu santikaṃ agamaṃsu.

Satthā disvāva ‘‘kiṃ nu kho, bhikkhave , anicchamānakaṃyeva bhikkhuṃ gaṇhitvā āgatatthā’’ti āha. ‘‘Bhante, ayaṃ bhikkhu bahubhaṇḍo bahuparikkhāro’’ti. ‘‘Saccaṃ kira tvaṃ bhikkhu bahubhaṇḍo’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Kasmā pana tvaṃ bhikkhu bahubhaṇḍo jāto’’? ‘‘Nanu ahaṃ appicchatāya santuṭṭhitāya pavivekassa vīriyārambhassa vaṇṇaṃ vadāmī’’ti. So satthu vacanaṃ sutvā kupito ‘‘iminā dāni nīhārena carissāmī’’ti pārupanaṃ chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi.

Atha naṃ satthā upatthambhayamāno ‘‘nanu tvaṃ bhikkhu pubbe hirottappagavesako dakarakkhasakālepi hirottappaṃ gavesamāno dvādasa saṃvaccharāni vihāsi, atha kasmā idāni evaṃ garuke buddhasāsane pabbajitvā catuparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ pahāya ṭhitosī’’ti? So satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhāpetvā taṃ cīvaraṃ pārupitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto nāma rājā ahosi. Tadā bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa nāmaggahaṇadivase ‘‘mahisāsakumāro’’ti nāmaṃ akaṃsu. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle rañño aññopi putto jāto, tassa ‘‘candakumāro’’ti nāmaṃ akaṃsu. Tassa pana ādhāvitvā paridhāvitvā vicaraṇakāle bodhisattassa mātā kālamakāsi, rājā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā ahosi manāpā, sāpi saṃvāsamanvāya ekaṃ puttaṃ vijāyi, ‘‘sūriyakumāro’’tissa nāmaṃ akaṃsu. Rājā puttaṃ disvā tuṭṭhacitto ‘‘bhadde, puttassa te varaṃ dammī’’ti āha. Devī, varaṃ icchitakāle gahetabbaṃ katvā ṭhapesi. Sā putte vayappatte rājānaṃ āha – ‘‘devena mayhaṃ puttassa jātakāle varo dinno, puttassa me rajjaṃ dehī’’ti. Rājā ‘‘mayhaṃ dve puttā aggikkhandhā viya jalamānā vicaranti, na sakkā tava puttassa rajjaṃ dātu’’nti paṭikkhipitvāpi taṃ punappunaṃ yācamānameva disvā ‘‘ayaṃ mayhaṃ puttānaṃ pāpakampi cinteyyā’’ti putte pakkosāpetvā āha – ‘‘tātā, ahaṃ sūriyakumārassa jātakāle varaṃ adāsiṃ. Idānissa mātā rajjaṃ yācati, ahaṃ tassa na dātukāmo, mātugāmo nāma pāpo, tumhākaṃ pāpakampi cinteyya, tumhe araññaṃ pavisitvā mama accayena kulasantake nagare rajjaṃ kareyyāthā’’ti roditvā kanditvā sīse cumbitvā uyyojesi. Te pitaraṃ vanditvā pāsādā otarante rājaṅgaṇe kīḷamāno sūriyakumāro disvā taṃ kāraṇaṃ ñatvā ‘‘ahampi bhātikehi saddhiṃ gamissāmī’’ti tehi saddhiṃyeva nikkhami. Te himavantaṃ pavisiṃsu.

Bodhisatto maggā okkamma rukkhamūle nisīditvā sūriyakumāraṃ āmantesi ‘‘tāta sūriyakumāra, etaṃ saraṃ gantvā nhatvā ca pivitvā ca paduminipaṇṇehi amhākampi pānīyaṃ ānehī’’ti. Taṃ pana saraṃ vessavaṇassa santikā ekena dakarakkhasena laddhaṃ hoti, vessavaṇo ca taṃ āha – ‘‘ṭhapetvā devadhammajānanake ye aññe imaṃ saraṃ otaranti, te khādituṃ labhasi. Anotiṇṇe na labhasī’’ti. Tato paṭṭhāya so rakkhaso ye taṃ saraṃ otaranti, te devadhamme pucchitvā ye na jānanti, te khādati. Atha kho sūriyakumāro taṃ saraṃ gantvā avīmaṃsitvāva otari. Atha naṃ so rakkhaso gahetvā ‘‘devadhamme jānāsī’’ti pucchi. So ‘‘devadhammā nāma candimasūriyā’’ti āha. Atha naṃ ‘‘tvaṃ devadhamme na jānāsī’’ti vatvā udakaṃ pavesetvā attano vasanaṭṭhāne ṭhapesi. Bodhisattopi taṃ aticirāyantaṃ disvā candakumāraṃ pesesi. Rakkhaso tampi gahetvā ‘‘devadhamme jānāsī’’ti pucchi. ‘‘Āma jānāmi, devadhammā nāma catasso disā’’ti. Rakkhaso ‘‘na tvaṃ devadhamme jānāsī’’ti tampi gahetvā tattheva ṭhapesi.

Bodhisatto tasmimpi cirāyante ‘‘ekena antarāyena bhavitabba’’nti sayaṃ tattha gantvā dvinnampi otaraṇapadavaḷañjaṃ disvā ‘‘rakkhasapariggahitena iminā sarena bhavitabba’’nti khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi. Dakarakkhaso bodhisattaṃ udakaṃ anotarantaṃ disvā vanakammikapuriso viya hutvā bodhisattaṃ āha – ‘‘bho, purisa, tvaṃ maggakilanto kasmā imaṃ saraṃ otaritvā nhatvā pivitvā bhisamuḷālaṃ khāditvā pupphāni piḷandhitvā yathāsukhaṃ na gacchasī’’ti? Bodhisatto taṃ disvā ‘‘eso yakkho bhavissatī’’ti ñatvā ‘‘tayā me bhātikā gahitā’’ti āha. ‘‘Āma, gahitā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Ahaṃ imaṃ saraṃ otiṇṇake labhāmī’’ti. ‘‘Kiṃ pana sabbeva labhasī’’ti? ‘‘Ye devadhamme jānanti, te ṭhapetvā avasese labhāmī’’ti. ‘‘Atthi pana te devadhammehi attho’’ti? ‘‘Āma, atthī’’ti. ‘‘Yadi evaṃ ahaṃ te devadhamme kathessāmī’’ti. ‘‘Tena hi kathehi, ahaṃ devadhamme suṇissāmī’’ti. Bodhisatto āha ‘‘ahaṃ devadhamme katheyyaṃ, kiliṭṭhagatto panamhī’’ti. Yakkho bodhisattaṃ nhāpetvā bhojanaṃ bhojetvā pānīyaṃ pāyetvā pupphāni piḷandhāpetvā gandhehi vilimpāpetvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ attharitvā adāsi.

Bodhisatto āsane nisīditvā yakkhaṃ pādamūle nisīdāpetvā ‘‘tena hi ohitasoto sakkaccaṃ devadhamme suṇāhī’’ti imaṃ gāthamāha –

6.

‘‘Hiriottappasampannā, sukkadhammasamāhitā;

Santo sappurisā loke, devadhammāti vuccare’’ti.

Tattha hiriottappasampannāti hiriyā ca ottappena ca samannāgatā. Tesu kāyaduccaritādīhi hiriyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ. Tattha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā vayaṃ paccavekkhitvā sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ paccavekkhitvā . Kathaṃ? ‘‘Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakammaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ hirī ajjhattasamuṭṭhānā nāma hoti.

Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma? ‘‘Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi.

‘‘Garahissanti taṃ viññū, asuciṃ nāgariko yathā;

Vajjito sīlavantehi, kathaṃ bhikkhu karissasī’’ti. (dha. sa. aṭṭha. 1 balarāsivaṇṇanā) –

Evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti.

Kathaṃ hirī attādhipateyyā nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘‘mādisassa saddhāpabbajitassa bahussutassa dhutaṅgadharassa na yuttaṃ pāpakammaṃ kātu’’nti pāpaṃ na karoti. Evaṃ hirī attādhipateyyā nāma hoti. Tenāha bhagavā –

‘‘So attānaṃyeva adhipatiṃ katvā akusalaṃ pajahati, kusalaṃ bhāveti. Sāvajjaṃ pajahati, anavajjaṃ bhāveti. Suddhamattānaṃ pariharatī’’ti (a. ni. 3.40).

Kathaṃ ottappaṃ lokādhipateyyaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha –

‘‘Mahā kho panāyaṃ lokasannivāso. Mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tepi maṃ evaṃ jānissanti ‘passatha bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti.

‘‘Santi devatā iddhimantiyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tāpi maṃ evaṃ jānissanti ‘passatha bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. So lokaṃyeva adhipatiṃ jeṭṭhakaṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti. Sāvajjaṃ pajahati, anavajjaṃ bhāveti. Suddhamattānaṃ pariharatī’’ti (a. ni. 3.40).

Evaṃ ottappaṃ lokādhipateyyaṃ nāma hoti.

‘‘Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappa’’nti ettha pana lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāmeko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evamevaṃ ajjhattaṃ lajjidhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti. Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena. Tattha sītalassa gūthamakkhitassa jigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.

‘‘Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappa’’nti idampi dvayaṃ pāpaparivajjaneyeva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, dāyajjamahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ, parānuvādabhayaṃ , daṇḍabhayaṃ, duggatibhayanti catūhi kāraṇehi vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni. Tesaṃ vitthāro aṅguttaranikāyaṭṭhakathāyaṃ vutto.

Sukkadhammasamāhitāti idameva hirottappaṃ ādiṃ katvā kattabbā kusalā dhammā sukkadhammā nāma, te sabbasaṅgāhakanayena catubhūmakalokiyalokuttaradhammā. Tehi samāhitā samannāgatāti attho. Santo sappurisā loketi kāyakammādīnaṃ santatāya santo, kataññukataveditāya sobhanā purisāti sappurisā. Loko pana saṅkhāraloko, sattaloko, okāsaloko, khandhaloko, āyatanaloko, dhātulokoti anekavidho. Tattha ‘‘eko loko sabbe sattā āhāraṭṭhitikā…pe… aṭṭhārasa lokā aṭṭhārasa dhātuyo’’ti (paṭi. ma. 1.112) ettha saṅkhāraloko vutto. Khandhalokādayo tadantogadhāyeva. ‘‘Ayaṃ loko paraloko, devaloko manussaloko’’tiādīsu (mahāni. 3; cūḷani. ajitamāṇavapucchāniddesa 2) pana sattaloko vutto.

‘‘Yāvatā candimasūriyā, pariharanti disā bhanti virocamānā;

Tāva sahassadhā loko, ettha te vattate vaso’’ti. (ma. ni. 1.503) –

Ettha okāsaloko vutto. Tesu idha sattaloko adhippeto. Sattalokasmiñhi ye evarūpā sappurisā, te devadhammāti vuccanti.

Tattha devāti sammutidevā, upapattidevā, visuddhidevāti tividhā. Tesu mahāsammatakālato paṭṭhāya lokena ‘‘devā’’ti sammatattā rājarājakumārādayo sammutidevā nāma. Devaloke uppannā upapattidevā nāma. Khīṇāsavā pana visuddhidevā nāma. Vuttampi cetaṃ –

‘‘Sammutidevā nāma rājāno deviyo rājakumārā. Upapattidevā nāma bhummadeve upādāya taduttaridevā. Visuddhidevā nāma buddhā paccekabuddhā khīṇāsavā’’ti (cūḷani. dhotakamāṇavapucchāniddesa 32; pārāyanānugītigāthāniddesa 119).

Imesaṃ devānaṃ dhammāti devadhammā. Vuccareti vuccanti. Hirottappamūlakā hi kusalā dhammā kulasampadāya ceva devaloke nibbattiyā ca visuddhibhāvassa ca kāraṇattā kāraṇaṭṭhena tividhānampi tesaṃ devānaṃ dhammāti devadhammā, tehi devadhammehi samannāgatā puggalāpi devadhammā. Tasmā puggalādhiṭṭhānadesanāya te dhamme dassento ‘‘santo sappurisā loke, devadhammāti vuccare’’ti āha.

Yakkho imaṃ dhammadesanaṃ sutvā pasannacitto bodhisattaṃ āha – ‘‘paṇḍita, ahaṃ tumhākaṃ pasanno, ekaṃ bhātaraṃ demi, kataraṃ ānemī’’ti? ‘‘Kaniṭṭhaṃ ānehī’’ti. ‘‘Paṇḍita, tvaṃ kevalaṃ devadhamme jānāsiyeva, na pana tesu vattasī’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Yaṃkāraṇā jeṭṭhakaṃ ṭhapetvā kaniṭṭhaṃ āṇāpento jeṭṭhāpacāyikakammaṃ na karosī’’ti. Devadhamme cāhaṃ, yakkha, jānāmi, tesu ca vattāmi. Mayañhi imaṃ araññaṃ etaṃ nissāya paviṭṭhā. Etassa hi atthāya amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci, amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ anurakkhaṇatthāya araññavāsaṃ anujāni. So kumāro anuvattitvā amhehi saddhiṃ āgato. ‘‘Taṃ araññe eko yakkho khādī’’ti vuttepi na koci saddahissati, tenāhaṃ garahabhayabhīto tameva āṇāpemīti. ‘‘Sādhu sādhu paṇḍita, tvaṃ devadhamme ca jānāsi, tesu ca vattasī’’ti pasanno yakkho bodhisattassa sādhukāraṃ datvā dvepi bhātaro ānetvā adāsi.

Atha naṃ bodhisatto āha – ‘‘samma, tvaṃ pubbe attanā katena pāpakammena paresaṃ maṃsalohitakhādako yakkho hutvā nibbatto, idānipi pāpameva karosi, idaṃ te pāpakammaṃ nirayādīhi muccituṃ okāsaṃ na dassati , tasmā ito paṭṭhāya pāpaṃ pahāya kusalaṃ karohī’’ti. Asakkhi ca pana taṃ dametuṃ. So taṃ yakkhaṃ dametvā tena saṃvihitārakkho tattheva vasanto ekadivasaṃ nakkhattaṃ oloketvā pitu kālakatabhāvaṃ ñatvā yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ gahetvā candakumārassa oparajjaṃ, sūriyakumārassa senāpatiṭṭhānaṃ, datvā yakkhassa ramaṇīye ṭhāne āyatanaṃ kāretvā, yathā so aggamālaṃ aggapupphaṃ aggabhattañca labhati, tathā akāsi. So dhammena rajjaṃ kāretvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Sammāsambuddhopi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā dakarakkhaso bahubhaṇḍikabhikkhu ahosi, sūriyakumāro ānando, candakumāro sāriputto, jeṭṭhakabhātā mahisāsakumāro pana ahameva ahosi’’nti.

Devadhammajātakavaṇṇanā chaṭṭhā.

7. Kaṭṭhahārijātakavaṇṇanā

Puttotyāhaṃ mahārājāti idaṃ satthā jetavane viharanto vāsabhakhattiyaṃ ārabbha kathesi. Vāsabhakhattiyāya vatthu dvādasakanipāte bhaddasālajātake āvibhavissati. Sā kira mahānāmassa sakkassa dhītā nāgamuṇḍāya nāma dāsiyā kucchismiṃ jātā kosalarājassa aggamahesī ahosi. Sā rañño puttaṃ vijāyi. Rājā panassā pacchā dāsibhāvaṃ ñatvā ṭhānaṃ parihāpesi, puttassa viṭaṭūbhassāpi ṭhānaṃ parihāpesiyeva. Te ubhopi antonivesaneyeva vasanti. Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamaye pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā paññattāsane nisīditvā ‘‘mahārāja, kahaṃ vāsabhakhattiyā’’ti āha. ‘‘Rājā taṃ kāraṇaṃ ārocesi. Mahārāja vāsabhakhattiyā kassa dhītā’’ti? ‘‘Mahānāmassa bhante’’ti. ‘‘Āgacchamānā kassa āgatā’’ti? ‘‘Mayhaṃ bhante’’ti. Mahārāja sā rañño dhītā, raññova āgatā, rājānaṃyeva paṭicca puttaṃ labhi, so putto kiṃkāraṇā pitu santakassa rajjassa sāmiko na hoti, pubbe rājāno muhuttikāya kaṭṭhahārikāya kucchismimpi puttaṃ labhitvā puttassa rajjaṃ adaṃsūti. Rājā tassatthassāvibhāvatthāya bhagavantaṃ yāci, bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte bārāṇasiyaṃ brahmadatto rājā mahantena yasena uyyānaṃ gantvā tattha pupphaphalalobhena vicaranto uyyānavanasaṇḍe gāyitvā dārūni uddharamānaṃ ekaṃ itthiṃ disvā paṭibaddhacitto saṃvāsaṃ kappesi. Taṅkhaṇaññeva bodhisatto tassā kucchiyaṃ paṭisandhiṃ gaṇhi, tāvadeva tassā vajirapūritā viya garukā kucchi ahosi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā ‘‘gabbho me, deva, patiṭṭhito’’ti āha. Rājā aṅgulimuddikaṃ datvā ‘‘sace dhītā hoti, imaṃ vissajjetvā poseyyāsi, sace putto hoti, aṅgulimuddikāya saddhiṃ mama santikaṃ āneyyāsī’’ti vatvā pakkāmi.

Sāpi paripakkagabbhā bodhisattaṃ vijāyi. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle kīḷāmaṇḍale kīḷantassa evaṃ vattāro honti ‘‘nippitikenamhā pahaṭā’’ti. Taṃ sutvā bodhisatto mātu santikaṃ gantvā ‘‘amma, ko mayhaṃ pitā’’ti pucchi. ‘‘Tāta, tvaṃ bārāṇasirañño putto’’ti. ‘‘Amma, atthi pana koci sakkhī’’ti? Tāta rājā imaṃ muddikaṃ datvā ‘‘sace dhītā hoti, imaṃ vissajjetvā poseyyāsi, sace putto hoti, imāya aṅgulimuddikāya saddhiṃ āneyyāsī’’ti vatvā gatoti. ‘‘Amma, evaṃ sante kasmā maṃ pitu santikaṃ na nesī’’ti . Sā puttassa ajjhāsayaṃ ñatvā rājadvāraṃ gantvā rañño ārocāpesi. Raññā ca pakkosāpitā pavisitvā rājānaṃ vanditvā ‘‘ayaṃ te, deva, putto’’ti āha. Rājā jānantopi parisamajjhe lajjāya ‘‘na mayhaṃ putto’’ti āha. ‘‘Ayaṃ te, deva, muddikā, imaṃ sañjānāsī’’ti. ‘‘Ayampi mayhaṃ muddikā na hotī’’ti. ‘‘Deva, idāni ṭhapetvā saccakiriyaṃ añño mama sakkhi natthi, sacāyaṃ dārako tumhe paṭicca jāto, ākāse tiṭṭhatu, no ce, bhūmiyaṃ patitvā maratū’’ti bodhisattassa pāde gahetvā ākāse khipi. Bodhisatto ākāse pallaṅkamābhujitvā nisinno madhurassarena pitu dhammaṃ kathento imaṃ gāthamāha –

7.

‘‘Putto tyāhaṃ mahārāja, tvaṃ maṃ posa janādhipa;

Aññepi devo poseti, kiñca devo sakaṃ paja’’nti.

Tattha putto tyāhanti putto te ahaṃ. Putto ca nāmesa atrajo, khettajo, antevāsiko, dinnakoti catubbidho. Tattha attānaṃ paṭicca jāto atrajo nāma. Sayanapiṭṭhe pallaṅke uretievamādīsu nibbatto khettajo nāma. Santike sippuggaṇhanako antevāsiko nāma. Posāvanatthāya dinno dinnako nāma. Idha pana atrajaṃ sandhāya ‘‘putto’’ti vuttaṃ. Catūhi saṅgahavatthūhi janaṃ rañjetīti rājā, mahanto rājā mahārājā. Tamālapanto āha ‘‘mahārājā’’ti. Tvaṃ maṃ posa janādhipāti janādhipa mahājanajeṭṭhaka tvaṃ maṃ posa bharassu vaḍḍhehi. Aññepi devo posetīti aññepi hatthibandhādayo manusse, hatthiassādayo tiracchānagate ca bahujane devo poseti. Kiñca devo sakaṃ pajanti ettha pana kiñcāti garahatthe ca anuggahaṇatthe ca nipāto. ‘‘Sakaṃ pajaṃ attano puttaṃ maṃ devo na posetī’’ti vadanto garahati nāma, ‘‘aññe bahujane posetī’’ti vadanto anuggaṇhati nāma. Iti bodhisatto garahantopi anuggaṇhantopi ‘‘kiñca devo sakaṃ paja’’nti āha.

Rājā bodhisattassa ākāse nisīditvā evaṃ dhammaṃ desentassa sutvā ‘‘ehi, tātā’’ti hatthaṃ pasāresi, ‘‘ahameva posessāmi, ahameva posessāmī’’ti hatthasahassaṃ pasāriyittha. Bodhisatto aññassa hatthe anotaritvā raññova hatthe otaritvā aṅke nisīdi. Rājā tassa oparajjaṃ datvā mātaraṃ aggamahesiṃ akāsi. So pitu accayena kaṭṭhavāhanarājā nāma hutvā dhammena rajjaṃ kāretvā yathākammaṃ gato.

Satthā kosalarañño imaṃ dhammadesanaṃ āharitvā dve vatthūni dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, kaṭṭhavāhanarājā pana ahameva ahosi’’nti.

Kaṭṭhahārijātakavaṇṇanā sattamā.

8. Gāmaṇijātakavaṇṇanā

Apiataramānānanti idaṃ satthā jetavane viharanto ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Imasmiṃ pana jātake paccuppannavatthu ca atītavatthu ca ekādasakanipāte saṃvarajātake āvibhavissati. Vatthu hi tasmiñca imasmiñca ekasadisameva, gāthā pana nānā. Gāmaṇikumāro bodhisattassa ovāde ṭhatvā bhātikasatassa kaniṭṭhopi hutvā bhātikasataparivārito setacchattassaheṭṭhā varapallaṅke nisinno attano yasasampattiṃ oloketvā ‘‘ayaṃ mayhaṃ yasasampatti amhākaṃ ācariyassa santakā’’ti tuṭṭho imaṃ udānaṃ udānesi –

8.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī’’ti.

Tattha apīti nipātamattaṃ. Ataramānānanti paṇḍitānaṃ ovāde ṭhatvā ataritvā avegāyitvā upāyena kammaṃ karontānaṃ. Phalāsāva samijjhatīti yathāpatthike phale āsā tassa phalassa nipphattiyā samijjhatiyeva. Atha vā phalāsāti āsāphalaṃ, yathāpatthitaṃ phalaṃ samijjhatiyevāti attho. Vipakkabrahmacariyosmīti ettha cattāri saṅgahavatthūni seṭṭhacariyattā brahmacariyaṃ nāma, tañca tammūlikāya yasasampattiyā paṭiladdhattā vipakkaṃ nāma. Yo vāssa yaso nipphanno, sopi seṭṭhaṭṭhena brahmacariyaṃ nāma. Tenāha ‘‘vipakkabrahmacariyosmī’’ti. Evaṃ jānāhi gāmaṇīti katthaci gāmikapurisopi gāmajeṭṭhakopi gāmaṇī. Idha pana sabbajanajeṭṭhakaṃ attānaṃ sandhāyāha. Ambho gāmaṇi, tvaṃ etaṃ kāraṇaṃ evaṃ jānāhi, ācariyaṃ nissāya bhātikasataṃ atikkamitvā idaṃ mahārajjaṃ pattosmīti udānaṃ udānesi.

Tasmiṃ pana rajjaṃ patte sattaṭṭhadivasaccayena sabbepi bhātaro attano attano vasanaṭṭhānaṃ gatā . Gāmaṇirājā dhammena rajjaṃ kāretvā yathākammaṃ gato, bodhisattopi puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhito. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā gāmaṇikumāro ossaṭṭhavīriyo bhikkhu ahosi, ācariyo pana ahameva ahosi’’nti.

Gāmaṇijātakavaṇṇanā aṭṭhamā.

9. Maghadevajātakavaṇṇanā

Uttamaṅgaruhā mayhanti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Taṃ heṭṭhā nidānakathāyaṃ kathitameva. Tasmiṃ pana kāle bhikkhū dasabalassa nekkhammaṃ vaṇṇayantā nisīdiṃsu. Atha satthā dhammasabhaṃ āgantvā buddhāsane nisinno bhikkhū āmantesi ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti. ‘‘Bhante, na aññāya kathāya, tumhākaṃyeva pana nekkhammaṃ vaṇṇayamānā nisinnāmhā’’ti vutte ‘‘na, bhikkhave, tathāgato etarahiyeva nekkhammaṃ nikkhanto, pubbepi nikkhantoyevā’’ti āha. Bhikkhū tassatthassāvibhāvatthaṃ bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte videharaṭṭhe mithilāyaṃ maghadevo nāma rājā ahosi dhammiko dhammarājā. So caturāsīti vassasahassāni kumārakīḷaṃ kīḷi, tathā oparajjaṃ, tathā mahārajjaṃ katvā dīghamaddhānaṃ khepetvā ekadivasaṃ kappakaṃ āmantesi ‘‘yadā me, samma kappaka, sirasmiṃ palitāni passeyyāsi, atha me āroceyyāsī’’ti. Kappakopi dīghamaddhānaṃ khepetvā ekadivasaṃ rañño añjanavaṇṇānaṃ kesānaṃ antare ekameva palitaṃ disvā ‘‘deva, ekaṃ te palitaṃ dissatī’’ti ārocesi. ‘‘Tena hi me, samma, taṃ palitaṃ uddharitvā pāṇimhi ṭhapehī’’ti ca vutte suvaṇṇasaṇḍāsena uddharitvā rañño pāṇimhi patiṭṭhāpesi. Tadā rañño caturāsīti vassasahassāni āyu avasiṭṭhaṃ hoti. Evaṃ santepi palitaṃ disvāva maccurājānaṃ āgantvā samīpe ṭhitaṃ viya attānaṃ ādittapaṇṇasālaṃ paviṭṭhaṃ viya ca maññamāno saṃvegaṃ āpajjitvā ‘‘bāla maghadeva, yāva palitassuppādāva ime kilese jahituṃ nāsakkhī’’ti cintesi.

Tassevaṃ palitapātubhāvaṃ āvajjentassa antoḍāho uppajji, sarīrā sedā mucciṃsu, sāṭakā pīḷetvā apanetabbākārappattā ahesuṃ. So ‘‘ajjeva mayā nikkhamitvā pabbajituṃ vaṭṭatī’’ti kappakassa satasahassuṭṭhānakaṃ gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā ‘‘tāta, mama sīse palitaṃ pātubhūtaṃ, mahallakomhi jāto, bhuttā kho pana me mānusakā kāmā, idāni dibbe kāme pariyesissāmi, nekkhammakālo mayhaṃ, tvaṃ imaṃ rajjaṃ paṭipajja, ahaṃ pana pabbajitvā maghadevaambavanuyyāne vasanto samaṇadhammaṃ karissāmī’’ti āha. Taṃ evaṃ pabbajitukāmaṃ amaccā upasaṅkamitvā ‘‘deva, kiṃ tumhākaṃ pabbajjākāraṇa’’nti pucchiṃsu. Rājā palitaṃ hatthena gahetvā amaccānaṃ imaṃ gāthamāha –

9.

‘‘Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamā’’ti.

Tattha uttamaṅgaruhāti kesā. Kesā hi sabbesaṃ hatthapādādīnaṃ aṅgānaṃ uttame sirasmiṃ ruhattā ‘‘uttamaṅgaruhā’’ti vuccanti. Ime jātā vayoharāti passatha, tātā, palitapātubhāvena tiṇṇaṃ vayānaṃ haraṇato ime jātā vayoharā. Pātubhūtāti nibbattā. Devadūtāti devo vuccati maccu, tassa dūtāti devadūtā. Sirasmiñhi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni ‘‘maccudevassa dūtā’’ti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā ‘‘asukadivase tvaṃ marissasī’’ti vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatāya byākaraṇasadisameva hoti, tasmā palitāni ‘‘devasadisā dūtā’’ti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha –

‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ, matañca disvā gatamāyusaṅkhayaṃ;

Kāsāyavatthaṃ pabbajitañca disvā, tasmā ahaṃ pabbajitomhi rājā’’ti. (theragā. 73 thokaṃ visadisaṃ);

Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā ‘‘devadūtā’’ti vuccanti. Pabbajjāsamayo mamāti gihibhāvato nikkhantaṭṭhena ‘‘pabbajjā’’ti laddhanāmassa samaṇaliṅgagahaṇassa kālo mayhanti dasseti.

So evaṃ vatvā taṃ divasameva rajjaṃ pahāya isipabbajjaṃ pabbajitvā tasmiṃyeva maghadevaambavane viharanto caturāsīti vassasahassāni cattāro brahmavihāre bhāvetvā aparihīnajjhāne ṭhito kālaṃ katvā brahmaloke nibbattitvā puna tato cuto mithilāyaṃyeva nimi nāma rājā hutvā osakkamānaṃ attano vaṃsaṃ ghaṭetvā tattheva ambavane pabbajitvā brahmavihāre bhāvetvā puna brahmalokūpagova ahosi.

Satthāpi ‘‘na, bhikkhave, tathāgato idāneva mahābhinikkhamanaṃ nikkhanto, pubbepi nikkhantoyevā’’ti imaṃ dhammadesanaṃ āharitvā dassetvā cattāri saccāni pakāsesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino. Iti bhagavā imāni dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā kappako ānando ahosi, putto rāhulo, maghadevarājā pana ahameva ahosi’’nti.

Maghadevajātakavaṇṇanā navamā.

10. Sukhavihārijātakavaṇṇanā

Yañcaaññe na rakkhantīti idaṃ satthā anupiyanagaraṃ nissāya anupiyaambavane viharanto sukhavihāriṃ bhaddiyattheraṃ ārabbha kathesi. Sukhavihārī bhaddiyatthero chakhattiyasamāgame upālisattamo pabbajito. Tesu bhaddiyatthero ca, kimilatthero ca, bhagutthero ca, upālitthero ca arahattaṃ pattā, ānandatthero sotāpanno jāto, anuruddhatthero dibbacakkhuko, devadatto jhānalābhī jāto. Channaṃ pana khattiyānaṃ vatthu yāva anupiyanagarā khaṇḍahālajātake āvibhavissati. Āyasmā pana bhaddiyo rājakāle attano rakkhasaṃvidhānañceva tāva bahūhi rakkhāhi rakkhiyamānassa uparipāsādavaratale mahāsayane samparivattamānassāpi attano bhayuppattiñca idāni arahattaṃ patvā araññādīsu yattha katthaci viharantopi attano vigatabhayatañca samanussaranto ‘‘aho sukhaṃ, aho sukha’’nti udānaṃ udānesi. Taṃ sutvā bhikkhū ‘‘āyasmā bhaddiyo aññaṃ byākarotī’’ti bhagavato ārocesuṃ. Bhagavā ‘‘na, bhikkhave , bhaddiyo idāneva sukhavihārī, pubbepi sukhavihārīyevā’’ti āha. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārayamāne bodhisatto udiccabrāhmaṇamahāsālo hutvā kāmesu ādīnavaṃ, nekkhamme cānisaṃsaṃ disvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo nibbattesi, parivāropissa mahā ahosi pañca tāpasasatāni. So vassakāle himavantato nikkhamitvā tāpasagaṇaparivuto gāmanigamādīsu cārikaṃ caranto bārāṇasiṃ patvā rājānaṃ nissāya rājuyyāne vāsaṃ kappesi. Tattha vassike cattāro māse vasitvā rājānaṃ āpucchi. Atha naṃ rājā ‘‘tumhe, bhante, mahallakā, kiṃ vo himavantena, antevāsike himavantaṃ pesetvā idheva vasathā’’ti yāci. Bodhisatto jeṭṭhantevāsikaṃ pañca tāpasasatāni paṭicchāpetvā ‘‘gaccha, tvaṃ imehi saddhiṃ himavante vasa, ahaṃ pana idheva vasissāmī’’ti te uyyojetvā sayaṃ tattheva vāsaṃ kappesi.

So panassa jeṭṭhantevāsiko rājapabbajito mahantaṃ rajjaṃ pahāya pabbajitvā kasiṇaparikammaṃ katvā aṭṭhasamāpattilābhī ahosi. So tāpasehi saddhiṃ himavante vasamāno ekadivasaṃ ācariyaṃ daṭṭhukāmo hutvā te tāpase āmantetvā ‘‘tumhe anukkaṇṭhamānā idheva vasatha, ahaṃ ācariyaṃ vanditvā āgamissāmī’’ti ācariyassa santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekaṃ kaṭṭhattharikaṃ attharitvā ācariyassa santikeyeva nipajji. Tasmiñca samaye rājā ‘‘tāpasaṃ passissāmī’’ti uyyānaṃ gantvā vanditvā ekamantaṃ nisīdi. Antevāsikatāpaso rājānaṃ disvā neva vuṭṭhāsi, nipannoyeva pana ‘‘aho sukhaṃ, aho sukha’’nti udānaṃ udānesi. Rājā ‘‘ayaṃ tāpaso maṃ disvāpi na uṭṭhito’’ti anattamano bodhisattaṃ āha – ‘‘bhante, ayaṃ tāpaso yadicchakaṃ bhutto bhavissati, udānaṃ udānento sukhaseyyameva kappetī’’ti. Mahārāja, ayaṃ tāpaso pubbe tumhādiso eko rājā ahosi, svāyaṃ ‘‘ahaṃ pubbe gihikāle rajjasiriṃ anubhavanto āvudhahatthehi bahūhi rakkhiyamānopi evarūpaṃ sukhaṃ nāma nālattha’’nti attano pabbajjāsukhaṃ jhānasukhañca ārabbha imaṃ udānaṃ udānetīti. Evañca pana vatvā bodhisatto rañño dhammakathaṃ kathetuṃ imaṃ gāthamāha –

10.

‘‘Yañca aññe na rakkhanti, yo ca aññe na rakkhati;

Sa ve rāja sukhaṃ seti, kāmesu anapekkhavā’’ti.

Tattha yañca aññe na rakkhantīti yaṃ puggalaṃ aññe bahū puggalā na rakkhanti. Yo ca aññe na rakkhatīti yo ca ‘‘ekako ahaṃ rajjaṃ kāremī’’ti aññe bahū jane na rakkhati. Sa ve rāja sukhaṃ setīti mahārāja so puggalo eko adutiyo pavivitto kāyikacetasikasukhasamaṅgī hutvā sukhaṃ seti. Idañca desanāsīsameva. Na kevalaṃ pana setiyeva, evarūpo pana puggalo sukhaṃ gacchati tiṭṭhati nisīdati sayatīti sabbiriyāpathesu sukhappattova hoti. Kāmesu anapekkhavāti vatthu kāmakilesakāmesu apekkhārahito vigatacchandarāgo nittaṇho evarūpo puggalo sabbiriyāpathesu sukhaṃ viharati mahārājāti.

Rājā dhammadesanaṃ sutvā tuṭṭhamānaso vanditvā nivesanameva gato, antevāsikopi ācariyaṃ vanditvā himavantameva gato. Bodhisatto pana tattheva viharanto aparihīnajjhāno kālaṃ katvā brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā antevāsiko bhaddiyatthero ahosi, gaṇasatthā pana ahameva ahosi’’nti.

Sukhavihārijātakavaṇṇanā dasamā.

Apaṇṇakavaggo paṭhamo.

Tassuddānaṃ –

Apaṇṇakaṃ vaṇṇupathaṃ, serivaṃ cūḷaseṭṭhi ca;

Taṇḍulaṃ devadhammañca, kaṭṭhavāhanagāmaṇi;

Maghadevaṃ vihārīti, piṇḍitā dasa jātakāti.

2. Sīlavaggo

[11] 1. Lakkhaṇamigajātakavaṇṇanā

Hotisīlavataṃ atthoti idaṃ satthā rājagahaṃ upanissāya veḷuvane viharanto devadattaṃ ārabbha kathesi. Devadattassa vatthu yāva abhimārappayojanā khaṇḍahālajātake āvibhavissati, yāva dhanapālakavissajjanā pana cūḷahaṃsajātake āvibhavissati, yāva pathavippavesanā dvādasanipāte samuddavāṇijajātake āvibhavissati.

Ekasmiñhi samaye devadatto pañca vatthūni yācitvā alabhanto saṅghaṃ bhinditvā pañca bhikkhusatāni ādāya gayāsīse viharati. Atha tesaṃ bhikkhūnaṃ ñāṇaṃ paripākaṃ agamāsi. Taṃ ñatvā satthā dve aggasāvake āmantesi ‘‘sāriputtā, tumhākaṃ nissitakā pañcasatā bhikkhū devadattassa laddhiṃ rocetvā tena saddhiṃ gatā, idāni pana tesaṃ ñāṇaṃ paripākaṃ gataṃ, tumhe bahūhi bhikkhūhi saddhiṃ tattha gantvā tesaṃ dhammaṃ desetvā te bhikkhū maggaphalehi pabodhetvā gahetvā āgacchathā’’ti. Te tatheva gantvā tesaṃ dhammaṃ desetvā maggaphalehi pabodhetvā punadivase aruṇuggamanavelāya te bhikkhū ādāya veḷuvanameva āgamaṃsu. Āgantvā ca pana sāriputtattherassa bhagavantaṃ vanditvā ṭhitakāle bhikkhū theraṃ pasaṃsitvā bhagavantaṃ āhaṃsu – ‘‘bhante, amhākaṃ jeṭṭhabhātiko dhammasenāpati pañcahi bhikkhusatehi parivuto āgacchanto ativiya sobhati, devadatto pana parihīnaparivāro jāto’’ti. Na, bhikkhave, sāriputto idāneva ñātisaṅghaparivuto āgacchanto sobhati, pubbepi sobhiyeva. Devadattopi na idāneva gaṇato parihīno, pubbepi parihīnoyevāti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte magadharaṭṭhe rājagahanagare eko magadharājā rajjaṃ kāresi. Tadā bodhisatto migayoniyaṃ paṭisandhiṃ gahetvā vuddhippatto migasahassaparivāro araññe vasati. Tassa lakkhaṇo ca kāḷo cāti dve puttā ahesuṃ. So attano mahallakakāle ‘‘tātā, ahaṃ idāni mahallako, tumhe imaṃ gaṇaṃ pariharathā’’ti pañca pañca migasatāni ekekaṃ puttaṃ paṭicchāpesi . Tato paṭṭhāya te dve janā migagaṇaṃ pariharanti. Magadharaṭṭhasmiñca sassapākasamaye kiṭṭhasambādhe araññe migānaṃ paripantho hoti. Manussā sassakhādakānaṃ migānaṃ māraṇatthāya tattha tattha opātaṃ khaṇanti, sūlāni ropenti, pāsāṇayantāni sajjenti, kūṭapāsādayo pāse oḍḍenti, bahū migā vināsaṃ āpajjanti. Bodhisatto kiṭṭhasambādhasamayaṃ ñatvā dve putte pakkosāpetvā āha – ‘‘tātā, ayaṃ kiṭṭhasambādhasamayo, bahū migā vināsaṃ pāpuṇanti, mayaṃ mahallakā yena kenaci upāyena ekasmiṃ ṭhāne vītināmessāma, tumhe tumhākaṃ migagaṇe gahetvā araññe pabbatapādaṃ pavisitvā sassānaṃ uddhaṭakāle āgaccheyyāthā’’ti. Te ‘‘sādhū’’ti pitu vacanaṃ sutvā saparivārā nikkhamiṃsu. Tesaṃ pana gamanamaggaṃ manussā jānanti ‘‘imasmiṃ kāle migā pabbatamārohanti, imasmiṃ kāle orohantī’’ti. Te tattha tattha paṭicchannaṭṭhāne nilīnā bahū mige vijjhitvā mārenti.

Kāḷamigo attano dandhatāya ‘‘imāya nāma velāya gantabbaṃ, imāya velāya na gantabba’’nti ajānanto migagaṇaṃ ādāya pubbaṇhepi sāyanhepi padosepi paccūsepi gāmadvārena gacchati. Manussā tattha tattha pakatiyā ṭhitā ca nilīnā ca bahū mige vināsaṃ pāpenti. Evaṃ so attano dandhatāya bahū mige vināsaṃ pāpetvā appakeheva migehi araññaṃ pāvisi. Lakkhaṇamigo pana paṇḍito byatto upāyakusalo ‘‘imāya velāya gantabbaṃ, imāya velāya na gantabba’’nti jānāti. So gāmadvārenapi na gacchati , divāpi na gacchati, padosepi na gacchati, paccūsepi na gacchati, migagaṇaṃ ādāya aḍḍharattasamayeyeva gacchati. Tasmā ekampi migaṃ avināsetvā araññaṃ pāvisi. Te tattha cattāro māse vasitvā sassesu uddhaṭesu pabbatā otariṃsu.

Kāḷo paccāgacchantopi purimanayeneva avasesamige vināsaṃ pāpento ekakova āgami. Lakkhaṇo pana ekamigampi avināsetvā pañcahi migasatehi parivuto mātāpitūnaṃ santikaṃ āgami. Bodhisatto dvepi putte āgacchante disvā migagaṇena saddhiṃ mantento imaṃ gāthaṃ samuṭṭhāpesi –

11.

‘‘Hoti sīlavataṃ attho, paṭisanthāravuttinaṃ;

Lakkhaṇaṃ passa āyantaṃ, ñātisaṅghapurakkhataṃ;

Atha passasimaṃ kāḷaṃ, suvihīnaṃva ñātibhī’’ti.

Tattha sīlavatanti sukhasīlatāya sīlavantānaṃ ācārasampannānaṃ. Atthoti vuḍḍhi. Paṭisanthāravuttinanti dhammapaṭisanthāro ca āmisapaṭisanthāro ca etesaṃ vuttīti paṭisanthāravuttino, tesaṃ paṭisanthāravuttinaṃ. Ettha ca pāpanivāraṇaovādānusāsanivasena dhammapaṭisanthāro ca, gocaralābhāpanagilānupaṭṭhānadhammikarakkhāvasena āmisapaṭisanthāro ca veditabbo. Idaṃ vuttaṃ hoti – imesu dvīsu paṭisanthāresu ṭhitānaṃ ācārasampannānaṃ paṇḍitānaṃ vuḍḍhi nāma hotīti. Idāni taṃ vuḍḍhiṃ dassetuṃ puttamātaraṃ ālapanto viya ‘‘lakkhaṇaṃ passā’’tiādimāha. Tatrāyaṃ saṅkhepattho – ācārapaṭisanthārasampannaṃ attano puttaṃ ekamigampi avināsetvā ñātisaṅghena purakkhataṃ parivāritaṃ āgacchantaṃ passa. Tāya pana ācārapaṭisanthārasampadāya vihīnaṃ dandhapaññaṃ atha passasimaṃ kāḷaṃ ekampi ñātiṃ anavasesetvā suvihīnameva ñātīhi ekakaṃ āgacchantanti. Evaṃ puttaṃ abhinanditvā pana bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthāpi ‘‘na, bhikkhave, sāriputto idāneva ñātisaṅghaparivārito sobhati, pubbepi sobhatiyeva. Na ca devadatto etarahiyeva gaṇamhā parihīno, pubbepi parihīnoyevā’’ti imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā kāḷo devadatto ahosi, parisāpissa devadattaparisāva, lakkhaṇo sāriputto, parisā panassa buddhaparisā, mātā rāhulamātā, pitā pana ahameva ahosi’’nti.

Lakkhaṇamigajātakavaṇṇanā paṭhamā.

[12] 2. Nigrodhamigajātakavaṇṇanā

Nigrodhameva seveyyāti idaṃ satthā jetavane viharanto kumārakassapattherassa mātaraṃ ārabbha kathesi. Sā kira rājagahanagare mahāvibhavassa seṭṭhino dhītā ahosi ussannakusalamūlā parimadditasaṅkhārā pacchimabhavikā, antoghaṭe padīpo viya tassā hadaye arahattūpanissayo jalati. Sā attānaṃ jānanakālato paṭṭhāya gehe anabhiratā pabbajitukāmā hutvā mātāpitaro āha – ‘‘ammatātā, mayhaṃ gharāvāse cittaṃ nābhiramati, ahaṃ niyyānike buddhasāsane pabbajitukāmā, pabbājetha ma’’nti. Amma, kiṃ vadesi, idaṃ kulaṃ bahuvibhavaṃ, tvañca amhākaṃ ekadhītā, na labbhā tayā pabbajitunti. Sā punappunaṃ yācitvāpi mātāpitūnaṃ santikā pabbajjaṃ alabhamānā cintesi ‘‘hotu, patikulaṃ gatā sāmikaṃ ārādhetvā pabbajissāmī’’ti. Sā vayappattā patikulaṃ gantvā patidevatā hutvā sīlavatī kalyāṇadhammā agāraṃ ajjhāvasi.

Athassā saṃvāsamanvāya kucchiyaṃ gabbho patiṭṭhahi. Sā gabbhassa patiṭṭhitabhāvaṃ na aññāsi. Atha tasmiṃ nagare nakkhattaṃ ghosayiṃsu, sakalanagaravāsino nakkhattaṃ kīḷiṃsu, nagaraṃ devanagaraṃ viya alaṅkatapaṭiyattaṃ ahosi. Sā pana tāva uḷārāyapi nakkhattakīḷāya vattamānāya attano sarīraṃ na vilimpati nālaṅkaroti, pakativeseneva vicarati.

Atha naṃ sāmiko āha – ‘‘bhadde, sakalanagaraṃ nakkhattanissitaṃ, tvaṃ pana sarīraṃ nappaṭijaggasī’’ti. Ayyaputta, dvattiṃsāya me kuṇapehi pūritaṃ sarīraṃ, kiṃ iminā alaṅkatena, ayañhi kāyo neva devanimmito, na brahmanimmito, na suvaṇṇamayo, na maṇimayo, na haricandanamayo, na puṇḍarīkakumuduppalagabbhasambhūto , na amatosadhapūrito, atha kho kuṇape jāto, mātāpettikasambhavo, aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, kaṭasivaḍḍhano, taṇhūpādinno, sokānaṃ nidānaṃ, paridevānaṃ vatthu, sabbarogānaṃ ālayo, kammakaraṇānaṃ paṭiggaho, antopūti, bahi niccapaggharaṇo, kimikulānaṃ āvāso, sivathikapayāto, maraṇapariyosāno, sabbalokassa cakkhupathe vattamānopi –

‘‘Aṭṭhinahārusaṃyutto, tacamaṃsāvalepano;

Chaviyā kāyo paṭicchanno, yathābhūtaṃ na dissati.

‘‘Antapūro udarapūro, yakanapeḷassa vatthino;

Hadayassa papphāsassa, vakkassa pihakassa ca.

‘‘Siṅghāṇikāya kheḷassa, sedassa ca medassa ca;

Lohitassa lasikāya, pittassa ca vasāya ca.

‘‘Athassa navahi sotehi, asucī savati sabbadā;

Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.

‘‘Siṅghāṇikā ca nāsato, mukhena vamatekadā;

Pittaṃ semhañca vamati, kāyamhā sedajallikā.

‘‘Athassa susiraṃ sīsaṃ, matthaluṅgassa pūritaṃ;

Subhato naṃ maññati bālo, avijjāya purakkhato. (su. ni. 196-201);

‘‘Anantādīnavo kāyo, visarukkhasamūpamo;

Āvāso sabbarogānaṃ, puñjo dukkhassa kevalo. (apa. thera 2.54.55);

‘‘Sace imassa kāyassa, anto bāhirako siyā;

Daṇḍaṃ nūna gahetvāna, kāke soṇe ca vāraye.

‘‘Duggandho asuci kāyo, kuṇapo ukkarūpamo;

Nindito cakkhubhūtehi, kāyo bālābhinandito.

‘‘Allacammapaṭicchanno, navadvāro mahāvaṇo;

Samantato paggharati, asucī pūtigandhiyo’’ti. (visuddhi. 1.122);

Ayyaputta , imaṃ kāyaṃ alaṅkaritvā kiṃ karissāmi? Nanu imassa alaṅkatakaraṇaṃ gūthapuṇṇaghaṭassa bahi cittakammakaraṇaṃ viya hotīti? Seṭṭhiputto tassā vacanaṃ sutvā āha ‘‘bhadde, tvaṃ imassa sarīrassa ime dose passamānā kasmā na pabbajasī’’ti? ‘‘Ayyaputta, ahaṃ pabbajjaṃ labhamānā ajjeva pabbajeyya’’nti. Seṭṭhiputto ‘‘sādhu, ahaṃ taṃ pabbājessāmī’’ti vatvā mahādānaṃ pavattetvā mahāsakkāraṃ katvā mahantena parivārena bhikkhunupassayaṃ netvā taṃ pabbājento devadattapakkhiyānaṃ bhikkhunīnaṃ santike pabbājesi. Sā pabbajjaṃ labhitvā paripuṇṇasaṅkappā attamanā ahosi.

Athassā gabbhe paripākaṃ gacchante indriyānaṃ aññathattaṃ hatthapādapiṭṭhīnaṃ bahalattaṃ udarapaṭalassa ca mahantataṃ disvā bhikkhuniyo taṃ pucchiṃsu ‘‘ayye, tvaṃ gabbhinī viya paññāyasi, kiṃ eta’’nti? Ayye, ‘‘idaṃ nāma kāraṇa’’nti na jānāmi, sīlaṃ pana me paripuṇṇanti . Atha naṃ tā bhikkhuniyo devadattassa santikaṃ netvā devadattaṃ pucchiṃsu ‘‘ayya, ayaṃ kuladhītā kicchena sāmikaṃ ārādhetvā pabbajjaṃ labhi, idāni panassā gabbho paññāyati, mayaṃ imassa gabbhassa gihikāle vā pabbajitakāle vā laddhabhāvaṃ na jānāma, kiṃdāni karomā’’ti? Devadatto attano abuddhabhāvena ca khantimettānuddayānañca natthitāya evaṃ cintesi ‘‘devadattapakkhikā bhikkhunī kucchinā gabbhaṃ pariharati, devadatto ca taṃ ajjhupekkhatiyevāti mayhaṃ garahā uppajjissati, mayā imaṃ uppabbājetuṃ vaṭṭatī’’ti. So avīmaṃsitvāva selaguḷaṃ pavaṭṭayamāno viya pakkhanditvā ‘‘gacchatha, imaṃ uppabbājethā’’ti āha. Tā tassa vacanaṃ sutvā uṭṭhāya vanditvā upassayaṃ gatā.

Atha sā daharā tā bhikkhuniyo āha – ‘‘ayye, na devadattatthero buddho, nāpi mayhaṃ tassa santike pabbajjā, loke pana aggapuggalassa sammāsambuddhassa santike mayhaṃ pabbajjā, sā ca pana me dukkhena laddhā, mā naṃ antaradhāpetha, etha maṃ gahetvā satthu santikaṃ jetavanaṃ gacchathā’’ti. Tā taṃ ādāya rājagahā pañcacattālīsayojanikaṃ maggaṃ atikkamma anupubbena jetavanaṃ patvā satthāraṃ vanditvā tamatthaṃ ārocesuṃ. Satthā cintesi – ‘‘kiñcāpi gihikāle etissā gabbho patiṭṭhito, evaṃ santepi ‘samaṇo gotamo devadattena jahitaṃ ādāya caratī’ti titthiyānaṃ okāso bhavissati. Tasmā imaṃ kathaṃ pacchindituṃ sarājikāya parisāya majjhe imaṃ adhikaraṇaṃ vinicchituṃ vaṭṭatī’’ti. Punadivase rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ cūḷaanāthapiṇḍikaṃ visākhaṃ mahāupāsikaṃ aññāni ca abhiññātāni mahākulāni pakkosāpetvā sāyanhasamaye catūsu parisāsu sannipatitāsu upālittheraṃ āmantesi ‘‘gaccha, tvaṃ catuparisamajjhe imissā daharabhikkhuniyā kammaṃ sodhehī’’ti. ‘‘Sādhu, bhante’’ti thero parisamajjhaṃ gantvā attano paññattāsane nisīditvā rañño purato visākhaṃ upāsikaṃ pakkosāpetvā imaṃ adhikaraṇaṃ paṭicchāpesi ‘‘gaccha visākhe, ‘ayaṃ daharā asukamāse asukadivase pabbajitā’ti tathato ñatvā imassa gabbhassa pure vā pacchā vā laddhabhāvaṃ jānāhī’’ti. Upāsikā ‘‘sādhū’’ti sampaṭicchitvā sāṇiṃ parikkhipāpetvā antosāṇiyaṃ daharabhikkhuniyā hatthapādanābhiudarapariyosānādīni oloketvā māsadivase samānetvā gihibhāve gabbhassa laddhabhāvaṃ tathato ñatvā therassa santikaṃ gantvā tamatthaṃ ārocesi. Thero catuparisamajjhe taṃ bhikkhuniṃ suddhaṃ akāsi. Sā suddhā hutvā bhikkhusaṅghañca satthārañca vanditvā bhikkhunīhi saddhiṃ upassayameva gatā. Sā gabbhaparipākamanvāya padumuttarapādamūle patthitapatthanaṃ mahānubhāvaṃ puttaṃ vijāyi.

Athekadivasaṃ rājā bhikkhunupassayasamīpena gacchanto dārakasaddaṃ sutvā amacce pucchi. Amaccā taṃ kāraṇaṃ ñatvā ‘‘deva, daharabhikkhunī puttaṃ vijātā, tasseso saddo’’ti āhaṃsu. ‘‘Bhikkhunīnaṃ, bhaṇe, dārakapaṭijagganaṃ nāma palibodho, mayaṃ naṃ paṭijaggissāmā’’ti rājā taṃ dārakaṃ nāṭakitthīnaṃ dāpetvā kumāraparihārena vaḍḍhāpesi. Nāmaggahaṇadivase cassa ‘‘kassapo’’ti nāmaṃ akaṃsu. Atha naṃ kumāraparihārena vaḍḍhitattā ‘‘kumārakassapo’’ti sañjāniṃsu. So sattavassikakāle satthu santike pabbajitvā paripuṇṇavasso upasampadaṃ labhitvā gacchante gacchante kāle dhammakathikesu citrakathī ahosi. Atha naṃ satthā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo’’ti (a. ni. 1.209, 217) etadagge ṭhapesi. So pacchā vammikasutte (ma. ni. 1.249 ādayo) arahattaṃ pāpuṇi. Mātāpissa bhikkhunī vipassanaṃ vaḍḍhetvā aggaphalaṃ pattā. Kumārakassapatthero buddhasāsane gaganamajjhe puṇṇacando viya pākaṭo jāto.

Athekadivasaṃ tathāgato pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhūnaṃ ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū ovādaṃ gahetvā attano attano rattiṭṭhānadivāṭṭhānesu divasabhāgaṃ khepetvā sāyanhasamaye dhammasabhāyaṃ sannipatitvā ‘‘āvuso, devadattena attano abuddhabhāvena ceva khantimettādīnañca abhāvena kumārakassapatthero ca therī ca ubho nāsitā, sammāsambuddho pana attano dhammarājatāya ceva khantimettānuddayasampattiyā ca ubhinnampi tesaṃ paccayo jāto’’ti buddhaguṇe vaṇṇayamānā nisīdiṃsu. Satthā buddhalīlāya dhammasabhaṃ āgantvā paññattāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. ‘‘Bhante, tumhākameva guṇakathāyā’’ti sabbaṃ ārocayiṃsu. Na, bhikkhave, tathāgato idāneva imesaṃ ubhinnaṃ paccayo ca patiṭṭhā ca jāto, pubbepi ahosiyevāti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārayamāne bodhisatto migayoniyaṃ paṭisandhiṃ gaṇhi. So mātukucchito nikkhanto suvaṇṇavaṇṇo ahosi, akkhīni panassa maṇiguḷasadisāni ahesuṃ, siṅgāni rajatavaṇṇāni, mukhaṃ rattakambalapuñjavaṇṇaṃ, hatthapādapariyantā lākhārasaparikammakatā viya, vāladhi camarassa viya ahosi, sarīraṃ panassa mahantaṃ assapotakappamāṇaṃ ahosi. So pañcasatamigaparivāro araññe vāsaṃ kappesi nāmena nigrodhamigarājā nāma. Avidūre panassa aññopi pañcasatamigaparivāro sākhamigo nāma vasati, sopi suvaṇṇavaṇṇova ahosi.

Tena samayena bārāṇasirājā migavadhappasuto hoti, vinā maṃsena na bhuñjati, manussānaṃ kammacchedaṃ katvā sabbe negamajānapade sannipātetvā devasikaṃ migavaṃ gacchati. Manussā cintesuṃ – ‘‘ayaṃ rājā amhākaṃ kammacchedaṃ karoti, yaṃnūna mayaṃ uyyāne migānaṃ nivāpaṃ vapitvā pānīyaṃ sampādetvā bahū mige uyyānaṃ pavesetvā dvāraṃ bandhitvā rañño niyyādeyyāmā’’ti. Te sabbe uyyāne migānaṃ nivāpatiṇāni ropetvā udakaṃ sampādetvā dvāraṃ yojetvā vāgurāni ādāya muggarādinānāvudhahatthā araññaṃ pavisitvā mige pariyesamānā ‘‘majjhe ṭhite mige gaṇhissāmā’’ti yojanamattaṃ ṭhānaṃ parikkhipitvā saṅkhipamānā nigrodhamigasākhamigānaṃ vasanaṭṭhānaṃ majjhe katvā parikkhipiṃsu. Atha naṃ migagaṇaṃ disvā rukkhagumbādayo ca bhūmiñca muggarehi paharantā migagaṇaṃ gahanaṭṭhānato nīharitvā asisattidhanuādīni āvudhāni uggiritvā mahānādaṃ nadantā taṃ migagaṇaṃ uyyānaṃ pavesetvā dvāraṃ pidhāya rājānaṃ upasaṅkamitvā ‘‘deva, nibaddhaṃ migavaṃ gacchantā amhākaṃ kammaṃ nāsetha, amhehi araññato mige ānetvā tumhākaṃ uyyānaṃ pūritaṃ, ito paṭṭhāya tesaṃ maṃsāni khādathā’’ti rājānaṃ āpucchitvā pakkamiṃsu.

Rājā tesaṃ vacanaṃ sutvā uyyānaṃ gantvā mige olokento dve suvaṇṇamige disvā tesaṃ abhayaṃ adāsi. Tato paṭṭhāya pana kadāci sayaṃ gantvā ekaṃ migaṃ vijjhitvā āneti, kadācissa bhattakārako gantvā vijjhitvā āharati. Migā dhanuṃ disvāva maraṇabhayena tajjitā palāyanti, dve tayo pahāre labhitvā kilamantipi, gilānāpi honti, maraṇampi pāpuṇanti. Migagaṇo taṃ pavattiṃ bodhisattassa ārocesi. So sākhaṃ pakkosāpetvā āha – ‘‘samma, bahū migā nassanti, ekaṃsena maritabbe sati ito paṭṭhāya mā kaṇḍena mige vijjhantu, dhammagaṇḍikaṭṭhāne migānaṃ vāro hotu. Ekadivasaṃ mama parisāya vāro pāpuṇātu, ekadivasaṃ tava parisāya, vārappatto migo gantvā dhammagaṇḍikāya gīvaṃ ṭhapetvā nipajjatu, evaṃ sante migā kilantā na bhavissantī’’ti. So ‘‘sādhū’’ti sampaṭicchi. Tato paṭṭhāya vārappattova migo gantvā dhammagaṇḍikāya gīvaṃ ṭhapetvā nipajjati, bhattakārako āgantvā tattha nipannakameva gahetvā gacchati.

Athekadivasaṃ sākhamigassa parisāya ekissā gabbhinimigiyā vāro pāpuṇi. Sā sākhaṃ upasaṅkamitvā ‘‘sāmi, ahaṃ gabbhinī, puttaṃ vijāyitvā dve janā vāraṃ gamissāma, mayhaṃ vāraṃ atikkāmehī’’ti āha. So ‘‘na sakkā tava vāraṃ aññesaṃ pāpetuṃ, tvameva tuyhaṃ vāraṃ jānissasi, gacchāhī’’ti āha. Sā tassa santikā anuggahaṃ alabhamānā bodhisattaṃ upasaṅkamitvā tamatthaṃ ārocesi. So tassā vacanaṃ sutvā ‘‘hotu gaccha tvaṃ, ahaṃ te vāraṃ atikkāmessāmī’’ti sayaṃ gantvā dhammagaṇḍikāya sīsaṃ katvā nipajji. Bhattakārako taṃ disvā ‘‘laddhābhayo migarājā dhammagaṇḍikāya nipanno, kiṃ nu kho kāraṇa’’nti vegena gantvā rañño ārocesi.

Rājā tāvadeva rathaṃ āruyha mahantena parivārena āgantvā bodhisattaṃ disvā āha ‘‘samma migarāja, nanu mayā tuyhaṃ abhayaṃ dinnaṃ, kasmā tvaṃ idha nipanno’’ti. Mahārāja, gabbhinī migī āgantvā ‘‘mama vāraṃ aññassa pāpehī’’ti āha, na sakkā kho pana mayā ekassa maraṇadukkhaṃ aññassa upari nikkhipituṃ, svāhaṃ attano jīvitaṃ tassā datvā tassā santakaṃ maraṇaṃ gahetvā idha nipanno, mā aññaṃ kiñci āsaṅkittha, mahārājāti. Rājā āha – ‘‘sāmi, suvaṇṇavaṇṇamigarāja, mayā na tādiso khantimettānuddayasampanno manussesupi diṭṭhapubbo, tena te pasannosmi, uṭṭhehi, tuyhañca tassā ca abhayaṃ dammī’’ti. ‘‘Dvīhi abhaye laddhe avasesā kiṃ karissanti, narindā’’ti? ‘‘Avasesānampi abhayaṃ dammi, sāmī’’ti. ‘‘Mahārāja, evampi uyyāneyeva migā abhayaṃ labhissanti, sesā kiṃ karissantī’’ti? ‘‘Etesampi abhayaṃ dammi, sāmī’’ti. ‘‘Mahārāja, migā tāva abhayaṃ labhantu, sesā catuppadā kiṃ karissantī’’ti ? ‘‘Etesampi abhayaṃ dammi, sāmī’’ti. ‘‘Mahārāja, catuppadā tāva abhayaṃ labhantu, dijagaṇā kiṃ karissantī’’ti? ‘‘Etesampi abhayaṃ dammi, sāmī’’ti. ‘‘Mahārāja, dijagaṇā tāva abhayaṃ labhantu, udake vasantā macchā kiṃ karissantī’’ti? ‘‘Etesampi abhayaṃ dammi, sāmī’’ti. Evaṃ mahāsatto rājānaṃ sabbasattānaṃ abhayaṃ yācitvā uṭṭhāya rājānaṃ pañcasu sīlesu patiṭṭhāpetvā ‘‘dhammaṃ cara, mahārāja, mātāpitūsu puttadhītāsu brāhmaṇagahapatikesu negamajānapadesu dhammaṃ caranto samaṃ caranto kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ gamissasī’’ti rañño buddhalīlāya dhammaṃ desetvā katipāhaṃ uyyāne vasitvā rañño ovādaṃ datvā migagaṇaparivuto araññaṃ pāvisi. Sāpi kho migadhenu pupphakaṇṇikasadisaṃ puttaṃ vijāyi. So kīḷamāno sākhamigassa santikaṃ gacchati. Atha naṃ mātā tassa santikaṃ gacchantaṃ disvā ‘‘putta, ito paṭṭhāya mā etassa santikaṃ gaccha, nigrodhasseva santikaṃ gaccheyyāsī’’ti ovadantī imaṃ gāthamāha –

12.

‘‘Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvita’’nti.

Tattha nigrodhameva seveyyāti tāta tvaṃ vā añño vā attano hitakāmo nigrodhameva seveyya bhajeyya upasaṅkameyya, na sākhamupasaṃvaseti sākhamigaṃ pana na upasaṃvase upagamma na saṃvaseyya, etaṃ nissāya jīvikaṃ na kappeyya. Nigrodhasmiṃ mataṃ seyyoti nigrodharañño pādamūle maraṇampi seyyo varaṃ uttamaṃ. Yañce sākhasmi jīvitanti yaṃ pana sākhassa santike jīvitaṃ, taṃ neva seyyo na varaṃ na uttamanti attho.

Tato paṭṭhāya ca pana abhayaladdhakā migā manussānaṃ sassāni khādanti, manussā ‘‘laddhābhayā ime migā’’ti mige paharituṃ vā palāpetuṃ vā na visahanti, te rājaṅgaṇe sannipatitvā rañño tamatthaṃ ārocesuṃ. Rājā ‘‘mayā pasannena nigrodhamigarājassa varo dinno, ahaṃ rajjaṃ jaheyyaṃ, na ca taṃ paṭiññaṃ bhindāmi, gacchatha na koci mama vijite mige paharituṃ labhatī’’ti āha. Nigrodhamigo taṃ pavattiṃ sutvā migagaṇaṃ sannipātāpetvā ‘‘ito paṭṭhāya paresaṃ sassaṃ khādituṃ na labhissathā’’ti mige ovaditvā manussānaṃ ārocāpesi ‘‘ito paṭṭhāya sassakārakā manussā sassarakkhaṇatthaṃ vatiṃ mā karontu, khettaṃ pana āvijjhitvā paṇṇasaññaṃ bandhantū’’ti. Tato paṭṭhāya kira khettesu paṇṇabandhanasaññā udapādi. Tato paṭṭhāya paṇṇasaññaṃ atikkamanamigo nāma natthi. Ayaṃ kira nesaṃ bodhisattato laddhaovādo. Evaṃ migagaṇaṃ ovaditvā bodhisatto yāvatāyukaṃ ṭhatvā saddhiṃ migehi yathākammaṃ gato, rājāpi bodhisattassa ovāde ṭhatvā puññāni katvā yathākammaṃ gato.

Satthā ‘‘na, bhikkhave, idānevāhaṃ theriyā ca kumārakassapassa ca avassayo, pubbepi avassayo evā’’ti imaṃ dhammadesanaṃ āharitvā catusaccadhammadesanaṃ vinivaṭṭetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā sākhamigo devadatto ahosi, parisāpissa devadattaparisāva, migadhenu therī ahosi, putto kumārakassapo, rājā ānando, nigrodhamigarājā pana ahameva ahosi’’nti.

Nigrodhamigajātakavaṇṇanā dutiyā.

[13] 3. Kaṇḍijātakavaṇṇanā

Dhiratthukaṇḍinaṃ sallanti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Taṃ aṭṭhakanipāte indriyajātake āvibhavissati. Bhagavā pana taṃ bhikkhuṃ etadavoca ‘‘bhikkhu, pubbepi tvaṃ etaṃ mātugāmaṃ nissāya jīvitakkhayaṃ patvā vītaccitesu aṅgāresu pakko’’ti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi. Ito paraṃ pana bhikkhūnaṃ yācanaṃ bhavantarapaṭicchannatañca avatvā ‘‘atītaṃ āharī’’ti ettakameva vakkhāma, ettake vuttepi yācanañca valāhakagabbhato candanīharaṇūpamāya bhavantarapaṭicchannakāraṇabhāvo cāti sabbametaṃ heṭṭhā vuttanayeneva yojetvā veditabbaṃ.

Atīte magadharaṭṭhe rājagahe magadharājā rajjaṃ kāresi. Magadhavāsikānaṃ sassasamaye migānaṃ mahāparipantho hoti. Te araññe pabbatapādaṃ pavisanti. Tattha eko araññavāsī pabbateyyamigo ekāya gāmantavāsiniyā migapotikāya saddhiṃ santhavaṃ katvā tesaṃ migānaṃ pabbatapādato oruyha puna gāmantaṃ otaraṇakāle migapotikāya paṭibaddhacittattā tehi saddhiṃyeva otari. Atha naṃ sā āha – ‘‘tvaṃ khosi, ayya, pabbateyyo bālamigo, gāmanto ca nāma sāsaṅko sappaṭibhayo, mā amhehi saddhiṃ otarī’’ti. So tassā paṭibaddhacittattā anivattitvā saddhiṃyeva agamāsi. Magadhavāsino ‘‘idāni migānaṃ pabbatapādā otaraṇakālo’’ti ñatvā magge paṭicchannakoṭṭhakesu tiṭṭhanti. Tesampi dvinnaṃ āgamanamagge eko luddako paṭicchannakoṭṭhake ṭhito hoti. Migapotikā manussagandhaṃ ghāyitvā ‘‘eko luddako ṭhito bhavissatī’’ti taṃ bālamigaṃ purato katvā sayaṃ pacchato ahosi. Luddako ekeneva sarappahārena migaṃ tattheva pāteti. Migapotikā tassa viddhabhāvaṃ ñatvā uppatitvā vātagatiyāva palāyi. Luddako koṭṭhakato nikkhamitvā migaṃ okkantitvā aggiṃ katvā vītaccitesu aṅgāresu madhuramaṃsaṃ pacitvā khāditvā pānīyaṃ pivitvā avasesaṃ lohitabindūhi paggharantehi kājenādāya dārake tosento gharaṃ agamāsi.

Tadā bodhisatto tasmiṃ vanasaṇḍe rukkhadevatā hutvā nibbatto hoti. So taṃ kāraṇaṃ disvā ‘‘imassa bālamigassa maraṇaṃ neva mātaraṃ nissāya, na pitaraṃ nissāya, atha kho kāmaṃ nissāya. Kāmanimittañhi sattā sugatiyaṃ hatthacchedādikaṃ, duggatiyañca pañcavidhabandhanādinānappakārakaṃ dukkhaṃ pāpuṇanti, paresaṃ maraṇadukkhuppādanampi nāma imasmiṃ loke garahitameva. Yaṃ janapadaṃ mātugāmo vicāreti anusāsati, so itthipariṇāyako janapadopi garahitoyeva. Ye sattā mātugāmassa vasaṃ gacchanti, tepi garahitāyevā’’ti ekāya gāthāya tīṇi garahavatthūni dassetvā vanadevatāsu sādhukāraṃ datvā gandhapupphādīhi pūjayamānāsu madhurena sarena taṃ vanasaṇḍaṃ unnādento imāya gāthāya dhammaṃ desesi –

13.

‘‘Dhiratthu kaṇḍinaṃ sallaṃ, purisaṃ gāḷhavedhinaṃ;

Dhiratthu taṃ janapadaṃ, yatthitthī pariṇāyikā;

Te cāpi dhikkitā sattā, ye itthīnaṃ vasaṃ gatā’’ti.

Tattha dhiratthūti garahaṇatthe nipāto, svāyamidha uttāsubbegavasena garahaṇe daṭṭhabbo. Uttasitubbiggo hi honto bodhisatto evamāha. Kaṇḍamassa atthīti kaṇḍī, taṃ kaṇḍinaṃ. Taṃ pana kaṇḍaṃ anupavisanaṭṭhena ‘‘salla’’nti vuccati, tasmā kaṇḍinaṃ sallanti ettha sallakaṇḍinanti attho. Sallaṃ vā assatthītipi sallo, taṃ sallaṃ. Mahantaṃ vaṇamukhaṃ katvā balavappahāraṃ dento gāḷhaṃ vijjhatīti gāḷhavedhī, taṃ gāḷhavedhinaṃ. Nānappakārena kaṇḍena, kumudapattasaṇṭhānathalena ujukagamaneneva sallena ca samannāgataṃ gāḷhavedhinaṃ purisaṃ dhiratthūti ayamettha attho. Pariṇāyikāti issarā saṃvidhāyikā. Dhikkitāti garahitā. Sesamettha uttānatthameva. Ito paraṃ pana ettakampi avatvā yaṃ yaṃ anuttānaṃ, taṃ tadeva vaṇṇayissāma. Evaṃ ekāya gāthāya tīṇi garahavatthūni dassetvā bodhisatto vanaṃ unnādetvā buddhalīlāya dhammaṃ desesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. Ito paraṃ pana ‘‘dve vatthūni kathetvā’’ti idaṃ avatvā ‘‘anusandhiṃ ghaṭetvā’’ti ettakameva vakkhāma, avuttampi pana heṭṭhā vuttanayeneva yojetvā gahetabbaṃ.

Tadā pabbateyyamigo ukkaṇṭhitabhikkhu ahosi, migapotikā purāṇadutiyikā, kāmesu dosaṃ dassetvā dhammadesakadevatā pana ahameva ahosinti.

Kaṇḍijātakavaṇṇanā tatiyā.

[14] 4. Vātamigajātakavaṇṇanā

Nakiratthi rasehi pāpiyoti idaṃ satthā jetavane viharanto cūḷapiṇḍapātikatissattheraṃ ārabbha kathesi. Satthari kira rājagahaṃ upanissāya veḷuvane viharante tissakumāro nāma mahāvibhavassa seṭṭhikulassa putto ekadivasaṃ veḷuvanaṃ gantvā satthu dhammadesanaṃ sutvā pabbajitukāmo pabbajjaṃ yācitvā mātāpitūhi ananuññātattā paṭikkhitto sattāhaṃ bhattacchedaṃ katvā raṭṭhapālatthero viya mātāpitaro anujānāpetvā satthu santike pabbaji. Satthā taṃ pabbājetvā aḍḍhamāsamattaṃ veḷuvane viharitvā jetavanaṃ agamāsi. Tatrāyaṃ kulaputto terasa dhutaṅgāni samādāya sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno kālaṃ vītināmeti, ‘‘cūḷapiṇḍapātikatissatthero nāmā’’ti vutte gaganatale puṇṇacando viya buddhasāsane pākaṭo paññāto ahosi.

Tasmiṃ kāle rājagahe nakkhattakīḷāya vattamānāya therassa mātāpitaro yaṃ tassa gihikāle ahosi ābharaṇabhaṇḍakaṃ, taṃ ratanacaṅkoṭake nikkhipitvā ure ṭhapetvā ‘‘aññāsu nakkhattakīḷāsu amhākaṃ putto iminā alaṅkārena alaṅkato nakkhattaṃ kīḷati, taṃ no ekaputtaṃ gahetvā samaṇo gotamo sāvatthinagaraṃ gato, kahaṃ nu kho so etarahi nisinno, kahaṃ ṭhito’’ti vatvā rodanti.

Athekā vaṇṇadāsī taṃ kulaṃ gantvā seṭṭhibhariyaṃ rodantiṃ disvā pucchi ‘‘kiṃ pana, ayye, rodasī’’ti? ‘‘Sā tamatthaṃ ārocesi’’. ‘‘Kiṃ pana, ayye, ayyaputto piyāyatī’’ti? ‘‘Asukañca asukañcā’’ti. ‘‘Sace tumhe imasmiṃ gehe sabbaṃ issariyaṃ mayhaṃ detha, ahaṃ vo puttaṃ ānessāmī’’ti. Seṭṭhibhariyā ‘‘sādhū’’ti sampaṭicchitvā paribbayaṃ datvā mahantena parivārena taṃ uyyojesi ‘‘gaccha, attano balena mama puttaṃ ānehī’’ti. Sā paṭicchannayāne nisinnā sāvatthiṃ gantvā therassa bhikkhācāravīthiyaṃ nivāsaṃ gahetvā seṭṭhikulā āgate manusse therassa adassetvā attano parivāreneva parivutā therassa piṇḍāya paviṭṭhassa āditova uḷuṅkayāguñca rasakabhikkhañca datvā rasataṇhāya bandhitvā anukkamena gehe nisīdāpetvā bhikkhaṃ dadamānā ca attano vasaṃ upagatabhāvaṃ ñatvā gilānālayaṃ dassetvā antogabbhe nipajji. Theropi bhikkhācāravelāya sapadānaṃ caranto gehadvāraṃ agamāsi. Parijano therassa pattaṃ gahetvā theraṃ ghare nisīdāpesi. Thero nisīditvāva ‘‘kahaṃ upāsikā’’ti pucchi. ‘‘Gilānā, bhante, tumhākaṃ dassanaṃ icchatī’’ti. So rasataṇhāya baddho attano vatasamādānaṃ bhinditvā tassā nipannaṭṭhānaṃ pāvisi. Sā attano āgatakāraṇaṃ kathetvā taṃ palobhetvā rasataṇhāya bandhitvā uppabbājetvā attano vase ṭhapetvā yāne nisīdāpetvā mahantena parivārena rājagahameva agamāsi. Sā pavatti pākaṭā jātā.

Bhikkhū dhammasabhāyaṃ sannisinnā ‘‘cūḷapiṇḍapātikatissattheraṃ kira ekā vaṇṇadāsī rasataṇhāya bandhitvā ādāya gatā’’ti kathaṃ samuṭṭhāpesuṃ. Satthā dhammasabhaṃ upagantvā alaṅkatadhammāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti āha. Te taṃ pavattiṃ kathayiṃsu. ‘‘Na, bhikkhave, idāneva eso bhikkhu rasataṇhāya bajjhitvā tassā vasaṃ gato, pubbepi tassā vasaṃ gatoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ rañño brahmadattassa sañjayo nāma uyyānapālo ahosi. Atheko vātamigo taṃ uyyānaṃ āgantvā sañjayaṃ disvā palāyati, sañjayopi na taṃ tajjetvā nīharati. So punappunaṃ āgantvā uyyāneyeva carati. Uyyānapālo uyyāne nānappakārāni pupphaphalāni gahetvā divase divase rañño abhiharati. Atha naṃ ekadivasaṃ rājā pucchi ‘‘samma uyyānapāla, uyyāne kiñci acchariyaṃ passasī’’ti? ‘‘Deva, aññaṃ na passāmi, eko pana vātamigo āgantvā uyyāne carati, etaṃ passāmī’’ti. ‘‘Sakkhissati pana taṃ gahetu’’nti. ‘‘Thokaṃ madhuṃ labhanto anto rājanivesanampi naṃ ānetuṃ sakkhissāmi, devā’’ti. Rājā tassa madhuṃ dāpesi. So taṃ gahetvā uyyānaṃ gantvā vātamigassa caraṇaṭṭhāne tiṇāni madhunā makkhetvā nilīyi. Migo āgantvā madhumakkhitāni tiṇāni khāditvā rasataṇhāya baddho aññatra agantvā uyyānameva āgacchati. Uyyānapālo tassa madhumakkhitatiṇesu paluddhabhāvaṃ ñatvā anukkamena attānaṃ dassesi. So taṃ disvā katipāhaṃ palāyitvā punappunaṃ passanto vissāsaṃ āpajjitvā anukkamena uyyānapālassa hatthe ṭhitatiṇāni khādituṃ ārabhi.

So tassa vissāsaṃ āpannabhāvaṃ ñatvā yāva rājanivesanā vīthiṃ kilañjehi parikkhipitvā tahiṃ tahiṃ sākhābhaṅgaṃ pātetvā madhulābukaṃ aṃse laggetvā tiṇakalāpaṃ upakacchake ṭhapetvā madhumakkhitāni tiṇāni migassa purato purato vikiranto antorājanivesanaṃyeva agamāsi. Mige anto paviṭṭhe dvāraṃ pidahiṃsu. Migo manusse disvā kampamāno maraṇabhayatajjito antonivesanaṅgaṇe ādhāvati paridhāvati. Rājā pāsādā oruyha taṃ kampamānaṃ disvā ‘‘vātamigo nāma manussānaṃ diṭṭhaṭṭhānaṃ sattāhaṃ na gacchati, tajjitaṭṭhānaṃ yāvajīvaṃ na gacchati, so evarūpo gahananissito vātamigo rasataṇhāya baddho idāni evarūpaṃ ṭhānaṃ āgato, natthi vata bho loke rasataṇhāya pāpataraṃ nāmā’’ti imāya gāthāya dhammadesanaṃ paṭṭhapesi –

14.

‘‘Na kiratthi rasehi pāpiyo, āvāsehiva santhavehi vā;

Vātamigaṃ gahananissitaṃ, vasamānesi rasehi sañjayo’’ti.

Tattha kirāti anussavanatthe nipāto. Rasehīti jivhāviññeyyehi madhurambilādīhi. Pāpiyoti pāpataro. Āvāsehiva santhavehi vāti nibaddhavasanaṭṭhānasaṅkhātesu hi āvāsesupi mittasanthavesupi chandarāgo pāpakova, tehi pana sacchandarāgaparibhogehi āvāsehi vā mittasanthavehi vā sataguṇena ca sahassaguṇena ca satasahassaguṇena ca dhuvapaṭisevanaṭṭhena āhāraṃ vinā jīvitindriyapālanāya abhāvena ca sacchandarāgaparibhogarasāva pāpatarāti. Bodhisatto pana anussavāgataṃ viya imamatthaṃ katvā ‘‘na kiratthi rasehi pāpiyo, āvāsehiva santhavehi vā’’ti āha. Idāni tesaṃ pāpiyabhāvaṃ dassento ‘‘vātamiga’’ntiādimāha. Tattha gahananissitanti gahanaṭṭhānanissitaṃ. Idaṃ vuttaṃ hoti – passatha rasānaṃ pāpiyabhāvaṃ, idaṃ nāma araññāyatane gahananissitaṃ vātamigaṃ sañjayo uyyānapālo madhurasehi attano vasaṃ ānesi, sabbathāpi sacchandarāgaparibhogehi rasehi nāma aññaṃ pāpataraṃ lāmakataraṃ natthīti rasataṇhāya ādīnavaṃ kathesi. Kathetvā ca pana taṃ migaṃ araññameva pesesi.

Satthāpi ‘‘na, bhikkhave, sā vaṇṇadāsī idāneva etaṃ rasataṇhāya bandhitvā attano vase karoti, pubbepi akāsiyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. ‘‘Tadā sañjayo ayaṃ vaṇṇadāsī ahosi, vātamigo cūḷapiṇḍapātiko, bārāṇasirājā pana ahameva ahosi’’nti.

Vātamigajātakavaṇṇanā catutthā.

[15] 5. Kharādiyajātakavaṇṇanā

Aṭṭhakkhuraṃkharādiyeti idaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. So kira bhikkhu dubbaco ovādaṃ na gaṇhāti. Atha naṃ satthā pucchi ‘‘saccaṃ kira tvaṃ bhikkhu dubbaco ovādaṃ na gaṇhāsī’’ti? ‘‘Saccaṃ bhagavā’’ti. Satthā ‘‘pubbepi tvaṃ dubbacatāya paṇḍitānaṃ ovādaṃ aggahetvā pāsena baddho jīvitakkhayaṃ patto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto migo hutvā migagaṇaparivuto araññe vasati. Athassa bhaginimigī puttakaṃ dassetvā ‘‘bhātika, ayaṃ te bhāgineyyo, etaṃ migamāyaṃ uggaṇhāpehī’’ti paṭicchāpesi. So taṃ bhāgineyyaṃ ‘‘asukavelāya nāma āgantvā uggaṇhāhī’’ti āha. So vuttavelāya nāgacchati. Yathā ca ekadivasaṃ, evaṃ satta divase sattovāde atikkanto so migamāyaṃ anuggaṇhitvāva vicaranto pāse bajjhi. Mātāpissa bhātaraṃ upasaṅkamitvā ‘‘kiṃ te, bhātika, bhāgineyyo migamāyaṃ uggaṇhāpito’’ti pucchi. Bodhisatto ca ‘‘tassa anovādakassa mā cintayi, na te puttena migamāyā uggahitā’’ti vatvā idānipi taṃ anovaditukāmova hutvā imaṃ gāthamāha –

15.

‘‘Aṭṭhakkhuraṃ kharādiye, migaṃ vaṅkātivaṅkinaṃ;

Sattahi kālātikkantaṃ, na naṃ ovaditussahe’’ti.

Tattha aṭṭhakkhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭhakkhuraṃ. Kharādiyeti taṃ nāmena ālapati. Miganti sabbasaṅgāhikavacanaṃ. Vaṅkātivaṅkinanti mūle vaṅkāni, agge ativaṅkānīti vaṅkātivaṅkāni, tādisāni siṅgāni assa atthīti vaṅkātivaṅkī, taṃ vaṅkātivaṅkinaṃ. Sattahi kālātikkantanti sattahi ovādakālehi ovādaṃ atikkantaṃ. Na naṃ ovaditussaheti etaṃ dubbacamigaṃ ahaṃ ovadituṃ na ussahāmi, etassa me ovādatthāya cittampi na uppajjatīti dasseti. Atha naṃ dubbacamigaṃ pāse baddhaṃ luddo māretvā maṃsaṃ ādāya pakkāmi.

Satthāpi ‘‘na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. ‘‘Tadā bhāgineyyo migo dubbacabhikkhu ahosi, bhaginī uppalavaṇṇā, ovādamigo pana ahameva ahosi’’nti.

Kharādiyajātakavaṇṇanā pañcamā.

[16] 6. Tipallatthamigajātakavaṇṇanā

Migaṃtipallatthanti idaṃ satthā kosambiyaṃ badarikārāme viharanto sikkhākāmaṃ rāhulattheraṃ ārabbha kathesi. Ekasmiñhi kāle satthari āḷavinagaraṃ upanissāya aggāḷave cetiye viharante bahū upāsakā upāsikā bhikkhū bhikkhuniyo ca vihāraṃ dhammassavanatthāya gacchanti, divā dhammassavanaṃ hoti. Gacchante pana kāle upāsikāyo bhikkhuniyo ca na gacchiṃsu, bhikkhū ceva upāsakā ca ahesuṃ. Tato paṭṭhāya rattiṃ dhammassavanaṃ jātaṃ. Dhammassavanapariyosāne therā bhikkhū attano attano vasanaṭṭhānāni gacchanti. Daharā sāmaṇerā ca upāsakehi saddhiṃ upaṭṭhānasālāyaṃ sayanti. Tesu niddaṃ upagatesu ekacce ghurughurupassāsā kākacchamānā dante khādantā nipajjiṃsu, ekacce muhuttaṃ niddāyitvā uṭṭhahiṃsu. Te taṃ vippakāraṃ disvā bhagavato ārocesuṃ. Bhagavā ‘‘yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya pācittiya’’nti (pāci. 49) sikkhāpadaṃ paññapetvā kosambiṃ agamāsi.

Tattha bhikkhū āyasmantaṃ rāhulaṃ āhaṃsu – ‘‘āvuso rāhula, bhagavatā sikkhāpadaṃ paññattaṃ, idāni tvaṃ attano vasanaṭṭhānaṃ jānāhī’’ti. Pubbe pana te bhikkhū bhagavati ca gāravaṃ tassa cāyasmato sikkhākāmataṃ paṭicca taṃ attano vasanaṭṭhānaṃ āgataṃ ativiya saṅgaṇhanti, khuddakamañcakaṃ paññapetvā ussīsakakaraṇatthāya cīvaraṃ denti. Taṃ divasaṃ pana sikkhāpadabhayena vasanaṭṭhānampi na adaṃsu. Rāhulabhaddopi ‘‘pitā me’’ti dasabalassa vā, ‘‘upajjhāyo me’’ti dhammasenāpatino vā, ‘‘ācariyo me’’ti mahāmoggallānassa vā, ‘‘cūḷapitā me’’ti ānandattherassa vā santikaṃ agantvā dasabalassa vaḷañjanavaccakuṭiṃ brahmavimānaṃ pavisanto viya pavisitvā vāsaṃ kappesi. Buddhānañhi vaḷañjanakuṭiyaṃ dvāraṃ supihitaṃ hoti, gandhaparibhaṇḍakatā bhūmi, gandhadāmamālādāmāni osāritāneva honti, sabbarattiṃ dīpo jhāyati. Rāhulabhaddo pana na tassā kuṭiyā imaṃ sampattiṃ paṭicca tattha vāsaṃ upagato, bhikkhūhi pana ‘‘vasanaṭṭhānaṃ jānāhī’’ti vuttattā ovādagāravena sikkhākāmatāya tattha vāsaṃ upagato. Antarantarā hi bhikkhū taṃ āyasmantaṃ dūratova āgacchantaṃ disvā tassa vīmaṃsanatthāya muṭṭhisammajjaniṃ vā kacavarachaḍḍanakaṃ vā bahi khipitvā tasmiṃ āgate ‘‘āvuso, imaṃ kena chaḍḍita’’nti vadanti. Tattha kehici ‘‘rāhulo iminā maggena gato’’ti vutte so āyasmā ‘‘nāhaṃ, bhante, etaṃ jānāmī’’ti avatvāva taṃ paṭisāmetvā ‘‘khamatha me, bhante’’ti khamāpetvā gacchati. Evamesa sikkhākāmo.

So taṃ sikkhākāmataṃyeva paṭicca tattha vāsaṃ upagato. Atha satthā purearuṇaṃyeva vaccakuṭidvāre ṭhatvā ukkāsi, sopāyasmā ukkāsi. ‘‘Ko eso’’ti? ‘‘Ahaṃ rāhulo’’ti nikkhamitvā vandi. ‘‘Kasmā tvaṃ rāhula idha nipannosī’’ti? ‘‘Vasanaṭṭhānassa abhāvato’’. ‘‘Pubbe hi, bhante, bhikkhū mama saṅgahaṃ karonti, idāni attano āpattibhayena vasanaṭṭhānaṃ na denti, svāhaṃ ‘idaṃ aññesaṃ asaṅghaṭṭanaṭṭhāna’nti iminā kāraṇena idha nipannosmīti. Atha bhagavato ‘‘rāhulaṃ tāva bhikkhū evaṃ pariccajanti, aññe kuladārake pabbājetvā kiṃ karissantī’’ti dhammasaṃvego udapādi.

Atha bhagavā pātova bhikkhū sannipātāpetvā dhammasenāpatiṃ pucchi ‘‘jānāsi pana tvaṃ, sāriputta, ajja katthaci rāhulassa vutthabhāva’’nti? ‘‘Na jānāmi, bhante’’ti. ‘‘Sāriputta, ajja rāhulo vaccakuṭiyaṃ vasi, sāriputta, tumhe rāhulaṃ evaṃ pariccajantā aññe kuladārake pabbājetvā kiṃ karissatha? Evañhi sante imasmiṃ sāsane pabbajitā na patiṭṭhā bhavissanti, ito dāni paṭṭhāya anupasampannena ekaṃ dve divase attano santike vasāpetvā tatiyadivase tesaṃ vasanaṭṭhānaṃ ñatvā bahi vāsethā’’ti imaṃ anupaññattiṃ katvā puna sikkhāpadaṃ paññapesi.

Tasmiṃ samaye dhammasabhāyaṃ sannisinnā bhikkhū rāhulassa guṇakathaṃ kathenti ‘‘passathāvuso, yāva sikkhākāmo vatāyaṃ rāhulo, ‘tava vasanaṭṭhānaṃ jānāhī’ti vutto nāma ‘ahaṃ dasabalassa putto, tumhākaṃ senāsanasmā tumheyeva nikkhamathā’ti ekaṃ bhikkhumpi appaṭippharitvā vaccakuṭiyaṃ vāsaṃ kappesī’’ti. Evaṃ tesu kathayamānesu satthā dhammasabhaṃ gantvā alaṅkatāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti āha. ‘‘Bhante, rāhulassa sikkhākāmakathāya, na aññāya kathāyā’’ti. Satthā ‘‘na, bhikkhave, rāhulo idāneva sikkhākāmo, pubbe tiracchānayoniyaṃ nibbattopi sikkhākāmoyevā’’ti vatvā atītaṃ āhari.

Atīte rājagahe eko magadharājā rajjaṃ kāresi. Tadā bodhisatto migayoniyaṃ nibbattitvā migagaṇaparivuto araññe vasati. Athassa bhaginī attano puttakaṃ upanetvā ‘‘bhātika, imaṃ te bhāgineyyaṃ migamāyaṃ sikkhāpehī’’ti āha. Bodhisatto ‘‘sādhū’’ti paṭissuṇitvā ‘‘gaccha, tāta, asukavelāya nāma āgantvā sikkheyyāsī’’ti āha. So mātulena vuttavelaṃ anatikkamitvā taṃ upasaṅkamitvā migamāyaṃ sikkhi. So ekadivasaṃ vane vicaranto pāsena baddho baddharavaṃ ravi, migagaṇo palāyitvā ‘‘putto te pāsena baddho’’ti tassa mātuyā ārocesi. Sā bhātu santikaṃ gantvā ‘‘bhātika, bhāgineyyo te migamāyaṃ sikkhāpito’’ti pucchi. Bodhisatto ‘‘mā tvaṃ puttassa kiñci pāpakaṃ āsaṅki, suggahitā tena migamāyā, idāni taṃ hāsayamāno āgacchissatī’’ti vatvā imaṃ gāthamāha –

16.

‘‘Migaṃ tipallatthamanekamāyaṃ, aṭṭhakkhuraṃ aḍḍharattāpapāyiṃ;

Ekena sotena chamāssasanto, chahi kalāhitibhoti bhāgineyyo’’ti.

Tattha miganti bhāgineyyamigaṃ. Tipallatthanti pallatthaṃ vuccati sayanaṃ, ubhohi passehi ujukameva ca nipannakavasenāti tīhākārehi pallatthaṃ assa, tīṇi vā pallatthāni assāti tipallattho, taṃ tipallatthaṃ. Anekamāyanti bahumāyaṃ bahuvañcanaṃ. Aṭṭhakkhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭhahi khurehi samannāgataṃ. Aḍḍharattāpapāyinti purimayāmaṃ atikkamitvā majjhimayāme araññato āgamma pānīyassa pivanato aḍḍharatte āpaṃ pivatīti aḍḍharattāpapāyī. Taṃ aḍḍharatte apāyinti attho. Mama bhāgineyyaṃ migaṃ ahaṃ sādhukaṃ migamāyaṃ uggaṇhāpesiṃ. Kathaṃ? Yathā ekena sotena chamāssasanto, chahi kalāhitibhoti bhāgineyyoti. Idaṃ vuttaṃ hoti – ahañhi tava puttaṃ tathā uggaṇhāpesiṃ, yathā ekasmiṃ uparimanāsikāsote vātaṃ sannirumbhitvā pathaviyā allīnena ekena heṭṭhimasotena tattheva chamāyaṃ assasanto chahi kalāhi luddakaṃ atibhoti, chahi koṭṭhāsehi ajjhottharati vañcetīti attho. Katamāhi chahi? Cattāro pāde pasāretvā ekena passena seyyāya, khurehi tiṇapaṃsukhaṇanena, jivhāninnāmanena udarassa uddhumātabhāvakaraṇena, uccārapassāvavissajjanena, vātasannirumbhanenāti.

Aparo nayo – pādena paṃsuṃ gahetvā abhimukhākaḍḍhanena, paṭipaṇāmanena, ubhosu passesu sañcaraṇena, udaraṃ uddhaṃ pakkhipanena, adho avakkhipanenāti imāhi chahi kalāhi yathā atibhoti, ‘‘mato aya’’nti saññaṃ uppādetvā vañceti, evaṃ taṃ migamāyaṃ uggaṇhāpesinti dīpeti.

Aparo nayo – tathā naṃ uggaṇhāpesiṃ, yathā ekena sotena chamāssasanto chahi kalāhiti dvīsupi nayesu dassitehi chahi kāraṇehi kalāhiti kalāyissati, luddaṃ vañcessatīti attho. Bhotīti bhaginiṃ ālapati. Bhāgineyyoti evaṃ chahi kāraṇehi vañcanakaṃ bhāgineyyaṃ niddisati. Evaṃ bodhisatto bhāgineyyassa migamāyāya sādhukaṃ uggahitabhāvaṃ dassento bhaginiṃ samassāseti.

Sopi migapotako pāse baddho avipphanditvāyeva bhūmiyaṃ mahāphāsukapassena pāde pasāretvā nipanno pādānaṃ āsannaṭṭhāne khureheva paharitvā paṃsuñca tiṇāni ca uppāṭetvā uccārapassāvaṃ vissajjetvā sīsaṃ pātetvā jivhaṃ ninnāmetvā sarīraṃ kheḷakilinnaṃ katvā vātaggahaṇena udaraṃ uddhumātakaṃ katvā akkhīni parivattetvā heṭṭhā nāsikāsotena vātaṃ sañcarāpento uparimanāsikāsotena vātaṃ sannirumbhitvā sakalasarīraṃ thaddhabhāvaṃ gāhāpetvā matākāraṃ dassesi. Nīlamakkhikāpi naṃ samparivāresuṃ, tasmiṃ tasmiṃ ṭhāne kākā nilīyiṃsu. Luddo āgantvā udaraṃ hatthena paharitvā ‘‘atipātova baddho bhavissati, pūtiko jāto’’ti tassa bandhanarajjukaṃ mocetvā ‘‘etthevadāni naṃ ukkantitvā maṃsaṃ ādāya gamissāmī’’ti nirāsaṅko hutvā sākhāpalāsaṃ gahetuṃ āraddho. Migapotakopi uṭṭhāya catūhi pādehi ṭhatvā kāyaṃ vidhunitvā gīvaṃ pasāretvā mahāvātena chinnavalāhako viya vegena mātu santikaṃ agamāsi.

Satthāpi ‘‘na, bhikkhave, rāhulo idāneva sikkhākāmo, pubbepi sikkhākāmoyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā bhāgineyyamigapotako rāhulo ahosi, mātā uppalavaṇṇā, mātulamigo pana ahameva ahosi’’nti.

Tipallatthamigajātakavaṇṇanā chaṭṭhā.

[17] 7. Mālutajātakavaṇṇanā

Kāḷevā yadi vā juṇheti idaṃ satthā jetavane viharanto dve vuḍḍhapabbajite ārabbha kathesi. Te kira kosalajanapade ekasmiṃ araññāvāse vasanti. Eko kāḷatthero nāma, eko juṇhatthero nāma. Athekadivasaṃ juṇho kāḷaṃ pucchi ‘‘bhante kāḷa, sītaṃ nāma kasmiṃ kāle hotī’’ti. So ‘‘kāḷe hotī’’ti āha. Athekadivasaṃ kāḷo juṇhaṃ pucchi – ‘‘bhante juṇha, sītaṃ nāma kasmiṃ kāle hotī’’ti. So ‘‘juṇhe hotī’’ti āha. Te ubhopi attano kaṅkhaṃ chindituṃ asakkontā satthu santikaṃ gantvā satthāraṃ vanditvā ‘‘bhante, sītaṃ nāma kasmiṃ kāle hotī’’ti pucchiṃsu. Satthā tesaṃ kathaṃ sutvā ‘‘pubbepi ahaṃ, bhikkhave, tumhākaṃ imaṃ pañhaṃ kathesiṃ, bhavasaṅkhepagatattā pana na sallakkhayitthā’’ti vatvā atītaṃ āhari.

Atīte ekasmiṃ pabbatapāde sīho ca byaggho ca dve sahāyā ekissāyeva guhāya vasanti. Tadā bodhisattopi isipabbajjaṃ pabbajitvā tasmiṃyeva pabbatapāde vasati. Athekadivasaṃ tesaṃ sahāyakānaṃ sītaṃ nissāya vivādo udapādi. Byaggho ‘‘kāḷeyeva sītaṃ hotī’’ti āha. Sīho ‘‘juṇheyeva sītaṃ hotī’’ti āha. Te ubhopi attano kaṅkhaṃ chindituṃ asakkontā bodhisattaṃ pucchiṃsu. Bodhisatto imaṃ gāthamāha –

17.

‘‘Kāḷe vā yadi vā juṇhe, yadā vāyati māluto;

Vātajāni hi sītāni, ubhotthamaparājitā’’ti.

Tattha kāḷe vā yadi vā juṇheti kāḷapakkhe vā juṇhapakkhe vā. Yadā vāyati mālutoti yasmiṃ samaye puratthimādibhedo vāto vāyati, tasmiṃ samaye sītaṃ hoti. Kiṃkāraṇā? Vātajāni hi sītāni, yasmā vāte vijjanteyeva sītāni honti, kāḷapakkho vā juṇhapakkho vā ettha apamāṇanti vuttaṃ hoti. Ubhotthamaparājitāti ubhopi tumhe imasmiṃ pañhe aparājitāti. Evaṃ bodhisatto te sahāyake saññāpesi.

Satthāpi ‘‘bhikkhave, pubbepi mayā tumhākaṃ ayaṃ pañho kathito’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne dvepi therā sotāpattiphale patiṭṭhahiṃsu. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā byaggho kāḷo ahosi, sīho juṇho, pañhavissajjanakatāpaso pana ahameva ahosi’’nti.

Mālutajātakavaṇṇanā sattamā.

[18] 8. Matakabhattajātakavaṇṇanā

Evaṃ ce sattā jāneyyunti idaṃ satthā jetavane viharanto matakabhattaṃ ārabbha kathesi. Tasmiñhi kāle manussā bahū ajeḷakādayo māretvā kālakate ñātake uddissa matakabhattaṃ nāma denti. Bhikkhū te manusse tathā karonte disvā satthāraṃ pucchiṃsu ‘‘etarahi, bhante, manussā bahū pāṇe jīvitakkhayaṃ pāpetvā matakabhattaṃ nāma denti. Atthi nu kho, bhante, ettha vuḍḍhī’’ti? Satthā ‘‘na, bhikkhave, ‘matakabhattaṃ dassāmā’ti katepi pāṇātipāte kāci vuḍḍhi nāma atthi, pubbe paṇḍitā ākāse nisajja dhammaṃ desetvā ettha ādīnavaṃ kathetvā sakalajambudīpavāsike etaṃ kammaṃ jahāpesuṃ. Idāni pana bhavasaṅkhepagatattā puna pātubhūta’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko tiṇṇaṃ vedānaṃ pāragū disāpāmokkho ācariyabrāhmaṇo ‘‘matakabhattaṃ dassāmī’’ti ekaṃ eḷakaṃ gāhāpetvā antevāsike āha – ‘‘tātā, imaṃ eḷakaṃ nadiṃ netvā nhāpetvā kaṇṭhe mālaṃ parikkhipitvā pañcaṅgulikaṃ datvā maṇḍetvā ānethā’’ti. Te ‘‘sādhū’’ti paṭissuṇitvā taṃ ādāya nadiṃ gantvā nhāpetvā maṇḍetvā nadītīre ṭhapesuṃ. So eḷako attano pubbakammaṃ disvā ‘‘evarūpā nāma dukkhā ajja muccissāmī’’ti somanassajāto mattikāghaṭaṃ bhindanto viya mahāhasitaṃ hasitvā puna ‘‘ayaṃ brāhmaṇo maṃ ghātetvā mayā laddhadukkhaṃ labhissatī’’ti brāhmaṇe kāruññaṃ uppādetvā mahantena saddena parodi.

Atha naṃ te māṇavā pucchiṃsu ‘‘samma eḷaka , tvaṃ mahāsaddena hasi ceva rodi ca, kena nu kho kāraṇena hasi, kena kāraṇena parodī’’ti? ‘‘Tumhe maṃ imaṃ kāraṇaṃ attano ācariyassa santike puccheyyāthā’’ti. Te taṃ ādāya gantvā idaṃ kāraṇaṃ ācariyassa ārocesuṃ. Ācariyo tesaṃ vacanaṃ sutvā eḷakaṃ pucchi ‘‘kasmā tvaṃ eḷaka, hasi, kasmā rodī’’ti? Eḷako attanā katakammaṃ jātissarañāṇena anussaritvā brāhmaṇassa kathesi ‘‘ahaṃ, brāhmaṇa, pubbe tādisova mantajjhāyakabrāhmaṇo hutvā ‘matakabhattaṃ dassāmī’ti ekaṃ eḷakaṃ māretvā matakabhattaṃ adāsiṃ, svāhaṃ ekassa eḷakassa ghātitattā ekenūnesu pañcasu attabhāvasatesu sīsacchedaṃ pāpuṇiṃ, ayaṃ me koṭiyaṃ ṭhito pañcasatimo attabhāvo, svāhaṃ ‘ajja evarūpā dukkhā muccissāmī’ti somanassajāto iminā kāraṇena hasiṃ. Rodanto pana ‘ahaṃ tāva ekaṃ eḷakaṃ māretvā pañca jātisatāni sīsacchedadukkhaṃ patvā ajja tamhā dukkhā muccissāmi, ayaṃ pana brāhmaṇo maṃ māretvā ahaṃ viya pañca jātisatāni sīsacchedadukkhaṃ labhissatī’ti tayi kāruññena rodi’’nti. ‘‘Eḷaka, mā bhāyi, nāhaṃ taṃ māressāmī’’ti. ‘‘Brāhmaṇa, kiṃ vadesi, tayi mārentepi amārentepi na sakkā ajja mayā maraṇā muccitu’’nti. ‘‘Eḷaka, mā bhāyi, ahaṃ te ārakkhaṃ gahetvā tayā saddhiṃyeva vicarissāmī’’ti. ‘‘Brāhmaṇa, appamattako tava ārakkho, mayā katapāpaṃ pana mahantaṃ balava’’nti.

Brāhmaṇo eḷakaṃ muñcitvā ‘‘imaṃ eḷakaṃ kassacipi māretuṃ na dassāmī’’ti antevāsike ādāya eḷakeneva saddhiṃ vicari. Eḷako vissaṭṭhamattova ekaṃ pāsāṇapiṭṭhiṃ nissāya jātagumbe gīvaṃ ukkhipitvā paṇṇāni khādituṃ āraddho. Taṅkhaṇaññeva tasmiṃ pāsāṇapiṭṭhe asani pati, tato ekā pāsāṇasakalikā chijjitvā eḷakassa pasāritagīvāya patitvā sīsaṃ chindi, mahājano sannipati. Tadā bodhisatto tasmiṃ ṭhāne rukkhadevatā hutvā nibbatto. So passantasseva tassa mahājanassa devatānubhāvena ākāse pallaṅkena nisīditvā ‘‘ime sattā evaṃ pāpassa phalaṃ jānamānā appevanāma pāṇātipātaṃ na kareyyu’’nti madhurassarena dhammaṃ desento imaṃ gāthamāha –

18.

‘‘Evaṃ ce sattā jāneyyuṃ, dukkhāyaṃ jātisambhavo;

Na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatī’’ti.

Tattha evaṃ ce sattā jāneyyunti ime sattā evaṃ ce jāneyyuṃ. Kathaṃ? Dukkhāyaṃ jātisambhavoti ayaṃ tattha tattha jāti ca jātassa anukkamena vaḍḍhisaṅkhāto sambhavo ca jarābyādhimaraṇaappiyasampayogapiyavippayogahatthapādacchedādīnaṃ dukkhānaṃ vatthubhūtattā ‘‘dukkho’’ti yadi jāneyyuṃ. Na pāṇo pāṇinaṃ haññeti ‘‘paraṃ vadhanto jātisambhave vadhaṃ labhati, pīḷento pīḷaṃ labhatī’’ti jātisambhavassa dukkhavatthutāya dukkhabhāvaṃ jānanto koci pāṇo aññaṃ pāṇinaṃ na haññe, satto sattaṃ na haneyyāti attho. Kiṃkāraṇā? Pāṇaghātī hi socatīti, yasmā sāhatthikādīsu chasu payogesu yena kenaci payogena parassa jīvitindriyupacchedanena pāṇaghātī puggalo aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārāya tiracchānayoniyā pettivisaye asurakāyeti imesu catūsu apāyesu mahādukkhaṃ anubhavamāno dīgharattaṃ antonijjhāyanalakkhaṇena sokena socati. Yathā vāyaṃ eḷako maraṇabhayena socati, evaṃ dīgharattaṃ socatītipi ñatvā na pāṇo pāṇinaṃ haññe, koci pāṇātipātakammaṃ nāma na kareyya. Mohena pana mūḷhā avijjāya andhīkatā imaṃ ādīnavaṃ apassantā pāṇātipātaṃ karontīti.

Evaṃ mahāsatto nirayabhayena tajjetvā dhammaṃ desesi. Manussā taṃ dhammadesanaṃ sutvā nirayabhayabhītā pāṇātipātā viramiṃsu. Bodhisattopi dhammaṃ desetvā mahājanaṃ sīle patiṭṭhāpetvā yathākammaṃ gato, mahājanopi bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā devanagaraṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘ahaṃ tena samayena rukkhadevatā ahosi’’nti.

Matakabhattajātakavaṇṇanā aṭṭhamā.

[19] 9. Āyācitabhattajātakavaṇṇanā

Sacemucce pecca mucceti idaṃ satthā jetavane viharanto devatānaṃ āyācanabalikammaṃ ārabbha kathesi. Tadā kira manussā vaṇijjāya gacchantā pāṇe vadhitvā devatānaṃ balikammaṃ katvā ‘‘mayaṃ anantarāyena atthasiddhiṃ patvā āgantvā puna tumhākaṃ balikammaṃ karissāmā’’ti āyācitvā gacchanti. Tatthānantarāyena atthasiddhiṃ patvā āgatā ‘‘devatānubhāvena idaṃ jāta’’nti maññamānā bahū pāṇe vadhitvā āyācanato muccituṃ balikammaṃ karonti, taṃ disvā bhikkhū ‘‘atthi nu kho, bhante, ettha attho’’ti bhagavantaṃ pucchiṃsu. Bhagavā atītaṃ āhari.

Atīte kāsiraṭṭhe ekasmiṃ gāmake kuṭumbiko gāmadvāre ṭhitanigrodharukkhe devatāya balikammaṃ paṭijānitvā anantarāyena āgantvā bahū pāṇe vadhitvā ‘‘āyācanato muccissāmī’’ti rukkhamūlaṃ gato. Rukkhadevatā khandhaviṭape ṭhatvā imaṃ gāthamāha –

19.

‘‘Sace mucce pecca mucce, muccamāno hi bajjhati;

Na hevaṃ dhīrā muccanti, mutti bālassa bandhana’’nti.

Tattha sace mucce pecca mucceti bho purisa, tvaṃ sace mucce yadi muccitukāmosi. Pecca mucceti yathā paraloke na bajjhasi, evaṃ muccāhi. Muccamāno hi bajjhatīti yathā pana tvaṃ pāṇaṃ vadhitvā muccituṃ icchasi, evaṃ muccamāno hi pāpakammena bajjhati. Tasmā na hevaṃ dhīrā muccantīti ye paṇḍitapurisā, te evaṃ paṭissavato na muccanti. Kiṃkāraṇā? Evarūpā hi mutti bālassa bandhanaṃ, esā pāṇātipātaṃ katvā mutti nāma bālassa bandhanameva hotīti dhammaṃ desesi. Tato paṭṭhāya manussā evarūpā pāṇātipātakammā viratā dhammaṃ caritvā devanagaraṃ pūrayiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘ahaṃ tena samayena rukkhadevatā ahosi’’nti.

Āyācitabhattajātakavaṇṇanā navamā.

[20] 10. Naḷapānajātakavaṇṇanā

Disvāpadamanuttiṇṇanti idaṃ satthā kosalesu cārikaṃ caramāno naḷakapānagāmaṃ patvā naḷakapānapokkharaṇiyaṃ ketakavane viharanto naḷadaṇḍake ārabbha kathesi. Tadā kira bhikkhū naḷakapānapokkharaṇiyaṃ nhatvā sūcigharatthāya sāmaṇerehi naḷadaṇḍake gāhāpetvā te sabbatthakameva chidde disvā satthāraṃ upasaṅkamitvā ‘‘bhante, mayaṃ sūcigharatthāya naḷadaṇḍake gaṇhāpema, te mūlato yāva aggā sabbatthakameva chiddā, kiṃ nu kho eta’’nti pucchiṃsu. Satthā ‘‘idaṃ, bhikkhave, mayhaṃ porāṇakaadhiṭṭhāna’’nti vatvā atītaṃ āhari.

Pubbe kira so vanasaṇḍo arañño ahosi. Tassāpi pokkharaṇiyā eko dakarakkhaso otiṇṇotiṇṇe khādati. Tadā bodhisatto rohitamigapotakappamāṇo kapirājā hutvā asītisahassamattavānaraparivuto yūthaṃ pariharanto tasmiṃ araññe vasati. So vānaragaṇassa ovādaṃ adāsi ‘‘tātā, imasmiṃ araññe visarukkhāpi amanussapariggahitapokkharaṇiyopi honti, tumhe akhāditapubbaṃ phalāphalaṃ khādantā vā apītapubbaṃ pānīyaṃ pivantā vā maṃ paṭipuccheyyāthā’’ti. Te ‘‘sādhū’’ti paṭissuṇitvā ekadivasaṃ agatapubbaṭṭhānaṃ gatā tattha bahudeva divasaṃ caritvā pānīyaṃ gavesamānā ekaṃ pokkharaṇiṃ disvā pānīyaṃ apivitvāva bodhisattassāgamanaṃ olokayamānā nisīdiṃsu. Bodhisatto āgantvā ‘‘kiṃ tātā, pānīyaṃ na pivathā’’ti āha. ‘‘Tumhākaṃ āgamanaṃ olokemā’’ti. ‘‘Suṭṭhu, tātā’’ti bodhisatto pokkharaṇiṃ āvijjhitvā padaṃ paricchindanto otiṇṇameva passi, na uttiṇṇaṃ. So ‘‘nissaṃsayaṃ esā amanussapariggahitā’’ti ñatvā ‘‘suṭṭhu vo kataṃ, tātā, pānīyaṃ apivantehi, amanussapariggahitā aya’’nti āha.

Dakarakkhasopi tesaṃ anotaraṇabhāvaṃ ñatvā nīlodaro paṇḍaramukho surattahatthapādo bībhacchadassano hutvā udakaṃ dvidhā katvā nikkhamitvā ‘‘kasmā nisinnāttha, otaritvā pānīyaṃ pivathā’’ti āha. Atha naṃ bodhisatto pucchi ‘‘tvaṃ idha nibbattadakarakkhasosī’’ti? ‘‘Āma, aha’’nti. ‘‘Tvaṃ pokkharaṇiṃ otiṇṇake labhasī’’ti? ‘‘Āma, labhāmi, ahaṃ idhotiṇṇaṃ antamaso sakuṇikaṃ upādāya na kiñci muñcāmi, tumhepi sabbe khādissāmī’’ti. ‘‘Na mayaṃ attānaṃ tuyhaṃ khādituṃ dassāmā’’ti. ‘‘Pānīyaṃ pana pivissathā’’ti. ‘‘Āma, pānīyaṃ pivissāma, na ca te vasaṃ gamissāmā’’ti. ‘‘Atha kathaṃ pānīyaṃ pivissathā’’ti? Kiṃ pana tvaṃ maññasi ‘‘otaritvā pivissantī’’ti. ‘‘Mayañhi anotaritvā asītisahassānipi ekamekaṃ naḷadaṇḍakaṃ gahetvā uppalanāḷena udakaṃ pivantā viya tava pokkharaṇiyā pānīyaṃ pivissāma, evaṃ no tvaṃ khādituṃ na sakkhissasī’’ti. Etamatthaṃ viditvā satthā abhisambuddho hutvā imissā gāthāya purimapadadvayaṃ abhāsi –

20.

‘‘Disvā padamanuttiṇṇaṃ, disvānotaritaṃ pada’’nti.

Tassattho – bhikkhave, so kapirājā tassā pokkharaṇiyā ekampi uttiṇṇapadaṃ nāddasa, otaritaṃ pana otiṇṇapadameva addasa. Evaṃ disvā padaṃ anuttiṇṇaṃ disvāna otaritaṃ padaṃ ‘‘addhāyaṃ pokkharaṇī amanussapariggahitā’’ti ñatvā tena saddhiṃ sallapanto sapariso āha –

‘‘Naḷena vāriṃ pissāmā’’ti;

Tassattho – mayaṃ tava pokkharaṇiyaṃ naḷena pānīyaṃ pivissāmāti. Puna mahāsatto āha –

‘‘Neva maṃ tvaṃ vadhissasī’’ti;

Evaṃ naḷena pānīyaṃ pivantaṃ saparisampi maṃ tvaṃ neva vadhissasīti attho.

Evañca pana vatvā bodhisatto ekaṃ naḷadaṇḍakaṃ āharāpetvā pāramiyo āvajjetvā saccakiriyaṃ katvā mukhena dhami, naḷo anto kiñci gaṇṭhiṃ asesetvā sabbatthakameva susiro ahosi . Iminā niyāmena aparampi aparampi āharāpetvā mukhena dhamitvā adāsi. Evaṃ santepi na sakkā niṭṭhāpetuṃ, tasmā evaṃ na gahetabbaṃ. Bodhisatto pana ‘‘imaṃ pokkharaṇiṃ parivāretvā jātā sabbepi naḷā ekacchiddā hontū’’ti adhiṭṭhāsi . Bodhisattānañhi hitūpacārassa mahantatāya adhiṭṭhānaṃ samijjhati. Tato paṭṭhāya sabbepi taṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā ekacchiddā jātā. Imasmiñhi kappe cattāri kappaṭṭhiyapāṭihāriyāni nāma. Katamāni cattāri? Cande sasalakkhaṇaṃ sakalampi imaṃ kappaṃ ṭhassati, vaṭṭakajātake aggino nibbutaṭṭhānaṃ sakalampi imaṃ kappaṃ aggi na jhāyissati, ghaṭīkāranivesanaṭṭhānaṃ sakalampi imaṃ kappaṃ anovassakaṃ ṭhassati, imaṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā sakalampi imaṃ kappaṃ ekacchiddā bhavissantīti imāni cattāri kappaṭṭhiyapāṭihāriyāni nāma.

Bodhisatto evaṃ adhiṭṭhahitvā ekaṃ naḷaṃ ādāya nisīdi. Tepi asītisahassavānarā ekekaṃ ādāya pokkharaṇiṃ parivāretvā nisīdiṃsu. Tepi bodhisattassa naḷena ākaḍḍhitvā pānīyaṃ pivanakāle sabbe tīre nisinnāva piviṃsu. Evaṃ tehi pānīye pivite dakarakkhaso kiñci alabhitvā anattamano sakanivesanameva gato. Bodhisattopi saparivāro araññameva pāvisi.

Satthā pana ‘‘imesaṃ, bhikkhave, naḷānaṃ ekacchiddabhāvo nāma mayhamevetaṃ porāṇakaadhiṭṭhāna’’nti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā dakarakkhaso devadatto ahosi, asītisahassavānarā buddhaparisā, upāyakusalo pana kapirājā ahameva ahosi’’nti.

Naḷapānajātakavaṇṇanā dasamā.

Sīlavaggo dutiyo.

Tassuddānaṃ –

Nigrodhaṃ lakkhaṇaṃ kaṇḍi, vātamigaṃ kharādiyaṃ;

Tipallatthaṃ mālutañca, matabhatta ayācitaṃ;

Naḷapānanti te dasāti.

3. Kuruṅgavaggo

[21] 1. Kuruṅgamigajātakavaṇṇanā

Ñātametaṃkuruṅgassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekasmiñhi samaye dhammasabhāyaṃ sannipatitā bhikkhū ‘‘āvuso devadatto tathāgatassa ghātanatthāya dhanuggahe payojesi, silaṃ pavijjhi, dhanapālaṃ vissajjesi, sabbathāpi dasabalassa vadhāya parisakkatī’’ti devadattassa avaṇṇaṃ kathentā nisīdiṃsu. Satthā āgantvā paññattāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Bhante, devadatto tumhākaṃ vadhāya parisakkatīti tassa aguṇakathāya sannisinnāmhāti. Satthā ‘‘na, bhikkhave, devadatto idāneva mama vadhāya parisakkati, pubbepi mama vadhāya parisakkiyeva, na ca pana maṃ vadhituṃ asakkhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuruṅgamigo hutvā ekasmiṃ araññāyatane phalāni khādanto vasati. So ekasmiṃ kāle phalasampanne sepaṇṇirukkhe sepaṇṇiphalāni khādati. Atheko gāmavāsī aṭṭakaluddako phalarukkhamūlesu migānaṃ padāni upadhāretvā uparirukkhe aṭṭakaṃ bandhitvā tattha nisīditvā phalāni khādituṃ āgatāgate mige sattiyā vijjhitvā tesaṃ maṃsaṃ vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ tasmiṃ rukkhamūle bodhisattassa padavaḷañjaṃ disvā tasmiṃ sepaṇṇirukkhe aṭṭakaṃ bandhitvā pātova bhuñjitvā sattiṃ ādāya vanaṃ pavisitvā taṃ rukkhaṃ āruhitvā aṭṭake nisīdi. Bodhisattopi pātova vasanaṭṭhānā nikkhamitvā ‘‘sepaṇṇiphalāni khādissāmī’’ti āgamma taṃ rukkhamūlaṃ sahasāva apavisitvā ‘‘kadāci aṭṭakaluddakā rukkhesu aṭṭakaṃ bandhanti, atthi nu kho evarūpo upaddavo’’ti pariggaṇhanto bāhiratova aṭṭhāsi.

Luddakopi bodhisattassa anāgamanabhāvaṃ ñatvā aṭṭake nisinnova sepaṇṇiphalāni khipitvā khipitvā tassa purato pātesi. Bodhisatto ‘‘imāni phalāni āgantvā mayhaṃ purato patanti, atthi nu kho upari luddako’’ti punappunaṃ ullokento luddakaṃ disvā apassanto viya hutvā ‘‘ambho, rukkha-pubbe tvaṃ olambakaṃ cārento viya ujukameva phalāni pātesi, ajja pana te rukkhadhammo pariccatto, evaṃ tayā rukkhadhamme pariccatte ahampi aññaṃ rukkhamūlaṃ upasaṅkamitvā mayhaṃ āhāraṃ pariyesissāmī’’ti vatvā imaṃ gāthamāha –

21.

‘‘Ñātametaṃ kuruṅgassa, yaṃ tvaṃ sepaṇṇi seyyasi;

Aññaṃ sepaṇṇi gacchāmi, na me te ruccate phala’’nti.

Tattha ñātanti pākaṭaṃ jātaṃ. Etanti idaṃ. Kuruṅgassāti kuruṅgamigassa. Yaṃ tvaṃ sepaṇṇi seyyasīti yaṃ tvaṃ ambho sepaṇṇirukkha purato phalāni pātayamāno seyyasi viseyyasi visiṇṇaphalo hosi, taṃ sabbaṃ kuruṅgamigassa pākaṭaṃ jātaṃ. Na me te ruccate phalanti evaṃ phalaṃ dadamānāya na me tava phalaṃ ruccati, tiṭṭha tvaṃ, ahaṃ aññattha gacchissāmīti agamāsi.

Athassa luddako aṭṭake nisinnova sattiṃ khipitvā ‘‘gaccha, viraddho dānimhi ta’’nti āha. Bodhisatto nivattitvā ṭhito āha ‘‘ambho purisa, idānīsi kiñcāpi maṃ viraddho, aṭṭha pana mahāniraye soḷasaussadaniraye pañcavidhabandhanādīni ca kammakāraṇāni aviraddhoyevāsī’’ti. Evañca pana vatvā palāyitvā yathāruciṃ gato, luddopi otaritvā yathāruciṃ gato.

Satthāpi ‘‘na, bhikkhave, devadatto idāneva mama vadhāya parisakkati, pubbepi parisakkiyeva, na ca pana maṃ vadhituṃ asakkhī’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā aṭṭakaluddako devadatto ahosi, kuruṅgamigo pana ahameva ahosi’’nti.

Kuruṅgamigajātakavaṇṇanā paṭhamā.

[22] 2. Kukkurajātakavaṇṇanā

Yekukkurāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Sā dvādasakanipāte bhaddasālajātake āvibhavissati. Idaṃ pana vatthuṃ patiṭṭhapetvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tathārūpaṃ kammaṃ paṭicca kukkurayoniyaṃ nibbattitvā anekasatakukkuraparivuto mahāsusāne vasati. Athekadivasaṃ rājā setasindhavayuttaṃ sabbālaṅkārapaṭimaṇḍitaṃ rathaṃ āruyha uyyānaṃ gantvā tattha divasabhāgaṃ kīḷitvā atthaṅgate sūriye nagaraṃ pāvisi. Tassa taṃ rathavarattaṃ yathānaddhameva rājaṅgaṇe ṭhapayiṃsu, so rattibhāge deve vassante tinto. Uparipāsādato koleyyakasunakhā otaritvā tassa cammañca naddhiñca khādiṃsu. Punadivase rañño ārocesuṃ ‘‘deva, niddhamanamukhena sunakhā pavisitvā rathassa cammañca naddhiñca khādiṃsū’’ti. Rājā sunakhānaṃ kujjhitvā ‘‘diṭṭhadiṭṭhaṭṭhāne sunakhe ghātethā’’ti āha. Tato paṭṭhāya sunakhānaṃ mahābyasanaṃ udapādi. Te diṭṭhidiṭṭhaṭṭhāne ghātiyamānā palāyitvā susānaṃ gantvā bodhisattassa santikaṃ agamaṃsu.

Bodhisatto ‘tumhe bahū sannipatitā, kiṃ nu kho kāraṇa’’nti pucchi. Te ‘‘antepure kira rathassa cammañca naddhi ca sunakhehi khāditā’ti kuddho rājā sunakhavadhaṃ āṇāpesi, bahū sunakhā vinassanti, mahābhayaṃ uppanna’’nti āhaṃsu. Bodhisatto cintesi ‘‘ārakkhaṭṭhāne bahi sunakhānaṃ okāso natthi, antorājanivesane koleyyakasunakhānameva taṃ kammaṃ bhavissati. Idāni pana corānaṃ kiñci bhayaṃ natthi, acorā maraṇaṃ labhanti, yaṃnūnāhaṃ core rañño dassetvā ñātisaṅghassa jīvitadānaṃ dadeyya’’nti. So ñātake samassāsetvā ‘‘tumhe mā bhāyittha, ahaṃ vo abhayaṃ āharissāmi, yāva rājānaṃ passāmi, tāva idheva hothā’’ti pāramiyo āvajjetvā mettābhāvanaṃ purecārikaṃ katvā ‘‘mayhaṃ upari leḍḍuṃ vā muggaraṃ vā mā koci khipituṃ ussahī’’ti adhiṭṭhāya ekakova antonagaraṃ pāvisi. Atha naṃ disvā ekasattopi kujjhitvā olokento nāma nāhosi. Rājāpi sunakhavadhaṃ āṇāpetvā sayaṃ vinicchaye nisinno hoti. Bodhisatto tattheva gantvā pakkhanditvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ rājapurisā nīharituṃ āraddhā, rājā pana vāresi.

So thokaṃ vissamitvā heṭṭhāsanā nikkhamitvā rājānaṃ vanditvā ‘‘deva, tumhe kukkure mārāpethā’’ti pucchi. ‘‘Āma, mārāpemaha’’nti . ‘‘Ko nesaṃ aparādho narindā’’ti? ‘‘Rathassa me parivāracammañca naddhiñca khādiṃsū’’ti. ‘‘Ye khādiṃsu, te jānāthā’’ti? ‘‘Na jānāmā’’ti. ‘‘‘Ime nāma cammakhādakacorā’ti tathato ajānitvā diṭṭhadiṭṭhaṭṭhāneyeva mārāpanaṃ na yuttaṃ, devā’’ti. ‘‘Rathacammassa kukkurehi khāditattā ‘diṭṭhadiṭṭhe sabbeva mārethā’ti sunakhavadhaṃ āṇāpesi’’nti. ‘‘Kiṃ pana vo manussā sabbeva kukkure mārenti, udāhu maraṇaṃ alabhantāpi atthī’’ti? ‘‘Atthi, amhākaṃ ghare koleyyakā maraṇaṃ na labhantī’’ti. Mahārāja idāneva tumhe ‘‘rathacammassa kukkurehi khāditattā ‘diṭṭhadiṭṭhe sabbeva mārethā’ti sunakhavadhaṃ āṇāpesi’’nti avocuttha, idāni pana ‘‘amhākaṃ ghare koleyyakā maraṇaṃ na labhantī’’ti vadetha. ‘‘Nanu evaṃ sante tumhe chandādivasena agatigamanaṃ gacchatha, agatigamanañca nāma na yuttaṃ, na ca rājadhammo, raññā nāma kāraṇagavesakena tulāsadisena bhavituṃ vaṭṭati, idāni ca koleyyakā maraṇaṃ na labhanti, dubbalasunakhāva labhanti, evaṃ sante nāyaṃ sabbasunakhaghaccā, dubbalaghātikā nāmesā’’ti. Evañca pana vatvā mahāsatto madhurassaraṃ nicchāretvā ‘‘mahārāja, yaṃ tumhe karotha, nāyaṃ dhammo’’ti rañño dhammaṃ desento imaṃ gāthamāha –

22.

‘‘Ye kukkurā rājakulamhi vaddhā, koleyyakā vaṇṇabalūpapannā;

Teme na vajjhā mayamasma vajjhā, nāyaṃ saghaccā dubbalaghātikāya’’nti.

Tattha ye kukkurāti ye sunakhā. Yathā hi dhāruṇhopi passāvo ‘‘pūtimutta’’nti, tadahujātopi siṅgālo ‘‘jarasiṅgālo’’ti, komalāpi galocilatā ‘‘pūtilatā’’ti, suvaṇṇavaṇṇopi kāyo ‘‘pūtikāyo’’ti vuccati, evamevaṃ vassasatikopi sunakho ‘‘kukkuro’’ti vuccati. Tasmā mahallakā kāyabalūpapannāpi te ‘‘kukkurā’’tveva vuttā. Vaddhāti vaḍḍhitā. Koleyyakāti rājakule jātā sambhūtā saṃvaḍḍhā. Vaṇṇabalūpapannāti sarīravaṇṇena ceva kāyabalena ca sampannā. Teme na vajjhāti te ime sassāmikā sārakkhā na vajjhā. Mayamasma vajjhāti assāmikā anārakkhā mayaṃ vajjhā nāma jātā. Nāyaṃ saghaccāti evaṃ sante ayaṃ avisesena saghaccā nāma na hoti. Dubbalaghātikāyanti ayaṃ pana dubbalānaṃyeva ghātanato dubbalaghātikā nāma hoti. Rājūhi nāma corā niggaṇhitabbā, no acorā. Idha pana corānaṃ kiñci bhayaṃ natthi, acorā maraṇaṃ labhanti. Aho imasmiṃ loke ayuttaṃ vattati, aho adhammo vattatīti.

Rājā bodhisattassa vacaraṃ sutvā āha – ‘‘jānāsi tvaṃ, paṇḍita, asukehi nāma rathacammaṃ khādita’’nti? ‘‘Āma, jānāmī’’ti. ‘‘Kehi khādita’’nti? ‘‘Tumhākaṃ gehe vasanakehi koleyyakasunakhehī’’ti. ‘‘Kathaṃ tehi khāditabhāvo jānitabbo’’ti? ‘‘Ahaṃ tehi khāditabhāvaṃ dassesāmī’’ti. ‘‘Dassehi paṇḍitā’’ti. ‘‘Tumhākaṃ ghare koleyyakasunakhe āharāpetvā thokaṃ takkañca dabbatiṇāni ca āharāpethā’’ti. Rājā tathā akāsi. Atha naṃ mahāsatto ‘‘imāni tiṇāni takkena maddāpetvā ete sunakhe pāyethā’’ti āha. Rājā tathā katvā pāyāpesi, pītā pītā sunakhā saddhiṃ cammehi vamiṃsu. Rājā ‘‘sabbaññubuddhassa byākaraṇaṃ viyā’’ti tuṭṭho bodhisattassa setacchattena pūjaṃ akāsi. Bodhisatto ‘‘dhammaṃ cara, mahārāja, mātāpitūsu khattiyā’’tiādīhi (jā. 2.17.39) tesakuṇajātake āgatāhi dasahi dhammacariyagāthāhi rañño dhammaṃ desetvā ‘‘mahārāja, ito paṭṭhāya appamatto hohī’’ti rājānaṃ pañcasu sīlesu patiṭṭhāpetvā setacchattaṃ raññova paṭiadāsi.

Rājā mahāsattassa dhammakathaṃ sutvā sabbasattānaṃ abhayaṃ datvā bodhisattaṃ ādiṃ katvā sabbasunakhānaṃ attano bhojanasadisameva niccabhattaṃ paṭṭhapetvā bodhisattassa ovāde ṭhito yāvatāyukaṃ dānādīni puññāni katvā kālaṃ katvā devaloke uppajji. Kukkurovādo dasa vassasahassāni pavatti. Bodhisattopi yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā ‘‘na, bhikkhave, tathāgato idāneva ñātakānaṃ atthaṃ carati, pubbepi cariyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, avasesā parisā buddhaparisā, kukkurapaṇḍito pana ahameva ahosi’’nti.

Kukkurajātakavaṇṇanā dutiyā.

[23] 3. Bhojājānīyajātakavaṇṇanā

Apipassena semānoti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Tasmiñhi samaye satthā taṃ bhikkhuṃ āmantetvā ‘‘bhikkhu, pubbe paṇḍitā anāyatanepi vīriyaṃ akaṃsu, pahāraṃ laddhāpi neva ossajiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bhojājānīyasindhavakule nibbatto sabbālaṅkārasampanno bārāṇasirañño maṅgalasso ahosi. So satasahassagghanikāya suvaṇṇapātiyaṃyeva nānaggarasasampannaṃ tivassikagandhasālibhojanaṃ bhuñjati, cātujjātikagandhūpalittāyameva bhūmiyaṃ tiṭṭhati, taṃ ṭhānaṃ rattakambalasāṇiparikkhittaṃ upari suvaṇṇatārakakhacitacelavitānaṃ samosaritagandhadāmamālādāmaṃ avijahitagandhatelapadīpaṃ hoti. Bārāṇasirajjaṃ pana apatthentā rājāno nāma natthi. Ekaṃ samayaṃ satta rājāno bārāṇasiṃ parikkhipitvā ‘‘amhākaṃ rajjaṃ vā detu, yuddhaṃ vā’’ti bārāṇasirañño paṇṇaṃ pesesuṃ. Rājā amacce sannipātetvā taṃ pavattiṃ ācikkhitvā ‘‘idāni kiṃ karoma, tātā’’ti pucchi. ‘‘Deva, tumhehi tāva āditova yuddhāya na gantabbaṃ, asukaṃ nāma assārohaṃ pesetvā yuddhaṃ kāretha, tasmiṃ asakkonte pacchā jānissāmā’’ti. Rājā taṃ pakkosāpetvā ‘‘sakkhissasi, tāta, sattahi rājūhi saddhiṃ yuddhaṃ kātu’’nti āha. ‘‘Deva, sace bhojājānīyasindhavaṃ labhāmi, tiṭṭhantu satta rājāno, sakalajambudīpe rājūhipi saddhiṃ yujjhituṃ sakkhissāmī’’ti. ‘‘Tāta, bhojājānīyasindhavo vā hotu añño vā, yaṃ icchasi, taṃ gahetvā yuddhaṃ karohī’’ti.

So ‘‘sādhu, devā’’ti rājānaṃ vanditvā pāsādā oruyha bhojājānīyasindhavaṃ āharāpetvā suvammitaṃ katvā attanāpi sabbasannāhasannaddho khaggaṃ bandhitvā sindhavapiṭṭhivaragato nagarā nikkhamma vijjulatā viya caramāno paṭhamaṃ balakoṭṭhakaṃ bhinditvā ekaṃ rājānaṃ jīvaggāhameva gahetvā āgantvā nagare balassa niyyādetvā puna gantvā dutiyaṃ balakoṭṭhakaṃ bhinditvā tathā tatiyanti evaṃ pañca rājāno jīvaggāhaṃ gahetvā chaṭṭhaṃ balakoṭṭhakaṃ bhinditvā chaṭṭhassa rañño gahitakāle bhojājānīyo pahāraṃ labhati, lohitaṃ paggharati, vedanā balavatiyo vattanti. Assāroho tassa pahaṭabhāvaṃ ñatvā bhojājānīyasindhavaṃ rājadvāre nipajjāpetvā sannāhaṃ sithilaṃ katvā aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto mahāphāsukapassena nipannova akkhīni ummiletvā assārohaṃ disvā ‘‘ayaṃ aññaṃ assaṃ sannayhati, ayañca asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ na sakkhissati, mayā katakammañca nassissati, appaṭisamo assārohopi nassissati, rājāpi parahatthaṃ gamissati, ṭhapetvā maṃ añño asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gahetuṃ samattho nāma natthī’’ti nipannakova assārohaṃ pakkosāpetvā ‘‘samma assāroha, sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gahetuṃ samattho ṭhapetvā maṃ añño asso nāma natthi, nāhaṃ mayā katakammaṃ nāsessāmi, mamaññeva uṭṭhāpetvā sannayhāhī’’ti vatvā imaṃ gāthamāha –

23.

‘‘Api passena semāno, sallebhi sallalīkato;

Seyyova vaḷavā bhojjho, yuñja maññeva sārathī’’ti.

Tattha api passena semānoti ekena passena sayamānakopi. Sallebhi sallalīkatoti sallehi viddhopi samāno. Seyyova vaḷavā bhojjhoti vaḷavāti sindhavakulesu ajāto khaluṅkasso. Bhojjhoti bhojājānīyasindhavo. Iti etasmā vaḷavā sallehi viddhopi bhojājānīyasindhavova seyyo varo uttamo. Yuñja maññeva sārathīti yasmā eva gatopi ahameva seyyo, tasmā mamaññeva yojehi, maṃ vammehīti vadati.

Assāroho bodhisattaṃ uṭṭhāpetvā vaṇaṃ bandhitvā susannaddhaṃ sannayhitvā tassa piṭṭhiyaṃ nisīditvā sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ jīvaggāhaṃ gahetvā rājabalassa niyyādesi, bodhisattampi rājadvāraṃ ānayiṃsu. Rājā tassa dassanatthāya nikkhami. Mahāsatto rājānaṃ āha – ‘‘mahārāja, satta rājāno mā ghātayittha, sapathaṃ kāretvā vissajjetha, mayhañca assārohassa ca dātabbaṃ yasaṃ assārohasseva detha , satta rājāno gahetvā dinnayodhaṃ nāma nāsetuṃ na vaṭṭati. Tumhepi dānaṃ detha, sīlaṃ rakkhatha, dhammena samena rajjaṃ kārethā’’ti. Evaṃ bodhisattena rañño ovāde dinne bodhisattassa sannāhaṃ mocayiṃsu, so sannāhe muttamatteyeva nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā assārohassa mahantaṃ yasaṃ datvā satta rājāno puna attanno adubbhāya sapathaṃ kāretvā sakasakaṭṭhānāni pesetvā dhammena samena rajjaṃ kāretvā jīvitapariyosāne yathākammaṃ gato.

Satthā ‘‘evaṃ bhikkhu pubbe paṇḍitā anāyatanepi vīriyaṃ akaṃsu, evarūpaṃ pahāraṃ laddhāpi na ossajiṃsu, tvaṃ pana evarūpe niyyānikasāsane pabbajitvā kasmā vīriyaṃ ossajasī’’ti vatvā cattāri saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahattaphale patiṭṭhāsi.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, assāroho sāriputto, bhojājānīyasindhavo pana ahameva ahosi’’nti.

Bhojājānīyajātakavaṇṇanā tatiyā.

[24] 4. Ājaññajātakavaṇṇanā

Yadāyadāti idampi satthā jetavane viharanto ossaṭṭhavīriyameva bhikkhuṃ ārabbha kathesi. Taṃ pana bhikkhuṃ satthā āmantetvā ‘‘bhikkhu pubbe paṇḍitā anāyatanepi laddhappahārāpi hutvā vīriyaṃ akaṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente purimanayeneva satta rājāno nagaraṃ parivārayiṃsu. Atheko rathikayodho dve bhātikasindhave rathe yojetvā nagarā nikkhamma cha balakoṭṭhake bhinditvā cha rājāno aggahesi. Tasmiṃ khaṇe jeṭṭhakaasso pahāraṃ labhi. Rathiko rathaṃ pesento rājadvāraṃ āgantvā jeṭṭhabhātikaṃ rathā mocetvā sannāhaṃ sithilaṃ katvā ekeneva passena nipajjāpetvā aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto taṃ disvā purimanayeneva cintetvā rathikaṃ pakkosāpetvā nipannakova imaṃ gāthamāha –

24.

‘‘Yadā yadā yattha yadā, yattha yattha yadā yadā;

Ājañño kurute vegaṃ, hāyanti tattha vāḷavā’’ti.

Tattha yadā yadāti pubbaṇhādīsu yasmiṃ yasmiṃ kāle. Yatthāti yasmiṃ ṭhāne magge vā saṅgāmasīse vā. Yadāti yasmiṃ khaṇe. Yattha yatthāti sattannaṃ balakoṭṭhakānaṃ vasena bahūsu yuddhamaṇḍalesu. Yadā yadāti yasmiṃ yasmiṃ kāle pahāraṃ laddhakāle vā aladdhakāle vā. Ājañño kurute veganti sārathissa cittarucitaṃ kāraṇaṃ ājānanasabhāvo ājañño varasindhavo vegaṃ karoti vāyamati vīriyaṃ ārabhati. Hāyanti tattha vāḷavāti tasmiṃ vege kariyamāne itare vaḷavasaṅkhātā khaḷuṅkassā hāyanti parihāyanti, tasmā imasmiṃ rathe maṃyeva yojehīti āha.

Sārathi bodhisattaṃ uṭṭhāpetvā rathe yojetvā sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ ādāya rathaṃ pesento rājadvāraṃ āgantvā sindhavaṃ mocesi. Bodhisatto ekena passena nipanno purimanayeneva rañño ovādaṃ datvā nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā sārathissa sammānaṃ katvā dhammena rajjaṃ kāretvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne so bhikkhu arahatte patiṭṭhāsi. Satthā jātakaṃ samodhānesi ‘‘tadā rājā ānandatthero ahosi, asso sammāsambuddho’’ti.

Ājaññajātakavaṇṇanā catutthā.

[25] 5. Titthajātakavaṇṇanā

Aññamaññehititthehīti idaṃ satthā jetavane viharanto dhammasenāpatissa saddhivihārikaṃ ekaṃ suvaṇṇakārapubbakaṃ bhikkhuṃ ārabbha kathesi. Āsayānusayañāṇañhi buddhānaṃyeva hoti, na aññesaṃ. Tasmā dhammasenāpati attano āsayānusayañāṇassa natthitāya saddhivihārikassa āsayānusayaṃ ajānanto asubhakammaṭṭhānameva kathesi, tassa taṃ na sappāyamahosi. Kasmā? So kira paṭipāṭiyā pañca jātisatāni suvaṇṇakārageheyeva paṭisandhiṃ gaṇhi, athassa dīgharattaṃ parisuddhasuvaṇṇadassanavasena paricitattā asubhaṃ na sappāyamahosi. So tattha nimittamattampi uppādetuṃ asakkonto cattāro māse khepesi.

Dhammasenāpati attano saddhivihārikassa arahattaṃ dātuṃ asakkonto ‘‘addhā ayaṃ buddhaveneyyo bhavissati, tathāgatassa santikaṃ nessāmī’’ti cintetvā pātova taṃ ādāya satthu santikaṃ agamāsi. Satthā ‘‘kiṃ nu kho, sāriputta, ekaṃ bhikkhuṃ ādāya āgatosī’’ti pucchi. ‘‘Ahaṃ, bhante, imassa kammaṭṭhānaṃ adāsiṃ, ayaṃ pana catūhi māsehi nimittamattampi na uppādesi, svāhaṃ ‘buddhaveneyyo eso bhavissatī’ti cintetvā tumhākaṃ santikaṃ ādāya āgato’’ti. ‘‘Sāriputta, kataraṃ pana te kammaṭṭhānaṃ saddhivihārikassa dinna’’nti? ‘‘Asubhakammaṭṭhānaṃ bhagavā’’ti. ‘‘Sāriputta, natthi tava santāne āsayānusayañāṇaṃ, gaccha, tvaṃ sāyanhasamaye āgantvā tava saddhivihārikaṃ ādāya gaccheyyāsī’’ti. Evaṃ satthā theraṃ uyyojetvā tassa bhikkhussa manāpaṃ cīvarañca nivāsanañca dāpetvā taṃ ādāya gāmaṃ piṇḍāya pavisitvā paṇītaṃ khādanīyabhojanīyaṃ dāpetvā mahābhikkhusaṅghaparivāro puna vihāraṃ āgantvā gandhakuṭiyaṃ divasabhāgaṃ khepetvā sāyanhasamaye taṃ bhikkhuṃ gahetvā vihāracārikaṃ caramāno ambavane ekaṃ pokkharaṇiṃ māpetvā tattha mahantaṃ paduminigacchaṃ, tatrāpi ca mahantaṃ ekaṃ padumapupphaṃ māpetvā ‘‘bhikkhu imaṃ pupphaṃ olokento nisīdā’’ti nisīdāpetvā gandhakuṭiṃ pāvisi.

So bhikkhu taṃ pupphaṃ punappunaṃ oloketi. Bhagavā taṃ pupphaṃ jaraṃ pāpesi, taṃ tassa passantasseva jaraṃ patvā vivaṇṇaṃ ahosi. Athassa pariyantato paṭṭhāya pattāni patantāni muhuttena sabbāni patiṃsu. Tato kiñjakkhaṃ pati, kaṇṇikāva avasissi. So bhikkhu taṃ passanto cintesi ‘‘idaṃ padumapupphaṃ idāneva abhirūpaṃ ahosi dassanīyaṃ, athassa vaṇṇo pariṇato, pattāni ca kiñcakkhañca patitaṃ, kaṇṇikāmattameva avasiṭṭhaṃ, evarūpassa nāma padumassa jarā pattā, mayhaṃ sarīrassa kiṃ na pāpuṇissati, sabbe saṅkhārā aniccā’’ti vipassanaṃ paṭṭhapesi. Satthā ‘‘tassa cittaṃ vipassanaṃ āruḷha’’nti ñatvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā imaṃ gāthamāha –

‘‘Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita’’nti. (dha. pa. 285);

So bhikkhu gāthāpariyosāne arahattaṃ patvā ‘‘mutto vatamhi sabbabhavehī’’ti cintetvā –

‘‘So vutthavāso paripuṇṇamānaso, khīṇāsavo antimadehadhārī;

Visuddhasīlo susamāhitindriyo, cando yathā rāhumukhā pamutto.

‘‘Samotataṃ mohamahandhakāraṃ, vinodayiṃ sabbamalaṃ asesaṃ;

Ālokapajjotakaro pabhaṅkaro, sahassaraṃsī viya bhāṇumā nabhe’’ti. –

Ādīhi gāthāhi udānaṃ udānesi. Udānetvā ca pana gantvā bhagavantaṃ vandi. Theropi āgantvā satthāraṃ vanditvā attano saddhivihārikaṃ gahetvā agamāsi. Ayaṃ pavatti bhikkhūnaṃ antare pākaṭā jātā. Bhikkhū dhammasabhāyaṃ dasabalassa guṇe vaṇṇayamānā nisīdiṃsu – ‘‘āvuso, sāriputtatthero āsayānusayañāṇassa abhāvena attano saddhivihārikassa āsayaṃ na jānāti, satthā pana ñatvā ekadivaseneva tassa saha paṭisambhidāhi arahattaṃ adāsi, aho buddhā nāma mahānubhāvā’’ti.

Satthā āgantvā paññattāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. ‘‘Na bhagavā aññāya kathāya, tumhākaññeva pana dhammasenāpatino saddhivihārikassa āsayānusayañāṇakathāyā’’ti. Satthā ‘‘na, bhikkhave, etaṃ acchariyaṃ, svāhaṃ etarahi buddho hutvā tassa āsayaṃ jānāmi, pubbepāhaṃ tassa āsayaṃ jānāmiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kāresi. Tadā bodhisatto taṃ rājānaṃ atthe ca dhamme ca anusāsati. Tadā rañño maṅgalaassanhānatitthe aññataraṃ vaḷavaṃ khaḷuṅkassaṃ nhāpesuṃ. Maṅgalasso vaḷavena nhānatitthaṃ otāriyamāno jigucchitvā otarituṃ na icchi. Assagopako gantvā rañño ārocesi ‘‘deva, maṅgalasso titthaṃ otarituṃ na icchatī’’ti. Rājā bodhisattaṃ pesesi – ‘‘gaccha, paṇḍita, jānāhi kena kāraṇena asso titthaṃ otāriyamāno na otaratī’’ti. Bodhisatto ‘‘sādhu, devā’’ti nadītīraṃ gantvā assaṃ oloketvā nirogabhāvamassa ñatvā ‘‘kena nu kho kāraṇena ayaṃ imaṃ titthaṃ na otaratī’’ti upadhārento ‘‘paṭhamataraṃ ettha añño nhāpito bhavissati, tenesa jigucchamāno titthaṃ na otarati maññe’’ti cintetvā assagopake pucchi ‘‘ambho, imasmiṃ titthe kaṃ paṭhamaṃ nhāpayitthā’’ti? ‘‘Aññataraṃ vaḷavassaṃ, sāmī’’ti.

Bodhisatto ‘‘esa attano sindhavatāya jigucchanto ettha nhāyituṃ na icchati, imaṃ aññatitthe nhāpetuṃ vaṭṭatī’’ti tassa āsayaṃ ñatvā ‘‘bho assagopaka, sappimadhuphāṇitādibhisaṅkhatapāyāsampi tāva punappunaṃ bhuñjantassa titti hoti. Ayaṃ asso bahū vāre idha titthe nhāto, aññampi tāva naṃ titthaṃ otāretvā nhāpetha ca pāyetha cā’’ti vatvā imaṃ gāthamāha –

25.

‘‘Aññamaññehi titthehi, assaṃ pāyehi sārathi;

Accāsanassa puriso, pāyāsassapi tappatī’’ti.

Tattha aññamaññehīti aññehi aññehi. Pāyehīti desanāsīsametaṃ, nhāpehi ca pāyehi cāti attho. Accāsanassāti karaṇatthe sāmivacanaṃ , atiasanena atibhuttenāti attho. Pāyāsassapi tappatīti sappiādīhi abhisaṅkhatena madhurapāyāsena tappati titto hoti, dhāto suhito na puna bhuñjitukāmataṃ āpajjati. Tasmā ayampi asso imasmiṃ titthe nibaddhaṃ nhānena pariyattiṃ āpanno bhavissati, aññattha naṃ nhāpethāti.

Te tassa vacanaṃ sutvā assaṃ aññatitthaṃ otāretvā pāyiṃsu ceva nhāpayiṃsu ca. Bodhisatto assassa pānīyaṃ pivitvā nhānakāle rañño santikaṃ agamāsi. Rājā ‘‘kiṃ, tāta, asso nhāto ca pīto cā’’ti pucchi. ‘‘Āma, devā’’ti. ‘‘Paṭhamaṃ kiṃ kāraṇā na icchatī’’ti? ‘‘Iminā nāma kāraṇenā’’ti sabbaṃ ācikkhi. Rājā ‘‘evarūpassa tiracchānassāpi nāma āsayaṃ jānāti, aho paṇḍito’’ti bodhisattassa mahantaṃ yasaṃ datvā jīvitapariyosāne yathākammaṃ gato. Bodhisattopi yathākammameva gato.

Satthā ‘‘na, bhikkhave, ahaṃ etassa idāneva āsayaṃ jānāmi, pubbepi jānāmiyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā maṅgalaasso ayaṃ bhikkhu ahosi, rājā ānando, paṇḍitāmacco pana ahameva ahosi’’nti.

Titthajātakavaṇṇanā pañcamā.

[26] 6. Mahiḷāmukhajātakavaṇṇanā

Purāṇacorāna vaco nisammāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Devadatto ajātasattukumāraṃ pasādetvā lābhasakkāraṃ nipphādesi. Ajātasattukumāro devadattassa gayāsīse vihāraṃ kāretvā nānaggarasehi tivassikagandhasālibhojanassa divase divase pañca thālipākasatāni abhihari. Lābhasakkāraṃ nissāya devadattassa parivāro mahanto jāto, devadatto parivārena saddhiṃ vihāreyeva hoti. Tena samayena rājagahavāsikā dve sahāyā. Tesu eko satthu santike pabbajito, eko devadattassa. Te aññamaññaṃ tasmiṃ tasmiṃ ṭhānepi passanti, vihāraṃ gantvāpi passantiyeva.

Athekadivasaṃ devadattassa nissitako itaraṃ āha – ‘‘āvuso, kiṃ tvaṃ devasikaṃ sedehi muccamānehi piṇḍāya carasi, devadatto gayāsīsavihāre nisīditvāva nānaggarasehi subhojanaṃ bhuñjati, evarūpo upāyo natthi, kiṃ tvaṃ dukkhaṃ anubhosi, kiṃ te pātova gayāsīsaṃ āgantvā sauttaribhaṅgaṃ yāguṃ pivitvā aṭṭhārasavidhaṃ khajjakaṃ khāditvā nānaggarasehi subhojanaṃ bhuñjituṃ na vaṭṭatī’’ti? So punappunaṃ vuccamāno gantukāmo hutvā tato paṭṭhāya gayāsīsaṃ gantvā bhuñjitvā kālasseva veḷuvanaṃ āgacchati. So sabbakālaṃ paṭicchādetuṃ nāsakkhi, ‘‘gayāsīsaṃ gantvā devadattassa paṭṭhapitaṃ bhattaṃ bhuñjatī’’ti na cirasseva pākaṭo jāto . Atha naṃ sahāyā pucchiṃsu ‘‘saccaṃ kira, tvaṃ āvuso, devadattassa paṭṭhapitaṃ bhattaṃ bhuñjasī’’ti. ‘‘Ko evamāhā’’ti? ‘‘Asuko ca asuko cā’’ti. ‘‘Saccaṃ ahaṃ āvuso gayāsīsaṃ gantvā bhuñjāmi, na pana me devadatto bhattaṃ deti, aññe manussā dentī’’ti. ‘‘Āvuso, devadatto buddhānaṃ paṭikaṇṭako dussīlo ajātasattuṃ pasādetvā adhammena attano lābhasakkāraṃ uppādesi, tvaṃ evarūpe niyyānike buddhasāsane pabbajitvā devadattassa adhammena uppannaṃ bhojanaṃ bhuñjasi, ehi taṃ satthu santikaṃ nessāmā’’ti taṃ bhikkhuṃ ādāya dhammasabhaṃ āgamiṃsu.

Satthā disvāva ‘‘kiṃ, bhikkhave, etaṃ bhikkhuṃ anicchantaññeva ādāya āgatatthā’’ti? ‘‘Āma bhante, ayaṃ bhikkhu tumhākaṃ santike pabbajitvā devadattassa adhammena uppannaṃ bhojanaṃ bhuñjatī’’ti. ‘‘Saccaṃ kira tvaṃ bhikkhu devadattassa adhammena uppannaṃ bhojanaṃ bhuñjasī’’ti? ‘‘Na bhante, devadatto mayhaṃ deti, aññe manussā denti, tamahaṃ bhuñjāmī’’ti. Satthā ‘‘mā bhikkhu ettha parihāraṃ kari, devadatto anācāro dussīlo, kathañhi nāma tvaṃ idha pabbajitvā mama sāsanaṃ bhajantoyeva devadattassa bhattaṃ bhuñjasi, niccakālampi bhajanasīlakova tvaṃ diṭṭhadiṭṭheyeva bhajasī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Tadā rañño mahiḷāmukho nāma maṅgalahatthī ahosi sīlavā ācārasampanno, na kañci viheṭheti. Athekadivasaṃ tassa sālāya samīpe rattibhāgasamanantare corā āgantvā tassa avidūre nisinnā coramantaṃ mantayiṃsu ‘‘evaṃ ummaṅgo bhinditabbo, evaṃ sandhicchedakammaṃ kattabbaṃ, ummaṅgañca sandhicchedañca maggasadisaṃ titthasadisaṃ nijjaṭaṃ niggumbaṃ katvā bhaṇḍaṃ harituṃ vaṭṭati, harantena māretvāva haritabbaṃ, evaṃ uṭṭhātuṃ samattho nāma na bhavissati, corena ca nāma sīlācārayuttena na bhavitabbaṃ, kakkhaḷena pharusena sāhasikena bhavitabba’’nti. Evaṃ mantetvā aññamaññaṃ uggaṇhāpetvā agamaṃsu. Eteneva upāyena punadivasepi punadivasepīti bahū divase tattha āgantvā mantayiṃsu. So tesaṃ vacanaṃ sutvā ‘‘te maṃ sikkhāpentī’’ti saññāya ‘‘idāni mayā kakkhaḷena pharusena sāhasikena bhavitabba’’nti tathārūpova ahosi. Pātova āgataṃ hatthigopakaṃ soṇḍāya gahetvā bhūmiyaṃ pothetvā māresi. Aparampi tathā aparampi tathāti āgatāgataṃ māretiyeva.

‘‘Mahiḷāmukho ummattako jāto diṭṭhadiṭṭhe māretī’’ti rañño ārocayiṃsu. Rājā bodhisattaṃ pahiṇi ‘‘gaccha paṇḍita, jānāhi kena kāraṇena so duṭṭho jāto’’ti. Bodhisatto gantvā tassa sarīre arogabhāvaṃ ñatvā ‘‘kena nu kho kāraṇena esa duṭṭho jāto’’ti upadhārento ‘‘addhā avidūre kesañci vacanaṃ sutvā ‘maṃ ete sikkhāpentī’ti saññāya duṭṭho jāto’’ti sanniṭṭhānaṃ katvā hatthigopake pucchi ‘‘atthi nu kho hatthisālāya samīpe rattibhāge kehici kiñci kathitapubba’’nti? ‘‘Āma, sāmi, corā āgantvā kathayiṃsū’’ti. Bodhisatto gantvā rañño ārocesi ‘‘deva, añño hatthissa sarīre vikāro natthi, corānaṃ kathaṃ sutvā duṭṭho jāto’’ti. ‘‘Idāni kiṃ kātuṃ vaṭṭatī’’ti? ‘‘Sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā sīlācārakathaṃ kathāpetuṃ vaṭṭatī’’ti. ‘‘Evaṃ kārehi, tātā’’ti.

Bodhisatto gantvā sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā ‘‘sīlakathaṃ kathetha, bhante’’ti āha. Te hatthissa avidūre nisinnā ‘‘na koci parāmasitabbo na māretabbo, sīlācārasampannena khantimettānuddayayuttena bhavituṃ vaṭṭatī’’ti sīlakathaṃ kathayiṃsu. So taṃ sutvā ‘‘maṃ ime sikkhāpenti, ito dāni paṭṭhāya sīlavantena bhavitabba’’nti sīlavā ahosi. Rājā bodhisattaṃ pucchi ‘‘kiṃ, tāta, sīlavā jāto’’ti ? Bodhisatto ‘‘āma, devā’’ti. ‘‘Evarūpo duṭṭhahatthī paṇḍite nissāya porāṇakadhammeyeva patiṭṭhito’’ti vatvā imaṃ gāthamāha –

26.

‘‘Purāṇacorāna vaco nisamma, mahiḷāmukho pothayamanvacārī;

Susaññatānañhi vaco nisamma, gajuttamo sabbaguṇesu aṭṭhā’’ti.

Tattha purāṇacorānanti porāṇacorānaṃ. Nisammāti sutvā, paṭhamaṃ corānaṃ vacanaṃ sutvāti attho. Mahiḷāmukhoti hatthinimukhena sadisamukho. Yathā mahiḷā purato olokiyamānā sobhati, na pacchato, tathā sopi purato olokiyamāno sobhati. Tasmā ‘‘mahiḷāmukho’’tissa nāmaṃ akaṃsu. Pothayamanvacārīti pothayanto mārento anucārī. Ayameva vā pāṭho. Susaññatānanti suṭṭhu saññatānaṃ sīlavantānaṃ. Gajuttamoti uttamagajo maṅgalahatthī. Sabbaguṇesu aṭṭhāti sabbesu porāṇaguṇesu patiṭṭhito. Rājā ‘‘tiracchānagatassāpi āsayaṃ jānātī’’ti bodhisattassa mahantaṃ yasaṃ adāsi. So yāvatāyukaṃ ṭhatvā saddhiṃ bodhisattena yathākammaṃ gato.

Satthā ‘‘pubbepi tvaṃ bhikkhu diṭṭhadiṭṭheyeva bhaji, corānaṃ vacanaṃ sutvā core bhaji, dhammikānaṃ vacanaṃ sutvā dhammike bhajī’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mahiḷāmukho vipakkhasevakabhikkhu ahosi, rājā ānando, amacco pana ahameva ahosi’’nti.

Mahiḷāmukhajātakavaṇṇanā chaṭṭhā.

[27] 7. Abhiṇhajātakavaṇṇanā

Nālaṃkabaḷaṃ padātaveti idaṃ satthā jetavane viharanto ekaṃ upāsakañca mahallakattherañca ārabbha kathesi . Sāvatthiyaṃ kira dve sahāyakā. Tesu eko pabbajitvā devasikaṃ itarassa gharaṃ gacchati. So tassa bhikkhaṃ datvā sayampi bhuñjitvā teneva saddhiṃ vihāraṃ gantvā yāva sūriyatthaṅgamanā ālāpasallāpena nisīditvā nagaraṃ pavisati, itaropi naṃ yāva nagaradvārā anugantvā nivattati. So tesaṃ vissāso bhikkhūnaṃ antare pākaṭo jāto. Athekadivasaṃ bhikkhū tesaṃ vissāsakathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi, te ‘‘imāya nāma, bhante’’ti kathayiṃsu. Satthā ‘‘na, bhikkhave, idāneva ime vissāsikā, pubbepi vissāsikāyeva ahesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Tadā eko kukkuro maṅgalahatthisālaṃ gantvā maṅgalahatthissa bhuñjanaṭṭhāne patitāni bhattasitthāni khādati. So teneva bhojanena saṃvaddhamāno maṅgalahatthissa vissāsiko jāto hatthisseva santike bhuñjati, ubhopi vinā vattituṃ na sakkonti. So hatthī naṃ soṇḍāya gahetvā aparāparaṃ karonto kīḷati, ukkhipitvā kumbhe patiṭṭhāpeti. Athekadivasaṃ eko gāmikamanusso hatthigopakassa mūlaṃ datvā taṃ kukkuraṃ ādāya attano gāmaṃ agamāsi. Tato paṭṭhāya so hatthī kukkuraṃ apassanto neva khādati na pivati na nhāyati. Tamatthaṃ rañño ārocesuṃ. Rājā bodhisattaṃ pahiṇi ‘‘gaccha paṇḍita, jānāhi kiṃkāraṇā hatthī evaṃ karotī’’ti.

Bodhisatto hatthisālaṃ gantvā hatthissa dummanabhāvaṃ ñatvā ‘‘imassa sarīre rogo na paññāyati, kenaci panassa saddhiṃ mittasanthavena bhavitabbaṃ, taṃ apassanto esa maññe sokābhibhūto’’ti hatthigopake pucchi ‘‘atthi nu kho imassa kenaci saddhiṃ vissāso’’ti? ‘‘Āma, atthi sāmi ekena sunakhena saddhiṃ balavā mettī’’ti. ‘‘Kahaṃ so etarahī’’ti? ‘‘Ekena manussena nīto’’ti. ‘‘Jānātha panassa nivāsanaṭṭhāna’’nti? ‘‘Na jānāma, sāmī’’ti. Bodhisatto rañño santikaṃ gantvā ‘‘natthi, deva, hatthissa koci ābādho , ekena panassa sunakhena saddhiṃ balavavissāso , taṃ apassanto na bhuñjati maññe’’ti vatvā imaṃ gāthamāha –

27.

‘‘Nālaṃ kabaḷaṃ padātave, na ca piṇḍaṃ na kuse na ghaṃsituṃ;

Maññāmi abhiṇhadassanā, nāgo snehamakāsi kukkure’’ti.

Tattha nālanti na samattho. Kabaḷanti bhojanakāle paṭhamameva dinnaṃ kaṭukakabaḷaṃ. Padātaveti paādātave, sandhivasena ākāralopo veditabbo, gahetunti attho. Na ca piṇḍanti vaḍḍhetvā dīyamānaṃ bhattapiṇḍampi nālaṃ gahetuṃ. Na kuseti khādanatthāya dinnāni tiṇānipi nālaṃ gahetuṃ. Na ghaṃsitunti nhāpiyamāno sarīrampi ghaṃsituṃ nālaṃ. Evaṃ yaṃ yaṃ so hatthī kātuṃ na samattho, taṃ taṃ sabbaṃ rañño ārocetvā tassa asamatthabhāve attanā sallakkhitakāraṇaṃ ārocento ‘‘maññāmī’’tiādimāha.

Rājā tassa vacanaṃ sutvā ‘‘idāni kiṃ kātabbaṃ paṇḍitā’’ti pucchi. ‘‘‘Amhākaṃ kira maṅgalahatthissa sahāyaṃ sunakhaṃ eko manusso gahetvā gato, yassa ghare taṃ sunakhaṃ passanti, tassa ayaṃ nāma daṇḍo’ti bheriṃ carāpetha devā’’ti. Rājā tathā kāresi. Taṃ pavattiṃ sutvā so puriso sunakhaṃ vissajjesi, sunakho vegenāgantvā hatthissa santikameva agamāsi. Hatthī taṃ soṇḍāya gahetvā kumbhe ṭhapetvā roditvā paridevitvā kumbhā otāretvā tena bhutte pacchā attanāpi bhuñji. ‘‘Tiracchānagatassa āsayaṃ jānātī’’ti rājā bodhisattassa mahantaṃ yasaṃ adāsi.

Satthā ‘‘na, bhikkhave, ime idāneva vissāsikā, pubbepi vissāsikāyevā’’ti imaṃ dhammadesanaṃ āharitvā catusaccakathāya vinivaṭṭetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. Idaṃ catusaccakathāya vinivaṭṭanaṃ nāma sabbajātakesupi atthiyeva. Mayaṃ pana yatthassa ānisaṃso paññāyati , tattheva dassayissāma.

Tadā sunakho upāsako ahosi, hatthī mahallakatthero, rājā ānando, amaccapaṇḍito pana ahameva ahosinti.

Abhiṇhajātakavaṇṇanā sattamā.

[28] 8. Nandivisālajātakavaṇṇanā

Manuññamevabhāseyyāti idaṃ satthā jetavane viharanto chabbaggiyānaṃ bhikkhūnaṃ omasavādaṃ ārabbha kathesi. Tasmiñhi samaye chabbaggiyā kalahaṃ karontā pesale bhikkhū khuṃsenti vambhenti ovijjhanti, dasahi akkosavatthūhi akkosanti. Bhikkhū bhagavato ārocesuṃ. Bhagavā chabbaggiye pakkosāpetvā ‘‘saccaṃ kira bhikkhavo’’ti pucchitvā ‘‘sacca’’nti vutte vigarahitvā ‘‘bhikkhave, pharusavācā nāma tiracchānagatānampi amanāpā, pubbepi eko tiracchānagato attānaṃ pharusena samudācarantaṃ sahassaṃ parājesī’’ti vatvā atītaṃ āhari.

Atīte gandhāraraṭṭhe takkasilāyaṃ gandhārarājā rajjaṃ kāresi. Tadā bodhisatto goyoniyaṃ nibbatti. Atha naṃ taruṇavacchakakāleyeva eko brāhmaṇo godakkhiṇādāyakānaṃ santikā labhitvā ‘‘nandivisālo’’ti nāmaṃ katvā puttaṭṭhāne ṭhapetvā sampiyāyamāno yāgubhattādīni datvā posesi. Bodhisatto vayappatto cintesi ‘‘ahaṃ iminā brāhmaṇena kicchena paṭijaggito, mayā ca saddhiṃ sakalajambudīpe añño samadhuro goṇo nāma natthi, yaṃnūnāhaṃ attano balaṃ dassetvā brāhmaṇassa posāvaniyaṃ dadeyya’’nti so ekadivasaṃ brāhmaṇaṃ āha ‘‘gaccha, brāhmaṇa, ekaṃ govittakaseṭṭhiṃ upasaṅkamitvā ‘mayhaṃ balibaddo atibaddhaṃ sakaṭasataṃ pavaṭṭetī’ti vatvā sahassena abbhutaṃ karohī’’ti. So brāhmaṇo seṭṭhissa santikaṃ gantvā kathaṃ samuṭṭhāpesi ‘‘imasmiṃ nagare kassa goṇo thāmasampanno’’ti. Atha naṃ seṭṭhi ‘‘asukassa ca asukassa cā’’ti vatvā ‘‘sakalanagare pana amhākaṃ goṇehi sadiso nāma natthī’’ti āha. Brāhmaṇo ‘‘mayhaṃ eko goṇo atibaddhaṃ sakaṭasataṃ pavaṭṭetuṃ samattho atthī’’ti āha. Seṭṭhi gahapati ‘‘kuto evarūpo goṇo’’ti āha. Brāhmaṇo ‘‘mayhaṃ gehe atthī’’ti. ‘‘Tena hi abbhutaṃ karohī’’ti. ‘‘Sādhu karomī’’ti sahassena abbhutaṃ akāsi.

So sakaṭasataṃ vālukāsakkharapāsāṇānaṃyeva pūretvā paṭipāṭiyā ṭhapetvā sabbāni akkhabandhanayottena ekato bandhitvā nandivisālaṃ nhāpetvā gandhapañcaṅgulikaṃ katvā kaṇṭhe mālaṃ piḷandhitvā purimasakaṭadhure ekakameva yojetvā sayaṃ dhure nisīditvā patodaṃ ukkhipitvā ‘‘gaccha kūṭa, vahassu kūṭā’’ti āha. Bodhisatto ‘‘ayaṃ maṃ akūṭaṃ kūṭavādena samudācaratī’’ti cattāro pāde thambhe viya niccale katvā aṭṭhāsi. Seṭṭhi taṅkhaṇaññeva brāhmaṇaṃ sahassaṃ āharāpesi. Brāhmaṇo sahassaparājito goṇaṃ muñcitvā gharaṃ gantvā sokābhibhūto nipajji. Nandivisālo caritvā āgato brāhmaṇaṃ sokābhibhūtaṃ disvā upasaṅkamitvā ‘‘kiṃ, brāhmaṇa, niddāyasī’’ti āha. ‘‘Kuto me, niddā, sahassaparājitassāti, brāhmaṇa, mayā ettakaṃ kālaṃ tava gehe vasantena atthi kiñci bhājanaṃ vā bhinditapubbaṃ, koci vā madditapubbo, aṭṭhāne vā pana uccārapassāvo katapubbo’’ti? ‘‘Natthi tātā’’ti. Atha tvaṃ maṃ kasmā kūṭavādena samudācarasi, taveveso doso, mayhaṃ doso natthi, gaccha, tena saddhiṃ dvīhi sahassehi abbhutaṃ karohi, kevalaṃ maṃ akūṭaṃ kūṭavādena mā samudācarasīti.

Brāhmaṇo tassa vacanaṃ sutvā gantvā dvīhi sahassehi abbhutaṃ katvā purimanayeneva sakaṭasataṃ atibandhitvā nandivisālaṃ maṇḍetvā purimasakaṭadhure yojesi. Kathaṃ yojesīti? Yugaṃ dhure niccalaṃ bandhitvā ekāya koṭiyā nandivisālaṃ yojetvā ekaṃ koṭiṃ dhurayottena paliveṭhetvā yugakoṭiñca akkhapādañca nissāya muṇḍarukkhadaṇḍakaṃ datvā tena yottena niccalaṃ bandhitvā ṭhapesi. Evañhi kate yugaṃ etto vā ito vā na gacchati, sakkā hoti ekeneva goṇena ākaḍḍhituṃ. Athassa brāhmaṇo dhure nisīditvā nandivisālassa piṭṭhiṃ parimajjitvā ‘‘gaccha bhadra, vahassu, bhandrā’’ti āha. Bodhisatto atibaddhaṃ sakaṭasataṃ ekavegeneva ākaḍḍhitvā pacchā ṭhitaṃ sakaṭaṃ purato ṭhitassa sakaṭassa ṭhāne ṭhapesi . Govittakaseṭṭhi parājito brāhmaṇassa dve sahassāni adāsi. Aññepi manussā bodhisattassa bahuṃ dhanaṃ adaṃsu, sabbaṃ brāhmaṇasseva ahosi. Evaṃ so bodhisattaṃ nissāya bahuṃ dhanaṃ labhi.

Satthā ‘‘na, bhikkhave, pharusavacanaṃ nāma kassaci manāpa’’nti chabbaggiye bhikkhū garahitvā sikkhāpadaṃ paññapetvā abhisambuddho hutvā imaṃ gāthamāha –

28.

‘‘Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Dhanañca naṃ alābhesi, tena cattamano ahū’’ti.

Tattha manuññameva bhāseyyāti parena saddhiṃ bhāsamāno catudosavirahitaṃ madhuraṃ manāpaṃ saṇhaṃ mudukaṃ piyavacanameva bhāseyya. Garuṃ bhāraṃ udaddharīti nandivisālo balibaddo amanāpaṃ bhāsamānassa bhāraṃ anuddharitvā pacchā manāpaṃ piyavacanaṃ bhāsamānassa brāhmaṇassa garuṃ bhāraṃ uddhari, uddharitvā kaḍḍhitvā pavaṭṭesīti attho, da-kāro panettha byañjanasandhivasena padasandhikaro.

Iti satthā ‘‘manuññameva bhāseyyā’’ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo ānando ahosi, nandivisālo pana ahameva ahosi’’nti.

Nandivisālajātakavaṇṇanā aṭṭhamā.

[29] 9. Kaṇhajātakavaṇṇanā

Yato yato garu dhuranti idaṃ satthā jetavane viharanto yamakapāṭihāriyaṃ ārabbha kathesi. Taṃ saddhiṃ devorohaṇena terasakanipāte sarabhamigajātake (jā. 1.13.134 ādayo) āvi bhavissati. Sammāsambuddhe pana yamakapāṭihāriyaṃ katvā devaloke temāsaṃ vasitvā mahāpavāraṇāya saṅkassanagaradvāre oruyha mahantena parivārena jetavanaṃ paviṭṭhe bhikkhū dhammasabhāyaṃ sannipatitvā ‘‘āvuso, tathāgato nāma asamadhuro, tathāgatena vuḷhadhuraṃ añño vahituṃ samattho nāma natthi, cha satthāro ‘mayameva pāṭihāriyaṃ karissāma, mayameva pāṭihāriyaṃ karissāmā’ti vatvā ekampi pāṭihāriyaṃ na akaṃsu, aho satthā asamadhuro’’ti satthu guṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. ‘‘Mayaṃ, bhante, na aññāya kathāya, evarūpāya nāma tumhākameva guṇakathāyā’’ti. Satthā ‘‘bhikkhave, idāni mayā vuḷhadhuraṃ ko vahissati, pubbe tiracchānayoniyaṃ nibbattopi ahaṃ attanā samadhuraṃ kañci nālattha’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto goyoniyaṃ paṭisandhiṃ gaṇhi. Atha naṃ sāmikā taruṇavacchakakāleyeva ekissā mahallikāya ghare vasitvā tassā nivāsavetanato paricchinditvā adaṃsu. Sā taṃ yāgubhattādīhi paṭijaggamānā puttaṭṭhāne ṭhapetvā vaḍḍhesi. So ‘‘ayyikākāḷako’’ tveva nāmaṃ paññāyittha. Vayappatto ca añjanavaṇṇo hutvā gāmagoṇehi saddhiṃ carati, sīlācārasampanno ahosi. Gāmadārakā siṅgesupi kaṇṇesupi galepi gahetvā olambanti, naṅguṭṭhepi gahetvā kīḷanti, piṭṭhiyampi nisīdanti. So ekadivasaṃ cintesi ‘‘mayhaṃ mātā duggatā, maṃ puttaṭṭhāne ṭhapetvā dukkhena posesi, yaṃnūnāhaṃ bhatiṃ katvā imaṃ duggatabhāvato moceyya’’nti. So tato paṭṭhāya bhatiṃ upadhārento carati.

Athekadivasaṃ eko satthavāhaputto pañcahi sakaṭasatehi visamatitthaṃ sampatto, tassa goṇā sakaṭāni uttāretuṃ na sakkonti, pañcasu sakaṭasatesu goṇā yugaparamparāya yojitā ekampi sakaṭaṃ uttāretuṃ nāsakkhiṃsu. Bodhisattopi gāmagoṇehi saddhiṃ tattha samīpe carati. Satthavāhaputtopi gosuttavittako, so ‘‘atthi nu kho etesaṃ gunnaṃ antare imāni sakaṭāni uttāretuṃ samattho usabhājānīyo’’ti upadhārayamāno bodhisattaṃ disvā ‘‘ayaṃ ājānīyo sakkhissati mayhaṃ sakaṭāni uttāretuṃ, ko nu kho assa sāmiko’’ti gopālake pucchi ‘‘ko nu kho bho imassa sāmiko, ahaṃ imaṃ sakaṭe yojetvā sakaṭesu uttāritesu vetanaṃ dassāmī’’ti. Te āhaṃsu ‘‘gahetvā naṃ yojetha, natthi imassa imasmiṃ ṭhāne sāmiko’’ti. So naṃ nāsāya rajjukena bandhitvā ākaḍḍhento cāletumpi nāsakkhi. Bodhisatto kira ‘‘bhatiyā kathitāya gamissāmī’’ti na agamāsi. Satthavāhaputto tassādhippāyaṃ ñatvā ‘‘sāmi, tayā pañcasu sakaṭasatesu uttāritesu ekekassa sakaṭassa dve dve kahāpaṇe bhatiṃ katvā sahassaṃ dassāmī’’ti āha. Tadā bodhisatto sayameva agamāsi. Atha naṃ purisā purimasakaṭesu yojesuṃ. Atha naṃ ekavegeneva ukkhipitvā thale patiṭṭhāpesi. Etenupāyena sabbasakaṭāni uttāresi.

Satthavāhaputto ekekassa sakaṭassa ekekaṃ katvā pañcasatāni bhaṇḍikaṃ katvā tassa gale bandhi. So ‘‘ayaṃ mayhaṃ yathāparicchinnaṃ bhatiṃ na deti, na dānissa gantuṃ dassāmī’’ti gantvā sabbapurimasakaṭassa purato maggaṃ nivāretvā aṭṭhāsi. Apanetuṃ vāyamantāpi naṃ apanetuṃ nāsakkhiṃsu. Satthavāhaputto ‘‘jānāti maññe esa attano bhatiyā ūnabhāva’’nti ekekasmiṃ sakaṭe dve dve katvā sahassabhaṇḍikaṃ bandhitvā ‘‘ayaṃ te sakaṭuttaraṇabhatī’’ti gīvāyaṃ laggesi. So sahassabhaṇḍikaṃ ādāya mātu santikaṃ agamāsi. Gāmadārakā ‘‘kiṃ nāmetaṃ ayyikākāḷakassa gale’’ti bodhisattassa santikaṃ āgacchanti. So te anubandhitvā dūratova palāpento mātu santikaṃ gato. Pañcannaṃ pana sakaṭasatānaṃ uttāritattā rattehi akkhīhi kilantarūpo paññāyittha. Ayyikā tassa gīvāya sahassatthavikaṃ disvā ‘‘tāta, ayaṃ te kahaṃ laddhā’’ti gopālakadārake pucchitvā tamatthaṃ sutvā ‘‘tāta, kiṃ ahaṃ tayā laddhabhatiyā jīvitukāmā, kiṃkāraṇā evarūpaṃ dukkhaṃ anubhosī’’ti vatvā bodhisattaṃ uṇhodakena nhāpetvā sakalasarīraṃ telena makkhetvā pānīyaṃ pāyetvā sappāyaṃ bhojanaṃ bhojetvā jīvitapariyosāne saddhiṃ bodhisattena yathākammaṃ gatā.

Satthā ‘‘na, bhikkhave, tathāgato idāneva asamadhuro, pubbepi asamadhuroyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā abhisambuddho hutvā imaṃ gāthamāha –

29.

‘‘Yato yato garu dhuraṃ, yato gambhīravattanī;

Tadāssu kaṇhaṃ yuñjanti, svāssu taṃ vahate dhura’’nti.

Tattha yato yato garu dhuranti yasmiṃ yasmiṃ ṭhāne dhuraṃ garu bhāriyaṃ hoti, aññe balibaddā ukkhipituṃ na sakkonti. Yato gambhīravattanīti vattanti etthāti vattanī, maggassetaṃ nāmaṃ, yasmiṃ ṭhāne udakacikkhallamahantatāya vā visamacchinnataṭabhāvena vā maggo gambhīro hotīti attho. Tadāssu kaṇhaṃ yuñjantīti ettha assūti nipātamattaṃ, tadā kaṇhaṃ yuñjantīti attho. Yadā dhurañca garu hoti maggo ca gambhīro, tadā aññe balibadde apanetvā kaṇhameva yojentīti vuttaṃ hoti. Svāssu taṃ vahate dhuranti etthāpi assūti nipātamattameva, so taṃ dhuraṃ vahatīti attho.

Evaṃ bhagavā ‘‘tadā, bhikkhave, kaṇhova taṃ dhuraṃ vahatī’’ti dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mahallikā uppalavaṇṇā ahosi, ayyikākāḷako pana ahameva ahosi’’nti.

Kaṇhajātakavaṇṇanā navamā.

[30] 10. Munikajātakavaṇṇanā

Māmunikassa pihayīti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Taṃ terasakanipāte cūḷanāradakassapajātake (jā. 1.13.40 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchi. ‘‘Āma, bhante’’ti. ‘‘Kiṃ nissāyā’’ti? ‘‘Thullakumārikāpalobhanaṃ bhante’’ti. Satthā ‘‘bhikkhu esā tava anatthakārikā, pubbepi tvaṃ imissā vivāhadivase jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ patto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake ekassa kuṭumbikassa gehe goyoniyaṃ nibbatti ‘‘mahālohito’’ti nāmena, kaniṭṭhabhātāpissa cūḷalohito nāma ahosi. Teyeva dve bhātike nissāya tasmiṃ kule kammadhuraṃ vattati. Tasmiṃ pana kule ekā kumārikā atthi, taṃ eko nagaravāsī kulaputto attano puttassa vāresi. Tassā mātāpitaro ‘‘kumārikāya vivāhakāle āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatī’’ti yāgubhattaṃ datvā munikaṃ nāma sūkaraṃ posesuṃ. Taṃ disvā cūḷalohito bhātaraṃ pucchi ‘‘imasmiṃ kule kammadhuraṃ vattamānaṃ amhe dve bhātike nissāya vattati, ime pana amhākaṃ tiṇapalālādīneva denti, sūkaraṃ yāgubhattena posenti, kena nu kho kāraṇena esa etaṃ labhatī’’ti. Athassa bhātā ‘‘tāta cūḷalohita, mā tvaṃ etassa bhojanaṃ pihayi, ayaṃ sūkaro maraṇabhattaṃ bhuñjati. Etissā hi kumārikāya vivāhakāle āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatīti ime etaṃ sūkaraṃ posenti, ito katipāhaccayena te manussā āgamissanti, atha naṃ sūkaraṃ pādesu gahetvā kaḍḍhentā heṭṭhāmañcato nīharitvā jīvitakkhayaṃ pāpetvā pāhunakānaṃ sūpabyañjanaṃ kariyamānaṃ passissasī’’ti vatvā imaṃ gāthamāha –

30.

‘‘Mā munikassa pihayi, āturannāni bhuñjati;

Appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇa’’nti.

Tattha mā munikassa pihayīti munikassa bhojane pihaṃ mā uppādayi, ‘‘esa muniko subhojanaṃ bhuñjatī’’ti mā munikassa pihayi, ‘‘kadā nu kho ahampi evaṃ sukhito bhaveyya’’nti mā munikabhāvaṃ patthayi. Ayañhi āturannāni bhuñjati. Āturannānīti maraṇabhojanāni. Appossukko bhusaṃ khādāti tassa bhojane nirussukko hutvā attanā laddhaṃ bhusaṃ khāda. Etaṃ dīghāyulakkhaṇanti etaṃ dīghāyubhāvassa kāraṇaṃ. Tato na cirasseva te manussā āgamiṃsu, munikaṃ ghātetvā nānappakārehi paciṃsu. Bodhisatto cūḷalohitaṃ āha ‘‘diṭṭho te, tāta, muniko’’ti. Diṭṭhaṃ me, bhātika, munikassa bhojanaphalaṃ, etassa bhojanato sataguṇena sahassaguṇena amhākaṃ tiṇapalālabhusamattameva uttamañca anavajjañca dīghāyulakkhaṇañcāti.

Satthā ‘‘evaṃ kho tvaṃ bhikkhu pubbepi imaṃ kumārikaṃ nissāya jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ gato’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā munikasūkaro ukkaṇṭhitabhikkhu ahosi, thullakumārikā esā eva, cūḷalohito ānando, mahālohito pana ahameva ahosi’’nti.

Munikajātakavaṇṇanā dasamā.

Kuruṅgavaggo tatiyo.

Tassuddānaṃ –

Kuruṅgaṃ kukkurañceva, bhojājānīyañca ājaññaṃ;

Titthaṃ mahiḷāmukhābhiṇhaṃ, nandikaṇhañca munikanti.

4. Kulāvakavaggo

[31] 1. Kulāvakajātakavaṇṇanā

Kulāvakāti idaṃ satthā jetavane viharanto aparissāvetvā pānīyaṃ pītaṃ bhikkhuṃ ārabbha kathesi. Sāvatthito kira dve sahāyakā daharabhikkhū janapadaṃ gantvā ekasmiṃ phāsukaṭṭhāne yathājjhāsayaṃ vasitvā ‘‘sammāsambuddhaṃ passissāmā’’ti puna tato nikkhamitvā jetavanābhimukhā pāyiṃsu. Ekassa hatthe parissāvanaṃ atthi, ekassa natthi. Dvepi ekato pānīyaṃ parissāvetvā pivanti. Te ekadivasaṃ vivādaṃ akaṃsu. Parissāvanasāmiko itarassa parissāvanaṃ adatvā sayameva pānīyaṃ parissāvetvā pivi, itaro pana parissāvanaṃ alabhitvā pipāsaṃ sandhāretuṃ asakkonto aparissāvetvā pānīyaṃ pivi. Te ubhopi anupubbena jetavanaṃ patvā satthāraṃ vanditvā nisīdiṃsu. Satthā sammodanīyaṃ kathaṃ kathetvā ‘‘kuto āgatatthā’’ti pucchi. ‘‘Bhante, mayaṃ kosalajanapade ekasmiṃ gāmake vasitvā tato nikkhamitvā tumhākaṃ dassanatthāya āgatā’’ti. ‘‘Kacci pana vo samaggā āgatatthā’’ti? Aparissāvanako āha ‘‘ayaṃ, bhante, antarāmagge mayā saddhiṃ vivādaṃ katvā parissāvanaṃ nādāsī’’ti. Itaropi āha ‘‘ayaṃ, bhante, aparissāvetvāva jānaṃ sapāṇakaṃ udakaṃ pivī’’ti. ‘‘Saccaṃ kira tvaṃ bhikkhu jānaṃ sapāṇakaṃ udakaṃ pivī’’ti? ‘‘Āma, bhante, aparissāvitaṃ udakaṃ pivinti . Satthā ‘‘bhikkhu pubbe paṇḍitā devanagare rajjaṃ kārentā yuddhaparājitā samuddapiṭṭhena palāyantā ‘issariyaṃ nissāya pāṇavadhaṃ na karissāmā’ti tāva mahantaṃ yasaṃ pariccajitvā supaṇṇapotakānaṃ jīvitaṃ datvā rathaṃ nivattayiṃsū’’ti vatvā atītaṃ āhari.

Atīte magadharaṭṭhe rājagahe eko māgadharājā rajjaṃ kāresi. Tadā bodhisatto yathā etarahi sakko purimattabhāve magadharaṭṭhe macalagāmake nibbatti, evaṃ tasmiṃyeva macalagāmake mahākulassa putto hutvā nibbatti. Nāmaggahaṇadivase cassa ‘‘maghakumāro’’tveva nāmaṃ akaṃsu. So vayappatto ‘‘maghamāṇavo’’ti paññāyittha. Athassa mātāpitaro samānajātikakulato dārikaṃ ānayiṃsu. So puttadhītāhi vaḍḍhamāno dānapati ahosi, pañca sīlāni rakkhati. Tasmiñca gāme tettiṃseva kulāni honti, tepi tettiṃsa kulā manussā ekadivasaṃ gāmamajjhe ṭhatvā gāmakammaṃ karonti. Bodhisatto ṭhitaṭṭhāne pādehi paṃsuṃ viyūhitvā taṃ padesaṃ ramaṇīyaṃ katvā aṭṭhāsi, athañño eko āgantvā tasmiṃ ṭhāne ṭhito. Bodhisatto aparaṃ ṭhānaṃ ramaṇīyaṃ katvā aṭṭhāsi, tatrāpi añño ṭhito. Bodhisatto aparampi aparampīti sabbesampi ṭhitaṭṭhānaṃ ramaṇīyaṃ katvā aparena samayena tasmiṃ ṭhāne maṇḍapaṃ kāresi, maṇḍapampi apanetvā sālaṃ kāresi, tattha phalakāsanāni santharitvā pānīyacāṭiṃ ṭhapesi.

Aparena samayena tepi tettiṃsajanā bodhisattena samānacchandā ahesuṃ. Te bodhisatto pañcasu sīlesu patiṭṭhāpetvā tato paṭṭhāya tehi saddhiṃ puññāni karonto vicarati. Tepi teneva saddhiṃ puññāni karontā kālasseva vuṭṭhāya vāsipharasumusalahatthā catumahāpathādīsu musalena pāsāṇe ubbattetvā pavaṭṭenti, yānānaṃ akkhapaṭighātarukkhe haranti, visamaṃ samaṃ karonti, setuṃ attharanti, pokkharaṇiyo khaṇanti, sālaṃ karonti, dānāni denti, sīlāni rakkhanti. Evaṃ yebhuyyena sakalagāmavāsino bodhisattassa ovāde ṭhatvā sīlāni rakkhiṃsu.

Atha nesaṃ gāmabhojako cintesi ‘‘ahaṃ pubbe etesu suraṃ pivantesu pāṇātipātādīni karontesu cāṭikahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṃ labhāmi, idāni pana magho māṇavo sīlaṃ rakkhāpeti, tesaṃ pāṇātipātādīni kātuṃ na deti, idāni pana te pañca sīlāni na rakkhāpessāmī’’ti kuddho rājānaṃ upasaṅkamitvā ‘‘deva, bahū corā gāmaghātādīni karontā vicarantī’’ti āha. Rājā tassa vacanaṃ sutvā ‘‘gaccha, te ānehī’’ti āha. So gantvā sabbepi te bandhitvā ānetvā ‘‘ānītā, deva, corā’’ti rañño ārocesi. Rājā tesaṃ kammaṃ asodhetvāva ‘‘hatthinā ne maddāpethā’’ti āha. Tato sabbepi te rājaṅgaṇe nipajjāpetvā hatthiṃ ānayiṃsu. Bodhisatto tesaṃ ovādaṃ adāsi ‘‘tumhe sīlāni āvajjetha, pesuññakārake ca raññe ca hatthimhi ca attano sarīre ca ekasadisameva mettaṃ bhāvethā’’ti. Te tathā akaṃsu. Atha nesaṃ maddanatthāya hatthiṃ upanesuṃ. So upanīyamānopi na upagacchati, mahāviravaṃ viravitvā palāyati. Aññaṃ aññaṃ hatthiṃ ānayiṃsu, tepi tatheva palāyiṃsu.

Rājā ‘‘etesaṃ hatthe kiñci osadhaṃ bhavissatī’’ti cintetvā ‘‘vicinathā’’ti āha. Vicinantā adisvā ‘‘natthi, devā’’ti āhaṃsu. Tena hi kiñci mantaṃ parivattessanti, pucchatha ne ‘‘atthi vo parivattanamanto’’ti? Rājapurisā pucchiṃsu, bodhisatto ‘‘atthī’’ti āha. Rājapurisā ‘‘atthi kira, devā’’ti ārocayiṃsu, rājā sabbepi te pakkosāpetvā ‘‘tumhākaṃ jānanamantaṃ kathethā’’ti āha. Bodhisatto avoca ‘‘deva, añño amhākaṃ manto nāma natthi, amhe pana tettiṃsamattā janā pāṇaṃ na hanāma, adinnaṃ nādiyāma, micchācāraṃ na carāma, musāvādaṃ na bhaṇāma, majjaṃ na pivāma, mettaṃ bhāvema, dānaṃ dema, maggaṃ samaṃ karoma, pokkharaṇiyo khaṇāma, sālaṃ karoma, ayaṃ amhākaṃ manto ca parittañca vuḍḍhi cā’’ti. Rājā tesaṃ pasanno pesuññakārakassa sabbaṃ gehavibhavaṃ tañca tesaṃyeva dāsaṃ katvā adāsi, taṃ hatthiñca gāmañca tesaṃyeva adāsi.

Te tato paṭṭhāya yathāruciyā puññāni karontā ‘‘catumahāpathe mahantaṃ sālaṃ kāressāmā’’ti vaḍḍhakiṃ pakkosāpetvā sālaṃ paṭṭhapesuṃ. Mātugāmesu pana vigatacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu. Tena ca samayena bodhisattassa gehe sudhammā, cittā, nandā, sujāti catasso itthiyo honti. Tāsu sudhammā vaḍḍhakinā saddhiṃ ekato hutvā ‘‘bhātika, imissā sālāya maṃ jeṭṭhikaṃ karohī’’ti vatvā lañjaṃ adāsi. So ‘‘sādhū’’ti sampaṭicchitvā paṭhamameva kaṇṇikārukkhaṃ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhāpetvā vatthena paliveṭhetvā ṭhapesi. Atha sālaṃ niṭṭhāpetvā kaṇṇikāropanakāle ‘‘aho, ayyā, ekaṃ na sarimhā’’ti āha. ‘‘Kiṃ nāma, bho’’ti. ‘‘Kaṇṇikā laddhuṃ vaṭṭatī’’ti. ‘‘Hotu āharissāmā’’ti? ‘‘Idāni chinnarukkhena kātuṃ na sakkā, pubbeyeva chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikā laddhuṃ vaṭṭatī’’ti. ‘‘Idāni kiṃ kātabba’’nti? ‘‘Sace kassaci gehe niṭṭhāpetvā ṭhapitā vikkāyikakaṇṇikā atthi, sā pariyesitabbā’’ti. Te pariyesantā sudhammāya gehe disvā mūlena na labhiṃsu. ‘‘Sace maṃ sālāya pattikaṃ karotha, dassāmī’’ti vutte ‘‘na mayaṃ mātugāmānaṃ pattiṃ damhā’’ti āhaṃsu.

Atha ne vaḍḍhakī āha ‘‘ayyā, tumhe kiṃ kathetha, ṭhapetvā brahmalokaṃ aññaṃ mātugāmarahitaṭṭhānaṃ nāma natthi, gaṇhatha kaṇṇikaṃ, evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatī’’ti. Te ‘‘sādhū’’ti kaṇṇikaṃ gahetvā sālaṃ niṭṭhāpetvā āsanaphalakāni santharitvā pānīyacāṭiyo ṭhapetvā yāgubhattaṃ nibandhiṃsu. Sālaṃ pākārena parikkhipitvā dvāraṃ yojetvā antopākāre vālukaṃ ākiritvā bahipākāre tālapantiyo ropesuṃ. Cittāpi tasmiṃ ṭhāne uyyānaṃ kāresi, ‘‘pupphūpagaphalūpagarukkho asuko nāma tasmiṃ natthī’’ti nāhosi. Nandāpi tasmiṃyeva ṭhāne pokkharaṇiṃ kāresi pañcavaṇṇehi padumehi sañchannaṃ ramaṇīyaṃ. Sujā na kiñci akāsi.

Bodhisatto mātu upaṭṭhānaṃ pitu upaṭṭhānaṃ kule jeṭṭhāpacāyikakammaṃ saccavācaṃ apharusavācaṃ apisuṇavācaṃ maccheravinayanti imāni satta vatapadāni pūretvā –

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

‘‘Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu sappuriso itī’’ti. (saṃ. ni. 1.257) –

Evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane sakko devarājā hutvā nibbatti, tepissa sahāyā tattheva nibbattiṃsu. Tasmiṃ kāle tāvatiṃsabhavane asurā paṭivasanti. Sakko devarājā ‘‘kiṃ no sādhāraṇena rajjenā’’ti asure dibbapānaṃ pāyetvā matte samāne pādesu gāhāpetvā sinerupabbatapāde khipāpesi. Te asurabhavanameva sampāpuṇiṃsu.

Asurabhavanaṃ nāma sinerussa heṭṭhimatale tāvatiṃsadevalokappamāṇameva, tattha devānaṃ pāricchattako viya cittapāṭali nāma kappaṭṭhiyarukkho hoti. Te cittapāṭaliyā pupphitāya jānanti ‘‘nāyaṃ amhākaṃ devaloko, devalokasmiñhi pāricchattako pupphatī’’ti. Atha te ‘‘jarasakko amhe matte katvā mahāsamuddapiṭṭhe khipitvā amhākaṃ devanagaraṃ gaṇhi, te mayaṃ tena saddhiṃ yujjhitvā amhākaṃ devanagarameva gaṇhissāmā’’ti kipillikā viya thambhaṃ sineruṃ anusañcaramānā uṭṭhahiṃsu. Sakko ‘‘asurā kira uṭṭhitā’’ti sutvā samuddapiṭṭheyeva abbhuggantvā yujjhamāno tehi parājito diyaḍḍhayojanasatikena vejayantarathena dakkhiṇasamuddassa matthakena palāyituṃ āraddho. Athassa ratho samuddapiṭṭhena vegena gacchanto simbalivanaṃ pakkhanto, tassa gamanamagge simbalivanaṃ naḷavanaṃ viya chijjitvā chijjitvā samuddapiṭṭhe patati. Supaṇṇapotakā samuddapiṭṭhe paripatantā mahāviravaṃ raviṃsu. Sakko mātaliṃ pucchi ‘‘samma mātali, kiṃ saddo nāmesa, atikāruññaravo vattatī’’ti? ‘‘Deva, tumhākaṃ rathavegena vicuṇṇite simbalivane patante supaṇṇapotakā maraṇabhayatajjitā ekaviravaṃ viravantī’’ti.

Mahāsatto ‘‘samma mātali, mā amhe nissāya ete kilamantu, na mayaṃ issariyaṃ nissāya pāṇavadhakammaṃ karoma, etesaṃ pana atthāya mayaṃ jīvitaṃ pariccajitvā asurānaṃ dassāma, nivattayetaṃ ratha’’nti vatvā imaṃ gāthamāha –

31.

‘‘Kulāvakā mātali simbalismiṃ, īsāmukhena parivajjayassu;

Kāmaṃ cajāma asuresu pāṇaṃ, māme dijā vikulāvā ahesu’’nti.

Tattha kulāvakāti supaṇṇapotakā. Mātalīti sārathiṃ āmantesi. Simbalisminti passa ete simbalirukkhe olambantā ṭhitāti dasseti. Īsāmukhena parivajjayassūti ete etassa rathassa īsāmukhena yathā na haññanti, evaṃ te parivajjayassu. Kāmaṃ cajāma asuresu pāṇanti yadi amhesu asurānaṃ pāṇaṃ cajantesu etesaṃ sotthi hoti, kāmaṃ cajāma ekaṃseneva mayaṃ asuresu amhākaṃ pāṇaṃ cajāma. Māme dijā vikulāvā ahesunti ime pana dijā ime garuḷapotakā viddhastavicuṇṇitakulāvakatāya vikulāvā mā ahesuṃ, mā amhākaṃ dukkhaṃ etesaṃ upari khipa, nivattaya nivattaya rathanti. Mātalisaṅgāhako tassa vacanaṃ sutvā rathaṃ nivattetvā aññena maggena devalokābhimukhaṃ akāsi. Asurā pana taṃ nivattayamānameva disvā ‘‘addhā aññehipi cakkavāḷehi sakkā āgacchanti, balaṃ labhitvā ratho nivatto bhavissatī’’ti maraṇabhayabhītā palāyitvā asurabhavanameva pavisiṃsu.

Sakkopi devanagaraṃ pavisitvā dvīsu devalokesu devagaṇena parivuto nagaramajjhe aṭṭhāsi. Tasmiṃ khaṇe pathaviṃ bhinditvā yojanasahassubbedho vejayantapāsādo uṭṭhahi. Vijayante uṭṭhitattā ‘‘vejayanto’’ tveva nāmaṃ akaṃsu. Atha sakko puna asurānaṃ anāgamanatthāya pañcasu ṭhānesu ārakkhaṃ ṭhapesi. Yaṃ sandhāya vuttaṃ –

‘‘Antarā dvinnaṃ ayujjhapurānaṃ, pañcavidhā ṭhapitā abhirakkhā;

Uragakaroṭipayassa ca hārī, madanayutā caturo ca mahantā’’ti. (saṃ. ni. aṭṭha. 1.1.247);

Dve nagarānipi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavantā honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pihite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavantā honti, atha asurehi palāyitvā asuranagaraṃ pavisitvā dvāre pihite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu uragādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha uraga-saddena nāgā gahitā. Te udake balavantā honti, tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karoṭi-saddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu, dutiyālinde tesaṃ ārakkhā. Payassahāri-saddena kumbhaṇḍā gahitā. Dānavarakkhasā kirete, tatiyālinde tesaṃ ārakkhā. Madanayuta-saddena yakkhā gahitā. Visamacārino kira te yuddhasoṇḍā, catutthālinde tesaṃ ārakkhā. Caturo ca mahantāti cattāro mahārājāno vuttā, pañcamālinde tesaṃ ārakkhā. Tasmā yadi asurā kupitā āvilacittā devapuraṃ upayanti, pañcavidhesu yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paribāhiya tiṭṭhanti. Evaṃ sesesu sesā.

Imesu pana pañcasu ṭhānesu ārakkhaṃ ṭhapetvā sakke devānaminde dibbasampattiṃ anubhavamāne sudhammā cavitvā tasseva pādaparicārikā hutvā nibbatti, kaṇṇikāya dinnanissandena cassā pañcayojanasatikā sudhammā nāma devasabhā udapādi, yattha dibbasetacchattassa heṭṭhā yojanappamāṇe kañcanapallaṅke nisinno sakko devānamindo devamanussānaṃ kattabbakiccāni karoti. Cittāpi cavitvā tasseva pādaparicārikā hutvā nibbatti, uyyānassa karaṇanissandena cassā cittalatāvanaṃ nāma uyyānaṃ udapādi. Nandāpi cavitvā tasseva pādaparicārikā hutvā nibbatti, pokkharaṇiyā nissandena cassā nandā nāma pokkharaṇī udapādi.

Sujā pana kusalakammassa akatattā ekasmiṃ araññe kandarāya bakasakuṇikā hutvā nibbattā. Sakko ‘‘sujā na paññāyati, kattha nu kho nibbattā’’ti āvajjento taṃ disvā tattha gantvā taṃ ādāya devalokaṃ āgantvā tassā ramaṇīyaṃ devanagaraṃ sudhammaṃ devasabhaṃ cittalatāvanaṃ nandāpokkharaṇiñca dassetvā ‘‘etā kusalaṃ katvā mayhaṃ pādaparicārikā hutvā nibbattā, tvaṃ pana kusalaṃ akatvā tiracchānayoniyaṃ nibbattā , ito paṭṭhāya sīlaṃ rakkhāhī’’ti taṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā tattheva netvā vissajjesi. Sāpi tato paṭṭhāya sīlaṃ rakkhati. Sakko katipāhaccayena ‘‘sakkā nu kho sīlaṃ rakkhitu’’nti gantvā maccharūpena uttāno hutvā purato nipajji, sā ‘‘matamacchako’’ti saññāya sīse aggahesi, maccho naṅguṭṭhaṃ cālesi, atha naṃ ‘‘jīvati maññe’’ti vissajjesi. Sakko ‘‘sādhu sādhu, sakkhissasi sīlaṃ rakkhitu’’nti agamāsi. Sā tato cutā bārāṇasiyaṃ kumbhakāragehe nibbatti.

Sakko ‘‘kahaṃ nu kho nibbattā’’ti tattha nibbattabhāvaṃ ñatvā suvaṇṇaeḷālukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena nisīditvā ‘‘eḷālukāni gaṇhatha, eḷālukāni gaṇhathā’’ti ugghosesi. Manussā āgantvā ‘‘dehi, tātā’’ti āhaṃsu. ‘‘Ahaṃ sīlarakkhakānaṃ dammi, tumhe sīlaṃ rakkhathā’’ti? ‘‘Mayaṃ sīlaṃ nāma na jānāma, mūlena dehī’’ti. ‘‘Na mayhaṃ mūlena attho, sīlarakkhakānaññevāhaṃ dammī’’ti. Manussā ‘‘ko cāyaṃ eḷāluko’’ti pakkamiṃsu. Sujā taṃ pavattiṃ sutvā ‘‘mayhaṃ ānītaṃ bhavissatī’’ti cintetvā gantvā taṃ ‘‘dehi, tātā’’ti āha. ‘‘Sīlaṃ rakkhasi, ammā’’ti? ‘‘Āma, rakkhāmī’’ti. ‘‘Idaṃ mayā tuyhameva atthāya ābhata’’nti saddhiṃ yānakena gehadvāre ṭhapetvā pakkāmi.

Sāpi yāvajīvaṃ sīlaṃ rakkhitvā tato cutā vepacittissa asurindassa dhītā hutvā nibbatti, sīlānisaṃsena abhirūpā ahosi. So tassā vayappattakāle ‘‘mayhaṃ dhītā attano cittarucitaṃ sāmikaṃ gaṇhatū’’ti asure sannipātesi . Sakko ‘‘kahaṃ nu kho sā nibbattā’’ti olokento tattha nibbattabhāvaṃ ñatvā ‘‘sujā cittarucitaṃ sāmikaṃ gaṇhantī maṃ gaṇhissatī’’ti asuravaṇṇaṃ māpetvā tattha agamāsi. Sujaṃ alaṅkaritvā sannipātaṭṭhānaṃ ānetvā ‘‘cittarucitaṃ sāmikaṃ gaṇhā’’ti āhaṃsu. Sā olokentī sakkaṃ disvā pubbepi sinehavasena uppannapemena mahoghena viya ajjhotthaṭahadayā hutvā ‘‘ayaṃ me sāmiko’’ti vatvā tassa upari pupphadāmaṃ khipitvā aggahesi. Asurā ‘‘amhākaṃ rājā ettakaṃ kālaṃ dhītu anucchavikaṃ alabhitvā idāni labhati , ayamevassā dhītu pitāmahato mahallako anucchaviko’’ti lajjamānā pakkamiṃsu. So taṃ devanagaraṃ ānetvā aḍḍhateyyānaṃ nāṭikākoṭīnaṃ jeṭṭhikaṃ katvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ bhikkhu pubbe paṇḍitā devanagare rajjaṃ kārayamānā attano jīvitaṃ pariccajantāpi pāṇātipātaṃ na kariṃsu, tvaṃ nāma evarūpe niyyānike sāsane pabbajitvā aparissāvitaṃ sapāṇakaṃ udakaṃ pivissasī’’ti taṃ bhikkhuṃ garahitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mātalisaṅgāhako ānando ahosi, sakko pana ahameva ahosi’’nti.

Kulāvakajātakavaṇṇanā paṭhamā.

[32] 2. Naccajātakavaṇṇanā

Rudaṃ manuññanti idaṃ satthā jetavane viharanto ekaṃ bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā devadhammajātake (jā. 1.1.6) vuttasadisameva. Satthā taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ bhikkhu bahubhaṇḍo’’ti pucchi. ‘‘Āma, bhante’’ti. ‘‘Kiṃkāraṇā tvaṃ bhikkhu bahubhaṇḍo jātosī’’ti? So ettakaṃ sutvāva kuddho nivāsanapārupanaṃ chaḍḍetvā ‘‘iminā dāni nīhārena vicarāmī’’ti satthu purato naggo aṭṭhāsi. Manussā ‘‘dhī dhī’’ti āhaṃsu. So tato palāyitvā hīnāyāvatto. Bhikkhū dhammasabhāyaṃ sannisinnā ‘‘satthu nāma purato evarūpaṃ karissatī’’ti tassa aguṇakathaṃ kathesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti bhikkhū pucchi. Bhante, ‘‘so hi nāma bhikkhu tumhākaṃ purato catuparisamajjhe hirottappaṃ pahāya gāmadārako viya naggo ṭhatvā manussehi jigucchiyamāno hīnāyāvattitvā sāsanā parihīno’’ti tassa aguṇakathāya nisinnāmhāti. Satthā ‘‘na, bhikkhave, idāneva so bhikkhu hirottappābhāvena ratanasāsanā parihīno, pubbe itthiratanapaṭilābhatopi parihīnoyevā’’ti vatvā atītaṃ āhari.

Atīte paṭhamakappe catuppadā sīhaṃ rājānaṃ akaṃsu, macchā ānandamacchaṃ, sakuṇā suvaṇṇahaṃsaṃ. Tassa pana suvaṇṇahaṃsarājassa dhītā haṃsapotikā abhirūpā ahosi. So tassā varaṃ adāsi, sā attano cittarucitaṃ sāmikaṃ vāresi. Haṃsarājā tassā varaṃ datvā himavante sabbe sakuṇe sannipātāpesi, nānappakārā haṃsamorādayo sakuṇagaṇā samāgantvā ekasmiṃ mahante pāsāṇatale sannipatiṃsu. Haṃsarājā ‘‘attano cittarucitaṃ sāmikaṃ āgantvā gaṇhātū’’ti dhītaraṃ pakkosāpesi. Sā sakuṇasaṅghaṃ olokentī maṇivaṇṇagīvaṃ citrapekhuṇaṃ moraṃ disvā ‘‘ayaṃ me sāmiko hotū’’ti ārocesi. Sakuṇasaṅghā moraṃ upasaṅkamitvā āhaṃsu ‘‘samma mora, ayaṃ rājadhītā ettakānaṃ sakuṇānaṃ majjhe sāmikaṃ rocentī tayi ruciṃ uppādesī’’ti. Moro ‘‘ajjāpi tāva me balaṃ na passatī’’ti atituṭṭhiyā hirottappaṃ bhinditvā tāva mahato sakuṇasaṅghassa majjhe pakkhe pasāretvā naccituṃ ārabhi, naccanto appaṭicchanno ahosi.

Suvaṇṇahaṃsarājā lajjito ‘‘imassa neva ajjhattasamuṭṭhānā hirī atthi, na bahiddhāsamuṭṭhānaṃ ottappaṃ, nāssa bhinnahirottappassa mama dhītaraṃ dassāmī’’ti sakuṇasaṅghamajjhe imaṃ gāthamāha –

32.

‘‘Rudaṃ manuññaṃ rucirā ca piṭṭhi, veḷuriyavaṇṇūpanibhā ca gīvā;

Byāmamattāni ca pekhuṇāni, naccena te dhītaraṃ no dadāmī’’ti.

Tattha rudaṃ manuññanti ta-kārassa da-kāro kato, rutaṃ manāpaṃ, vassitasaddo madhuroti attho. Rucirā ca piṭṭhīti piṭṭhipi te citrā ceva sobhanā ca. Veḷuriyavaṇṇūpanibhāti veḷuriyamaṇivaṇṇasadisā. Byāmamattānīti ekabyāmappamāṇāni. Pekhuṇānīti piñchāni. Naccena te dhītaraṃ no dadāmīti hirottappaṃ bhinditvā naccitabhāveneva te evarūpassa nillajjassa dhītaraṃ no dadāmīti vatvā haṃsarājā tasmiṃyeva parisamajjhe attano bhāgineyyassa haṃsapotakassa dhītaraṃ adāsi. Moro haṃsapotikaṃ alabhitvā lajjitvā tatova uppatitvā palāyi. Haṃsarājāpi attano vasanaṭṭhānameva gato.

Satthā ‘‘na, bhikkhave, idāneva esa hirottappaṃ bhinditvā ratanasāsanā parihīno, pubbepi itthiratanapaṭilābhato parihīnoyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā moro bahubhaṇḍiko ahosi, haṃsarājā pana ahameva ahosi’’nti.

Naccajātakavaṇṇanā dutiyā.

[33] 3. Sammodamānajātakavaṇṇanā

Sammodamānāti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme viharanto cumbaṭakakalahaṃ ārabbha kathesi. So kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā pana satthā ñātake āmantetvā ‘‘mahārājā ñātakānaṃ aññamaññaṃ viggaho nāma na yutto, tiracchānagatāpi hi pubbe samaggakāle paccāmitte abhibhavitvā sotthiṃ pattā yadā vivādamāpannā, tadā mahāvināsaṃ pattā’’ti vatvā ñātirājakulehi āyācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vaṭṭakayoniyaṃ nibbattitvā anekavaṭṭakasahassaparivāro araññe paṭivasati. Tadā eko vaṭṭakaluddako tesaṃ vasanaṭṭhānaṃ gantvā vaṭṭakavassitaṃ katvā tesaṃ sannipatitabhāvaṃ ñatvā tesaṃ upari jālaṃ khipitvā pariyantesu maddanto sabbe ekato katvā pacchiṃ pūretvā gharaṃ gantvā te vikkiṇitvā tena mūlena jīvikaṃ kappeti. Athekadivasaṃ bodhisatto te vaṭṭake āha – ‘‘ayaṃ sākuṇiko amhākaṃ ñātake vināsaṃ pāpeti, ahaṃ ekaṃ upāyaṃ jānāmi, enesa amhe gaṇhituṃ na sakkhissati, ito dāni paṭṭhāya etena tumhākaṃ upari jāle khittamatte ekeko ekekasmiṃ jālakkhike sīsaṃ ṭhapetvā jālaṃ ukkhipitvā icchitaṭṭhānaṃ haritvā ekasmiṃ kaṇṭakagumbe pakkhipatha, evaṃ sante heṭṭhā tena tena ṭhānena palāyissāmā’’ti. Te sabbe ‘‘sādhū’’ti paṭissuṇiṃsu. Dutiyadivase upari jāle khitte te bodhisattena vuttanayeneva jālaṃ ukkhipitvā ekasmiṃ kaṇṭakagumbe khipitvā sayaṃ heṭṭhābhāgena tato tato palāyiṃsu. Sākuṇikassa gumbato jālaṃ mocentasseva vikālo jāto, so tucchahatthova agamāsi.

Punadivasato paṭṭhāyapi vaṭṭakā tatheva karonti. Sopi yāva sūriyatthaṅgamanā jālameva mocento kiñci alabhitvā tucchahatthova gehaṃ gacchati. Athassa bhariyā kujjhitvā ‘‘tvaṃ divase divase tucchahattho āgacchasi, aññampi te bahi positabbaṭṭhānaṃ atthi maññe’’ti āha. Sākuṇiko ‘‘bhadde, mama aññaṃ positabbaṭṭhānaṃ natthi, apica kho pana te vaṭṭakā samaggā hutvā caranti, mayā khittamatte jālaṃ ādāya kaṇṭakagumbe khipitvā gacchanti, na kho panete sabbakālameva sammodamānā viharissanti, tvaṃ mā cintayi, yadā te vivādamāpajjissanti, tadā te sabbeva ādāya tava mukhaṃ hāsayamāno āgacchissāmī’’ti vatvā bhariyāya imaṃ gāthamāha –

33.

‘‘Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasa’’nti.

Tattha yadā te vivadissantīti yasmiṃ kāle te vaṭṭakā nānāladdhikā nānāgāhā hutvā vivadissanti, kalahaṃ karissantīti attho. Tadā ehinti me vasanti tasmiṃ kāle sabbepi te mama vasaṃ āgacchissanti. Athāhaṃ te gahetvā tava mukhaṃ hāsento āgacchissāmīti bhariyaṃ samassāsesi.

Katipāhasseva pana accayena eko vaṭṭako gocarabhūmiṃ otaranto asallakkhetvā aññassa sīsaṃ akkami, itaro ‘‘ko maṃ sīse akkamī’’ti kujjhiṃ. ‘‘Ahaṃ asallakkhetvā akkamiṃ, mā kujjhī’’ti vuttepi kujjhiyeva. Te punappunaṃ kathentā ‘‘tvameva maññe jālaṃ ukkhipasī’’ti aññamaññaṃ vivādaṃ kariṃsu. Tesu vivadantesu bodhisatto cintesi ‘‘vivādake sotthibhāvo nāma natthi, idāneva te jālaṃ na ukkhipissanti, tato mahantaṃ vināsaṃ pāpuṇissanti, sākuṇiko okāsaṃ labhissati, mayā imasmiṃ ṭhāne na sakkā vasitu’’nti. So attano parisaṃ ādāya aññattha gato. Sākuṇikopi kho katipāhaccayena āgantvā vaṭṭakavassitaṃ vassitvā tesaṃ sannipatitānaṃ upari jālaṃ khipi. Atheko vaṭṭako ‘‘tuyhaṃ kira jālaṃ ukkhipantasseva matthake lomāni patitāni, idāni ukkhipā’’ti āha. Aparo ‘‘tuyhaṃ kira jālaṃ ukkhipantasseva dvīsu pakkhesu pattāni patitāni, idāni ukkhipā’’ti āha. Iti tesaṃ ‘‘tvaṃ ukkhipa, tvaṃ ukkhipā’’ti vadantānaññeva sākuṇiko jālaṃ ukkhipitvā sabbeva te ekato katvā pacchiṃ pūretvā bhariyaṃ hāsayamāno gehaṃ agamāsi.

Satthā ‘‘evaṃ mahārājā ñātakānaṃ kalaho nāma na yutto, kalaho vināsamūlameva hotī’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā apaṇḍitavaṭṭako devadatto ahosi, paṇḍitavaṭṭako pana ahameva ahosi’’nti.

Sammodamānajātakavaṇṇanā tatiyā.

[34] 4. Macchajātakavaṇṇanā

Na maṃ sītaṃ na maṃ uṇhanti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tadā hi satthā taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchi. ‘‘Saccaṃ, bhagavā’’ti. ‘‘Kenāsi ukkaṇṭhāpito’’ti? ‘‘Purāṇadutiyikā me, bhante madhurahattharasā, taṃ jahituṃ na sakkomī’’ti. Atha naṃ satthā ‘‘bhikkhu esā itthī tava anatthakārikā , pubbepi tvaṃ etaṃ nissāya maraṇaṃ pāpuṇanto maṃ āgamma maraṇā mutto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi. Tadā kevaṭṭā nadiyaṃ jālaṃ khipiṃsu. Atheko mahāmaccho rativasena attano macchiyā saddhiṃ kīḷamāno āgacchati. Tassa sā macchī purato gacchamānā jālagandhaṃ ghāyitvā jālaṃ pariharamānā gatā. So pana kāmagiddho lolamaccho jālakucchimeva paviṭṭho. Kevaṭṭā tassa jālaṃ paviṭṭhabhāvaṃ ñatvā jālaṃ ukkhipitvā macchaṃ gahetvā amāretvāva vālikāpiṭṭhe khipitvā ‘‘imaṃ aṅgāresu pacitvā khādissāmā’’ti aṅgāre karonti, sūlaṃ tacchenti. Maccho ‘‘etaṃ aṅgāratāpanaṃ vā sūlavijjhanaṃ vā aññaṃ vā pana dukkhaṃ na maṃ kilameti, yaṃ panesā macchī ‘aññaṃ so nūna ratiyā gato’ti mayi domanassaṃ āpajjati, tameva maṃ bādhatī’’ti paridevamāno imaṃ gāthamāha –

34.

‘‘Na maṃ sītaṃ na maṃ uṇhaṃ, na maṃ jālasmi bādhanaṃ;

Yañca maṃ maññate macchī, aññaṃ so ratiyā gato’’ti.

Tattha na maṃ sītaṃ na maṃ uṇhanti macchānaṃ udakā nīhaṭakāle sītaṃ hoti, tasmiṃ vigate uṇhaṃ hoti, tadubhayampi sandhāya ‘‘na maṃ sītaṃ na maṃ uṇhaṃ bādhatī’’ti paridevati. Yampi aṅgāresu paccanamūlakaṃ dukkhaṃ bhavissati, tampi sandhāya ‘‘na maṃ uṇha’’nti paridevateva. Na maṃ jālasmi bādhananti yampi me jālasmiṃ bādhanaṃ ahosi, tampi maṃ na bādhetīti paridevati. ‘‘Yañca ma’’ntiādīsu ayaṃ piṇḍattho – sā macchī mama jāle patitassa imehi kevaṭṭehi gahitabhāvaṃ ajānantī maṃ apassamānā ‘‘so maccho idāni aññaṃ macchiṃ kāmaratiyā gato bhavissatī’’ti cinteti, taṃ tassā domanassappattāya cintanaṃ maṃ bādhatīti vālikāpiṭṭhe nipanno paridevati.

Tasmiṃ samaye purohito dāsaparivuto nhānatthāya nadītīraṃ āgato. So pana sabbarutaññū hoti. Tenassa macchaparidevanaṃ sutvā etadahosi ‘‘ayaṃ maccho kilesavasena paridevati, evaṃ āturacitto kho panesa mīyamāno nirayeyeva nibbattissati, ahamassa avassayo bhavissāmī’’ti kevaṭṭānaṃ santikaṃ gantvā ‘‘ambho tumhe amhākaṃ ekadivasampi byañjanatthāya macchaṃ na dethā’’ti āha. Kevaṭṭā ‘‘kiṃ vadetha, sāmi, tumhākaṃ ruccanakamacchaṃ gaṇhitvā gacchathā’’ti āhaṃsu. ‘‘Amhākaṃ aññena kammaṃ natthi, imaññeva dethā’’ti. ‘‘Gaṇhatha sāmī’’ti. Bodhisatto taṃ ubhohi hatthehi gahetvā nadītīre nisīditvā ‘‘ambho maccha, sace tāhaṃ ajja na passeyyaṃ, jīvitakkhayaṃ pāpuṇeyyāsi, idāni ito paṭṭhāya mā kilesavasiko ahosī’’ti ovaditvā udake vissajjetvā nhatvā nagaraṃ pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā macchī purāṇadutiyikā ahosi, maccho ukkaṇṭhitabhikkhu purohito pana ahameva ahosi’’nti.

Macchajātakavaṇṇanā catutthā.

[35] 5. Vaṭṭakajātakavaṇṇanā

Santi pakkhā apatanāti idaṃ satthā magadhesu cārikaṃ caramāno dāvagginibbānaṃ ārabbha kathesi. Ekasmiñhi samaye satthā magadhesu cārikaṃ caramāno aññatarasmiṃ magadhagāmake piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhugaṇaparivuto maggaṃ paṭipajji. Tasmiṃ samaye mahāḍāho uṭṭhahi, purato ca pacchato ca bahū bhikkhū dissanti, sopi kho aggi ekadhūmo ekajālo hutvā avattharamāno āgacchateva. Tattheke puthujjanabhikkhū maraṇabhayabhītā ‘‘paṭaggiṃ dassāma, tena daḍḍhaṭṭhānaṃ itaro aggi na ottharissatī’’ti araṇisahitaṃ nīharitvā aggiṃ karonti. Apare āhaṃsu ‘‘āvuso, tumhe kiṃ nāma karotha, gaganamajjhe ṭhitaṃ candamaṇḍalaṃ, pācīnalokadhātuto uggacchantaṃ sahassaraṃsipaṭimaṇḍitaṃ sūriyamaṇḍalaṃ, velāya tīre ṭhitā samuddaṃ, sineruṃ nissāya ṭhitā sineruṃ apassantā viya sadevake loke aggapuggalaṃ attanā saddhiṃ gacchantameva sammāsambuddhaṃ anoloketvā ‘paṭaggiṃ demā’ti vadatha, buddhabalaṃ nāma na jānātha, etha satthu santikaṃ gamissāmā’’ti. Te purato ca pacchato ca gacchantā sabbepi ekato hutvā dasabalassa santikaṃ agamaṃsu. Satthā mahābhikkhusaṅghaparivāro aññatarasmiṃ padese aṭṭhāsi. Dāvaggi abhibhavanto viya viravanto āgacchati. Āgantvā tathāgatassa ṭhitaṭṭhānaṃ patvā tassa padesassa samantā soḷasakarīsamattaṭṭhānaṃ patto udake opilāpitatiṇukkā viya nibbāyi, vinibbedhato dvattiṃsakarīsamattaṭṭhānaṃ avattharituṃ nāsakkhi.

Bhikkhū satthu guṇakathaṃ ārabhiṃsu – ‘‘aho buddhānaṃ guṇā nāma, ayañhi nāma acetano aggi buddhānaṃ ṭhitaṭṭhānaṃ avattharituṃ na sakkoti, udake tiṇukkā viya nibbāyati, aho buddhānaṃ ānubhāvo nāmā’’ti. Satthā tesaṃ kathaṃ sutvā ‘‘na, bhikkhave, etaṃ etarahi mayhaṃ balaṃ, yaṃ imaṃ bhūmippadesaṃ patvā esa aggi nibbāyati. Idaṃ pana mayhaṃ porāṇakasaccabalaṃ. Imasmiñhi padese sakalampi imaṃ kappaṃ aggi na jalissati, kappaṭṭhiyapāṭihāriyaṃ nāmeta’’nti āha. Athāyasmā ānando satthu nisīdanatthāya catugguṇaṃ saṅghāṭiṃ paññapesi, nisīdi satthā pallaṅkaṃ ābhujitvā. Bhikkhusaṅghopi tathāgataṃ vanditvā parivāretvā nisīdi. Atha satthā ‘‘idaṃ tāva, bhante, amhākaṃ pākaṭaṃ, atītaṃ paṭicchannaṃ, taṃ no pākaṭaṃ karothā’’ti bhikkhūhi āyācito atītaṃ āhari.

Atīte magadharaṭṭhe tasmiṃyeva padese bodhisatto vaṭṭakayoniyaṃ paṭisandhiṃ gahetvā mātukucchito jāto aṇḍakosaṃ padāletvā nikkhantakāle mahāgeṇḍukappamāṇo vaṭṭakapotako ahosi. Atha naṃ mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ āharitvā posenti. Tassa pakkhe pasāretvā ākāse gamanabalaṃ vā pāde ukkhipitvā thale gamanabalaṃ vā natthi. Tañca padesaṃ saṃvacchare saṃvacchare dāvaggi gaṇhāti, so tasmimpi samaye mahāravaṃ ravanto taṃ padesaṃ gaṇhi, sakuṇasaṅghā attano attano kulāvakehi nikkhamitvā maraṇabhayabhītā viravantā palāyanti, bodhisattassapi mātāpitaro maraṇabhayabhītā bodhisattaṃ chaḍḍetvā palāyiṃsu. Bodhisatto kulāvake nipannakova gīvaṃ ukkhipitvā avattharitvā āgacchantaṃ aggiṃ disvā cintesi ‘‘sace mayhaṃ pakkhe pasāretvā ākāsena gamanabalaṃ bhaveyya, uppatitvā aññattha gaccheyyaṃ. Sace pāde ukkhipitvā gamanabalaṃ bhaveyya, padavārena aññattha gaccheyyaṃ. Mātāpitaropi kho me maraṇabhayabhītā maṃ ekakaṃ pahāya attānaṃ parittāyantā palātā. Idāni me aññaṃ paṭisaraṇaṃ natthi, atāṇomhi asaraṇo, kiṃ nu kho ajja mayā kātuṃ vaṭṭatī’’ti.

Athassa etadahosi ‘‘imasmiṃ loke sīlaguṇo nāma atthi, saccaguṇo nāma atthi, atīte pāramiyo pūretvā bodhimūle nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā saccānuddayakāruññakhantisamannāgatā sabbasattesu samappavattamettābhāvanā sabbaññubuddhā nāma atthi, tehi ca paṭividdhā dhammaguṇā nāma atthi, mayi cāpi ekaṃ saccaṃ atthi, saṃvijjamāno eko sabhāvadhammo paññāyati, tasmā atīte buddhe ceva tehi paṭividdhaguṇe ca āvajjetvā mayi vijjamānaṃ saccasabhāvadhammaṃ gahetvā saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā attano ceva sesasakuṇānañca sotthibhāvaṃ kātuṃ vaṭṭatī’’ti. Tena vuttaṃ –

‘‘Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;

Tena saccena kāhāmi, saccakiriyamanuttaraṃ.

‘‘Āvajjetvā dhammabalaṃ, saritvā pubbake jine;

Saccabalamavassāya, saccakiriyamakāsaha’’nti. (cariyā. 3.79-80);

Atha bodhisatto atīte parinibbutānaṃ buddhānaṃ guṇe āvajjetvā attani vijjamānaṃ saccasabhāvaṃ ārabbha saccakiriyaṃ karonto imaṃ gāthamāha –

35.

‘‘Santi pakkhā apatanā, santi pādā avañcanā;

Mātāpitā ca nikkhantā, jātaveda paṭikkamā’’ti.

Tattha santi pakkhā apatanāti mayhaṃ pakkhā nāma atthi upalabbhanti, no ca kho sakkā etehi uppatituṃ ākāsena gantunti apatanā. Santi pādā avañcanāti pādāpi me atthi, tehi pana vañcituṃ padavāragamanena gantuṃ na sakkāti avañcanā. Mātāpitā ca nikkhantāti ye ca maṃ aññattha neyyuṃ, tepi maraṇabhayena mātāpitaro nikkhantā. Jātavedāti aggiṃ ālapati. So hi jātova vedayati paññāyati, tasmā ‘‘jātavedo’’ti vuccati. Paṭikkamāti paṭigaccha nivattāti jātavedaṃ āṇāpeti.

Iti mahāsatto ‘‘sace mayhaṃ pakkhānaṃ atthibhāvo, te ca pasāretvā ākāse apatanabhāvo, pādānaṃ atthibhāvo, te ca ukkhipitvā avañcanabhāvo, mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetvā palātabhāvo ca sacco sabhāvabhūtoyeva, jātaveda, etena saccena tvaṃ ito paṭikkamā’’ti kulāvake nipannakova saccakiriyaṃ akāsi. Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami. Paṭikkamanto ca na jhāyamānova aññaṃ gato, udake pana opilāpitā ukkā viya tattheva nibbāyi. Tena vuttaṃ –

‘‘Saha sacce kate mayhaṃ, mahāpajjalito sikhī;

Vajjesi soḷasa karīsāni, udakaṃ patvā yathā sikhī’’ti. (cariyā. 3.82);

Taṃ pana ṭhānaṃ sakalepi imasmiṃ kappe agginā anabhibhavanīyattā kappaṭṭhiyapāṭihāriyaṃ nāma jātaṃ. Evaṃ bodhisatto saccakiriyaṃ katvā jīvitapariyosāne yathākammaṃ gato.

Satthā ‘‘na, bhikkhave, imassa vanassa agginā anajjhottharaṇaṃ etarahi mayhaṃ balaṃ, porāṇaṃ panetaṃ vaṭṭapotakakāle mayhameva saccabala’’nti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahattaṃ pattāti. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mātāpitaro etarahi mātāpitarova ahesuṃ, vaṭṭakarājā pana ahameva ahosi’’nti.

Vaṭṭakajātakavaṇṇanā pañcamā.

[36] 6. Sakuṇajātakavaṇṇanā

Yaṃ nissitāti idaṃ satthā jetavane viharanto daḍḍhapaṇṇasālaṃ bhikkhuṃ ārabbha kathesi. Eko kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā jetavanato nikkhamma kosalesu ekaṃ paccantagāmaṃ nissāya ekasmiṃ araññasenāsane vasati. Athassa paṭhamamāseyeva paṇṇasālā ḍayhittha. So ‘‘paṇṇasālā me daḍḍhā, dukkhaṃ vasāmī’’ti manussānaṃ ācikkhi. Manussā ‘‘idāni no khettaṃ parisukkhaṃ, kedāre pāyetvā karissāma’’, tasmiṃ pāyite ‘‘bījaṃ vapitvā’’, bīje vutte ‘‘vatiṃ katvā’’, vatiyā katāya ‘‘niddāyitvā, lāyitvā, madditvā’’ti evaṃ taṃ taṃ kammaṃ apadisantāyeva temāsaṃ vītināmesuṃ. So bhikkhu temāsaṃ ajjhokāse dukkhaṃ vasanto kammaṭṭhānaṃ vaḍḍhetvā visesaṃ nibbattetuṃ nāsakkhi. Pavāretvā pana satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ‘‘kiṃ bhikkhu sukhena vassaṃvutthosi, kammaṭṭhānaṃ te matthakaṃ patta’’nti pucchi. So taṃ pavattiṃ ācikkhitvā ‘‘senāsanasappāyassa me abhāvena kammaṭṭhānaṃ matthakaṃ na patta’’nti āha. Satthā ‘‘pubbe bhikkhu tiracchānagatāpi attano sappāyāsappāyaṃ jāniṃsu, tvaṃ kasmā na aññāsī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakuṇayoniyaṃ nibbattitvā sakuṇasaṅghaparivuto araññāyatane sākhāviṭapasampannaṃ mahārukkhaṃ nissāya vasati. Athekadivasaṃ tassa rukkhassa sākhāsu aññamaññaṃ ghaṃsantīsu cuṇṇaṃ patati, dhūmo uṭṭhāti. Taṃ disvā bodhisatto cintesi ‘‘imā dve sākhā evaṃ ghaṃsamānā aggiṃ vissajjessanti, so patitvā purāṇapaṇṇāni gaṇhissati, tato paṭṭhāya imampi rukkhaṃ jhāpessati, na sakkā idha amhehi vasituṃ, ito palāyitvā aññattha gantuṃ vaṭṭatī’’ti. So sakuṇasaṅghassa imaṃ gāthamāha –

36.

‘‘Yaṃ nissitā jagatiruhaṃ vihaṅgamā, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhaya’’nti.

Tattha jagatiruhanti jagati vuccati pathavī, tattha jātattā rukkho ‘‘jagatiruho’’ti vuccati. Vihaṅgamāti vihaṃ vuccati ākāsaṃ, tattha gamanato pakkhī ‘‘vihaṅgamā’’ti vuccanti. Disā bhajathāti imaṃ rukkhaṃ muñcitvā ito palāyantā catasso disā bhajatha. Vakkaṅgāti sakuṇe ālapati. Te hi uttamaṅgaṃ galaṃ kadāci kadāci vaṅkaṃ karonti, tasmā ‘‘vakkaṅgā’’ti vuccanti. Vaṅkā vā tesaṃ ubhosu passesu pakkhā jātāti vakkaṅgā. Jātaṃ saraṇato bhayanti amhākaṃ avassayarukkhatoyeva bhayaṃ nibbattaṃ, etha aññattha gacchāmāti.

Bodhisattassa vacanakarā paṇḍitasakuṇā tena saddhiṃ ekappahāreneva uppatitvā aññattha gatā. Ye pana apaṇḍitā, te ‘‘evameva esa bindumatte udake kumbhīle passatī’’ti tassa vacanaṃ aggahetvā tattheva vasiṃsu. Tato na cirasseva bodhisattena cintitākāreneva aggi nibbattitvā taṃ rukkhaṃ aggahesi. Dhūmesu ca jālāsu ca uṭṭhitāsu dhūmandhā sakuṇā aññattha gantuṃ nāsakkhiṃsu, aggimhi patitvā patitvā vināsaṃ pāpuṇiṃsu.

Satthā ‘‘evaṃ bhikkhu pubbe tiracchānagatāpi rukkhagge vasantā attano sappāyāsappāyaṃ jānanti, tvaṃ kasmā na aññāsī’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhito. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ, paṇḍitasakuṇo pana ahameva ahosi’’nti.

Sakuṇajātakavaṇṇanā chaṭṭhā.

[37] 7. Tittirajātakavaṇṇanā

Yevuḍḍhamapacāyantīti idaṃ satthā sāvatthiṃ gacchanto sāriputtattherassa senāsanapaṭibāhanaṃ ārabbha kathesi. Anāthapiṇḍikena hi vihāraṃ kāretvā dūte pesite satthā rājagahā nikkhamma vesāliṃ patvā tattha yathābhirantaṃ viharitvā ‘‘sāvatthiṃ gamissāmī’’ti maggaṃ paṭipajji. Tena ca samayena chabbaggiyānaṃ antevāsikā purato purato gantvā therānaṃ senāsanesu aggahitesveva ‘‘idaṃ senāsanaṃ amhākaṃ upajjhāyassa, idaṃ ācariyassa, idaṃ amhākameva bhavissatī’’ti senāsanāni palibundhenti. Pacchā āgatā therā senāsanāni na labhanti. Sāriputtattherassāpi antevāsikā therassa senāsanaṃ pariyesantā na labhiṃsu. Thero senāsanaṃ alabhanto satthu senāsanassa avidūre ekasmiṃ rukkhamūle nisajjāya ca caṅkamena ca rattiṃ vītināmesi. Satthā paccūsasamaye nikkhamitvā ukkāsi, theropi ukkāsi. ‘‘Ko eso’’ti? ‘‘Ahaṃ, bhante, sāriputto’’ti. ‘‘Sāriputta, imāya velāya idha kiṃ karosī’’ti? ‘‘So taṃ pavattiṃ ārocesi’’. Satthā therassa vacanaṃ sutvā ‘‘idāni tāva mayi jīvanteyeva bhikkhū aññamaññaṃ agāravā apatissā viharanti, parinibbute kiṃ nu kho karissantī’’ti āvajjentassa dhammasaṃvego udapādi.

So pabhātāya rattiyā bhikkhusaṅghaṃ sannipātāpetvā bhikkhū pucchi ‘‘saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū purato purato gantvā therānaṃ bhikkhūnaṃ senāsanaṃ paṭibāhantī’’ti. ‘‘Saccaṃ, bhagavā’’ti? Tato chabbaggiye garahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi ‘‘ko nu kho, bhikkhave, aggāsanaṃ aggodakaṃ aggapiṇḍaṃ arahatī’’ti? Ekacce ‘‘khattiyakulā pabbajito’’ti āhaṃsu, ekacce ‘‘brāhmaṇakulā, gahapatikulā pabbajito’’ti, apare ‘‘vinayadharo, dhammakathiko, paṭhamassa jhānassa lābhī, dutiyassa, tatiyassa, catutthassa jhānassa lābhī’’ti. Apare ‘‘sotāpanno, sakadāgāmī, anāgāmī, arahā, tevijjo, chaḷabhiñño’’ti āhaṃsu. Evaṃ tehi bhikkhūhi attano attano rucivasena aggāsanādirahānaṃ kathitakāle satthā āha – ‘‘na, bhikkhave, mayhaṃ sāsane aggāsanādīni patvā khattiyakulā pabbajito pamāṇaṃ, na brāhmaṇakulā pabbajito, na gahapatikulā pabbajito, na vinayadharo, na suttantiko, na ābhidhammiko, na paṭhamajjhānādilābhino, na sotāpannādayo pamāṇaṃ, atha kho, bhikkhave, imasmiṃ sāsane yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ, aggāsanaṃ aggodakaṃ aggapiṇḍo laddhabbo. Idamettha pamāṇaṃ. Tasmā vuḍḍhataro bhikkhu etesaṃ anucchaviko. Idāni kho pana, bhikkhave, sāriputto mayhaṃ aggasāvako anudhammacakkappavattako mamānantaraṃ senāsanaṃ laddhuṃ arahati, so imaṃ rattiṃ senāsanaṃ alabhanto rukkhamūle vītināmesi, tumhe idāneva evaṃ agāravā apatissā, gacchante gacchante kāle kinti katvā viharissathā’’ti. Atha nesaṃ ovādadānatthāya ‘‘pubbe, bhikkhave, tiracchānagatāpi ‘na kho panetaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ aññamaññaṃ agāravā apatissā asabhāgavuttino vihareyyāma, amhesu mahallakataraṃ jānitvā tassa abhivādanādīni karissāmā’ti sādhukaṃ vīmaṃsitvā ‘ayaṃ no mahallako’ti ñatvā tassa abhivādanādīni katvā devapathaṃ pūrayamānā gatā’’ti vatvā atītaṃ āhari.

Atīte himavantappadese ekaṃ mahānigrodhaṃ upanissāya tayo sahāyā vihariṃsu – tittiro, makkaṭo, hatthīti. Te aññamaññaṃ agāravā apatissā asabhāgavuttino ahesuṃ. Atha nesaṃ etadahosi ‘‘na yuttaṃ amhākaṃ evaṃ viharituṃ, yaṃnūna mayaṃ yo no mahallakataro, tassa abhivādanādīni karontā vihareyyāmā’’ti. ‘‘Ko pana no mahallakataro’’ti cintentā ekadivasaṃ ‘‘attheso upāyo’’ti tayopi janā nigrodhamūle nisīditvā tittiro ca makkaṭo ca hatthiṃ pucchiṃsu ‘‘samma hatthi, tvaṃ imaṃ nigrodharukkhaṃ kīvappamāṇakālato paṭṭhāya jānāsī’’ti? So āha ‘‘sammā, ahaṃ taruṇapotakakāle imaṃ nigrodhagacchaṃ antarasatthīsu katvā gacchāmi, avattharitvā ṭhitakāle ca pana me etassa aggasākhā nābhiṃ ghaṭṭeti, evāhaṃ imaṃ gacchakālato paṭṭhāya jānāmī’’ti puna ubhopi janā purimanayeneva makkaṭaṃ pucchiṃsu. So āha ‘‘ahaṃ sammā makkaṭacchāpako samāno bhūmiyaṃ nisīditvā gīvaṃ anukkhipitvāva imassa nigrodhapotakassa aggaṅkure khādāmi, evāhaṃ imaṃ khuddakakālato paṭṭhāya jānāmī’’ti. Atha itare ubhopi purimanayeneva tittiraṃ pucchiṃsu. So āha ‘‘sammā, pubbe asukasmiṃ nāma ṭhāne mahānigrodharukkho ahosi, ahaṃ tassa phalāni khāditvā imasmiṃ ṭhāne vaccaṃ pātesiṃ, tato esa rukkho jāto, evāhaṃ imaṃ ajātakālato paṭṭhāya jānāmi, tasmā ahaṃ tumhehi jātiyā mahallakataro’’ti.

Evaṃ vutte makkaṭo ca hatthī ca tittirapaṇḍitaṃ āhaṃsu ‘‘samma, tvaṃ amhehi mahallakataro, ito paṭṭhāya mayaṃ tava sakkāragarukāramānanavandanapūjanāni ceva abhivādanapaccuṭṭhānaañjalikammasāmīcikammāni ca karissāma, ovāde ca te ṭhassāma, tvaṃ pana ito paṭṭhāya amhākaṃ ovādānusāsaniṃ dadeyyāsī’’ti. Tato paṭṭhāya tittiro tesaṃ ovādaṃ adāsi, sīlesu patiṭṭhāpesi, sayampi sīlāni samādiyi. Te tayopi janā pañcasu sīlesu patiṭṭhāya aññamaññaṃ sagāravā sappatissā sabhāgavuttino hutvā jīvitapariyosāne devalokaparāyaṇā ahesuṃ. Tesaṃ tiṇṇaṃ samādānaṃ tittiriyaṃ brahmacariyaṃ nāma ahosi.

Te hi nāma, bhikkhave, tiracchānagatā aññamaññaṃ sagāravā sappatissā vihariṃsu, tumhe evaṃ svākhāte dhammavinaye pabbajitvā kasmā aññamaññaṃ agāravā apatissā viharatha. Anujānāmi, bhikkhave, ito paṭṭhāya tumhākaṃ yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ, yathāvuḍḍhaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na ito paṭṭhāya ca navakatarena vuḍḍhataro senāsanena paṭibāhitabbo, yo paṭibāheyya, āpattidukkaṭassāti evaṃ satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

37.

‘‘Ye vuḍḍhamapacāyanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī’’ti.

Tattha ye vuḍḍhamapacāyantīti jātivuḍḍho, vayovuḍḍho, guṇavuḍḍhoti tayo vuḍḍhā. Tesu jātisampanno jātivuḍḍho nāma, vaye ṭhito vayovuḍḍho nāma , guṇasampanno guṇavuḍḍho nāma. Tesu guṇasampanno vayovuḍḍho imasmiṃ ṭhāne ‘‘vuḍḍho’’ti adhippeto. Apacāyantīti jeṭṭhāpacāyikakammena pūjenti. Dhammassa kovidāti jeṭṭhāpacāyanadhammassa kovidā kusalā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paralokepi tesaṃ sugatiyeva hotīti. Ayaṃ panettha piṇḍattho – bhikkhave, khattiyā vā hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā, ye keci sattā jeṭṭhāpacitikamme chekā kusalā guṇasampannānaṃ vayovuḍḍhānaṃ apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā sagge nibbattantīti.

Evaṃ satthā jeṭṭhāpacitikammassa guṇaṃ kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā hatthināgo moggallāno ahosi, makkaṭo sāriputto, tittirapaṇḍito pana ahameva ahosi’’nti.

Tittirajātakavaṇṇanā sattamā.

[38] 8. Bakajātakavaṇṇanā

Nāccantaṃnikatippaññoti idaṃ satthā jetavane viharanto cīvaravaḍḍhakaṃ bhikkhu ārabbha kathesi. Eko kira jetavanavāsiko bhikkhu yaṃkiñci cīvare kattabbaṃ chedanaghaṭṭanavicāraṇasibbanādikaṃ kammaṃ, tattha sukusalo. So tāya kusalatāya cīvaraṃ vaḍḍheti, tasmā ‘‘cīvaravaḍḍhako’’ tveva paññāyittha. Kiṃ panesa karotīti? Jiṇṇapilotikāsu hatthakammaṃ dassetvā suphassikaṃ manāpaṃ cīvaraṃ katvā rajanapariyosāne piṭṭhodakena rajitvā saṅkhena ghaṃsitvā ujjalaṃ manuññaṃ katvā nikkhipati. Cīvarakammaṃ kātuṃ ajānantā bhikkhū ahate sāṭake gahetvā tassa santikaṃ āgantvā ‘‘mayaṃ cīvaraṃ kātuṃ na jānāma, cīvaraṃ no katvā dethā’’ti vadanti. So ‘‘cīvaraṃ āvuso kariyamānaṃ cirena niṭṭhāti, mayā katacīvarameva atthi, ime sāṭake ṭhapetvā taṃ gaṇhitvā gacchathā’’ti nīharitvā dasseti. Te tassa vaṇṇasampattimeva disvā antaraṃ ajānantā ‘‘thira’’nti saññāya ahatasāṭake cīvaravaḍḍhakassa datvā taṃ gaṇhitvā gacchanti. Taṃ tehi thokaṃ kiliṭṭhakāle uṇhodakena dhoviyamānaṃ attano pakatiṃ dasseti, tattha tattha jiṇṇaṭṭhānaṃ paññāyati, te vippaṭisārino honti. Evaṃ āgatāgate pilotikāhi vañcento so bhikkhu sabbattha pākaṭo jāto.

Yathā cesa jetavane, tathā aññatarasmiṃ gāmakepi eko cīvaravaḍḍhako lokaṃ vañceti. Tassa sambhattā bhikkhū ‘‘bhante, jetavane kira eko cīvaravaḍḍhako evaṃ lokaṃ vañcetī’’ti ārocesuṃ. Athassa etadahosi ‘‘handāhaṃ, taṃ nagaravāsikaṃ vañcemī’’ti pilotikacīvaraṃ atimanāpaṃ katvā surattaṃ rajitvā taṃ pārupitvā jetavanaṃ agamāsi. Itaro taṃ disvāva lobhaṃ uppādetvā ‘‘bhante, imaṃ cīvaraṃ tumhehi kata’’nti pucchi. ‘‘Āmāvuso’’ti. ‘‘Bhante, imaṃ cīvaraṃ mayhaṃ detha, tumhe aññaṃ labhissathā’’ti? ‘‘Āvuso, mayaṃ gāmavāsikā dullabhapaccayā, imāhaṃ tuyhaṃ datvā attanā kiṃ pārupissāmī’’ti? ‘‘Bhante, mama santike ahatasāṭakā atthi, te gahetvā tumhākaṃ cīvaraṃ karothā’’ti. ‘‘Āvuso, mayā ettha hatthakammaṃ dassitaṃ, tayi pana evaṃ vadante kiṃ sakkā kātuṃ, gaṇhāhi na’’nti tassa pilotikacīvaraṃ datvā ahatasāṭake ādāya taṃ vañcetvā pakkāmi. Jetavanavāsikopi taṃ cīvaraṃ pārupitvā katipāhaccayena uṇhodakena dhovanto jiṇṇapilotikabhāvaṃ disvā lajjito ‘‘gāmavāsicīvaravaḍḍhakena kira jetavanavāsiko vañcito’’ti tassa vañcitabhāvo saṅghamajjhe pākaṭo jāto.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ taṃ kathaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Te tamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, jetavanavāsī cīvaravaḍḍhako idāneva aññe vañceti, pubbepi vañcesiyeva. Na gāmavāsikenāpi idāneva esa jetavanavāsī cīvaravaḍḍhako vañcito, pubbepi vañcitoyevā’’ti vatvā atītaṃ āhari.

Atīte ekasmiṃ araññāyatane bodhisatto aññataraṃ padumasaraṃ nissāya ṭhite varaṇarukkhe rukkhadevatā hutvā nibbatti. Tadā aññatarasmiṃ nātimahante sare nidāghasamaye udakaṃ mandaṃ ahosi, bahū cettha macchā honti. Atheko bako te macche disvā ‘‘ekena upāyena ime macche vañcetvā khādissāmī’’ti gantvā udakapariyante cintento nisīdi. Atha naṃ macchā disvā ‘‘kiṃ, ayya, cintento nisinnosī’’ti pucchiṃsu. ‘‘Tumhākaṃ cintento nisinnomhī’’ti. ‘‘Kiṃ amhākaṃ cintesi, ayyā’’ti? ‘‘‘Imasmiṃ sare udakaṃ parittaṃ, gocaro mando, nidāgho ca mahanto, idānime macchā kiṃ nāma karissantī’ti tumhākaṃ cintento nisinnomhī’’ti. ‘‘Atha kiṃ karoma, ayyā’’ti? ‘‘Tumhe sace mayhaṃ vacanaṃ kareyyātha , ahaṃ vo ekekaṃ mukhatuṇḍakena gahetvā ekaṃ pañcavaṇṇapadumasañchannaṃ mahāsaraṃ netvā vissajjeyya’’nti. ‘‘Ayya, paṭhamakappikato paṭṭhāya macchānaṃ cintanakabako nāma natthi, tvaṃ amhesu ekekaṃ khāditukāmosī’’ti. ‘‘Nāhaṃ tumhe mayhaṃ saddahante khādissāmi’’. ‘‘Sace pana sarassa atthibhāvaṃ mayhaṃ na saddahatha, ekaṃ macchaṃ mayā saddhiṃ saraṃ passituṃ pesethā’’ti. Macchā tassa saddahitvā ‘‘ayaṃ jalepi thalepi samattho’’ti ekaṃ kāḷamahāmacchaṃ adaṃsu ‘‘imaṃ gahetvā gacchathā’’ti. So taṃ gahetvā netvā sare vissajjetvā sabbaṃ saraṃ dassetvā puna ānetvā tesaṃ macchānaṃ santike vissajjesi. So tesaṃ macchānaṃ sarassa sampattiṃ vaṇṇesi. Te tassa kathaṃ sutvā gantukāmā hutvā ‘‘sādhu, ayya, amhe gaṇhitvā gacchāhī’’ti āhaṃsu.

Bako paṭhamaṃ taṃ kāḷamahāmacchameva gahetvā saratīraṃ netvā saraṃ dassetvā saratīre jāte varaṇarukkhe nilīyitvā taṃ viṭapantare pakkhipitvā tuṇḍena vijjhanto jīvitakkhayaṃ pāpetvā maṃsaṃ khāditvā kaṇṭake rukkhamūle pātetvā puna gantvā ‘‘vissaṭṭho, me so maccho, añño āgacchatū’’ti etenupāyena ekekaṃ gahetvā sabbe macche khāditvā puna āgato ekaṃ macchampi nāddasa. Eko panettha kakkaṭako avasiṭṭho. Bako tampi khāditukāmo hutvā ‘‘bho, kakkaṭaka, mayā sabbete macchā netvā padumasañchanne mahāsare vissajjitā, ehi tampi nessāmī’’ti. ‘‘Maṃ gahetvā gacchanto kathaṃ gaṇhissasī’’ti? ‘‘Ḍaṃsitvā gaṇhissāmī’’ti. ‘‘Tvaṃ evaṃ gahetvā gacchanto maṃ pātessasi, nāhaṃ tayā saddhiṃ gamissāmī’’ti. ‘‘Mā bhāyi, ahaṃ taṃ suggahitaṃ gahetvā gamissāmī’’ti. Kakkaṭako cintesi ‘‘imassa macche netvā sare vissajjanaṃ nāma natthi. Sace pana maṃ sare vissajjessati, iccetaṃ kusalaṃ. No ce vissajjessati, gīvamassa chinditvā jīvitaṃ harissāmī’’ti.

Atha naṃ evamāha ‘‘samma baka, na kho tvaṃ suggahitaṃ gahetuṃ sakkhissasi, amhākaṃ pana gahaṇaṃ suggahaṇaṃ , sacāhaṃ aḷehi tava gīvaṃ gahetuṃ labhissāmi, tava gīvaṃ suggahitaṃ katvā tayā saddhiṃ gamissāmī’’ti. So taṃ ‘‘vañcetukāmo esa ma’’nti ajānanto ‘‘sādhū’’ti sampaṭicchi. Kakkaṭako attano aḷehi kammārasaṇḍāsena viya tassa gīvaṃ suggahitaṃ katvā ‘‘idāni gacchā’’ti āha. So taṃ netvā saraṃ dassetvā varaṇarukkhābhimukho pāyāsi. Kakkaṭako āha ‘‘mātula, ayaṃ saro etto, tvaṃ pana ito kiṃ nesī’’ti? Bako ‘‘na te mātulo ahaṃ, na bhaginiputtosi vata me tva’’nti vatvā ‘‘tvaṃ ‘esa maṃ ukkhipitvā vicaranto mayhaṃ dāso’ti saññaṃ karosi maññe, passetaṃ varaṇarukkhassa mūle kaṇṭakarāsiṃ, yathā me te sabbe macchā khāditā, tampi tatheva khādissāmī’’ti āha. Kakkaṭako ‘‘ete macchā attano bālatāya tayā khāditā, ahaṃ pana te maṃ khādituṃ na dassāmi, taññeva pana vināsaṃ pāpessāmi. Tvañhi bālatāya mayā vañcitabhāvaṃ na jānāsi, marantā ubhopi marissāma, ahaṃ te sīsaṃ chinditvā bhūmiyaṃ khipissāmī’’ti vatvā kammārasaṇḍāsena viya aḷehi tassa gīvaṃ nippīḷesi. So vivaṭena mukhena akkhīhi assunā paggharantena maraṇabhayatajjito ‘‘sāmi, ahaṃ taṃ na khādissāmi, jīvitaṃ me dehī’’ti āha. ‘‘Yadi evaṃ otaritvā maṃ sarasmiṃ vissajjehī’’ti. So nivattitvā sarameva otaritvā kakkaṭakaṃ sarapariyante paṅkapiṭṭhe ṭhapesi, kakkaṭako kattarikāya kumudanāḷaṃ kappento viya tassa gīvaṃ kappetvā udakaṃ pāvisi.

Taṃ acchariyaṃ disvā varaṇarukkhe adhivatthā devatā sādhukāraṃ dadamānā vanaṃ unnādayamānā madhurassarena imaṃ gāthamāha –

38.

‘‘Nāccantaṃ nikatippañño, nikatyā sukhamedhati;

Ārādheti nikatippañño, bako kakkaṭakāmivā’’ti.

Tattha nāccantaṃ nikatippañño, nikatyā sukhamedhatīti nikati vuccati vañcanā, nikatippañño vañcanapañño puggalo tāya nikatyā nikatiyā vañcanāya na accantaṃ sukhamedhati, niccakāle sukhasmiṃyeva patiṭṭhātuṃ na sakkoti, ekaṃsena pana vināsaṃ pāpuṇātiyevāti attho. Ārādhetīti paṭilabhati. Nikatippaññoti kerāṭikabhāvaṃ sikkhitapañño pāpapuggalo attanā katassa pāpassa phalaṃ ārādheti paṭilabhati vindatīti attho. Kathaṃ? Bako kakkaṭakāmiva, yathā bako kakkaṭakā gīvacchedaṃ pāpuṇāti, evaṃ pāpapuggalo attanā katapāpato diṭṭhadhamme vā samparāye vā bhayaṃ ārādheti paṭilabhatīti imamatthaṃ pakāsento mahāsatto vanaṃ unnādento dhammaṃ desesi.

Satthā ‘‘na, bhikkhave, idāneva gāmavāsicīvaravaḍḍhakenesa vañcito, atītepi vañcitoyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā so bako jetavanavāsī cīvaravaḍḍhako ahosi, kakkaṭako gāmavāsī cīvaravaḍḍhako, rukkhadevatā pana ahameva ahosi’’nti.

Bakajātakavaṇṇanā aṭṭhamā.

[39] 9. Nandajātakavaṇṇanā

Maññesovaṇṇayo rāsīti idaṃ satthā jetavane viharanto sāriputtattherassa saddhivihārikaṃ ārabbha kathesi. So kira bhikkhu subbaco ahosi vacanakkhamo, therassa mahantenussāhena upakāraṃ karoti. Athekaṃ samayaṃ thero satthāraṃ āpucchitvā cārikaṃ caranto dakkhiṇāgirijanapadaṃ agamāsi. So bhikkhu tattha gatakāle mānatthaddho hutvā therassa vacanaṃ na karoti ‘‘āvuso, idaṃ nāma karohī’’ti vutte pana therassa paṭipakkho hoti. Thero tassa āsayaṃ na jānāti. So tattha cārikaṃ caritvā puna jetavanaṃ āgato. So bhikkhu therassa jetavanavihāraṃ āgatakālato paṭṭhāya puna tādisova jāto. Thero tathāgatassa ārocesi ‘‘bhante, mayhaṃ eko saddhivihāriko ekasmiṃ ṭhāne satena kītadāso viya hoti, ekasmiṃ ṭhāne mānatthaddho hutvā ‘idaṃ nāma karohī’ti vutte paṭipakkho hotī’’ti. Satthā ‘‘nāyaṃ, sāriputta, bhikkhu idāneva evaṃsīlo, pubbepesa ekaṃ ṭhānaṃ gato satena kītadāso viya hoti. Ekaṃ ṭhānaṃ gato paṭipakkho paṭisattu hotī’’ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kuṭumbiyakule paṭisandhiṃ gaṇhi. Tasseko sahāyako kuṭumbiko sayaṃ mahallako, bhariyā panassa taruṇī. Sā taṃ nissāya puttaṃ paṭilabhi. So cintesi ‘‘ayaṃ itthī taruṇattā mamaccayena kañcideva purisaṃ gahetvā imaṃ dhanaṃ vināseyya, puttassa me na dadeyya, yaṃnūnāhaṃ imaṃ dhanaṃ pathavigataṃ kareyya’’nti ghare nandaṃ nāma dāsaṃ gahetvā araññaṃ gantvā ekasmiṃ ṭhāne taṃ dhanaṃ nidahitvā tassa ācikkhitvā ‘‘tāta, nanda, imaṃ dhanaṃ mamaccayena mayhaṃ puttassa ācikkheyyāsi, mā ca naṃ pariccajasī’’ti ovaditvā kālamakāsi.

Puttopissa anukkamena vayappatto jāto. Atha naṃ mātā āha – ‘‘tāta, tava pitā nandaṃ dāsaṃ gahetvā dhanaṃ nidhesi, taṃ āharāpetvā kuṭumbaṃ saṇṭhapehī’’ti. So ekadivasaṃ nandaṃ āha – ‘‘mātula, atthi kiñci mayhaṃ pitarā dhanaṃ nidahita’’nti. ‘‘Āma, sāmī’’ti. ‘‘Kuhiṃ taṃ nidahita’’nti. ‘‘Araññe, sāmī’’ti. ‘‘Tena hi gacchāmā’’ti kuddālapiṭakaṃ ādāya nidhiṭṭhānaṃ gantvā ‘‘kahaṃ mātula, dhana’’nti āha. Nando āruyha dhanamatthake ṭhatvā dhanaṃ nissāya mānaṃ uppādetvā ‘‘are dāsiputta ceṭaka, kuto te imasmiṃ ṭhāne dhana’’nti kumāraṃ akkosati. Kumāro tassa pharusavacanaṃ sutvā asuṇanto viya ‘‘tena hi gacchāmā’’ti taṃ gahetvā paṭinivattitvā puna dve tayo divase atikkamitvā agamāsi, nando tatheva akkosati. Kumāro tena saddhiṃ pharusavacanaṃ avatvāva nivattitvā ‘‘ayaṃ dāso ito paṭṭhāya ‘dhanaṃ ācikkhissāmī’ti gacchati, gantvā pana maṃ akkosati, tattha kāraṇaṃ na jānāmi, atthi kho pana me pitu sahāyo kuṭumbiko, taṃ paṭipucchitvā jānissāmī’’ti bodhisattassa santikaṃ gantvā sabbaṃ taṃ pavattiṃ ārocetvā ‘‘kiṃ nu kho, tāta, kāraṇa’’nti pucchi.

Bodhisatto ‘‘yasmiṃ te, tāta, ṭhāne ṭhito nando akkosati, tattheva te pitu santakaṃ dhanaṃ, tasmā yadā te nando akkosati, tadā naṃ ‘ehi re dāsa, kiṃ akkosasī’ti ākaḍḍhitvā taṃ ṭhānaṃ bhinditvā kulasantakaṃ dhanaṃ nīharitvā dāsaṃ ukkhipāpetvā dhanaṃ āharā’’ti vatvā imaṃ gāthamāha –

39.

‘‘Maññe sovaṇṇayo rāsi, sovaṇṇamālā ca nandako;

Yattha dāso āmajāto, ṭhito thullāni gajjatī’’ti.

Tattha maññeti evaṃ ahaṃ jānāmi. Sovaṇṇayoti sundaro vaṇṇo etesanti sovaṇṇāni. Kāni tāni? Rajatamaṇikañcanapavāḷādīni ratanāni. Imasmiñhi ṭhāne sabbānetāni ‘‘suvaṇṇānī’’ti adhippetāni, tesaṃ rāsi sovaṇṇayo rāsi. Sovaṇṇamālā cāti tuyhaṃ pitusantakā suvaṇṇamālā ca etthevāti maññāmi. Nandako yattha dāsoti yasmiṃ ṭhāne ṭhito nandako dāso. Āmajātoti ‘‘āma, ahaṃ vo dāsī’’ti evaṃ dāsabyaṃ upagatāya āmadāsisaṅkhātāya dāsiyā putto. Ṭhito thullāni gajjatīti ‘‘so yasmiṃ ṭhāne ṭhito thullāni pharusavacanāni vadati, tattheva te kulasantakaṃ dhanaṃ, evaṃ ahaṃ taṃ maññāmī’’ti bodhisatto kumārassa dhanaggahaṇūpāyaṃ ācikkhi.

Kumāro bodhisattaṃ vanditvā gharaṃ gantvā nandaṃ ādāya nidhiṭṭhānaṃ gantvā yathānusiṭṭhaṃ paṭipajjitvā taṃ dhanaṃ āharitvā kuṭumbaṃ saṇṭhapetvā bodhisattassa ovāde ṭhito dānādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato.

Satthā ‘‘pubbepesa evaṃsīloyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā nando sāriputtassa saddhivihāriko ahosi, paṇḍitakuṭumbiko pana ahameva ahosi’’nti.

Nandajātakavaṇṇanā navamā.

[40] 10. Khadiraṅgārajātakavaṇṇanā

Kāmaṃ patāmi nirayanti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko hi vihārameva ārabbha catupaññāsakoṭidhanaṃ buddhasāsane pariccajitvā vikiritvā ṭhapetvā tīṇi ratanāni aññattha ratanasaññameva anuppādetvā satthari jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati. Pātova ekavāraṃ gacchati, katapātarāso ekavāraṃ, sāyanhe ekavāraṃ. Aññānipi antarantarupaṭṭhānāni hontiyeva. Gacchanto ca ‘‘kiṃ nu kho ādāya āgatoti sāmaṇerā vā daharā vā hatthampi me olokeyyu’’nti tucchahattho nāma na gatapubbo. Pātova gacchanto yāguṃ gāhāpetvā gacchati, katapātarāso sappinavanītamadhuphāṇitādīnipi, sāyanhasamaye gandhamālāvatthādihatthoti. Evaṃ divase divase pariccajantassa panassa pariccāge pamāṇaṃ natthi.

Bahū vohārūpajīvinopissa hatthato paṇṇe āropetvā aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ iṇaṃ gaṇhiṃsu, te mahāseṭṭhi na āharāpeti. Aññā panassa kulasantakā aṭṭhārasa koṭiyo nadītīre nidahitvā ṭhapitā aciravatodakena nadīkūle bhinne mahāsamuddaṃ paviṭṭhā, tā yathāpihitalañchi tāva lohacāṭiyo aṇḍavakucchiyaṃ pavaṭṭantā vicaranti. Gehe panassa pañcannaṃ bhikkhusatānaṃ niccabhattaṃ nibaddhameva hoti. Seṭṭhino hi gehaṃ bhikkhusaṅghassa catumahāpathe khatapokkharaṇisadisaṃ, sabbabhikkhūnaṃ mātāpituṭṭhāne ṭhitaṃ. Tenassa gharaṃ sammāsambuddhopi gacchati, asītimahātherāpi gacchantiyeva. Sesabhikkhūnaṃ pana gacchantānañca āgacchantānañca pamāṇaṃ natthi. Taṃ pana gharaṃ sattabhūmakaṃ sattadvārakoṭṭhakapaṭimaṇḍitaṃ, tassa catutthe dvārakoṭṭhake ekā micchādiṭṭhikā devatā vasati, sā sammāsambuddhe gehaṃ pavisante attano vimāne ṭhātuṃ na sakkoti, dārake gahetvā otaritvā bhūmiyaṃ tiṭṭhati. Asītimahātheresupi avasesattheresupi pavisantesu ca nikkhamantesu ca tatheva karoti. Sā cintesi ‘‘samaṇe gotame ca sāvakesu cassa imaṃ gehaṃ pavisantesu mayhaṃ sukhaṃ nāma natthi, niccakālaṃ otaritvā otaritvā bhūmiyaṃ ṭhātuṃ na sakkhissāmi. Yathā ime etaṃ gharaṃ na pavisanti, tathā mayā kātuṃ vaṭṭatī’’ti. Athekadivasaṃ sayanūpagatasseva mahākammantikassa santikaṃ gantvā obhāsaṃ pharitvā aṭṭhāsi. ‘‘Ko etthā’’ti ca vutte ‘‘ahaṃ catutthadvārakoṭṭhake nibbattadevatā’’ti āha. ‘‘Kasmā āgatāsī’’ti? ‘‘Kiṃ tumhe seṭṭhissa kiriyaṃ na passatha, attano pacchimakālaṃ anoloketvā dhanaṃ nīharitvā samaṇaṃ gotamaṃyeva pūjeti, neva vaṇijjaṃ payojeti, na kammante paṭṭhapeti, tumhe seṭṭhiṃ tathā ovadatha, yathā attano kammantaṃ karoti. Yathā ca samaṇo gotamo sasāvako imaṃ gharaṃ na pavisati, tathā karothā’’ti. Atha naṃ so āha ‘‘bāladevate, seṭṭhi dhanaṃ vissajjento niyyānike buddhasāsane vissajjeti, so sace maṃ cūḷāyaṃ gahetvā vikkiṇissati, nevāhaṃ kiñci kathessāmi, gaccha tvaṃ’’nti. Sā punekadivasaṃ seṭṭhino jeṭṭhaputtaṃ upasaṅkamitvā tatheva ovadi, sopi taṃ purimanayeneva tajjesi. Seṭṭhinā pana saddhiṃ kathetuṃyeva na sakkoti.

Seṭṭhinopi nirantaraṃ dānaṃ dentassa vohāre akarontassa āye mandībhūte dhanaṃ parikkhayaṃ agamāsi. Athassa anukkamena dāliddiyappattassa paribhogasāṭakasayanabhojanānipi purāṇasadisāni na bhaviṃsu. Evaṃbhūtopi bhikkhusaṅghassa dānaṃ deti, paṇītaṃ pana katvā dātuṃ na sakkoti . Atha naṃ ekadivasaṃ vanditvā nisinnaṃ satthā ‘‘dīyati pana te, gahapati, kule dāna’’nti pucchi. So ‘‘dīyati, bhante, tañca kho kaṇājakaṃ bilaṅgadutiya’’nti āha. Atha naṃ satthā ‘‘gahapati, ‘lūkhaṃ dānaṃ demī’ti mā cittaṃ saṅkocayittha . Cittasmiñhi paṇīte buddhapaccekabuddhabuddhasāvakānaṃ dinnadānaṃ lūkhaṃ nāma na hoti. Kasmā? Vipākamahantattā’’ti āha. Cittañhi paṇītaṃ kātuṃ sakkontassa dānaṃ lūkhaṃ nāma natthīti cetaṃ evaṃ veditabbaṃ –

‘‘Natthi citte pasannamhi, appakā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake. (vi. va. 804);

‘‘Na kiratthi anomadassisu, pāricariyā buddhesu appakā;

Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā’’ti.

Aparampi naṃ āha ‘‘gahapati, tvaṃ tāva lūkhaṃ dānaṃ dadamāno aṭṭhannaṃ ariyapuggalānaṃ desi, ahaṃ velāmakāle sakalajambudīpaṃ unnaṅgalaṃ katvā satta ratanāni dadamāno pañca mahānadiyo ekoghapuṇṇaṃ katvā viya ca mahādānaṃ pavattayamāno tisaraṇagataṃ vā pañcasīlarakkhanakaṃ vā kañci nālatthaṃ, dakkhiṇeyyapuggalā nāma evaṃ dullabhā. Tasmā ‘lūkhaṃ me dāna’nti mā cittaṃ saṅkocayitthā’’ti evañca pana vatvā velāmasuttaṃ (a. ni. 9.20) kathesi.

Atha kho sā devatā issarakāle seṭṭhinā saddhiṃ kathetumpi asakkontī ‘‘idānāyaṃ duggatattā mama vacanaṃ gaṇhissatī’’ti maññamānā aḍḍharattasamaye sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi. Seṭṭhi taṃ disvā ‘‘ko eso’’ti āha. ‘‘Ahaṃ mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā, devatā’’ti. ‘‘Kimatthamāgatāsī’’ti? ‘‘Tuyhaṃ ovādaṃ kathetukāmā hutvā āgacchāmī’’ti. ‘‘Tena hi kathehī’’ti. Mahāseṭṭhi tvaṃ pacchimakālaṃ na cintesi, puttadhītaro na olokesi, samaṇassa te gotamassa sāsane bahuṃ dhanaṃ vippakiṇṇaṃ, so tvaṃ ativelaṃ dhanavissajjanena vā vaṇijjādikammānaṃ akaraṇena vā samaṇaṃ gotamaṃ nissāya duggato jāto, evaṃbhūtopi samaṇaṃ gotamaṃ na muñcasi, ajjapi te samaṇā gharaṃ pavisantiyeva. Yaṃ tāva tehi nītaṃ, taṃ na sakkā paccāharāpetuṃ, gahitaṃ gahitameva hotu, ito paṭṭhāya pana sayañca samaṇassa gotamassa santikaṃ mā gamittha, sāvakānañcassa imaṃ gharaṃ pavisituṃ mā adāsi, samaṇaṃ gotamaṃ nivattitvāpi anolokento attano vohāre ca vaṇijjañca katvā kuṭumbaṃ saṇṭhapehī’’ti. Atha naṃ so evamāha ‘‘ayaṃ tayā mayhaṃ dātabbaovādo’’ti. ‘‘Āma, ayyā’’ti. Tādisānaṃ devatānaṃ satenapi sahassenapi satasahassenapi akampanīyo ahaṃ dasabalena kato. Mama hi saddhā sineru viya acalā suppatiṭṭhitā, mayā niyyānike ratanasāsane dhanaṃ vissajjitaṃ, ayuttaṃ te kathitaṃ, buddhasāsane pahāro dinno, evarūpāya anācārāya dussīlāya kāḷakaṇṇiyā saddhiṃ tayā mama ekagehe vasanakiccaṃ natthi, sīghaṃ mama gehā nikkhamitvā aññattha gacchāti.

Sā sotāpannassa ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī attano vasanaṭṭhānaṃ gantvā dārake hatthena gahetvā nikkhami. Nikkhamitvā ca pana aññattha vasanaṭṭhānaṃ alabhamānā ‘‘seṭṭhiṃ khamāpetvā tattheva vasissāmī’’ti cintetvā nagarapariggāhakadevaputtassa santikaṃ gantvā taṃ vanditvā aṭṭhāsi. ‘‘Kenaṭṭhena āgatāsī’’ti ca vutte ‘‘ahaṃ sāmi, attano bālatāya anupadhāretvā anāthapiṇḍikena seṭṭhinā saddhiṃ kathesiṃ, so maṃ kujjhitvā vasanaṭṭhānā nikkaḍḍhi, maṃ seṭṭhissa santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ me dethā’’ti. ‘‘Kiṃ pana tayā seṭṭhi vutto’’ti ‘‘ito paṭṭhāya buddhupaṭṭhānaṃ saṅghupaṭṭhānaṃ mā kari, samaṇassa gotamassa gharappavesanaṃ mā adāsī’’ti ‘‘evaṃ me vutto, sāmī’’ti. Ayuttaṃ tayā vuttaṃ, sāsane pahāro dinno, ‘‘ahaṃ taṃ ādāya seṭṭhino santikaṃ gantuṃ na ussahāmī’’ti. Sā tassa santikā saṅgahaṃ alabhitvā catunnaṃ mahārājānaṃ santikaṃ agamāsi.

Tehipi tatheva paṭikkhittā sakkaṃ devarājaṃ upasaṅkamitvā taṃ pavattiṃ ācikkhitvā ‘‘ahaṃ, deva, vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā anāthā vicarāmi, tumhākaṃ siriyā mayhaṃ vasanaṭṭhānaṃ dāpethā’’ti suṭṭhutaraṃ yāci. Sopi naṃ āha ‘‘tayā ayuttaṃ kataṃ, jinasāsane pahāro dinno, ahampi taṃ nissāya seṭṭhinā saddhiṃ kathetuṃ na sakkomi, ekaṃ pana te seṭṭhissa khamanūpāyaṃ kathessāmī’’ti. ‘‘Sādhu, deva, kathehī’’ti. Mahāseṭṭhissa hatthato manussehi paṇṇe āropetvā aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ gahitaṃ atthi, tvaṃ tassa āyuttakavesaṃ gahetvā kañci ajānāpetvā tāni paṇṇāni ādāya katipayehi yakkhataruṇehi parivāritā ekena hatthena paṇṇaṃ, ekena lekhaniṃ gahetvā tesaṃ gehaṃ gantvā gehamajjhe ṭhitā attano yakkhānubhāvena te uttāsetvā ‘‘idaṃ tumhākaṃ iṇapaṇṇaṃ, amhākaṃ seṭṭhi attano issarakāle tumhe na kiñci āha, idāni duggato jāto, tumhehi gahitakahāpaṇāni dethā’’ti attano yakkhānubhāvaṃ dassetvā sabbāpi tā aṭṭhārasa hiraññakoṭiyo sādhetvā seṭṭhissa tucchakoṭṭhake pūretvā aññaṃ aciravatinadītīre nidahitaṃ dhanaṃ nadīkūle bhinne samuddaṃ paviṭṭhaṃ atthi, tampi attano ānubhāvena āharitvā tucchakoṭṭhake pūretvā, aññampi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭimattameva dhanaṃ atthi, tampi āharitvā tucchakoṭṭhake pūrehi, imāhi catupaññāsakoṭīhi imaṃ tucchakoṭṭhakapūrakaṃ daṇḍakammaṃ katvā mahāseṭṭhiṃ khamāpehīti.

Sā ‘‘sādhu, devā’’ti tassa vacanaṃ sampaṭicchitvā vuttanayeneva sabbaṃ dhanaṃ āharitvā koṭṭhake pūretvā aḍḍharattasamaye seṭṭhissa sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi. ‘‘Ko eso’’ti vutte ‘‘ahaṃ te mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā andhabāladevatā, mayā mahāmohamūḷhāya buddhaguṇe ajānitvā purimesu divasesu tumhehi saddhiṃ kiñci kathitaṃ atthi, taṃ me dosaṃ khamatha. Sakkassa hi me devarājassa vacanena tumhākaṃ iṇaṃ sodhetvā aṭṭhārasa koṭiyo, samuddaṃ gatā aṭṭhārasa koṭiyo, tasmiṃ tasmiṃ ṭhāne assāmikadhanassa aṭṭhārasa koṭiyoti catupaṇṇāsa koṭiyo āharitvā tucchakoṭṭhakapūraṇena daṇḍakammaṃ kataṃ, jetavanavihāraṃ ārabbha parikkhayaṃ gatadhanaṃ sabbaṃ sampiṇḍitaṃ, vasanaṭṭhānaṃ alabhamānā kilamāmi, mayā aññāṇatāya kathitaṃ manasi akatvā khamatha mahāseṭṭhī’’ti āha.

Anāthapiṇḍiko tassā vacanaṃ sutvā cintesi ‘‘ayaṃ devatā ‘daṇḍakammañca me kata’nti vadati, attano ca dosaṃ paṭijānāti, satthā imaṃ vinetvā attano guṇe jānāpessati, sammāsambuddhassa naṃ dassessāmī’’ti. Atha naṃ āha ‘‘amma, devate, sacesi maṃ khamāpetukāmā, satthu santike maṃ khamāpehī’’ti. Sādhu evaṃ karissāmi, ‘‘satthu pana maṃ santikaṃ gahetvā gacchāhī’’ti. So ‘‘sādhū’’ti vatvā vibhātāya rattiyā pātova taṃ gahetvā satthu santikaṃ gantvā tāya katakammaṃ sabbaṃ tathāgatassa ārocesi. Satthā tassa vacanaṃ sutvā ‘‘idha, gahapati, pāpapuggalopi yāva pāpaṃ na paccati , tāva bhadrāni passati. Yadā panassa pāpaṃ paccati, tadā pāpameva passati. Bhadrapuggalopi yāva bhadraṃ na paccati, tāva pāpāni passati. Yadā panassa bhadraṃ paccati, tadā bhadrameva passatī’’ti vatvā imā dhammapade dve gāthā abhāsi –

‘‘Pāpopi passatī bhadraṃ, yāva pāpaṃ na paccati;

Yadā ca paccatī pāpaṃ, atha pāpo pāpāni passati.

‘‘Bhadropi passatī pāpaṃ, yāva bhadraṃ na paccati;

Yadā ca paccatī bhadraṃ, atha bhadro bhadrāni passatī’’ti. (dha. pa. 119-120);

Imāsañca pana gāthānaṃ pariyosāne sā devatā sotāpattiphale patiṭṭhāsi. Sā cakkaṅkitesu satthu pādesu nipatitvā ‘‘mayā, bhante, rāgarattāya dosapaduṭṭhāya mohamūḷhāya avijjandhāya tumhākaṃ guṇe ajānantiyā pāpakaṃ vacanaṃ vuttaṃ, taṃ me khamathā’’ti satthāraṃ khamāpetvā mahāseṭṭhimpi khamāpesi.

Tasmiṃ samaye anāthapiṇḍiko satthu purato attano guṇaṃ kathesi ‘‘bhante, ayaṃ devatā ‘buddhupaṭṭhānādīni mā karohī’ti vārayamānāpi maṃ vāretuṃ nāsakkhi, ‘dānaṃ na dātabba’nti imāya vāriyamānopahaṃ dānaṃ adāsimeva, nūna esa, bhante, mayhaṃ guṇo’’ti. Satthā ‘‘tvaṃ khosi gahapati sotāpanno ariyasāvako acalasaddho visuddhadassano, tuyhaṃ imāya appesakkhadevatāya vārentiyā avāritabhāvo na acchariyo . Yaṃ pana pubbe paṇḍitā anuppanne buddhe aparipakkañāṇe ṭhitā kāmāvacarissarena mārena ākāse ṭhatvā ‘sace dānaṃ dassasi, imasmiṃ niraye paccissasī’ti asītihatthagambhīraṃ aṅgārakāsuṃ dassetvā ‘mā dānaṃ adāsī’ti vāritāpi padumakaṇṇikāmajjhe ṭhatvā dānaṃ adaṃsu, idaṃ acchariya’’nti vatvā anāthapiṇḍikena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiseṭṭhissa kule nibbattitvā nānappakārehi sukhūpakaraṇehi devakumāro viya saṃvaḍḍhiyamāno anukkamena viññutaṃ patvā soḷasavassakāleyeva sabbasippesu nipphattiṃ patto. So pitu accayena seṭṭhiṭṭhāne ṭhatvā catūsu nagaradvāresu catasso dānasālāyo, majjhe nagarassa ekaṃ, attano nivesanadvāre ekanti cha dānasālāyo kāretvā mahādānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti.

Athekadivasaṃ pātarāsavelāya bodhisattassa nānaggarase manuññabhojane upanīyamāne eko paccekabuddho sattāhaccayena nirodhā vuṭṭhāya bhikkhācāravelaṃ sallakkhetvā ‘‘ajja mayā bārāṇasiseṭṭhissa gehadvāraṃ gantuṃ vaṭṭatī’’ti nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhadhovanaṃ katvā manosilātale ṭhito nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā iddhimayamattikāpattaṃ ādāya ākāsenāgantvā bodhisattassa bhatte upanītamatte gehadvāre aṭṭhāsi. Bodhisatto taṃ disvāva āsanā vuṭṭhāya nipaccakāraṃ dassetvā parikammakārakaṃ olokesi. ‘‘Kiṃ karomi, sāmī’’ti ca vutte ‘‘ayyassa pattaṃ āharathā’’ti āha. Taṅkhaṇaññeva māro pāpimā vikampamāno uṭṭhāya ‘‘ayaṃ paccekabuddho ito sattame divase āhāraṃ labhi, ajja alabhamāno vinassissati, imañca vināsessāmi, seṭṭhino ca dānantarāyaṃ karissāmī’’ti taṅkhaṇaññeva āgantvā antaravatthumhi asītihatthamattaṃ aṅgārakāsuṃ nimmini. Sā khadiraṅgārapuṇṇā sampajjalitā sajotibhūtā avīcimahānirayo viya khāyittha. Taṃ pana māpetvā sayaṃ ākāse aṭṭhāsi. Pattāharaṇatthāya gacchamāno puriso taṃ disvā mahābhayappatto nivatti. Bodhisatto ‘‘kiṃ, tāta, nivattosī’’ti pucchi. Ayaṃ sāmi antaravatthumhi mahatī aṅgārakāsu sampajjalitā sajotibhūtāti . Athañño athaññoti evaṃ āgatāgatā sabbepi bhayappattā vegena palāyiṃsu.

Bodhisatto cintesi ‘‘ajja mayhaṃ dānantarāyaṃ kātukāmo vasavattī māro uyyutto bhavissati, na kho pana jānāti mārasatena mārasahassenapi mayhaṃ akampiyabhāvaṃ, ajja dāni mayhaṃ vā mārassa vā balamahantataṃ, ānubhāvamahantataṃ jānissāmī’’ti taṃ yathāsajjitameva bhattapātiṃ sayaṃ ādāya gehā nikkhamma aṅgārakāsutaṭe ṭhatvā ākāsaṃ ulloketvā māraṃ disvā ‘‘kosi tva’’nti āha. ‘‘Ahaṃ, māro’’ti. ‘‘Ayaṃ aṅgārakāsu tayā nimmitā’’ti? ‘‘Āma, mayā’’ti . ‘‘Kimatthāyā’’ti. ‘‘Tava dānassa antarāyakaraṇatthāya ca paccekabuddhassa ca jīvitanāsanatthāyā’’ti. Bodhisatto ‘‘neva te ahaṃ attano dānassa antarāyaṃ, na paccekabuddhassa jīvitantarāyaṃ kātuṃ dassāmi, ajja dāni mayhaṃ vā tuyhaṃ vā balamahantataṃ, ānubhāvamahantataṃ jānissāmī’’ti aṅgārakāsutaṭe ṭhatvā ‘‘bhante, paccekabuddha ahaṃ imissā aṅgārakāsuyā adhosīso patamānopi na nivattissāmi, kevalaṃ tumhe mayā dinnaṃ bhojanaṃ paṭiggaṇhathā’’ti vatvā imaṃ gāthamāha –

40.

‘‘Kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro;

Nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā’’ti.

Tatthāyaṃ piṇḍattho – bhante, paccekavarabuddha sacepahaṃ tumhākaṃ piṇḍapātaṃ dento ekaṃseneva imaṃ nirayaṃ uddhaṃpādo avaṃsiro hutvā patāmi, tathāpi yadidaṃ adānañca asīlañca ariyehi akattabbattā anariyehi ca kattabbattā ‘‘anariya’’nti vuccati, ‘‘na taṃ anariyaṃ karissāmi , handa imaṃ mayā dīyamānaṃ piṇḍaṃ paṭiggaha paṭiggaṇhāhī’’ti. Ettha ca handāti vossaggatthe nipāto.

Evaṃ vatvā bodhisatto daḷhasamādānena bhattapātiṃ gahetvā aṅgārakāsumatthakena pakkhanto, tāvadeva asītihatthagambhīrāya aṅgārakāsuyā talato uparūparijātaṃ satapattapupphitaṃ ekaṃ mahāpadumaṃ uggantvā bodhisattassa pāde sampaṭicchi. Tato mahātumbamattā reṇu uggantvā mahāsattassa muddhani ṭhatvā sakalasarīraṃ suvaṇṇacuṇṇasamokiṇṇamiva akāsi. So padumakaṇṇikāya ṭhatvā nānaggarasabhojanaṃ paccekabuddhassa patte patiṭṭhāpesi. So taṃ paṭiggahetvā anumodanaṃ katvā pattaṃ ākāse khipitvā passantasseva mahājanassa sayampi vehāsaṃ abbhuggantvā nānappakāraṃ valāhakapantiṃ maddamāno viya himavantameva gato. Māropi parājito domanassaṃ patvā attano vasanaṭṭhānameva gato. Bodhisatto pana padumakaṇṇikāya ṭhitakova mahājanassa dānasīlasaṃvaṇṇanena dhammaṃ desetvā mahājanena parivuto attano nivesanameva pavisitvā yāvajīvaṃ dānādīni puññāni katvā yathākammaṃ gato.

Satthā ‘‘nayidaṃ, gahapati, acchariyaṃ, yaṃ tvaṃ evaṃ dassanasampanno etarahi devatāya na kampito, pubbe paṇḍitehi katameva acchariya’’nti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā paccekabuddho tattheva parinibbāyi, māraṃ parājetvā padumakaṇṇikāya ṭhatvā paccekabuddhassa piṇḍapātadāyako bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Khadiraṅgārajātakavaṇṇanā dasamā.

Kulāvakavaggo catuttho.

Tassuddānaṃ –

Kulāvakañca naccañca, sammodamacchavaṭṭakaṃ;

Sakuṇaṃ tittiraṃ bakaṃ, nandañca khadiraṅgāranti.

5. Atthakāmavaggo

[41] 1. Losakajātakavaṇṇanā

Yoatthakāmassāti idaṃ satthā jetavane viharanto losakatissattheraṃ nāma ārabbha kathesi. Ko panesa losakatissatthero nāmāti? Kosalaraṭṭhe eko attano kulanāsako kevaṭṭaputtako alābhī bhikkhu. So kira nibbattaṭṭhānetā cavitvā kosalaraṭṭhe ekasmiṃ kulasahassavāse kevaṭṭagāme ekissā kevaṭṭiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇadivase taṃ kulasahassaṃ jālahatthaṃ nadiyañca taḷākādīsu ca macche pariyesantaṃ ekaṃ khuddakamacchampi nālattha. Tato paṭṭhāya ca te kevaṭṭā parihāyantiyeva. Tasmiñhi kucchigateyeva nesaṃ gāmo satta vāre agginā daḍḍho, satta vāre raññā daṇḍito. Evaṃ anukkamena duggatā jātā. Te cintayiṃsu ‘‘pubbe amhākaṃ evarūpaṃ natthi, idāni pana parihāyāma, amhākaṃ antare ekāya kāḷakaṇṇiyā bhavitabbaṃ, dve bhāgā homā’’ti pañca pañca kulasatāni ekato ahesuṃ. Tato yattha tassa mātāpitaro, sova koṭṭhāso parihāyati, itaro vaḍḍhati. Te tampi koṭṭhāsaṃ dvidhā, tampi dvidhāti evaṃ yāva tameva kulaṃ ekaṃ ahosi, tāva vibhajitvā tesaṃ kāḷakaṇṇibhāvaṃ ñatvā pothetvā nikkaḍḍhiṃsu.

Athassa mātā kicchena jīvamānā paripakke gabbhe ekasmiṃ ṭhāne vijāyi. Pacchimabhavikasattaṃ na sakkā nāsetuṃ, antoghaṭe padīpo viya tassa hadaye arahattassa upanissayo jalati. Sā taṃ dārakaṃ paṭijaggitvā ādhāvitvā paridhāvitvā vicaraṇakāle ekamassa kapālakaṃ hatthe datvā ‘‘putta, etaṃ gharaṃ pavisā’’ti pesetvā palātā. So tato paṭṭhāya ekakova hutvā tattha tattha bhikkhaṃ pariyesitvā ekasmiṃ ṭhāne sayati, na nhāyati, na sarīraṃ paṭijaggati, paṃsupisācako viya kicchena jīvikaṃ kappeti. So anukkamena sattavassiko hutvā ekasmiṃ gehadvāre ukkhalidhovanassa chaḍḍitaṭṭhāne kāko viya ekekaṃ bhattasitthaṃ uccinitvā khādati.

Atha naṃ dhammasenāpati sāvatthiyaṃ piṇḍāya caramāno disvā ‘‘ayaṃ satto atikāruññappatto , kataragāmavāsiko nu kho’’ti tasmiṃ mettacittaṃ vaḍḍhetvā ‘‘ehi, re’’ti āha. So āgantvā theraṃ vanditvā aṭṭhāsi. Atha naṃ thero ‘‘kataragāmavāsikosi, kahaṃ vā te mātāpitaro’’ti pucchi. ‘‘Ahaṃ, bhante, nippaccayo, mayhaṃ mātāpitaro maṃ nissāya ‘kilantamhā’ti maṃ chaḍḍetvā palātā’’ti. ‘‘Api pana pabbajissasī’’ti. ‘‘Bhante, ahaṃ tāva pabbajeyyaṃ, mādisaṃ pana kapaṇaṃ ko pabbājessasī’’ti? ‘‘Ahaṃ pabbājessāmī’’ti. ‘‘Sādhu, bhante, pabbājethā’’ti. Thero tassa khādanīyabhojanīyaṃ datvā taṃ vihāraṃ netvā sahattheneva nhāpetvā pabbājetvā paripuṇṇavassaṃ upasampādesi. So mahallakakāle ‘‘losakatissatthero’’ti paññāyittha appapuñño appalābho. Tena kira asadisadānepi kucchipūro na laddhapubbo, jīvitaghaṭanamattameva labhati. Tassa hi patte ekasmiṃyeva yāguuḷuṅke dinne patto samatittiko viya hutvā paññāyati. Atha manussā ‘‘imassa patto pūro’’ti heṭṭhā yāguṃ denti. Tassa patte yāguṃ dānakāle manussānaṃ bhājane yāgu antaradhāyatītipi vadanti. Khajjakādīsupi eseva nayo.

So aparena samayena vipassanaṃ vaḍḍhetvā aggaphale arahatte patiṭṭhitopi appalābhova ahosi. Athassa anupubbena āyusaṅkhāresu parihīnesu parinibbānadivaso sampāpuṇi. Dhammasenāpati āvajjento tassa parinibbānabhāvaṃ ñatvā ‘‘ayaṃ losakatissatthero ajja parinibbāyissati, ajja mayā etassa yāvadatthaṃ āhāraṃ dātuṃ vaṭṭatī’’ti taṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Thero taṃ nissāya tāva bahumanussāya sāvatthiyā hatthaṃ pasāretvā vandanamattampi nālattha. Atha naṃ thero ‘‘gacchāvuso, āsanasālāya nisīdā’’ti uyyojetvā gato. Taṃ āgatameva manussā ‘‘ayyo, āgato’’ti āsane nisīdāpetvā bhojesi. Theropi ‘‘imaṃ losakassa dethā’’ti laddhāhāraṃ pesesi. Taṃ gahetvā gatā losakatissattheraṃ asaritvā sayameva bhuñjiṃsu. Atha therassa uṭṭhāya vihāraṃ gamanakāle losakatissatthero āgantvā theraṃ vandi, thero nivattitvā ṭhitakova ‘‘laddhaṃ te, āvuso, bhatta’’nti pucchi. Labhissāma no, bhanteti. Thero saṃvegapatto kālaṃ olokesi, kālo atikkanto. Thero ‘‘hotāvuso, idheva nisīdā’’ti losakattheraṃ āsanasālāyaṃ nisīdāpetvā kosalarañño nivesanaṃ agamāsi. Rājā therassa pattaṃ gāhāpetvā ‘‘bhattassa akālo’’ti pattapūraṃ catumadhuraṃ dāpesi. Thero taṃ ādāya gantvā ‘‘ehāvuso, tissa imaṃ catumadhuraṃ bhuñjā’’ti vatvā pattaṃ gahetvā aṭṭhāsi. So there gāravena lajjanto na paribhuñjati. Atha naṃ thero ‘‘ehāvuso tissa, ahaṃ imaṃ pattaṃ gahetvāva ṭhassāmi, tvaṃ nisīditvā paribhuñja. Sace ahaṃ pattaṃ hatthato muñceyyaṃ, kiñci na bhaveyyā’’ti āha. Athāyasmā losakatissatthero aggasāvake dhammasenāpatimhi pattaṃ gahetvā ṭhite catumadhuraṃ paribhuñji. Taṃ therassa ariyiddhibalena parikkhayaṃ na agamāsi. Tadā losakatissatthero yāvadatthaṃ udarapūraṃ katvā paribhuñji, taṃ divasaṃyeva ca anupādisesāya nibbānadhātuyā parinibbāyi. Sammāsambuddho santike ṭhatvā sarīranikkhepaṃ kāresi, dhātuyo gahetvā cetiyaṃ kariṃsu.

Tadā bhikkhū dhammasabhāyaṃ sannipatitvā ‘‘āvuso, aho losakatissatthero appapuñño appalābhī, evarūpena nāma appapuññena appalābhinā kathaṃ ariyadhammo laddho’’ti kathentā nisīdiṃsu. Satthā dhammasabhaṃ gantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Te ‘‘imāya nāma, bhante’’ti ārocayiṃsu. Satthā ‘‘bhikkhave, eso bhikkhu attano alābhibhāvañca ariyadhammalābhibhāvañca attanāva akāsi. Ayañhi pubbe paresaṃ lābhantarāyaṃ katvā appalābhī jāto, ‘‘aniccaṃ, dukkhaṃ, anattā’’ti vipassanāya yuttabhāvassa balena ariyadhammalābhī jāto’’ti vatvā atītaṃ āhari.

Atīte kira kassapasammāsambuddhakāle aññataro bhikkhu ekaṃ kuṭumbikaṃ nissāya gāmakāvāse vasati pakatatto sīlavā vipassanāya yuttappayutto. Atheko khīṇāsavatthero samavattavāsaṃ vasamāno anupubbena tassa bhikkhuno upaṭṭhākakuṭumbikassa vasanagāmaṃ sampatto. Kuṭumbiko therassa iriyāpatheyeva pasīditvā pattaṃ ādāya gharaṃ pavesetvā sakkaccaṃ bhojetvā thokaṃ dhammakathaṃ sutvā theraṃ vanditvā ‘‘bhante, amhākaṃ dhuravihārameva gacchatha, mayaṃ sāyanhasamaye āgantvā passissāmā’’ti āha. Thero vihāraṃ gantvā nevāsikattheraṃ vanditvā āpucchitvā ekamantaṃ nisīdi. Sopi tena saddhiṃ paṭisanthāraṃ katvā ‘‘laddho te, āvuso, bhikkhāhāro’’ti pucchi. ‘‘Āma, laddho’’ti. ‘‘Kahaṃ laddho’’ti? ‘‘Tumhākaṃ dhuragāme kuṭumbikaghare’’ti. Evañca pana vatvā attano senāsanaṃ pucchitvā paṭijaggitvā pattacīvaraṃ paṭisāmetvā jhānasukhena phalasukhena ca vītināmento nisīdi.

Sopi kuṭumbiko sāyanhe gandhamālañceva padīpeyyañca gāhāpetvā vihāraṃ gantvā nevāsikattheraṃ vanditvā ‘‘bhante, eko āgantukatthero atthi, āgato nu kho’’ti pucchi. ‘‘Āma, āgato’’ti. ‘‘Idāni kaha’’nti. ‘‘Asukasenāsane nāmā’’ti. So tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno dhammakathaṃ sutvā sītalavelāya cetiyañca bodhiñca pūjetvā dīpe jāletvā ubhopi jane nimantetvā gato. Nevāsikattheropi kho ‘‘ayaṃ kuṭumbiko paribhinno, sacāyaṃ bhikkhu imasmiṃ vihāre vasissati, na maṃ esa kismiñci gaṇayissatī’’ti there anattamanataṃ āpajjitvā ‘‘imasmiṃ vihāre etassa avasanākāro mayā kātuṃ vaṭṭatī’’ti tena upaṭṭhānavelāya āgatena saddhiṃ kiñci na kathesi. Khīṇāsavatthero tassa ajjhāsayaṃ jānitvā ‘‘ayaṃ thero mama kule vā gaṇe vā apalibuddhabhāvaṃ na jānātī’’ti attano vasanaṭṭhānaṃ gantvā jhānasukhena phalasukhena vītināmesi.

Nevāsikopi punadivase nakhapiṭṭhena gaṇḍiṃ paharitvā nakhena dvāraṃ ākoṭetvā kuṭumbikassa gehaṃ agamāsi. So tassa pattaṃ gahetvā paññattāsane nisīdāpetvā ‘‘āgantukatthero kahaṃ, bhante’’ti pucchi. ‘‘Nāhaṃ tava kulūpakassa pavattiṃ jānāmi, gaṇḍiṃ paharantopi dvāraṃ ākoṭentopi pabodhetuṃ nāsakkhiṃ, hiyyo tava gehe paṇītabhojanaṃ bhuñjitvā jīrāpetuṃ asakkonto idāni niddaṃ okkantoyeva bhavissati, tvaṃ pasīdamāno evarūpesuyeva ṭhānesu pasīdasī’’ti āha – ‘‘khīṇāsavattheropi attano bhikkhācāravelaṃ sallakkhetvā sarīraṃ paṭijaggitvā pattacīvaramādāya ākāse uppatitvā aññattha agamāsi. So kuṭumbiko nevāsikattheraṃ sappimadhusakkharābhisaṅkhataṃ pāyāsaṃ pāyetvā pattaṃ gandhacuṇṇehi ubbaṭṭetvā puna pūretvā ‘‘bhante, so thero maggakilanto bhavissati, idamassa harathā’’ti adāsi. Itaro apaṭikkhipitvāva gahetvā gacchanto ‘‘sace so bhikkhu imaṃ pāyāsaṃ pivissati, gīvāyaṃ gahetvā nikkaḍḍhiyamānopi na gamissati. Sace panāhaṃ imaṃ pāyāsaṃ manussānaṃ dassāmi, pākaṭaṃ me kammaṃ bhavissati. Sace udake opilāpessāmi, udakapiṭṭhe sappi paññāyissati . Sace bhūmiyaṃ chaḍḍessāmi, kākasannipātena paññāyissati. Kattha nu kho imaṃ chaḍḍeyya’’nti upadhārento ekaṃ jhāmakkhettaṃ disvā aṅgāre viyūhitvā tattha pakkhipitvā upari aṅgārehi paṭicchādetvā vihāraṃ gato taṃ bhikkhuṃ adisvā cintesi ‘‘addhā so bhikkhu khīṇāsavo mama ajjhāsayaṃ viditvā aññattha gato bhavissati, aho mayā udarahetu ayuttaṃ kata’’nti tāvadevassa mahantaṃ domanassaṃ udapādi. Tato paṭṭhāyeva ca manussapeto hutvā na cirasseva kālaṃ katvā niraye nibbatti.

So bahūni vassasatasahassāni niraye paccitvā pakkāvasesena paṭipāṭiyā pañcajātisatesu yakkho hutvā ekadivasampi udarapūraṃ āhāraṃ na labhi. Ekadivasaṃ pana gabbhamalaṃ udarapūraṃ labhi. Puna pañcajātisatesu sunakho ahosi. Tadāpi ekadivasaṃ bhattavamanaṃ udarapūraṃ labhi, sesakāle pana tena udarapūro āhāro nāma na laddhapubbo. Sunakhayonito pana cavitvā kāsiraṭṭhe ekasmiṃ gāme duggatakule nibbatti. Tassa nibbattito paṭṭhāya taṃ kulaṃ paramaduggatameva jātaṃ, jātito uddhaṃ udakakañjikāmattampi na labhi. Tassa pana ‘‘mittavindako’’ti nāmaṃ ahosi. Mātāpitaro chātakadukkhaṃ adhivāsetuṃ asakkontā ‘‘gaccha kāḷakaṇṇī’’ti taṃ pothetvā nīhariṃsu. So apaṭisaraṇo vicaranto bārāṇasiṃ agamāsi. Tadā bodhisatto bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vāceti. Tadā bārāṇasivāsino duggatānaṃ paribbayaṃ datvā sippaṃ sikkhāpenti. Ayampi mittavindako bodhisattassa santike sippaṃ sikkhati. So pharuso anovādakkhamo taṃ taṃ paharanto vicarati, bodhisattena ovadiyamānopi ovādaṃ na gaṇhāti. Taṃ nissāya āyopissa mando jāto.

Atha so māṇavakehi saddhiṃ bhaṇḍitvā ovādaṃ aggaṇhanto tato palāyitvā āhiṇḍanto ekaṃ paccantagāmaṃ patvā bhatiṃ katvā jīvati. So tattha ekāya duggatitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā taṃ nissāya dve dārake vijāyi. Gāmavāsino ‘‘amhākaṃ susāsanaṃ dussāsanaṃ āroceyyāsī’’ti mittavindakassa bhatiṃ datvā taṃ gāmadvāre kuṭikāya vasāpesuṃ. Taṃ pana mittavindakaṃ nissāya te paccantagāmavāsino sattakkhattuṃ rājadaṇḍaṃ agamaṃsu, sattakkhattuṃ nesaṃ gehāni jhāyiṃsu, sattakkhattuṃ taḷākaṃ bhijji. Te cintayiṃsu ‘‘amhākaṃ pubbe imassa mittavindakassa anāgamanakāle evarūpaṃ natthi, idāni panassa āgatakālato paṭṭhāya parihāyāmā’’ti taṃ pothetvā nīhariṃsu.

So attano dārake gahetvā aññattha gacchanto ekaṃ amanussapariggahaṃ aṭaviṃ pāvisi. Tatthassa amanussā dārake ca bhariyañca māretvā maṃsaṃ khādiṃsu. So tato palāyitvā tato tato āhiṇḍanto ekaṃ gambhīraṃ nāma paṭṭanagāmaṃ nāvāvissajjanadivaseyeva patvā kammakārako hutvā nāvaṃ abhiruhi. Nāvā samuddapiṭṭhe sattāhaṃ gantvā sattame divase samuddamajjhe ākoṭetvā ṭhapitā viya aṭṭhāsi. Te kāḷakaṇṇisalākaṃ cāresuṃ, sattakkhattuṃ mittavindakasseva pāpuṇi. Manussā tassekaṃ veḷukalāpaṃ datvā hatthe gahetvā samuddapiṭṭhe khipiṃsu, tasmiṃ khittamatte nāvā agamāsi. Mittavindako veḷukalāpe nipajjitvā samuddapiṭṭhe gacchanto kassapasammāsambuddhakāle rakkhitasīlassa phalena samuddapiṭṭhe ekasmiṃ phalikavimāne catasso devadhītaro paṭilabhitvā tāsaṃ santike sukhaṃ anubhavamāno sattāhaṃ vasi. Tā pana vimānapetiyo sattāhaṃ sukhaṃ anubhavanti, sattāhaṃ dukkhaṃ. Sattāhaṃ dukkhaṃ anubhavituṃ gacchamānā ‘‘yāva mayaṃ āgacchāma, tāva idheva hohī’’ti vatvā agamaṃsu.

Mittavindako tāsaṃ gatakāle veḷukalāpe nipajjitvā purato gacchanto rajatavimāne aṭṭha devadhītaro labhi. Tatopi paraṃ gacchanto maṇivimāne soḷasa, kanakavimāne dvattiṃsa devadhītaro labhi. Tāsampi vacanaṃ akatvā parato gacchanto antaradīpake ekaṃ yakkhanagaraṃ addasa. Tatthekā yakkhinī ajarūpena vicarati. Mittavindako tassā yakkhinibhāvaṃ ajānanto ‘‘ajamaṃsaṃ khādissāmī’’ti taṃ pāde aggahesi, sā yakkhānubhāvena taṃ ukkhipitvā khipi. So tāya khitto samuddamatthakena gantvā bārāṇasiyaṃ parikhāpiṭṭhe ekasmiṃ kaṇṭakagumbamatthake patitvā pavaṭṭamāno bhūmiyaṃ patiṭṭhāsi. Tasmiñca samaye tasmiṃ parikhāpiṭṭhe rañño ajikā caramānā corā haranti. Ajikagopakā ‘‘core gaṇhissāmā’’ti ekamantaṃ nilīnā aṭṭhaṃsu. Mittavindako pavaṭṭitvā bhūmiyaṃ ṭhito tā ajikā disvā cintesi ‘‘ahaṃ samudde ekasmiṃ dīpake ajikaṃ pāde gahetvā tāya khitto idha patito. Sace idāni ekaṃ ajikaṃ pāde gahessāmi, sā maṃ parato samuddapiṭṭhe vimānadevatānaṃ santike khipissatī’’ti. So evaṃ ayoniso manasikaritvā ajikaṃ pāde gaṇhi, sā gahitamattā viravi. Ajikagopakā ito cito ca āgantvā taṃ gahetvā ‘‘ettakaṃ kālaṃ rājakule ajikakhādako esa coro’’ti taṃ koṭṭetvā bandhitvā rañño santikaṃ nenti.

Tasmiṃ khaṇe bodhisatto pañcasatamāṇavakaparivuto nagarā nikkhamma nhāyituṃ gacchanto mittavindakaṃ disvā sañjānitvā te manusse āha – ‘‘tātā, ayaṃ amhākaṃ antevāsiko, kasmā naṃ gaṇhathā’’ti? ‘‘Ajikacorako, ayya, ekaṃ ajikaṃ pāde gaṇhi, tasmā gahito’’ti. ‘‘Tena hetaṃ amhākaṃ dāsaṃ katvā detha, amhe nissāya jīvissatī’’ti. Te, ‘‘sādhu ayyā’’ti taṃ vissajjetvā agamaṃsu. Atha naṃ bodhisatto ‘‘mittavindaka, tvaṃ ettakaṃ kālaṃ kahaṃ vasī’’ti pucchi. So sabbaṃ attanā katakammaṃ ārocesi. Bodhisatto ‘‘atthakāmānaṃ vacanaṃ akaronto evaṃ dukkhaṃ pāpuṇātī’’ti vatvā imaṃ gāthamāha –

41.

‘‘Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Ajiyā pādamolamba, mittako viya socatī’’ti.

Tattha atthakāmassāti vuḍḍhiṃ icchantassa. Hitānukampinoti hitena anukampamānassa. Ovajjamānoti mudukena hitacittena ovadiyamāno. Na karoti sāsananti anusiṭṭhaṃ na karoti, dubbaco anovādako hoti. Mittako viya socatīti yathāyaṃ mittavindako ajikāya pādaṃ gahetvā socati kilamati, evaṃ niccakālaṃ socatīti imāya gāthāya bodhisatto dhammaṃ desesi.

Evaṃ tena therena ettake addhāne tīsuyeva attabhāvesu kucchipūro laddhapubbo. Yakkhena hutvā ekadivasaṃ gabbhamalaṃ laddhaṃ, sunakhena hutvā ekadivasaṃ bhattavamanaṃ, parinibbānadivase dhammasenāpatissānubhāvena catumadhuraṃ laddhaṃ. Evaṃ parassa lābhantarāyakaraṇaṃ nāma mahādosanti veditabbaṃ. Tasmiṃ pana kāle sopi ācariyo mittavindakopi yathākammaṃ gato.

Satthā ‘‘evaṃ, bhikkhave, attano appalābhibhāvañca ariyadhammalābhibhāvañca sayameva esa akāsī’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mittavindako losakatissatthero ahosi, disāpāmokkhācariyo pana ahameva ahosi’’nti.

Losakajātakavaṇṇanā paṭhamā.

[42] 2. Kapotajātakavaṇṇanā

Yo atthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ lolabhikkhuṃ ārabbha kathesi. Tassa lolabhāvo navakanipāte kākajātake āvi bhavissati. Tadā pana taṃ bhikkhū ‘‘ayaṃ, bhante, bhikkhu lolo’’ti satthu ārocesuṃ. Atha naṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu lolosī’’ti pucchi. ‘‘Āma, bhante’’ti. Satthā ‘‘pubbepi tvaṃ bhikkhu lolo lolakāraṇā jīvitakkhayaṃ patto, paṇḍitāpi taṃ nissāya attano vasanaṭṭhānā parihīnā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvatayoniyaṃ nibbatti. Tadā bārāṇasivāsino puññakāmatāya tasmiṃ tasmiṃ ṭhāne sakuṇānaṃ sukhavasanatthāya thusapacchiyo olambenti. Bārāṇasiseṭṭhinopi bhattakārako attano mahānase ekaṃ thusapacchiṃ olambetvā ṭhapesi, bodhisatto tattha vāsaṃ kappesi. So pātova nikkhamitvā gocare caritvā sāyaṃ āgantvā tattha vasanto kālaṃ khepesi. Athekadivasaṃ eko kāko mahānasamatthakena gacchanto ambilānambilamacchamaṃsānaṃ dhūpanavāsaṃ ghāyitvā lobhaṃ uppādetvā ‘‘kaṃ nu kho nissāya imaṃ macchamaṃsaṃ labhissāmī’’ti avidūre nisīditvā pariggaṇhanto sāyaṃ bodhisattaṃ āgantvā mahānasaṃ pavisantaṃ disvā ‘‘imaṃ pārāvataṃ nissāya macchamaṃsaṃ labhissāmī’’ti punadivase pātova āgantvā bodhisattassa nikkhamitvā gocaratthāya gamanakāle piṭṭhito piṭṭhito agamāsi. Atha naṃ bodhisatto ‘‘kasmā tvaṃ, samma, amhehi saddhiṃ carasī’’ti āha. ‘‘Sāmi, tumhāhaṃ kiriyā mayhaṃ ruccati, ito paṭṭhāya tumhe upaṭṭhahissāmī’’ti. ‘‘Samma, tumhe aññagocarā, mayaṃ aññagocarā, tumhehi amhākaṃ upaṭṭhānaṃ dukkara’’nti. ‘‘Sāmi, tumhākaṃ gocaraggahaṇakāle ahampi gocaraṃ gahetvā tumhehi saddhiṃyeva gamissāmī’’ti. ‘‘Sādhu, kevalaṃ te appamattena bhavitabba’’nti evaṃ bodhisatto kākaṃ ovaditvā gocaraṃ caranto tiṇabījādīni khādati. Bodhisattassa pana gocaraggahaṇakāle kāko gantvā gomayapiṇḍaṃ apanetvā pāṇake khāditvā udaraṃ pūretvā bodhisattassa santikaṃ āgantvā ‘‘sāmi, tumhe ativelaṃ caratha, atibahubhakkhena nāma bhavituṃ na vaṭṭatī’’ti vatvā bodhisattena gocaraṃ gahetvā sāyaṃ āgacchantena saddhiṃyeva mahānasaṃ pāvisi. Bhattakārako ‘‘amhākaṃ kapoto aññampi gahetvā āgato’’ti kākassapi pacchiṃ ṭhapesi. Tato paṭṭhāya dve janā vasanti.

Athekadivasaṃ seṭṭhissa bahuṃ macchamaṃsaṃ āhariṃsu. Taṃ ādāya bhattakārako mahānase tattha tattha olambesi. Kāko taṃ disvā lobhaṃ uppādetvā ‘‘sve gocarabhūmiṃ agantvā mayā idameva khāditabba’’nti rattiṃ nitthunanto nipajji. Punadivase bodhisatto gocarāya gacchanto ‘‘ehi, samma, kākā’’ti āha. ‘‘Sāmi, tumhe gacchatha, mayhaṃ kucchirogo atthī’’ti. ‘‘Samma, kākānaṃ kucchirogo nāma na kadāci bhūtapubbo, rattiṃ tīsu yāmesu ekekasmiṃ yāme mucchitā honti, dīpavaṭṭiṃ gilitakāle pana nesaṃ muhuttaṃ titti hoti, tvaṃ imaṃ macchamaṃsaṃ khāditukāmo bhavissasi, ehi manussaparibhogo nāma tumhākaṃ dupparibhuñjiyo, mā evarūpaṃ akāsi, mayā saddhiṃyeva gocarāya gacchāhī’’ti. ‘‘Na sakkomi, sāmī’’ti. ‘‘Tena hi paññāyissasi sakena kammena, lobhavasaṃ agantvā appamatto hohī’’ti taṃ ovaditvā bodhisatto gocarāya gato.

Bhattakārako nānappakāraṃ macchamaṃsavikatiṃ sampādetvā usumanikkhamanatthaṃ bhājanāni thokaṃ vivaritvā rasaparissāvanakaroṭiṃ bhājanamatthake ṭhapetvā bahi nikkhamitvā sedaṃ puñchamāno aṭṭhāsi. Tasmiṃ khaṇe kāko pacchito sīsaṃ ukkhipitvā bhattagehaṃ olokento tassa nikkhantabhāvaṃ ñatvā ‘‘ayaṃdāni mayhaṃ manorathaṃ pūretvā maṃsaṃ khādituṃ kālo, kiṃ nu kho mahāmaṃsaṃ khādāmi, udāhu cuṇṇikamaṃsa’’nti cintetvā ‘‘cuṇṇikamaṃsena nāma khippaṃ kucchiṃ pūretuṃ na sakkā, mahantaṃ maṃsakhaṇḍaṃ āharitvā pacchiyaṃ nikkhipitvā khādamāno nipajjissāmī’’ti pacchito uppatitvā rasakaroṭiyaṃ nilīyi. Sā ‘‘kirī’’ti saddamakāsi. Bhattakārako taṃ saddaṃ sutvā ‘‘kiṃ nu kho eta’’nti paviṭṭho kākaṃ disvā ‘‘ayaṃ duṭṭhakāko mahāseṭṭhino pakkamaṃsaṃ khāditukāmo, ahaṃ kho pana seṭṭhiṃ nissāya jīvāmi, na imaṃ bālaṃ, kiṃ me iminā’’ti dvāraṃ pidhāya kākaṃ gahetvā sakalasarīre pattāni luñcitvā allasiṅgīveraloṇajīrakādayo koṭṭetvā ambilatakkena āloḷetvā tenassa sakalasarīraṃ makkhetvā taṃ kākaṃ pacchiyaṃ khipi. So adhimattavedanābhibhūto nitthunanto nipajji.

Bodhisatto sāyaṃ āgantvā taṃ byasanappattaṃ disvā ‘‘lolakāka, mama vacanaṃ akatvā tava lobhaṃ nissāya mahādukkhaṃ pattosī’’ti vatvā imaṃ gāthamāha –

42.

‘‘Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Kapotakassa vacanaṃ akatvā, amittahatthatthagatova setī’’ti.

Tattha kapotakassa vacanaṃ akatvāti pārāvatassa hitānusāsanavacanaṃ akatvā. Amittahatthatthagatova setīti amittānaṃ anatthakārakānaṃ dukkhuppādakapuggalānaṃ hatthatthaṃ hatthapathaṃ gato ayaṃ kāko viya so puggalo mahantaṃ byasanaṃ patvā anusocamāno setīti.

Bodhisatto imaṃ gāthaṃ vatvā ‘‘idāni mayā ca imasmiṃ ṭhāne na sakkā vasitu’’nti aññattha gato. Kākopi tattheva jīvitakkhayaṃ patto. Atha naṃ bhattakārako saddhiṃ pacchiyā gahetvā saṅkāraṭṭhāne chaḍḍesi.

Satthāpi ‘‘na tvaṃ bhikkhu idāneva lolo, pubbepi loloyeva, tañca pana te lolyaṃ nissāya paṇḍitāpi sakāvāsā parihīnā’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne so bhikkhu anāgāmiphalaṃ patto. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā kāko lolabhikkhu ahosi, pārāvato pana ahameva ahosi’’nti.

Kapotajātakavaṇṇanā dutiyā.

[43] 3. Veḷukajātakavaṇṇanā

Yoatthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. Tañhi bhagavā ‘‘saccaṃ kira tvaṃ bhikkhu dubbacosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyeva, dubbacattāyeva ca paṇḍitānaṃ vacanaṃ akatvā sappamukhe jīvitakkhayaṃ patto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe mahābhogakule nibbatto viññutaṃ patvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ disvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañcābhiññā aṭṭha samāpattiyo ca uppādetvā jhānasukhena vītināmento aparabhāge mahāparivāro pañcahi tāpasasatehi parivuto gaṇassa satthā hutvā vihāsi. Atheko āsivisapotako attano dhammatāya caranto aññatarassa tāpasassa assamapadaṃ patto. Tāpaso tasmiṃ puttasinehaṃ uppādetvā taṃ ekasmiṃ veḷupabbe sayāpetvā paṭijaggati. Tassa veḷupabbe sayanato ‘‘veḷuko’’tveva nāmaṃ akaṃsu. Taṃ puttasinehena paṭijagganato tāpasassa ‘‘veḷukapitā’’tveva nāmaṃ akaṃsu.

Tadā bodhisatto ‘‘eko kira tāpaso āsivisaṃ paṭijaggatī’’ti sutvā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ āsivisaṃ paṭijaggasī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘āsivisena saddhiṃ vissāso nāma natthi, mā evaṃ jaggāhī’’ti āha. ‘‘So me ācariya putto, nāhaṃ tena vinā vattituṃ sakkhissāmī’’ti. ‘‘Tena hi etasseva santikā jīvitakkhayaṃ pāpuṇissasī’’ti. Tāpaso bodhisattassa vacanaṃ na gaṇhi, āsivisampi jahituṃ nāsakkhi. Tato katipāhaccayeneva sabbe tāpasā phalāphalatthāya gantvā gataṭṭhāne phalāphalassa sulabhabhāvaṃ disvā dve tayo divase tattheva vasiṃsu, veḷukapitāpi tehi saddhiṃ gacchanto āsivisaṃ veḷupabbeyeva sayāpetvā pidahitvā gato. So puna tāpasehi saddhiṃ dvīhatīhaccayena āgantvā ‘‘veḷukassa gocaraṃ dassāmī’’ti veḷupabbaṃ ugghāṭetvā ‘‘ehi, puttaka, chātakosī’’ti hatthaṃ pasāresi. Āsiviso dvīhatīhaṃ nirāhāratāya kujjhitvā pasāritahatthaṃ ḍaṃsitvā tāpasaṃ tattheva jīvitakkhayaṃ pāpetvā araññaṃ pāvisi. Tāpasā taṃ disvā bodhisattassa ārocesuṃ. Bodhisatto tassa sarīrakiccaṃ kāretvā isigaṇassa majjhe nisīditvā isīnaṃ ovādavasena imaṃ gāthamāha –

43.

‘‘Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Evaṃ so nihato seti, veḷukassa yathā pitā’’ti.

Tattha evaṃ so nihato setīti yo hi isīnaṃ ovādaṃ na gaṇhāti, so yathā esa tāpaso āsivisamukhe pūtibhāvaṃ patvā nihato seti, evaṃ mahāvināsaṃ patvā nihato setīti attho. Evaṃ bodhisatto isigaṇaṃ ovaditvā cattāro brahmavihāre bhāvetvā āyupariyosāne brahmaloke uppajji.

Satthā ‘‘na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyeva, dubbacabhāveneva ca āsivisamukhe pūtibhāvaṃ patto’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā veḷukapitā dubbacabhikkhu ahosi, sesaparisā buddhaparisā, gaṇasatthā pana ahameva ahosi’’nti.

Veḷukajātakavaṇṇanā tatiyā.

[44] 4. Makasajātakavaṇṇanā

Seyyo amittoti idaṃ satthā magadhesu cārikaṃ caramāno aññatarasmiṃ gāmake bālagāmikamanusse ārabbha kathesi. Tathāgato kira ekasmiṃ samaye sāvatthito magadharaṭṭhaṃ gantvā tattha cārikaṃ caramāno aññataraṃ gāmakaṃ sampāpuṇi. So ca gāmako yebhuyyena andhabālamanussehiyeva ussanno. Tatthekadivasaṃ te andhabālamanussā sannipatitvā ‘‘bho, amhe araññaṃ pavisitvā kammaṃ karonte makasā khādanti, tappaccayā amhākaṃ kammacchedo hoti, sabbeva dhanūni ceva āvudhāni ca ādāya gantvā makasehi saddhiṃ yujjhitvā sabbamakase vijjhitvā chinditvā ca māressāmā’’ti mantayitvā araññaṃ gantvā ‘‘makase vijjhissāmā’’ti aññamaññaṃ vijjhitvā ca paharitvā ca dukkhappattā āgantvā antogāme ca gāmamajjhe ca gāmadvāre ca nipajjiṃsu.

Satthā bhikkhusaṅghaparivuto taṃ gāmaṃ piṇḍāya pāvisi. Avasesā paṇḍitamanussā bhagavantaṃ disvā gāmadvāre maṇḍapaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthāraṃ vanditvā nisīdiṃsu. Satthā tasmiṃ tasmiṃ ṭhāne patitamanusse disvā te upāsake pucchi ‘‘bahū ime gilānā manussā, kiṃ etehi kata’’nti? ‘‘Bhante, ete manussā ‘makasayuddhaṃ karissāmā’ti gantvā aññamaññaṃ vijjhitvā sayaṃ gilānā jātā’’ti. Satthā ‘‘na idāneva andhabālamanussā ‘makase paharissāmā’ti attānaṃ paharanti, pubbepi ‘makasaṃ paharissāmā’ti paraṃ paharaṇakamanussā ahesuṃyevā’’ti vatvā tehi manussehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vaṇijjāya jīvikaṃ kappeti. Tadā kāsiraṭṭhe ekasmiṃ paccantagāme bahū vaḍḍhakī vasanti. Tattheko khalitavaḍḍhakī rukkhaṃ tacchati, athassa eko makaso tambalohathālakapiṭṭhisadise sīse nisīditvā sattiyā paharanto viya sīsaṃ mukhatuṇḍakena vijjhi. So attano santike nisinnaṃ puttaṃ āha – ‘‘tāta, mayhaṃ sīsaṃ makaso sattiyā paharanto viya vijjhati, vārehi na’’nti. ‘‘Tāta, adhivāsehi, ekappahāreneva taṃ māressāmī’’ti. Tasmiṃ samaye bodhisattopi attano bhaṇḍaṃ pariyesamāno taṃ gāmaṃ patvā tassā vaḍḍhakisālāya nisinno hoti. Atha so vaḍḍhakī puttaṃ āha – ‘‘tāta, imaṃ makasaṃ vārehī’’ti. So ‘‘vāressāmi, tātā’’ti tikhiṇaṃ mahāpharasuṃ ukkhipitvā pitu piṭṭhipasse ṭhatvā ‘‘makasaṃ paharissāmī’’ti pitu matthakaṃ dvidhā bhindi, vaḍḍhakī tattheva jīvitakkhayaṃ patto.

Bodhisatto tassa taṃ kammaṃ disvā ‘‘paccāmittopi paṇḍitova seyyo. So hi daṇḍabhayenapi manusse na māressatī’’ti cintetvā imaṃ gāthamāha –

44.

‘‘Seyyo amitto matiyā upeto, na tveva mitto mativippahīno;

‘Makasaṃ vadhissa’nti hi eḷamūgo, putto pitu abbhidā uttamaṅga’’nti.

Tattha seyyoti pavaro uttamo. Matiyā upetoti paññāya samannāgato. Eḷamūgoti lālāmukho bālo. Putto pitu abbhidā uttamaṅganti attano bālatāya puttopi hutvā pitu uttamaṅgaṃ matthakaṃ ‘‘makasaṃ paharissāmī’’ti dvidhā bhindi. Tasmā bālamittato paṇḍitaamittova seyyoti imaṃ gāthaṃ vatvā bodhisatto uṭṭhāya yathākammaṃ gato. Vaḍḍhakissapi ñātakā sarīrakiccaṃ akaṃsu.

Satthā ‘‘evaṃ upāsakā pubbepi ‘makasaṃ paharissāmā’ti paraṃ paharaṇakamanussā ahesuṃyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā gāthaṃ vatvā pakkanto paṇḍitavāṇijo pana ahameva ahosi’’nti.

Makasajātakavaṇṇanā catutthā.

[45] 5. Rohiṇijātakavaṇṇanā

Seyyoamittotiidaṃ satthā jetavane viharanto ekaṃ anāthapiṇḍikaseṭṭhino dāsiṃ ārabbha kathesi. Anāthapiṇḍikassa kira ekā rohiṇī nāma dāsī ahosi. Tassā vīhipaharaṇaṭṭhāne āgantvā mahallikā mātā nipajji, taṃ makkhikā parivāretvā sūciyāvijjhamānā viya khādanti. Sā dhītaraṃ āha – ‘‘amma, makkhikā maṃ khādanti, etā vārehī’’ti. Sā ‘‘vāressāmi, ammā’’ti musalaṃ ukkhipitvā ‘‘mātu sarīre makkhikā māretvā vināsaṃ pāpessāmī’’ti mātaraṃ musalena paharitvā jīvitakkhayaṃ pāpesi. Taṃ disvā ‘‘mātā me matā’’ti rodituṃ ārabhi. Taṃ pavattiṃ seṭṭhissa ārocesuṃ. Seṭṭhi tassā sarīrakiccaṃ kāretvā vihāraṃ gantvā sabbaṃ taṃ pavattiṃ satthu ārocesi. Satthā ‘‘na kho, gahapati, esā ‘mātu sarīre makkhikā māressāmī’ti idāneva musalena paharitvā mātaraṃ māresi, pubbepi māresiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā pituaccayena seṭṭhiṭṭhānaṃ pāpuṇi. Tassāpi rohiṇīyeva nāma dāsī ahosi. Sāpi attano vīhipaharaṇaṭṭhānaṃ āgantvā nipannaṃ mātaraṃ ‘‘makkhikā me, amma, vārehī’’ti vuttā evameva musalena paharitvā mātaraṃ jīvitakkhayaṃ pāpetvā rodituṃ ārabhi. Bodhisatto taṃ pavattiṃ sutvā ‘‘amittopi hi imasmiṃ loke paṇḍitova seyyo’’ti cintetvā imaṃ gāthamāha –

45.

‘‘Seyyo amitto medhāvī, yañce bālānukampako;

Passa rohiṇikaṃ jammiṃ, mātaraṃ hantvāna socatī’’ti.

Tattha medhāvīti paṇḍito ñāṇī vibhāvī. Yañce bālānukampakoti ettha yanti liṅgavipallāso kato, ceti nāmatthe nipāto. Yo nāma bālo anukampako, tato sataguṇena sahassaguṇena paṇḍito amitto hontopi seyyoyevāti attho. Atha vā yanti paṭisedhanatthe nipāto, no ce bālānukampakoti attho. Jamminti lāmikaṃ dandhaṃ. Mātaraṃ hantvāna socatīti ‘‘makkhikā māressāmī’’ti mātaraṃ hantvā idāni ayaṃ bālā sayameva rodati paridevati. Iminā kāraṇena imasmiṃ loke amittopi paṇḍito seyyoti bodhisatto paṇḍitaṃ pasaṃsanto imāya gāthāya dhammaṃ desesi.

Satthā ‘‘na kho, gahapati, esā idāneva ‘makkhikā māressāmī’ti mātaraṃ ghātesi, pubbepi ghātesiyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mātāyeva mātā ahosi, dhītāyeva dhītā, mahāseṭṭhi pana ahameva ahosi’’nti.

Rohiṇijātakavaṇṇanā pañcamā.

[46] 6. Ārāmadūsakajātakavaṇṇanā

Na ve anatthakusalenāti idaṃ satthā aññatarasmiṃ kosalagāmake viharanto uyyānadūsakaṃ ārabbha kathesi. Satthā kira kosalesu cārikaṃ caramāno aññataraṃ gāmakaṃ sampāpuṇi. Tattheko kuṭumbiko tathāgataṃ nimantetvā attano uyyāne nisīdāpetvā buddhappamukhassa saṅghassa mahādānaṃ datvā ‘‘bhante, yathāruciyā imasmiṃ uyyāne vicarathā’’ti āha. Bhikkhū uṭṭhāya uyyānapālaṃ gahetvā uyyāne vicarantā ekaṃ aṅgaṇaṭṭhānaṃ disvā uyyānapālaṃ pucchiṃsu ‘‘upāsaka, imaṃ uyyānaṃ aññattha sandacchāyaṃ, imasmiṃ pana ṭhāne na koci rukkho vā gaccho vā atthi, kiṃ nu kho kāraṇa’’nti? ‘‘Bhante, imassa uyyānassa ropanakāle eko gāmadārako udakaṃ siñcanto imasmiṃ ṭhāne rukkhapotake ummūlaṃ katvā mūlappamāṇena udakaṃ siñci . Te rukkhapotakā milāyitvā matā. Iminā kāraṇena idaṃ ṭhānaṃ aṅgaṇaṃ jāta’’nti. Bhikkhū satthāraṃ upasaṅkamitvā etamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, so gāmadārako idāneva ārāmadūsako, pubbepi ārāmadūsakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ nakkhattaṃ ghosayiṃsu. Nakkhattabherisaddasavanakālato paṭṭhāya sakalanagaravāsino nakkhattanissitakā hutvā vicaranti. Tadā rañño uyyāne bahū makkaṭā vasanti. Uyyānapālo cintesi ‘‘nagare nakkhattaṃ ghuṭṭhaṃ, ime vānare ‘udakaṃ siñcathā’ti vatvā ahaṃ nakkhattaṃ kīḷissāmī’’ti jeṭṭhakavānaraṃ upasaṅkamitvā ‘‘samma vānarajeṭṭhaka, imaṃ uyyānaṃ tumhākampi bahūpakāraṃ, tumhe ettha pupphaphalapallavāni khādatha, nagare nakkhattaṃ ghuṭṭhaṃ, ahaṃ nakkhattaṃ kīḷissāmi. Yāvāhaṃ āgacchāmi, tāva imasmiṃ uyyāne rukkhapotakesu udakaṃ siñcituṃ sakkhissathā’’ti pucchi. ‘‘Sādhu, siñcissāmī’’ti. ‘‘Tena hi appamattā hothā’’ti udakasiñcanatthāya tesaṃ cammakuṭe ca dārukuṭe ca datvā gato. Vānarā cammakuṭe ceva dārukuṭe ca gahetvā rukkhapotakesu udakaṃ siñcanti. Atha ne vānarajeṭṭhako evamāha ‘‘bhonto vānarā, udakaṃ nāma rakkhitabbaṃ, tumhe rukkhapotakesu udakaṃ siñcantā uppāṭetvā uppāṭetvā mūlaṃ oloketvā gambhīragatesu mūlesu bahuṃ udakaṃ siñcatha, agambhīragatesu appaṃ, pacchā amhākaṃ udakaṃ dullabhaṃ bhavissatī’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā tathā akaṃsu.

Tasmiṃ samaye eko paṇḍitapuriso rājuyyāne te vānare tathā karonte disvā evamāha ‘‘bhonto vānarā, kasmā tumhe rukkhapotake uppāṭetvā uppāṭetvā mūlappamāṇena udakaṃ siñcathā’’ti? Te ‘‘evaṃ no vānarajeṭṭhako ovadatī’’ti āhaṃsu. So taṃ vacanaṃ sutvā ‘‘aho vata bho bālā apaṇḍitā, ‘atthaṃ karissāmā’ti anatthameva karontī’’ti cintetvā imaṃ gāthamāha –

46.

‘‘Na ve anatthakusalena, atthacariyā sukhāvahā;

Hāpeti atthaṃ dummedho, kapi ārāmiko yathā’’ti.

Tattha veti nipātamattaṃ. Anatthakusalenāti anatthe anāyatane kusalena, atthe āyatane kāraṇe akusalena vāti attho. Atthacariyāti vuḍḍhikiriyā. Sukhāvahāti evarūpena anatthakusalena kāyikacetasikasukhasaṅkhātassa atthassa cariyā na sukhāvahā, na sakkā āvahitunti attho. Kiṃkāraṇā? Ekanteneva hi hāpeti atthaṃ dummedhoti, bālapuggalo ‘‘atthaṃ karissāmī’’ti atthaṃ hāpetvā anatthameva karoti. Kapi ārāmiko yathāti yathā ārāme niyutto ārāmarakkhanako makkaṭo ‘‘atthaṃ karissāmī’’ti anatthameva karoti, evaṃ yo koci anatthakusalo, tena na sakkā atthacariyaṃ āvahituṃ, so ekaṃsena atthaṃ hāpetiyevāti. Evaṃ so paṇḍito puriso imāya gāthāya vānarajeṭṭhakaṃ garahitvā attano parisaṃ ādāya uyyānā nikkhami.

Satthāpi ‘‘na, bhikkhave, esa gāmadārako idāneva ārāmadūsako, pubbepi ārāmadūsakoyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā vānarajeṭṭhako ārāmadūsakagāmadārako ahosi, paṇḍitapuriso pana ahameva ahosi’’nti.

Ārāmadūsakajātakavaṇṇanā chaṭṭhā.

[47] 7. Vāruṇidūsakajātakavaṇṇanā

Na ve anatthakusalenāti idaṃ satthā jetavane viharanto vāruṇidūsakaṃ ārabbha kathesi. Anāthapiṇḍikassa kira sahāyo eko vāruṇivāṇijo tikhiṇaṃ vāruṇiṃ yojetvā hiraññasuvaṇṇādīni gahetvā vikkiṇanto mahājane sannipatite ‘‘tāta, tvaṃ mūlaṃ gahetvā vāruṇiṃ dehī’’ti antevāsikaṃ āṇāpetvā sayaṃ nhāyituṃ agamāsi. Antevāsiko mahājanassa vāruṇiṃ dento manusse antarantarā loṇasakkharā āharāpetvā khādante disvā ‘‘ayaṃ surā aloṇikā bhavissati, loṇamettha pakkhipissāmī’’ti surācāṭiyaṃ nāḷimattaṃ loṇaṃ pakkhipitvā tesaṃ suraṃ adāsi. Te mukhaṃ pūretvā pūretvā chaḍḍetvā ‘‘kiṃ te kata’’nti pucchiṃsu. ‘‘Tumhe suraṃ pivitvā loṇaṃ āharāpente disvā loṇena yojesi’’nti. ‘‘Evarūpaṃ nāma manāpaṃ vāruṇiṃ nāsesi bālā’’ti taṃ garahitvā uṭṭhāyuṭṭhāya pakkantā. Vāruṇivāṇijo āgantvā ekampi adisvā ‘‘vāruṇipāyakā kahaṃ gatā’’ti pucchi, so tamatthaṃ ārocesi. Atha naṃ ācariyo ‘‘bāla, evarūpā nāma te surā nāsitā’’ti garahitvā imaṃ kāraṇaṃ anāthapiṇḍikassa ārocesi. Anāthapiṇḍiko ‘‘atthidāni me idaṃ kathāpābhata’’nti jetavanaṃ gantvā satthāraṃ vanditvā etamatthaṃ ārocesi. Satthā ‘‘na esa, gahapati, idāneva vāruṇidūsako, pubbepi vāruṇidūsakoyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ seṭṭhi ahosi. Taṃ upanissāya eko vāruṇivāṇijo jīvati. So tikhiṇaṃ suraṃ yojetvā ‘‘imaṃ vikkiṇāhī’’ti antevāsikaṃ vatvā nhāyituṃ gato. Antevāsiko tasmiṃ gatamatteyeva surāya loṇaṃ pakkhipitvā imināva nayena suraṃ vināsesi. Athassa ācariyo āgantvā taṃ kāraṇaṃ ñatvā seṭṭhissa ārocesi. Seṭṭhi ‘‘anatthakusalā nāma bālā ‘atthaṃ karissāmā’ti anatthameva karontī’’ti vatvā imaṃ gāthamāha –

47.

‘‘Na ve anatthakusalena, atthacariyā sukhāvahā;

Hāpeti atthaṃ dummedho, koṇḍañño vāruṇiṃ yathā’’ti.

Tattha koṇḍañño vāruṇiṃ yathāti yathā ayaṃ koṇḍaññanāmako antevāsiko ‘‘atthaṃ karissāmī’’ti loṇaṃ pakkhipitvā vāruṇiṃ hāpesi parihāpesi vināsesi, evaṃ sabbopi anatthakusalo atthaṃ hāpetīti bodhisatto imāya gāthāya dhammaṃ desesi.

Satthāpi ‘‘na esa gahapati idāneva vāruṇidūsako, pubbepi vāruṇidūsakoyevā’’ti vatvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā vāruṇidūsako idānipi vāruṇidūsakova ahosi, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Vāruṇidūsakajātakavaṇṇanā sattamā.

[48] 8. Vedabbajātakavaṇṇanā

Anupāyena yo atthanti idaṃ satthā jetavane viharanto dubbacabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyeva, teneva ca kāraṇena paṇḍitānaṃ vacanaṃ akatvā tiṇhena asinā dvidhā katvā chinno hutvā magge nipatittha, tañca ekakaṃ nissāya purisasahassaṃ jīvitakkhayaṃ patta’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekasmiṃ gāmake aññataro brāhmaṇo vedabbaṃ nāma mantaṃ jānāti. So kira manto anaggho mahāraho, nakkhattayoge laddhe taṃ mantaṃ parivattetvā ākāse ullokite ākāsato sattaratanavassaṃ vassati. Tadā bodhisatto tassa brāhmaṇassa santike sippaṃ uggaṇhāti. Athekadivasaṃ brāhmaṇo bodhisattaṃ ādāya kenacideva karaṇīyena attano gāmā nikkhamitvā cetaraṭṭhaṃ agamāsi, antarāmagge ca ekasmiṃ araññaṭṭhāne pañcasatā pesanakacorā nāma panthaghātaṃ karonti. Te bodhisattañca vedabbabrāhmaṇañca gaṇhiṃsu. Kasmā panete ‘‘pesanakacorā’’ti vuccanti? Te kira dve jane gahetvā ekaṃ dhanāharaṇatthāya pesenti, tasmā ‘‘pesanakacorā’’tveva vuccanti. Tepi ca pitāputte gahetvā pitaraṃ ‘‘tvaṃ amhākaṃ dhanaṃ āharitvā puttaṃ gahetvā yāhī’’ti vadanti. Etenupāyena mātudhītaro gahetvā mātaraṃ vissajjenti, jeṭṭhakaniṭṭhe gahetvā jeṭṭhabhātikaṃ vissajjenti, ācariyantevāsike gahetvā antevāsikaṃ vissajjenti. Te tasmiṃ kāle vedabbabrāhmaṇaṃ gahetvā bodhisattaṃ vissajjesuṃ.

Bodhisatto ācariyaṃ vanditvā ‘‘ahaṃ ekāhadvīhaccayena āgamissāmi, tumhe mā bhāyittha, apica kho pana mama vacanaṃ karotha, ajja dhanavassāpanakanakkhattayogo bhavissati, mā kho tumhe dukkhaṃ asahantā mantaṃ parivattetvā dhanaṃ vassāpayittha. Sace vassāpessatha, tumhe ca vināsaṃ pāpuṇissatha, ime ca pañcasatā corā’’ti evaṃ ācariyaṃ ovaditvā dhanatthāya agamāsi. Corāpi sūriye atthaṅgate brāhmaṇaṃ bandhitvā nipajjāpesuṃ. Taṅkhaṇaññeva pācīnalokadhātuto paripuṇṇacandamaṇḍalaṃ uṭṭhahi. Brāhmaṇo nakkhattaṃ olokento ‘‘dhanavassāpanakanakkhattayogo laddho, kiṃ me dukkhena anubhūtena, mantaṃ parivattetvā ratanavassaṃ vassāpetvā corānaṃ dhanaṃ datvā yathāsukhaṃ gamissāmī’’ti cintetvā core āmantesi ‘‘bhonto corā, tumhe maṃ kimatthāya gaṇhathā’’ti? ‘‘Dhanatthāya, ayyā’’ti. ‘‘Sace vo, dhanena attho, khippaṃ maṃ bandhanā mocetvā sīsaṃ nhāpetvā ahatavatthāni acchādetvā gandhehi vilimpāpetvā pupphāni pilandhāpetvā ṭhapethā’’ti. ‘‘Corā tassa kathaṃ sutvā tathā akaṃsu’’.

Brāhmaṇo nakkhattayogaṃ ñatvā mantaṃ parivattetvā ākāsaṃ ullokesi, tāvadeva ākāsato ratanāni patiṃsu. Corā taṃ dhanaṃ saṅkaḍḍhitvā uttarāsaṅgesu bhaṇḍikaṃ katvā pāyiṃsu. Brāhmaṇopi tesaṃ pacchatova agamāsi. Atha te core aññe pañcasatā corā gaṇhiṃsu. ‘‘Kimatthaṃ amhe gaṇhathā’’ti ca vuttā ‘‘dhanatthāyā’’ti āhaṃsu. ‘‘Yadi vo dhanena attho, etaṃ brāhmaṇaṃ gaṇhatha, eso ākāsaṃ ulloketvā dhanaṃ vassāpesi, amhākampetaṃ eteneva dinna’’nti. Corā core vissajjetvā ‘‘amhākampi dhanaṃ dehī’’ti brāhmaṇaṃ gaṇhiṃsu. Brāhmaṇo ‘‘ahaṃ tumhākaṃ dhanaṃ dadeyyaṃ, dhanavassāpanakanakkhattayogo pana ito saṃvaccharamatthake bhavissati. Yadi vo dhanenattho, adhivāsetha, tadā dhanavassaṃ vassāpessāmī’’ti āha. Corā kujjhitvā ‘‘ambho, duṭṭhabrāhmaṇa, aññesaṃ idāneva dhanaṃ vassāpetvā amhe aññaṃ saṃvaccharaṃ adhivāsāpesī’’ti tiṇhena asinā brāhmaṇaṃ dvidhā chinditvā magge chaḍḍetvā vegena anubandhitvā tehi corehi saddhiṃ yujjhitvā te sabbepi māretvā dhanaṃ ādāya puna dve koṭṭhāsā hutvā aññamaññaṃ yujjhitvā aḍḍhateyyāni purisasatāni ghātetvā etena upāyena yāva dve janā avasiṭṭhā ahesuṃ, tāva aññamaññaṃ ghātayiṃsu. Evaṃ taṃ purisasahassaṃ vināsaṃ pattaṃ.

Te pana dve janā upāyena taṃ dhanaṃ āharitvā ekasmiṃ gāmasamīpe gahanaṭṭhāne dhanaṃ paṭicchādetvā eko khaggaṃ gahetvā rakkhanto nisīdi, eko taṇḍule gahetvā bhattaṃ pacāpetuṃ gāmaṃ pāvisi. Lobho ca nāmesa vināsamūlamevāti dhanasantike nisinno cintesi ‘‘tasmiṃ āgate idaṃ dhanaṃ dve koṭṭhāsā bhavissanti, yaṃnūnāhaṃ taṃ āgatamattameva khaggena paharitvā ghāteyya’’nti. So khaggaṃ sannayhitvā tassa āgamanaṃ olokento nisīdi. Itaropi cintesi ‘‘taṃ dhanaṃ dve koṭṭhāsā bhavissanti, yaṃnūnāhaṃ bhatte visaṃ pakkhipitvā taṃ purisaṃ bhojetvā jīvitakkhayaṃ pāpetvā ekakova dhanaṃ gaṇheyya’’nti. So niṭṭhite bhatte sayaṃ bhuñjitvā sesake visaṃ pakkhipitvā taṃ ādāya tattha agamāsi. Taṃ bhattaṃ otāretvā ṭhitamattameva itaro khaggena dvidhā chinditvā taṃ paṭicchannaṭṭhāne chaḍḍetvā tañca bhattaṃ bhuñjitvā sayampi tattheva jīvitakkhayaṃ pāpuṇi. Evañca taṃ dhanaṃ nissāya sabbeva vināsaṃ pāpuṇiṃsu.

Bodhisattopi kho ekāhadvīhaccayena dhanaṃ ādāya āgato tasmiṃ ṭhāne ācariyaṃ adisvā vippakiṇṇaṃ pana dhanaṃ disvā ‘‘ācariyena mama vacanaṃ akatvā dhanaṃ vassāpitaṃ bhavissati, sabbehi vināsaṃ pattehi bhavitabba’’nti mahāmaggena pāyāsi. Gacchanto ācariyaṃ mahāmagge dvidhā chinnaṃ disvā ‘‘mama vacanaṃ akatvā mato’’ti dārūni uddharitvā citakaṃ katvā ācariyaṃ jhāpetvā vanapupphehi pūjetvā purato gacchanto jīvitakkhayaṃ patte pañcasate, purato aḍḍhateyyasateti anukkamena avasāne dve jane jīvitakkhayaṃ patte disvā cintesi ‘‘imaṃ dvīhi ūnaṃ purisasahassaṃ vināsaṃ pattaṃ, aññehi dvīhi corehi bhavitabbaṃ, tepi santhambhituṃ na sakkhissanti, kahaṃ nu kho te gatā’’ti gacchanto tesaṃ dhanaṃ ādāya gahanaṭṭhānaṃ paviṭṭhamaggaṃ disvā gacchanto bhaṇḍikabaddhassa dhanassa rāsiṃ disvā ekaṃ bhattapātiṃ avattharitvā mataṃ addasa. Tato ‘‘idaṃ nāma tehi kataṃ bhavissatī’’ti sabbaṃ ñatvā ‘‘kahaṃ nu kho so puriso’’ti vicinanto tampi paṭicchannaṭṭhāne apaviddhaṃ disvā ‘‘amhākaṃ ācariyo mama vacanaṃ akatvā attano dubbacabhāvena attanāpi vināsaṃ patto, aparampi tena purisasahassaṃ vināsitaṃ, anupāyena vata akāraṇena attano vuḍḍhiṃ patthayamānā amhākaṃ ācariyo viya mahāvināsameva pāpuṇissantī’’ti cintetvā imaṃ gāthamāha –

48.

‘‘Anupāyena yo atthaṃ, icchati so vihaññati;

Cetā haniṃsu vedabbaṃ, sabbe te byasanamajjhagū’’ti.

Tattha so vihaññatīti so anupāyena ‘‘attano atthaṃ vuḍḍhiṃ sukhaṃ icchāmī’’ti akāle vāyāmaṃ karonto puggalo vihaññati kilamati mahāvināsaṃ pāpuṇāti. Cetāti cetaraṭṭhavāsino corā. Haniṃsu vedabbanti vedabbamantavasena ‘‘vedabbo’’ti laddhanāmaṃ brāhmaṇaṃ haniṃsu. Sabbe te byasanamajjhagūti tepi ca anavasesā aññamaññaṃ ghātayamānā byasanaṃ adhigacchiṃsu paṭilabhiṃsūti.

Evaṃ bodhisatto ‘‘yathā amhākaṃ ācariyo anupāyena aṭṭhāne parakkamaṃ karonto dhanaṃ vassāpetvā attanāpi jīvitakkhayaṃ patto, aññesañca vināsapaccayo jāto, evameva yo aññopi anupāyena attano atthaṃ icchanto vāyāmaṃ karissati, sabbo so attanā ca vinassissati, paresañca vināsapaccayo bhavissatī’’ti vanaṃ unnādento devatāsu sādhukāraṃ dadamānāsu imāya gāthāya dhammaṃ desetvā taṃ dhanaṃ upāyena attano gehaṃ āharitvā dānādīni puññāni karonto yāvatāyukaṃ ṭhatvā jīvitapariyosāne saggapathaṃ pūrayamāno agamāsi.

Satthāpi ‘‘na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacova, dubbacattā pana mahāvināsaṃ patto’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā vedabbabrāhmaṇo dubbacabhikkhu ahosi, antevāsiko pana ahameva ahosi’’nti.

Vedabbajātakavaṇṇanā aṭṭhamā.

[49] 9. Nakkhattajātakavaṇṇanā

Nakkhattaṃpatimānentanti idaṃ satthā jetavane viharanto aññataraṃ ājīvakaṃ ārabbha kathesi. Sāvatthiyaṃ kirekaṃ kuladhītaraṃ janapade eko kulaputto attano puttassa vāretvā ‘‘asukadivase nāma gaṇhissāmī’’ti divasaṃ ṭhapetvā tasmiṃ divase sampatte attano kulūpakaṃ ājīvakaṃ pucchi ‘‘bhante, ajja mayaṃ ekaṃ maṅgalaṃ karissāma, sobhanaṃ nu kho nakkhatta’’nti. So ‘‘ayaṃ maṃ paṭhamaṃ apucchitvāva divasaṃ ṭhapetvā idāni paṭipucchati, hotu, sikkhāpessāmi na’’nti kujjhitvā ‘‘ajja asobhanaṃ nakkhattaṃ, mā ajja maṅgalaṃ karittha, sace karissatha, mahāvināso bhavissatī’’ti āha. Tasmiṃ kule manussā tassa saddahitvā taṃ divasaṃ na gacchiṃsu. Nagaravāsino sabbaṃ maṅgalakiriyaṃ katvā tesaṃ anāgamanaṃ disvā ‘‘tehi ajja divaso ṭhapito, no ca kho āgatā, amhākampi bahu vayakammaṃ kataṃ, kiṃ no tehi, amhākaṃ dhītaraṃ aññassa dassāmā’’ti yathākateneva maṅgalena dhītaraṃ aññassa kulassa adaṃsu.

Itare punadivase āgantvā ‘‘detha no dārika’’nti āhaṃsu. Atha ne sāvatthivāsino ‘‘janapadavāsino nāma tumhe gahapatikā pāpamanussā divasaṃ ṭhapetvā avaññāya na āgatā, āgatamaggeneva paṭigacchatha , amhehi aññesaṃ dārikā dinnā’’ti paribhāsiṃsu. Te tehi saddhiṃ kalahaṃ katvā dārikaṃ alabhitvā yathāgatamaggeneva gatā. Tenapi ājīvakena tesaṃ manussānaṃ maṅgalantarāyassa katabhāvo bhikkhūnaṃ antare pākaṭo jāto. Te bhikkhū dhammasabhāyaṃ sannipatitā ‘‘āvuso, ājīvakena kulassa maṅgalantarāyo kato’’ti kathayamānā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Te ‘‘imāya nāmā’’ti kathayiṃsu. ‘‘Na, bhikkhave, idāneva ājīvako tassa kulassa maṅgalantarāyaṃ karoti, pubbepi esa tesaṃ kujjhitvā maṅgalantarāyaṃ akāsiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente nagaravāsino janapadavāsīnaṃ dhītaraṃ vāretvā divasaṃ ṭhapetvā attano kulūpakaṃ ājīvakaṃ pucchiṃsu ‘‘bhante, ajja amhākaṃ ekā maṅgalakiriyā, sobhanaṃ nu kho nakkhatta’’nti. So ‘‘ime attano ruciyā divasaṃ ṭhapetvā idāni maṃ pucchantī’’ti kujjhitvā ‘‘ajja nesaṃ maṅgalantarāyaṃ karissāmī’’ti cintetvā ‘‘ajja asobhanaṃ nakkhattaṃ, sace karotha, mahāvināsaṃ pāpuṇissathā’’ti āha. Te tassa saddahitvā na gamiṃsu. Janapadavāsino tesaṃ anāgamanaṃ ñatvā ‘‘te ajja divasaṃ ṭhapetvāpi na āgatā, kiṃ no tehi, aññesaṃ dhītaraṃ dassāmā’’ti aññesaṃ dhītaraṃ adaṃsu. Nagaravāsino punadivase āgantvā dārikaṃ yāciṃsu. Janapadavāsino ‘‘tumhe nagaravāsino nāma chinnahirikā gahapatikā, divasaṃ ṭhapetvā dārikaṃ na gaṇhittha, mayaṃ tumhākaṃ anāgamanabhāvena aññesaṃ adamhā’’ti. Mayaṃ ājīvakaṃ paṭipucchitvā ‘‘‘nakkhattaṃ na sobhana’nti nāgatā, detha no dārika’’nti. ‘‘Amhehi tumhākaṃ anāgamanabhāvena aññesaṃ dinnā, idāni dinnadārikaṃ kathaṃ puna ānessāmā’’ti.

Evaṃ tesu aññamaññaṃ kalahaṃ karontesu eko nagaravāsī paṇḍitapuriso ekena kammena janapadaṃ gato tesaṃ nagaravāsīnaṃ ‘‘mayaṃ ājīvakaṃ pucchitvā nakkhattassa asobhanabhāvena nāgatā’’ti kathentānaṃ sutvā ‘‘nakkhattena ko attho, nanu dārikāya laddhabhāvova nakkhatta’’nti vatvā imaṃ gāthamāha –

49.

‘‘Nakkhattaṃ patimānentaṃ, attho bālaṃ upaccagā;

Attho atthassa nakkhattaṃ, kiṃ karissanti tārakā’’ti.

Tattha patimānentanti olokentaṃ, ‘‘idāni nakkhattaṃ bhavissati, idāni nakkhattaṃ bhavissatī’’ti āgamayamānaṃ. Attho bālaṃ upaccagāti etaṃ nagaravāsikaṃ bālaṃ dārikāpaṭilābhasaṅkhāto attho atikkanto. Attho atthassa nakkhattanti yaṃ atthaṃ pariyesanto carati, so paṭiladdho atthova atthassa nakkhattaṃ nāma. Kiṃ karissanti tārakāti itare pana ākāse tārakā kiṃ karissanti, kataraṃ atthaṃ sādhessantīti attho. Nagaravāsino kalahaṃ katvā dārikaṃ alabhitvāva agamaṃsu.

Satthā ‘‘na, bhikkhave, esa ājīvako idāneva kulassa maṅgalantarāyaṃ karoti, pubbepi akāsiyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā ājīvako etarahi ājīvakova ahosi, tānipi kulāni etarahi kulāniyeva, gāthaṃ vatvā ṭhito paṇḍitapuriso pana ahameva ahosi’’nti.

Nakkhattajātakavaṇṇanā navamā.

[50] 10. Dummedhajātakavaṇṇanā

Dummedhānanti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Sā dvādasakanipāte mahākaṇhajātake (jā. 1.12.61 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa mātukucchito nikkhantassa nāmaggahaṇadivase ‘‘brahmadattakumāro’’ti nāmaṃ akaṃsu. So soḷasavassuddesiko hutvā takkasilāyaṃ sippaṃ uggaṇhitvā tiṇṇaṃ vedānaṃ pāraṃ gantvā aṭṭhārasannaṃ vijjaṭṭhānānaṃ nipphattiṃ pāpuṇi, athassa pitā oparajjaṃ adāsi. Tasmiṃ samaye bārāṇasivāsino devatāmaṅgalikā honti, devatā namassanti, bahū ajeḷakakukkuṭabhūkarādayo vadhitvā nānappakārehi pupphagandhehi ceva maṃsalohitehi ca balikammaṃ karonti. Bodhisatto cintesi ‘‘idāni sattā devatāmaṅgalikā, bahuṃ pāṇavadhaṃ karonti, mahājano yebhuyyena adhammasmiṃyeva niviṭṭho, ahaṃ pitu accayena rajjaṃ labhitvā ekampi akilametvā upāyeneva pāṇavadhaṃ kātuṃ na dassāmī’’ti. So ekadivasaṃ rathaṃ abhiruyha nagarā nikkhanto addasa ekasmiṃ mahante vaṭarukkhe mahājanaṃ sannipatitaṃ, tasmiṃ rukkhe nibbattadevatāya santike puttadhītuyasadhanādīsu yaṃ yaṃ icchati, taṃ taṃ patthentaṃ. So taṃ disvā rathā oruyha taṃ rukkhaṃ upasaṅkamitvā gandhapupphehi pūjetvā udakena abhisekaṃ katvā rukkhaṃ padakkhiṇaṃ katvā devatāmaṅgaliko viya hutvā devataṃ namassitvā rathaṃ abhiruyha nagaraṃ pāvisi. Tato paṭṭhāya imināva niyāmena antarantare tattha gantvā devatāmaṅgaliko viya pūjaṃ karoti.

So aparena samayena pitu accayena rajje patiṭṭhāya catasso agatiyo vajjetvā dasa rājadhamme akopento dhammena rajjaṃ kārento cintesi ‘‘mayhaṃ manoratho matthakaṃ patto, rajje patiṭṭhitomhi. Yaṃ panāhaṃ pubbe ekaṃ atthaṃ cintayiṃ, idāni taṃ matthakaṃ pāpessāmī’’ti amacce ca brāhmaṇagahapatikādayo ca sannipātāpetvā āmantesi ‘‘jānātha bho mayā kena kāraṇena rajjaṃ patta’’nti? ‘‘Na jānāma, devā’’ti. ‘‘Api vohaṃ asukaṃ nāma vaṭarukkhaṃ gandhādīhi pūjetvā añjaliṃ paggahetvā namassamāno diṭṭhapubbo’’ti. ‘‘Āma, devā’’ti. Tadāhaṃ patthanaṃ akāsiṃ ‘‘sace rajjaṃ pāpuṇissāmi, balikammaṃ te karissāmī’’ti. ‘‘Tassā me devatāya ānubhāvena idaṃ rajjaṃ laddhaṃ, idānissā balikammaṃ karissāmi, tumhe papañcaṃ akatvā khippaṃ devatāya balikammaṃ sajjethā’’ti. ‘‘Kiṃ kiṃ gaṇhāma, devā’’ti? Bho ahaṃ devatāya āyācamāno ‘‘ye mayhaṃ rajje pāṇātipātādīni pañca dussīlakammāni dasa akusalakammapathe samādāya vattissanti, te ghātetvā antavaṭṭimaṃsalohitādīhi balikammaṃ karissāmī’’ti āyāciṃ. Tasmā tumhe evaṃ bheriṃ carāpetha ‘‘amhākaṃ rājā uparājakāleyeva evaṃ āyāci ‘sacāhaṃ rajjaṃ pāpuṇissāmi, ye me rajje dussīlā bhavissanti, te sabbe ghātetvā balikammaṃ karissāmī’ti, so idāni pañcavidhaṃ dussīlakammaṃ dasavidhaṃ akusalakammapathaṃ samādāya vattamānānaṃ dussīlānaṃ sahassaṃ ghātetvā tesaṃ hadayamaṃsādīni gāhāpetvā devatāya balikammaṃ kātukāmo, evaṃ nagaravāsino jānantū’’ti. Evañca pana vatvā ‘‘yedāni ito paṭṭhāya dussīlakamme vattissanti, tesaṃ sahassaṃ ghātetvā yaññaṃ yajitvā āyācanato muccissāmī’’ti etamatthaṃ pakāsento imaṃ gāthamāha –

50.

‘‘Dummedhānaṃ sahassena, yañño me upayācito;

Idāni khohaṃ yajissāmi, bahu adhammiko jano’’ti.

Tattha dummedhānaṃ sahassenāti ‘‘idaṃ kammaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭatī’’ti ajānanabhāvena, dasasu vā pana akusalakammapathesu samādāya vattanabhāvena duṭṭhā medhā etesanti dummedhā, tesaṃ dummedhānaṃ nippaññānaṃ bālapuggalānaṃ gaṇitvā gahitena sahassena. Yañño me upayācitoti mayā devataṃ upasaṅkamitvā ‘‘evaṃ yajissāmī’’ti yañño yācito. Idāni khohaṃ yajissāmīti so ahaṃ iminā āyācanena rajjassa paṭiladdhattā idāni yajissāmi. Kiṃkāraṇā? Idāni hi bahu adhammiko jano, tasmā idāneva naṃ gahetvā balikammaṃ karissāmīti.

Amaccā bodhisattassa vacanaṃ sutvā ‘‘sādhu, devā’’ti dvādasayojanike bārāṇasinagare bheriṃ carāpesuṃ. Bheriyā āṇaṃ sutvā ekampi dussīlakammaṃ samādāya ṭhito ekapurisopi nāhosi. Iti yāva bodhisatto rajjaṃ kāresi, tāva ekapuggalopi pañcasu dasasu vā dussīlakammesu ekampi kammaṃ karonto na paññāyittha. Evaṃ bodhisatto ekapuggalampi akilamento sakalaraṭṭhavāsino sīlaṃ rakkhāpetvā sayampi dānādīni puññāni katvā jīvitapariyosāne attano parisaṃ ādāya devanagaraṃ pūrento agamāsi.

Satthāpi ‘‘na, bhikkhave, tathāgato idāneva lokassa atthaṃ carati, pubbepi cariyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadāparisā buddhaparisā ahesuṃ, bārāṇasirājā pana ahameva ahosi’’nti.

Dummedhajātakavaṇṇanā dasamā.

Atthakāmavaggo pañcamo.

Tassuddānaṃ –

Losakatissakapota, veḷukaṃ makasampi ca;

Rohiṇī ārāmadūsaṃ, vāruṇīdūsavedabbaṃ;

Nakkhattaṃ dummedhaṃ dasāti.

Paṭhamo paṇṇāsako.

6. Āsīsavaggo

[51] 1. Mahāsīlavajātakavaṇṇanā

Āsīsethevapurisoti idaṃ satthā jetavane viharanto ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Tañhi satthā ‘‘saccaṃ kira tvaṃ bhikkhu ossaṭṭhavīriyosī’’ti pucchi. ‘‘Āma, bhante’’ti ca vutte ‘‘kasmā tvaṃ bhikkhu evarūpe niyyānikasāsane pabbajitvā vīriyaṃ ossaji, pubbe paṇḍitā rajjā parihāyitvāpi attano vīriye ṭhatvāva naṭṭhampi yasaṃ puna uppādayiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rañño aggamahesiyā kucchimhi nibbatto. Tassa nāmaggahaṇadivase ‘‘sīlavakumāro’’ti nāmaṃ akaṃsu. So soḷasavassuddesikova sabbasippesu nipphattiṃ patvā aparabhāge pitu accayena rajje patiṭṭhito mahāsīlavarājā nāma ahosi dhammiko dhammarājā. So nagarassa catūsu dvāresu catasso, majjhe ekaṃ, nivesanadvāre ekanti niccaṃ cha dānasālāyo kārāpetvā kapaṇaddhikānaṃ dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, khantimettānuddayasampanno aṅke nisinnaṃ puttaṃ paritosayamāno viya sabbasatte paritosayamāno dhammena rajjaṃ kāreti. Tasseko amacco antepure padubbhitvā aparabhāge pākaṭo jāto. Amaccā rañño ārocesuṃ. Rājā pariggaṇhanto attanā paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā ‘‘andhabāla ayuttaṃ te kataṃ, na tvaṃ mama vijite vasituṃ arahasi, attano dhanañca puttadāre ca gahetvā aññattha yāhī’’ti raṭṭhā pabbājesi. So nikkhamitvā kāsiraṭṭhaṃ atikkamma kosalajanapadaṃ gantvā kosalarājānaṃ upaṭṭhahanto anukkamena rañño abbhantariko vissāsiko jāto.

So ekadivasaṃ kosalarājānaṃ āha – ‘‘deva bārāṇasirajjaṃ nāma nimmakkhikamadhupaṭalasadisaṃ, rājā atimuduko, appeneva balavāhanena sakkā bārāṇasirajjaṃ gaṇhitu’’nti. Rājā tassa vacanaṃ sutvā ‘‘bārāṇasirajjaṃ nāma mahā, ayañca ‘appeneva balavāhanena sakkā bārāṇasirajjaṃ gaṇhitu’nti āha, kiṃ nu kho pana payuttakacoro siyā’’ti cintetvā ‘‘payuttakosi maññe’’ti āha. ‘‘Nāhaṃ, deva, payuttako, saccameva vadāmi. Sace me na saddahatha, manusse pesetvā paccantagāmaṃ hanāpetha, te manusse gahetvā attano santikaṃ nīte dhanaṃ datvā vissajjessatī’’ti. Rājā ‘‘ayaṃ ativiya sūro hutvā vadati, vīmaṃsissāmi tāvā’’ti attano purise pesetvā paccantagāmaṃ hanāpesi. Manussā te core gahetvā bārāṇasirañño dassesuṃ. Rājā te disvā ‘‘tātā, kasmā gāmaṃ hanathā’’ti pucchi. ‘‘Jīvituṃ asakkontā, devā’’ti vutte rājā ‘‘atha kasmā mama santikaṃ nāgamittha, itodāni paṭṭhāya evarūpaṃ kammaṃ mā karitthā’’ti tesaṃ dhanaṃ datvā vissajjesi. Te gantvā kosalarañño taṃ pavattiṃ ārocesuṃ. So ettakenāpi gantuṃ avisahanto puna majjhejanapadaṃ hanāpesi. Tepi core rājā tatheva dhanaṃ datvā vissajjesi. So ettakenāpi agantvā puna pesetvā antaravīthiyaṃ vilumpāpesi, rājā tesampi corānaṃ dhanaṃ datvā vissajjesiyeva. Tadā kosalarājā ‘‘ativiya dhammiko rājā’’ti ñatvā ‘‘bārāṇasirajjaṃ gahessāmī’’ti balavāhanaṃ ādāya niyyāsi.

Tadā pana bārāṇasirañño mattavāraṇepi abhimukhaṃ āgacchante anivattanadhammā asaniyāpi sīse patantiyā asantasanasabhāvā sīlavamahārājassa ruciyā sati sakalajambudīpe rajjaṃ gahetuṃ samatthā sahassamattā abhejjavarasūrā mahāyodhā honti. Te ‘‘kosalarājā āgacchatī’’ti sutvā rājānaṃ upasaṅkamitvā ‘‘deva, kosalarājā kira ‘bārāṇasirajjaṃ gaṇhissāmī’ti āgacchati, gacchāma, naṃ amhākaṃ rajjasīmaṃ anokkantameva pothetvā gaṇhāmā’’ti vadiṃsu. Rājā ‘‘tātā, maṃ nissāya aññesaṃ kilamanakiccaṃ natthi, rajjatthiko rajjaṃ gaṇhātu, māgamitthā’’ti nivāresi. Kosalarājā rajjasīmaṃ atikkamitvā janapadamajjhaṃ pāvisi. Amaccā punapi rājānaṃ upasaṅkamitvā tatheva vadiṃsu, rājā purimanayeneva nivāresi. Kosalarājā bahinagare ṭhatvā ‘‘rajjaṃ vā detu yuddhaṃ vā’’ti sīlavamahārājassa sāsanaṃ pesesi. Rājā taṃ sutvā ‘‘natthi mayā saddhiṃ yuddhaṃ, rajjaṃ gaṇhātū’’ti paṭisāsanaṃ pesesi. Punapi amaccā rājānaṃ upasaṅkamitvā ‘‘deva, na mayaṃ kosalarañño nagaraṃ pavisituṃ dema, bahinagareyeva naṃ pothetvā gaṇhāmā’’ti āhaṃsu, rājā purimanayeneva nivāretvā nagaradvārāni vivarāpetvā saddhiṃ amaccasahassena mahātale pallaṅkamajjhe nisīdi.

Kosalarājā mahantena balavāhanena bārāṇasiṃ pāvisi. So ekampi paṭisattuṃ apassanto rañño nivesanadvāraṃ gantvā amaccagaṇaparivuto apārutadvāre nivesane alaṅkatapaṭiyattaṃ mahātalaṃ āruyha nisinnaṃ nirāparādhaṃ sīlavamahārājānaṃ saddhiṃ amaccasahassena gaṇhāpetvā ‘‘gacchatha, imaṃ rājānaṃ saddhiṃ amaccehi pacchābāhaṃ gāḷhabandhanaṃ bandhitvā āmakasusānaṃ netvā galappamāṇe āvāṭe khanitvā yathā ekopi hatthaṃ ukkhipituṃ na sakkoti, evaṃ paṃsuṃ pakkhipitvā nikhanatha, rattiṃ siṅgālā āgantvā etesaṃ kātabbayuttakaṃ karissantī’’ti āha. Manussā corarañño āṇaṃ sutvā rājānaṃ saddhiṃ amaccehi pacchābāhaṃ gāḷhabandhanaṃ bandhitvā nikkhamiṃsu. Tasmimpi kāle sīlavamahārājā corarañño āghātamattampi nākāsi. Tesupi amaccesu evaṃ bandhitvā nīyamānesu ekopi rañño vacanaṃ bhindituṃ samattho nāma nāhosi. Evaṃ suvinītā kirassa parisā. Atha te rājapurisā sāmaccaṃ sīlavamahārājānaṃ āmakasusānaṃ netvā galappamāṇe āvāṭe khanitvā sīlavamahārājānaṃ majjhe , ubhosu passesu sesaamacceti evaṃ sabbepi āvāṭesu otāretvā paṃsuṃ ākiritvā ghanaṃ ākoṭetvā agamaṃsu. Tadā sīlavamahārājā amacce āmantetvā ‘‘corarañño upari kopaṃ akatvā mettaṃ eva bhāvetha, tātā’’ti ovadi.

Atha aḍḍharattasamaye ‘‘manussamaṃsaṃ khādissāmā’’ti siṅgālā āgamiṃsu. Te disvā rājā ca amaccā ca ekappahāreneva saddamakaṃsu, siṅgālā bhītā palāyiṃsu. Te nivattitvā olokentā pacchato kassaci anāgamanabhāvaṃ ñatvā puna paccāgamiṃsu. Itarepi tatheva saddamakaṃsu. Evaṃ yāvatatiyaṃ palāyitvā puna olokentā tesu ekassapi anāgamanabhāvaṃ ñatvā ‘‘vajjhappattā ete bhavissantī’’ti sūrā hutvā nivattitvā puna tesu saddaṃ karontesupi na palāyiṃsu. Jeṭṭhakasiṅgālo rājānaṃ upagañchi, sesā siṅgālā sesānaṃ amaccānaṃ santikaṃ agamaṃsu. Upāyakusalo rājā tassa attano santikaṃ āgatabhāvaṃ ñatvā ḍaṃsituṃ okāsaṃ dento viya gīvaṃ ukkhipitvā taṃ gīvāya ḍaṃsamānaṃ hanukaṭṭhikena ākaḍḍhitvā yante pakkhipitvā viya gāḷhaṃ gaṇhi, nāgabalena raññā hanukaṭṭhikena ākaḍḍhitvā gīvāya gāḷhaṃ gahitasiṅgālo attānaṃ mocetuṃ asakkonto maraṇabhayatajjito mahāviravaṃ viravi. Avasesā siṅgālā tassa taṃ aṭṭassaraṃ sutvā ‘‘ekena purisena suggahito bhavissatī’’ti amacce upasaṅkamituṃ asakkontā maraṇabhayatajjitā sabbe palāyiṃsu. Rañño hanukaṭṭhikena daḷhaṃ katvā gahitasiṅgāle aparāparaṃ sañcarante paṃsu sithilā ahosi. Sopi siṅgālo maraṇabhayabhīto catūhi pādehi rañño uparibhāge paṃsuṃ apabyūhi, rājā paṃsuno sithilabhāvaṃ ñatvā siṅgālaṃ vissajjetvā nāgabalo thāmasampanno aparāparaṃ sañcaranto ubho hatthe ukkhipitvā āvāṭamukhavaṭṭiyaṃ olubbha vātacchinnavalāhako viya nikkhamitvā ṭhito amacce assāsetvā paṃsuṃ viyūhitvā sabbe uddharitvā amaccaparivuto āmakasusāne aṭṭhāsi.

Tasmiṃ samaye manussā ekaṃ matamanussaṃ āmakasusāne chaḍḍentā dvinnaṃ yakkhānaṃ sīmantarikāya chaḍḍesuṃ. Te yakkhā taṃ matamanussaṃ bhājetuṃ asakkontā ‘‘na mayaṃ imaṃ bhājetuṃ sakkoma, ayaṃ sīlavarājā dhammiko, esa no bhājetvā dassati, etassa santikaṃ gacchāmā’’ti taṃ matamanussaṃ pāde gahetvā ākaḍḍhantā rañño santikaṃ gantvā ‘‘deva, amhākaṃ imaṃ matakaṃ bhājetvā dehī’’ti āhaṃsu. ‘‘Bho yakkhā, ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ, aparisuddho panamhi, nhāyissāmi tāvā’’ti. Yakkhā corarañño ṭhapitaṃ vāsitaudakaṃ attano ānubhāvena āharitvā rañño nhānatthāya adaṃsu. Nhatvā ṭhitassa saṃharitvā ṭhapite corarañño sāṭake āharitvā adaṃsu, te nivāsetvā ṭhitassa catujjātiyagandhasamuggaṃ āharitvā adaṃsu, gandhe vilimpitvā ṭhitassa suvaṇṇasamugge maṇitālavaṇṭesu ṭhapitāni nānāpupphāni āharitvā adaṃsu. Pupphāni piḷandhitvā ṭhitakāle ‘‘aññaṃ kiṃ karomā’’ti pucchiṃsu. Rājā attano chātakākāraṃ dassesi, te gantvā corarañño sampāditaṃ nānaggarasabhojanaṃ āharitvā adaṃsu, rājā nhātānulitto sumaṇḍitappasādhito nānaggarasabhojanaṃ bhuñji. Yakkhā corarañño ṭhapitaṃ vāsitapānīyaṃ suvaṇṇabhiṅkāreneva suvaṇṇasarakenapi saddhiṃ āhariṃsu. Athassa pānīyaṃ pivitvā mukhaṃ vikkhāletvā hatthe dhovitvā ṭhitakāle corarañño sampāditaṃ pañcasugandhikasuparibhāvitaṃ tambūlaṃ āharitvā adaṃsu. Taṃ khāditvā ṭhitakāle ‘‘aññaṃ kiṃ karomā’’ti pucchiṃsu. Gantvā corarañño ussīsake nikkhittaṃ maṅgalakhaggaṃ āharathāti. Tampi gantvā āhariṃsu. Rājā taṃ khaggaṃ gahetvā taṃ matamanussaṃ ujukaṃ ṭhapāpetvā matthakamajjhe asinā paharitvā dve koṭṭhāse katvā dvinnaṃ yakkhānaṃ samavibhattameva vibhajitvā adāsi, datvā ca pana khaggaṃ dhovitvā sannayhitvā aṭṭhāsi. Atha te yakkhā manussamaṃsaṃ khāditvā suhitā hutvā tuṭṭhacittā ‘‘aññaṃ te, mahārāja, kiṃ karomā’’ti pucchiṃsu. Tena hi tumhe attano ānubhāvena maṃ corarañño sirigabbhe otāretha, ime ca amacce attano attano gehesu patiṭṭhāpethāti. Te ‘‘sādhu devā’’ti sampaṭicchitvā tathā akaṃsu.

Tasmiṃ samaye corarājā alaṅkatasirigabbhe sirisayanapiṭṭhe nipanno niddāyati. Rājā tassa pamattassa niddāyantassa khaggatalena udaraṃ pahari. So bhīto pabujjhitvā dīpālokena sīlavamahārājānaṃ sañjānitvā sayanā uṭṭhāya satiṃ upaṭṭhapetvā ṭhito rājānaṃ āha ‘‘mahārāja, evarūpāya rattiyā gahitārakkhe pihitadvāre bhavane ārakkhamanussehi nirokāse ṭhāne khaggaṃ sannayhitvā alaṅkatapaṭiyatto kathaṃ nāma tvaṃ imaṃ sayanapiṭṭhaṃ āgatosī’’ti. Rājā attano āgamanākāraṃ sabbaṃ vitthārato kathesi. Taṃ sutvā corarājā saṃviggamānaso ‘‘mahārāja, ahaṃ manussabhūtopi samāno tumhākaṃ guṇe na jānāmi, paresaṃ lohitamaṃsakhādakehi pana kakkhaḷehi pharusehi yakkhehi tava guṇā ñātā, na dānāhaṃ, narinda , evarūpe sīlasampanne tayi dubbhissāmī’’ti khaggaṃ ādāya sapathaṃ katvā rājānaṃ khamāpetvā mahāsayane nipajjāpetvā attanā khuddakamañcake nipajjitvā pabhātāya rattiyā uṭṭhite sūriye bheriṃ carāpetvā sabbaseniyo ca amaccabrāhmaṇagahapatike ca sannipātāpetvā tesaṃ purato ākāse puṇṇacandaṃ ukkhipanto viya sīlavarañño guṇe kathetvā parisamajjheyeva puna rājānaṃ khamāpetvā rajjaṃ paṭicchāpetvā ‘‘mahārāja, ito paṭṭhāya tumhākaṃ uppanno corūpaddavo mayhaṃ bhāro, mayā gahitārakkhā tumhe rajjaṃ karothā’’ti vatvā pesuññakārakassa āṇaṃ kāretvā attano balavāhanaṃ ādāya sakaraṭṭhameva gato.

Sīlavarājāpi kho alaṅkatapaṭiyatto setacchattassa heṭṭhā sarabhapādake kañcanapallaṅke nisinno attano sampattiṃ oloketvā ‘‘ayañca evarūpā sampatti amaccasahassassa ca jīvitapaṭilābho mayi vīriyaṃ akaronte na kiñci abhavissa, vīriyabalena panāhaṃ naṭṭhañca imaṃ yasaṃ paṭilabhiṃ, amaccasahassassa ca jīvitadānaṃ adāsiṃ, āsacchedaṃ vata akatvā vīriyameva kattabbaṃ. Katavīriyassa hi phalaṃ nāma evaṃ samijjhatī’’ti cintetvā udānavasena imaṃ gāthamāha –

51.

‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahū’’ti.

Tattha āsīsethevāti ‘‘evāhaṃ vīriyaṃ ārabhanto imamhā dukkhā muccissāmī’’ti attano vīriyabalena āsaṃ karotheva. Na nibbindeyya paṇḍitoti paṇḍito upāyakusalo yuttaṭṭhāne vīriyaṃ karonto ‘‘ahaṃ imassa vīriyassa phalaṃ na labhissāmī’’ti na ukkaṇṭheyya, āsacchedaṃ kareyyāti attho. Passāmi vohaṃ attānanti ettha voti nipātamattaṃ , ahaṃ ajja attānaṃ passāmi. Yathā icchiṃ tathā ahūti ahañhi āvāṭe nikhāto tamhā dukkhā muccitvā puna attano rajjasampattiṃ icchiṃ, so ahaṃ imaṃ sampattiṃ pattaṃ attānaṃ passāmi. Yathevāhaṃ pubbe icchiṃ, tatheva me attā jātoti. Evaṃ bodhisatto ‘‘aho vata bho sīlasampannānaṃ vīriyaphalaṃ nāma samijjhatī’’ti imāya gāthāya udānaṃ udānetvā yāvajīvaṃ puññāni katvā yathākammaṃ gato.

Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā paduṭṭhāmacco devadatto ahosi, amaccasahassaṃ buddhaparisā, sīlavamahārājā pana ahameva ahosi’’nti.

Mahāsīlavajātakavaṇṇanā paṭhamā.

[52] 2. Cūḷajanakajātakavaṇṇanā

Vāyametheva purisoti idaṃ satthā jetavane viharanto ossaṭṭhavīriyamevārabbha kathesi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ mahājanakajātake (jā. 2.22.123 ādayo) āvi bhavissati. Janakarājā pana setacchattassa heṭṭhā nisinno imaṃ gāthamāha –

52.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhata’’nti.

Tattha vāyamethevāti vāyāmaṃ karotheva. Udakā thalamubbhatanti udakato thalamuttiṇṇaṃ thale patiṭṭhitaṃ attānaṃ passāmīti. Idhāpi ossaṭṭhavīriyo bhikkhu arahattaṃ patto, janakarājā sammāsambuddhova ahosīti.

Cūḷajanakajātakavaṇṇanā dutiyā.

[53] 3. Puṇṇapātijātakavaṇṇanā

Tathevapuṇṇā pātiyoti idaṃ satthā jetavane viharanto visavāruṇiṃ ārabbha kathesi. Ekaṃ samayaṃ sāvatthiyaṃ surādhuttā sannipatitvā mantayiṃsu – ‘‘surāmūlaṃ no khīṇaṃ, kahaṃ nu kho labhissāmā’’ti. Atheko kakkhaḷadhutto āha ‘‘mā cintayittha, attheko upāyo’’ti. ‘‘Kataro upāyo nāmā’’ti? ‘‘Anāthapiṇḍiko aṅgulimuddikā piḷandhitvā maṭṭhasāṭakanivattho rājupaṭṭhānaṃ gacchati, mayaṃ surāpātiyaṃ visaññīkaraṇaṃ bhesajjaṃ pakkhipitvā āpānaṃ sajjetvā nisīditvā anāthapiṇḍikassa āgamanakāle ‘ito ehi mahāseṭṭhī’ti pakkositvā taṃ suraṃ pāyetvā visaññībhūtassa aṅgulimuddikā ca sāṭake ca gahetvā surāmūlaṃ karissāmā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā tathā katvā seṭṭhissa āgamanakāle paṭimaggaṃ gantvā ‘‘sāmi, ito tāva āgacchatha , ayaṃ amhākaṃ santike atimanāpā surā, thokaṃ pivitvā gacchathā’’ti vadiṃsu. Sotāpanno ariyasāvako kiṃ suraṃ pivissati, anatthiko samānopi pana ‘‘ime dhutte pariggaṇhissāmī’’ti tesaṃ āpānabhūmiṃ gantvā tesaṃ kiriyaṃ oloketvā ‘‘ayaṃ surā imehi iminā nāma kāraṇena yojitā’’ti ñatvā ‘‘ito dāni paṭṭhāya ime ito palāpessāmī’’ti cintetvā āha – ‘‘hare duṭṭhadhuttā, tumhe ‘surāpātiyaṃ bhesajjaṃ pakkhipitvā āgatāgate pāyetvā visaññī katvā vilumpissāmā’ti āpānamaṇḍalaṃ sajjetvā nisinnā kevalaṃ imaṃ suraṃ vaṇṇetha, ekopi taṃ ukkhipitvā pivituṃ na ussahati. Sace ayaṃ ayojitā assa, imaṃ tumheva piveyyāthā’’ti te dhutte tajjetvā tato palāpetvā attano gehaṃ gantvā ‘‘dhuttehi katakāraṇaṃ tathāgatassa ārocessāmī’’ti cintento jetavanaṃ gantvā ārocesi. Satthā ‘‘idāni tāva gahapati te dhuttā taṃ vañcetukāmā jātā, pubbe pana paṇḍitepi vañcetukāmā ahesu’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiseṭṭhi ahosi. Tadāpete dhuttā evameva sammantetvā suraṃ yojetvā bārāṇasiseṭṭhissa āgamanakāle paṭimaggaṃ gantvā evameva kathayiṃsu. Seṭṭhi anatthikopi hutvā te pariggaṇhitukāmo gantvā tesaṃ kiriyaṃ oloketvā ‘‘idaṃ nāmete kātukāmā, palāpessāmi ne ito’’ti cintetvā evamāha ‘‘bhonto, dhuttā suraṃ pivitvā rājakulaṃ gantuṃ nāma ayuttaṃ, rājānaṃ disvā puna āgacchanto jānissāmi, tumhe idheva nisīdathā’’ti rājupaṭṭhānaṃ gantvā paccāgañchi. Dhuttā ‘‘ito etha, sāmī’’ti. Sopi tattha gantvā bhesajjena saṃyojitā surāpātiyo oloketvā evamāha ‘‘bhonto dhuttā tumhākaṃ kiriyā mayhaṃ na ruccati, tumhākaṃ surāpātiyo yathāpūritāva ṭhitā, tumhe kevalaṃ suraṃ vaṇṇetha, na pana pivatha. Sacāyaṃ manāpā assa, tumhepi piveyyātha, imāya pana visasaṃyuttāya bhavitabba’’nti tesaṃ manorathaṃ bhindanto imaṃ gāthamāha –

53.

‘‘Tatheva puṇṇā pātiyo, aññāyaṃ vattate kathā;

Ākāraṇena jānāmi, na cāyaṃ bhaddikā surā’’ti.

Tattha tathevāti yathā mayā gamanakāle diṭṭhā, idānipi imā surāpātiyo tatheva puṇṇā. Aññāyaṃ vattate kathāti yā ayaṃ tumhākaṃ surāvaṇṇanakathā vattati, sā aññāva abhūtā atacchā. Yadi hi esā surā manāpā assa, tumhepi piveyyātha, upaḍḍhapātiyo avasisseyyuṃ. Tumhākaṃ pana ekenāpi surā na pītā. Ākāraṇena jānāmīti tasmā iminā kāraṇena jānāmi. Na cāyaṃ bhaddikā surāti ‘‘nevāyaṃ bhaddikā surā, visasaṃyojitāya etāya bhavitabba’’nti dhutte niggaṇhitvā yathā na puna evarūpaṃ karonti, tathā te tajjetvā vissajjesi. So yāvajīvaṃ dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dhuttā etarahi dhuttā, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Puṇṇapātijātakavaṇṇanā tatiyā.

[54] 4. Kiṃphalajātakavaṇṇanā

Nāyaṃrukkho durāruhāti idaṃ satthā jetavane viharanto ekaṃ phalakusalaṃ upāsakaṃ ārabbha kathesi. Eko kira sāvatthivāsī kuṭumbiko buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano ārāme nisīdāpetvā yāgukhajjakaṃ datvā uyyānapālaṃ āṇāpesi ‘‘bhikkhūhi saddhiṃ uyyāne vicaritvā ayyānaṃ ambādīni nānāphalāni dehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā bhikkhūsaṅghamādāya uyyāne vicaranto rukkhaṃ ulloketvāva ‘‘etaṃ phalaṃ āmaṃ, etaṃ na supakkaṃ, etaṃ supakka’’nti jānāti. Yaṃ so vadati, taṃ tatheva hoti. Bhikkhū gantvā tathāgatassa ārocesuṃ ‘‘bhante, ayaṃ uyyānapālo phalakusalo bhūmiyaṃ ṭhitova rukkhaṃ ulloketvā ‘etaṃ phalaṃ āmaṃ, etaṃ na supakkaṃ, etaṃ supakka’nti jānāti. Yaṃ so vadati, taṃ tatheva hotī’’ti. Satthā ‘‘na, bhikkhave, ayameva uyyānapālo phalakusalo, pubbe paṇḍitāpi phalakusalāyeva ahesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāhakule nibbattitvā vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto ekasmiṃ kāle mahāvattaniaṭaviṃ patvā aṭavimukhe ṭhatvā sabbe manusse sannipātāpetvā ‘‘imissā aṭaviyā visarukkhā nāma honti, visapattāni, visapupphāni, visaphalāni, visamadhūni hontiyeva, pubbe tumhehi aparibhuttaṃ, yaṃ kiñci pattaṃ vā pupphaṃ vā phalaṃ vā pallavaṃ vā maṃ aparipucchitvā mā khādathā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā aṭaviṃ otariṃsu. Aṭavimukhe ca ekasmiṃ gāmadvāre kiṃphalarukkho nāma atthi, tassa khandhasākhāpalāsapupphaphalāni sabbāni ambasadisāneva honti. Na kevalaṃ vaṇṇasaṇṭhānatova, gandharasehipissa āmapakkāni phalāni ambaphalasadisāneva, khāditāni pana halāhalavisaṃ viya taṅkhaṇaññeva jīvitakkhayaṃ pāpenti. Purato gacchantā ekacce lolapurisā ‘‘amburukkho aya’’nti saññāya phalāni khādiṃsu, ekacce ‘‘satthavāhaṃ pucchitvāva khādissāmā’’ti hatthena gahetvā aṭṭhaṃsu. Te satthavāhe āgate ‘‘ayya, imāni ambaphalāni khādāmā’’ti pucchiṃsu. Bodhisatto ‘‘nāyaṃ ambarukkho’’ti ñatvā ‘‘kiṃ phalarukkho nāmesa, nāyaṃ ambarukkho, mā khāditthā’’ti vāretvā ye khādiṃsu. Tepi vamāpetvā catumadhuraṃ pāyetvā niroge akāsi.

Pubbe pana imasmiṃ rukkhamūle manussā nivāsaṃ kappetvā ‘‘ambaphalānī’’ti saññāya imāni visaphalāni khāditvā jīvitakkhayaṃ pāpuṇanti. Punadivase gāmavāsino nikkhamitvā matamanusse disvā pāde gaṇhitvā paṭicchannaṭṭhāne chaḍḍetvā sakaṭehi saddhiṃyeva sabbaṃ tesaṃ santakaṃ gahetvā gacchanti. Te taṃ divasampi aruṇuggamanakāleyeva ‘‘mayhaṃ balibaddo bhavissati, mayhaṃ sakaṭaṃ, mayhaṃ bhaṇḍa’’nti vegena taṃ rukkhamūlaṃ gantvā manusse niroge disvā ‘‘kathaṃ tumhe imaṃ rukkhaṃ ‘nāyaṃ ambarukkho’ti jānitthā’’ti pucchiṃsu. Te ‘‘mayaṃ na jānāma, satthavāhajeṭṭhako no jānātī’’ti āhaṃsu. Manussā bodhisattaṃ pucchiṃsu ‘‘paṇḍita, kinti katvā tvaṃ imassa rukkhassa anambarukkhabhāvaṃ aññāsī’’ti? So ‘‘dvīhi kāraṇehi aññāsi’’nti vatvā imaṃ gāthamāha –

54.

‘‘Nāyaṃ rukkho durāruho, napi gāmato ārakā;

Ākāraṇena jānāmi, nāyaṃ sāduphalo dumo’’ti.

Tattha nāyaṃ rukkho durāruhoti ayaṃ visarukkho na dukkhāruho, ukkhipitvā ṭhapitanisseṇī viya sukhenārohituṃ sakkāti vadati. Napi gāmato ārakāti gāmato dūre ṭhitopi na hoti, gāmadvāre ṭhitoyevāti dīpeti. Ākāraṇena jānāmīti iminā duvidhena kāraṇenāhaṃ imaṃ rukkhaṃ jānāmi. Kinti? Nāyaṃ sāduphalo dumoti. Sace hi ayaṃ madhuraphalo ambarukkho abhavissa, evaṃ sukhāruḷhe avidūre ṭhite etasmiṃ ekampi phalaṃ na tiṭṭheyya, phalakhādakamanussehi niccaṃ parivutova assa. Evaṃ ahaṃ attano ñāṇena paricchinditvā imassa visarukkhabhāvaṃ aññāsinti mahājanassa dhammaṃ desetvā sotthigamanaṃ gato.

Satthāpi ‘‘evaṃ, bhikkhave, pubbe paṇḍitāpi phalakusalā ahesu’’nti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā parisā buddhaparisā ahesuṃ, satthavāho pana ahameva ahosi’’nti.

Kiṃphalajātakavaṇṇanā catutthā.

[55] 5. Pañcāvudhajātakavaṇṇanā

Yoalīnena cittenāti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā āmantetvā ‘‘saccaṃ kira tvaṃ bhikkhu ossaṭṭhavīriyosī’’ti pucchitvā ‘‘saccaṃ, bhagavā’’ti vutte ‘‘bhikkhu pubbe paṇḍitā vīriyaṃ kātuṃ yuttaṭṭhāne vīriyaṃ katvā rajjasampattiṃ pāpuṇiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa rañño aggamahesiyā kucchismiṃ nibbatti. Tassa nāmaggahaṇadivase aṭṭhasate brāhmaṇe sabbakāmehi santappetvā lakkhaṇāni pucchiṃsu. Lakkhaṇakusalā brāhmaṇā lakkhaṇasampattiṃ disvā ‘‘puññasampanno, mahārāja, kumāro tumhākaṃ accayena rajjaṃ pāpuṇissati, pañcāvudhakamme paññāto pākaṭo jambudīpe aggapuriso bhavissatī’’ti byākariṃsu. Rājā brāhmaṇānaṃ vacanaṃ sutvā kumārassa nāmaṃ gaṇhanto ‘‘pañcāvudhakumāro’’ti nāmaṃ akāsi. Atha naṃ viññutaṃ patvā soḷasavassuddese ṭhitaṃ rājā āmantetvā ‘‘tāta, sippaṃ uggaṇhāhī’’ti āha. ‘‘Kassa santike uggaṇhāmi, devā’’ti? ‘‘Gaccha, tāta, gandhāraraṭṭhe takkasilanagare disāpāmokkhassa ācariyassa santike uggaṇha, idañcassa ācariyabhāgaṃ dajjeyyāsī’’ti sahassaṃ datvā uyyojesi. So tattha gantvā sippaṃ sikkhitvā ācariyena dinnaṃ pañcāvudhaṃ gahetvā ācariyaṃ vanditvā takkasilanagarato nikkhamitvā sannaddhapañcāvudho bārāṇasimaggaṃ paṭipajji.

So antarāmagge silesalomayakkhena nāma adhiṭṭhitaṃ ekaṃ aṭaviṃ pāpuṇi. Atha naṃ aṭavimukhe manussā disvā ‘‘bho māṇava, mā imaṃ aṭaviṃ pavisa, silesalomayakkho nāmettha atthi, so diṭṭhadiṭṭhe manusse jīvitakkhayaṃ pāpetī’’ti vārayiṃsu. Bodhisatto attānaṃ takkento asambhītakesarasīho viya aṭaviṃ pāvisiyeva. Tasmiṃ aṭavimajjhaṃ sampatte so yakkho tālamatto hutvā kūṭāgāramattaṃ sīsaṃ pattappamāṇāni akkhīni, dakalimakuḷamattā dve dāṭhā ca māpetvā setamukho kabarakucchi nīlahatthapādo hutvā bodhisattassa attānaṃ dassetvā ‘‘kahaṃ yāsi, tiṭṭha bhakkhosi me’’ti āha. Atha naṃ bodhisatto ‘‘yakkha, ahaṃ attānaṃ takketvā idha paviṭṭho, tvaṃ appamatto hutvā maṃ upagaccheyyāsi. Visapītena hi sarena taṃ vijjhitvā ettheva pātessāmī’’ti santajjetvā halāhalavisapītaṃ saraṃ sannayhitvā muñci, so yakkhassa lomesuyeva allīyi. Tato aññaṃ, tato aññanti evaṃ paññāsa sare muñci, sabbe tassa lomesuyeva allīyiṃsu. Yakkho sabbepi te sare phoṭetvā attano pādamūleyeva pātetvā bodhisattaṃ upasaṅkami.

Bodhisatto punapi taṃ tajjetvā khaggaṃ kaḍḍhitvā pahari, tettiṃsaṅgulāyato khaggo lomesuyeva allīyi. Atha naṃ kaṇayena pahari, sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā muggarena pahari, sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā kuntena pahari, sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā ‘‘bho yakkhana, te ahaṃ ‘pañcāvudhakumāro nāmā’ti sutapubbo, ahaṃ tayā adhiṭṭhitaṃ aṭaviṃ pavisanto na dhanuādīni takketvā paviṭṭho, attānaṃyeva pana takketvā paviṭṭho, ajja taṃ pothetvā cuṇṇavicuṇṇaṃ karissāmī’’ti unnādento attānaṃ takketvā dakkhiṇahatthena yakkhaṃ pahari, hattho lomesuyeva allīyi. Vāmahatthena pahari, sopi allīyi. Dakkhiṇapādena pahari, sopi allīyi. Vāmapādena pahari, sopi allīyi. ‘‘Sīsena taṃ pothetvā cuṇṇavicuṇṇaṃ karissāmī’’ti sīsena pahari, tampi lomesuyeva allīyi. So pañcoḍḍito pañcasu ṭhānesu baddho olambantopi nibbhayo nissārajjova ahosi.

Yakkho cintesi ‘‘ayaṃ eko purisasīho purisājānīyo, na purisamattova, mādisena nāmassa yakkhena gahitassa santāsamattampi na bhavissati, mayā imaṃ maggaṃ hanantena ekopi evarūpo puriso na diṭṭhapubbo, kasmā nu kho esa na bhāyatī’’ti. So taṃ khādituṃ avisahanto ‘‘kasmā nu kho, tvaṃ māṇava, maraṇabhayaṃ na bhāyasī’’ti pucchi. ‘‘Kiṃkāraṇā, yakkha, bhāyissāmi. Ekasmiñhi attabhāve ekaṃ maraṇaṃ niyatameva, apica mayhaṃ kucchimhi vajirāvudhaṃ atthi. Sace maṃ khādissasi, taṃ āvudhaṃ jīrāpetuṃ na sakkhissasi, taṃ te antāni khaṇḍākhaṇḍikaṃ chinditvā jīvitakkhayaṃ pāpessati. Iti ubhopi nassissāma, iminā kāraṇenāhaṃ na bhāyāmī’’ti. Idaṃ kira bodhisatto attano abbhantare ñāṇāvudhaṃ sandhāya kathesi. Taṃ sutvā yakkho cintesi ‘‘ayaṃ māṇavo saccameva bhaṇati, imassa purisasīhassa sarīrato muggabījamattampi maṃsakhaṇḍaṃ mayhaṃ kucchi jīretuṃ na sakkhissati, vissajjessāmi na’’nti maraṇabhayatajjito bodhisattaṃ vissajjetvā ‘‘māṇava, purisasīho tvaṃ, na te ahaṃ maṃsaṃ khādissāmi, tvaṃ ajja rāhumukhā muttacando viya mama hatthato muccitvā ñātisuhajjamaṇḍalaṃ tosento yāhī’’ti āha.

Atha naṃ bodhisatto āha – ‘‘yakkha, ahaṃ tāva gacchissāmi, tvaṃ pana pubbepi akusalaṃ katvā luddo lohitapāṇi pararuhiramaṃsabhakkho yakkho hutvā nibbatto. Sace idhāpi ṭhatvā akusalameva karissasi, andhakārā andhakārameva gamissasi, maṃ diṭṭhakālato paṭṭhāya pana na sakkā tayā akusalaṃ kātuṃ, pāṇātipātakammaṃ nāma niraye tiracchānayoniyaṃ pettivisaye asurakāye ca nibbatteti, manussesu nibbattanibbattaṭṭhāne appāyukasaṃvattanikaṃ hotī’’ti evamādinā nayena pañcannaṃ dussīlyakammānaṃ ādīnavaṃ, pañcannaṃ sīlānaṃ ānisaṃsañca kathetvā nānākāraṇehi yakkhaṃ tajjetvā dhammaṃ desetvā dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhāpetvā tassāyeva naṃ aṭaviyā balipaṭiggāhakaṃ devataṃ katvā appamādena ovaditvā aṭavito nikkhamitvā aṭavimukhe manussānaṃ ācikkhitvā sannaddhapañcāvudho bārāṇasiṃ gantvā mātāpitaro disvā aparabhāge rajje patiṭṭhāya dhammena rajjaṃ kārento dānādīni puññāni katvā yathākammaṃ gato.

Satthāpi imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

55.

‘‘Yo alīnena cittena, alīnamanaso naro;

Bhāveti kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya’’nti.

Tatrāyaṃ piṇḍattho – yo puriso alīnena asaṃkuṭitena cittena pakatiyāpi alīnamano alīnajjhāsayova hutvā anavajjaṭṭhena kusalaṃ sattatiṃ sabodhipakkhiyabhedaṃ dhammaṃ bhāveti vaḍḍheti, visālena cittena vipassanaṃ anuyuñjati catūhi yogehi khemassa nibbānassa pattiyā, so evaṃ sabbasaṅkhāresu ‘‘aniccaṃ dukkhaṃ anattā’’ti tilakkhaṇaṃ āropetvā taruṇavipassanato paṭṭhāya uppanne bodhipakkhiyadhamme bhāvento anupubbena ekasaṃyojanampi anavasesetvā sabbasaṃyojanakkhayakarassa catutthamaggassa pariyosāne uppannattā ‘‘sabbasaṃyojanakkhayo’’ti saṅkhyaṃ gataṃ arahattaṃ pāpuṇeyyāti.

Evaṃ satthā arahattena dhammadesanāya kūṭaṃ gahetvā matthake cattāri saccāni pakāsesi, saccapariyosāne so bhikkhu arahattaṃ pāpuṇi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā yakkho aṅgulimālo ahosi, pañcāvudhakumāro pana ahameva ahosi’’nti.

Pañcāvudhajātakavaṇṇanā pañcamā.

[56] 6. Kañcanakkhandhajātakavaṇṇanā

Yopahaṭṭhena cittenāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Eko kira sāvatthivāsī kulaputto satthu dhammadesanaṃ sutvā ratanasāsane uraṃ datvā pabbaji. Athassa ācariyupajjhāyā ‘‘āvuso, ekavidhena sīlaṃ nāma, duvidhena, tividhena, catubbidhena, pañcavidhena, chabbidhena, sattavidhena, aṭṭhavidhena, navavidhena, dasavidhena, bahuvidhena sīlaṃ nāma. Idaṃ cūḷasīlaṃ nāma, idaṃ majjhimasīlaṃ nāma, idaṃ mahāsīlaṃ nāma. Idaṃ pātimokkhasaṃvarasīlaṃ nāma, idaṃ indriyasaṃvarasīlaṃ nāma, idaṃ ājīvapārisuddhisīlaṃ nāma, idaṃ paccayapaṭisevanasīlaṃ nāmā’’ti sīlaṃ ācikkhanti. So cintesi ‘‘idaṃ sīlaṃ nāma atibahu, ahaṃ ettakaṃ samādāya vattituṃ na sakkhissāmi, sīlaṃ pūretuṃ asakkontassa ca nāma pabbajjāya ko attho, ahaṃ gihī hutvā dānādīni puññāni ca karissāmi, puttadārañca posessāmī’’ti. Evañca pana cintetvā ‘‘bhante, ahaṃ sīlaṃ rakkhituṃ na sakkhissāmi, asakkontassa ca nāma pabbajjāya ko attho, ahaṃ hīnāyāvattissāmi, tumhākaṃ pattacīvaraṃ gaṇhathā’’ti āha.

Atha naṃ āhaṃsu ‘‘āvuso evaṃ sante dasabalaṃ vanditvāva yāhī’’ti te taṃ ādāya satthu santikaṃ dhammasabhaṃ agamaṃsu. Satthā disvāva ‘‘kiṃ, bhikkhave, anatthikaṃ bhikkhuṃ ādāya āgatatthā’’ti āha. Bhante, ayaṃ bhikkhu ‘‘ahaṃ sīlaṃ rakkhituṃ na sakkhissāmī’’ti pattacīvaraṃ niyyādeti, atha naṃ mayaṃ gahetvā āgatamhāti. ‘‘Kasmā pana tumhe, bhikkhave, imassa bhikkhuno bahuṃ sīlaṃ ācikkhatha. Yattakaṃ esa rakkhituṃ sakkoti, tattakameva rakkhissati. Ito paṭṭhāya tumhe etaṃ mā kiñci avacuttha, ahamettha kattabbaṃ jānissāmi, ehi tvaṃ bhikkhu, kiṃ te bahunā sīlena, tīṇiyeva sīlāni rakkhituṃ sakkhissasī’’ti? ‘‘Rakkhissāmi, bhante’’ti. Tena hi tvaṃ ito paṭṭhāya kāyadvāraṃ vacīdvāraṃ manodvāranti tīṇi dvārāni rakkha, mā kāyena pāpakammaṃ kari, mā vācāya, mā manasā. ‘‘Gaccha mā hīnāyāvatti, imāni tīṇiyeva sīlāni rakkhā’’ti. Ettāvatā so bhikkhu tuṭṭhamānaso ‘‘sādhu, bhante, rakkhissāmi imāni tīṇi sīlānī’’ti satthāraṃ vanditvā ācariyupajjhāyehi saddhiṃyeva agamāsi. So tāni tīṇi sīlāni pūrentova aññāsi ‘‘ācariyupajjhāyehi mayhaṃ ācikkhitaṃ sīlampi ettakameva, te pana attano abuddhabhāvena maṃ bujjhāpetuṃ nāsakkhiṃsu, sammāsambuddho attano buddhasubuddhatāya anuttaradhammarājatāya ettakaṃ sīlaṃ tīsuyeva dvāresu pakkhipitvā maṃ gaṇhāpesi, avassayo vata me satthā jāto’’ti vipassanaṃ vaḍḍhetvā katipāheneva arahatte patiṭṭhāsi.

Taṃ pavattiṃ ñatvā dhammasabhāyaṃ sannipatitā bhikkhū ‘‘āvuso, taṃ kira bhikkhuṃ ‘bahusīlāni rakkhituṃ na sakkomī’ti hīnāyāvattantaṃ sabbāni sīlāni tīhi koṭṭhāsehi saṅkhipitvā gāhāpetvā satthā arahattaṃ pāpesi, aho buddhānaṃ balaṃ nāma acchariya’’nti buddhaguṇe kathentā nisīdiṃsu. Atha satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, atigarukopi bhāro koṭṭhāsavasena bhājetvā dinno lahuko viya hoti, pubbepi paṇḍitā mahantaṃ kañcanakkhandhaṃ labhitvā ukkhipituṃ asakkontā vibhāgaṃ katvā ukkhipitvā agamaṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake kassako ahosi. So ekadivasaṃ aññatarasmiṃ chaḍḍitagāmake khette kasiṃ kasati. Pubbe ca tasmiṃ gāme eko vibhavasampanno seṭṭhi ūrumattapariṇāhaṃ catuhatthāyāmaṃ kañcanakkhandhaṃ nidahitvā kālamakāsi. Tasmiṃ bodhisattassa naṅgalaṃ lagitvā aṭṭhāsi. So ‘‘mūlasantānakaṃ bhavissatī’’ti paṃsuṃ viyūhanto taṃ disvā paṃsunā paṭicchādetvā divasaṃ kasitvā atthaṅgate sūriye yuganaṅgalādīni ekamante nikkhipitvā ‘‘kañcanakkhandhaṃ gaṇhitvā gacchissāmī’’ti taṃ ukkhipituṃ nāsakkhi. Asakkonto nisīditvā ‘‘ettakaṃ kucchibharaṇāya bhavissati, ettakaṃ nidahitvā ṭhapessāmi, ettakena kammante payojessāmi, ettakaṃ dānādipuññakiriyāya bhavissatī’’ti cattāro koṭṭhāse akāsi. Tassevaṃ vibhattakāle so kañcanakkhandho sallahuko viya ahosi. So taṃ ukkhipitvā gharaṃ netvā catudhā vibhajitvā dānādīni puññāni katvā yathākammaṃ gato.

Iti bhagavā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

56.

‘‘Yo pahaṭṭhena cittena, pahaṭṭhamanaso naro;

Bhāveti kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya’’nti.

Tattha pahaṭṭhenāti vinīvaraṇena. Pahaṭṭhamanasoti tāya eva vinīvaraṇatāya pahaṭṭhamānaso, suvaṇṇaṃ viya pahaṃsitvā samujjotitasappabhāsacitto hutvāti attho.

Evaṃ satthā arahattakūṭena desanaṃ niṭṭhāpetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā kañcanakkhandhaladdhapuriso ahameva ahosi’’nti.

Kañcanakkhandhajātakavaṇṇanā chaṭṭhā.

[57] 7. Vānarindajātakavaṇṇanā

Yassetecaturo dhammāti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tasmiñhi samaye satthā ‘‘devadatto vadhāya parisakkatī’’ti sutvā ‘‘na, bhikkhave, idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi parisakkiyeva, tāsamattampi pana kātuṃ nāsakkhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kapiyoniyaṃ nibbattitvā vuḍḍhimanvāya assapotakappamāṇo thāmasampanno ekacaro hutvā nadītīre viharati. Tassā pana nadiyā vemajjhe eko dīpako nānappakārehi ambapanasādīhi phalarukkhehi sampanno. Bodhisatto nāgabalo thāmasampanno nadiyā orimatīrato uppatitvā dīpakassa orato nadīmajjhe eko piṭṭhipāsāṇo atthi, tasmiṃ nipatati, tato uppatitvā tasmiṃ dīpake patati. Tattha nānappakārāni phalāni khāditvā sāyaṃ teneva upāyena paccāgantvā attano vasanaṭṭhāne vasitvā punadivasepi tatheva karoti. Iminā niyāmena tattha vāsaṃ kappeti.

Tasmiṃ pana kāle eko kumbhīlo sapajāpatiko tassā nadiyā vasati. Tassa bhariyā bodhisattaṃ aparāparaṃ gacchantaṃ disvā bodhisattassa hadayamaṃse dohaḷaṃ uppādetvā kumbhīlaṃ āha – ‘‘mayhaṃ kho, ayya, imassa vānarindassa hadayamaṃse dohaḷo uppanno’’ti. Kumbhīlo ‘‘sādhu, bhadde, lacchasī’’ti vatvā ‘‘ajja taṃ sāyaṃ dīpakato āgacchantameva gaṇhissāmī’’ti gantvā piṭṭhipāsāṇe nipajji.

Bodhisatto divasaṃ caritvā sāyanhasamaye dīpake ṭhitova pāsāṇaṃ oloketvā – ‘‘ayaṃ pāsāṇo idāni uccataro khāyati, kiṃ nu kho kāraṇa’’nti cintesi. Tassa kira udakappamāṇañca pāsāṇappamāṇañca suvavatthāpitameva hoti. Tenassa etadahosi ‘‘ajja imissā nadiyā udakaṃ neva hāyati, na ca vaḍḍhati, atha ca panāyaṃ pāsāṇo mahā hutvā paññāyati, kacci nu kho ettha mayhaṃ gahaṇatthāya kumbhīlo nipanno’’ti. So ‘‘vīmaṃsāmi tāva na’’nti tattheva ṭhatvā pāsāṇena saddhiṃ kathento viya ‘‘bho pāsāṇā’’ti vatvā paṭivacanaṃ alabhanto yāvatatiyaṃ ‘‘bho pāsāṇā’’ti āha. Pāsāṇo kiṃ paṭivacanaṃ dassati. Punapi vānaro ‘‘kiṃ bho pāsāṇa, ajja mayhaṃ paṭivacanaṃ na desī’’ti āha. Kumbhīlo ‘‘addhā aññesu divasesu ayaṃ pāsāṇo vānarindassa paṭivacanaṃ adāsi, dassāmi dānissa paṭivacana’’nti cintetvā ‘‘kiṃ, bho vānarindā’’ti āha. ‘‘Kosi tva’’nti? ‘‘Ahaṃ kumbhīlo’’ti. ‘‘Kimatthaṃ ettha nipannosī’’ti? ‘‘Tava hadayamaṃsaṃ patthayamāno’’ti. Bodhisatto cintesi ‘‘añño me gamanamaggo natthi, ajja mayā esa kumbhīlo vañcetabbo’’ti. Atha naṃ evamāha ‘‘samma kumbhīla, ahaṃ attānaṃ tuyhaṃ pariccajissāmi, tvaṃ mukhaṃ vivaritvā maṃ tava santikaṃ āgatakāle gaṇhāhī’’ti. Kumbhīlānañhi mukhe vivaṭe akkhīni nimmīlanti. So taṃ kāraṇaṃ asallakkhetvā mukhaṃ vivari, athassa akkhīni pithīyiṃsu. So mukhaṃ vivaritvā akkhīni nimmīletvā nipajji. Bodhisatto tathābhāvaṃ ñatvā dīpakā uppatito gantvā kumbhīlassa matthake akkamitvā tato uppatito vijjulatā viya vijjotamāno paratīre aṭṭhāsi.

Kumbhīlo taṃ acchariyaṃ disvā ‘‘iminā vānarindena atiaccherakaṃ kata’’nti cintetvā ‘‘bho vānarinda, imasmiṃ loke catūhi dhammehi samannāgato puggalo paccāmitte adhibhavati. Te sabbepi tuyhaṃ abbhantare atthi maññe’’ti vatvā imaṃ gāthamāha –

57.

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti.

Tattha yassāti yassa kassaci puggalassa. Eteti idāni vattabbe paccakkhato niddisati. Caturo dhammāti cattāro guṇā. Saccanti vacīsaccaṃ, ‘‘mama santikaṃ āgamissāmī’’ti vatvā musāvādaṃ akatvā āgatoyevāti etaṃ te vacīsaccaṃ. Dhammoti vicāraṇapaññā, ‘‘evaṃ kate idaṃ nāma bhavissatī’’ti esā te vicāraṇapaññā atthi. Dhitīti abbocchinnaṃ vīriyaṃ vuccati, etampi te atthi. Cāgoti attapariccāgo, tvaṃ attānaṃ pariccajitvā mama santikaṃ āgato. Yaṃ panāhaṃ gaṇhituṃ nāsakkhiṃ, mayhamevesa doso. Diṭṭhanti paccāmittaṃ. So ativattatīti yassa puggalassa yathā tava, evaṃ ete cattāro dhammā atthi, so yathā maṃ ajja tvaṃ atikkanto, tatheva attano paccāmittaṃ atikkamati abhibhavatīti. Evaṃ kumbhīlo bodhisattaṃ pasaṃsitvā attano vasaṭṭhānaṃ gato.

Satthāpi ‘‘na, bhikkhave, devadatto idāneva mayhaṃ vadhāya parisakkati, pubbepi parisakkiyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā kumbhīlo devadatto ahosi, bhariyāssa ciñcamāṇavikā, vānarindo pana ahameva ahosi’’nti.

Vānarindajātakavaṇṇanā sattamā.

[58] 8. Tayodhammajātakavaṇṇanā

Yassa ete tayo dhammāti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanamevārabbha kathesi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente devadatto vānarayoniyaṃ nibbattitvā himavantappadese yūthaṃ pariharanto attānaṃ paṭicca jātānaṃ vānarapotakānaṃ ‘‘vuḍḍhippattā ime yūthaṃ parihareyyu’’nti bhayena dantehi ḍaṃsitvā tesaṃ bījāni uppāṭeti. Tadā bodhisattopi taññeva paṭicca ekissā vānariyā kucchismiṃ paṭisandhiṃ gaṇhi. Atha sā vānarī gabbhassa patiṭṭhitabhāvaṃ ñatvā attano gabbhaṃ anurakkhamānā aññaṃ pabbatapādaṃ agamāsi. Sā paripakkagabbhā bodhisattaṃ vijāyi. So vuḍḍhimanvāya viññutaṃ patto thāmasampanno ahosi. So ekadivasaṃ mātaraṃ pucchi ‘‘amma, mayhaṃ pitā kaha’’nti? ‘‘Tāta, asukasmiṃ nāma pabbatapāde yūthaṃ pariharanto vasatī’’ti. ‘‘Amma, tassa maṃ santikaṃ nehī’’ti. ‘‘Tāta, na sakkā tayā pitu santikaṃ gantuṃ. Pitā hi te attānaṃ paṭicca jātānaṃ vānarapotakānaṃ yūthapariharaṇabhayena dantehi ḍaṃsitvā bījāni uppāṭetī’’ti. ‘‘Amma, nehi maṃ tattha, ahaṃ jānissāmī’’ti. Sā puttaṃ ādāya tassa santikaṃ agamāsi.

So vānaro attano puttaṃ disvāva ‘‘ayaṃ vaḍḍhanto mayhaṃ yūthaṃ pariharituṃ na dassati, idāneva māretabbo’’ti ‘‘etaṃ āliṅganto viya gāḷhaṃ pīḷetvā jīvitakkhayaṃ pāpessāmī’’ti cintetvā ‘‘ehi, tāta, ettakaṃ kālaṃ kahaṃ gatosī’’ti bodhisattaṃ āliṅganto viya nippīḷesi. Bodhisatto pana nāgabalo thāmasampanno, sopi naṃ nippīḷesi, athassa aṭṭhīni bhijjanākārappattāni ahesuṃ. Athassa etadahosi ‘‘ayaṃ vaḍḍhanto maṃ māressati, kena nu kho upāyena puretaraññeva māreyya’’nti. Tato cintesi ‘‘ayaṃ avidūre rakkhasapariggahito saro atthi, tattha naṃ rakkhasena khādāpessāmī’’ti. Atha naṃ evamāha ‘‘tāta, ahaṃ mahallako, imaṃ yūthaṃ tuyhaṃ niyyādemi, ajjeva taṃ rājānaṃ karomi, asukasmiṃ nāma ṭhāne saro atthi, tattha dve kumudiniyo, tisso uppaliniyo, pañca paduminiyo ca pupphanti, gaccha, tato pupphāni āharā’’ti. So ‘‘sādhu, tāta, āharissāmī’’ti gantvā sahasā anotaritvā samantā padaṃ paricchindanto otiṇṇapadaññeva addasa, na uttiṇṇapadaṃ. So ‘‘iminā sarena rakkhasapariggahitena bhavitabbaṃ, mayhaṃ pitā attanā māretuṃ asakkonto rakkhasena maṃ khādāpetukāmo bhavissati , ahaṃ imañca saraṃ na otarissāmi, pupphāni ca gahessāmī’’ti nirudakaṭṭhānaṃ gantvā vegaṃ gahetvā uppatitvā parato gacchanto nirudake okāse ṭhitāneva dve pupphāni gahetvā paratīre pati. Paratīratopi orimatīraṃ āgacchanto tenevupāyena dve gaṇhi. Evaṃ ubhosu passesu rāsiṃ karonto pupphāni ca gaṇhi, rakkhasassa ca āṇaṭṭhānaṃ na otari.

Athassa ‘‘ito uttari ukkhipituṃ na sakkhissāmī’’ti tāni pupphāni gahetvā ekasmiṃ ṭhāne rāsiṃ karontassa so rakkhaso ‘‘mayā ettakaṃ kālaṃ evarūpo paññavā acchariyapuriso na diṭṭhapubbo, pupphāni ca nāma yāvadicchakaṃ gahitāni, mayhañca āṇaṭṭhānaṃ na otarī’’ti udakaṃ dvidhā bhindanto udakato uṭṭhāya bodhisattaṃ upasaṅkamitvā ‘‘vānarinda, imasmiṃ loke yassa tayo dhammā atthi, so paccāmittaṃ abhibhavati, te sabbepi tava abbhantare atthi maññe’’ti vatvā bodhisattassa thutiṃ karonto imaṃ gāthamāha –

58.

‘‘Yassa ete tayo dhammā, vānarinda yathā tava;

Dakkhiyaṃ sūriyaṃ paññā, diṭṭhaṃ so ativattatī’’ti.

Tattha dakkhiyanti dakkhabhāvo, sampattabhayaṃ vidhamituṃ jānanapaññāya sampayuttauttamavīriyassetaṃ nāmaṃ. Sūriyanti sūrabhāvo, nibbhayabhāvassetaṃ nāmaṃ. Paññāti paññāpadaṭṭhānāya upāyapaññāyetaṃ nāmaṃ.

Evaṃ so dakarakkhaso imāya gāthāya bodhisattassa thutiṃ katvā ‘‘imāni pupphāni kimatthaṃ harasī’’ti pucchi. ‘‘Pitā maṃ rājānaṃ kātukāmo, tena kāraṇena harāmī’’ti. ‘‘Na sakkā tādisena uttamapurisena pupphāni vahituṃ ahaṃ vahissāmī’’ti ukkhipitvā tassa pacchato pacchato agamāsi. Athassa pitā dūratova taṃ disvā ‘‘ahaṃ imaṃ ‘rakkhasabhattaṃ bhavissatī’ti pahiṇiṃ, so dānesa rakkhasaṃ pupphāni gāhāpento āgacchati, idānimhi naṭṭho’’ti cintento sattadhā hadayaphālanaṃ patvā tattheva jīvitakkhayaṃ patto. Sesavānarā sannipatitvā bodhisattaṃ rājānaṃ akaṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā yūthapati devadatto ahosi, yūthapatiputto pana ahameva ahosi’’nti.

Tayodhammajātakavaṇṇanā aṭṭhamā.

[59] 9. Bherivādakajātakavaṇṇanā

Dhame dhameti idaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu dubbacosī’’ti pucchitvā ‘‘saccaṃ, bhagavā’’ti vutte ‘‘na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bherivādakakule nibbattitvā gāmake vasati. So ‘‘bārāṇasiyaṃ nakkhattaṃ ghuṭṭha’’nti sutvā ‘‘samajjamaṇḍale bheriṃ vādetvā dhanaṃ āharissāmī’’ti puttaṃ ādāya tattha gantvā bheriṃ vādetvā bahudhanaṃ labhi. So taṃ ādāya attano gāmaṃ gacchanto corāṭaviṃ patvā puttaṃ nirantaraṃ bheriṃ vādentaṃ vāresi ‘‘tāta, nirantaraṃ avādetvā maggapaṭipannassa issarassa bheriṃ viya antarantarā vādehī’’ti so pitarā vāriyamānopi ‘‘bherisaddeneva core palāpessāmī’’ti vatvā nirantarameva vādesi. Corā paṭhamaññeva bherisaddaṃ sutvā ‘‘issarabherī bhavissatī’’ti palāyitvā ati viya ekābaddhaṃ saddaṃ sutvā ‘‘nāyaṃ issarabherī bhavissatī’’ti āgantvā upadhārentā dveyeva jane disvā pothetvā vilumpiṃsu. Bodhisatto ‘‘kicchena vata no laddhaṃ dhanaṃ ekābaddhaṃ katvā vādento nāsesī’’ti vatvā imaṃ gāthamāha –

59.

‘‘Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

Dhantena hi sataṃ laddhaṃ, atidhantena nāsita’’nti.

Tattha dhame dhameti dhameyya no na dhameyya, bheriṃ vādeyya no na vādeyyāti attho. Nātidhameti atikkamitvā pana nirantarameva katvā na vādeyya. Kiṃkāraṇā? Atidhantañhi pāpakaṃ, nirantaraṃ bherivādanaṃ idāni amhākaṃ pāpakaṃ lāmakaṃ jātaṃ. Dhantena hi sataṃ laddhanti nagare dhamantena bherivādanena kahāpaṇasataṃ laddhaṃ. Atidhantena nāsitanti idāni pana me puttena vacanaṃ akatvā yadidaṃ aṭaviyaṃ atidhantaṃ, tena atidhantena sabbaṃ nāsitanti.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā putto dubbacabhikkhu ahosi, pitā pana ahameva ahosi’’nti.

Bherivādakajātakavaṇṇanā navamā.

[60] 10. Saṅkhadhamajātakavaṇṇanā

Dhamedhameti idaṃ satthā jetavane viharanto dubbacamevārabbha kathesi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto saṅkhadhamakakule nibbattitvā bārāṇasiyaṃ nakkhatte ghuṭṭhe pitaraṃ ādāya saṅkhadhamanakammena dhanaṃ labhitvā āgamanakāle corāṭaviyaṃ pitaraṃ nirantaraṃ saṅkhaṃ dhamantaṃ vāresi. So ‘‘saṅkhasaddena core palāpessāmī’’ti nirantarameva dhami, corā purimanayeneva āgantvā vilumpiṃsu. Bodhisatto purimanayeneva gāthaṃ abhāsi –

60.

‘‘Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

Dhantenādhigatā bhogā, te tāto vidhamī dhama’’nti.

Tattha te tāto vidhamī dhamanti te saṅkhaṃ dhamitvā laddhabhoge mama pitā punappunaṃ dhamanto vidhami viddhaṃsesi vināsesīti.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā pitā dubbacabhikkhu ahosi, putto panassa ahameva ahosi’’nti.

Saṅkhadhamajātakavaṇṇanā dasamā.

Āsīsavaggo chaṭṭho.

Tassuddānaṃ –

Mahāsīlavajanakaṃ, puṇṇapāti ca kiṃphalaṃ;

Pañcāvudhakañcanakkhandhaṃ, vānarindaṃ tayodhammaṃ;

Bherivādasaṅkhadhamanti.

7. Itthivaggo

[61] 1. Asātamantajātakavaṇṇanā

Asālokitthiyo nāmāti idaṃ satthā jetavane viharanto ukkaṇṭhitaṃ bhikkhuṃ ārabbha kathesi. Tassa vatthu ummādantijātake āvi bhavissati. Taṃ pana bhikkhuṃ satthā ‘‘bhikkhu itthiyo nāma asātā asatiyo lāmikā pacchimikā, tvaṃ evarūpaṃ lāmikaṃ itthiṃ nissāya kasmā ukkaṇṭhitosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhāraraṭṭhe takkasilāyaṃ brāhmaṇakule nibbattitvā viññutaṃ patto tīsu vedesu sabbasippesu ca nipphattiṃ patto disāpāmokkho ācariyo ahosi. Tadā bārāṇasiyaṃ ekasmiṃ brāhmaṇakule puttassa jātadivase aggiṃ gahetvā anibbāyantaṃ ṭhapayiṃsu. Atha naṃ brāhmaṇakumāraṃ soḷasavassakāle mātāpitaro āhaṃsu ‘‘putta, mayaṃ tava jātadivase aggiṃ gahetvā ṭhapayimha. Sace brahmalokaparāyaṇo bhavitukāmo, tvaṃ aggiṃ ādāya araññaṃ pavisitvā aggiṃ bhagavantaṃ namassamāno brahmalokaparāyaṇo hohi. Sace agāraṃ ajjhāvasitukāmo, takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhitvā kuṭumbaṃ saṇṭhapehī’’ti. Māṇavo ‘‘nāhaṃ sakkhissāmi araññe aggiṃ paricarituṃ, kuṭumbameva saṇṭhapessāmī’’ti mātāpitaro vanditvā ācariyabhāgaṃ sahassaṃ gahetvā takkasilaṃ gantvā sippaṃ uggaṇhitvā paccāgamāsi.

Mātāpitaro panassa anatthikā gharāvāsena, araññe aggiṃ paricarāpetukāmā honti. Atha naṃ mātā itthīnaṃ dosaṃ dassetvā araññaṃ pesetukāmā ‘‘so ācariyo paṇḍito byatto sakkhissati me puttassa itthīnaṃ dosaṃ kathetu’’nti cintetvā āha – ‘‘uggahitaṃ te, tāta, sippa’’nti. ‘‘Āma, ammā’’ti. ‘‘Asātamantopi te uggahito’’ti. ‘‘Na uggahito, ammā’’ti. ‘‘Tāta, yadi te asātamanto na uggahito, kiṃ nāma te sippaṃ uggahitaṃ, gaccha, uggaṇhitvā ehī’’ti. So ‘‘sādhū’’ti puna takkasilābhimukho pāyāsi. Tassapi ācariyassa mātā mahallikā vīsativassasatikā . So taṃ sahatthā nhāpento bhojento pāyento paṭijaggati. Aññe manussā naṃ tathā karontaṃ jigucchanti. So cintesi ‘‘yaṃnūnāhaṃ araññaṃ pavisitvā tattha mātaraṃ paṭijagganto vihareyya’’nti. Athekasmiṃ vivitte araññe udakaphāsukaṭṭhāne paṇṇasālaṃ kāretvā sappitaṇḍulādīni āharāpetvā mātaraṃ ukkhipitvā tattha gantvā mātaraṃ paṭijagganto vāsaṃ kappesi.

Sopi kho māṇavo takkasilaṃ gantvā ācariyaṃ apassanto ‘‘kahaṃ ācariyo’’ti pucchitvā taṃ pavattiṃ sutvā tattha gantvā vanditvā aṭṭhāsi. Atha naṃ ācariyo ‘‘kiṃ nu kho, tāta, atisīghaṃ āgatosī’’ti? ‘‘Nanu ahaṃ tumhehi asātamanto nāma na uggaṇhāpito’’ti? ‘‘Ko pana te asātamante uggaṇhitabbe katvā kathesī’’ti? ‘‘Mayhaṃ mātā ācariyā’’ti. Bodhisatto cintesi ‘‘asātamanto nāma koci natthi, imassa pana mātā imaṃ itthidose jānāpetukāmā bhavissatī’’ti. Atha naṃ ‘‘sādhu, tāta, dassāmi te asātamante, tvaṃ ajja ādiṃ katvā mama ṭhāne ṭhatvā mama mātaraṃ sahatthā nhāpento bhojento pāyento paṭijaggāhi, hatthapādasīsapiṭṭhisambāhanādīni cassā karonto ‘ayye jaraṃ pattakālepi tāva te evarūpaṃ sarīraṃ, daharakāle kīdisaṃ ahosī’ti hatthapādaparikammādikaraṇakāle hatthapādādīnaṃ vaṇṇaṃ katheyyāsi. Yañca te mama mātā katheti, taṃ alajjanto aniguhanto mayhaṃ āroceyyāsi, evaṃ karonto asātamante lacchasi, akaronto na lacchasī’’ti āha. So ‘‘sādhu ācariyā’’ti tassa vacanaṃ sampaṭicchitvā tato paṭṭhāya sabbaṃ yathāvuttavidhānaṃ akāsi.

Athassā tasmiṃ māṇave punappunaṃ vaṇṇayamāne ‘‘ayaṃ mayā saddhiṃ abhiramitukāmo bhavissatī’’ti andhāya jarājiṇṇāya abbhantare kileso uppajji . Sā ekadivasaṃ attano sarīravaṇṇaṃ kathayamānaṃ māṇavaṃ āha ‘‘mayā saddhiṃ abhiramituṃ icchasī’’ti? ‘‘Ayye, ahaṃ tāva iccheyyaṃ, ācariyo pana garuko’’ti. ‘‘Sace maṃ icchasi, puttaṃ me mārehī’’ti. ‘‘Ahaṃ ācariyassa santike ettakaṃ sippaṃ uggaṇhitvā kilesamattaṃ nissāya kinti katvā ācariyaṃ māressāmī’’ti. ‘‘Tena hi sace tvaṃ maṃ na pariccajasi, ahameva naṃ māressāmī’’ti. Evaṃ itthiyo nāma asātā lāmikā pacchimikā, tathārūpe nāma vaye ṭhitā rāgacittaṃ uppādetvā kilesaṃ anuvattamānā evaṃ upakārakaṃ puttaṃ māretukāmā jātā. Māṇavo sabbaṃ taṃ kathaṃ bodhisattassa ārocesi.

Bodhisatto ‘‘suṭṭhu te, māṇava, kataṃ mayhaṃ ārocentenā’’ti vatvā mātu āyusaṅkhāraṃ olokento ‘‘ajjeva marissatī’’ti ñatvā ‘‘ehi, māṇava, vīmaṃsissāma na’’nti ekaṃ udumbararukkhaṃ chinditvā attano pamāṇena kaṭṭharūpakaṃ katvā sasīsaṃ pārupitvā attano sayanaṭṭhāne uttānaṃ nipajjāpetvā rajjukaṃ bandhitvā antevāsikaṃ āha – ‘‘tāta, pharasuṃ ādāya gantvā mama mātu saññaṃ dehī’’ti. Māṇavo gantvā ‘‘ayye, ācariyo paṇṇasālāyaṃ attano sayanaṭṭhāne nipanno, rajjusaññā me baddhā, imaṃ pharasuṃ ādāya gantvā sace sakkosi, mārehi na’’nti āha. ‘‘Tvaṃ pana maṃ na pariccajissasī’’ti? ‘‘Kiṃkāraṇā pariccajissāmī’’ti? Sā pharasuṃ ādāya pavedhamānā uṭṭhāya rajjusaññāya gantvā hatthena parāmasitvā ‘‘ayaṃ me putto’’ti saññāya kaṭṭharūpakassa mukhato sāṭakaṃ apanetvā pharasuṃ ādāya ‘‘ekappahāreneva māressāmī’’ti gīvāyameva paharitvā ‘‘dha’’nti sadde uppanne rukkhabhāvaṃ aññāsi. Atha bodhisattena ‘‘kiṃ karosi, ammā’’ti vutte sā ‘‘vañcitāmhī’’ti tattheva maritvā patitā. Attano kira paṇṇasālāya nipannāyapi taṅkhaṇaññeva tāya maritabbameva.

So tassā matabhāvaṃ ñatvā sarīrakiccaṃ katvā āḷāhanaṃ nibbāpetvā vanapupphehi pūjetvā māṇavaṃ ādāya paṇṇasāladvāre nisīditvā ‘‘tāta, pāṭiyekko asātamanto nāma natthi, itthiyo asātā nāma, tava mātā ‘asātamantaṃ uggaṇhā’ti mama santikaṃ pesayamānā itthīnaṃ dosaṃ jānanatthaṃ pesesi. Idāni pana te paccakkhameva mama mātu doso diṭṭho, iminā kāraṇena ‘itthiyo nāma asātā lāmikā pacchimikā’ti jāneyyāsī’’ti taṃ ovaditvā uyyojesi. Sopi ācariyaṃ vanditvā mātāpitūnaṃ santikaṃ agamāsi. Atha naṃ mātā pucchi ‘‘tāta, uggahito te asātamanto’’ti? ‘‘Āma, ammā’’ti. ‘‘Idāni kiṃ karissasi, pabbajitvā aggiṃ vā paricarissasi, agāramajjhe vā vasissasī’’ti? Māṇavo ‘‘mayā, amma, paccakkhato itthīnaṃ dosā diṭṭhā , agārena me kiccaṃ natthi, pabbajissāmaha’’nti attano adhippāyaṃ pakāsento imaṃ gāthamāha –

61.

‘‘Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā;

Tā hitvā pabbajissāmi, vivekamanubrūhaya’’nti.

Tattha asāti asatiyo lāmikā. Atha vā sātaṃ vuccati sukhaṃ, taṃ tāsu natthi. Attani paṭibaddhacittānaṃ asātameva dentītipi asā, dukkhā dukkhavatthubhūtāti attho. Imassa panatthassa sādhanatthāya idaṃ suttaṃ āharitabbaṃ –

‘‘Māyā cetā marīcī ca, soko rogo cupaddavo;

Kharā ca bandhanā cetā, maccupāsā guhāsayā;

Tāsu yo vissase poso, so naresu narādhamo’’ti. (jā. 2.21.118);

Lokitthiyoti loke itthiyo. Velā tāsaṃ na vijjatīti amma, tāsaṃ itthīnaṃ kilesuppattiṃ patvā velā saṃvaro mariyādā pamāṇaṃ nāma natthi. Sārattā ca pagabbhā cāti velā ca etāsaṃ natthi, pañcasu kāmaguṇesu sārattā allīnā, tathā kāyapāgabbhiyena, vācāpāgabbhiyena, manopāgabbhiyenāti tividhena pāgabbhiyena samannāgatattā pagabbhā cetā. Etāsañhi abbhantare kāyadvārādīni patvā saṃvaro nāma natthi, lolā kākapaṭibhāgāti dasseti. Sikhī sabbaghaso yathāti amma, yathā jālasikhāya ‘‘sikhī’’ti saṅkhaṃ gato aggi nāma gūthagatādibhedaṃ asucimpi, sappimadhuphāṇitādibhedaṃ sucimpi, iṭṭhampi aniṭṭhampi yaṃ yadeva labhati, sabbaṃ ghasati khādati, tasmā ‘‘sabbaghaso’’ti vuccati. Tatheva tā itthiyopi hatthimeṇḍagomeṇḍādayo vā hontu hīnajaccā hīnakammantā, khattiyādayo vā hontu uttamakammantā, hīnukkaṭṭhabhāvaṃ acintetvā lokassādavasena kilesasanthave uppanne yaṃ yaṃ labhanti, sabbameva sevantīti sabbaghasasikhisadisā honti. Tasmā sikhī sabbaghaso yathā, tathevetāti veditabbā.

Tāhitvā pabbajissāmīti ahaṃ tā lāmikā dukkhavatthubhūtā itthiyo hitvā araññaṃ pavisitvā isipabbajjaṃ pabbajissāmi. Vivekamanubrūhayanti kāyaviveko cittaviveko upadhivivekoti tayo vivekā, tesu idha kāyavivekopi vaṭṭati cittavivekopi. Idaṃ vuttaṃ hoti – ahaṃ, amma, pabbajitvā kasiṇaparikammaṃ katvā aṭṭha samāpattiyo ca pañcābhiññā ca uppādetvā gaṇato kāyaṃ, kilesehi ca cittaṃ vivecetvā imaṃ vivekaṃ brūhento vaḍḍhento brahmalokaparāyaṇo bhavissāmi, alaṃ me agārenāti. Evaṃ itthiyo garahitvā mātāpitaro vanditvā himavantaṃ pavisitvā pabbajitvā vuttappakāraṃ vivekaṃ brūhento brahmalokaparāyaṇo ahosi.

Satthāpi ‘‘evaṃ bhikkhu itthiyo nāma asātā lāmikā pacchimikā dukkhadāyikā’’ti itthīnaṃ aguṇaṃ kathetvā saccāni pakāsesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mātā bhaddakāpilānī, pitā mahākassapo ahosi, antevāsiko ānando, ācariyo pana ahameva ahosi’’nti.

Asātamantajātakavaṇṇanā paṭhamā.

[62] 2. Aṇḍabhūtajātakavaṇṇanā

Yaṃ brāhmaṇo avādesīti idaṃ satthā jetavane viharanto ukkaṇṭhitamevārabbha kathesi. Tañhi satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘bhikkhu itthiyo nāma arakkhiyā, pubbe paṇḍitā itthiṃ gabbhato paṭṭhāya rakkhantāpi rakkhituṃ nāsakkhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. So purohitena saddhiṃ jūtaṃ kīḷati. Kīḷanto pana –

‘‘Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake’’ti. (jā. 2.21.308) –

Imaṃ jūtagītaṃ gāyanto rajataphalake suvaṇṇapāsake khipati. Evaṃ kīḷanto pana rājā niccaṃ jināti, purohito parājīyati.

So anukkamena ghare vibhave parikkhayaṃ gacchante cintesi ‘‘evaṃ sante sabbaṃ imasmiṃ ghare dhanaṃ khīyissati, pariyesitvā purisantaraṃ agataṃ ekaṃ mātugāmaṃ ghare karissāmī’’ti. Athassa etadahosi ‘‘aññaṃ purisaṃ diṭṭhapubbaṃ itthiṃ rakkhituṃ na sakkhissāmi, gabbhato paṭṭhāyekaṃ mātugāmaṃ rakkhitvā taṃ vayappattaṃ vase ṭhapetvā ekapurisikaṃ katvā gāḷhaṃ ārakkhaṃ saṃvidahitvā rājakulato dhanaṃ āharissāmī’’ti. So ca aṅgavijjāya cheko hoti, athekaṃ duggatitthiṃ gabbhiniṃ disvā ‘‘dhītaraṃ vijāyissatī’’ti ñatvā taṃ pakkosāpetvā paribbayaṃ datvā ghareyeva vasāpetvā vijātakāle dhanaṃ datvā uyyojetvā taṃ kumārikaṃ aññesaṃ purisānaṃ daṭṭhuṃ adatvā itthīnaṃyeva hatthe datvā posāpetvā vayappattakāle taṃ attano vase ṭhapesi. Yāva cesā vaḍḍhati, tāva raññā saddhiṃ jūtaṃ na kīḷi. Taṃ pana vase ṭhapetvā brāhmaṇo ‘‘mahārāja, jūtaṃ kīḷāmā’’ti āha. Rājā ‘‘sādhū’’ti purimaniyāmeneva kīḷi. Purohito rañño gāyitvā pāsakaṃ khipanakāle ‘‘ṭhapetvā mama māṇavika’’nti āha. Tato paṭṭhāya purohito jināti, rājā parājīyati.

Bodhisatto ‘‘imassa ghare ekapurisikāya ekāya itthiyā bhavitabba’’nti pariggaṇhāpento atthibhāvaṃ ñatvā ‘‘sīlamassā bhindāpessāmī’’ti ekaṃ dhuttaṃ pakkosāpetvā ‘‘sakkhissasi purohitassa itthiyā sīlaṃ bhinditu’’nti āha. ‘‘Sakkomi, devā’’ti. Athassa rājā dhanaṃ datvā ‘‘tena hi khippaṃ niṭṭhāpehī’’ti taṃ pahiṇi. So rañño santikā dhanaṃ ādāya gandhadhūmacuṇṇakappūrādīni gahetvā tassa gharato avidūre sabbagandhāpaṇaṃ pasāresi. Purohitassapi gehaṃ sattabhūmakaṃ sattadvārakoṭṭhakaṃ hoti, sabbesu dvārakoṭṭhakesu itthīnaṃyeva ārakkhā. Ṭhapetvā pana brāhmaṇaṃ añño puriso gehaṃ pavisituṃ labhanto nāma natthi, kacavarachaḍḍanapacchimpi sodhetvāyeva pavesenti. Taṃ māṇavikaṃ purohitoyeva daṭṭhuṃ labhati. Tassā ca ekā paricārikā itthī atthi. Athassā sā paricārikā gandhapupphamūlaṃ gahetvā gacchantī tassa dhuttassa āpaṇasamīpena gacchati. So ‘‘ayaṃ tassā paricārikā’’ti suṭṭhu ñatvā ekadivasaṃ taṃ āgacchantiṃ disvā āpaṇā uṭṭhāya gantvā tassā pādamūle patitvā ubhohi hatthehi pāde gāḷhaṃ gahetvā ‘‘amma, ettakaṃ kālaṃ kahaṃ gatāsī’’ti paridevi, avasesāpi payuttakadhuttā ekamantaṃ ṭhatvā ‘‘hatthapādamukhasaṇṭhānehi ca ākappena ca mātāputtā ekasadisāyevā’’ti āhaṃsu. Sā itthī tesu tesu kathentesu attano asaddahitvā ‘‘ayaṃ me putto bhavissatī’’ti sayampi rodituṃ ārabhi. Te ubhopi kanditvā roditvā aññamaññaṃ āliṅgetvā aṭṭhaṃsu.

Atha so dhutto āha ‘‘amma, kahaṃ vasasī’’ti? ‘‘Kinnarilīlāya vasamānāya rūpasobhaggappattāya purohitassa daharitthiyā upaṭṭhānaṃ kurumānā vasāmi, tātā’’ti. ‘‘Idāni kahaṃ yāsi, ammā’’ti? ‘‘Tassā gandhamālādīnaṃ atthāyā’’ti. ‘‘Amma, kiṃ te aññattha gatāya, ito paṭṭhāya mameva santikā harā’’ti mūlaṃ aggahetvāva bahūni tambūlatakkolakādīni ceva nānāpupphāni ca adāsi. Māṇavikā bahūni gandhapupphādīni disvā ‘‘kiṃ, amma, ajja amhākaṃ brāhmaṇo pasanno’’ti āha. ‘‘Kasmā evaṃ vadasī’’ti? ‘‘Imesaṃ bahubhāvaṃ disvā’’ti. Na brāhmaṇo bahumūlaṃ adāsi, mayā panetaṃ mayhaṃ puttassa santikā ābhatanti. Tato paṭṭhāya sā brāhmaṇena dinnamūlaṃ attanā gahetvā tasseva santikā gandhapupphādīni āharati. Dhutto katipāhaccayena gilānālayaṃ katvā nipajji. Sā tassa āpaṇadvāraṃ gantvā taṃ adisvā ‘‘kahaṃ me putto’’ti pucchi. ‘‘Puttassa te aphāsukaṃ jāta’’nti? Sā tassa nipannaṭṭhānaṃ gantvā nisīditvā piṭṭhiṃ parimajjantī ‘‘kiṃ te, tāta, aphāsuka’’nti pucchi. So tuṇhī ahosi. ‘‘Kiṃ na kathesi puttā’’ti? ‘‘Amma, marantenāpi tuyhaṃ kathetuṃ na sakkā’’ti. ‘‘Tāta, mayhaṃ akathetvā kassa katheyyāsi, kathehi, tātā’’ti. ‘‘Amma, mayhaṃ aññaṃ aphāsukaṃ natthi, tassā pana māṇavikāya vaṇṇaṃ sutvā paṭibaddhacittosmi , taṃ labhanto jīvissāmi, alabhanto idheva marissāmī’’ti. ‘‘Tāta, mayhaṃ esa bhāro, mā tvaṃ etaṃ nissāya cintayī’’ti taṃ assāsetvā bahūni gandhapupphādīni ādāya māṇavikāya santikaṃ gantvā ‘‘putto me, amma, mama santikā tava vaṇṇaṃ sutvā paṭibaddhacitto jāto, kiṃ kātabba’’nti? ‘‘Sace ānetuṃ sakkotha, mayā katokāsoyevā’’ti.

Sā tassā vacanaṃ sutvā tato paṭṭhāya tassa gehassa kaṇṇakaṇṇehi bahuṃ kacavaraṃ saṅkaḍḍhitvā ārakkhitthiyā upari chaḍḍesi. Sā tena aṭṭīyamānā apeti. Itarā teneva niyāmena yā yā kiñci katheti, tassā tassā upari kacavaraṃ chaḍḍesi. Tato paṭṭhāya pana sā yaṃ yaṃ āharati vā harati vā, taṃ taṃ na kāci sodhetuṃ ussahati. Tasmiṃ kāle sā taṃ dhuttaṃ pupphapacchiyaṃ nipajjāpetvā māṇavikāya santikaṃ abhihari. Dhutto māṇavikāya sīlaṃ bhinditvā ekāhadvīhaṃ pāsādeyeva ahosi. Purohite bahi nikkhante ubho abhiramanti. Tasmiṃ āgate dhutto nilīyati.

Atha naṃ sā ekāhadvīhaccayena ‘‘sāmi, idāni tayā gantuṃ vaṭṭatī’’ti āha. ‘‘Ahaṃ brāhmaṇaṃ paharitvā gantukāmo’’ti. Sā ‘‘evaṃ hotū’’ti dhuttaṃ nilīyāpetvā brāhmaṇe āgate evamāha ‘‘ahaṃ, ayya, tumhesu vīṇaṃ vādentesu naccituṃ icchāmī’’ti. ‘‘Sādhu, bhadde, naccassū’’ti vīṇaṃ vādesi. ‘‘Tumhesu olokentesu lajjāmi, mukhaṃ pana vo sāṭakena bandhitvā naccissāmī’’ti. ‘‘Sace lajjasi, evaṃ karohī’’ti. Māṇavikā ghanasāṭakaṃ gahetvā tassa akkhīni pidahamānā mukhaṃ bandhi. Brāhmaṇo mukhaṃ bandhāpetvā vīṇaṃ vādesi. Sā muhuttaṃ naccitvā ‘‘ayya, ahaṃ te ekavāraṃ sīse paharitukāmā’’ti āha. Itthilolo brāhmaṇo kiñci kāraṇaṃ ajānanto ‘‘paharāhī’’ti āha, māṇavikā dhuttassa saññaṃ adāsi. So saṇikaṃ āgantvā brāhmaṇassa piṭṭhipasse ṭhatvā sīse kapparena pahari, akkhīni patanākārappattāni ahesuṃ, sīse gaṇḍo uṭṭhahi. So vedanāṭṭo hutvā ‘‘āhara te hattha’’nti āha. Māṇavikā attano hatthaṃ ukkhipitvā tassa hatthe ṭhapesi. Brāhmaṇo ‘‘hattho muduko, pahāro pana thaddho’’ti āha . Dhutto brāhmaṇaṃ paharitvā nilīyi. Māṇavikā tasmiṃ nilīne brāhmaṇassa mukhato sāṭakaṃ mocetvā telaṃ ādāya sīsaṃ parisambāhi. Brāhmaṇe bahi nikkhante puna sā itthī dhuttaṃ pacchiyaṃ nipajjāpetvā nīhari.

So rañño santikaṃ gantvā sabbaṃ taṃ pavattiṃ ārocesi. Rājā attano upaṭṭhānaṃ āgataṃ brāhmaṇaṃ āha ‘‘jūtaṃ kīḷāma brāhmaṇā’’ti? ‘‘Sādhu, mahārājā’’ti. Rājā jūtamaṇḍalaṃ sajjāpetvā purimanayeneva jūtagītaṃ gāyitvā pāsake khipati. Brāhmaṇo māṇavikāya tapassa bhinnabhāvaṃ ajānanto ‘‘ṭhapetvā mama māṇavika’’nti āha. Evaṃ vadantopi parājitoyeva. Rājā jinitvā ‘‘brāhmaṇa, kiṃ vadesi, māṇavikāya te tapo bhinno, tvaṃ ‘mātugāmaṃ gabbhato paṭṭhāya rakkhanto sattasu ṭhānesu ārakkhaṃ karonto rakkhituṃ sakkhissāmī’ti maññasi, mātugāmo nāma kucchiyaṃ pakkhipitvā carantenāpi rakkhituṃ na sakkā, ekapurisikā itthī nāma natthi, tava māṇavikā ‘naccitukāmāmhī’ti vatvā vīṇaṃ vādentassa tava sāṭakena mukhaṃ bandhitvā attano jāraṃ tava sīse kapparena paharāpetvā uyyojesi, idāni kiṃ kathesī’’ti vatvā imaṃ gāthamāha –

62.

‘‘Yaṃ brāhmaṇo avādesi, vīṇaṃ samukhaveṭhito;

Aṇḍabhūtābhatā bhariyā, tāsu ko jātu vissase’’ti.

Tattha yaṃ brāhmaṇo avādesi, vīṇaṃ samukhaveṭhitoti yena kāraṇena brāhmaṇo ghanasāṭakena saha mukhena veṭhito hutvā vīṇaṃ vādesi, taṃ kāraṇaṃ na jānātīti attho. Tañhi sā vañcetukāmā evamakāsi. Brāhmaṇo pana taṃ itthiṃ bahumāyābhāvaṃ ajānanto mātugāmassa saddahitvā ‘‘maṃ esā lajjatī’’ti evaṃsaññī ahosi, tenassa aññāṇabhāvaṃ pakāsento rājā evamāha, ayametthādhippāyo . Aṇḍabhūtābhatā bhariyāti aṇḍaṃ vuccati bījaṃ, bījabhūtā mātukucchito anikkhantakāleyeva ābhatā ānītā, bhatāti vā puṭṭhāti attho. Kā sā? Bhariyā pajāpati pādaparicārikā. Sā hi bhattavatthādīhi bharitabbatāya, bhinnasaṃvaratāya, lokadhammehi bharitatāya vā ‘‘bhariyā’’ti vuccati. Tāsu ko jātu vissaseti jātūti ekaṃsādhivacanaṃ, tāsu mātukucchito paṭṭhāya rakkhiyamānāsupi evaṃ vippakāraṃ āpajjantīsu bhariyāsu ko nāma paṇḍito puriso ekaṃsena vissase, ‘‘nibbikārā esā mayī’’ti ko saddaheyyāti attho. Asaddhammavasena hi āmantakesu nimantakesu vijjamānesu mātugāmo nāma na sakkā rakkhitunti.

Evaṃ bodhisatto brāhmaṇassa dhammaṃ desesi. Brāhmaṇo bodhisattassa dhammadesanaṃ sutvā nivesanaṃ gantvā taṃ māṇavikaṃ āha – ‘‘tayā kira evarūpaṃ pāpakammaṃ kata’’nti? ‘‘Ayya, ko evamāha, na karomi, ‘ahameva pahariṃ, na añño koci’. Sace na saddahatha, ahaṃ ‘tumhe ṭhapetvā aññassa purisassa hatthasamphassaṃ na jānāmī’ti saccakiriyaṃ katvā aggiṃ pavisitvā tumhe saddahāpessāmī’’ti. Brāhmaṇo ‘‘evaṃ hotū’’ti mahantaṃ dārurāsiṃ kāretvā aggiṃ katvā taṃ pakkosāpetvā ‘‘sace attano saddahasi, aggiṃ pavisāhī’’ti āha.

Māṇavikā attano paricārikaṃ paṭhamameva sikkhāpesi ‘‘amma, tava puttaṃ tattha gantvā mama aggiṃ pavisanakāle hatthaggahaṇaṃ kātuṃ vadehī’’ti. Sā gantvā tathā avaca. Dhutto āgantvā parisamajjhe aṭṭhāsi. Sā māṇavikā brāhmaṇaṃ vañcetukāmā mahājanamajjhe ṭhatvā ‘‘brāhmaṇa, taṃ ṭhapetvā aññassa purisassa hatthasamphassaṃ nāma na jānāmi, iminā saccena ayaṃ aggi mā maṃ jhāpesī’’ti aggiṃ pavisituṃ āraddhā. Tasmiṃ khaṇe dhutto ‘‘passatha bho purohitabrāhmaṇassa kammaṃ, evarūpaṃ mātugāmaṃ aggiṃ pavesāpetī’’ti gantvā taṃ māṇavikaṃ hatthe gaṇhi. Sā hatthaṃ vissajjāpetvā purohitaṃ āha – ‘‘ayya, mama saccakiriyā bhinnā, na sakkā aggiṃ pavisitu’’nti. ‘‘Kiṃkāraṇā’’ti? ‘‘Ajja mayā evarūpā saccakiriyā katā ‘ṭhapetvā mama sāmikaṃ aññassa purisassa hatthasamphassaṃ na jānāmī’ti , idāni camhi iminā purisena hatthe gahitā’’ti. Brāhmaṇo ‘‘vañcito ahaṃ imāyā’’ti ñatvā taṃ pothetvā nīharāpesi. Evaṃ asaddhammasamannāgatā kiretā itthiyo tāva mahantampi pāpakammaṃ katvā attano sāmikaṃ vañcetuṃ ‘‘nāhaṃ evarūpaṃ kammaṃ karomī’’ti divasampi sapathaṃ kurumānā nānācittāva honti. Tena vuttaṃ –

‘‘Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gataṃ. (jā. 2.21.347);

‘‘Musā tāsaṃ yathā saccaṃ, saccaṃ tāsaṃ yathā musā;

Gāvo bahi tiṇasseva, omasanti varaṃ varaṃ.

‘‘Coriyo kathinā hetā, vāḷā ca lapasakkharā;

Na tā kiñci na jānanti, yaṃ manussesu vañcana’’nti. (jā. 2.21.332, 334);

Satthā ‘‘evaṃ arakkhiyo mātugāmo’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā bārāṇasirājā ahameva ahosi’’nti.

Aṇḍabhūtajātakavaṇṇanā dutiyā.

[63] 3. Takkapaṇḍitajātakavaṇṇanā

Kodhanā akataññū cāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuññevārabbha kathesi. Tañhi satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘itthiyo nāma bhikkhu akataññū mittadubbhā, kasmā tā nissāya ukkaṇṭhitosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto isipabbajjaṃ pabbajitvā gaṅgātīre assamaṃ māpetvā samāpattiyo ceva abhiññāyo ca nibbattetvā jhānasukhena viharati. Tasmiṃ samaye bārāṇasiseṭṭhino dhītā duṭṭhakumārī nāma caṇḍā ahosi pharusā, dāsakammakare akkosati paribhāsati paharati. Atha naṃ ekadivasaṃ parivāramanussā gahetvā ‘‘gaṅgāya kīḷissāmā’’ti agamaṃsu. Tesaṃ kīḷantānaññeva sūriyatthaṅgamanavelā jātā, megho uṭṭhahi, manussā meghaṃ disvā ito cito ca vegena palāyiṃsu. Seṭṭhidhītāyapi dāsakammakarā ‘‘ajja amhehi etissā piṭṭhiṃ passituṃ vaṭṭatī’’ti taṃ antoudakasmiṃyeva chaḍḍetvā uttariṃsu. Devo pāvassi, sūriyopi atthaṅgato, andhakāro jāto. Te tāya vināva gehaṃ gantvā ‘‘kahaṃ sā’’ti vutte ‘‘gaṅgāto tāva uttiṇṇā, atha naṃ na jānāma kahaṃ gatā’’ti. Ñātakā vicinitvāpi na passiṃsu.

Sā mahāviravaṃ viravantī udakena vuyhamānā aḍḍharattasamaye bodhisattassa paṇṇasālāsamīpaṃ pāpuṇi. So tassā saddaṃ sutvā ‘‘mātugāmassa saddo eso, parittāṇamassā karissāmī’’ti tiṇukkaṃ ādāya nadītīraṃ gantvā taṃ disvā ‘‘mā bhāyi, mā bhāyī’’ti assāsetvā nāgabalo thāmasampanno bodhisatto nadiṃ taramāno gantvā taṃ ukkhipitvā assamapadaṃ ānetvā aggiṃ katvā adāsi. Sīte vigate madhurāni phalāphalāni upanāmesi. Tāni khāditvā ṭhitaṃ ‘‘kattha vāsikāsi, kathañca gaṅgāya patitāsī’’ti pucchi. Sā taṃ pavattiṃ ārocesi. Atha naṃ ‘‘tvaṃ idheva vasā’’ti paṇṇasālāya vasāpento dvīhatīhaṃ sayaṃ abbhokāse vasitvā ‘‘idāni gacchā’’ti āha. Sā ‘‘imaṃ tāpasaṃ sīlabhedaṃ pāpetvā gahetvā gamissāmī’’ti na gacchati. Atha gacchante kāle itthikuttaṃ itthilīlaṃ dassetvā tassa sīlabhedaṃ katvā jhānaṃ antaradhāpesi. So taṃ gahetvā araññeyeva vasati. Atha naṃ sā āha ‘‘ayya, kiṃ no araññavāsena, manussapathaṃ gamissāmā’’ti? So taṃ ādāya ekaṃ paccantagāmakaṃ gantvā takkabhatiyā jīvikaṃ kappetvā taṃ poseti. Tassa takkaṃ vikkiṇitvā jīvatīti ‘‘takkapaṇḍito’’ti nāmaṃ akaṃsu. Athassa gāmavāsino paribbayaṃ datvā ‘‘amhākaṃ suyuttaduyuttakaṃ ācikkhanto ettha vasā’’ti gāmadvāre kuṭiyaṃ vāsesuṃ.

Tena ca samayena corā pabbatā oruyha paccantaṃ paharanti. Te ekadivasaṃ taṃ gāmaṃ paharitvā gāmavāsikehiyeva bhaṇḍikā ukkhipāpetvā gacchantā tampi seṭṭhidhītaraṃ gahetvā attano vasanaṭṭhānaṃ gantvā sesajane vissajjesuṃ. Corajeṭṭhako pana tassā rūpe bajjhitvā taṃ attano bhariyaṃ akāsi. Bodhisatto ‘‘itthannāmā kaha’’nti pucchi. ‘‘Corajeṭṭhakena gahetvā attano bhariyā katā’’ti ca sutvāpi ‘‘na sā tattha mayā vinā vasissati, palāyitvā āgacchissatī’’ti tassā āgamanaṃ olokento tattheva vasi.

Seṭṭhidhītāpi cintesi ‘‘ahaṃ idha sukhaṃ vasāmi, kadāci maṃ takkapaṇḍito kiñcideva nissāya āgantvā ito ādāya gaccheyya, atha etasmā sukhā parihāyissāmi, yannūnāhaṃ sampiyāyamānā viya taṃ pakkosāpetvā ghātāpeyya’’nti. Sā ekaṃ manussaṃ pakkositvā ‘‘ahaṃ idha dukkhaṃ jīvāmi, takkapaṇḍito āgantvā maṃ ādāya gacchatū’’ti sāsanaṃ pesesi. So taṃ sāsanaṃ sutvā saddahitvā tattha gantvā gāmadvāre ṭhatvā sāsanaṃ pesesi. Sā nikkhamitvā taṃ disvā ‘‘ayya, sace mayaṃ idāni gacchissāma, corajeṭṭhako anubandhitvā ubhopi amhe ghātessati, rattibhāge gacchissāmā’’ti taṃ ānetvā bhojetvā koṭṭhake nisīdāpetvā sāyaṃ corajeṭṭhakassa āgantvā suraṃ pivitvā mattakāle ‘‘sāmi, sace imāya velāya tava sattuṃ passeyyāsi, kinti naṃ kareyyāsī’’ti āha. ‘‘Idañcidañca karissāmīti’’. ‘‘Kiṃ pana so dūre, nanu koṭṭhake nisinno’’ti? Corajeṭṭhako ukkaṃ ādāya tattha gantvā taṃ disvā gahetvā gehamajjhe pātetvā kapparādīhi yathāruciṃ pothesi. So pothiyamānopi aññaṃ kiñci avatvā ‘‘kodhanā akataññū ca, pisuṇā mittabhedikā’’ti ettakameva vadati. Coro taṃ pothetvā bandhitvā nipajjāpetvā sāyamāsaṃ bhuñjitvā sayi. Pabuddho jiṇṇāya surāya puna taṃ pothetuṃ ārabhi, sopi tāneva cattāri padāni vadati.

Coro cintesi ‘‘ayaṃ evaṃ pothiyamānopi aññaṃ kiñci avatvā imāneva cattāri padāni vadati, pucchissāmi na’’nti tassā suttabhāvaṃ ñatvā taṃ pucchi ‘‘ambho tvaṃ evaṃ pothiyamānopi kasmā etāneva padāni vadasī’’ti? Takkapaṇḍito ‘‘tena hi suṇāhī’’ti taṃ kāraṇaṃ ādito paṭṭhāya kathesi. ‘‘Ahaṃ pubbe araññavāsiko eko tāpaso jhānalābhī, svāhaṃ etaṃ gaṅgāya vuyhamānaṃ uttāretvā paṭijaggiṃ. Atha maṃ esā palobhetvā jhānā parihāpesi, svāhaṃ araññaṃ pahāya etaṃ posento paccantagāmake vasāmi, athesā corehi idhānītā ‘ahaṃ dukkhaṃ vasāmi, āgantvā maṃ netū’ti mayhaṃ sāsanaṃ pesetvā idāni tava hatthe pātesi, iminā kāraṇenāhaṃ evaṃ kathemī’’ti. Coro cintesi ‘‘yā esā evarūpe guṇasampanne upakārake evaṃ vippaṭipajji, sā mayhaṃ kataraṃ nāma upaddavaṃ na kareyya, māretabbā esā’’ti so takkapaṇḍitaṃ assāsetvā taṃ pabodhetvā khaggaṃ ādāya nikkhamma ‘‘etaṃ purisaṃ gāmadvāre ghātessāmī’’ti vatvā tāya saddhiṃ bahigāmaṃ gantvā ‘‘etaṃ hatthe gaṇhā’’ti taṃ tāya hatthe gāhāpetvā khaggaṃ ādāya takkapaṇḍitaṃ paharanto viya taṃ dvidhā chinditvā sasīsaṃ nhāpetvā takkapaṇḍitaṃ katipāhaṃ paṇītena bhojanena santappetvā idāni kahaṃ gamissasī’’ti āha. Takkapaṇḍito ‘‘gharāvāsena me kiccaṃ natthi, isipabbajjaṃ pabbajitvā tattheva araññe vasissāmī’’ti āha. ‘‘Tena hi ahampi pabbajissāmī’’ti ubhopi pabbajitvā taṃ araññāyatanaṃ gantvā pañca abhiññā aṭṭha ca samāpattiyo nibbattetvā jīvitapariyosāne brahmalokūpagā ahesuṃ.

Satthā imāni dve vatthūni kathetvā anusandhiṃ ghaṭetvā abhisambuddho hutvā imaṃ gāthamāha –

63.

‘‘Kodhanā akataññū ca, pisuṇā mittabhedikā;

Brahmacariyaṃ cara bhikkhu, so sukhaṃ na vihāhisī’’ti.

Tatrāyaṃ piṇḍattho – bhikkhu itthiyo nāmetā kodhanā, uppannaṃ kodhaṃ nivāretuṃ na sakkonti. Akataññū ca, atimahantampi upakāraṃ na jānanti. Pisuṇā ca, piyasuññabhāvakaraṇameva kathaṃ kathenti. Mittabhedikā, mitte bhindanti, mittabhedanakathaṃ kathanasīlāyeva , evarūpehi pāpadhammehi samannāgatā etā. Kiṃ te etāhi, brahmacariyaṃ cara bhikkhu, ayañhi methunavirati parisuddhaṭṭhena brahmacariyaṃ nāma, taṃ cara. So sukhaṃ na vihāhisīti so tvaṃ etaṃ brahmacariyavāsaṃ vasanto jhānasukhaṃ maggasukhaṃ phalasukhañca na vihāhisi, etaṃ sukhaṃ na vijahissati, etasmā sukhā na parihāyissasīti attho. ‘‘Na parihāhisī’’tipi pāṭho, ayamevattho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi – ‘‘tadā corajeṭṭhako ānando ahosi, takkapaṇḍito pana ahameva ahosi’’nti.

Takkapaṇḍitajātakavaṇṇanā tatiyā.

[64] 4. Durājānajātakavaṇṇanā

Māsu nandi icchati manti idaṃ satthā jetavane viharanto ekaṃ upāsakaṃ ārabbha kathesi. Eko kira sāvatthivāsī upāsako tīsu saraṇesu pañcasu ca sīlesu patiṭṭhito buddhamāmako, dhammamāmako, saṅghamāmako, bhariyā panassa dussīlā pāpadhammā. Yaṃ divasaṃ micchācāraṃ carati, taṃ divasaṃ satakītadāsī viya hoti, micchācārassa pana akatadivase sāminī viya hoti caṇḍā pharusā. So tassā bhāvaṃ jānituṃ na sakkoti, atha tāya ubbāḷho buddhūpaṭṭhānaṃ na gacchati. Atha naṃ ekadivasaṃ gandhapupphādīni ādāya āgantvā vanditvā nisinnaṃ satthā āha – ‘‘kiṃ nu kho tvaṃ, upāsaka, sattaṭṭha divase buddhūpaṭṭhānaṃ nāgacchasī’’ti. Gharaṇī me, bhante, ekasmiṃ divase satakītadāsī viya hoti, ekasmiṃ divase sāminī viya caṇḍā pharusā. Ahaṃ tassā bhāvaṃ jānituṃ na sakkomi, svāhaṃ tāya ubbāḷho buddhūpaṭṭhānaṃ nāgacchāmīti. Athassa vacanaṃ sutvā satthā ‘‘upāsaka, ‘mātugāmassa bhāvo nāma dujjāno’ti pubbepi te paṇḍitā kathayiṃsu, tvaṃ pana taṃ bhavasaṅkhepagatattā sallakkhetuṃ na sakkosī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ sikkhāpeti. Atheko tiroraṭṭhavāsiko brāhmaṇamāṇavako āgantvā tassa santike sippaṃ uggaṇhanto ekāya itthiyā paṭibaddhacitto hutvā taṃ bhariyaṃ katvā tasmiṃyeva bārāṇasinagare vasanto dve tisso velāyo ācariyassa upaṭṭhānaṃ na gacchati. Sā panassa bhariyā dussīlā pāpadhammā. Micchācāraṃ ciṇṇadivase dāsī viya hoti, aciṇṇadivase sāminī viya hoti caṇḍā pharusā. So tassā bhāvaṃ jānituṃ asakkonto tāya ubbāḷho ākulacitto ācariyassa upaṭṭhānaṃ na gacchati. Atha naṃ sattaṭṭha divase atikkamitvā āgataṃ ‘‘kiṃ, māṇava , na paññāyasī’’ti ācariyo pucchi. So ‘‘bhariyā maṃ, ācariya, ekadivasaṃ icchati pattheti, dāsī viya nihatamānā hoti. Ekadivasaṃ sāminī viya thaddhā caṇḍā pharusā, ahaṃ tassā bhāvaṃ jānituṃ na sakkomi, tāya ubbāḷho ākulacitto tumhākaṃ upaṭṭhānaṃ nāgatomhī’’ti. Ācariyo ‘‘evametaṃ, māṇava, itthiyo nāma anācāraṃ ciṇṇadivase sāmikaṃ anuvattanti, dāsī viya nihatamānā honti. Anāciṇṇadivase pana mānatthaddhā hutvā sāmikaṃ na gaṇenti. Evaṃ itthiyo nāmetā anācārā dussīlā, tāsaṃ bhāvo nāma dujjāno, tāsu icchantīsupi anicchantīsupi majjhatteneva bhavitabba’’nti vatvā tassovādavasena imaṃ gāthamāha –

64.

‘‘Mā su nandi icchati maṃ, mā su soci na micchati;

Thīnaṃ bhāvo durājāno, macchassevodake gata’’nti.

Tattha mā su nandi icchati manti su-kāro nipātamattaṃ, ‘‘ayaṃ itthī maṃ icchati pattheti, mayi sinehaṃ karotī’’ti mā tussi. Mā su soci na micchatīti ‘‘ayaṃ maṃ na icchatī’’tipi mā soci, tassā icchamānāya nandiṃ, na icchamānāya ca sokaṃ akatvā majjhattova hohīti dīpeti. Thīnaṃ bhāvo durājānoti itthīnaṃ bhāvo nāma itthimāyāya paṭicchannattā durājāno. Yathā kiṃ? Macchassevodake gatanti yathā macchassa gamanaṃ udakena paṭicchannattā dujjānaṃ, teneva so kevaṭṭe āgate udakena gamanaṃ paṭicchādetvā palāyati, attānaṃ gaṇhituṃ na deti, evameva itthiyo mahantampi dussīlakammaṃ katvā ‘‘mayaṃ evarūpaṃ na karomā’’ti attanā katakammaṃ itthimāyāya paṭicchādetvā sāmike vañcenti . Evaṃ itthiyo nāmetā pāpadhammā durājānā, tāsu majjhattoyeva sukhito hotīti.

Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi. Tato paṭṭhāya so tassā upari majjhattova ahosi. Sāpissa bhariyā ‘‘ācariyena kira me dussīlabhāvo ñāto’’ti tato paṭṭhāya na anācāraṃ cari. Sāpi tassa upāsakassa itthī ‘‘sammāsambuddhena kira mayhaṃ durācārabhāvo ñāto’’ti tato paṭṭhāya pāpakammaṃ nāma na akāsi.

Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi, satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā jayampatikāyeva idāni jayampatikā, ācariyo pana ahameva ahosi’’nti.

Durājānajātakavaṇṇanā catutthā.

[65] 5. Anabhiratijātakavaṇṇanā

Yathā nadī ca pantho cāti idaṃ satthā jetavane viharanto tathārūpaṃyeva upāsakaṃ ārabbha kathesi. So pana pariggaṇhanto tassā dussīlabhāvaṃ ñatvā bhaṇḍito cittabyākulatāya sattaṭṭha divase upaṭṭhānaṃ nāgamāsi. So ekadivasaṃ vihāraṃ gantvā tathāgataṃ vanditvā nisinno ‘‘kasmā sattaṭṭha divasāni nāgatosī’’ti vutte ‘‘bhariyā me, bhante, dussīlā, tassā upari byākulacittatāya nāgatomhī’’ti āha. Satthā ‘‘upāsaka, itthīsu ‘anācārā etā’ti kopaṃ akatvā majjhatteneva bhavituṃ vaṭṭatīti pubbepi te paṇḍitā kathayiṃsu, tvaṃ pana bhavantarena paṭicchannattā taṃ kāraṇaṃ na sallakkhesī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purimanayeneva disāpāmokkho ācariyo ahosi. Athassa antevāsiko bhariyāya dosaṃ disvā byākulacittatāya katipāhaṃ anāgantvā ekadivasaṃ ācariyena pucchito taṃ kāraṇaṃ nivedesi. Athassa ācariyo ‘‘tāta, itthiyo nāma sabbasādhāraṇā , tāsu ‘dussīlā etā’ti paṇḍitā kopaṃ na karontī’’ti vatvā ovādavasena imaṃ gāthamāha –

65.

‘‘Yathā nadī ca panto ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitā’’ti.

Tattha yathā nadīti yathā anekatitthā nadī nhānatthāya sampattasampattānaṃ caṇḍālādīnampi khattiyādīnampi sādhāraṇā, na tattha koci nhāyituṃ na labhati nāma. ‘‘Pantho’’tiādīsupi yathā mahāmaggopi sabbesaṃ sādhāraṇo , na koci tena gantuṃ na labhati. Pānāgārampi surāgehaṃ sabbesaṃ sādhāraṇaṃ, yo yo pātukāmo, sabbo tattha pavisateva. Puññatthikehi tattha tattha manussānaṃ nivāsatthāya katā sabhāpi sādhāraṇā, na tattha koci pavisituṃ na labhati. Mahāmagge pānīyacāṭiyo ṭhapetvā katā papāpi sabbesaṃ sādhāraṇā, na tattha koci pānīyaṃ pivituṃ na labhati. Evaṃ lokitthiyo nāmāti evameva tāta māṇava imasmiṃ loke itthiyopi sabbasādhāraṇāva, teneva ca sādhāraṇaṭṭhena nadīpanthapānāgārasabhāpapāsadisā. Tasmā nāsaṃ kujjhanti paṇḍitā, etāsaṃ itthīnaṃ ‘‘lāmikā etā anācārā dussīlā sabbasādhāraṇā’’ti cintetvā paṇḍitā chekā buddhisampannā na kujjhantīti.

Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi, so taṃ ovādaṃ sutvā majjhatto ahosi. Bhariyāpissa ‘‘ācariyena kiramhi ñātā’’ti tato paṭṭhāya pāpakammaṃ na akāsi. Tassapi upāsakassa bhariyā ‘‘satthārā kiramhi ñātā’’ti tato paṭṭhāya pāpakammaṃ na akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā jayampatikāva etarahi jayampatikā, ācariyabrāhmaṇo pana ahameva ahosi’’nti.

Anabhiratijātakavaṇṇanā pañcamā.

[66] 6. Mudulakkhaṇajātakavaṇṇanā

Ekā icchā pure āsīti idaṃ satthā jetavane viharanto saṃkilesaṃ ārabbha kathesi. Eko kira sāvatthivāsī kulaputto satthu dhammadesanaṃ sutvā ratanasāsane uraṃ datvā pabbajitvā paṭipannako yogāvacaro avissaṭṭhakammaṭṭhāno hutvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā subhavasena indriyāni bhinditvā olokesi. Tassa abbhantare kileso cali, vāsiyā ākoṭitakhīrarukkho viya ahosi. So tato paṭṭhāya kilesavasiko hutvā neva kāyassādaṃ na cittassādaṃ labhati, bhantamigasappaṭibhāgo sāsane anabhirato parūḷhakesalomanakho kiliṭṭhacīvaro ahosi. Athassa indriyavikāraṃ disvā sahāyakā bhikkhū ‘‘kiṃ nu kho te, āvuso, na yathā porāṇāni indriyānī’’ti pucchiṃsu. Anabhiratosmi, āvusoti.

Atha naṃ te satthu santikaṃ nayiṃsu. Satthā ‘‘kiṃ, bhikkhave, anicchamānaṃ bhikkhuṃ ādāya āgatatthā’’ti pucchi. ‘‘Ayaṃ, bhante, bhikkhu anabhirato’’ti? ‘‘Saccaṃ bhikkhū’’ti. ‘‘Saccaṃ bhagavā’’ti. ‘‘Ko taṃ ukkaṇṭhāpesī’’ti? ‘‘Ahaṃ, bhante, piṇḍāya caranto ekaṃ itthiṃ disvā indriyāni bhinditvā olokesiṃ, atha me kileso cali, tenamhi ukkaṇṭhito’’ti. Atha naṃ satthā ‘‘anacchariyametaṃ bhikkhu, yaṃ tvaṃ indriyāni bhinditvā visabhāgārammaṇaṃ subhavasena olokento kilesehi kampito, pubbe pañcābhiññā aṭṭhasamāpattilābhino jhānabalena kilese vikkhambhetvā visuddhacittā gaganatalacarā bodhisattāpi indriyāni bhinditvā visabhāgārammaṇaṃ olokayamānā jhānā parihāyitvā kilesehi kampitā mahādukkhaṃ anubhaviṃsu. Na hi sineruuppāṭanakavāto hatthimattaṃ muṇḍapabbataṃ, mahājambuummūlakavāto chinnataṭe virūḷhagacchakaṃ, mahāsamuddaṃ vā pana sosanakavāto khuddakataḷākaṃ kismiñcideva gaṇeti, evaṃ uttamabuddhīnaṃ nāma visuddhacittānaṃ bodhisattānaṃ aññāṇabhāvakarā kilesā tayi kiṃ lajjissanti, visuddhāpi sattā saṃkilissanti, uttamayasasamaṅginopi āyasakyaṃ pāpuṇantī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe ekassa mahāvibhavassa brāhmaṇassa kule nibbattitvā viññutaṃ patto sabbasippānaṃ pāraṃ gantvā kāme pahāya isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañca abhiññā ca aṭṭha samāpattiyo ca uppādetvā jhānasukhena vītināmento himavantappadese vāsaṃ kappesi. So ekasmiṃ kāle loṇambilasevanatthāya himavantā otaritvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase katasarīrapaṭijaggano rattavākamayaṃ nivāsanapārupanaṃ saṇṭhāpetvā ajinacammaṃ ekasmiṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā bhikkhābhājanamādāya bārāṇasiyaṃ bhikkhāya caramāno rañño gharadvāraṃ sampāpuṇi. Rājā tassa iriyāpatheyeva pasīditvā pakkosāpetvā mahārahe āsane nisīdāpetvā paṇītena khādanīyabhojanīyena santappetvā katānumodanaṃ uyyāne vasanatthāya yāci. So sampaṭicchitvā rājagehe bhuñjitvā rājakulaṃ ovadamāno tasmiṃ uyyāne soḷasa vassāni vasi.

Athekadivasaṃ rājā kupitaṃ paccantaṃ vūpasametuṃ gacchanto mudulakkhaṇaṃ nāma aggamahesiṃ ‘‘appamattā ayyassa upaṭṭhānaṃ karohī’’ti vatvā agamāsi. Bodhisatto rañño gatakālato paṭṭhāya attano ruccanavelāya rājagehaṃ gacchati. Athekadivasaṃ mudulakkhaṇā bodhisattassa āhāraṃ sampādetvā – ‘‘ajja ayyo cirāyatī’’ti gandhodakena nhāyitvā sabbālaṅkārapaṭimaṇḍitā mahātale cūḷasayanaṃ paññāpetvā bodhisattassa āgamanaṃ olokayamānā nipajji. Bodhisattopi attano velaṃ sallakkhetvā jhānā vuṭṭhāya ākāseneva rājanivesanaṃ agamāsi. Mudulakkhaṇā vākacīrasaddaṃ sutvāva ‘‘ayyo, āgato’’ti vegena uṭṭhahi, tassā vegena uṭṭhahantiyā maṭṭhasāṭako bhassi. Tāpasopi sīhapañjarena pavisanto deviyā visabhāgarūpārammaṇaṃ indriyāni bhinditvā subhavasena olokesi. Athassa abbhantare kileso cali, vāsiyā pahaṭakhīrarukkho viya ahosi. Tāvadevassa jhānaṃ antaradhāyi, chinnapakkho kāko viya ahosi. So ṭhitakova āhāraṃ gahetvā abhuñjitvāva kilesakampito pāsādā oruyha uyyānaṃ gantvā paṇṇasālaṃ pavisitvā phalakattharaṇasayanassa heṭṭhā āhāraṃ ṭhapetvā visabhāgārammaṇena baddho kilesagginā ḍayhamāno nirāhāratāya sussamāno satta divasāni phalakattharaṇe nipajji.

Sattame divase rājā paccantaṃ vūpasametvā āgato nagaraṃ padakkhiṇaṃ katvā nivesanaṃ agantvāva ‘‘ayyaṃ passissāmī’’ti uyyānaṃ gantvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā ‘‘ekaṃ aphāsukaṃ jātaṃ maññe’’ti paṇṇasālaṃ sodhāpetvā pāde parimajjanto ‘‘kiṃ, ayya, aphāsuka’’nti pucchi. ‘‘Mahārāja aññaṃ me aphāsukaṃ natthi, kilesavasena panamhi paṭibaddhacitto jāto’’ti. ‘‘Kahaṃ paṭibaddhaṃ te, ayya, citta’’nti? ‘‘Mudulakkhaṇāya, mahārājā’’ti. ‘‘Sādhu ayya, ahaṃ mudulakkhaṇaṃ tumhākaṃ dammī’’ti tāpasaṃ ādāya nivesanaṃ pavisitvā deviṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā tāpasassa adāsi. Dadamānoyeva ca mudulakkhaṇāya saññamadāsi ‘‘tayā attano balena ayyaṃ rakkhituṃ vāyamitabba’’nti. ‘‘Sādhu, deva, rakkhissāmī’’ti. Tāpaso deviṃ gahetvā rājanivesanā otari.

Atha naṃ mahādvārato nikkhantakāle ‘‘ayya, amhākaṃ ekaṃ gehaṃ laddhuṃ vaṭṭati, gaccha, rājānaṃ gehaṃ yācāhī’’ti āha. Tāpaso gantvā gehaṃ yāci. Rājā manussānaṃ vaccakuṭikiccaṃ sādhayamānaṃ ekaṃ chaḍḍitagehaṃ dāpesi. So deviṃ gahetvā tattha agamāsi, sā pavisituṃ na icchati. ‘‘Kiṃkāraṇā na pavisasī’’ti? ‘‘Asucibhāvenā’’ti. Idāni ‘‘kiṃ karomī’’ti. ‘‘Paṭijaggāhi na’’nti vatvā rañño santikaṃ pesetvā ‘‘gaccha, kuddālaṃ āhara, pacchiṃ āharā’’ti āharāpetvā asuciñca saṅkārañca chaḍḍāpetvā gāmayaṃ āharāpetvā limpāpetvā punapi ‘‘gaccha, mañcaṃ āhara, pīṭhaṃ āhara, attharaṇaṃ āhara, cāṭiṃ āhara, ghaṭaṃ āharā’’ti ekamekaṃ āharāpetvā puna udakāharaṇādīnaṃ atthāya āṇāpesi. So ghaṭaṃ ādāya udakaṃ āharitvā cāṭiṃ pūretvā nhānodakaṃ sajjetvā sayanaṃ atthari. Atha naṃ sayane ekato nisinnaṃ dāṭhikāsu gahetvā ‘‘tava samaṇabhāvaṃ vā brāhmaṇabhāvaṃ vā na jānāsī’’ti oṇametvā attano abhimukhaṃ ākaḍḍhi. So tasmiṃ kāle satiṃ paṭilabhi, ettakaṃ pana kālaṃ aññāṇī ahosi. Evaṃ aññāṇakaraṇā kilesā nāma. ‘‘Kāmacchandanīvaraṇaṃ, bhikkhave, andhakaraṇaṃ aññāṇakaraṇa’’ntiādi (saṃ. ni. 5.221) cettha vattabbaṃ.

So satiṃ paṭilabhitvā cintesi ‘‘ayaṃ taṇhā vaḍḍhamānā mama catūhi apāyehi sīsaṃ ukkhipituṃ na dassati, ajjeva mayā imaṃ rañño niyyādetvā himavantaṃ pavisituṃ vaṭṭatī’’ti. So taṃ ādāya rājānaṃ upasaṅkamitvā ‘‘mahārāja, tava deviyā mayhaṃ attho natthi, kevalaṃ me imaṃ nissāya taṇhā vaḍḍhitā’’ti vatvā imaṃ gāthamāha –

66.

‘‘Ekā icchā pure āsi, aladdhā mudulakkhaṇaṃ;

Yato laddhā aḷārakkhī, icchā icchaṃ vijāyathā’’ti.

Tatrāyaṃ piṇḍattho – mahārāja, mayhaṃ imaṃ tava deviṃ mudulakkhaṇaṃ alabhitvā pure ‘‘aho vatāhaṃ etaṃ labheyya’’nti ekā icchā āsi, ekāva taṇhā uppajji. Yato pana me ayaṃ aḷārakkhī visālanettā sobhanalocanā laddhā, atha me sā purimikā icchā gehataṇhaṃ upakaraṇataṇhaṃ upabhogataṇhanti uparūpari aññaṃ nānappakāraṃ icchaṃ vijāyatha janesi uppādesi. Sā kho pana me evaṃ vaḍḍhamānā icchā apāyato sīsaṃ ukkhipituṃ na dassati, alaṃ me imāya, tvaññeva tava bhariyaṃ gaṇha, ahaṃ pana himavantaṃ gamissāmīti tāvadeva naṭṭhaṃ jhānaṃ uppādetvā ākāse nisinno dhammaṃ desetvā rañño ovādaṃ datvā ākāseneva himavantaṃ gantvā puna manussapathaṃ nāma nāgamāsi, brahmavihāre pana bhāvetvā aparihīnajjhāno brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne so bhikkhu arahattaphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, mudulakkhaṇā uppalavaṇṇā, isi pana ahameva ahosi’’nti.

Mudulakkhaṇajātakavaṇṇanā chaṭṭhā.

[67] 7. Ucchaṅgajātakavaṇṇanā

Ucchaṅgedeva me puttoti idaṃ satthā jetavane viharanto aññataraṃ jānapaditthiṃ ārabbha kathesi. Ekasmiñhi samaye kosalaraṭṭhe tayo janā aññatarasmiṃ aṭavimukhe kasanti. Tasmiṃ samaye antoaṭaviyaṃ corā manusse vilumpitvā palāyiṃsu. Manussā te core pariyesitvā apassantā taṃ ṭhānaṃ āgamma ‘‘tumhe aṭaviyaṃ vilumpitvā idāni kassakā viya hothā’’ti ‘‘te corā ime’’ti bandhitvā ānetvā kosalarañño adaṃsu. Athekā itthī āgantvā ‘‘acchādanaṃ me detha, acchādanaṃ me dethā’’ti paridevantī punappunaṃ rājanivesanaṃ pariyāti. Rājā tassā saddaṃ sutvā ‘‘gacchatha, detha imissā acchādana’’nti āha. Manussā sāṭakaṃ gahetvā adaṃsu. Sā taṃ disvā ‘‘nāhaṃ etaṃ acchādanaṃ yācāmi , sāmikacchādanaṃ yācāmī’’ti āha. Manussā gantvā rañño ārocayiṃsu ‘‘na kiresā idaṃ acchādanaṃ katheti, sāmikacchādanaṃ kathetī’’ti. Atha naṃ rājā pakkosāpetvā ‘‘tvaṃ kira sāmikacchādanaṃ yācasī’’ti pucchi. Āma, deva, itthiyā hi sāmiko acchādanaṃ nāma, sāmike hi asati sahassamūlampi sāṭakaṃ nivatthā itthī naggāyeva nāma. Imassa panatthassa sādhanatthaṃ –

‘‘Naggā nadī anūdakā, naggaṃ raṭṭhaṃ arājakaṃ;

Itthīpi vidhavā naggā, yassāpi dasa bhātaro’’ti. (jā. 2.22.1840) –

Idaṃ suttaṃ āharitabbaṃ.

Rājā tassā pasanno ‘‘ime te tayo janā ke hontī’’ti pucchi. ‘‘Eko me, deva, sāmiko, eko bhātā, eko putto’’ti. Rājā ‘‘ahaṃ te tuṭṭho, imesu tīsu ekaṃ demi, kataraṃ icchasī’’ti pucchi. Sā āha ‘‘ahaṃ, deva, jīvamānā ekaṃ sāmikaṃ labhissāmi, puttampi labhissāmiyeva, mātāpitūnaṃ pana me matattā bhātāva dullabho, bhātaraṃ me dehi, devā’’ti. Rājā tussitvā tayopi vissajjesi. Evaṃ taṃ ekikaṃ nissāya te tayo janā dukkhato muttā. Taṃ kāraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitā ‘‘āvuso, ekaṃ itthiṃ nissāya tayo janā dukkhato muttā’’ti tassā guṇakathāya nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, esā itthī idāneva te tayo jane dukkhā moceti, pubbepi mocesiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tayo janā aṭavimukhe kasantīti sabbaṃ purimasadisameva. Tadā pana raññā ‘‘tīsu janesu kaṃ icchasī’’ti vutte sā āha – ‘‘tayopi dātuṃ na sakkotha, devā’’ti? ‘‘Āma, na sakkomī’’ti. ‘‘Sace tayo dātuṃ na sakkotha, bhātaraṃ me dethā’’ti. ‘‘Puttaṃ vā sāmikaṃ vā gaṇha, kiṃ te bhātarā’’ti ca vuttā ‘‘ete nāma deva sulabhā, bhātā pana dullabho’’ti vatvā imaṃ gāthamāha –

67.

‘‘Ucchaṅge deva me putto, pathe dhāvantiyā pati;

Tañca desaṃ na passāmi, yato sodariyamānaye’’ti.

Tattha ucchaṅge, deva, me puttoti deva, mayhaṃ putto ucchaṅgeyeva. Yathā hi araññaṃ pavisitvā ucchaṅge katvā ḍākaṃ uccinitvā tattha pakkhipantiyā ucchaṅge ḍākaṃ nāma sulabhaṃ hoti, evaṃ itthiyā puttopi sulabho ucchaṅge ḍākasadisova. Tena vuttaṃ ‘‘ucchaṅge, deva, me putto’’ti. Pathe dhāvantiyā patīti maggaṃ āruyha ekikāya gacchamānāyapi hi itthiyā pati nāma sulabho, diṭṭhadiṭṭhoyeva hoti. Tena vuttaṃ ‘‘pathe dhāvantiyā patī’’ti. Tañca desaṃ na passāmi, yato sodariyamānayeti yasmā pana me mātāpitaro natthi, tasmā idāni taṃ mātukucchisaṅkhātaṃ aññaṃ desaṃ na passāmi. Yato ahaṃ samāne udare jātattā saudariyasaṅkhātaṃ bhātaraṃ āneyyaṃ, tasmā bhātaraṃyeva me dethāti.

Rājā ‘‘saccaṃ esā vadatī’’ti tuṭṭhacitto tayopi jane bandhanāgārato ānetvā adāsi, sā tayopi te gahetvā gatā.

Satthāpi ‘‘na, bhikkhave, idāneva, pubbepesā ime tayo jane dukkhato mocesiyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘atīte cattārova etarahi cattāro, rājā pana ahameva ahosi’’nti.

Ucchaṅgajātakavaṇṇanā sattamā.

[68] 8. Sāketajātakavaṇṇanā

Yasmiṃmano nivisatīti idaṃ satthā sāketaṃ nissāya añjanavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi. Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle eko sāketanagaravāsī mahallakabrāhmaṇo nagarato bahi gacchanto antaradvāre dasabalaṃ disvā pādesu patitvā gopphakesu gāḷhaṃ gahetvā ‘‘tāta, nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā, kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi? Mayā tāva diṭṭhosi, mātaraṃ pana passituṃ ehī’’ti satthāraṃ gahetvā attano gehaṃ agamāsi. Satthā tattha gantvā nisīdi paññatte āsane saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi āgantvā satthu pādesu patitvā ‘‘tāta, ettakaṃ kālaṃ kahaṃ gatosi, nanu nāma mātāpitaro mahallakakāle upaṭṭhātabbā’’ti paridevi. Puttadhītaropi ‘‘etha, bhātaraṃ vandathā’’ti vandāpesi. Ubho tuṭṭhamānasā mahādānaṃ adaṃsu. Satthā bhattakiccaṃ niṭṭhāpetvā tesaṃ dvinnampi janānaṃ jarāsuttaṃ (su. ni. 810 ādayo) kathesi. Suttapariyosāne ubhopi anāgāmiphale patiṭṭhahiṃsu. Satthā uṭṭhāyāsanā añjanavanameva agamāsi.

Bhikkhū dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, brāhmaṇo ‘tathāgatassa pitā suddhodano, mātā mahāmāyā’ti jānāti, jānantova saddhiṃ brāhmaṇiyā tathāgataṃ ‘amhākaṃ putto’ti vadati, satthāpi adhivāseti. Kiṃ nu kho kāraṇa’’nti? Satthā tesaṃ kathaṃ sutvā ‘‘bhikkhave, ubhopi te attano puttameva ‘putto’ti vadantī’’ti vatvā atītaṃ āhari.

Bhikkhave, ayaṃ brāhmaṇo atīte nirantaraṃ pañca jātisatāni mayhaṃ pitā ahosi, pañca jātisatāni cūḷapitā, pañca jātisatāni mahāpitā. Esāpi brāhmaṇī nirantarameva pañca jātisatāni mātā ahosi, pañca jātisatāni cūḷamātā, pañca jātisatāni mahāmātā. Evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho, diyaḍḍhajātisahassaṃ brāhmaṇiyā hatthe saṃvaḍḍhoti tīṇi jātisahassāni kathetvā abhisambuddho hutvā imaṃ gāthamāha –

68.

‘‘Yasmiṃ mano nivisati, cittañcāpi pasīdati;

Adiṭṭhapubbake pose, kāmaṃ tasmimpi vissase’’ti.

Tattha yasmiṃ mano nivisatīti yasmiṃ puggale diṭṭhamatteyeva cittaṃ patiṭṭhāti. Cittañcāpi pasīdatīti yasmiṃ diṭṭhamatte cittaṃ pasīdati, mudukaṃ hoti. Adiṭṭhapubbake poseti pakatiyā tasmiṃ attabhāve adiṭṭhapubbepi puggale. Kāmaṃ tasmimpi vissaseti anubhūtapubbasineheneva tasmimpi puggale ekaṃsena vissase, vissāsaṃ āpajjatiyevāti attho.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo ca brāhmaṇī ca ete eva ahesuṃ, putto pana ahameva ahosi’’nti.

Sāketajātakavaṇṇanā aṭṭhamā.

[69] 9. Visavantajātakavaṇṇanā

Dhiratthu taṃ visaṃ vantanti idaṃ satthā jetavane viharanto dhammasenāpatiṃ ārabbha kathesi. Therassa kira piṭṭhakhajjakakhādanakāle manussā saṅghassa bahuṃ piṭṭhakhādanīyaṃ gahetvā vihāraṃ agamaṃsu, bhikkhusaṅghassa gahitāvasesaṃ bahu atirittaṃ ahosi. Manussā ‘‘bhante, antogāmagatānampi gaṇhathā’’ti āhaṃsu. Tasmiṃ khaṇe therassa saddhivihāriko daharo antogāme hoti, tassa koṭṭhāsaṃ gahetvā tasmiṃ anāgacchante ‘‘atidivā hotī’’ti therassa adaṃsu. Therena tasmiṃ paribhutte daharo agamāsi. Atha naṃ thero ‘‘mayaṃ, āvuso, tuyhaṃ ṭhapitakhādanīyaṃ paribhuñjimhā’’ti āha. So ‘‘madhuraṃ nāma, bhante, kassa appiya’’nti āha. Mahātherassa saṃvego uppajji. So ito paṭṭhāya ‘‘piṭṭhakhādanīyaṃ na khādissāmī’’ti adhiṭṭhāsi. Tato paṭṭhāya kira sāriputtattherena piṭṭhakhādanīyaṃ nāma na khāditapubbaṃ. Tassa piṭṭhakhādanīyaṃ akhādanabhāvo bhikkhusaṅghe pākaṭo jāto. Bhikkhū taṃ kathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu. Atha satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, sāriputto ekavāraṃ jahitakaṃ jīvitaṃ pariccajantopi puna na gaṇhātiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto visavejjakule nibbattitvā vejjakammena jīvikaṃ kappesi. Athekaṃ janapadamanussaṃ sappo ḍaṃsi, tassa ñātakā pamādaṃ akatvā khippaṃ vejjaṃ ānayiṃsu . Vejjo āha ‘‘kiṃ tāva osadhena, paribhāvetvā visaṃ harāmi, daṭṭhasappaṃ āvāhetvā daṭṭhaṭṭhānato teneva visaṃ ākaḍḍhāpemī’’ti. ‘‘Sappaṃ āvāhetvā visaṃ ākaḍḍhāpehī’’ti. So sappaṃ āvāhetvā ‘‘tayā ayaṃ daṭṭho’’ti āha. ‘‘Āma, mayā’’ti . ‘‘Tayā daṭṭhaṭṭhānato tvaññeva mukhena visaṃ ākaḍḍhāhī’’ti. ‘‘Mayā ekavāraṃ jahitakaṃ puna na gahitapubbaṃ, nāhaṃ mayā jahitavisaṃ ākaḍḍhissāmī’’ti. So dārūni āharāpetvā aggiṃ katvā āha ‘‘sace attano visaṃ nākaḍḍhasi, imaṃ aggiṃ pavisā’’ti. Sappo ‘‘api aggiṃ pavisissāmi, nevattanā ekavāraṃ jahitavisaṃ paccāharissāmī’’ti vatvā imaṃ gāthamāha –

69.

‘‘Dhiratthu taṃ visaṃ vantaṃ, yamahaṃ jīvitakāraṇā;

Vantaṃ paccāharissāmi, mataṃ me jīvitā vara’’nti.

Tattha dhiratthūti garahatthe nipāto. Taṃ visanti yamahaṃ jīvitakāraṇā vantaṃ visaṃ paccāharissāmi, taṃ vantaṃ visaṃ dhiratthu. Mataṃ me jīvitā varanti tassa visassa apaccāharaṇakāraṇā yaṃ aggiṃ pavisitvā maraṇaṃ, taṃ mama jīvitato varanti attho.

Evañca pana vatvā aggiṃ pavisituṃ pāyāsi. Atha naṃ vejjo nivāretvā taṃ purisaṃ osadhehi ca mantehi ca nibbisaṃ arogaṃ katvā sappassa sīlāni datvā ‘‘ito paṭṭhāya mā kañci viheṭhesī’’ti vatvā vissajjesi.

Satthāpi ‘‘na, bhikkhave, sāriputto ekavāraṃ jahitakaṃ jīvitampi pariccajanto puna gaṇhātī’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā sappo sāriputto ahosi, vejjo pana ahameva ahosi’’nti.

Visavantajātakavaṇṇanā navamā.

[70] 10. Kuddālajātakavaṇṇanā

Nataṃ jitaṃ sādhu jitanti idaṃ satthā jetavane viharanto cittahatthasāriputtaṃ ārabbha kathesi. So kira sāvatthiyaṃ eko kuladārako. Athekadivasaṃ kasitvā āgacchanto vihāraṃ pavisitvā ekassa therassa pattato siniddhaṃ madhuraṃ paṇītabhojanaṃ labhitvā cintesi ‘‘mayaṃ rattindivaṃ sahatthena nānākammāni kurumānāpi evarūpaṃ madhurāhāraṃ na labhāma, mayāpi samaṇena bhavitabba’’nti . So pabbajitvā māsaḍḍhamāsaccayena ayoniso manasikaronto kilesavasiko hutvā vibbhamitvā puna bhattena kilamanto āgantvā pabbajitvā abhidhammaṃ uggaṇhi. Imināva upāyena cha vāre vibbhamitvā pabbajito. Tato sattame bhikkhubhāve sattappakaraṇiko hutvā bahū bhikkhū dhammaṃ vācento vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Athassa sahāyakā bhikkhū ‘‘kiṃ nu kho, āvuso cittahattha, pubbe viya te etarahi kilesā na vaḍḍhantī’’ti parihāsaṃ kariṃsu. ‘‘Āvuso, abhabbo dāni ahaṃ ito paṭṭhāya gihibhāvāyā’’ti.

Evaṃ tasmiṃ arahattaṃ patte dhammasabhāyaṃ kathā udapādi ‘‘āvuso, evarūpassa nāma arahattassa upanissaye sati āyasmā cittahatthasāriputto chakkhattuṃ uppabbajito, aho mahādoso puthujjanabhāvo’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, puthujjanacittaṃ nāma lahukaṃ dunniggahaṃ, ārammaṇavasena gantvā allīyati, ekavāraṃ allīnaṃ na sakkā hoti khippaṃ mocetuṃ, evarūpassa cittassa damatho sādhu. Dantameva hi taṃ sukhaṃ āvahati.

‘‘Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ’’. (dha. pa. 35);

Tassa pana dunniggahatāya pubbe paṇḍitā ekaṃ kuddālakaṃ nissāya taṃ jahituṃ asakkontā lobhavasena chakkhattuṃ uppabbajitvā sattame pabbajitabhāve jhānaṃ uppādetvā taṃ lobhaṃ niggaṇhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto paṇṇikakule nibbattitvā viññutaṃ pāpuṇi, ‘‘kuddālapaṇḍito’’tissa nāmaṃ ahosi. So kuddālakena bhūmiparikammaṃ katvā ḍākañceva alābukumbhaṇḍaeḷālukādīni ca vapitvā tāni vikkiṇanto kapaṇajīvikaṃ kappesi. Tañhissa ekaṃ kuddālakaṃ ṭhapetvā aññaṃ dhanaṃ nāma natthi. So ekadivasaṃ cintesi ‘‘kiṃ me gharāvāsena, nikkhamitvā pabbajissāmī’’ti. Athekadivasaṃ kuddālakaṃ paṭicchannaṭṭhāne ṭhapetvā isipabbajjaṃ pabbajitvā taṃ kuddālakaṃ anussaritvā lobhaṃ chindituṃ asakkonto kuṇṭhakuddālakaṃ nissāya uppabbaji. Evaṃ dutiyampi, tatiyampīti cha vāre taṃ kuddālakaṃ paṭicchannaṭṭhāne nikkhipitvā pabbajito ceva uppabbajito ca.

Sattame pana vāre cintesi ‘‘ahaṃ imaṃ kuṇṭhakuddālakaṃ nissāya punappunaṃ uppabbajito, idāni naṃ mahānadiyaṃ pakkhipitvā pabbajissāmī’’ti nadītīraṃ gantvā ‘‘sacassa patitaṭṭhānaṃ passissāmi, punāgantvā uddharitukāmatā bhaveyyā’’ti taṃ kuddālakaṃ daṇḍe gahetvā nāgabalo thāmasampanno sīsassa uparibhāge tikkhattuṃ āvijjhitvā akkhīni nimmīletvā nadīmajjhe khipitvā ‘‘jitaṃ me jitaṃ me’’ti tikkhattuṃ sīhanādaṃ nadi. Tasmiṃ khaṇe bārāṇasirājā paccantaṃ vūpasametvā āgato nadiyā sīsaṃ nhāyitvā sabbālaṅkārapaṭimaṇḍito hatthikkhandhena gacchamāno taṃ bodhisattassa saddaṃ sutvā ‘‘ayaṃ puriso ‘jitaṃ me jitaṃ me’ti vadati, ko nu kho etena jito, pakkosatha na’’nti pakkosāpetvā ‘‘bho purisa, ahaṃ tāva vijitasaṅgāmo idāni jayaṃ gahetvā āgacchāmi, tayā pana ko jito’’ti pucchi. Bodhisatto ‘‘mahārāja, tayā saṅgāmasatampi saṅgāmasahassampi saṅgāmasatasahassampi jinantena dujjitameva kilesānaṃ ajitattā. Ahaṃ pana mama abbhantare lobhaṃ niggaṇhanto kilese jini’’nti kathentoyeva mahānadiṃ oloketvā āpokasiṇārammaṇaṃ jhānaṃ nibbattetvā sampattānubhāvo ākāse nisīditvā rañño dhammaṃ desento imaṃ gāthamāha –

70.

‘‘Na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati;

Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatī’’ti.

Tattha na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyatīti yaṃ paccāmitte parājinitvā raṭṭhaṃ jitaṃ paṭiladdhaṃ punapi tehi paccāmittehi avajīyati, taṃ jitaṃ sādhujitaṃ nāma na hoti. Kasmā? Puna avajīyanato. Aparo nayo – jitaṃ vuccati jayo. Yo paccāmittehi saddhiṃ yujjhitvā adhigato jayo puna tesu jinantesu , parājayo hoti, so na sādhu na sobhano. Kasmā? Yasmā puna parājayova hoti. Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatīti yaṃ kho pana paccāmitte nimmathetvā jitaṃ puna tehi nāvajīyati, yo vā ekavāraṃ laddho jayo na puna parājayo hoti, taṃ jitaṃ sādhu jitaṃ sobhanaṃ, so jayo sādhu sobhano nāma hoti. Kasmā? Puna nāvajīyanato. Tasmā, tvaṃ mahārāja, satakkhattumpi sahassakkhattumpi satasahassakkhattumpi saṅgāmasīsaṃ jinitvāpi saṅgāmayodho nāma na hosi. Kiṃkāraṇā? Attano kilesānaṃ ajitattā. Yo pana ekavārampi attano abbhantare kilese jināti, ayaṃ uttamo saṅgāmasīsayodhoti ākāse nisinnakova buddhalīlāya rañño dhammaṃ desesi. Uttamasaṅgāmayodhabhāvo panettha –

‘‘Yo sahassaṃ sahassena, saṅgāme mānuse jine;

Ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamo’’ti. (dha. pa. 103) –

Idaṃ suttaṃ sādhakaṃ.

Rañño pana dhammaṃ suṇantasseva tadaṅgappahānavasena kilesā pahīnā, pabbajjāya cittaṃ nami. Rājabalassapi tatheva kilesā pahīyiṃsu. Rājā ‘‘idāni tumhe kahaṃ gamissathā’’ti bodhisattaṃ pucchi. ‘‘Himavantaṃ pavisitvā isipabbajjaṃ pabbajissāmi, mahārājā’’ti. ‘‘Tena hi ahampi pabbajissāmī’’ti bodhisatteneva saddhiṃ nikkhami, balakāyo brāhmaṇagahapatikā sabbā seniyoti sabbopi tasmiṃ ṭhāne sannipatito mahājanakāyo raññā saddhiṃyeva nikkhami. Bārāṇasivāsinopi ‘‘amhākaṃ kira rājā kuddālapaṇḍitassa dhammadesanaṃ sutvā pabbajjābhimukho hutvā saddhiṃ balakāyena nikkhanto, mayaṃ idha kiṃ karissāmā’’ti dvādasayojanikāya bārāṇasiyā sakalanagaravāsino nikkhamiṃsu. Dvādasayojanikā parisā ahosi. Taṃ ādāya bodhisatto himavantaṃ pāvisi.

Tasmiṃ khaṇe sakkassa devarañño nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno ‘‘kuddālapaṇḍito mahābhinikkhamanaṃ nikkhanto’’ti disvā ‘‘mahāsamāgamo bhavissati, vasanaṭṭhānaṃ laddhuṃ vaṭṭatī’’ti vissakammaṃ āmantetvā ‘‘tāta, kuddālapaṇḍito mahābhinikkhamanaṃ nikkhanto , vasanaṭṭhānaṃ laddhuṃ vaṭṭati, tvaṃ himavantappadesaṃ gantvā same bhūmibhāge dīghato tiṃsayojanaṃ vitthārato pannarasayojanaṃ assamapadaṃ māpehī’’ti āha. So ‘‘sādhu, devā’’ti paṭissuṇitvā gantvā tathā akāsi. Ayamettha saṅkhepo, vitthāro pana hatthipālajātake āvi bhavissati. Idañca hi tañca ekaparicchedameva. Vissakammopi assamapade paṇṇasālaṃ māpetvā dussadde mige ca sakuṇe ca amanusse ca paṭikkamāpetvā tena tena disābhāgena ekapadikamaggaṃ māpetvā attano vasanaṭṭhānameva agamāsi. Kuddālapaṇḍitopi taṃ parisaṃ ādāya himavantaṃ pavisitvā sakkadattiyaṃ assamapadaṃ gantvā vissakammena māpitaṃ pabbajitaparikkhāraṃ gahetvā paṭhamaṃ attanā pabbajitvā pacchā parisaṃ pabbājetvā assamapadaṃ bhājetvā adāsi. Satta rājāno satta rajjāni chaḍḍayiṃsu. Tiṃsayojanaṃ assamapadaṃ pūri. Kuddālapaṇḍito sesakasiṇesupi parikammaṃ katvā brahmavihāre bhāvetvā parisāya kammaṭṭhānaṃ ācikkhi. Sabbe samāpattilābhino hutvā brahmavihāre bhāvetvā brahmalokaparāyaṇā ahesuṃ. Ye pana tesaṃ pāricariyaṃ akaṃsu, te devalokaparāyaṇā ahesuṃ.

Satthā ‘‘evaṃ, bhikkhave, cittaṃ nāmetaṃ kilesavasena allīnaṃ dummocayaṃ hoti, uppannā lobhadhammā duppajahā, evarūpepi paṇḍite aññāṇe karontī’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahattaṃ pāpuṇiṃsu. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, parisā buddhaparisā, kuddālapaṇḍito pana ahameva ahosi’’nti.

Kuddālajātakavaṇṇanā dasamā.

Itthivaggo sattamo.

Tassuddānaṃ –

Asātamantaṇḍabhūtaṃ , takkapaṇḍi durājānaṃ;

Anabhirati mudulakkhaṇaṃ, ucchaṅgampi ca sāketaṃ;

Visavantaṃ kuddālakanti.

8. Varuṇavaggo

[71] 1. Varuṇajātakavaṇṇanā

Yopubbe karaṇīyānīti idaṃ satthā jetavane viharanto kuṭumbikaputtatissattheraṃ ārabbha kathesi. Ekasmiṃ kira divase sāvatthivāsino aññamaññasahāyakā tiṃsamattā kulaputtā gandhapupphavatthādīni gahetvā ‘‘satthu dhammadesanaṃ suṇissāmā’’ti mahājanaparivutā jetavanaṃ gantvā nāgamāḷakasālamāḷakādīsu thokaṃ nisīditvā sāyanhasamaye satthari surabhigandhavāsitāya gandhakuṭito nikkhamitvā dhammasabhaṃ gantvā alaṅkatabuddhāsane nisinne saparivārā dhammasabhaṃ gantvā satthāraṃ gandhapupphehi pūjetvā cakkaṅkitatalesu phullapadumasassirikesu pādesu vanditvā ekamantaṃ nisinnā dhammaṃ suṇiṃsu.

Atha nesaṃ etadahosi ‘‘yathā yathā kho mayaṃ bhagavatā dhammaṃ desitaṃ ājānāma, pabbajeyyāmā’’ti. Te tathāgatassa dhammasabhāto nikkhantakāle tathāgataṃ upasaṅkamitvā vanditvā pabbajjaṃ yāciṃsu, satthā tesaṃ pabbajjaṃ adāsi. Te ācariyupajjhāye ārādhetvā upasampadaṃ labhitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā dve mātikā paguṇaṃ katvā kappiyākappiyaṃ ñatvā tisso anumodanā uggaṇhitvā cīvarāni sibbetvā rajitvā ‘‘samaṇadhammaṃ karissāmā’’ti ācariyupajjhāye āpucchitvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā ‘‘mayaṃ, bhante, bhavesu ukkaṇṭhitā jātijarābyādhimaraṇabhayabhītā, tesaṃ no saṃsāraparimocanatthāya kammaṭṭhānaṃ kathethā’’ti yāciṃsu. Satthā tesaṃ aṭṭhatiṃsāya kammaṭṭhānesu sappāyaṃ vicinitvā kammaṭṭhānaṃ kathesi. Te satthu santike kammaṭṭhānaṃ gahetvā satthāraṃ vanditvā padakkhiṇaṃ katvā pariveṇaṃ gantvā ācariyupajjhāye oloketvā pattacīvaramādāya ‘‘samaṇadhammaṃ karissāmā’’ti nikkhamiṃsu.

Atha nesaṃ abbhantare eko bhikkhu nāmena kuṭumbikaputtatissatthero nāma kusīto hīnavīriyo rasagiddho. So evaṃ cintesi ‘‘ahaṃ neva araññe vasituṃ, na padhānaṃ padahituṃ, na bhikkhācariyāya yāpetuṃ sakkhissāmi, ko me gamanena attho, nivattissāmī’’ti so vīriyaṃ ossajitvā te bhikkhū anugantvā nivatti. Tepi kho bhikkhū kosalesu cārikaṃ caramānā aññataraṃ paccantagāmaṃ gantvā taṃ upanissāya ekasmiṃ araññāyatane vassaṃ upagantvā antotemāsaṃ appamattā ghaṭentā vāyamantā vipassanāgabbhaṃ gāhāpetvā pathaviṃ unnādayamānā arahattaṃ patvā vutthavassā pavāretvā ‘‘paṭiladdhaguṇaṃ satthu ārocessāmā’’ti tato nikkhamitvā anupubbena jetavanaṃ patvā pattacīvaraṃ paṭisāmetvā ācariyupajjhāye disvā tathāgataṃ daṭṭhukāmā satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ madhurapaṭisanthāraṃ akāsi. Te katapaṭisanthārā attanā paṭiladdhaguṇaṃ tathāgatassa ārocesuṃ, satthā te bhikkhū pasaṃsi. Kuṭumbikaputtatissatthero satthāraṃ tesaṃ guṇakathaṃ kathentaṃ disvā sayampi samaṇadhammaṃ kātukāmo jāto. Tepi kho bhikkhū ‘‘mayaṃ, bhante, tameva araññavāsaṃ gantvā vasissāmā’’ti satthāraṃ āpucchiṃsu. Satthā ‘‘sādhū’’ti anujāni. Te satthāraṃ vanditvā pariveṇaṃ agamaṃsu.

Atha so kuṭumbikaputtatissatthero rattibhāgasamanantare accāraddhavīriyo hutvā ativegena samaṇadhammaṃ karonto majjhimayāmasamanantare ālambanaphalakaṃ nissāya ṭhitakova niddāyanto parivattitvā pati, ūruṭṭhikaṃ bhijji, vedanā mahantā jātā. Tesaṃ bhikkhūnaṃ taṃ paṭijaggantānaṃ gamanaṃ na sampajji. Atha ne upaṭṭhānavelāyaṃ āgate satthā pucchi ‘‘nanu tumhe, bhikkhave, ‘sve gamissāmā’ti hiyyo āpucchitthā’’ti? ‘‘Āma, bhante, apica kho pana amhākaṃ sahāyako kuṭumbikaputtatissatthero akāle ativegena samaṇadhammaṃ karonto niddābhibhūto parivattitvā patito, ūruṭṭhissa bhinnaṃ, taṃ nissāya amhākaṃ gamanaṃ na sampajjī’’ti. Satthā ‘‘na, bhikkhave, idānevesa attano hīnavīriyabhāvena akāle ativegena vīriyaṃ karonto tumhākaṃ gamanantarāyaṃ karoti, pubbepesa tumhākaṃ gamanantarāyaṃ akāsiyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte gandhāraraṭṭhe takkasilāyaṃ bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ uggaṇhāpesi. Athassa te māṇavā ekadivasaṃ dāruṃ āharaṇatthāya araññaṃ gantvā dārūni uddhariṃsu. Tesaṃ antare eko kusītamāṇavo mahantaṃ varuṇarukkhaṃ disvā ‘‘sukkharukkho eso’’ti saññāya ‘‘muhuttaṃ tāva nipajjitvā pacchā rukkhaṃ abhiruhitvā dārūni pātetvā ādāya gamissāmī’’ti uttarisāṭakaṃ pattharitvā nipajjitvā kākacchamāno niddaṃ okkami. Itare māṇavakā dārukalāpe bandhitvā ādāya gacchantā taṃ pādena piṭṭhiyaṃ paharitvā pabodhetvā agamaṃsu. Kusītamāṇavo uṭṭhāya akkhīni puñchitvā puñchitvā avigataniddova varuṇarukkhaṃ abhiruhitvā sākhaṃ gahetvā attano abhimukhaṃ ākaḍḍhitvā bhañjanto bhijjitvā uṭṭhitakoṭiyā attano akkhiṃ bhindāpetvā ekena hatthena taṃ pidhāya ekena hatthena alladārūni bhañjitvā rukkhato oruyha dārukalāpaṃ bandhitvā ukkhipitvā vegena gantvā tehi pātitānaṃ dārūnaṃ upari pātesi.

Taṃ divasañca janapadagāmake ekaṃ kulaṃ ‘‘sve brāhmaṇavācanakaṃ karissāmā’’ti ācariyaṃ nimantesi. Ācariyo māṇavake āha ‘‘tātā, sve ekaṃ gāmakaṃ gantabbaṃ, tumhe pana nirāhārā na sakkhissatha gantuṃ, pātova yāguṃ pacāpetvā tattha gantvā attanā laddhakoṭṭhāsañca amhākaṃ pattakoṭṭhāsañca sabbamādāya āgacchathā’’ti. Te pātova yāgupacanatthāya dāsiṃ uṭṭhāpetvā ‘‘khippaṃ no yāguṃ pacāhī’’ti āhaṃsu. Sā dārūni gaṇhantī upari ṭhitāni allavaruṇadārūni gahetvā punappunaṃ mukhavātaṃ dadamānāpi aggiṃ ujjāletuṃ asakkontī sūriyaṃ uṭṭhāpesi. Māṇavakā ‘‘atidivā jāto, idāni na sakkā gantu’’nti ācariyassa santikaṃ agamiṃsu. Ācariyo ‘‘kiṃ, tātā, na gatatthā’’ti? ‘‘Āma, ācariya na gatamhā’’ti. ‘‘Kiṃkāraṇā’’ti? ‘‘Asuko nāma kusītamāṇavo amhehi saddhiṃ dārūnamatthāya araññaṃ gantvā varuṇarukkhamūle niddāyitvā pacchā vegena rukkhaṃ āruyha akkhiṃ bhindāpetvā allavaruṇadārūni āharitvā amhehi ānītadārūnaṃ upari pakkhipi. Yāgupācikā tāni sukkhadārusaññāya gahetvā yāva sūriyuggamanā ujjāletuṃ nāsakkhi. Iminā no kāraṇena gamanantarāyo jāto’’ti. Ācariyo māṇavena katakammaṃ sutvā ‘‘andhabālānaṃ kammaṃ nissāya evarūpā parihāni hotī’’ti vatvā imaṃ gāthaṃ samuṭṭhāpesi –

71.

‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Varuṇakaṭṭhabhañjova, sa pacchā manutappatī’’ti.

Tattha sa pacchā manutappatīti yo koci puggalo ‘‘idaṃ pubbe kattabbaṃ, idaṃ pacchā’’ti avīmaṃsitvā pubbe karaṇīyāni paṭhamameva kattabbakammāni pacchā karoti, ayaṃ varuṇakaṭṭhabhañjo amhākaṃ māṇavako viya so bālapuggalo pacchā anutappati socati paridevatīti attho.

Evaṃ bodhisatto antevāsikānaṃ imaṃ kāraṇaṃ kathetvā dānādīni puññāni karitvā jīvitapariyosāne yathākammaṃ gato.

Satthā ‘‘na, bhikkhave, idānevesa tumhākaṃ antarāyaṃ karoti, pubbepi akāsiyevā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā akkhibhedaṃ patto māṇavo ūrubhedaṃ pattabhikkhu ahosi, sesamāṇavā buddhaparisā, ācariyabrāhmaṇo pana ahameva ahosi’’nti.

Varuṇajātakavaṇṇanā paṭhamā.

[72] 2. Sīlavanāgarājajātakavaṇṇanā

Akataññussa posassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū ‘‘āvuso, devadatto akataññū tathāgatassa guṇe na jānātī’’ti kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva devadatto akataññū, pubbepi akataññūyeva, na kadāci mayhaṃ guṇaṃ jānātī’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese hatthiyoniyaṃ nibbatti. So mātukucchito nikkhanto sabbaseto ahosi rajatapuñjasannibho, akkhīni panassa maṇiguḷasadisāni, paññāyamānāni pañca pasādāni ahesuṃ, mukhaṃ rattakambalasadisaṃ, soṇḍā rattasuvaṇṇabindupaṭimaṇḍitaṃ rajatadāmaṃ viya, cattāro pādā katalākhārasaparikammā viya. Evamassa dasahi pāramīhi alaṅkato rūpasobhaggappatto attabhāvo ahosi. Atha naṃ viññutaṃ pattaṃ sakalahimavante vāraṇā sannipatitvā upaṭṭhahantā vicariṃsu. Evaṃ so asītisahassavāraṇaparivāro himavantappadese vasamāno aparabhāge gaṇe dosaṃ disvā gaṇamhā kāyavivekāya ekakova araññe vāsaṃ kappesi. Sīlavantatāya ca panassa ‘‘sīlavanāgarājā’’ tveva nāmaṃ ahosi.

Atheko bārāṇasivāsiko vanacarako himavantaṃ pavisitvā attano ājīvabhaṇḍakaṃ gavesamāno disā vavatthāpetuṃ asakkonto maggamūḷho hutvā maraṇabhayabhīto bāhā paggayha paridevamāno vicarati. Bodhisatto tassa taṃ balavaparidevitaṃ sutvā ‘‘imaṃ purisaṃ dukkhā mocessāmī’’ti kāruññena codito tassa santikaṃ agamāsi. So taṃ disvāva bhīto palāyi. Bodhisatto taṃ palāyantaṃ disvā tattheva aṭṭhāsi. So puriso bodhisattaṃ ṭhitaṃ disvā aṭṭhāsi . Bodhisatto puna agamāsi, so puna palāyitvā tassa ṭhitakāle ṭhatvā cintesi ‘‘ayaṃ vāraṇo mama palāyanakāle tiṭṭhati, ṭhitakāle āgacchati, nāyaṃ mayhaṃ anatthakāmo, imamhā pana maṃ dukkhā mācetukāmo bhavissatī’’ti sūro hutvā aṭṭhāsi. Bodhisatto taṃ upasaṅkamitvā ‘‘kasmā bho tvaṃ purisa, paridevamāno vicarasī’’ti pucchi. ‘‘Sāmi, disā vavatthāpetuṃ asakkonto maggamūḷho hutvā maraṇabhayenā’’ti. Atha naṃ bodhisatto attano vasanaṭṭhānaṃ netvā katipāhaṃ phalāphalehi santappetvā ‘‘bho, purisa, mā bhāyi, ahaṃ taṃ manussapathaṃ nessāmī’’ti attano piṭṭhe nisīdāpetvā manussapathaṃ pāyāsi.

Atha kho so mittadubbhī puriso ‘‘sace koci pucchissati, ācikkhitabbaṃ bhavissatī’’ti bodhisattassa piṭṭhe nisinnoyeva rukkhanimittaṃ pabbatanimittaṃ upadhārentova gacchati. Atha naṃ bodhisatto araññā nīharitvā bārāṇasigāmimahāmagge ṭhapetvā ‘‘bho purisa, iminā maggena gaccha, mayhaṃ pana vasanaṭṭhānaṃ pucchitopi apucchitopi mā kassaci ācikkhī’’ti taṃ uyyojetvā attano vasanaṭṭhānaṃyeva agamāsi. Atha so puriso bārāṇasiṃ gantvā anuvicaranto dantakāravīthiṃ patvā dantakāre dantavikatiyo kurumāne disvā ‘‘kiṃ pana bho, jīvadantampi labhitvā gaṇheyyāthā’’ti? ‘‘Bho, kiṃ vadesi, jīvadanto nāma matahatthidantato mahagghataro’’ti. ‘‘Tena hi ahaṃ vo jīvadantaṃ āharissāmī’’ti pātheyyaṃ gahetvā kharakakacaṃ ādāya bodhisattassa vasanaṭṭhānaṃ agamāsi.

Bodhisatto taṃ disvā ‘‘kimatthaṃ āgatosī’’ti pucchi. ‘‘Ahaṃ, sāmi, duggato kapaṇo jīvituṃ asakkonto tumhe dantakhaṇḍaṃ yācitvā sace dassatha, taṃ ādāya gantvā vikkiṇitvā tena mūlena jīvissāmī’’ti āgatoti. ‘‘Hotu bho, dantaṃ te dassāmi, sace dantakappanatthāya kakacaṃ atthī’’ti. ‘‘Kakacaṃ gahetvā āgatomhi sāmī’’ti. ‘‘Tena hi dante kakacena kantitvā ādāya gacchā’’ti bodhisatto pāde samiñjitvā gonisinnakaṃ nisīdi. So dvepi aggadante chindi. Bodhisatto te dante soṇḍāya gahetvā ‘‘bho purisa, nāhaṃ ‘ete dantā mayhaṃ appiyā amanāpā’ti dammi, imehi pana me dantehi sataguṇena sahassaguṇena satasahassaguṇena sabbadhammapaṭivedhanasamatthā sabbaññutaññāṇadantāva piyatarā, tassa me idaṃ dantadānaṃ sabbaññutaññāṇapaṭivijjhanatthāya hotū’’ti sabbaññutaññāṇassa ārādhanaṃ katvā dantayugalaṃ adāsi.

So taṃ ādāya gantvā vikkiṇitvā tasmiṃ mūle khīṇe puna bodhisattassa santikaṃ gantvā ‘‘sāmi, tumhākaṃ dante vikkiṇitvā laddhamūlaṃ mayhaṃ iṇasodhanamattameva jātaṃ, avasesadante dethā’’ti āha. Bodhisatto ‘‘sādhū’’ti paṭissuṇitvā purimanayeneva kappāpetvā avasesadante adāsi. So tepi vikkiṇitvā puna āgantvā ‘‘sāmi, jīvituṃ na sakkomi, mūladāṭhā me dethā’’ti āha. Bodhisatto ‘‘sādhū’’ti paṭissuṇitvā purimanayeneva nisīdi. So pāpapuriso mahāsattassa rajatadāmasadisaṃ soṇḍaṃ maddamāno kelāsakūṭasadisaṃ kumbhaṃ abhiruhitvā ubho dantakoṭiyo paṇhiyā paharanto maṃsaṃ viyūhitvā kumbhaṃ āruyha kharakakacena mūladāṭhā kappetvā pakkāmi. Bodhisattassa dassanūpacāraṃ vijahanteyeva pana tasmiṃ pāpapurise catunahutādhikadviyojanasatasahassabahalā ghanapathavī sineruyugandharādayo mahābhāre duggandhajegucchāni gūthamuttādīni ca dhāretuṃ samatthāpi tassa aguṇarāsiṃ dhāretuṃ asakkontī viya bhijjitvā vivaraṃ adāsi. Tāvadeva avīcimahānirayato aggijālā nikkhamitvā taṃ mittadubbhipurisaṃ kulasantakena kambalena pārupantī viya parikkhipitvā gaṇhi.

Evaṃ tassa pāpapuggalassa pathaviṃ paviṭṭhakāle tasmiṃ vanasaṇḍe adhivatthā rukkhadevatā ‘‘akataññū mittadubbhī puggalo cakkavattirajjaṃ datvāpi tosetuṃ na sakkā’’ti vanaṃ unnādetvā dhammaṃ desayamānā imaṃ gāthamāha –

72.

‘‘Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye’’ti.

Tattha akataññussāti attano kataguṇaṃ ajānantassa. Posassāti purisassa. Vivaradassinoti chiddameva okāsameva olokentassa. Sabbaṃ ce pathaviṃ dajjāti sacepi tādisassa puggalassa sakalaṃ cakkavattirajjaṃ, imaṃ vā pana mahāpathaviṃ parivattetvā pathavojaṃ dadeyya. Neva naṃ abhirādhayeti evaṃ karontopi evarūpaṃ kataguṇaviddhaṃsakaṃ koci paritosetuṃ vā pasādetuṃ vā na sakkuṇeyyāti attho.

Evaṃ sā devatā vanaṃ unnādetvā dhammaṃ desesi. Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi.

Satthā ‘‘na, bhikkhave, devadatto idāneva akataññū, pubbepi akataññūyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā mittadubbhī puggalo devadatto ahosi, rukkhadevatā sāriputto, sīlavanāgarājā pana ahameva ahosi’’nti.

Sīlavanāgarājajātakavaṇṇanā dutiyā.

[73] 3. Saccaṃkirajātakavaṇṇanā

Saccaṃ kirevamāhaṃsūti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Bhikkhusaṅghasmiñhi dhammasabhāyaṃ nisīditvā ‘‘āvuso, devadatto satthu guṇaṃ na jānāti, vadhāyayeva parisakkatī’’ti devadattassa aguṇaṃ kathente satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi parisakkiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa duṭṭhakumāro nāma putto ahosi kakkhaḷo pharuso pahaṭāsīvisūpamo, anakkositvā vā apaharitvā vā kenaci saddhiṃ na katheti. So antojanassa ca bahijanassa ca akkhimhi patitarajaṃ viya, khādituṃ āgatapisāco viya ca amanāpo ahosi ubbejanīyo. So ekadivasaṃ nadīkīḷaṃ kīḷitukāmo mahantena parivārena nadītīraṃ agamāsi. Tasmiṃ khaṇe mahāmegho uṭṭhahi, disā andhakārā jātā. So dāsapessajanaṃ āha ‘‘etha bhaṇe, maṃ gahetvā nadīmajjhaṃ netvā nhāpetvā ānethā’’ti. Te taṃ tattha netvā ‘‘kiṃ no rājā karissati, imaṃ pāpapurisaṃ ettheva māremā’’ti mantayitvā ‘‘ettha gaccha kāḷakaṇṇī’’ti udake naṃ opilāpetvā paccuttaritvā tīre aṭṭhaṃsu. ‘‘Kahaṃ kumāro’’ti ca vutte ‘‘na mayaṃ kumāraṃ passāma, meghaṃ uṭṭhitaṃ disvā udake nimujjitvā purato āgato bhavissatī’’ti. Amaccā rañño santikaṃ agamaṃsu. Rājā ‘‘kahaṃ me putto’’ti pucchi. Na jānāma deva, meghe uṭṭhite ‘‘purato āgato bhavissatī’’ti saññāya āgatamhāti. Rājā dvāraṃ vivarāpetvā ‘‘nadītīraṃ gantvā vicinathā’’ti tattha tattha vicināpesi, koci kumāraṃ nāddasa.

Sopi kho meghandhakāre deve vassante nadiyā vuyhamāno ekaṃ dārukkhandhaṃ disvā tattha nisīditvā maraṇabhayatajjito paridevamāno gacchati. Tasmiṃ pana kāle bārāṇasivāsī eko seṭṭhi nadītīre cattālīsakoṭidhanaṃ nidahitvāva maranto dhanataṇhāya dhanapiṭṭhe sappo hutvā nibbatti. Aparo tasmiṃyeva padese tiṃsa koṭiyo nidahitvā dhanataṇhāya tattheva undūro hutvā nibbatti. Tesaṃ vasanaṭṭhānaṃ udakaṃ pāvisi. Te udakassa paviṭṭhamaggeneva nikkhamitvā sotaṃ chindantā gantvā taṃ rājakumārena abhinisinnaṃ dārukkhandhaṃ patvā eko ekaṃ koṭiṃ, itaro itaraṃ āruyha khandhapiṭṭheyeva nipajjiṃsu. Tassāyeva kho pana nadiyā tīre eko simbalirukkho atthi, tattheko suvapotako vasati. Sopi rukkho udakena dhotamūlo nadīpiṭṭhe pati, suvapotako deve vassante uppatitvā gantuṃ asakkonto gantvā tasseva khandhassa ekapasse nilīyi. Evaṃ te cattāro janā ekato vuyhamānā gacchanti.

Bodhisattopi kho tasmiṃ kāle kāsiraṭṭhe udiccabrāhmaṇakule nibbattitvā vuḍḍhippatto isipabbajjaṃ pabbajitvā ekasmiṃ nadīnivattane paṇṇasālaṃ māpetvā vasati. So aḍḍharattasamaye caṅkamamāno tassa rājakumārassa balavaparidevanasaddaṃ sutvā cintesi ‘‘mādise nāma mettānuddayasampanne tāpase passante etassa purisassa maraṇaṃ ayuttaṃ, udakato uddharitvā tassa jīvitadānaṃ dassāmī’’ti. So taṃ ‘‘mā bhāyi, mā bhāyī’’ti assāsetvā udakasotaṃ chindanto gantvā taṃ dārukkhandhaṃ ekāya koṭiyā gahetvā ākaḍḍhanto nāgabalo thāmasampanno ekavegena tīraṃ patvā kumāraṃ ukkhipitvā tīre patiṭṭhāpesi. Tepi sappādayo disvā ukkhipitvā assamapadaṃ netvā aggiṃ jāletvā ‘‘ime dubbalatarā’’ti paṭhamaṃ sappādīnaṃ sarīraṃ sedetvā pacchā rājakumārassa sarīraṃ sedetvā tampi arogaṃ katvā āhāraṃ dentopi paṭhamaṃ sappādīnaṃyeva datvā pacchā tassa phalāphalāni upanāmesi. Rājakumāro ‘‘ayaṃ kūṭatāpaso maṃ rājakumāraṃ agaṇetvā tiracchānagatānaṃ sammānaṃ karotī’’ti bodhisatte āghātaṃ bandhi.

Tato katipāhaccayena sabbesupi tesu thāmabalappattesu nadiyā oghe pacchinne sappo tāpasaṃ vanditvā āha ‘‘bhante, tumhehi mayhaṃ mahāupakāro kato, na kho panāhaṃ daliddo, asukaṭṭhāne me cattālīsa hiraññakoṭiyo nidahitvā ṭhapitā, tumhākaṃ dhanena kicce sati sabbampetaṃ dhanaṃ tumhākaṃ dātuṃ sakkomi, taṃ ṭhānaṃ āgantvā ‘dīghā’ti pakkoseyyāthā’’ti vatvā pakkāmi. Undūropi tatheva tāpasaṃ nimantetvā ‘‘asukaṭṭhāne ṭhatvā ‘undūrā’ti pakkoseyyāthā’’ti vatvā pakkāmi. Suvapotako pana tāpasaṃ vanditvā ‘‘bhante, mayhaṃ dhanaṃ natthi, rattasālīhi pana vo atthe sati asukaṃ nāma mayhaṃ vasanaṭṭhānaṃ, tattha gantvā ‘suvā’ti pakkoseyyātha, ahaṃ ñātakānaṃ ārocetvā anekasakaṭapūramattā rattasāliyo āharāpetvā dātuṃ sakkomī’’ti vatvā pakkāmi. Itaro pana mittadubbhī ‘‘dhammasudhammatāya kiñci avatvā gantuṃ ayuttaṃ, evaṃ taṃ attano santikaṃ āgataṃ māressāmī’’ti cintetvā ‘‘bhante, mayi rajje patiṭṭhite āgaccheyyātha, ahaṃ vo catūhi paccayehi upaṭṭhahissāmī’’ti vatvā pakkāmi. So gantvā na cirasseva rajje patiṭṭhāsi.

Bodhisatto ‘‘vīmaṃsissāmi tāva ne’’ti paṭhamaṃ sappassa santikaṃ gantvā avidūre ṭhatvā ‘‘dīghā’’ti pakkosi. So ekavacaneneva nikkhamitvā bodhisattaṃ vanditvā ‘‘bhante, imasmiṃ ṭhāne cattālīsa hiraññakoṭiyo, tā sabbāpi nīharitvā gaṇhathā’’ti āha. Bodhisatto ‘‘evamatthu, uppanne kicce jānissāmī’’ti taṃ nivattetvā undūrassa santikaṃ gantvā saddamakāsi. Sopi tatheva paṭipajji. Bodhisatto tampi nivattetvā suvassa santikaṃ gantvā ‘‘suvā’’ti pakkosi. Sopi ekavacaneneva rukkhaggato otaritvā bodhisattaṃ vanditvā ‘‘kiṃ, bhante, mayhaṃ ñātakānaṃ santikaṃ gantvā himavantappadesato tumhākaṃ sayaṃjātasālī āharāpemī’’ti pucchi. Bodhisatto ‘‘atthe sati jānissāmī’’ti tampi nivattetvā ‘‘idāni rājānaṃ pariggaṇhissāmī’’ti gantvā rājuyyāne vasitvā punadivase ākappasampattiṃ katvā bhikkhācāravattena nagaraṃ pāvisi. Tasmiṃ khaṇe so mittadubbhī rājā alaṅkatahatthikkhandhavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karoti. So bodhisattaṃ dūratova disvā ‘‘ayaṃ so kūṭatāpaso mama santike bhuñjitvā vasitukāmo āgato, yāva parisamajjhe attano mayhaṃ kataguṇaṃ nappakāseti, tāvadevassa sīsaṃ chindāpessāmī’’ti purise olokesi. ‘‘Kiṃ karoma, devā’’ti ca vutte ‘‘esa kūṭatāpaso maṃ kiñci yācitukāmo āgacchati maññe, etassa kāḷakaṇṇitāpasassa maṃ passituṃ adatvāva etaṃ gahetvā pacchābāhaṃ bandhitvā catukke catukke paharantā nagarā nikkhāmetvā āghātane sīsamassa chinditvā sarīraṃ sūle uttāsethā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā gantvā niraparādhaṃ mahāsattaṃ bandhitvā catukke catukke paharantā āghātanaṃ netuṃ ārabhiṃsu. Bodhisatto pahaṭapahaṭaṭṭhāne ‘‘amma, tātā’’ti akanditvā nibbikāro imaṃ gāthamāha –

73.

‘‘Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacciyo naro’’ti.

Tattha saccaṃ kirevamāhaṃsūti avitathameva kira evaṃ vadanti. Narā ekacciyā idhāti idhekacce paṇḍitapurisā. Kaṭṭhaṃ niplavitaṃ seyyoti nadiyā vuyhamānaṃ sukkhadāruṃ niplavitaṃ uttāretvā thale ṭhapitaṃ seyyo sundarataro. Evañhi vadamānā te purisā saccaṃ kira vadanti. Kiṃkāraṇā? Tañhi yāgubhattādīnaṃ pacanatthāya, sītāturānaṃ visibbanatthāya, aññesampi ca parissayānaṃ haraṇatthāya upakāraṃ hoti. Na tvevekacciyo naroti ekacco pana mittadubbhī akataññū pāpapuriso oghena vuyhamāno hatthena gahetvā uttārito na tveva seyyo. Tathā hi ahaṃ imaṃ pāpapurisaṃ uttāretvā imaṃ attano dukkhaṃ āharinti. Evaṃ pahaṭapahaṭaṭṭhāne imaṃ gāthamāha.

Taṃ sutvā ye tattha paṇḍitapurisā, te āhaṃsu ‘‘kiṃ pana, bho pabbajita, tayā amhākaṃ rañño atthi koci guṇo kato’’ti? Bodhisatto taṃ pavattiṃ ārocetvā ‘‘evamimaṃ mahoghato uttārento ahameva attano dukkhaṃ akāsiṃ, ‘na vata me porāṇakapaṇḍitānaṃ vacanaṃ kata’nti anussaritvā evaṃ vadāmī’’ti āha. Taṃ sutvā khattiyabrāhmaṇādayo nagaravāsino ‘‘svāyaṃ mittadubbhī rājā evaṃ guṇasampannassa attano jīvitadāyakassa guṇamattampi na jānāti, taṃ nissāya kuto amhākaṃ vuḍḍhi, gaṇhatha na’’nti kupitā samantato uṭṭhahitvā ususattipāsāṇamuggarādippahārehi hatthikkhandhagatameva naṃ ghātetvā pāde gahetvā kaḍḍhitvā parikhāpiṭṭhe chaḍḍetvā bodhisattaṃ abhisiñcitvā rajje patiṭṭhāpesuṃ.

So dhammena rajjaṃ kārento puna ekadivasaṃ sappādayo pariggaṇhitukāmo mahantena parivārena sappassa vasanaṭṭhānaṃ gantvā ‘‘dīghā’’ti pakkosi. Sappo āgantvā vanditvā ‘‘idaṃ te sāmi dhanaṃ gaṇhā’’ti āha. Rājā cattālīsahiraññakoṭidhanaṃ amacce paṭicchāpetvā undūrassa santikaṃ gantvā ‘‘undūrā’’ti pakkosi. Sopi āgantvā vanditvā tiṃsakoṭidhanaṃ niyyādesi. Rājā tampi amacce paṭicchāpetvā suvassa vasanaṭṭhānaṃ gantvā ‘‘suvā’’ti pakkosi. Sopi āgantvā pāde vanditvā ‘‘kiṃ, sāmi, sāliṃ āharāmī’’ti āha. Rājā ‘‘sālīhi atthe sati āharissasi, ehi gacchāmā’’ti sattatiyā hiraññakoṭīhi saddhiṃ te tayopi jane gāhāpetvā nagaraṃ gantvā pāsādavare mahātalaṃ āruyhaṃ dhanaṃ saṅgopetvā sappassa vasanatthāya suvaṇṇanāḷiṃ, undūrassa phalikaguhaṃ, suvassa suvaṇṇapañjaraṃ kārāpetvā sappassa ca suvassa ca bhojanatthāya devasikaṃ kañcanataṭṭake madhulāje, undūrassa gandhasālitaṇḍule dāpesi, dānādīni ca puññāni karoti. Evaṃ te cattāropi janā yāvajīvaṃ samaggā sammodamānā viharitvā jīvitakkhaye yathākammaṃ agamaṃsu.

Satthā ‘‘na, bhikkhave, devadatto idāneva mayhaṃ vadhāya parisakkati, pubbepi parisakkiyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā duṭṭharājā devadatto ahosi, sappo sāriputto, undūro moggallāno, suvo ānando, pacchā rajjappatto dhammarājā pana ahameva ahosi’’nti.

Saccaṃkirajātakavaṇṇanā tatiyā.

[74] 4. Rukkhadhammajātakavaṇṇanā

Sādhūsambahulā ñātīti idaṃ satthā jetavane viharanto udakakalahe attano ñātakānaṃ mahāvināsaṃ paccupaṭṭhitaṃ ñatvā ākāsena gantvā rohiṇīnadiyā upari pallaṅkena nisīditvā nīlaraṃsiṃ vissajjetvā ñātake saṃvejetvā ākāsā oruyha nadītīre nisinno taṃ kalahaṃ ārabbha kathesi. Ayamettha saṅkhepo, vitthāro pana kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā pana satthā ñātake āmantetvā ‘‘mahārājā , tumhe ñātakā, ñātakehi nāma samaggehi sammodamānehi bhavituṃ vaṭṭati. Ñātakānañhi sāmaggiyā sati paccāmittā okāsaṃ na labhanti, tiṭṭhantu tāva manussabhūtā, acetanānaṃ rukkhānampi sāmaggiṃ laddhuṃ vaṭṭati. Atītasmiñhi himavantappadese mahāvāto sālavanaṃ pahari, tassa pana sālavanassa aññamaññaṃ rukkhagacchagumbalatāhi sambandhattā ekarukkhampi pātetuṃ asakkonto matthakamatthakeneva agamāsi. Ekaṃ pana aṅgaṇe ṭhitaṃ sākhāviṭapasampannampi mahārukkhaṃ aññehi rukkhehi asambandhattā ummūletvā bhūmiyaṃ pātesi, iminā kāraṇena tumhehipi samaggehi sammodamānehi bhavituṃ vaṭṭatī’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente paṭhamaṃ uppanno vessavaṇo mahārājā cavi, sakko aññaṃ vessavaṇaṃ ṭhapesi. Etasmiṃ vessavaṇe parivatte pacchā nibbattavessavaṇo ‘‘rukkhagacchagumbalatānaṃ attano attano ruccanaṭṭhāne vimānaṃ gaṇhantū’’ti sāsanaṃ pesesi. Tadā bodhisatto himavantappadese ekasmiṃ sālavane rukkhadevatā hutvā nibbatti. So ñātake āha ‘‘tumhe vimānāni gaṇhantā aṅgaṇe ṭhitarukkhesu mā gaṇhatha, imasmiṃ pana sālavane mayā gahitavimānaṃ parivāretvā ṭhitavimānāni gaṇhathā’’ti. Tattha bodhisattassa vacanakarā paṇḍitadevatā bodhisattassa vimānaṃ parivāretvā ṭhitavimānāni gaṇhiṃsu. Apaṇḍitā pana devatā ‘‘kiṃ amhākaṃ attho araññavimānehi, mayaṃ manussapathe gāmanigamarājadhānidvāresu vimānāni gaṇhissāma. Gāmādayo hi upanissāya vasamānā devatā lābhaggayasaggappattā hontī’’ti manussapathe aṅgaṇaṭṭhāne nibbattamahārukkhesu vimānāni gaṇhiṃsu.

Athekasmiṃ divase mahatī vātavuṭṭhi uppajji. Vātassa atibalavatāya daḷhamūlā vanajeṭṭhakarukkhāpi saṃbhaggasākhāviṭapā samūlā nipatiṃsu. Taṃ pana aññamaññaṃ sambandhanena ṭhitaṃ sālavanaṃ patvā ito cito ca paharanto ekarukkhampi pātetuṃ nāsakkhi. Bhaggavimānā devatā nippaṭisaraṇā dārake hatthesu gahetvā himavantaṃ gantvā attano pavattiṃ sālavanadevatānaṃ kathayiṃsu. Tā tāsaṃ evaṃ āgatabhāvaṃ bodhisattassa ārocesuṃ. Bodhisatto ‘‘paṇḍitānaṃ vacanaṃ aggahetvā nippaccayaṭṭhānaṃ gatā nāma evarūpāva hontī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

74.

‘‘Sādhū sambahulā ñātī, api rukkhā araññajā;

Vāto vahati ekaṭṭhaṃ, brahantampi vanappati’’nti.

Tattha sambahulā ñātīti cattāro upādāya tatuttari satasahassampi sambahulā nāma, evaṃ sambahulā aññamaññaṃ nissāya vasantā ñātakā. Sādhūti sobhanā pasatthā, parehi appadhaṃsiyāti attho. Api rukkhā araññajāti tiṭṭhantu manussabhūtā, araññe jātarukkhāpi sambahulā aññamaññūpatthambhena ṭhitā sādhuyeva. Rukkhānampi hi sapaccayabhāvo laddhuṃ vaṭṭati. Vāto vahati ekaṭṭhanti puratthimādibhedo vāto vāyanto aṅgaṇaṭṭhāne ṭhitaṃ ekaṭṭhaṃ ekakameva ṭhitaṃ brahantampi vanappatiṃ sākhāviṭapasampannaṃ mahārukkhampi vahati, ummūletvā pātetīti attho. Bodhisatto imaṃ kāraṇaṃ kathetvā āyukkhaye yathākammaṃ gato.

Satthāpi ‘‘evaṃ, mahārājā, ñātakānaṃ tāva sāmaggiyeva laddhuṃ vaṭṭati, samaggā sammodamānā piyasaṃvāsameva vasathā’’ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā devatā buddhaparisā ahesuṃ, paṇḍitadevatā pana ahameva ahosi’’nti.

Rukkhadhammajātakavaṇṇanā catutthā.

[75] 5. Macchajātakavaṇṇanā

Abhitthanayapajjunnāti idaṃ satthā jetavane viharanto attanā vassāpitavassaṃ ārabbha kathesi. Ekasmiṃ kira samaye kosalaraṭṭhe devo na vassi, sassāni milāyanti, tesu tesu ṭhānesu taḷākapokkharaṇisarāni sussanti. Jetavanadvārakoṭṭhakasamīpe jetavanapokkharaṇiyāpi udakaṃ chijji. Kalalagahanaṃ pavisitvā nipanne macchakacchape kākakulalādayo kaṇayaggasadisehi tuṇḍehi koṭṭetvā nīharitvā nīharitvā vipphandamāne khādanti.

Satthā macchakacchapānaṃ taṃ byasanaṃ disvā mahākaruṇāya ussāhitahadayo ‘‘ajja mayā devaṃ vassāpetuṃ vaṭṭatī’’ti pabhātāya rattiyā sarīrapaṭijagganaṃ katvā bhikkhācāravelaṃ sallakkhetvā mahābhikkhusaṅghaparivuto buddhalīlāya sāvatthiyaṃ piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātapaṭikkanto sāvatthito vihāraṃ gacchanto jetavanapokkharaṇiyā sopāne ṭhatvā ānandattheraṃ āmantesi ‘‘ānanda, udakasāṭikaṃ āhara, jetavanapokkharaṇiyaṃ nhāyissāmī’’ti. ‘‘Nanu, bhante, jetavanapokkharaṇiyaṃ udakaṃ chinnaṃ, kalalamattameva avasiṭṭha’’nti? ‘‘Ānanda, buddhabalaṃ nāma mahantaṃ, āhara tvaṃ udakasāṭika’’nti. Thero āharitvā adāsi. Satthā ekenantena udakasāṭikaṃ nivāsetvā ekenantena sarīraṃ pārupitvā ‘‘jetavanapokkharaṇiyaṃ nhāyissāmī’’ti sopāne aṭṭhāsi. Taṅkhaṇaññeva sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So ‘‘kiṃ nu kho’’ti āvajjento taṃ kāraṇaṃ ñatvā vassavalāhakadevarājānaṃ pakkosāpetvā ‘‘tāta, satthā ‘jetavanapokkharaṇiyaṃ nhāyissāmī’ti dhurasopāne ṭhito, khippaṃ sakalakosalaraṭṭhaṃ ekameghaṃ katvā vassāpehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā ekaṃ valāhakaṃ nivāsetvā ekaṃ pārupitvā meghagītaṃ gāyanto pācīnalokadhātuabhimukho pakkhandi. Pācīnadisābhāge khalamaṇḍalamattaṃ ekaṃ meghapaṭalaṃ uṭṭhāya satapaṭalaṃ sahassapaṭalaṃ hutvā abhitthanantaṃ vijjulatā nicchārentaṃ adhomukhaṃ ṭhapitaudakakumbhākārena vassamānaṃ sakalakosalaraṭṭhaṃ mahoghena viya ajjhotthari. Devo acchinnadhāraṃ vassanto muhutteneva jetavanapokkharaṇiṃ pūresi, dhurasopānaṃ āhacca udakaṃ aṭṭhāsi.

Satthā pokkharaṇiyaṃ nhāyitvā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā sugatamahācīvaraṃ ekaṃsaṃ katvā bhikkhusaṅghaparivuto gantvā gandhakuṭipariveṇe paññattavarabuddhāsane nisīditvā bhikkhusaṅghena vatte dassite uṭṭhāya maṇisopānaphalake ṭhatvā bhikkhusaṅghassa ovādaṃ datvā uyyojetvā surabhigandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ kappetvā sāyanhasamaye dhammasabhāyaṃ sannipatitānaṃ bhikkhūnaṃ ‘‘passathāvuso, dasabalassa khantimettānuddayasampattiṃ, vividhasassesu milāyantesu nānājalāsayesu sussantesu macchakacchapesu mahādukkhaṃ pāpuṇantesu kāruññaṃ paṭicca ‘mahājanaṃ dukkhā mocessāmī’ti udakasāṭikaṃ nivāsetvā jetavanapokkharaṇiyā dhurasopāne ṭhatvā muhuttena sakalakosalaraṭṭhaṃ mahoghena opilāpento viya devaṃ vassāpetvā mahājanaṃ kāyikacetasikadukkhato mocetvā vihāraṃ paviṭṭho’’ti kathāya vattamānāya gandhakuṭito nikkhamitvā dhammasabhaṃ āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, tathāgato idāneva mahājane kilamante devaṃ vassāpeti, pubbe tiracchānayoniyaṃ nibbattitvā maccharājakālepi vassāpesiyevā’’ti vatvā atītaṃ āhari.

Atīte imasmiṃyeva kosalaraṭṭhe imissā sāvatthiyā imasmiṃyeva jetavanapokkharaṇiṭṭhāne ekā valligahanaparikkhittā kandarā ahosi. Tadā bodhisatto macchayoniyaṃ nibbattitvā macchagaṇaparivuto tattha paṭivasati. Yathā pana idāni, evameva tadāpi tasmiṃ raṭṭhe devo na vassi, manussānaṃ sassāni milāyiṃsu, vāpitaḷākakandarādīsu udakaṃ chijji, macchakacchapā kalalagahanaṃ pavisiṃsu. Imissāpi kandarāya macchakacchapā kalalagahanaṃ pavisitvā tasmiṃ tasmiṃ ṭhāne nilīyiṃsu. Kākādayo tuṇḍena koṭṭetvā nīharitvā khādiṃsu.

Bodhisatto ñātisaṅghassa taṃ byasanaṃ disvā ‘‘imaṃ tesaṃ dukkhaṃ ṭhapetvā maṃ añño mocetuṃ samattho nāma natthi, saccakiriyaṃ katvā devaṃ vassāpetvā ñātake maraṇadukkhā mocessāmī’’ti kāḷavaṇṇaṃ kaddamaṃ dvidhā viyūhitvā nikkhamitvā añjanarukkhasāraghaṭikavaṇṇo mahāmaccho sudhotalohitaṅgamaṇiguḷasadisāni akkhīni ummīletvā ākāsaṃ ulloketvā pajjunnadevarājassa saddaṃ datvā ‘‘bho pajjunna, ahaṃ ñātake nissāya dukkhito, tvaṃ mayi sīlavante kilamante kasmā devaṃ na vassāpesi? Mayā samānajātikānaṃ khādanaṭṭhāne nibbattitvā taṇḍulappamāṇampi macchaṃ ādiṃ katvā khāditapubbo nāma natthi, aññopi me pāṇo jīvitā na voropitapubbo, iminā saccena devaṃ vassāpetvā ñātisaṅghaṃ me dukkhā mocehī’’ti vatvā paricārakaceṭakaṃ āṇāpento viya pajjunnadevarājānaṃ ālapanto imaṃ gāthamāha –

75.

‘‘Abhitthanaya pajjunna, nidhiṃ kākassa nāsaya;

Kākaṃ sokāya randhehi, mañca sokā pamocayā’’ti.

Tattha abhitthanaya pajjunnāti pajjunno vuccati megho, ayaṃ pana meghavasena laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati. Ayaṃ kirassa adhippāyo – devo nāma anabhitthananto vijjulatā anicchārento vassantopi na sobhati, tasmā tvaṃ abhitthananto vijjulatā nicchārento vassāpehīti. Nidhiṃ kākassa nāsayāti kākā kalalaṃ pavisitvā ṭhite macche tuṇḍena koṭṭetvā nīharitvā khādanti, tasmā tesaṃ antokalale macchā ‘‘nidhī’’ti vuccanti, taṃ kākasaṅghassa nidhiṃ devaṃ vassāpento udakena paṭicchādetvā nāsehīti. Kākaṃ sokāya randhehīti kākasaṅgho imissā kandarāya udakena puṇṇāya macche alabhamāno socissati, taṃ kākagaṇaṃ tvaṃ imaṃ kandaraṃ pūrento sokāya randhehi, sokassatthāya macchassa assāsatthāya devaṃ vassāpehi. Yathā antonijjhānalakkhaṇaṃ sokaṃ pāpuṇāti, evaṃ karohīti attho, mañca sokā pamocayāti ettha ca-kāro sampiṇḍanattho, mañca mama ñātake ca sabbeva imamhā maraṇasokā mocehīti.

Evaṃ bodhisatto paricārakaceṭakaṃ āṇāpento viya pajjunnaṃ ālapitvā sakalakosalaraṭṭhe mahāvassaṃ vassāpetvā mahājanaṃ maraṇadukkhā mocetvā jīvitapariyosāne yathākammaṃ gato.

Satthā ‘‘na, bhikkhave, tathāgato idāneva devaṃ vassāpeti, pubbe macchayoniyaṃ nibbattopi vassāpesiyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā macchagaṇā buddhaparisā ahesuṃ, pajjunnadevarājā ānando, maccharājā pana ahameva ahosi’’nti.

Macchajātakavaṇṇanā pañcamā.

[76] 6. Asaṅkiyajātakavaṇṇanā

Asaṅkiyomhigāmamhīti idaṃ satthā jetavane viharanto ekaṃ sāvatthivāsiṃ upāsakaṃ ārabbha kathesi. So kira sotāpanno ariyasāvako kenacideva karaṇīyena ekena sakaṭasatthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne sakaṭāni mocetvā khandhāvārabandhe kate satthavāhassa avidūre aññatarasmiṃ rukkhamūle caṅkamati. Athattano kālaṃ sallakkhetvā pañcasatā corā ‘‘khandhāvāraṃ vilumpissāmā’’ti dhanumuggarādihatthā taṃ ṭhānaṃ parivārayiṃsu. Upāsakopi caṅkamatiyeva. Corā naṃ disvā ‘‘addhā esa khandhāvārarakkhako bhavissati, imassa niddaṃ okkantakāle vilumpissāmā’’ti ajjhottharituṃ asakkontā tattha tattheva aṭṭhaṃsu. Sopi upāsako paṭhamayāmepi majjhimayāmepi pacchimayāmepi caṅkamantoyeva aṭṭhāsi. Paccūsakāle jāte corā okāsaṃ alabhantā gahite pāsāṇamuggarādayo chaḍḍetvā palāyiṃsu.

Upāsakopi attano kammaṃ niṭṭhāpetvā puna sāvatthiṃ āgantvā satthāraṃ upasaṅkamitvā ‘‘bhante, attānaṃ rakkhamānā pararakkhakā hontī’’ti pucchi. ‘‘Āma, upāsaka, attānaṃ rakkhanto parampi rakkhati, paraṃ rakkhanto attānampi rakkhatī’’ti. So ‘‘yāva subhāsitañcidaṃ, bhante, bhagavatā, ahaṃ ekena satthavāhena saddhiṃ maggaṃ paṭipanno rukkhamūle caṅkamanto ‘maṃ rakkhissāmī’ti sakalasatthaṃ rakkhi’’nti āha. Satthā ‘‘upāsaka, pubbepi paṇḍitā attānaṃ rakkhantā paraṃ rakkhiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā isipabbajjaṃ pabbajitvā himavante vasanto loṇambilasevanatthāya janapadaṃ āgantvā janapadacārikaṃ caranto ekena satthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne satthe niviṭṭhe satthato avidūre jhānasukhena vītināmento aññatarasmiṃ rukkhamūle caṅkamanto aṭṭhāsi. Atha kho pañcasatā corā ‘‘sāyamāsabhattassa bhuttakāle taṃ sakaṭasatthaṃ vilumpissāmā’’ti āgantvā parivārayiṃsu. Te taṃ tāpasaṃ disvā ‘‘sace ayaṃ amhe passissati, satthavāsikānaṃ ārocessati, etassa niddūpagatavelāya vilumpissāmā’’ti tattheva aṭṭhaṃsu. Tāpaso sakalampi rattiṃ caṅkamiyeva. Corā okāsaṃ alabhitvā gahitagahite muggarapāsāṇe chaḍḍetvā sakaṭasatthavāsīnaṃ saddaṃ datvā ‘‘bhonto, satthavāsino sace esa rukkhamūle caṅkamanakatāpaso ajja nābhavissa, sabbe mahāvilopaṃ pattā abhavissatha, sve tāpasassa mahāsakkāraṃ kareyyāthā’’ti vatvā pakkamiṃsu.

Te pabhātāya rattiyā corehi chaḍḍite muggarapāsāṇādayo disvā bhītā bodhisattassa santikaṃ gantvā vanditvā ‘‘bhante, diṭṭhā vo corā’’ti pucchiṃsu. ‘‘Āmāvuso, diṭṭhā’’ti. ‘‘Bhante, ettakevo core disvā bhayaṃ vā sārajjaṃ vā na uppajjī’’ti? Bodhisatto ‘‘āvuso core disvā bhayaṃ nāma sadhanassa hoti, ahaṃ pana niddhano, svāhaṃ kiṃ bhāyissāmi. Mayhañhi gāmepi araññepi vasantassa bhayaṃ vā sārajjaṃ vā natthī’’ti vatvā tesaṃ dhammaṃ desento imaṃ gāthamāha –

76.

‘‘Asaṅkiyomhi gāmamhi, araññe natthi me bhayaṃ;

Ujumaggaṃ samāruḷho, mettāya karuṇāya cā’’ti.

Tattha asaṅkiyomhi gāmamhīti saṅkāya niyutto patiṭṭhitoti saṅkiyo, na saṅkiyo asaṅkiyo. Ahaṃ gāme vasantopi saṅkāya appatiṭṭhitattā asaṅkiyo nibbhayo nirāsaṅkoti dīpeti. Araññeti gāmagāmūpacāravinimutte ṭhāne. Ujumaggaṃ samāruḷho, mettāya karuṇāya cāti ahaṃ tikacatukkajjhānikāhi mettākaruṇāhi kāyavaṅkādivirahitaṃ ujuṃ brahmalokagāmimaggaṃ āruḷhoti vadati. Atha vā parisuddhasīlatāya kāyavacīmanovaṅkavirahitaṃ ujuṃ devalokamaggaṃ āruḷhomhīti dassetvā tato uttari mettāya karuṇāya ca patiṭṭhitattā ujuṃ brahmalokamaggampi āruḷhomhītipi dasseti. Aparihīnajjhānassa hi ekantena brahmalokaparāyaṇattā mettākaruṇādayo ujumaggā nāma.

Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā tuṭṭhacittehi tehi manussehi sakkato pūjito yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā satthavāsino buddhaparisā ahesuṃ, tāpaso pana ahameva ahosi’’nti.

Asaṅkiyajātakavaṇṇanā chaṭṭhā.

[77] 7. Mahāsupinajātakavaṇṇanā

Lābūnisīdantīti idaṃ satthā jetavane viharanto soḷasa mahāsupine ārabbha kathesi. Ekadivasaṃ kira kosalamahārājā rattiṃ niddūpagato pacchimayāme soḷasa mahāsupine disvā bhītatasito pabujjhitvā ‘‘imesaṃ supinānaṃ diṭṭhattā kiṃ nu kho me bhavissatī’’ti maraṇabhayatajjito sayanapiṭṭhe nisinnakova rattiṃ vītināmesi.

Atha naṃ pabhātāya rattiyā brāhmaṇapurohitā upasaṅkamitvā ‘‘sukhaṃ sayittha, mahārājā’’ti pucchiṃsu. ‘‘Kuto me ācariyā sukhaṃ, ajjāhaṃ paccūsasamaye soḷasa mahāsupine passiṃ, somhi tesaṃ diṭṭhakālato paṭṭhāya bhayappatto’’ti. ‘‘Vadetha, mahārāja, sutvā jānissāmā’’ti vuttaṃ brāhmaṇānaṃ diṭṭhasupine kathetvā ‘‘kiṃ nu kho me imesaṃ diṭṭhakāraṇā bhavissatī’’ti pucchi. Brāhmaṇā hatthe vidhuniṃsu. ‘‘Kasmā hatthe vidhunathā’’ti ca vutte ‘‘kakkhaḷā, mahārāja, supinā’’ti. ‘‘Kā tesaṃ nipphatti bhavissatī’’ti? ‘‘Rajjantarāyo jīvitantarāyo bhogantarāyoti imesaṃ tiṇṇaṃ antarāyānaṃ aññataro’’ti. ‘‘Sappaṭikammā, appaṭikammā’’ti? ‘‘Kāmaṃ ete supinā atipharusattā appaṭikammā, mayaṃ pana te sappaṭikamme karissāma, ete paṭikkamāpetuṃ asakkontānaṃ amhākaṃ sikkhitabhāvo nāma kiṃ karissatī’’ti. ‘‘Kiṃ pana katvā paṭikkamāpessathā’’ti? ‘‘Sabbacatukkena yaññaṃ yajissāma, mahārājā’’ti. Rājā bhītatasito ‘‘tena hi ācariyā mama jīvitaṃ tumhākaṃ hatthe hotu, khippaṃ me sotthiṃ karothā’’ti āha. Brāhmaṇā ‘‘bahuṃ dhanaṃ labhissāma, bahuṃ khajjabhojjaṃ āharāpessāmā’’ti haṭṭhatuṭṭhā ‘‘mā cintayittha, mahārājā’’ti rājānaṃ samassāsetvā rājanivesanā nikkhamitvā bahinagare yaññāvāṭaṃ katvā bahū catuppadagaṇe thūṇūpanīte katvā pakkhigaṇe samāharitvā ‘‘idañcidañca laddhuṃ vaṭṭatī’’ti punappunaṃ sañcaranti.

Atha kho mallikā devī taṃ kāraṇaṃ ñatvā rājānaṃ upasaṅkamitvā pucchi ‘‘kiṃ nu kho, mahārāja, brāhmaṇā punappunaṃ sañcarantī’’ti? ‘‘Sukhitā, tvaṃ bhadde, amhākaṃ kaṇṇamūle āsīvisaṃ carantaṃ na jānāsī’’ti. ‘‘Kiṃ etaṃ, mahārājā’’ti? Mayā evarūpā dussupinā diṭṭhā, brāhmaṇā ‘‘tiṇṇaṃ antarāyānaṃ aññataro paññāyatī’’ti vatvā ‘‘‘tesaṃ paṭighātāya yaññaṃ yajissāmā’ti vatvā punappunaṃ sañcarantī’’ti. ‘‘Kiṃ pana te, mahārāja, sadevake loke aggabrāhmaṇo supinapaṭikammaṃ pucchito’’ti? ‘‘Kataro panesa, bhadde, sadevake loke aggabrāhmaṇo’’ti. ‘‘Sadevake loke aggapuggalaṃ sabbaññuṃ visuddhaṃ nikkilesaṃ mahābrāhmaṇaṃ na jānāsi. So hi bhagavā supinantaraṃ jāneyya, gaccha tvaṃ puccha taṃ, mahārājā’’ti. ‘‘Sādhu, devī’’ti rājā vihāraṃ gantvā satthāraṃ vanditvā nisīdi.

Satthā madhurassaraṃ nicchāretvā ‘‘kiṃ nu kho, mahārāja, atippagova āgatosī’’ti āha. Ahaṃ, bhante, paccūsasamaye soḷasa mahāsupine disvā bhīto brāhmaṇānaṃ ārocesiṃ. Brāhmaṇā ‘‘kakkhaḷā, mahārāja , supinā, etesaṃ paṭighātatthāya sabbacatukkena yaññaṃ yajissāmā’’ti yaññaṃ sajjenti, bahū pāṇā maraṇabhayatajjitā, tumhe ca sadevake loke aggapuggalā, atītānāgatapaccuppannaṃ upādāya natthi so ñeyyadhammo, yo vo ñāṇamukhe āpāthaṃ nāgacchati. ‘‘Etesaṃ me supinānaṃ nipphattiṃ kathetha bhagavā’’ti. ‘‘Evametaṃ, mahārāja, sadevake loke maṃ ṭhapetvā añño etesaṃ supinānaṃ antaraṃ vā nipphattiṃ vā jānituṃ samattho nāma natthi, ahaṃ te kathessāmi, apica kho tvaṃ diṭṭhadiṭṭhaniyāmeneva supine kathehī’’ti. ‘‘Sādhu, bhante’’ti rājā diṭṭhaniyāmeneva kathento –

‘‘Usabhā rukkhā gāviyo gavā ca,

Asso kaṃso siṅgālī ca kumbho;

Pokkharaṇī ca apākacandanaṃ.

‘‘Lābūni sīdanti silā plavanti, maṇḍūkiyo kaṇhasappe gilanti;

Kākaṃ suvaṇṇā parivārayanti, tasā vakā eḷakānaṃ bhayā hī’’ti. –

Imaṃ mātikaṃ nikkhipitvā kathesi.

(1) Ahaṃ, bhante, ekaṃ tāva supinaṃ evaṃ addasaṃ – cattāro añjanavaṇṇā kāḷausabhā ‘‘yujjhissāmā’’ti catūhi disāhi rājaṅgaṇaṃ āgantvā ‘‘usabhayuddhaṃ passissāmā’’ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā. Imaṃ paṭhamaṃ supinaṃ addasaṃ, imassa ko vipākoti? ‘‘Mahārāja, imassa vipāko neva tava, na mama kāle bhavissati, anāgate pana adhammikānaṃ kapaṇarājūnaṃ adhammikānañca manussānaṃ kāle loke viparivattamāne kusale ossanne, akusale ussanne, lokassa parihāyanakāle devo na sammā vassissati, meghapādā pacchijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena antopavesitakāle purisesu kuddālapiṭakahatthesu āḷibandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā te usabhā viya ayujjhitvā avassitvāva palāyissanti. Ayametassa vipāko. Tuyhaṃ pana tappaccayā koci antarāyo natthi, anāgataṃ ārabbha diṭṭho supino esa, brāhmaṇā pana attano jīvitavuttiṃ nissāya kathayiṃsū’’ti evaṃ satthā supinassa nipphattiṃ kathetvā āha ‘‘dutiyaṃ kathehi, mahārājā’’ti.

(2) Dutiyāhaṃ, bhante, evaṃ addasaṃ – khuddakā rukkhā ceva gacchā ca pathaviṃ bhinditvā vidatthimattampi ratanamattampi anuggantvāva pupphanti ceva phalanti ca. Imaṃ dutiyaṃ addasaṃ, imassa ko vipākoti? Mahārāja, imassāpi vipāko lokassa parihāyanakāle manussānaṃ parittāyukakāle bhavissati. Anāgatasmiñhi sattā tibbarāgā bhavissanti, asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti. Khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo, phalaṃ viya ca puttadhītaro bhavissanti. Itonidānampi te bhayaṃ natthi, tatiyaṃ kathehi, mahārājāti.

(3) Gāviyo, bhante, tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo addasaṃ. Ayaṃ me tatiyo supino, imassa ko vipākoti? Imassāpi vipāko anāgate eva manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle bhavissati. Anāgatasmiñhi sattā mātāpitūsu vā sassusasuresu vā lajjaṃ anupaṭṭhāpetvā sayameva kuṭumbaṃ saṃvidahantāva ghāsacchādanamattampi mahallakānaṃ dātukāmā dassanti, adātukāmā na dassanti. Mahallakā anāthā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo mahāgāviyo viya. Itonidānampi te bhayaṃ natthi, catutthaṃ kathehi, mahārājāti.

(4) Dhuravāhe, bhante, ārohapariṇāhasampanne mahāgoṇeyugaparamparāya ayojetvā taruṇe godamme dhure yojente addasaṃ. Te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni nappavaṭṭiṃsu. Ayaṃ me catuttho supino, imassa ko vipākoti? Imassāpi vipāko anāgate eva adhammikarājūnaṃ kāle bhavissati. Anāgatasmiñhi adhammikakapaṇarājāno paṇḍitānaṃ paveṇikusalānaṃ kammaṃ nittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti. Dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti, tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva vinicchayaṭṭhāne ṭhapessanti, te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti, na rājakammāni nittharituṃ. Te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitāmaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi ‘‘kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantī’’ti uppannāni kammāni na karissanti, evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya, dhuravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, pañcamaṃ kathehi, mahārājāti.

(5) Bhante, ekaṃ ubhatomukhaṃ assaṃ addasaṃ, tassa dvīsu passesu yavasaṃ denti, so dvīhi mukhehi khādati. Ayaṃ me pañcamo supino, imassa ko vipākoti? Imassāpi anāgate adhammikarājakāleyeva vipāko bhavissati. Anāgatasmiñhi adhammikā bālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi atthapaccatthikānaṃ hatthato lañjaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasaṃ. Itonidānampi te bhayaṃ natthi, chaṭṭhaṃ kathehi, mahārājāti.

(6) Bhante, mahājano satasahassagghanikaṃ suvaṇṇapātiṃ sammajjitvā ‘‘idha passāvaṃ karohī’’ti ekassa jarasiṅgālassa upanāmesi, taṃ tattha passāvaṃ karontaṃ addasaṃ. Ayaṃ me chaṭṭho supino, imassa ko vipākoti? Imassāpi vipāko anāgateyeva bhavissati. Anāgatasmiñhi adhammikā vijātirājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti, akulīnānaṃyeva dassanti. Evaṃ mahākulāni duggatāni bhavissanti, lāmakakulāni issarāni. Te ca kulīnapurisā jīvituṃ asakkontā ‘‘ime nissāya jīvissāmā’’ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasiṅgālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati. Itonidānampi te bhayaṃ natthi, sattamaṃ kathehīti.

(7) Bhante, eko puriso rajjuṃ vaṭṭetvā vaṭṭetvā pādamūle nikkhipati, tena nisinnapīṭhassa heṭṭhā sayitā ekā chātasiṅgālī tassa ajānantasseva taṃ khādati, evāhaṃ addasaṃ. Ayaṃ me sattamo supino, imassa ko vipākoti? Imassāpi anāgateyeva vipāko bhavissati. Anāgatasmiñhi itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā, tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehe parikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ bījampi koṭṭetvā yāgubhattakhajjakādīni sampādetvā khādamānā vilumpissanti heṭṭhāpīṭhake nipannachātasiṅgālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjuṃ. Itonidānampi te bhayaṃ natthi, aṭṭhamaṃ kathehīti.

(8) Bhante, rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasaṃ. Cattāropi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ āharitvā āharitvā pūritakumbhameva pūrenti, pūritapūritaṃ udakaṃ uttaritvā palāyati, tepi punappunaṃ tattheva udakaṃ āsiñcanti, tucchakumbhe pana olokentāpi natthi. Ayaṃ me aṭṭhamo supino, imassa ko vipākoti? Imassāpi anāgateyeva vipāko bhavissati. Anāgatasmiñhi loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti. Yo issaro bhavissati, tassa bhaṇḍāgāre satasahassamattā kahāpaṇā bhavissanti, te evaṃ duggatā sabbe jānapade attanova kamme kāressanti, upaddutā manussā sake kammante chaḍḍetvā rājūnaññeva atthāya pubbaṇṇāparaṇṇāni vapantā rakkhantā lāyantā maddantā pavesentā ucchukhettāni karontā yantāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme ca phalārāme ca karontā tattha tattha nipphannāni pubbaṇṇādīni āharitvā rañño koṭṭhāgārameva pūressanti, attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti, tucchakumbhe anoloketvā pūritakumbhe pūraṇasadisameva bhavissati. Itonidānampi te bhayaṃ natthi, navamaṃ kathehīti.

(9) Bhante, ekaṃ pañcavaṇṇapadumasañchannaṃ gambhīraṃ sabbato titthaṃ pokkharaṇiṃ addasaṃ. Samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti. Tassā majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrappadesesu dvipadacatuppadānaṃ akkamaṭṭhāne acchaṃ vippasannaṃ anāvilaṃ. Evāhaṃ addasaṃ. Ayaṃ me navamo supino, imassa ko vipākoti? Imassāpi anāgateyeva vipāko bhavissati. Anāgatasmiñhi rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti, lañjavittakā bhavissanti dhanalolā, raṭṭhavāsikesu nesaṃ khantimettānuddayā nāma na bhavissanti, kakkhaḷā pharusā ucchuyante ucchugaṇṭhikā viya manusse pīḷentā nānappakārena baliṃ uppādentā dhanaṃ gaṇhissanti. Manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti, majjhimajanapado suñño bhavissati, paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ. Itonidānampi te bhayaṃ natthi, dasamaṃ kathehīti.

(10) Bhante, ekissāyeva kumbhiyā paccamānaṃ odanaṃ apākaṃ addasaṃ ‘‘apāka’’nti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ, ekasmiṃ passe atikilinno hoti, ekasmiṃ uttaṇḍulo, ekasmiṃ supakkoti. Ayaṃ me dasamo supino, imassa ko vipākoti? Imassāpi anāgateyeva vipāko bhavissati. Anāgatasmiñhi rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti, tato tesaṃ ārakkhadevatā, balipaṭiggāhikā devatā, rukkhadevatā, ākāsaṭṭhadevatāti evaṃ devatāpi adhammikā bhavissanti. Adhammikarājūnañca rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhavimānāni kampessanti, tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti, vassamānopi sakalaraṭṭhe ekappahārena na vassissati, vassamānopi sabbattha kasikammassa vā vappakammassa vā upakārako hutvā na vassissati. Yathā ca raṭṭhe, evaṃ janapadepi gāmepi ekataḷākepi ekasarepi ekappahāreneva na vassissati, taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati. Ekasmiṃ bhāge sassaṃ ativassena nassissati, ekasmiṃ avassanena milāyissati, ekasmiṃ sammā vassamāno sampādessati. Evaṃ ekassa rañño rajje vuttasassā tippakārā bhavissanti ekakumbhiyā odano viya. Itonidānampi te bhayaṃ natthi, ekādasamaṃ kathehīti.

(11) Bhante, satasahassagghanikaṃ candanasāraṃ pūtitakkena vikkiṇante addasaṃ. Ayaṃ me ekādasamo supino, imassa ko vipākoti? Imassāpi anāgateyeva mayhaṃ sāsane parihāyante vipāko bhavissati. Anāgatasmiñhi paccayalolā alajjī bhikkhū bahū bhavissanti, te mayā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti, paccayehi mucchitā nissaraṇapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti, kevalaṃ ‘‘padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarādīni dassanti’’ iccevaṃ desessanti. Apare antaravīthicatukkarājadvārādīsu nisīditvā kahāpaṇaaḍḍhakahāpaṇapādamāsakarūpādīnipi nissāya desessanti. Iti mayā nibbānagghanakaṃ katvā desitaṃ dhammaṃ catupaccayatthāya ceva kahāpaṇaḍḍhakahāpaṇādīnaṃ atthāya ca vikkiṇitvā desentā satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti. Itonidānampi te bhayaṃ natthi, dvādasamaṃ kathehīti.

(12) Bhante, tucchalābūni udake sīdantāni addasaṃ, imassa ko vipākoti? Imassapi anāgate adhammikarājakāle loke viparivattanteyeva vipāko bhavissati. Tadā hi rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti, akulīnānaṃyeva dassanti, te issarā bhavissanti, itare daliddā. Rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaṃyeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati. Saṅghasannipātesupi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissati, na lajjibhikkhūnanti evaṃ sabbathāpi tucchalābusīdanakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, terasamaṃ kathehīti.

(13) Bhante, mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasaṃ, imassa ko vipākoti? Imassapi tādiseyeva kāle vipāko bhavissati. Tadā hi adhammikarājāno akulīnānaṃ yasaṃ dassanti, te issarā bhavissanti, kulīnā duggatā. Tesu na keci gāravaṃ karissanti, itaresuyeva karissanti. Rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati. Tesu kathentesu ‘‘kiṃ ime kathentī’’ti itare parihāsameva karissanti. Bhikkhusannipātesupi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti, nāpi tesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavanakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, cuddasamaṃ kathehīti.

(14) Bhante , khuddakamadhukapupphappamāṇā maṇḍūkiyo mahantamahante kaṇhasappe vegena anubandhitvā uppalanāḷe viya chinditvā chinditvā maṃsaṃ khāditvā gilantiyo addasaṃ, imassa ko vipākoti? Imassapi loke parihāyante anāgate eva vipāko bhavissati. Tadā hi manussā tibbarāgajātikā kilesānuvattakā hutvā taruṇataruṇānaṃ attano bhariyānaṃ vase vattissanti, gehe dāsakammakarādayopi gomahiṃsādayopi hiraññasuvaṇṇampi sabbaṃ tāsaññeva āyattaṃ bhavissati. ‘‘Asukaṃ hiraññasuvaṇṇaṃ vā paricchadādijātaṃ vā kaha’’nti vutte ‘‘yattha vā tattha vā hotu, kiṃ tuyhiminā byāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto’’ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭake viya attano vase katvā attano issariyaṃ pavattessanti. Evaṃ madhukapupphappamāṇānaṃ maṇḍūkapotikānaṃ āsīvise kaṇhasappe gilanakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, pannarasamaṃ kathehīti.

(15) Bhante, dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇatāya ‘‘suvaṇṇā’’ti laddhanāme suvaṇṇarājahaṃse parivārente addasaṃ, imassa ko vipākoti? Imassāpi anāgate dubbalarājakāleyeva vipāko bhavissati. Anāgatasmiñhi rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti, te attano rajjavipattiṃ āsaṅkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanhāpakakappakādīnaṃ dassanti, jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariye ṭhite jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, soḷasamaṃ kathehīti.

(16) Bhante, pubbe dīpino eḷake khādanti, ahaṃ pana eḷake dīpino anubandhitvā murumurūti khādante addasaṃ. Athaññe tasā vakā eḷake dūratova disvā tasitā tāsappattā hutvā eḷakānaṃ bhayāpalāyitvā gumbagahanādīni pavisitvā nilīyiṃsu, evāhaṃ addasaṃ, imassa ko vipākoti? Imassapi anāgate adhammikarājakāleyeva vipāko bhavissati. Tadā hi akulīnā rājavallabhā issarā bhavissanti, kulīnā apaññātā duggatā. Te rājavallabhā rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā kulīnānaṃ paveṇiāgatāni khettavatthādīni ‘‘amhākaṃ santakāni etānī’’ti abhiyuñjitvā tesu ‘‘na tumhākaṃ, amhāka’’nti āgantvā vinicchayaṭṭhānādīsu vivadantesu vettalatādīhi paharāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā ‘‘attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo rañño kathetvā hatthapādacchedanādīni kāressāmā’’ti santajjessanti. Te tesaṃ bhayena attano santakāni vatthūni ‘‘tumhākaṃyevetāni gaṇhathā’’ti niyyādetvā attano gehāni pavisitvā bhītā nipajjissanti. Pāpabhikkhūpi pesale bhikkhū yathāruci viheṭhessanti, te pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti. Evaṃ hīnajaccehi ceva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānañceva pesalabhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati. Itonidānampi te bhayaṃ natthi. Ayampi hi supino anāgataṃyeva ārabbha diṭṭho. Brāhmaṇā pana na dhammasudhammatāya tayi sinehena kathayiṃsu, ‘‘bahudhanaṃ labhissāmā’’ti āmisāpekkhatāya jīvitavuttiṃ nissāya kathayiṃsūti.

Evaṃ satthā soḷasannaṃ mahāsupinānaṃ nipphattiṃ kathetvā ‘‘na kho, mahārāja, etarahi tvaññeva ime supine addasa, porāṇakarājānopi addasaṃsu. Brāhmaṇāpi nesaṃ evameva ime supine gahetvā yaññamatthake khipiṃsu, tato paṇḍitehi dinnanayena gantvā bodhisattaṃ pucchiṃsu. Porāṇakā paṇḍitāpi nesaṃ ime supine kathentā imināva niyāmena kathesu’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ceva samāpattiyo ca nibbattetvā himavantappadese jhānakīḷaṃ kīḷanto viharati. Tadā bārāṇasiyaṃ brahmadatto imināva niyāmena ime supine disvā brāhmaṇe pucchi. Brāhmaṇā evameva yaññaṃ yajituṃ ārabhiṃsu. Tesu purohitassa antevāsikamāṇavo paṇḍito byatto ācariyaṃ āha – ‘‘ācariya, tumhehi mayaṃ tayo vede uggaṇhāpitā, nanu tesu ekaṃ māretvā ekassa sotthikammassa kāraṇaṃ nāma natthī’’ti. Tāta, iminā upāyena amhākaṃ bahudhanaṃ uppajjissati, tvaṃ pana rañño dhanaṃ rakkhitukāmo maññeti. Māṇavo ‘‘tena hi, ācariya, tumhe tumhākaṃ kammaṃ karotha, ahaṃ tumhākaṃ santike kiṃ karissāmī’’ti vicaranto rañño uyyānaṃ agamāsi.

Taṃ divasameva bodhisattopi taṃ kāraṇaṃ ñatvā ‘‘ajja mayi manussapathaṃ gate mahājanassa bandhanā mokkho bhavissatī’’ti ākāsena gantvā uyyāne otaritvā suvaṇṇapaṭimā viya maṅgalasilātale nisīdi. Māṇavo bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā paṭisanthāramakāsi. Bodhisattopi tena saddhiṃ madhurapaṭisanthāraṃ katvā ‘‘kiṃ nu kho, māṇava, rājā dhammena rajjaṃ kāretī’’ti pucchi. ‘‘Bhante, rājā nāma dhammiko, apica kho taṃ brāhmaṇā atitthe pakkhandāpe’’nti. Rājā soḷasa supine disvā brāhmaṇānaṃ ārocesi. Brāhmaṇā ‘‘yaññaṃ yajissāmā’’ti āraddhā. Kiṃ nu kho, bhante, ‘‘ayaṃ nāma imesaṃ supinānaṃ nipphattī’’ti rājānaṃ saññāpetvā tumhākaṃ mahājanaṃ bhayā mocetuṃ na vaṭṭatīti. Mayaṃ kho, māṇava, rājānaṃ na jānāma, rājāpi amhe na jānāti. Sace pana idhāgantvā puccheyya, katheyyāmassa mayanti. Māṇavo ‘‘ahaṃ, bhante, taṃ ānessāmi, tumhe mamāgamanaṃ udikkhantā muhuttaṃ nisīdathā’’ti bodhisattaṃ paṭijānāpetvā rañño santikaṃ gantvā ‘‘mahārāja, eko ākāsacāriko tāpaso tumhākaṃ uyyāne otaritvā ‘tumhehi diṭṭhasupinānaṃ nipphattiṃ kathessāmī’ti tumhe pakkosatī’’ti āha.

Rājā tassa kathaṃ sutvā tāvadeva mahantena parivārena uyyānaṃ gantvā tāpasaṃ vanditvā ekamantaṃ nisinno pucchi ‘‘tumhe kira, bhante, mayā diṭṭhasupinānaṃ nipphattiṃ jānāthā’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Tena hi kathethā’’ti. ‘‘Kathemi, mahārāja, yathādiṭṭhe tāva supine maṃ sāvehī’’ti. ‘‘Sādhu, bhante’’ti rājā –

77.

‘‘Usabhā rukkhā gāviyo gavā ca,

Asso kaṃso siṅgālī ca kumbho;

Pokkharaṇī ca apākacandanaṃ.

‘‘Lābūni sīdanti silā plavanti, maṇḍūkiyo kaṇhasappe gilanti;

Kākaṃ suvaṇṇā parivārayanti, tasā vakā eḷakānaṃ bhayā hī’’ti. –

Vatvā pasenadiraññā kathitaniyāmeneva supine kathesi.

Bodhisattopi tesaṃ idāni satthārā kathitaniyāmeneva vitthārato nipphattiṃ kathetvā pariyosāne sayaṃ idaṃ kathesi –

‘‘Vipariyāso vattati nayidha matthī’’ti;

Tatrāyamattho – ayaṃ, mahārāja, imesaṃ supinānaṃ nipphatti. Yaṃ panetaṃ tesaṃ paṭighātatthāya yaññakammaṃ vattati, taṃ vipariyāso vattati viparītato vattati, vipallāsena vattatīti vuttaṃ hoti. Kiṃkāraṇā? Imesañhi nipphatti nāma lokassa viparivattanakāle, akāraṇassa kāraṇanti gahaṇakāle, kāraṇassa akāraṇanti chaḍḍanakāle, abhūtassa bhūtanti gahaṇakāle, bhūtassa abhūtanti jahanakāle, alajjīnaṃ ussannakāle, lajjīnañca parihīnakāle bhavissati. Nayidha matthīti idāni pana tava vā mama vā kāle idha imasmiṃ purisayuge vattamāne etesaṃ nipphatti natthi. Tasmā etesaṃ paṭighātāya vattamānaṃ yaññakammaṃ vipallāsena vattati, alaṃ tena. Natthi te itonidānaṃ bhayaṃ vā chambhitattaṃ vāti mahāpuriso rājānaṃ samassāsetvā mahājanaṃ bandhanā mocetvā puna ākāse ṭhatvā rañño ovādaṃ datvā pañcasu sīlesu patiṭṭhāpetvā ‘‘ito paṭṭhāya, mahārāja, brāhmaṇehi saddhiṃ ekato hutvā pasughātayaññaṃ mā yajī’’ti dhammaṃ desetvā ākāseneva attano vasanaṭṭhānaṃ agamāsi. Rājāpi tassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘supinapaccayā te bhayaṃ natthi, haretaṃ yañña’’nti yaññaṃ hāretvā mahājanassa jīvitadānaṃ datvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, māṇavo sāriputto, tāpaso pana ahameva ahosi’’nti.

Parinibbute pana bhagavati saṅgītikārakā ‘‘usabhā’’tiādīni tīṇi padāni aṭṭhakathaṃ āropetvā ‘‘lābūnī’’tiādīni cattāri padāni ekaṃ gāthaṃ katvā ekakanipātapāḷiṃ āropesunti.

Mahāsupinajātakavaṇṇanā sattamā.

[78] 8. Illisajātakavaṇṇanā

Ubho khañjāti idaṃ satthā jetavane viharanto macchariyakosiyaseṭṭhiṃ ārabbha kathesi. Rājagahanagarassa kira avidūre sakkāraṃ nāma nigamo ahosi, tattheko macchariyakosiyo nāma seṭṭhi asītikoṭivibhavo paṭivasati. So tiṇaggena telabindumattampi neva paresaṃ deti, na attanā paribhuñjati. Iti tassa taṃ vibhavajātaṃ neva puttadārādīnaṃ, na samaṇabrāhmaṇānaṃ atthaṃ anubhoti, rakkhasapariggahitapokkharaṇī viya aparibhogaṃ tiṭṭhati.

Satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya sakalalokadhātuyaṃ bodhaneyyabandhave olokento pañcacattālīsayojanamatthake vasantassa tassa seṭṭhino sapajāpatikassa sotāpattiphalassa upanissayaṃ addasa. Tato purimadivase pana rājānaṃ upaṭṭhātuṃ rājagehaṃ gantvā rājūpaṭṭhānaṃ katvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapūraṃ kapallapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano gharaṃ gantvā cintesi ‘‘sacāhaṃ ‘kapallapūvaṃ khāditukāmomhī’ti vakkhāmi, bahū mayā saddhiṃ khāditukāmā bhavissanti, evaṃ me bahūni taṇḍulasappimadhuphāṇitādīni parikkhayaṃ gamissanti, na kassaci kathessāmī’’ti taṇhaṃ adhivāsento vicarati. So gacchante gacchante kāle uppaṇḍupaṇḍukajāto dhamanisanthatagatto jāto . Tato taṇhaṃ adhivāsetuṃ asakkonto gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji. Evaṃgatopi dhanahānibhayena kassaci kiñci na kathesi.

Atha naṃ bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā ‘‘kiṃ te sāmi, aphāsuka’’nti pucchi. ‘‘Na me kiñci aphāsukaṃ atthī’’ti. ‘‘Kiṃ nu kho te rājā kupito’’ti? ‘‘Rājāpi me na kuppatī’’ti. ‘‘Atha kiṃ te puttadhītāhi vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthī’’ti? ‘‘Evarūpampi natthī’’ti. ‘‘Kismiñci pana te taṇhā atthī’’ti? Evaṃ vuttepi dhanahānibhayena kiñci avatvā nissaddova nipajji. Atha naṃ bhariyā ‘‘kathehi, sāmi, kismiṃ te taṇhā’’ti āha. So vacanaṃ parigilanto viya ‘‘atthi me ekā taṇhā’’ti āha. ‘‘Kiṃ taṇhā, sāmī’’ti? ‘‘Kapallapūvaṃ khāditukāmomhī’’ti. ‘‘Atha kimatthaṃ na kathesi, kiṃ tvaṃ daliddo, idāni sakalasakkāranigamavāsīnaṃ pahonake kapallapūve pacissāmī’’ti? ‘‘Kiṃ te etehi, te attano kammaṃ katvā khādissantī’’ti? ‘‘Tena hi ekaracchavāsīnaṃ pahonake pacāmī’’ti. Jānāmahaṃ tava mahaddhanabhāvanti. ‘‘Tena hi imasmiṃ gehamatte sabbesaṃ pahonakaṃ katvā pacāmī’’ti. ‘‘Jānāmahaṃ tava mahajjhāsayabhāva’’nti. ‘‘Tena hi te puttadāramattasseva pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ pana te etehī’’ti? ‘‘Tena hi tuyhañca mayhañca pahonakaṃ katvā pacāmī’’ti. ‘‘Tvaṃ kiṃ karissasī’’ti? ‘‘Tena hi ekasseva te pahonakaṃ katvā pacāmī’’ti. ‘‘Imasmiṃ ṭhāne paccamānaṃ bahū paccāsīsanti, sakalataṇḍule ṭhapetvā bhinnataṇḍule ca uddhanakapallādīni ca ādāya thokaṃ khīrasappimadhuphāṇitañca gahetvā sattabhūmikassa pāsādassa uparimatalaṃ āruyha paca, tatthāhaṃ ekakova nisīditvā khādissāmī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā gahetabbaṃ gāhāpetvā pāsādaṃ āruyha dāsiyo vissajjetvā seṭṭhiṃ pakkosāpesi. So ādito paṭṭhāya dvārāni pidahanto sabbadvāresu sūcighaṭikāni datvā sattamatalaṃ abhiruhitvā tatthapi dvāraṃ pidahitvā nisīdi. Bhariyāpissa uddhane aggiṃ jāletvā kapallakaṃ āropetvā pūve pacituṃ ārabhi.

Atha satthā pātova mahāmoggallānattheraṃ āmantesi, ‘‘eso, moggallāna, rājagahanagarassa avidūre sakkāranigame macchariyakosiyaseṭṭhi ‘kapallapūve khādissāmī’ti aññesaṃ dassanabhayena sattabhūmike pāsāde kapallapūve pacāpeti. Tvaṃ tattha gantvā taṃ seṭṭhiṃ dametvā nibbisevanaṃ katvā ubhopi jayampatike pūve ca khīrasappimadhuphāṇitādīni ca gāhāpetvā attano balena jetavanaṃ ānehi. Ajjāhaṃ pañcahi bhikkhusatehi saddhiṃ vihāreyeva nisīdissāmi, pūveheva bhattakiccaṃ karissāmī’’ti. Thero ‘‘sādhu, bhante’’ti satthu vacanaṃ sampaṭicchitvā tāvadeva iddhibalena taṃ nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre sunivattho supāruto ākāseyeva maṇirūpakaṃ viya aṭṭhāsi.

Mahāseṭṭhino theraṃ disvāva hadayamaṃsaṃ kampi. So ‘‘ahaṃ evarūpānaññeva bhayena imaṃ ṭhānaṃ āgato, ayañca āgantvā vātapānadvāre ṭhito’’ti gahetabbagahaṇaṃ apassanto aggimhi pakkhittaloṇasakkharā viya dosena taṭataṭāyanto evamāha ‘‘samaṇa, ākāse ṭhatvā tvaṃ kiṃ labhissasi, ākāse apade padaṃ dassetvā caṅkamantopi neva labhissasī’’ti. Thero tasmiṃyeva ṭhāne aparāparaṃ caṅkami. Seṭṭhi ‘‘caṅkamanto kiṃ labhissasi, ākāse pallaṅkena nisīdamānopi na labhissasiyevā’’ti āha. Thero pallaṅkaṃ ābhujitvā nisīdi. Atha naṃ ‘‘nisinno kiṃ labhissasi, āgantvā vātapānaummāre ṭhitopi na labhissasī’’ti āha. Atha thero ummāre aṭṭhāsi. Atha naṃ ‘‘ummāre ṭhito kiṃ labhissasi, dhūmāyantopi na labhissasiyevā’’ti āha. Thero dhūmāyi, sakalapāsādo ekadhūmo ahosi, seṭṭhino akkhīnaṃ sūciyā vijjhanakālo viya jāto. Gehajjhāyanabhayena pana naṃ ‘‘pajjalantopi na labhissasī’’ti avatvā cintesi ‘‘ayaṃ samaṇo suṭṭhu laggo, aladdhā na gamissati, ekamassa pūvaṃ dāpessāmī’’ti bhariyaṃ āha – ‘‘bhadde, ekaṃ khuddakapūvaṃ pacitvā samaṇassa datvā uyyojehi na’’nti. Sā thokaññeva piṭṭhaṃ kapallapātiyaṃ pakkhipi, mahāpūvo hutvā sakalapātiṃ pūretvā uddhumāto aṭṭhāsi.

Seṭṭhi taṃ disvā ‘‘bahu tayā piṭṭhaṃ gahitaṃ bhavissatī’’ti sayameva dabbikaṇṇena thokataraṃ piṭṭhaṃ gahetvā pakkhipi, pūvo purimapūvato mahantataro jāto. Evaṃ yaṃ yaṃ pacati, so so mahantamahantova hoti. So nibbinno bhariyaṃ āha ‘‘bhadde, imassa ekaṃ pūvaṃ dehī’’ti. Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā allīyiṃsu. Sā seṭṭhiṃ āha ‘‘sāmi, sabbe pūvā ekato laggā, visuṃ kātuṃ na sakkomī’’ti. ‘‘Ahaṃ karissāmī’’ti sopi kātuṃ nāsakkhi. Ubho janā koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsuyeva. Athassa pūvehi saddhiṃ vāyamantasseva sarīrato sedā mucciṃsu, pipāsā ca pacchijji. Tato bhariyaṃ āha ‘‘bhadde, na me pūvehi attho , pacchiyā saddhiṃyeva imassa bhikkhussa dehī’’ti. Sā pacchiṃ ādāya theraṃ upasaṅkamitvā sabbe pūve therassa adāsi. Thero ubhinnampi dhammaṃ desesi, tiṇṇaṃ ratanānaṃ guṇe kathesi, ‘‘atthi dinnaṃ, atthi yiṭṭha’’nti dānādīnaṃ phalaṃ gaganatale puṇṇacandaṃ viya dassesi.

Taṃ sutvā pasannacitto seṭṭhi ‘‘bhante, āgantvā imasmiṃ pallaṅke nisīditvā pūve paribhuñjathā’’ti āha. Thero ‘‘mahāseṭṭhi, sammāsambuddho ‘pūve khādissāmī’ti pañcahi bhikkhusatehi saddhiṃ vihāre nisinno, tumhākaṃ ruciyā sati seṭṭhibhariyaṃ pūve ca khīrādīni ca gaṇhāpetha, satthu santikaṃ gamissāmā’’ti āha. ‘‘Kahaṃ pana, bhante, etarahi satthā’’ti? ‘‘Ito pañcacattālīsayojanamatthake jetavanamahāvihāre’’ti. ‘‘Bhante, kālaṃ anatikkamitvā ettakaṃ addhānaṃ kathaṃ gamissāmā’’ti? ‘‘Mahāseṭṭhi tumhākaṃ ruciyā sati ahaṃ vo attano iddhibalena nessāmi, tumhākaṃ pāsāde sopānasīsaṃ attano ṭhāneyeva bhavissati, sopānapariyosānaṃ pana jetavanadvārakoṭṭhake bhavissati, uparipāsādā heṭṭhāpāsādaṃ otaraṇakālamattena vo jetavanaṃ nessāmī’’ti. So ‘‘sādhu, bhante’’ti sampaṭicchi. Thero sopānasīsaṃ tattheva katvā ‘‘sopānapādamūlaṃ jetavanadvārakoṭṭhake hotū’’ti adhiṭṭhāsi, tathevāhosi.

Iti thero seṭṭhiñca seṭṭhibhariyañca uparipāsādā heṭṭhāotaraṇakālato khippataraṃ jetavanaṃ sampāpesi. Te ubhopi satthāraṃ upasaṅkamitvā vanditvā kālaṃ ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññattavarabuddhāsane nisīdi saddhiṃ bhikkhusaṅghena. Mahāseṭṭhi buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ adāsi, seṭṭhibhariyā tathāgatassa patte pūve patiṭṭhāpesi. Satthā attano yāpanamattaṃ gaṇhi, pañcasatā bhikkhūpi tatheva gaṇhiṃsu. Seṭṭhi khīrasappimadhuphāṇitasakkharādīni dadamāno agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ bhattakiccaṃ niṭṭhāpesi. Mahāseṭṭhipi saddhiṃ bhariyāya yāvadatthaṃ khādi, pūvānaṃ pariyosānameva na paññāyati, sakalavihāre bhikkhūnañca vighāsādānañca dinnepi na pariyanto paññāyati. ‘‘Bhante, pūvā parikkhayaṃ na gacchantī’’ti bhagavato ārocesuṃ. Tena hi jetavanadvārakoṭṭhake chaḍḍethāti. Atha ne dvārakoṭṭhakassa avidūre pabbhāraṭṭhāne chaḍḍayiṃsu. Ajjatanāpi taṃ ṭhānaṃ ‘‘kapallapūvapabbhāro’’tveva paññāyati. Mahāseṭṭhi saddhiṃ bhariyāya bhagavantaṃ upasaṅkamitvā ekamantaṃ aṭṭhāsi. Bhagavā anumodanaṃ akāsi. Anumodanāpariyosāne ubhopi sotāpattiphale patiṭṭhāya satthāraṃ vanditvā dvārakoṭṭhake sopānaṃ āruyha attano pāsādeyeva patiṭṭhahiṃsu . Tato paṭṭhāya mahāseṭṭhi asītikoṭidhanaṃ buddhasāsaneyeva vikiri.

Punadivase sammāsambuddhe sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ āgamma bhikkhūnaṃ sugatovādaṃ datvā gandhakuṭiṃ pavisitvā paṭisallīne sāyanhasamaye dhammasabhāyaṃ sannipatitā bhikkhū ‘‘passathāvuso, mahāmoggallānattherassānubhāvaṃ, anupahacca saddhaṃ anupahacca bhoge macchariyaseṭṭhiṃ muhutteneva dametvā nibbisevanaṃ katvā pūve gāhāpetvā jetavanaṃ ānetvā satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi, aho mahānubhāvo thero’’ti therassa guṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, kuladamakena nāma bhikkhunā kule aviheṭhetvā akilametvā pupphato reṇuṃ gaṇhantena bhamarena viya upasaṅkamitvā buddhaguṇe jānāpetabba’’nti vatvā theraṃ pasaṃsanto –

‘‘Yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ;

Paleti rasamādāya, evaṃ gāme munī care’’ti. (dha. pa. 49) –

Imaṃ dhammapade gāthaṃ vatvā uttaripi therassa guṇaṃ pakāsetuṃ ‘‘na bhikkhave, idāneva moggallānena macchariyaseṭṭhi damito, pubbepi taṃ dametvā kammaphalasambandhaṃ jānāpesiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ illiso nāma seṭṭhi ahosi asītikoṭivibhavo purisadosasamannāgato khañjo kuṇī visamakkhimaṇḍalo assaddho appasanno maccharī, neva aññesaṃ deti, na sayaṃ paribhuñjati. Rakkhasapariggahitapokkharaṇī viyassa gehaṃ ahosi. Mātāpitaro panassa yāva sattamā kulaparivaṭṭā dāyakā dānapatino. So seṭṭhiṭṭhānaṃ labhitvāyeva kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācake pothetvā nikkaḍḍhitvā dhanameva saṇṭhāpesi.

So ekadivasaṃ rājūpaṭṭhānaṃ gantvā attano gharaṃ āgacchanto ekaṃ maggakilantaṃ jānapadamanussaṃ, ekaṃ surāvārakaṃ, ādāya pīṭhake nisīditvā ambilasurāya kosakaṃ pūretvā pūretvā pūtimacchakena uttaribhaṅgena pivantaṃ disvā suraṃ pātukāmo hutvā cintesi ‘‘sacāhaṃ suraṃ pivissāmi, mayi pivante bahū pivitukāmā bhavissanti, evaṃ me dhanaparikkhayo bhavissatī’’ti. So taṇhaṃ adhivāsento vicaritvā gacchante gacchante kāle adhivāsetuṃ asakkonto vihatakappāso viya paṇḍusarīro ahosi dhammanisanthatagatto jāto. Athekadivasaṃ gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji. Tamenaṃ bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā ‘‘kiṃ te, sāmi, aphāsuka’’nti pucchi. Sabbaṃ heṭṭhā kathitaniyāmeneva veditabbaṃ. ‘‘Tena hi ekasseva te pahonakaṃ suraṃ karomī’’ti pana vutte ‘‘gehe surāya kāriyamānāya bahū paccāsīsanti, antarāpaṇato āharāpetvāpi na sakkā idha nisinnena pivitu’’nti māsakamattaṃ datvā antarāpaṇato surāvārakaṃ āharāpetvā ceṭakena gāhāpetvā nagarā nikkhamma nadītīraṃ gantvā mahāmaggasamīpe ekaṃ gumbaṃ pavisitvā surāvārakaṃ ṭhapāpetvā ‘‘gaccha tva’’nti ceṭakaṃ dūre nisīdāpetvā kosakaṃ pūretvā suraṃ pātuṃ ārabhi.

Pitā panassa dānādīnaṃ puññānaṃ katattā devaloke sakko hutvā nibbatti. So tasmiṃ khaṇe ‘‘pavattati nu kho me dānaggaṃ, udāhu no’’ti āvajjento tassa appavattiṃ ñatvā, puttassa kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācake nikkaḍḍhitvā macchariyabhāve patiṭṭhāya ‘‘aññesaṃ dātabbaṃ bhavissatī’’ti bhayena gumbaṃ pavisitvā ekakasseva suraṃ pivanabhāvañca disvā ‘‘gacchāmi, naṃ saṅkhobhetvā dametvā kammaphalasambandhaṃ jānāpetvā dānaṃ dāpetvā devaloke nibbattanārahaṃ karomī’’ti manussapathaṃ otaritvā illisaseṭṭhinā sadisaṃ khañjaṃ kuṇiṃ visamacakkhumaṇḍalaṃ attabhāvaṃ nimminitvā bārāṇasinagaraṃ pavisitvā rañño nivesanadvāre ṭhatvā attano āgatabhāvaṃ ārocāpetvā ‘‘pavisatū’’ti vutte pavisitvā rājānaṃ vanditvā aṭṭhāsi. Rājā ‘‘kiṃ, mahāseṭṭhi, avelāya āgatosī’’ti āha. ‘‘Āma, āgatomhi, deva ghare me asītikoṭimattaṃ dhanaṃ atthi, taṃ devo āharāpetvā attano bhaṇḍāgāraṃ pūrāpetū’’ti. ‘‘Alaṃ mahāseṭṭhi, tava dhanato amhākaṃ gehe bahutaraṃ dhana’’nti. ‘‘Sace, deva, tumhākaṃ kammaṃ natthi, yathāruciyā dhanaṃ gahetvā dānaṃ dammī’’ti. ‘‘Dehi, mahāseṭṭhī’’ti. So ‘‘sādhu, devā’’ti rājānaṃ vanditvā nikkhamitvā illisaseṭṭhino gehaṃ agamāsi, sabbe upaṭṭhākamanussā parivāresuṃ, ekopi ‘‘nāyaṃ, illiso’’ti jānituṃ samattho nāma natthi.

So gehaṃ pavisitvā antoummāre ṭhatvā dovārikaṃ pakkosāpetvā ‘‘yo añño mayā samānarūpo āgantvā ‘mametaṃ geha’nti pavisituṃ āgacchati, taṃ piṭṭhiyaṃ paharitvā nīhareyyāthā’’ti vatvā pāsādaṃ āruyha mahārahe āsane nisīditvā seṭṭhibhariyaṃ pakkosāpetvā sitākāraṃ dassetvā ‘‘bhadde, dānaṃ demā’’ti āha. Tassa taṃ vacanaṃ sutvāva seṭṭhibhariyā ca puttadhītaro ca dāsakammakarā ca ‘‘ettakaṃ kālaṃ dānaṃ dātuṃ cittameva natthi, ajja pana suraṃ pivitvā muducitto hutvā dātukāmo jāto bhavissatī’’ti vadiṃsu. Atha naṃ seṭṭhibhariyā ‘‘yathāruciyā detha, sāmī’’ti āha. Tena hi bherivādakaṃ pakkosāpetvā ‘‘‘suvaṇṇarajatamaṇimuttādīhi atthikā illisaseṭṭhissa gharaṃ gacchantū’nti sakalanagare bheriṃ carāpehī’’ti. Sā ca tathā kāresi. Mahājano pacchipasibbakādīni gahetvā gehadvāre sannipati. Sakko sattaratanapūre gabbhe vivarāpetvā ‘‘tumhākaṃ dammi, yāvadicchakaṃ gahetvā gacchathā’’ti āha. Mahājano dhanaṃ nīharitvā mahātale rāsiṃ katvā ābhatabhājanāni pūretvā gacchati.

Aññataro janapadamanusso illisaseṭṭhino goṇe tasseva rathe yojetvā sattahi ratanehi pūretvā nagarā nikkhamma mahāmaggaṃ paṭipajjitvā tassa gumbassa avidūrena rathaṃ pesento ‘‘vassasataṃ jīva, sāmi, illisaseṭṭhi, taṃ nissāya idāni me yāvajīvaṃ kammaṃ akatvā jīvitabbaṃ jātaṃ, taveva ratho, taveva goṇā, taveva gehe satta ratanāni, neva mātarā dinnāni, na pitarā, taṃ nissāya laddhāni, sāmī’’ti seṭṭhino guṇakathaṃ kathento gacchati. So taṃ saddaṃ sutvā bhītatasito cintesi ‘‘ayaṃ mama nāmaṃ gahetvā idañcidañca vadati, kacci nu kho mama dhanaṃ raññā lokassa dinna’’nti gumbā nikkhamitvā goṇe ca rathañca sañjānitvā ‘‘are, ceṭaka, mayhaṃ goṇā, mayhaṃ ratho’’ti vatvā gantvā goṇe nāsārajjuyaṃ gaṇhi, gahapatiko rathā oruyha ‘‘are, duṭṭhaceṭaka, illisamahāseṭṭhi sakalanagarassa dānaṃ deti, tvaṃ kiṃ ahosī’’ti pakkhanditvā asaniṃ pātento viya khandhe paharitvā rathaṃ ādāya agamāsi. So puna kampamāno uṭṭhāya paṃsuṃ puñchitvā puñchitvā vegena gantvā rathaṃ gaṇhi, gahapatiko rathā otaritvā kesesu gahetvā oṇāmetvā kapparapahārehi koṭṭetvā gale gahetvā āgatamaggābhimukhaṃ khipitvā pakkāmi. Ettāvatāssa surāmado chijji. So kampamāno vegena nivesanadvāraṃ gantvā dhanaṃ ādāya gacchante mahājane disvā ‘‘ambho kiṃ nāmetaṃ, kiṃ rājā mama dhanaṃ vilumpāpetī’’ti taṃ taṃ gantvā gaṇhāti, gahitagahitā paharitvā pādamūleyeva pātenti. So vedanāppatto gehaṃ pavisituṃ ārabhi. Dvārapālā ‘‘are, duṭṭhagahapati, kahaṃ pavisasī’’ti vaṃsapesikāhi pothetvā gīvāyaṃ gahetvā nīhariṃsu.

So ‘‘ṭhapetvā idāni rājānaṃ natthi me añño koci paṭisaraṇo’’ti rañño santikaṃ gantvā ‘‘deva, mama gehaṃ tumhe vilumpāpethā’’ti āha. Nāhaṃ seṭṭhi vilumpāpemi, nanu tvameva āgantvā ‘‘sace tumhe na gaṇhatha, ahaṃ mama dhanaṃ dānaṃ dassāmī’’ti nagare bheriṃ carāpetvā dānaṃ adāsīti. Nāhaṃ , deva, tumhākaṃ santikaṃ āgacchāmi, kiṃ tumhe mayhaṃ macchariyabhāvaṃ na jānātha, ahaṃ tiṇaggena telabindumpi na kassaci demi. Yo dānaṃ deti, taṃ pakkosāpetvā vīmaṃsatha, devāti. Rājā sakkaṃ pakkosāpesi, dvinnaṃ janānaṃ visesaṃ neva rājā jānāti, na amaccā. Macchariyaseṭṭhi ‘‘kiṃ, deva, ayaṃ seṭṭhi, ahaṃ seṭṭhī’’ti āha. ‘‘Mayaṃ na sañjānāma, atthi te koci sañjānanako’’ti? ‘‘Bhariyā me, devā’’ti. Bhariyaṃ pakkosāpetvā ‘‘kataro te sāmiko’’ti pucchiṃsu. Sā ‘‘aya’’nti sakkasseva santike aṭṭhāsi. Puttadhītaro dāsakammakare ca pakkosāpetvā pucchiṃsu, sabbepi sakkasseva santike tiṭṭhanti.

Puna seṭṭhi cintesi ‘‘mayhaṃ sīse piḷakā atthi, kesehi paṭicchannā, taṃ kho pana kappako eva jānāti, taṃ pakkosāpessāmī’’ti. So ‘‘kappako maṃ, deva, sañjānāti, taṃ pakkosāpethā’’ti āha. Tasmiṃ pana kāle bodhisatto tassa kappako ahosi. Rājā taṃ pakkosāpetvā ‘‘illisaseṭṭhiṃ jānāsī’’ti pucchi. ‘‘Sīsaṃ oloketvā jānissāmi, devā’’ti. ‘‘Tena hi dvinnampi sīsaṃ olokehī’’ti. Tasmiṃ khaṇe sakko sīse piḷakaṃ māpesi. Bodhisatto dvinnampi sīsaṃ olokento piḷakā disvā ‘‘mahārāja, dvinnampi sīse piḷakā attheva, nāhaṃ etesu ekassāpi illisabhāvaṃ sañjānituṃ sakkomī’’ti vatvā imaṃ gāthamāha –

78.

‘‘Ubho khañjā ubho kuṇī, ubho visamacakkhukā;

Ubhinnaṃ piḷakā jātā, nāhaṃ passāmi illisa’’nti.

Tattha ubhoti dvepi janā. Khañjāti kuṇṭhapādā. Kuṇīti kuṇṭhahatthā. Visamacakkhukāti visamakkhimaṇḍalā kekarā. Piḷakāti dvinnampi ekasmiṃyeva sīsapadese ekasaṇṭhānāva piḷakā jātā. Nāhaṃ passāmīti ahaṃ ‘‘imesu ayaṃ nāma illiso’’ti na passāmi, ekassāpi illisabhāvaṃ na jānāmīti avoca.

Bodhisattassa vacanaṃ sutvā seṭṭhi kampamāno dhanasokena satiṃ paccupaṭṭhāpetuṃ asakkonto tattheva pati. Tasmiṃ khaṇe sakko ‘‘nāhaṃ, mahārāja , illiso, sakkohamasmī’’ti mahatiyā sakkalīlāya ākāse aṭṭhāsi. Illisassa mukhaṃ puñchitvā udakena siñciṃsu, so uṭṭhāya sakkaṃ devarājānaṃ vanditvā aṭṭhāsi. Atha naṃ sakko āha ‘‘illisa, idaṃ dhanaṃ mama santakaṃ, na tava. Ahañhi te pitā, tvaṃ mama putto. Ahaṃ dānādīni puññāni katvā sakkattaṃ patto, tvaṃ pana me vaṃsaṃ upacchinditvā adānasīlo hutvā macchariye patiṭṭhāya dānasālāyo jhāpetvā yācake nikkaḍḍhitvā dhanameva saṇṭhāpesi. Taṃ neva tvaṃ paribhuñjasi, na aññesaṃ desi, rakkhasapariggahitaṃ viya tiṭṭhati. Sace me dānasālā pākatikā katvā dānaṃ dassasi, iccetaṃ kusalaṃ. No ce dassasi, sabbaṃ te dhanaṃ antaradhāpetvā iminā indavajirena te sīsaṃ chinditvā jīvitakkhayaṃ pāpessāmī’’ti. Illisaseṭṭhi maraṇabhayena santajjito ‘‘ito paṭṭhāya dānaṃ dassāmī’’ti paṭiññaṃ adāsi. Sakko tassa paṭiññaṃ gahetvā ākāse nisinnova dhammaṃ desetvā taṃ sīlesu patiṭṭhāpetvā sakaṭṭhānameva agamāsi. Illisopi dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā ‘‘na, bhikkhave, idāneva moggallāno macchariyaseṭṭhiṃ dameti, pubbepesa iminā damitoyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā illiso macchariyaseṭṭhi ahosi, sakko devarājā mahāmoggallāno, rājā ānando, kappako pana ahameva ahosi’’nti.

Illisajātakavaṇṇanā aṭṭhamā.

[79] 9. Kharassarajātakavaṇṇanā

Yato viluttā ca hatā ca gāvoti idaṃ satthā jetavane viharanto aññataraṃ amaccaṃ ārabbha kathesi. Kosalarañño kira eko amacco rājānaṃ ārādhetvā paccantagāme rājabaliṃ labhitvā corehi saddhiṃ ekato hutvā ‘‘ahaṃ manusse ādāya araññaṃ pavisissāmi, tumhe gāmaṃ vilumpitvā upaḍḍhaṃ mayhaṃ dadeyyāthā’’ti vatvā pageva manusse sannipātetvā araññaṃ gantvā coresu āgantvā gāviyo ghātetvā maṃsaṃ khāditvā gāmaṃ vilumpitvā gatesu sāyanhasamaye mahājanaparivuto āgacchati. Tassa na cirasseva taṃ kammaṃ pākaṭaṃ jātaṃ. Manussā rañño ārocesuṃ. Rājā taṃ pakkosāpetvā dosaṃ patiṭṭhāpetvā suniggahitaṃ niggahetvā aññaṃ gāmabhojakaṃ pesetvā jetavanaṃ gantvā bhagavato etamatthaṃ ārocesi. Bhagavā ‘‘na, mahārāja, idāneva esa evaṃsīlo, pubbepi evaṃsīloyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekassa amaccassa paccantagāmaṃ adāsi. Sabbaṃ purimasadisameva. Tadā pana bodhisatto vaṇijjāya paccante vicaranto tasmiṃ gāmake nivāsaṃ kappesi. So tasmiṃ gāmabhojake sāyanhasamaye mahājanaparivārena bheriyā vajjamānāya āgacchante ‘‘ayaṃ duṭṭhagāmabhojako corehi saddhiṃ ekato hutvā gāmaṃ vilumpāpetvā coresu palāyitvā aṭaviṃ paviṭṭhesu idāni upasantūpasanto viya bheriyā vajjamānāya āgacchatī’’ti vatvā imaṃ gāthamāha –

79.

‘‘Yato viluttā ca hatā ca gāvo, daḍḍhāni gehāni jano ca nīto;

Athāgamā puttahatāya putto, kharassaraṃ ḍiṇḍimaṃ vādayanto’’ti.

Tattha yatoti yadā. Viluttā ca hatā cāti vilumpitvā bandhitvā ca nītā, maṃsaṃ khādanatthāya ca hatā. Gāvoti gorūpāni. Daḍḍhānīti aggiṃ datvā jhāpitāni. Jano ca nītoti karamaraggāhaṃ gahetvā nīto. Puttahatāya puttoti hataputtāya putto, nillajjoti attho. Chinnahirottappassa hi mātā nāma natthi, iti so tassā jīvantopi hataputtaṭṭhāne tiṭṭhatīti hataputtāya putto nāma hoti. Kharassaranti thaddhasaddaṃ. Ḍiṇḍimanti paṭahabheriṃ.

Evaṃ bodhisatto imāya gāthāya taṃ paribhāsi. Na cireneva ca tassa taṃ kammaṃ pākaṭaṃ jātaṃ, athassa rājā dosānurūpaṃ niggahaṃ akāsi.

Satthā ‘‘na, mahārāja, idānevesa evaṃsīlo, pubbepi evaṃsīloyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā amacco idāni amaccoyeva, gāthāya udāhārakapaṇḍitamanusso pana ahameva ahosi’’nti.

Kharassarajātakavaṇṇanā navamā.

[80] 10. Bhīmasenajātakavaṇṇanā

Yaṃ te pavikatthitaṃ pureti idaṃ satthā jetavane viharanto aññataraṃ vikatthitaṃ bhikkhuṃ ārabbha kathesi. Eko kira bhikkhu ‘‘āvuso, amhākaṃ jātisamā jāti, gottasamaṃ gottaṃ nāma natthi, mayaṃ evarūpe nāma mahākhattiyakule jātā, gottena vā dhanena vā kulappadesena vā amhehi sadiso nāma natthi, amhākaṃ suvaṇṇarajatādīnaṃ anto natthi, dāsakammakarāpi no sālimaṃsodanaṃ bhuñjanti, kāsikavatthaṃ nivāsenti, kāsikavilepanaṃ vilimpanti. Mayaṃ pabbajitabhāvena etarahi evarūpāni lūkhāni bhojanāni bhuñjāma, lūkhāni cīvarāni dhāremā’’ti theranavamajjhimānaṃ bhikkhūnaṃ antare vikatthento jātiādivasena vambhento khuṃsento vicarati. Athassa eko bhikkhu kulappadesaṃ pariggaṇhitvā taṃ vikatthanabhāvaṃ bhikkhūnaṃ ārocesi. Bhikkhū dhammasabhāyaṃ sannipatitā ‘‘āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā vikatthento vambhento khuṃsento vicaratī’’ti etassa aguṇaṃ kathayiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, so bhikkhu idāneva vikatthento vambhento khuṃsento vicarati, pubbepi vikatthento vambhento khuṃsento vicarī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigamagāme udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa vijjaṭṭhānāni uggahetvā sabbasippesu nipphattiṃ patvā cūḷadhanuggahapaṇḍito nāma ahosi. So takkasilāto nikkhamitvā sabbasamayasippāni pariyesamāno mahiṃsakaraṭṭhaṃ agamāsi. Imasmiṃ pana jātake bodhisatto thokaṃ rasso oṇatākāro ahosi. So cintesi ‘‘sacāhaṃ kañci rājānaṃ upasaṅkamissāmi, so ‘evaṃ rassasarīro tvaṃ kiṃ amhākaṃ kammaṃ karissasī’ti vakkhati, yaṃnūnāhaṃ ārohapariṇāhasampannaṃ abhirūpaṃ ekaṃ purisaṃ phalakaṃ katvā tassa piṭṭhicchāyāya jīvikaṃ kappeyya’’nti. So tathārūpaṃ purisaṃ pariyesamāno bhīmasenassa nāmekassa tantavāyassa tantavītaṭṭhānaṃ gantvā tena saddhiṃ paṭisanthāraṃ katvā ‘‘samma, tvaṃ kinnāmosī’’ti pucchi. ‘‘Ahaṃ bhīmaseno nāmā’’ti? ‘‘Kiṃ pana tvaṃ evaṃ abhirūpo upadhisampanno hutvā imaṃ lāmakakammaṃ karosī’’ti? ‘‘Jīvituṃ asakkonto’’ti. ‘‘Samma, mā etaṃ kammaṃ kari, sakalajambudīpe mayā sadiso dhanuggaho nāma natthi. Sace panāhaṃ kañci rājānaṃ passeyyaṃ, so maṃ ‘evaṃrasso ayaṃ kiṃ amhākaṃ kammaṃ karissatī’ti kopeyya, tvaṃ rājānaṃ disvā ‘ahaṃ dhanuggaho’ti vakkhasi. Rājā te paribbayaṃ datvā vuttiṃ nibaddhaṃ dassati. Ahaṃ te uppannakammaṃ karonto tava piṭṭhicchāyāya jīvissāmi. Evaṃ ubhopi sukhitā bhavissāma. Karohi mama vacana’’nti āha. So ‘‘sādhū’’ti sampaṭicchi.

Atha naṃ ādāya bārāṇasiṃ gantvā sayaṃ cūḷūpaṭṭhāko hutvā taṃ purato katvā rājadvāre ṭhatvā rañño ārocāpesi. ‘‘Āgacchantū’’ti vutte ubhopi pavisitvā rājānaṃ vanditvā aṭṭhaṃsu. ‘‘Kiṃkāraṇā āgatatthā’’ti ca vutte bhīmaseno āha – ‘‘ahaṃ dhanuggaho, mayā sadiso sakalajambudīpe dhanuggaho natthī’’ti. ‘‘Kiṃ pana labhanto maṃ upaṭṭhahissasī’’ti? ‘‘Aḍḍhamāse sahassaṃ labhanto upaṭṭhahissāmi, devā’’ti. ‘‘Ayaṃ te puriso kiṃ hotī’’ti? ‘‘Cūḷūpaṭṭhāko, devā’’ti. ‘‘Sādhu upaṭṭhahā’’ti. Tato paṭṭhāya bhīmaseno rājānaṃ upaṭṭhahati. Uppannakiccaṃ panassa bodhisattova nittharati.

Tena kho pana samayena kāsiraṭṭhe ekasmiṃ araññe bahūnaṃ manussānaṃ sañcaraṇamaggaṃ byaggho chaḍḍāpeti, bahū manusse gahetvā gahetvā khādati. Taṃ pavattiṃ rañño ārocesuṃ. Rājā bhīmasenaṃ pakkosāpetvā ‘‘sakkhissasi, tāta, naṃ byagghaṃ gaṇhitu’’nti āha. ‘‘Deva, kiṃ dhanuggaho nāmāhaṃ , yadi byagghaṃ gahetuṃ na sakkomī’’ti. Rājā tassa paribbayaṃ datvā uyyojesi. So gharaṃ gantvā bodhisattassa kathesi. Bodhisatto ‘‘sādhu, samma, gacchā’’ti āha. ‘‘Tvaṃ pana na gamissasī’’ti? ‘‘Āma na gamissāmi, upāyaṃ pana te ācikkhissāmī’’ti. ‘‘Ācikkha, sammā’’ti. Tvaṃ byagghassa vasanaṭṭhānaṃ sahasā ekakova mā agamāsi, janapadamanusse pana sannipātetvā ekaṃ vā dve vā dhanusahassāni gāhāpetvā tattha gantvā byagghassa uṭṭhitabhāvaṃ ñatvā palāyitvā ekaṃ gumbaṃ pavisitvā urena nipajjeyyāsi, jānapadāva byagghaṃ pothetvā gaṇhissanti, tehi byagghe gahite tvaṃ dantehi ekaṃ valliṃ chinditvā koṭiyaṃ gahetvā matabyagghassa santikaṃ gantvā ‘‘bho, kenesa, byaggho mārito, ahaṃ imaṃ byagghaṃ goṇaṃ viya valliyā bandhitvā rañño santikaṃ nessāmī’ti valliatthāya gumbaṃ paviṭṭho, mayā valliyā anābhatāya eva kenesa mārito’’ti katheyyāsi. Atha te jānapadā bhītatasitā ‘‘sāmi, mā rañño ācikkhī’’ti bahuṃ dhanaṃ dassanti, byaggho tayā gahito bhavissati, raññopi santikā bahuṃ dhanaṃ labhissasīti. So ‘‘sādhū’’ti sampaṭicchitvā bodhisattena kathitaniyāmeneva byagghaṃ gahetvā araññaṃ khemaṃ katvā mahājanaparivuto bārāṇasiṃ āgantvā rājānaṃ disvā ‘‘gahito me, deva, byaggho, araññaṃ khemaṃ kata’’nti āha. Rājā tuṭṭho bahuṃ dhanaṃ adāsi. Punekadivasaṃ ‘‘ekamaggaṃ mahiṃso chaḍḍāpetī’’ti ārocesuṃ, rājā tatheva bhīmasenaṃ pesesi. Sopi bodhisattena dinnanayena byagghaṃ viya tampi gahetvā āgañchi, rājā puna bahuṃ dhanaṃ adāsi, mahantaṃ issariyaṃ jātaṃ. So issariyamadamatto bodhisattaṃ avamaññaṃ katvā tassa vacanaṃ na gaṇhāti, ‘‘nāhaṃ taṃ nissāya jīvāmi, kiṃ tvaññeva puriso’’tiādīni pharusavacanāni vadati.

Atha katipāhaccayena eko sāmantarājā āgantvā bārāṇasiṃ uparundhitvā ‘‘rajjaṃ vā detu, yuddhaṃ vā’’ti rañño sāsanaṃ pesesi. Rājā ‘‘yujjhāhī’’ti bhīmasenaṃ pesesi. So sabbasannāhasannaddho rājavesaṃ gahetvā susannaddhassa vāraṇassa piṭṭhe nisīdi. Bodhisattopi tassa maraṇabhayena sabbasannāhasannaddho bhīmasenasseva pacchimāsane nisīdi. Vāraṇo mahājanaparivuto nagaradvārena nikkhamitvā saṅgāmasīsaṃ pāpuṇi. Bhīmaseno yuddhabherisaddaṃ sutvāva kampituṃ āraddho. Bodhisatto ‘‘idānesa hatthipiṭṭhito patitvā marissatī’’ti hatthikkhandhato apatanatthaṃ bhīmasenaṃ yottena parikkhipitvā gaṇhi, bhīmaseno sampahāraṭṭhānaṃ disvā maraṇabhayatajjito sarīravaḷañjena hatthipiṭṭhiṃ dūsesi. Bodhisatto ‘‘na kho te bhīmasena purimena pacchimaṃ sameti, tvaṃ pubbe saṅgāmayodho viya ahosi, idāni hatthipiṭṭhiṃ dūsesī’’ti vatvā imaṃ gāthamāha –

80.

‘‘Yaṃ te pavikatthitaṃ pure, atha te pūtisarā sajanti pacchā;

Ubhayaṃ na sameti bhīmasena, yuddhakathā ca idañca te vihañña’’nti.

Tattha yaṃ te pavikatthitaṃ pureti yaṃ tayā pubbe ‘‘kiṃ tvaṃyeva puriso, nāhaṃ puriso, ahampi saṅgāmayodho’’ti vikatthitaṃ vambhanavacanaṃ vuttaṃ, idaṃ tāva ekaṃ. Atha te pūtisarā sajanti pacchāti atha te ime pūtibhāvena saraṇabhāvena ca ‘‘pūtisarā’’ti laddhanāmā sarīravaḷañjadhārā sajanti vaḷañjanti paggharanti. Pacchāti tato pure vikatthitato aparabhāge, idāni imasmiṃ saṅgāmasīseti attho. Ubhayaṃ na sameti bhīmasenāti idaṃ bhīmasena ubhayaṃ na sameti. Kataraṃ? Yuddhakathā ca idañca te vihaññanti, yā ca pure kathitā yuddhakathā, yañca te idāni vihaññaṃ kilamatho hatthipiṭṭhidūsanākārappatto vighātoti attho.

Evaṃ bodhisatto taṃ garahitvā ‘‘mā bhāyi, samma, kasmā mayi ṭhite vihaññasī’’ti bhīmasenaṃ hatthipiṭṭhito otāretvā ‘‘nhāyitvā gehameva gacchā’’ti uyyojetvā ‘‘ajja mayā pākaṭena bhavituṃ vaṭṭatī’’ti saṅgāmaṃ pavisitvā unnaditvā balakoṭṭhakaṃ bhinditvā sapattarājānaṃ jīvaggāhaṃ gāhāpetvā bārāṇasirañño santikaṃ agamāsi. Rājā tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi. Tato paṭṭhāya ‘‘cūḷadhanuggahapaṇḍito’’ti sakalajambudīpe pākaṭo ahosi. So bhīmasenassa paribbayaṃ datvā sakaṭṭhānameva pesetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā ‘‘na, bhikkhave, idānevesa bhikkhu vikattheti, pubbepi vikatthiyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā bhīmaseno vikatthitabhikkhu ahosi, cūḷadhanuggahapaṇḍito pana ahameva ahosi’’nti.

Bhīmasenajātakavaṇṇanā dasamā.

Varuṇavaggo aṭṭhamo.

Tassuddānaṃ –

Varuṇaṃ sīlavanāgaṃ, saccaṃkira rukkhadhammaṃ;

Maccharājā asaṅkiyaṃ, mahāsupinaillisaṃ;

Kharassaraṃ bhīmasenanti.

9. Apāyimhavaggo

[81] 1. Surāpānajātakavaṇṇanā

Apāyimhaanaccimhāti idaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāgatattheraṃ ārabbha kathesi. Bhagavati hi sāvatthiyaṃ vassaṃ vasitvā cārikāgamanena bhaddavatikaṃ nāma nigamaṃ sampatte gopālakā pasupālakā kassakā pathāvino ca satthāraṃ disvā vanditvā ‘‘mā, bhante, bhagavā ambatitthaṃ agamāsi, ambatitthe jaṭilassa assame ambatitthako nāma nāgo āsīviso ghoraviso, so bhagavantaṃ viheṭheyyā’’ti vārayiṃsu. Bhagavāpi tesaṃ kathaṃ asuṇanto viya tesu yāvatatiyaṃ vārayamānesupi agamāsiyeva.

Tatra sudaṃ bhagavā bhaddavatikāya avidūre aññatarasmiṃ vanasaṇḍe viharati. Tena kho pana samayena buddhūpaṭṭhāko sāgato nāma thero pothujjanikāya iddhiyā samannāgato taṃ assamaṃ upasaṅkamitvā tassa nāgarājassa vasanaṭṭhāne tiṇasanthārakaṃ paññāpetvā pallaṅkena nisīdi. Nāgo makkhaṃ asahamāno dhūmāyi, theropi dhūmāyi. Nāgo pajjali, theropi pajjali. Nāgassa tejo theraṃ na bādhati, therassa tejo nāgaṃ bādhati. Evaṃ so khaṇena taṃ nāgarājānaṃ dametvā saraṇesu ca sīlesu ca patiṭṭhāpetvā satthu santikaṃ agamāsi.

Satthā bhaddavatikāyaṃ yathābhirantaṃ viharitvā kosambiṃ agamāsi. Sāgatattherena nāgassa damitabhāvo sakalajanapadaṃ patthari. Kosambinagaravāsino satthu paccuggamanaṃ katvā satthāraṃ vanditvā sāgatattherassa santikaṃ gantvā vanditvā ekamantaṃ ṭhitā evamāhaṃsu ‘‘bhante, yaṃ tumhākaṃ dullabhaṃ, taṃ vadeyyātha, tadeva mayaṃ paṭiyādessāmā’’ti. Thero tuṇhī ahosi. Chabbaggiyā panāhaṃsu ‘‘āvuso, pabbajitānaṃ nāma kāpotikā surā dullabhā ceva manāpā ca. Sace tumhe therassa pasannā, kāpotikaṃ suraṃ paṭiyādethā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā satthāraṃ svātanāya nimantetvā nagaraṃ pavisitvā attano attano gehe ‘‘therassa dassāmā’’ti kāpotikaṃ suraṃ pasannaṃ paṭiyādetvā theraṃ nimantetvā ghare ghare pasannaṃ suraṃ adaṃsu. Thero pivitvā surāmadamatto nagarato nikkhamanto dvārantare patitvā vilapamāno nipajji.

Satthā katabhattakicco nagarā nikkhamanto theraṃ tenākārena nipannaṃ disvā ‘‘gaṇhatha, bhikkhave, sāgata’’nti gāhāpetvā ārāmaṃ agamāsi . Bhikkhū therassa sīsaṃ tathāgatassa pādamūle katvā taṃ nipajjāpesuṃ, so parivattitvā pāde tathāgatābhimukhe katvā nipajji. Satthā bhikkhū paṭipucchi ‘‘kiṃ nu kho, bhikkhave, yaṃ pubbe sāgatassa mayi gāravaṃ, taṃ idāni atthī’’ti? ‘‘Natthi, bhante’’ti. ‘‘Bhikkhave, ambatitthakaṃ nāgarājānaṃ ko damesī’’ti. ‘‘Sāgato, bhante’’ti. ‘‘Kiṃ panetarahi, bhikkhave, sāgato udakadeḍḍūbhakampi dametuṃ sakkuṇeyyā’’ti. ‘‘No hetaṃ, bhante’’. ‘‘Api nu kho, bhikkhave, evarūpaṃ pātuṃ yuttaṃ, yaṃ pivitvā evaṃvisaññī hotī’’ti. ‘‘Ayuttaṃ, bhante’’ti. Atha kho bhagavā theraṃ garahitvā bhikkhū āmantetvā ‘‘surāmerayapāne pācittiya’’nti (pāci. 327) sikkhāpadaṃ paññāpetvā uṭṭhāyāsanā gandhakuṭiṃ pāvisi.

Dhammasabhāyaṃ sannipatitā bhikkhū surāpānassa avaṇṇaṃ kathayiṃsu ‘‘yāva mahādosañcetaṃ, āvuso, surāpānaṃ nāma, tāva paññāsampannaṃ nāma iddhimantaṃ sāgataṃ yathā satthu guṇamattampi na jānāti, tathā akāsī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva suraṃ pivitvā pabbajitā visaññino honti, pubbepi ahesuṃyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto himavantappadese vasati pañcahi antevāsikasatehi parivuto. Atha naṃ vassānasamaye sampatte antevāsikā āhaṃsu ‘‘ācariya, manussapathaṃ gantvā loṇambilaṃ sevitvā āgacchāmā’’ti. ‘‘Āvuso, ahaṃ idheva vasissāmi, tumhe pana gantvā sarīraṃ santappetvā vassaṃ vītināmetvā āgacchathā’’ti. Te ‘‘sādhū’’ti ācariyaṃ vanditvā bārāṇasiṃ gantvā rājuyyāne vasitvā punadivase bahidvāragāmeyeva bhikkhāya caritvā suhitā hutvā punadivase nagaraṃ pavisiṃsu. Manussā sampiyāyamānā bhikkhaṃ adaṃsu. Katipāhaccayena ca raññopi ārocesuṃ ‘‘deva, himavantato pañcasatā isayo āgantvā uyyāne vasanti ghoratapā paramadhitindriyā sīlavanto’’ti. Rājā tesaṃ guṇe sutvā uyyānaṃ gantvā vanditvā katapaṭisanthāro vassānaṃ catumāsaṃ tattheva vasanatthāya paṭiññaṃ gahetvā nimantesi, te tato paṭṭhāya rājageheyeva bhuñjitvā uyyāne vasanti.

Athekadivasaṃ nagare surānakkhattaṃ nāma ahosi. Rājā ‘‘pabbajitānaṃ surā dullabhā’’ti bahuṃ uttamasuraṃ dāpesi. Tāpasā suraṃ pivitvā uyyānaṃ gantvā surāmadamattā hutvā ekacce uṭṭhāya nacciṃsu, ekacce gāyiṃsu, naccitvā gāyitvā khārikādīni avattharitvā niddāyitvā surāmade chinne pabujjhitvā taṃ attano vippakāraṃ disvā ‘‘na amhehi pabbajitasāruppaṃ kata’’nti roditvā paridevitvā ‘‘mayaṃ ācariyena vinābhūtattā evarūpaṃ pāpakammaṃ karimhā’’ti taṅkhaṇaññeva uyyānaṃ pahāya himavantaṃ gantvā paṭisāmitaparikkhārā ācariyaṃ vanditvā nisīditvā ‘‘kiṃ nu kho, tātā, manussapathe bhikkhāya akilamamānā sukhaṃ vasittha, samaggavāsañca pana vasitthā’’ti pucchitā ‘‘ācariya, sukhaṃ vasimha, apica kho pana mayaṃ apātabbayuttakaṃ pivitvā visaññībhūtā satiṃ paccupaṭṭhāpetuṃ asakkontā naccimha ceva gāyimha cā’’ti etamatthaṃ ārocentā imaṃ gāthaṃ samuṭṭhāpetvā āhaṃsu –

81.

‘‘Apāyimha anaccimha, agāyimha rudimha ca;

Visaññīkaraṇiṃ pitvā, diṭṭhā nāhumha vānarā’’ti.

Tattha apāyimhāti suraṃ pivimha. Anaccimhāti taṃ pivitvā hatthapāde lāḷentā naccimha. Agāyimhāti mukhaṃ vivaritvā āyatakena sarena gāyimha. Rudimha cāti puna vippaṭisārino ‘‘evarūpaṃ nāma amhehi kata’’nti rodimha ca. Visaññīkaraṇiṃ pitvā, diṭṭhā nāhumha vānarāti evarūpaṃ saññāvināsanato visaññīkaraṇiṃ suraṃ pivitvā ‘‘etadeva sādhu, yaṃ vānarā nāhumhā’’ti. Evaṃ te attano aguṇaṃ kathesuṃ.

Bodhisatto ‘‘garusaṃvāsarahitānaṃ nāma evarūpaṃ hotiyevā’’ti te tāpase garahitvā ‘‘puna evarūpaṃ mākaritthā’’ti tesaṃ ovādaṃ datvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Ito paṭṭhāya hi ‘‘anusandhiṃ ghaṭetvā’’ti idampi na vakkhāma. Tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana ahameva ahosinti.

Surāpānajātakavaṇṇanā paṭhamā.

[82] 2. Mittavindakajātakavaṇṇanā

Atikkammaramaṇakanti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Imassa pana jātakassa kassapasammāsambuddhakālikaṃ vatthu, taṃ dasakanipāte mahāmittavindakajātake (jā. 1.1.82; 1.5.100 ādayo) āvi bhavissati. Tadā pana bodhisatto imaṃ gāthamāha –

82.

‘‘Atikkamma ramaṇakaṃ, sadāmattañca dūbhakaṃ;

Svāsi pāsāṇamāsīno, yasmā jīvaṃ na mokkhasī’’ti.

Tattha ramaṇakanti tasmiṃ kāle phalikassa nāmaṃ, phalikapāsādañca atikkantosīti dīpeti. Sadāmattañcāti rajatassa nāmaṃ, rajatapāsādañca atikkantosīti dīpeti. Dūbhakanti maṇino nāmaṃ, maṇipāsādañca atikkantosīti dīpeti. Svāsīti so asi tvaṃ. Pāsāṇamāsīnoti khuracakkaṃ nāma pāsāṇamayaṃ vā hoti rajatamayaṃ vā maṇimayaṃ vā, taṃ pana pāsāṇamayameva. So ca tena āsīno atiniviṭṭho ajjhotthaṭo. Tasmā pāsāṇena āsīnattā ‘‘pāsāṇāsīno’’ti vattabbe byañjanasandhivasena makāraṃ ādāya ‘‘pāsāṇamāsīno’’ti vuttaṃ. Pāsāṇaṃ vā āsīno, taṃ khuracakkaṃ āsajja pāpuṇitvā ṭhitoti attho. Yasmā jīvaṃ na mokkhasīti yasmā khuracakkā yāva te pāpaṃ na khīyati, tāva jīvantoyeva na muccissasi, taṃ āsīnosīti.

Imaṃ gāthaṃ vatvā bodhisatto attano vasanaṭṭhānaṃyeva gato. Mittavindakopi khuracakkaṃ ukkhipitvā mahādukkhaṃ anubhavamāno pāpakamme parikkhīṇe yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mittavindako dubbacabhikkhu ahosi, devarājā pana ahameva ahosi’’nti.

Mittavindakajātakavaṇṇanā dutiyā.

[83] 3. Kāḷakaṇṇijātakavaṇṇanā

Mittohave sattapadena hotīti idaṃ satthā jetavane viharanto ekaṃ anāthapiṇḍikassa mittaṃ ārabbha kathesi. So kira anāthapiṇḍikena saddhiṃ sahapaṃsukīḷiko ekācariyasseva santike uggahitasippo nāmena kāḷakaṇṇī nāma. So gacchante kāle duggato hutvā jīvituṃ asakkonto seṭṭhissa santikaṃ agamāsi. So taṃ samassāsetvā paribbayaṃ datvā attano kuṭumbaṃ paṭicchāpesi. So seṭṭhino upakārako hutvā sabbakiccāni karoti. Taṃ seṭṭhissa santikaṃ āgatakāle ‘‘tiṭṭha, kāḷakaṇṇi, nisīda, kāḷakaṇṇi, bhuñja kāḷakaṇṇī’’ti vadanti. Athekadivasaṃ seṭṭhino mittāmaccā seṭṭhiṃ upasaṅkamitvā evamāhaṃsu ‘‘mahāseṭṭhi, mā etaṃ tava santike kari, ‘tiṭṭha, kāḷakaṇṇi, nisīda kāḷakaṇṇi, bhuñja kāḷakaṇṇī’ti hi iminā saddena yakkhopi palāyeyya, na cesa tayā samāno, duggato durūpeto, kiṃ te iminā’’ti. Anāthapiṇḍiko ‘‘nāmaṃ nāma vohāramattaṃ, na taṃ paṇḍitā pamāṇaṃ karonti, sutamaṅgalikena nāma bhavituṃ na vaṭṭati, na sakkā mayā nāmamattaṃ nissāya sahapaṃsukīḷikaṃ sahāyaṃ pariccajitu’’nti tesaṃ vacanaṃ anādāya ekadivasaṃ attano bhogagāmaṃ gacchanto taṃ geharakkhakaṃ katvā agamāsi.

Corā ‘‘seṭṭhi kira bhogagāmaṃ gato, gehamassa vilumpissāmā’’ti nānāvudhahatthā rattibhāge āgantvā gehaṃ parivāresuṃ. Itaropi corānaññeva āgamanaṃ āsaṅkamāno aniddāyantova nisīdi. So corānaṃ āgatabhāvaṃ ñatvā manusse pabodhetuṃ ‘‘tvaṃ saṅkhaṃ dhama, tvaṃ mudiṅgaṃ vādehī’’ti mahāsamajjaṃ karonto viya sakalanivesanaṃ ekasaddaṃ kāresi. Corā ‘‘suññaṃ gehanti dussutaṃ amhehi, attheva idha mahāseṭṭhī’’ti pāsāṇamuggarādīni tattheva chaḍḍetvā palāyiṃsu.

Punadivase manussā tattha tattha chaḍḍite pāsāṇamuggarādayo disvā saṃvegappattā hutvā ‘‘sace ajja evarūpo buddhisampanno gharavicārako nābhavissa, corehi yathāruciyā pavisitvā sabbaṃ gehaṃ viluttaṃ assa, imaṃ daḷhamittaṃ nissāya seṭṭhino vuḍḍhi jātā’’ti taṃ pasaṃsitvā seṭṭhissa bhogagāmato āgatakāle sabbaṃ taṃ pavattiṃ ārocayiṃsu. Atha ne seṭṭhi avoca ‘‘tumhe evarūpaṃ mama geharakkhakaṃ mittaṃ nikkaḍḍhāpetha, sacāyaṃ tumhākaṃ vacanena mayā nikkaḍḍhito assa, ajja me kuṭumbaṃ kiñci nābhavissa, nāmaṃ nāma appamāṇaṃ, hitacittameva pamāṇa’’nti tassa uttaritaraṃ paribbayaṃ datvā ‘‘atthi dāni me idaṃ kathāpābhata’’nti satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā ‘‘na kho, gahapati, idāneva kāḷakaṇṇimitto attano mittassa ghare kuṭumbaṃ rakkhati, pubbepi rakkhiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāyaso seṭṭhi ahosi. Tassa kāḷakaṇṇī nāma mittoti sabbaṃ paccuppannavatthusadisameva. Bodhisatto bhogagāmato āgato taṃ pavattiṃ sutvā ‘‘sace mayā tumhākaṃ vacanena evarūpo mitto nikkaḍḍhito assa, ajja me kuṭumbaṃ kiñci nābhavissā’’ti vatvā imaṃ gāthamāha –

83.

‘‘Mitto have sattapadena hoti, sahāyo pana dvādasakena hoti;

Māsaḍḍhamāsena ca ñāti hoti, tatuttariṃ attasamopi hoti;

Sohaṃ kathaṃ attasukhassa hetu, cirasanthutaṃ kāḷakaṇṇiṃ jaheyya’’nti.

Tattha haveti nipātamattaṃ. Mettāyatīti mitto, mettaṃ paccupaṭṭhāpeti, sinehaṃ karotīti attho. So panesa sattapadena hoti, ekato sattapadavītihāragamanamattena hotīti attho. Sahāyo pana dvādasakena hotīti sabbakiccāni ekato karaṇavasena sabbiriyāpathesu saha gacchatīti sahāyo. So panesa dvādasakena hoti, dvādasāhaṃ ekato nivāsena hotīti attho. Māsaḍḍhamāsena cāti māsena vā aḍḍhamāsena vā. Ñāti hotīti ñātisamo hoti. Tatuttarinti tato uttariṃ ekato vāsena attasamopi hotiyeva. Jaheyyanti ‘‘evarūpaṃ sahāyaṃ kathaṃ jaheyya’’nti mittassa guṇaṃ kathesi. Tato paṭṭhāya puna koci tassa antare vattā nāma nāhosīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kāḷakaṇṇī ānando ahosi, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Kāḷakaṇṇijātakavaṇṇanā tatiyā.

[84] 4. Atthassadvārajātakavaṇṇanā

Ārogyamiccheparamañca lābhanti idaṃ satthā jetavane viharanto ekaṃ atthakusalaṃ kulaputtaṃ ārabbha kathesi. Sāvatthiyañhi ekassa mahāvibhavassa seṭṭhino putto jātiyā sattavasso paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṅkamitvā atthassa dvārapañhaṃ nāma pucchi, so taṃ na jānāti. Athassa etadahosi ‘‘ayaṃ pañho atisukhumo, ṭhapetvā sabbaññubuddhaṃ añño upari bhavaggena, heṭṭhā ca avīcinā paricchinne lokasannivāse etaṃ pañhaṃ kathetuṃ samattho nāma natthī’’ti. So puttamādāya bahuṃ mālāgandhavilepanaṃ gāhāpetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca ‘‘ayaṃ, bhante, dārako paññavā atthakusalo maṃ atthassa dvārapañhaṃ nāma pucchi, ahaṃ taṃ pañhaṃ ajānanto tumhākaṃ santikaṃ āgato, sādhu me, bhante, bhagavā taṃ pañhaṃ kathetū’’ti. Satthā ‘‘pubbepāhaṃ, upāsaka, iminā kumārakenetaṃ pañhaṃ puṭṭho, mayā cassa kathito, tadā naṃ esa jānāti, idāni pana bhavasaṅkhepagatattā na sallakkhetī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhi ahosi. Athassa putto sattavassiko jātiyā paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṅkamitvā ‘‘tāta, atthassa dvāraṃ nāma ki’’nti atthassa dvārapañhaṃ pucchi. Athassa pitā taṃ pañhaṃ kathento imaṃ gāthamāha –

84.

‘‘Ārogyamicche paramañca lābhaṃ, sīlañca vuddhānumataṃ sutañca;

Dhammānuvattī ca alīnatā ca, atthassa dvārā pamukhā chaḷete’’ti.

Tattha ārogyamicche paramañca lābhanti ca-kāro nipātamattaṃ. Tāta, paṭhamameva ārogyasaṅkhātaṃ paramaṃ lābhaṃ iccheyyāti imamatthaṃ dīpento evamāha. Tattha ārogyaṃ nāma sarīrassa ceva cittassa ca arogabhāvo anāturatā. Sarīre hi rogāture neva aladdhaṃ bhogalābhaṃ uppādetuṃ sakkoti, na laddhaṃ paribhuñjituṃ, anāture pana ubhayampetaṃ sakkoti. Citte ca kilesāture neva aladdhaṃ jhānādibhedaṃ lābhaṃ uppādetuṃ sakkoti, na laddhaṃ puna samāpattivasena paribhuñjituṃ. Etasmiṃ anārogye sati aladdhopi lābho na labbhati, laddhopi niratthako hoti, asati panetasmiṃ aladdhopi lābho labbhati, laddhopi sātthako hotīti ārogyaṃ paramo lābho nāma. Taṃ sabbapaṭhamaṃ icchitabbaṃ. Idamekaṃ atthassa dvāranti ayamettha attho. Sīlañcāti ācārasīlaṃ. Iminā lokacārittaṃ dasseti. Vuddhānumatanti guṇavuddhānaṃ paṇḍitānaṃ anumataṃ. Iminā ñāṇasampannānaṃ garūnaṃ ovādaṃ dasseti. Sutañcāti kāraṇanissitaṃ sutaṃ. Iminā imasmiṃ loke atthanissitaṃ bāhusaccaṃ dasseti. Dhammānuvattī cāti tividhassa sucaritadhammassa anuvattanaṃ. Iminā duccaritadhammaṃ vajjetvā sucaritadhammassa anuvattanabhāvaṃ dasseti. Alīnatā cāti cittassa alīnatā anīcatā. Iminā cittassa asaṅkocataṃ paṇītabhāvaṃ uttamabhāvaṃ dasseti. Atthassa dvārā pamukhā chaḷeteti attho nāma vuḍḍhi, tassa vuḍḍhisaṅkhātassa lokiyalokuttarassa atthassa ete pamukhā uttamā cha dvārā upāyā adhigamamukhānīti.

Evaṃ bodhisatto puttassa atthassa dvārapañhaṃ kathesi. So tato paṭṭhāya tesu chasu dhammesu vatti. Bodhisattopi dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā puttova paccuppannaputto, mahāseṭṭhi pana ahameva ahosi’’nti.

Atthassadvārajātakavaṇṇanā catutthā.

[85] 5. Kiṃpakkajātakavaṇṇanā

Āyatiṃ dosaṃ nāññāyāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Aññataro kira kulaputto buddhasāsane uraṃ datvā pabbajito ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkataitthiṃ disvā ukkaṇṭhi. Atha naṃ ācariyupajjhāyā satthu santikaṃ ānayiṃsu. Satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘pañca kāmaguṇā nāmete bhikkhu paribhogakāle ramaṇīyā. So pana tesaṃ paribhogo nirayādīsu paṭisandhidāyakattā kiṃpakkaphalaparibhogasadiso hoti. Kiṃpakkaphalaṃ nāma vaṇṇagandharasasampannaṃ, khāditaṃ pana antāni khaṇḍitvā jīvitakkhayaṃ pāpeti. Pubbe bahū bālajanā tassa dosaṃ adisvā vaṇṇagandharasesu bajjhitvā taṃ phalaṃ paribhuñjitvā jīvitakkhayaṃ pāpuṇiṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāho hutvā pañcahi sakaṭasatehi pubbantāparantaṃ gacchanto aṭavimukhaṃ patvā manusse sannipātetvā ‘‘imissā aṭaviyā visarukkhā nāma atthi, mā kho maṃ anāpucchā pubbe akhāditapubbāni phalāphalāni khāditthā’’ti ovadi. Manussā aṭaviṃ atikkamitvā aṭavimukhe ekaṃ kiṃpakkarukkhaṃ phalabhāraoṇamitasākhaṃ addasaṃsu. Tassa khandhasākhāpattaphalāni saṇṭhānavaṇṇarasagandhehi ambasadisāneva. Tesu ekacce vaṇṇagandharasesu bajjhitvā ambaphalasaññāya phalāni khādiṃsu, ekacce ‘‘satthavāhaṃ pucchitvā khādissāmā’’ti gahetvā aṭṭhaṃsu. Bodhisatto taṃ ṭhānaṃ patvā ye gahetvā ṭhitā, te phalāni chaḍḍāpetvā, ye khādamānā aṭṭhaṃsu, te vamanaṃ kāretvā tesaṃ bhesajjaṃ adāsi. Tesu ekacce arogā jātā, paṭhamameva khāditvā ṭhitā pana jīvitakkhayaṃ pattā. Bodhisattopi icchitaṭṭhānaṃ sotthinā gantvā lābhaṃ labhitvā puna sakaṭṭhānameva āgantvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā taṃ vatthuṃ kathetvā abhisambuddho hutvā imaṃ gāthamāha –

85.

‘‘Āyatiṃ dosaṃ nāññāya, yo kāme paṭisevati;

Vipākante hananti naṃ, kiṃpakkamiva bhakkhita’’nti.

Tattha āyatiṃ dosaṃ nāññāyāti anāgate dosaṃ na aññāya, ajānitvāti attho. Yo kāme paṭisevatīti yo vatthukāme ca kilesakāme ca paṭisevati. Vipākante hananti nanti te kāmā taṃ purisaṃ attano vipākasaṅkhāte ante nirayādīsu uppannaṃ nānappakārena dukkhena saṃyojayamānā hananti. Kathaṃ? Kiṃpakkamiva bhakkhitanti, yathā paribhogakāle vaṇṇagandharasasampattiyā manāpaṃ kiṃpakkaphalaṃ anāgatadosaṃ adisvā bhakkhitaṃ ante hanati, jīvitakkhayaṃ pāpeti, evaṃ paribhogakāle manāpāpi kāmā vipākakāle hanantīti desanaṃ yathānusandhiṃ pāpetvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphalaṃ pāpuṇi. Sesaparisāyapi keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ.

Satthāpi imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā parisā buddhaparisā ahosi, satthavāho pana ahameva ahosi’’nti.

Kiṃpakkajātakavaṇṇanā pañcamā.

[86] 6. Sīlavīmaṃsakajātakavaṇṇanā

Sīlaṃkireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ sīlavīmaṃsakaṃ brāhmaṇaṃ ārabbha kathesi. So kira kosalarājānaṃ nissāya jīvati tisaraṇaṃ gato akhaṇḍapañcasīlo tiṇṇaṃ vedānaṃ pāragū. Rājā ‘‘ayaṃ sīlavā’’ti tassa atirekasammānaṃ karoti. So cintesi ‘‘ayaṃ rājā mayhaṃ aññehi brāhmaṇehi atirekasammānaṃ karoti, ativiya maṃ garuṃ katvā passati, kiṃ nu kho esa mama jātigottakulappadesasippasampattiṃ nissāya imaṃ sammānaṃ karoti, udāhu sīlasampattiṃ, vīmaṃsissāmi tāvā’’ti. So ekadivasaṃ rājūpaṭṭhānaṃ gantvā gharaṃ āgacchanto ekassa heraññikassa phalakato anāpucchitvā ekaṃ kahāpaṇaṃ gahetvā agamāsi, heraññiko brāhmaṇe garubhāvena kiñci avatvā nisīdi. Punadivase dve kahāpaṇe gaṇhi, heraññiko tatheva adhivāsesi. Tatiyadivase kahāpaṇamuṭṭhiṃ aggahesi, atha naṃ heraññiko ‘‘ajja te tatiyo divaso rājakuṭumbaṃ vilumpantassā’’ti ‘‘rājakuṭumbavilumpakacoro me gahito’’ti tikkhattuṃ viravi. Atha naṃ manussā ito cito ca āgantvā ‘‘ciraṃdāni tvaṃ sīlavā viya vicarī’’ti dve tayo pahāre datvā bandhitvā rañño dassesuṃ.

Rājā vippaṭisārī hutvā ‘‘kasmā, brāhmaṇa, evarūpaṃ dussīlakammaṃ karosī’’ti vatvā ‘‘gacchatha, tassa rājāṇaṃ karothā’’ti āha. Brāhmaṇo ‘‘nāhaṃ, mahārāja, coro’’ti āha. Atha ‘‘kasmā rājakuṭumbikassa phalakato kahāpaṇe gaṇhī’’ti? ‘‘Etaṃ mayā tayi mama atisammānaṃ karonte ‘kiṃ nu kho rājā mama jātiādīni nissāya atisammānaṃ karoti, udāhu sīlaṃ nissāyā’ti vīmaṃsanatthāya kataṃ, idāni pana mayā ekaṃsena ñātaṃ. Yathā sīlameva nissāya tayā mama sammāno kato, na jātiādīni. Tathā hi me idāni rājāṇaṃ kāresi, svāhaṃ iminā kāraṇena ‘imasmiṃ loke sīlameva uttamaṃ sīlaṃ pamukha’nti sanniṭṭhānaṃ gato. Imassa panāhaṃ sīlassa anucchavikaṃ karonto gehe ṭhito kilese paribhuñjanto na sakkhissāmi kātuṃ, ajjeva jetavanaṃ gantvā satthu santike pabbajissāmi, pabbajjaṃ me detha, devā’’ti vatvā rājānaṃ anujānāpetvā jetavanābhimukho pāyāsi.

Atha naṃ ñātisuhajjabandhavā sannipatitvā nivāretuṃ asakkontā nivattiṃsu. So satthu santikaṃ gantvā pabbajjaṃ yācitvā pabbajjañca upasampadañca labhitvā avissaṭṭhakammaṭṭhāno vipassanaṃ vaḍḍhetvā arahattaṃ patvā satthāraṃ upasaṅkamitvā ‘‘bhante, mayhaṃ pabbajjā matthakaṃ pattā’’ti aññaṃ byākāsi. Tassa taṃ aññabyākaraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū ‘‘āvuso, asuko nāma rañño upaṭṭhākabrāhmaṇo attano sīlaṃ vīmaṃsitvā rājānaṃ āpucchitvā pabbajitvā arahatte patiṭṭhito’’ti tassa guṇaṃ kathayamānā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāni ayameva brāhmaṇo attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ akāsi, pubbepi paṇḍitā attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ kariṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi dānādhimutto sīlajjhāsayo akhaṇḍapañcasīlo. Rājā sesabrāhmaṇehi atirekaṃ tassa sammānaṃ karotīti sabbaṃ purimasadisameva. Bodhisatte pana bandhitvā rañño santikaṃ nīyamāne ahituṇḍikā antaravīthiyaṃ sappaṃ kīḷāpentā naṅguṭṭhe gaṇhanti, gīvāya gaṇhanti, gale veṭhenti. Bodhisatto te disvā ‘‘mā, tātā, evaṃ sappaṃ naṅguṭṭhe gaṇhatha, mā gīvāya gaṇhatha, mā gale veṭhetha. Ayañhi vo ḍaṃsitvā jīvitakkhayaṃ pāpeyyā’’ti āha. Ahituṇḍikā ‘‘ayaṃ, brāhmaṇa, sappo sīlavā ācārasampanno tādiso dussīlo na hoti, tvaṃ pana attano dussīlatāya anācārena rājakuṭumbavilumpakacoroti bandhitvā nīyasī’’ti āhaṃsu.

So cintesi ‘‘sappāpi tāva aḍaṃsantā aviheṭhentā ‘sīlavanto’ti nāmaṃ labhanti, kimaṅgaṃ pana manussabhūtā. Sīlameva imasmiṃ loke uttamaṃ, natthi tato uttaritara’’nti. Atha naṃ netvā rañño dassesuṃ. Rājā ‘‘kiṃ idaṃ, tātā’’ti pucchi. ‘‘Rājakuṭumbavilumpako coro, devā’’ti. ‘‘Tena hissa rājāṇaṃ karothā’’ti. Brāhmaṇo ‘‘nāhaṃ, mahārāja, coro’’ti āha. ‘‘Atha kasmā kahāpaṇe aggahesī’’ti ca vutte purimanayeneva sabbaṃ ārocento ‘‘svāhaṃ iminā kāraṇena ‘imasmiṃ loke sīlameva uttamaṃ, sīlaṃ pāmokkha’nti sanniṭṭhānaṃ gato’’ti vatvā ‘‘tiṭṭhatu tāva idaṃ, āsīvisopi tāva aḍaṃsanto aviheṭhento ‘sīlavā’ti vattabbataṃ labhati. Imināpi kāraṇena sīlameva uttamaṃ, sīlaṃ pavara’’nti sīlaṃ vaṇṇento imaṃ gāthamāha –

86.

‘‘Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññatī’’ti.

Tattha sīlaṃ kirevāti kāyavācācittehi avītikkamasaṅkhātaṃ ācārasīlameva. Kirāti anussavavasena vadati. Kalyāṇanti sundarataraṃ. Anuttaranti jeṭṭhakaṃ sabbaguṇadāyakaṃ. Passāti attanā diṭṭhakāraṇaṃ abhimukhaṃ karonto katheti. Sīlavāti na haññatīti ghoravisopi samāno aḍaṃsanaaviheṭhanamattakena sīlavāti pasaṃsaṃ labhati, na haññati na vihaññatīti. Imināpi kāraṇena sīlameva uttamanti.

Evaṃ bodhisatto imāya gāthāya rañño dhammaṃ desetvā kāme pahāya isipabbajjaṃ pabbajitvā himavantaṃ pavisitvā pañcābhiññā aṭṭha samāpattiyo nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, rājaparisā buddhaparisā, purohito pana ahameva ahosi’’nti.

Sīlavīmaṃsakajātakavaṇṇanā chaṭṭhā.

[87] 7. Maṅgalajātakavaṇṇanā

Yassa maṅgalā samūhatāti idaṃ satthā veḷuvane viharanto ekaṃ sāṭakalakkhaṇabrāhmaṇaṃ ārabbha kathesi. Rājagahavāsiko kireko brāhmaṇo kotuhalamaṅgaliko tīsu ratanesu appasanno micchādiṭṭhiko aḍḍho mahaddhano mahābhogo, tassa samugge ṭhapitaṃ sāṭakayugaṃ mūsikā khādiṃsu. Athassa sīsaṃ nhāyitvā ‘‘sāṭake āharathā’’ti vuttakāle mūsikāya khāditabhāvaṃ ārocayiṃsu. So cintesi ‘‘sace idaṃ mūsikādaṭṭhaṃ sāṭakayugaṃ imasmiṃ gehe bhavissati, mahāvināso bhavissati. Idañhi avamaṅgalaṃ kāḷakaṇṇisadisaṃ puttadhītādīnaṃ vā dāsakammakarādīnaṃ vā na sakkā dātuṃ. Yo hi idaṃ gaṇhissati, sabbassa mahāvināso bhavissati, āmakasusāne taṃ chaḍḍāpessāmi, na kho pana sakkā dāsakammakarādīnaṃ hatthe dātuṃ. Te hi ettha lobhaṃ uppādetvā imaṃ gahetvā vināsaṃ pāpuṇeyyuṃ, puttassa taṃ hatthe dassāmī’’ti. So puttaṃ pakkosāpetvā tamatthaṃ ārocetvā ‘‘tvampi naṃ, tāta, hatthena aphusitvā daṇḍakena gahetvā āmakasusāne chaḍḍetvā sīsaṃ nhāyitvā ehī’’ti pesesi.

Satthāpi kho taṃ divasaṃ paccūsasamaye bodhaneyyabandhave olokento imesaṃ pitāputtānaṃ sotāpattiphalassa upanissayaṃ disvā migavīthiṃ gahetvā migaluddako viya gantvā āmakasusānadvāre nisīdi chabbaṇṇabuddharasmiyo vissajjento. Māṇavopi pitu vacanaṃ sampaṭicchitvā ajagarasappaṃ viya taṃ yugasāṭakaṃ yaṭṭhikoṭiyā gahetvā āmakasusānadvāraṃ pāpuṇi. Atha naṃ satthā ‘‘kiṃ karosi māṇavā’’ti āha. ‘‘Bho gotama, idaṃ sāṭakayugaṃ mūsikādaṭṭhaṃ kāḷakaṇṇisadisaṃ halāhalavisūpamaṃ, mama pitā ‘añño etaṃ chaḍḍento lobhaṃ uppādetvā gaṇheyyā’ti bhayena maṃ pahiṇi, ahametaṃ chaḍḍetvā sīsaṃ nhāyissāmīti āgatomhi, bho gotamā’’ti. ‘‘Tena hi chaḍḍehī’’ti. Māṇavo chaḍḍesi, satthā ‘‘amhākaṃ dāni vaṭṭatī’’ti tassa sammukhāva gaṇhi. ‘‘Avamaṅgalaṃ, bho gotama, etaṃ kāḷakaṇṇisadisaṃ, mā gaṇhi mā gaṇhī’’ti tasmiṃ vārayamāneyeva taṃ gahetvā veḷuvanābhimukho pāyāsi.

Māṇavo vegena gantvā pitu ārocesi ‘‘tāta, mayā āmakasusāne chaḍḍitaṃ sāṭakayugaṃ samaṇo gotamo ‘amhākaṃ vaṭṭatī’ti mayā vāriyamānopi gahetvā veḷuvanaṃ gato’’ti. Brāhmaṇo cintesi ‘‘taṃ sāṭakayugaṃ avamaṅgalaṃ kāḷakaṇṇisadisaṃ, taṃ vaḷañjento samaṇopi gotamo nassissati, vihāropi nassissati, tato amhākaṃ garahā bhavissati, samaṇassa gotamassa aññe bahū sāṭake datvā taṃ chaḍḍāpessāmī’’ti. So bahū sāṭake gāhāpetvā puttena saddhiṃ veḷuvanaṃ gantvā satthāraṃ disvā ekamantaṃ ṭhito evamāha ‘‘saccaṃ kira vo, bho gotama, āmakasusāne sāṭakayugaṃ gahita’’nti? ‘‘Saccaṃ, brāhmaṇā’’ti. ‘‘Bho gotama, taṃ sāṭakayugaṃ avamaṅgalaṃ, tumhe taṃ paribhuñjamānā nassissatha, sakalavihāropi nassissati. Sace vo nivāsanaṃ vā pārupanaṃ vā nappahoti, ime sāṭake gahetvā taṃ chaḍḍāpethā’’ti. Atha naṃ satthā ‘‘mayaṃ brāhmaṇa pabbajitā nāma, amhākaṃ āmakasusāne antaravīthiyaṃ saṅkāraṭṭhāne nhānatitthe mahāmaggeti evarūpesu ṭhānesu chaḍḍitā vā patitā vā pilotikā vaṭṭati, tvaṃ pana na idāneva evaṃladdhiko, pubbepi evaṃladdhikoyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte magadharaṭṭhe rājagahanagare dhammiko magadharājā rajjaṃ kāresi. Tadā bodhisatto ekasmiṃ udiccabrāhmaṇakule nibbattitvā viññutaṃ patto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavante vasamāno ekasmiṃ kāle himavantato nikkhamitvā rājagahanagare rājuyyānaṃ patvā tattha vasitvā dutiyadivase bhikkhācāratthāya nagaraṃ pāvisi. Rājā taṃ disvā pakkosāpetvā pāsāde nisīdāpetvā bhojetvā uyyāneyeva vasanatthāya paṭiññaṃ gaṇhi. Bodhisatto rañño nivesane bhuñjitvā uyyāne vasati. Tasmiṃ kāle rājagahanagare dussalakkhaṇabrāhmaṇo nāma ahosi. Tassa samugge ṭhapitaṃ sāṭakayuganti sabbaṃ purimasadisameva.

Māṇave pana susānaṃ gacchante bodhisatto paṭhamataraṃ gantvā susānadvāre nisīditvā tena chaḍḍitaṃ sāṭakayugaṃ gahetvā uyyānaṃ agamāsi. Māṇavo gantvā pitu ārocesi. Pitā ‘‘rājakulūpako tāpaso nasseyyā’’ti bodhisattassa santikaṃ gantvā ‘‘tāpasa, tayā gahitasāṭake chaḍḍehi, mā nassī’’ti āha. Tāpaso ‘‘amhākaṃ susāne chaḍḍitapilotikā vaṭṭati, na mayaṃ kotuhalamaṅgalikā, kotuhalamaṅgalaṃ nāmetaṃ na buddhapaccekabuddhabodhisattehi vaṇṇitaṃ, tasmā paṇḍitena nāma kotuhalamaṅgalikena na bhavitabba’’nti brāhmaṇassa dhammaṃ desesi. Brāhmaṇo dhammaṃ sutvā diṭṭhiṃ bhinditvā bodhisattaṃ saraṇaṃ gato. Bodhisattopi aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthāpi imaṃ atītaṃ āharitvā abhisambuddho hutvā brāhmaṇassa dhammaṃ desento imaṃ gāthamāha –

87.

‘‘Yassa maṅgalā samūhatā, uppātā supinā ca lakkhaṇā ca;

So maṅgaladosavītivatto, yugayogādhigato na jātumetī’’ti.

Tattha yassa maṅgalā samūhatāti yassa arahato khīṇāsavassa diṭṭhamaṅgalaṃ, sutamaṅgalaṃ, mutamaṅgalanti ete maṅgalā samucchinnā. Uppātā supinā ca lakkhaṇā cāti ‘‘evarūpo candaggāho bhavissati, evarūpo sūriyaggāho bhavissati, evarūpo nakkhattaggāho bhavissati, evarūpo ukkāpāto bhavissati, evarūpo disāḍāho bhavissatī’’ti ime pañca mahāuppātā, nānappakārā supinā, subhagalakkhaṇaṃ, dubbhagalakkhaṇaṃ, itthilakkhaṇaṃ, purisalakkhaṇaṃ, dāsilakkhaṇaṃ, dāsalakkhaṇaṃ, asilakkhaṇaṃ, hatthilakkhaṇaṃ, assalakkhaṇaṃ, usabhalakkhaṇaṃ, āvudhalakkhaṇaṃ, vatthalakkhaṇanti evamādikāni lakkhaṇāni ime ca diṭṭhiṭṭhānā yassa samūhatā, na etehi uppātādīhi attano maṅgalaṃ vā avamaṅgalaṃ vā pacceti. So maṅgaladosavītivattoti so khīṇāsavo sabbamaṅgaladose vītivatto atikkanto pajahitvā ṭhito. Yugayogādhigatoti ‘‘kodho ca upanāho ca, makkho ca paḷāso cā’’tiādinā (vibha. 833) nayena dve dve ekato āgatakilesā yugā nāma. Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogoti ime saṃsāre yojanabhāvato cattāro yogā nāma. Te yuge ca yoge cāti yugayoge adhigato abhibhavitvā gato vītivatto samatikkanto khīṇāsavo bhikkhu. Na jātumetīti puna paṭisandhivasena ekaṃseneva imaṃ lokaṃ na eti nāgacchatīti.

Evaṃ satthā imāya gāthāya brāhmaṇassa dhammaṃ desetvā saccāni pakāsesi, saccapariyosāne brāhmaṇo saddhiṃ puttena sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi – ‘‘tadā eteva pitāputtā idāni pitāputtā ahesuṃ, tāpaso pana ahameva ahosi’’nti.

Maṅgalajātakavaṇṇanā sattamā.

[88] 8. Sārambhajātakavaṇṇanā

Kalyāṇimeva muñceyyāti idaṃ satthā jetavane viharanto omasavādasikkhāpadaṃ (pāci. 15) ārabbha kathesi. Dvepi vatthūni heṭṭhā nandivisālajātake vuttasadisāneva. Imasmiṃ pana jātake bodhisatto gandhāraraṭṭhe takkasilāyaṃ aññatarassa brāhmaṇassa sārambho nāma balibaddo ahosi. Satthā idaṃ atītavatthuṃ kathetvā abhisambuddho hutvā imaṃ gāthamāha –

88.

‘‘Kalyāṇimeva muñceyya, na hi muñceyya pāpikaṃ;

Mokkho kalyāṇiyā sādhu, mutvā tappati pāpika’’nti.

Tattha kalyāṇimeva muñceyyāti catudosavinimuttaṃ kalyāṇiṃ sundaraṃ anavajjaṃ vācameva muñceyya vissajjeyya katheyya. Na hi muñceyya pāpikanti pāpikaṃ lāmikaṃ paresaṃ appiyaṃ amanāpaṃ na muñceyya na katheyya. Mokkhokalyāṇiyā sādhūti kalyāṇavācāya vissajjanameva imasmiṃ loke sādhu sundaraṃ bhaddakaṃ. Mutvā tappati pāpikanti pāpikaṃ pharusavācaṃ muñcitvā vissajjetvā kathetvā so puggalo tappati socati kilamatīti.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo ānando ahosi, brāhmaṇī uppalavaṇṇā, sārambho pana ahameva ahosi’’nti.

Sārambhajātakavaṇṇanā aṭṭhamā.

[89] 9. Kuhakajātakavaṇṇanā

Vācāvakira te āsīti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Kuhakavatthu uddālakajātake āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekaṃ gāmakaṃ upanissāya eko kūṭajaṭilo kuhakatāpaso vasati. Eko kuṭumbiko tassa araññe paṇṇasālaṃ kāretvā tattha naṃ vāsento attano gehe paṇītāhārena paṭijaggati. So taṃ kūṭajaṭilaṃ ‘‘sīlavā eso’’ti saddahitvā corabhayena suvaṇṇanikkhasataṃ tassa paṇṇasālaṃ netvā bhūmigataṃ katvā ‘‘idaṃ olokeyyāsi, bhante’’ti āha. Atha naṃ tāpaso ‘‘pabbajitānaṃ nāma, āvuso, evarūpaṃ kathetuṃ, na vaṭṭati, amhākaṃ pana parasantake lobho nāma natthī’’ti āha. So ‘‘sādhu, bhante’’ti tassa vacanaṃ saddahitvā pakkāmi. Duṭṭhatāpaso ‘‘sakkā ettakena jīvitu’’nti katipāhaṃ atikkamitvā taṃ suvaṇṇaṃ gahetvā antarāmagge ekasmiṃ ṭhāne ṭhapetvā āgantvā paṇṇasālāyameva vasitvā punadivase tassa gehe bhattakiccaṃ katvā evamāha ‘‘āvuso, mayaṃ tumhe nissāya ciraṃ vasimha, aticiraṃ ekasmiṃ ṭhāne vasantānaṃ manussehi saddhiṃ saṃsaggo hoti, saṃsaggo ca nāma pabbajitānaṃ malaṃ, tasmā gacchāmaha’’nti vatvā tena punappunaṃ yāciyamānopi nivattituṃ na icchi. Atha naṃ so ‘‘evaṃ sante gacchatha, bhante’’ti yāva gāmadvāraṃ anugantvā nivatti. Tāpasopi thokaṃ gantvāva ‘‘imaṃ kuṭumbikaṃ mayā vañcetuṃ vaṭṭatī’’ti cintetvā jaṭānaṃ antare tiṇaṃ ṭhapetvā paṭinivatti. Kuṭumbiko ‘‘kiṃ, bhante, nivattitthā’’ti pucchi. Āvuso tumhākaṃ gehacchadanato me jaṭāsu ekatiṇaṃ laggaṃ, adinnādānañca nāma pabbajitānaṃ na vaṭṭati, taṃ ādāya āgatomhīti. Kuṭumbiko ‘‘chaḍḍetvā gacchatha, bhante’’ti vatvā ‘‘tiṇasalākampi nāma parasantakaṃ na gaṇhāti, aho kukkuccako me ayyo’’ti pasīditvā vanditvā uyyojesi.

Tadā pana bodhisattena bhaṇḍatthāya paccantaṃ gacchantena tasmiṃ nivesane nivāso gahito hoti. So tāpasassa vacanaṃ sutvāva ‘‘addhā iminā duṭṭhatāpasena imassa kiñci gahitaṃ bhavissatī’’ti kuṭumbikaṃ pucchi ‘‘atthi pana te, samma, kiñci etassa tāpasassa santike nikkhitta’’nti? ‘‘Atthi, samma, suvaṇṇanikkhasata’’nti. ‘‘Tena hi gaccha, taṃ upadhārehī’’ti . So paṇṇasālaṃ gantvā taṃ adisvā vegenāgantvā ‘‘natthi, sammā’’ti āha. ‘‘Na te suvaṇṇaṃ aññena gahitaṃ, teneva kuhakatāpasena gahitaṃ, ehi, taṃ anubandhitvā gaṇhāmā’’ti vegena gantvā kūṭatāpasaṃ gaṇhitvā hatthehi ca pādehi ca pothetvā suvaṇṇaṃ āharāpetvā gaṇhiṃsu. Bodhisatto suvaṇṇaṃ disvā ‘‘nikkhasataṃ haramāno asajjitvā tiṇamatte sattosī’’ti vatvā taṃ garahanto imaṃ gāthamāha –

89.

‘‘Vācāva kira te āsi, saṇhā sakhilabhāṇino;

Tiṇamatte asajjittho, no ca nikkhasataṃ hara’’nti.

Tattha vācāva kira te āsi, saṇhā sakhilabhāṇinoti ‘‘pabbajitānaṃ tiṇamattampi adinnaṃ ādātuṃ na vaṭṭatī’’ti evaṃ sakhilaṃ muduvacanaṃ vadantassa vācā eva kira te saṇhā āsi, vacanamattameva maṭṭhaṃ ahosīti attho. Tiṇamatte asajjitthoti kūṭajaṭila ekissā tiṇasalākāya kukkuccaṃ kurumāno tvaṃ satto āsatto laggo ahosi. No ca nikkhasataṃ haranti imaṃ pana nikkhasataṃ haranto asatto nillaggova jātosīti.

Evaṃ bodhisatto taṃ garahitvā ‘‘mā puna, kūṭajaṭila, evarūpamakāsī’’ti ovādaṃ datvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idānevesa bhikkhu kuhako, pubbepi kuhakoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā kūṭatāpaso kuhakabhikkhu ahosi, paṇḍitapuriso pana ahameva ahosi’’nti.

Kuhakajātakavaṇṇanā navamā.

[90] 10. Akataññujātakavaṇṇanā

Yo pubbe katakalyāṇoti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Tassa kireko paccantavāsiko seṭṭhi adiṭṭhasahāyo ahosi. So ekadā paccante uṭṭhānakabhaṇḍassa pañca sakaṭasatāni pūretvā kammantikamanusse āha – ‘‘gacchatha, bho, imaṃ bhaṇḍaṃ sāvatthiṃ netvā amhākaṃ sahāyakassa anāthapiṇḍikamahāseṭṭhissa paccagghena vikkiṇitvā paṭibhaṇḍaṃ āharathā’’ti. Te ‘‘sādhū’’ti tassa vacanaṃ sampaṭicchitvā sāvatthiṃ gantvā mahāseṭṭhiṃ disvā paṇṇākāraṃ datvā taṃ pavattiṃ ārocesuṃ. Mahāseṭṭhi ‘‘svāgataṃ vo’’ti tesaṃ āvāsañca paribbayañca dāpetvā sahāyakassa sukhaṃ pucchitvā bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ dāpesi. Te paccantaṃ gantvā tamatthaṃ attano seṭṭhissa ārocesuṃ.

Aparabhāge anāthapiṇḍikopi tatheva pañca sakaṭasatāni tattha pesesi. Manussā tattha gantvā paṇṇākāraṃ ādāya paccantavāsikaseṭṭhiṃ passiṃsu. So ‘‘kuto āgacchathā’’ti pucchitvā ‘‘sāvatthito tumhākaṃ sahāyakassa anāthapiṇḍikassa santikā’’ti vutte ‘‘anāthapiṇḍikoti kassaci purisassa nāmaṃ bhavissatī’’ti parihāsaṃ katvā paṇṇākāraṃ gahetvā ‘‘gacchatha tumhe’’ti uyyojesi, neva nivāsaṃ, na paribbayaṃ dāpesi. Te sayameva bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ ādāya sāvatthiṃ āgantvā seṭṭhissa taṃ pavattiṃ ārocesuṃ.

Atha so paccantavāsī punapi ekavāraṃ tatheva pañca sakaṭasatāni sāvatthiṃ pesesi, manussā paṇṇākāraṃ ādāya mahāseṭṭhiṃ passiṃsu. Te pana disvā anāthapiṇḍikassa manussā ‘‘mayaṃ, sāmi, etesaṃ nivāsañca bhattañca paribbayañca jānissāmā’’ti vatvā tesaṃ sakaṭāni bahinagare tathārūpe ṭhāne mocāpetvā ‘‘tumhe idheva vasatha, amhākaṃ vo ghare yāgubhattañca paribbayo ca bhavissatī’’ti gantvā dāsakammakare sannipātetvā majjhimayāmasamanantare pañca sakaṭasatāni vilumpitvā nivāsanapārupanānipi nesaṃ acchinditvā goṇe palāpetvā sakaṭāni vicakkāni katvā bhūmiyaṃ ṭhapetvā cakkānipi gaṇhitvāva agamaṃsu. Paccantavāsino nivāsanamattassapi sāmikā ahutvā bhītā vegena palāyitvā paccantameva gatā. Seṭṭhimanussāpi tamatthaṃ mahāseṭṭhino ārocesuṃ. So ‘‘atthi dānidaṃ kathāpābhata’’nti satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā ‘‘na kho, gahapati, so paccantavāsī idāneva evaṃsīlo, pubbepi evaṃsīloyeva ahosī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ mahāvibhavo seṭṭhi ahosi. Tasseko paccantavāsiko seṭṭhi adiṭṭhasahāyo ahosi. Sabbaṃ atītavatthu paccuppannavatthusadisameva bodhisatto pana attano manussehi ‘‘ajja amhehi idaṃ nāma kata’’nti ārocite ‘‘paṭhamaṃ attano kataṃ upakāraṃ ajānantā pacchā evarūpaṃ labhantiyevā’’ti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthamāha –

90.

‘‘Yo pubbe katakalyāṇo, katattho nāvabujjhati;

Pacchā kicce samuppanne, kattāraṃ nādhigacchatī’’ti.

Tatrāyaṃ piṇḍattho – khattiyādīsu yo koci puriso pubbe paṭhamataraṃ aññena katakalyāṇo katūpakāro katattho nipphāditakicco hutvā taṃ parena attani kataṃ kalyāṇañceva atthañca na jānāti, so pacchā attano kicce samuppanne tassa kiccassa kattāraṃ nādhigacchati na labhatīti.

Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā paccantavāsī idānīpi paccantavāsīyeva, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Akataññujātakavaṇṇanā dasamā.

Apāyimhavaggo navamo.

Tassuddānaṃ –

Surāpānaṃ mittavindaṃ, kāḷakaṇṇī atthadvāraṃ;

Kiṃpakkasīlavīmaṃsaṃ, maṅgalañcāpi sārambhaṃ;

Kuhakaṃ akataññū cāti.

10. Littavaggo

[91] 1. Littajātakavaṇṇanā

Littaṃparamena tejasāti idaṃ satthā jetavane viharanto apaccavekkhitaparibhogaṃ ārabbha kathesi. Tasmiṃ kira kāle bhikkhū cīvarādīni labhitvā yebhuyyena apaccavekkhitvā paribhuñjanti. Te cattāro paccaye apaccavekkhitvā paribhuñjamānā yebhuyyena nirayatiracchānayonito na muccanti. Satthā taṃ kāraṇaṃ ñatvā bhikkhūnaṃ anekapariyāyena dhammiṃ kathaṃ kathetvā apaccavekkhitaparibhoge ādīnavaṃ dassetvā ‘‘bhikkhave, bhikkhunā nāma cattāro paccaye labhitvā apaccavekkhitvā paribhuñjituṃ na vaṭṭati, tasmā ito paṭṭhāya cattāro paccaye paccavekkhitvā paribhuñjeyyāthā’’ti paccavekkhanavidhiṃ dassento ‘‘idha pana, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena tantiṃ ṭhapetvā ‘‘bhikkhave, cattāro paccaye evaṃ paccavekkhitvā paribhuñjituṃ vaṭṭati, apaccavekkhitvā paribhogo nāma halāhalavisaparibhogasadiso. Porāṇakā hi apaccavekkhitvā dosaṃ ajānitvā visaṃ paribhuñjitvā vipākante mahādukkhaṃ anubhaviṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ mahābhogakule nibbattitvā vayappatto akkhadhutto ahosi. Athāparo kūṭakkhadhutto bodhisattena saddhiṃ kīḷanto attano jaye vattamāne keḷimaṇḍalaṃ na bhindati, parājayakāle pana akkhaṃ mukhe pakkhipitvā ‘‘akkho naṭṭho’’ti keḷimaṇḍalaṃ bhinditvā pakkamati. Bodhisatto tassa taṃ kāraṇaṃ ñatvā ‘‘hotu, jānissāmettha patirūpakāraṇa’’nti akkhe ādāya attano ghare halāhalavisena rañjitvā punappunaṃ sukkhāpetvā te ādāya tassa santikaṃ gantvā ‘‘ehi, samma, akkhehi kīḷāmā’’ti āha. So ‘‘sādhu, sammā’’ti keḷimaṇḍalaṃ sajjetvā tena saddhiṃ kīḷanto attano parājayakāle ekaṃ akkhaṃ mukhe pakkhipi. Atha naṃ bodhisatto tathā karontaṃ disvā ‘‘gilāhi tāva, pacchā idaṃ nāmetanti jānissasī’’ti codetuṃ imaṃ gāthamāha –

91.

‘‘Littaṃ paramena tejasā, gilamakkhaṃ puriso na bujjhati;

Gila re gila pāpadhuttaka, pacchā te kaṭukaṃ bhavissatī’’ti.

Tattha littanti makkhitaṃ rañjitaṃ. Paramena tejasāti uttamatejasampannena halāhalavisena. Gilanti gilanto. Akkhanti guḷakaṃ. Na bujjhatīti ‘‘ayaṃ me gilato idaṃ nāma karissatī’’ti na jānāti. Gila reti gilāhi are. Gilāti punapi codento vadati. Pacchā te kaṭukaṃ bhavissatīti imasmiṃ te akkhe gilite pacchā etaṃ visaṃ tikhiṇaṃ bhavissatīti attho.

So bodhisattassa kathentasseva visavegena mucchito akkhīni parivattetvā khandhaṃ nāmetvā pati. Bodhisatto ‘‘idānissa jīvitadānaṃ dātuṃ vaṭṭatī’’ti osadhaparibhāvitaṃ vamanayogaṃ datvā vametvā sappiphāṇitamadhusakkarādayo khādāpetvā arogaṃ katvā ‘‘puna evarūpaṃ mā akāsī’’ti ovaditvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘bhikkhave, apaccavekkhitaparibhogo nāma apaccavekkhitvā katavisaparibhogasadiso hotī’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā paṇḍitadhutto ahameva ahosiṃ, kūṭadhutto panettha na kathīyati, yathā ca ettha, evaṃ sabbattha. Yo pana imasmiṃ kāle na paññāyati, so na kathīyatevā’’ti.

Littajātakavaṇṇanā paṭhamā.

[92] 2. Mahāsārajātakavaṇṇanā

Ukkaṭṭhesūramicchantīti idaṃ satthā jetavane viharanto āyasmantaṃ ānandattheraṃ ārabbha kathesi. Ekasmiñhi samaye kosalarañño itthiyo cintayiṃsu ‘‘buddhuppādo nāma dullabho, tathā manussapaṭilābho, paripuṇṇāyatanatā ca. Mayañca imaṃ dullabhaṃ khaṇasamavāyaṃ labhitvāpi attano ruciyā vihāraṃ gantvā dhammaṃ vā sotuṃ buddhapūjaṃ vā kātuṃ dānaṃ vā dātuṃ na labhāma, mañjūsāya pakkhittā viya vasāma, rañño kathetvā amhākaṃ dhammaṃ desetuṃ anucchavikaṃ ekaṃ bhikkhuṃ pakkosāpetvā tassa santike dhammaṃ sossāma, tato yaṃ sakkhissāma, taṃ uggaṇhissāma, dānādīni ca puññāni karissāma. Evaṃ no ayaṃ khaṇapaṭilābho saphalo bhavissatī’’ti. Tā sabbāpi rājānaṃ upasaṅkamitvā attanā cintitakāraṇaṃ kathayiṃsu. Rājā ‘‘sādhū’’ti sampaṭicchi.

Athekadivasaṃ rājā uyyānakīḷaṃ kīḷitukāmo uyyānapālaṃ pakkosāpetvā ‘‘uyyānaṃ sodhehī’’ti āha. Uyyānapālo uyyānaṃ sodhento satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā rañño santikaṃ gantvā ‘‘suddhaṃ, deva, uyyānaṃ, apicettha aññatarasmiṃ rukkhamūle bhagavā nisinno’’ti āha. Rājā ‘‘sādhu, samma, satthu santike dhammampi sossāmā’’ti alaṅkatarathaṃ abhiruhitvā uyyānaṃ gantvā satthu santikaṃ agamāsi.

Tasmiñca samaye chattapāṇi nāmeko anāgāmī upāsako satthu santike dhammaṃ suṇamāno nisinno hoti. Rājā taṃ disvā āsaṅkamāno muhuttaṃ ṭhatvā puna ‘‘sacāyaṃ pāpako bhaveyya, na satthu santike nisīditvā dhammaṃ suṇeyya, apāpakena iminā bhavitabba’’nti cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Upāsako buddhagāravena rañño paccuṭṭhānaṃ vā vandanaṃ vā na akāsi, tenassa rājā anattamano ahosi. Satthā tassa anattamanabhāvaṃ ñatvā upāsakassa guṇaṃ kathesi ‘‘ayaṃ, mahārāja, upāsako bahussuto āgatāgamo kāmesu vītarāgo’’ti rājā ‘‘na iminā orakena bhavitabbaṃ, yassa satthā guṇaṃ vaṇṇetī’’ti cintetvā ‘‘upāsaka, vadeyyāsi yena te attho’’ti āha. Upāsako ‘‘sādhū’’ti sampaṭicchi. Rājā satthu santike dhammaṃ sutvā satthāraṃ padakkhiṇaṃ katvā pakkāmi.

So ekadivasaṃ uparipāsāde mahāvātapānaṃ vivaritvā ṭhito taṃ upāsakaṃ bhuttapātarāsaṃ chattamādāya jetavanaṃ gacchantaṃ disvā pakkosāpetvā evamāha ‘‘tvaṃ kira, upāsaka, bahussuto, amhākañca itthiyo dhammaṃ sotukāmā ceva uggahetukāmā ca, sādhu vatassa sace tāsaṃ dhammaṃ vāceyyāsī’’ti. ‘‘Deva, gihīnaṃ nāma rājantepure dhammaṃ desetuṃ vā vācetuṃ vā nappatirūpaṃ, ayyānaṃ eva patirūpa’’nti. Rājā ‘‘saccaṃ esa vadatī’’ti uyyojetvā itthiyo pakkosāpetvā ‘‘bhadde, ahaṃ tumhākaṃ dhammadesanatthāya ca dhammavācanatthāya ca satthu santikaṃ gantvā ekaṃ bhikkhuṃ yācāmi, asītiyā mahāsāvakesu kataraṃ yācāmī’’ti āha. Tā sabbāpi mantetvā dhammabhaṇḍāgārikaṃ ānandattherameva ārocesuṃ. Rājā satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno evamāha ‘‘bhante, amhākaṃ gehe itthiyo ānandattherassa santike dhammaṃ sotuñca uggaṇhituñca icchanti, sādhu vata sace thero amhākaṃ gehe dhammaṃ deseyya ceva vāceyya cā’’ti. Satthā ‘‘sādhū’’ti sampaṭicchitvā theraṃ āṇāpesi. Tato paṭṭhāya rañño itthiyo therassa santike dhammaṃ suṇanti ceva uggaṇhanti ca.

Athekadivasaṃ rañño cūḷāmaṇi naṭṭho. Rājā tassa naṭṭhabhāvaṃ sutvā amacce āṇāpesi ‘‘sabbe antovaḷañjanake manusse gahetvā cūḷāmaṇiṃ āharāpethā’’ti. Amaccā mātugāme ādiṃ katvā cūḷāmaṇiṃ paripucchantā adisvā mahājanaṃ kilamenti. Taṃ divasaṃ ānandatthero rājanivesanaṃ paviṭṭho. Yathā tā itthiyo pubbe theraṃ disvāva haṭṭhatuṭṭhā dhammaṃ suṇanti ceva uggaṇhanti ca, tathā akatvā sabbā domanassappattāva ahesuṃ. Tato therena ‘‘kasmā tumhe ajja evarūpā jātā’’ti pucchitā evamāhaṃsu ‘‘bhante, rañño cūḷāmaṇiṃ pariyesāmāti amaccā mātugāme upādāya antovaḷañjanake kilamenti, na jānāma kassa ‘kiṃ bhavissatī’ti, tenamha domanassappattā’’ti. Thero ‘‘mā cintayitthā’’ti tā samassāsetvā rañño santikaṃ gantvā paññattāsane nisīditvā ‘‘maṇi kira te, mahārāja, naṭṭho’’ti pucchi. ‘‘Āma, bhante’’ti. ‘‘Asakkhi pana taṃ āharāpetu’’nti. ‘‘Bhante, sabbaṃ antojanaṃ gahetvā kilamentopi na sakkomi āharāpetu’’nti. ‘‘Mahārāja, mahājanaṃ akilametvāva āharaṇūpāyo atthī’’ti. ‘‘Kataro, bhante’’ti? ‘‘Piṇḍadānaṃ, mahārājā’’ti. ‘‘Kataraṃ piṇḍadānaṃ, bhante’’ti? ‘‘Mahārāja, yattakesu āsaṅkā atthi, te gahetvā ekekassa ekekaṃ palālapiṇḍaṃ vā mattikāpiṇḍaṃ vā datvā ‘imaṃ paccūsakāle āharitvā asukaṭṭhāne nāma pātethā’ti vattabbaṃ. Yena gahito bhavissati, so tasmiṃ pakkhipitvā āharissati. Sace paṭhamadivaseyeva pātenti, iccetaṃ kusalaṃ. No ce pātenti, dutiyadivasepi tatiyadivasepi tatheva kātabbaṃ. Evaṃ mahājano ca na kilamissati, maṇiñca labhissasī’’ti evaṃ vatvā thero agamāsi.

Rājā vuttanayeneva tayo divase dāpesi, neva maṇiṃ āhariṃsu. Thero tatiyadivase āgantvā ‘‘kiṃ, mahārāja, pātito maṇī’’ti pucchi. ‘‘Na pātenti, bhante’’ti. ‘‘Tena hi, mahārāja, mahātalasmiṃyeva paṭicchannaṭṭhāne mahācāṭiṃ ṭhapāpetvā udakassa pūrāpetvā sāṇiṃ parikkhipāpetvā ‘sabbe antovaḷañjanakamanussā ca itthiyo ca uttarāsaṅgaṃ katvā ekekova antosāṇiṃ pavisitvā hatthaṃ dhovitvā āgacchantū’ti vadehī’’ti thero imaṃ upāyaṃ ācikkhitvā pakkāmi. Rājā tathā kāresi. Maṇicoro cintesi ‘‘dhammabhaṇḍāgāriko imaṃ adhikaraṇaṃ ādāya maṇiṃ adassetvā osakkissatīti aṭṭhānametaṃ, pātetuṃ dāni vaṭṭatī’’ti maṇiṃ paṭicchannaṃ katvā ādāya antosāṇiṃ pavisitvā cāṭiyaṃ pātetvā nikkhami. Sabbesaṃ nikkhantakāle udakaṃ chaḍḍetvā maṇiṃ addasaṃsu. Rājā ‘‘theraṃ nissāya mahājanaṃ akilametvāva me maṇi laddho’’ti tussi, antovaḷañjanakamanussāpi ‘‘theraṃ nissāya mahādukkhato muttamhā’’ti tussiṃsu. ‘‘Therassānubhāvena rañño cūḷāmaṇi laddho’’ti therassānubhāvo sakalanagare ceva bhikkhusaṅghe ca pākaṭo jāto.

Dhammasabhāyaṃ sannisinnā bhikkhū therassa guṇaṃ vaṇṇayiṃsu ‘‘āvuso, ānandatthero attano bahussutatāya paṇḍiccena upāyakusalatāya mahājanaṃ akilametvā upāyeneva rañño maṇiṃ dassesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāni ānandeneva parahatthagataṃ bhaṇḍaṃ dassitaṃ, pubbepi paṇḍitā mahājanaṃ akilametvā upāyeneva tiracchānahatthagataṃ bhaṇḍaṃ dassayiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sabbasippesu nipphattiṃ patto tasseva amacco ahosi. Athekadivasaṃ rājā mahantena parivārena uyyānaṃ gantvā vanantarāni vicaritvā udakakīḷaṃ kīḷitukāmo maṅgalapokkharaṇiṃ otaritvā itthāgārampi pakkosi. Itthiyo attano attano sīsūpagagīvūpagādīni ābharaṇāni omuñcitvā uttarāsaṅgesu pakkhipitvā samuggapiṭṭhesu ṭhapetvā dāsiyo paṭicchāpetvā pokkharaṇiṃ otariṃsu. Athekā uyyānamakkaṭī sākhantare nisinnā deviṃ piḷandhanāni omuñcitvā uttarāsaṅge pakkhipitvā samuggapiṭṭhe ṭhapayamānaṃ disvā tassā muttāhāraṃ piḷandhitukāmā hutvā dāsiyā pamādaṃ olokayamānā nisīdi, dāsīpi taṃ rakkhamānā tahaṃ tahaṃ oloketvā nisinnāyeva niddāyituṃ ārabhi. Makkaṭī tassā pamādabhāvaṃ ñatvā vātavegena otaritvā mahāmuttāhāraṃ gīvāya paṭimuñcitvā vātavegena uppatitvā sākhantare nisīditvā aññāsaṃ makkaṭīnaṃ dassanabhayena ekasmiṃ rukkhasusiraṭṭhāne ṭhapetvā upasantūpasantā viya taṃ rakkhamānā nisīdi.

Sāpi kho dāsī paṭibujjhitvā muttāhāraṃ apassantī kampamānā aññaṃ upāyaṃ adisvā ‘‘puriso deviyā muttāhāraṃ gahetvā palāto’’ti mahāviravaṃ viravi. Ārakkhamanussā tato tato sannipatitvā tassā vacanaṃ sutvā rañño ārocayiṃsu. Rājā ‘‘coraṃ gaṇhathā’’ti āha. Purisā uyyānā nikkhamitvā ‘‘coraṃ gaṇhatha, coraṃ gaṇhathā’’ti ito cito ca olokenti. Atheko jānapado balikārakapuriso taṃ saddaṃ sutvā kampamāno palāyi. Taṃ disvā rājapurisā ‘‘ayaṃ coro bhavissatī’’ti anubandhitvā taṃ gahetvā pothetvā ‘‘are, duṭṭhacora, evaṃ mahāsāraṃ nāma piḷandhanaṃ avaharissasī’’ti paribhāsiṃsu. So cintesi ‘‘sacāhaṃ ‘na gaṇhāmī’ti vakkhāmi, ajja me jīvitaṃ natthi, pothentāyeva maṃ māressanti, sampaṭicchāmi na’’nti. So ‘‘āma, sāmi, gahitaṃ me’’ti āha. Atha naṃ bandhitvā rañño santikaṃ ānayiṃsu. Rājāpi naṃ pucchi ‘‘gahitaṃ te mahāsārapiḷandhana’’nti? ‘‘Āma, devā’’ti . ‘‘Idāni taṃ kaha’’nti. ‘‘Deva, mayā mahāsāraṃ nāma mañcapīṭhampi na diṭṭhapubbaṃ, seṭṭhi pana maṃ mahāsārapiḷandhanaṃ gaṇhāpesi, sohaṃ taṃ gahetvāva tassa adāsiṃ, so naṃ jānātī’’ti.

Rājā seṭṭhiṃ pakkosāpetvā ‘‘gahitaṃ te imassa hatthato mahāsārapiḷandhana’’nti pucchi. ‘‘Āma, devā’’ti. ‘‘Kahaṃ ta’’nti. ‘‘Purohitassa me dinna’’nti. Purohitampi pakkosāpetvā tatheva pucchi, sopi sampaṭicchitvā ‘‘gandhabbassa me dinna’’nti āha. Tampi pakkosāpetvā ‘‘purohitassa hatthato te mahāsārapiḷandhanaṃ gahita’’nti pucchi. ‘‘Āma, devā’’ti. ‘‘Kahaṃ ta’’nti. ‘‘Kilesavasena me vaṇṇadāsiyā dinna’’nti. Tampi pakkosāpetvā pucchi, sā ‘‘na gaṇhāmī’’ti āha. Te pañca jane pucchantānaññeva sūriyo atthaṃ gato. Rājā ‘‘idāni vikālo jāto, sve jānissāmā’’ti te pañca jane amaccānaṃ datvā nagaraṃ pāvisi.

Bodhisatto cintesi – ‘‘idaṃ piḷandhanaṃ antovaḷañje naṭṭhaṃ, ayañca gahapatiko bahivaḷañjo, dvārepi balavārakkho, tasmā antovaḷañjanakānampi taṃ gahetvā palāyituṃ na sakkā. Evaṃ neva bahivaḷañjanakānaṃ, na anto, uyyāne vaḷañjanakānaṃ gahaṇūpāyo dissati. Iminā duggatamanussena ‘seṭṭhissa me dinna’nti kathentena attano mokkhatthāya kathitaṃ bhavissati, seṭṭhināpi ‘purohitassa me dinna’nti kathentena ‘ekato hutvā nittharissāmī’ti cintetvā kathitaṃ bhavissati, purohitenāpi ‘gandhabbassa me dinna’nti kathentena ‘bandhanāgāre gandhabbaṃ nissāya sukhena vasissāmā’ti cintetvā kathitaṃ bhavissati, gandhabbenāpi ‘vaṇṇadāsiyā me dinna’nti kathentena ‘ekantena anukkaṇṭhitā bhavissāmā’ti cintetvā kathitaṃ bhavissati, imehi pañcahipi corehi na bhavitabbaṃ, uyyāne makkaṭā bahū, piḷandhanena ekissā makkaṭiyā hatthe āruḷhena bhavitabba’’nti. So rājānaṃ upasaṅkamitvā ‘‘mahārāja, core amhākaṃ niyyādetha, mayaṃ taṃ kiccaṃ sodhessāmā’’ti āha. Rājā ‘‘sādhu, paṇḍita, sodhehī’’ti tassa niyyādesi.

Bodhisatto attano dāsapurise pakkosāpetvā te pañca jane ekasmiṃyeva ṭhāne vasāpetvā samantā ārakkhaṃ katvā kaṇṇaṃ datvā ‘‘yaṃ te aññamaññaṃ kathenti, taṃ mayhaṃ ārocethā’’ti vatvā pakkāmi. Te tathā akaṃsu. Tato manussānaṃ sannisinnavelāya seṭṭhi taṃ gahapatikaṃ āha – ‘‘are, duṭṭhagahapati, tayā ahaṃ, mayā vā tvaṃ kahaṃ diṭṭhapubbo, kadā te mayhaṃ piḷandhanaṃ dinna’’nti āha. So ‘‘sāmi mahāseṭṭhi, ahaṃ mahāsāraṃ nāma rukkhasārapādakaṃ mañcapīṭhampi na jānāmi, ‘taṃ nissāya pana mokkhaṃ labhissāmī’ti evaṃ avacaṃ, mā me kujjha, sāmī’’ti āha. Purohitopi seṭṭhiṃ āha ‘‘mahāseṭṭhi, tvaṃ iminā attano adinnakameva mayhaṃ kathaṃ adāsī’’ti? ‘‘Mayampi dve issarā, amhākaṃ ekato hutvā ṭhitakāle kammaṃ khippaṃ nipphajjissatī’’ti kathesinti. Gandhabbopi purohitaṃ āha ‘‘brāhmaṇa, kadā tayā mayhaṃ piḷandhanaṃ dinna’’nti? ‘‘Ahaṃ taṃ nissāya vasanaṭṭhāne sukhaṃ vasissāmī’’ti kathesinti. Vaṇṇadāsīpi gandhabbaṃ āha ‘‘are duṭṭhagandhabba, ahaṃ kadā tava santikaṃ gatapubbā, tvaṃ vā mama santikaṃ āgatapubbo, kadā te mayhaṃ piḷandhanaṃ dinna’’nti? Bhagini kiṃkāraṇā kujjhasi, ‘‘amhesu pañcasu ekato vasantesu gharāvāso bhavissati, anukkaṇṭhamānā sukhaṃ vasissāmā’’ti kathesinti. Bodhisatto payojitamanussānaṃ santikā taṃ kathaṃ sutvā tesaṃ tathato acorabhāvaṃ ñatvā ‘‘makkaṭiyā gahitapiḷandhanaṃ upāyeneva pātessāmī’’ti geṇḍumayāni bahūni piḷandhanāni kāretvā uyyāne makkaṭiyo gāhāpetvā hatthapādagīvāsu geṇḍupiḷandhanāni piḷandhāpetvā vissajjesi. Itarā makkaṭī piḷandhanaṃ rakkhamānā uyyāne eva nisīdi.

Bodhisatto manusse āṇāpesi ‘‘gacchatha tumhe, uyyāne sabbā makkaṭiyo upadhāretha, yassā taṃ piḷandhanaṃ passatha, taṃ uttāsetvā piḷandhanaṃ gaṇhathā’’ti. Tāpi kho makkaṭiyo ‘‘piḷandhanaṃ no laddha’’nti tuṭṭhapahaṭṭhā uyyāne vicarantiyo tassā santikaṃ gantvā ‘‘passa amhākaṃ piḷandhana’’nti āhaṃsu. Sā makkaṭī asahamānā ‘‘kiṃ iminā geṇḍupiḷandhanenā’’ti muttāhāraṃ piḷandhitvā nikkhami. Atha naṃ te purisā disvā piḷandhanaṃ chaḍḍāpetvā āharitvā bodhisattassa adaṃsu. So taṃ ādāya rañño dassetvā ‘‘idaṃ te deva piḷandhanaṃ, te pañcapi acorā, idaṃ pana uyyāne makkaṭiyā ābhata’’nti āha. ‘‘Kathaṃ pana te, paṇḍita, makkaṭiyā hatthaṃ āruḷhabhāvo ñāto, kathaṃ te gahita’’nti? So sabbaṃ ācikkhi. Rājā tuṭṭhamānaso ‘‘saṅgāmasīsādīsu nāma sūrādayo icchitabbā hontī’’ti bodhisattassa thutiṃ karonto imaṃ gāthamāha –

92.

‘‘Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍita’’nti.

Tattha ukkaṭṭheti upakaṭṭhe, ubhatobyūḷhe saṅgāme sampahāre vattamāneti attho. Sūramicchantīti asaniyāpi matthake patamānāya apalāyinaṃ sūraṃ icchanti, tasmiṃ khaṇe evarūpo saṅgāmayodho patthetabbo hoti. Mantīsu akutūhalanti kattabbākattabbakiccaṃ sammantanakāle uppanne mantīsu yo akutūhalo avikiṇṇavāco mantaṃ na bhindati, taṃ icchanti, tādiso tesu ṭhānesu patthetabbo hoti. Piyañca annapānamhīti madhure annapāne paccupaṭṭhite sahaparibhuñjanatthāya piyapuggalaṃ patthenti, tādiso tasmiṃ kāle patthetabbo hoti. Atthe jāte ca paṇḍitanti atthagambhīre dhammagambhīre kismiñcideva kāraṇe vā pañhe vā uppanne paṇḍitaṃ vicakkhaṇaṃ icchanti. Tathārūpo hi tasmiṃ samaye patthetabbo hotīti.

Evaṃ rājā bodhisattaṃ vaṇṇetvā thometvā ghanavassaṃ vassento mahāmegho viya sattāhi ratanehi pūjetvā tassovāde ṭhatvā dānādīni puññāni katvā yathākammaṃ gato, bodhisattopi yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā therassa guṇaṃ kathetvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Mahāsārajātakavaṇṇanā dutiyā.

[93] 3. Vissāsabhojanajātakavaṇṇanā

Navissase avissattheti idaṃ satthā jetavane viharanto vissāsabhojanaṃ ārabbha kathesi. Tasmiṃ kira samaye yebhuyyena bhikkhū ‘‘mātarā no dinnaṃ, pitarā no dinnaṃ, bhātarā, bhaginiyā, cūḷamātarā, cūḷapitarā, mātulena, mātulāniyā dinnaṃ. Amhākaṃ gihikālepi bhikkhukālepi ete dātuṃ yuttarūpāvā’’ti ñātīhi dinne cattāro paccaye vissatthā hutvā apaccavekkhitvā paribhuñjanti. Satthā taṃ kāraṇaṃ ñatvā ‘‘bhikkhūnaṃ mayā dhammadesanaṃ kātuṃ vaṭṭatī’’ti bhikkhū sannipātāpetvā ‘‘bhikkhave, bhikkhunā nāma ñātīhipi aññātīhipi dinnake cattāro paccaye paccavekkhitvāva paribhogo kātabbo. Apaccavekkhitvā paribhogaṃ katvā hi kālaṃ kurumāno bhikkhu yakkhapetaattabhāvato na muccati, apaccavekkhitaparibhogo nāmesa visaparibhogasadiso. Visañhi vissāsikena dinnakampi avissāsikena dinnakampi māretiyeva. Pubbepi vissāsena dinnaṃ visaṃ paribhuñjitvā jīvitakkhayaṃ pattā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhi ahosi. Tasseko gopālako kiṭṭhasambādhasamaye gāvo gahetvā araññaṃ pavisitvā tattha gosālaṃ katvā rakkhanto vasati. Seṭṭhino ca kālena kālaṃ gorasaṃ āharati. Athassa gosālāya avidūre sīho nivāsaṃ gaṇhi. Gāvīnaṃ sīhasantāsena milātānaṃ khīraṃ mandaṃ ahosi. Atha naṃ ekadivasaṃ sappiṃ ādāya āgataṃ seṭṭhi pucchi ‘‘kiṃ nu kho, samma gopālaka, mandaṃ sappī’’ti? So taṃ kāraṇaṃ ācikkhi. ‘‘Atthi pana, samma, tassa sīhassa katthaci paṭibandho’’ti? ‘‘Atthissa sāmi, ekāya migamātukāya saddhiṃ saṃsaggo’’ti. ‘‘Sakkā pana taṃ gāhāpetu’’nti? ‘‘Sakkā, sāmī’’ti. ‘‘Tena hi taṃ gahetvā tassā nalāṭato paṭṭhāya sarīre lomāni visena punappunaṃ rajitvā sukkhāpetvā dve tayo divase atikkāmetvā taṃ migamātukaṃ vissajjehi, so tassā sinehena sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇissati. Athassa cammanakhadāṭhā ceva vasañca maṃsañca gahetvā āgaccheyyāsī’’ti halāhalavisaṃ datvā uyyojesi.

So gopālako jālaṃ khipitvā upāyena taṃ migamātukaṃ gaṇhitvā tathā akāsi. Sīho taṃ disvāva balavasinehena tassā sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇi. Gopālakopi cammādīni gahetvā bodhisattassa santikaṃ agamāsi. Bodhisatto taṃ kāraṇaṃ ñatvā ‘‘paresu sineho nāma na kātabbo, evaṃ balasampannopi sīho migarājā kilesavasena saṃsaggaṃ nissāya migamātukāya sarīraṃ lehanto visaparibhogaṃ katvā jīvitakkhayaṃ patto’’ti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthamāha –

93.

‘‘Na vissase avissatthe, vissatthepi na vissase;

Vissāsā bhayamanveti, sīhaṃva migamātukā’’ti.

Tatrāyaṃ saṅkhepattho – yo pubbe sabhayo attani avissattho ahosi, tasmiṃ avissatthe, yo pubbepi nibbhayo attani vissāsikoyeva, tasmiṃ vissatthepi na vissase, neva vissāsaṃ kareyya. Kiṃkāraṇā? Vissāsā bhayamanveti, yo hi mittepi amittepi vissāso, tato bhayameva āgacchati. Kathaṃ? Sīhaṃva migamātukā, yathā mittasanthavavasena katavissāsāya migamātukāya santikā sīhassa bhayaṃ anveti, upagataṃ sampattanti attho. Yathā vā vissāsavasena sīhaṃ migamātukā anvetā upagatātipi attho.

Evaṃ bodhisatto sampattaparisāya dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mahāseṭṭhi ahameva ahosi’’nti.

Vissāsabhojanajātakavaṇṇanā tatiyā.

[94] 4. Lomahaṃsajātakavaṇṇanā

Sotattososinno cevāti idaṃ satthā vesāliṃ upanissāya pāṭikārāme viharanto sunakkhattaṃ ārabbha kathesi. Ekasmiñhi samaye sunakkhatto satthu upaṭṭhāko hutvā pattacīvaramādāya vicaramāno korakkhattiyassa dhammaṃ rocento dasabalassa pattacīvaraṃ niyyādetvā korakkhattiyaṃ nissāya vasati. Tassa kālakañjikaasurayoniyaṃ nibbattakāle gihi hutvā ‘‘natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, na so niyyāti takkarassa sammā dukkhakkhayāyā’’ti (ma. ni. 1.146) vesāliyaṃ tiṇṇaṃ pākārānaṃ antare vicaranto satthu avaṇṇaṃ bhāsati.

Athāyasmā sāriputto piṇḍāya caranto tassevaṃ avaṇṇaṃ bhāsantassa sutvā piṇḍapātapaṭikkanto tamatthaṃ bhagavato ārocesi. Bhagavā ‘‘kodhano, sāriputta, sunakkhatto moghapuriso, kodhavasenevamāha, kodhavasenāpi pana ‘na so niyyāti takkarassa sammā dukkhakkhayāyā’ti vadanto ajānitvāpi mayhaṃ guṇameva bhāsati. Na kho pana so moghapuriso mayhaṃ guṇaṃ jānāti. Mayhañhi, sāriputta, cha abhiññā nāma atthi, ayampi me uttarimanussadhammova. Dasabalañāṇāni atthi, catuvesārajjañāṇaṃ atthi, catuyoniparicchedakañāṇaṃ atthi, pañcagatiparicchedakañāṇaṃ atthi, ayampi me uttarimanussadhammova. Evaṃ uttarimanussadhammasamannāgataṃ pana maṃ yo evaṃ vadeyya ‘natthi samaṇassa gotamassa uttarimanussadhammo’ti, so taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’’ti evaṃ attano vijjamānaṃ uttarimanussadhammassa guṇaṃ kathetvā ‘‘sunakkhatto kira, sāriputta, korakkhattiyassa dukkarakārikāya micchātape pasanno, micchātape pasīdantena pana mayi eva pasīdituṃ vaṭṭati. Ahañhi ito ekanavutikappamatthake ‘atthi nu kho ettha sāro’ti bāhirakaṃ micchātapaṃ vīmaṃsanto caturaṅgasamannāgataṃ brahmacariyavāsaṃ vasiṃ, tapassī sudaṃ homi paramatapassī, lūkho sudaṃ homi paramalūkho, jegucchī sudaṃ homi paramajegucchī, pavivitto sudaṃ homi paramapavivitto’’ti vatvā therena yācito atītaṃ āhari.

Atīte ekanavutikappamatthake bodhisatto ‘‘bāhirakatapaṃ vīmaṃsissāmī’’ti ājīvakapabbajjaṃ pabbajitvā acelako ahosi rajojalliko, pavivitto ahosi ekavihārī. Manusse disvā migo viya palāyi, mahāvikatibhojano ahosi, vacchakagomayādīni paribhuñji, appamādavihāratthāya araññe ekasmiṃ bhiṃsanake vanasaṇḍe vihāsi. Tasmimpi viharanto himapātasamaye antaraṭṭhake rattiṃ vanasaṇḍā nikkhamitvā abbhokāse viharitvā sūriye uggate vanasaṇḍaṃ pavisati. So yathā rattiṃ abbhokāse himodakena tinto, tatheva divā vanasaṇḍato paggharantehi udakabindūhi temayi. Evaṃ ahorattaṃ sītadukkhaṃ anubhoti. Gimhānaṃ pana pacchime māse divā abbhokāse viharitvā rattiṃ vanasaṇḍaṃ pavisati. So yathā divā abbhokāse ātapena pariḷāhappatto, tatheva rattiṃ nivāte vanasaṇḍe pariḷāhaṃ pāpuṇāti, sarīrā sedadhārā muccanti. Athassa pubbe assutapubbā ayaṃ gāthā paṭibhāsi –

94.

‘‘Sotatto sosinno ceva, eko bhiṃsanake vane;

Naggo na caggimāsīno, esanāpasuto munī’’ti.

Tattha sotattoti sūriyasantāpena suṭṭhu tatto. Sosinnoti himodakena susinno suṭṭhu tinto. Eko bhiṃsanake vaneti yattha paviṭṭhānaṃ yebhuyyena lomāni haṃsanti, tathārūpe bhiṃsanakevanasaṇḍe eko adutiyova ahosinti dīpeti. Naggo na caggimāsīnoti naggo ca na ca aggimāsīno. Tathā sītena pīḷiyamānopi neva nivāsanapārupanaṃ vā ādiyiṃ, na ca aggiṃ āgamma nisīdinti dīpeti. Esanāpasutoti abrahmacariyepi tasmiṃ brahmacariyasaññī hutvā ‘‘brahmacariyamevetaṃ esanā gavesanā upāyo brahmalokassā’’ti evaṃ tāya brahmacariyesanāya pasuto anuyutto ussukkaṃ āpanno ahosinti dasseti. Munīti ‘‘muni kho esa monatthāya paṭipanno’’ti evaṃ lokena sambhāvito ahosinti dīpeti.

Evaṃ caturaṅgasamannāgataṃ brahmacariyaṃ caritvā bodhisatto maraṇakāle upaṭṭhitaṃ nirayanimittaṃ disvā ‘‘idaṃ vatasamādānaṃ niratthaka’’nti ñatvā taṅkhaṇaññeva taṃ laddhiṃ bhinditvā sammādiṭṭhiṃ gahetvā devaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘ahaṃ tena samayena so ājīvako ahosi’’nti.

Lomahaṃsajātakavaṇṇanā catutthā.

[95] 5. Mahāsudassanajātakavaṇṇanā

Aniccā vata saṅkhārāti idaṃ satthā parinibbānamañce nipanno ānandattherassa ‘‘mā, bhante, bhagavā imasmiṃ khuddakanagarake’’tyādivacanaṃ (dī. ni. 2.210) ārabbha kathesi. Tathāgate hi jetavane viharante sāriputtatthero kattikapuṇṇamāyaṃ nāḷakagāmake jātovarake parinibbāyi, mahāmoggallāno kattikamāsasseva kāḷapakkhaamāvasiyaṃ. Evaṃ parinibbute aggasāvakayuge ‘‘ahampi kusinārāyaṃ parinibbāyissāmī’’ti anupubbena cārikaṃ caramāno tattha gantvā yamakasālānamantare uttarasīsake mañcake anuṭṭhānaseyyāya nipajji. Atha naṃ āyasmā ānandatthero ‘‘mā, bhante, bhagavā imasmiṃ khuddakanagarake visame ujjaṅgalanagarake, sākhānagarake parinibbāyi, aññesaṃ campārājagahādīnaṃ mahānagarānaṃ aññatarasmiṃ bhagavā parinibbāyatū’’ti yāci. Satthā ‘‘mā, ānanda, imaṃ ‘khuddakanagarakaṃ, ujjaṅgalanagarakaṃ sākhānagaraka’nti vadehi, ahañhi pubbe sudassanacakkavattirājakāle imasmiṃ nagare vasiṃ, tadā idaṃ dvādasayojanikena ratanapākārena parikkhittaṃ mahānagaraṃ ahosī’’ti vatvā therena yācito atītaṃ āharanto mahāsudassanasuttaṃ (dī. ni. 2.241 ādayo) kathesi.

Tadā pana mahāsudassanaṃ sudhammapāsādā otaritvā avidūre sattaratanamaye tālavane paññattasmiṃ kappiyamañcake dakkhiṇena passena anuṭṭhānaseyyāya nipannaṃ disvā ‘‘imāni te, deva, caturāsīti nagarasahassāni kusāvatirājadhānippamukhāni, ettha chandaṃ karohī’’ti subhaddāya deviyā vutte mahāsudassano ‘‘mā devi evaṃ avaca, atha kho ‘ettha chandaṃ vinehi, mā apekkhaṃ akāsī’ti evaṃ maṃ ovadā’’ti vatvā ‘‘kiṃkāraṇā, devā’’ti pucchito ‘‘ajjāhaṃ kālakiriyaṃ karissāmī’’ti. Atha naṃ devī rodamānā akkhīni puñchitvā kicchena kasirena tathā vatvā rodi paridevi. Sesāpi caturāsītisahassaitthiyo rodiṃsu parideviṃsu. Amaccādīsupi ekopi adhivāsetuṃ nāsakkhi, sabbepi rodiṃsu. Bodhisatto ‘‘alaṃ, bhaṇe, mā saddamakatthā’’ti sabbe nivāretvā deviṃ āmantetvā ‘‘mā tvaṃ devi rodi, mā paridevi. Tilaphalamattopi hi saṅkhāro nicco nāma natthi, sabbepi aniccā bhedanadhammā evā’’ti vatvā deviṃ ovadanto imaṃ gāthamāha –

95.

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.

Tattha aniccā vata saṅkhārāti bhadde subhaddādevi, yattakā kehici paccayehi samāgantvā katā khandhāyatanādayo saṅkhārā, sabbe te aniccāyeva nāma. Etesu hi rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccaṃ. Cakkhu aniccaṃ…pe… dhammā aniccā. Yaṃkiñci saviññāṇakaṃ aviññāṇakaṃ ratanaṃ, sabbaṃ taṃ aniccameva. Iti ‘‘aniccā vata saṅkhārā’’ti gaṇha. Kasmā? Uppādavayadhamminoti, sabbe hete uppādadhammino ceva vayadhammino ca uppajjanabhijjanasabhāvāyeva, tasmā ‘‘aniccā’’ti veditabbā. Yasmā ca aniccā, tasmā uppajjitvā nirujjhanti, uppajjitvā ṭhitiṃ patvāpi nirujjhantiyeva. Sabbeva hete nibbattamānā uppajjanti nāma, bhijjamānā nirujjhanti nāma. Tesaṃ uppāde satiyeva ca ṭhiti nāma hoti, ṭhitiyā satiyeva bhaṅgo nāma hoti, na hi anuppannassa ṭhiti nāma , nāpi ṭhitaṃ abhijjanakaṃ nāma atthi. Iti sabbepi saṅkhārā tīṇi lakkhaṇāni patvā tattha tattheva nirujjhanti, tasmā sabbepime aniccā khaṇikā ittarā adhuvā pabhaṅguno calitā samīritā anaddhaniyā payātā tāvakālikā nissārā, tāvakālikaṭṭhena māyāmarīcipheṇasadisā. Tesu bhadde subhaddādevi, kasmā sukhasaññaṃ uppādesi, evaṃ pana gaṇha tesaṃ vūpasamo sukhoti, sabbavaṭṭavūpasamanato tesaṃ vūpasamo nāma nibbānaṃ, tadevekaṃ ekantato sukhaṃ, tato aññaṃ sukhaṃ nāma natthīti.

Evaṃ mahāsudassano amatamahānibbānena desanāya kūṭaṃ gahetvā avasesassapi mahājanassa ‘‘dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karothā’’ti ovādaṃ datvā devalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā subhaddā devī rāhulamātā ahosi, pariṇāyakaratanaṃ rāhulo, sesaparisā buddhaparisā, mahāsudassano pana ahameva ahosi’’nti.

Mahāsudassanajātakavaṇṇanā pañcamā.

[96] 6. Telapattajātakavaṇṇanā

Samatittikaṃ anavasesakanti idaṃ satthā sumbharaṭṭhe sedakaṃ nāma nigamaṃ upanissāya aññatarasmiṃ vanasaṇḍe viharanto janapadakalyāṇisuttaṃ ārabbha kathesi. Tatra hi bhagavā –

‘‘Seyyathāpi, bhikkhave, ‘janapadakalyāṇī janapadakalyāṇī’ti kho, bhikkhave, mahājanakāyo sannipateyya, sā kho panassa janapadakalyāṇī paramapāsāvinī nacce, paramapāsāvinī gīte. ‘Janapadakalyāṇī naccati gāyatī’ti kho, bhikkhave, bhiyyosomattāya mahājanakāyo sannipateyya. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo. Tamenaṃ evaṃ vadeyya ‘‘ayaṃ te, ambho purisa, samatittiko telapatto antarena ca mahājanakāyassa antarena ca janapadakalyāṇiyā pariharitabbo, puriso ca taṃ ukkhittāsiko piṭṭhito piṭṭhito anubandhissati ‘yattheva naṃ thokampi chaḍḍessasi, tattheva te sīsaṃ pātessāmī’’’ti. ‘‘Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyā’’ti? ‘‘No hetaṃ, bhante’’. Upamā kho myāyaṃ, bhikkhave, katā atthassa viññāpanāya. Ayamevettha attho – ‘samatittiko telapatto’ti kho, bhikkhave, kāyagatāyetaṃ satiyā adhivacanaṃ. Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ ‘kāyagatā no sati bhāvitā bhavissati susamāraddhā’ti evañhi vo, bhikkhave, sikkhitabba’’nti (saṃ. ni. 5.386) –

Idaṃ janapadakalyāṇisuttaṃ sātthaṃ sabyañjanaṃ kathesi.

Tatrāyaṃ saṅkhepattho – janapadakalyāṇīti janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā, nātirassā, nātikisā, nātithūlā, nātikāḷā, nāccodātā, atikkantā mānusakavaṇṇaṃ, apattā dibbavaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ, maṃsakalyāṇaṃ, nhārukalyāṇaṃ, aṭṭhikalyāṇaṃ, vayokalyāṇanti imehi pana pañcahi kalyāṇehi samannāgatattā pañcakalyāṇasamannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ nāma natthi, attano sarīrobhāseneva dvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti suvaṇṇasāmā vā. Ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti. Ayamassā maṃsakalyāṇatā. Vīsati nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya, muttaṭṭhāne khīradhārāsadisāni. Ayamassā nhārukalyāṇatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti. Ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi pana samānā soḷasavassuddesikā viya hoti nibbalipalitā. Ayamassā vayokalyāṇatā.

Paramapāsāvinīti ettha pana pasavanaṃ pasavo, pavattīti attho. Pasavo eva pāsāvo, paramo pāsāvo paramapāsāvo, so assā atthīti paramapāsāvinī. Nacce ca gīte ca uttamappavatti seṭṭhakiriyā. Uttamameva naccaṃ naccati, gītañca gāyatīti vuttaṃ hoti.

Atha puriso āgaccheyyāti na attano ruciyā āgaccheyya, ayaṃ panettha adhippāyo – athevaṃ mahājanamajjhe janapadakalyāṇiyā naccamānāya ‘‘sādhu sādhū’’ti sādhukāresu aṅguliphoṭanesu celukkhepesu ca pavattamānesu taṃ pavattiṃ sutvā rājā bandhanāgārato ekaṃ corapurisaṃ pakkosāpetvā nigaḷāni chinditvā samatittikaṃ suparipuṇṇaṃ telapattaṃ tassa hatthe datvā ubhohi hatthehi daḷhaṃ gāhāpetvā ekaṃ asihatthaṃ purisaṃ āṇāpesi ‘‘etaṃ gahetvā janapadakalyāṇiyā samajjaṭṭhānaṃ gaccha. Yattheva cesa pamādaṃ āgamma ekampi telabinduṃ chaḍḍeti, tatthevassa sīsaṃ chindā’’ti. So puriso asiṃ ukkhipitvā taṃ tajjento tattha nesi. So maraṇabhayatajjito jīvitukāmatāya pamādavasena taṃ amanasikaritvā sakimpi akkhīni ummīletvā taṃ janapadakalyāṇiṃ na olokesi. Evaṃ bhūtapubbamevetaṃ vatthu, sutte pana parikappavasenetaṃ vuttanti veditabbaṃ.

Upamākho myāyanti ettha pana telapattassa tāva kāyagatāsatiyā opammasaṃsandanaṃ katameva. Ettha pana rājā viya kammaṃ daṭṭhabbaṃ, asi viya kilesā, ukkhittāsikapuriso viya māro, telapattahattho puriso viya kāyagatāsatibhāvako vipassakayogāvacaro. Iti bhagavā ‘‘kāyagatāsatiṃ bhāvetukāmena bhikkhunā telapattahatthena tena purisena viya satiṃ avissajjetvā appamattena kāyagatāsati bhāvetabbā’’ti imaṃ suttaṃ āharitvā dassesi.

Bhikkhū imaṃ suttañca atthañca sutvā evamāhaṃsu – ‘‘dukkaraṃ, bhante, tena purisena kataṃ tathārūpiṃ janapadakalyāṇiṃ anoloketvā telapattaṃ ādāya gacchantenā’’ti. Satthā ‘‘na, bhikkhave, tena dukkaraṃ kataṃ, sukaramevetaṃ. Kasmā? Ukkhittāsikena purisena santajjetvā nīyamānatāya. Yaṃ pana pubbe paṇḍitā appamādena satiṃ avissajjetvā abhisaṅkhataṃ dibbarūpampi indriyāni bhinditvā anoloketvāva gantvā rajjaṃ pāpuṇiṃsu, etaṃ dukkara’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa rañño puttasatassa sabbakaniṭṭho hutvā nibbatti, so anupubbena viññutaṃ pāpuṇi. Tadā ca rañño gehe paccekabuddhā bhuñjanti, bodhisatto tesaṃ veyyāvaccaṃ karoti. So ekadivasaṃ cintesi ‘‘mama bahū bhātaro, lacchāmi nu kho ahaṃ imasmiṃ nagare kulasantakaṃ rajjaṃ, udāhu no’’ti? Athassa etadahosi ‘‘paccekabuddhe pucchitvā jānissāmī’’ti. So dutiyadivase paccekabuddhesu āgatesu dhamakaraṇaṃ ādāya pānīyaṃ parissāvetvā pāde dhovitvā telena makkhetvā tesaṃ antarakhajjakaṃ khāditvā nisinnakāle vanditvā ekamantaṃ nisinno tamatthaṃ pucchi. Atha naṃ te avocuṃ – kumāra, na tvaṃ imasmiṃ nagare rajjaṃ labhissasi, ito pana vīsayojanasatamatthake gandhāraraṭṭhe takkasilānagaraṃ nāma atthi, tattha gantuṃ sakkonto ito sattame divase rajjaṃ lacchasi. Antarāmagge pana mahāvattaniaṭaviyaṃ paripantho atthi, taṃ aṭaviṃ pariharitvā gacchantassa yojanasatiko maggo hoti, ujukaṃ gacchantassa paññāsa yojanāni honti. So hi amanussakantāro nāma. Tattha yakkhiniyo antarāmagge gāme ca sālāyo ca māpetvā upari suvaṇṇatārakavicittavitānaṃ mahārahaseyyaṃ paññāpetvā nānāvirāgapaṭasāṇiyo parikkhipitvā dibbālaṅkārehi attabhāvaṃ maṇḍetvā sālāsu nisīditvā āgacchante purise madhurāhi vācāhi saṅgaṇhitvā ‘‘kilantarūpā viya paññāyatha, idhāgantvā nisīditvā pānīyaṃ pivitvā gacchathā’’ti pakkositvā āgatāgatānaṃ āsanāni datvā attano rūpalīlāvilāsehi palobhetvā kilesavasike katvā attanā saddhiṃ ajjhācāre kate tattheva ne lohitena paggharantena khāditvā jīvitakkhayaṃ pāpenti. Rūpagocaraṃ sattaṃ rūpeneva gaṇhanti, saddagocaraṃ madhurena gītavāditasaddena, gandhagocaraṃ dibbagandhehi, rasagocaraṃ dibbena nānaggarasabhojanena, phoṭṭhabbagocaraṃ ubhatolohitakūpadhānehi dibbasayanehi gaṇhanti. Sace indriyāni bhinditvā tā anoloketvā satiṃ paccupaṭṭhāpetvā gamissasi, sattame divase tattha rajjaṃ lacchasīti.

Bodhisatto ‘‘hotu, bhante, tumhākaṃ ovādaṃ gahetvā kiṃ tā olokessāmī’’ti paccekabuddhehi parittaṃ kārāpetvā parittavālukañceva parittasuttañca ādāya paccekabuddhe ca mātāpitaro ca vanditvā nivesanaṃ gantvā attano purise āha – ‘‘ahaṃ takkasilāyaṃ rajjaṃ gahetuṃ gacchāmi, tumhe idheva tiṭṭhathā’’ti. Atha naṃ pañca janā āhaṃsu ‘‘mayampi anugacchāmā’’ti. ‘‘Na sakkā tumhehi anugantuṃ, antarāmagge kira yakkhiniyo rūpādigocare manusse evañcevañca rūpādīhi palobhetvā gaṇhanti, mahā paripantho, ahaṃ pana attānaṃ takketvā gacchāmī’’ti. ‘‘Kiṃ pana, deva, mayaṃ tumhehi saddhiṃ gacchantā attano piyāni rūpādīni olokessāma, mayampi tatheva gamissāmā’’ti. Bodhisatto ‘‘tena hi appamattā hothā’’ti te pañca jane ādāya maggaṃ paṭipajji.

Yakkhiniyo gāmādīni māpetvā nisīdiṃsu. Tesu rūpagocaro puriso tā yakkhiniyo oloketvā rūpārammaṇe paṭibaddhacitto thokaṃ ohīyi. Bodhisatto ‘‘kiṃ bho, thokaṃ ohīyasī’’ti āha. ‘‘Deva, pādā me rujjanti, thokaṃ sālāyaṃ nisīditvā āgacchāmī’’ti. ‘‘Ambho, etā yakkhiniyo, mā kho patthesī’’ti. ‘‘Yaṃ hoti, taṃ hotu, na sakkomi, devā’’ti. ‘‘Tena hi paññāyissasī’’ti itare cattāro ādāya agamāsi. Sopi rūpagocarako tāsaṃ santikaṃ agamāsi. Tā attanā saddhiṃ ajjhācāre kate taṃ tattheva jīvitakkhayaṃ pāpetvā purato gantvā aññaṃ sālaṃ māpetvā nānātūriyāni gahetvā gāyamānā nisīdiṃsu, tattha saddagocarako ohīyi. Purimanayeneva tampi khāditvā purato gantvā nānappakāre gandhakaraṇḍake pūretvā āpaṇaṃ pasāretvā nisīdiṃsu, tattha gandhagocarako ohīyi. Tampi khāditvā purato gantvā nānaggarasānaṃ dibbabhojanānaṃ bhājanāni pūretvā odanikāpaṇaṃ pasāretvā nisīdiṃsu, tattha rasagocarako ohīyi. Tampi khāditvā purato gantvā dibbasayanāni paññāpetvā nisīdiṃsu, tattha phoṭṭhabbagocarako ohīyi. Tampi khādiṃsu, bodhisatto ekakova ahosi.

Athekā yakkhinī ‘‘atikharamanto vatāyaṃ, ahaṃ taṃ khāditvāva nivattissāmī’’ti bodhisattassa pacchato pacchato agamāsi. Aṭaviyā parabhāge vanakammikādayo yakkhiniṃ disvā ‘‘ayaṃ te purato gacchanto puriso kiṃ hotī’’ti pucchiṃsu. ‘‘Komārasāmiko me, ayyā’’ti. ‘‘Ambho, ayaṃ evaṃ sukumālā pupphadāmasadisā suvaṇṇavaṇṇā kumārikā attano kulaṃ chaḍḍetvā bhavantaṃ takketvā nikkhantā, kasmā etaṃ akilametvā ādāya na gacchasī’’ti? ‘‘Nesā, ayyā, mayhaṃ pajāpati, yakkhinī esā, etāya me pañca manussā khāditā’’ti. ‘‘Ayyā, purisā nāma kuddhakāle attano pajāpatiyo yakkhiniyopi karonti petiniyopī’’ti. Sā gacchamānā gabbhinivaṇṇaṃ dassetvā puna sakiṃ vijātavaṇṇaṃ katvā puttaṃ aṅkena ādāya bodhisattaṃ anubandhi, diṭṭhadiṭṭhā purimanayeneva pucchanti. Bodhisattopi tatheva vatvā gacchanto takkasilaṃ pāpuṇi. Sā puttaṃ antaradhāpetvā ekikāva anubandhi. Bodhisatto nagaradvāraṃ gantvā ekissā sālāya nisīdi. Sā bodhisattassa tejena pavisituṃ asakkontī dibbarūpaṃ māpetvā sālādvāre aṭṭhāsi.

Tasmiṃ samaye takkasilarājā uyyānaṃ gacchanto taṃ disvā paṭibaddhacitto hutvā ‘‘gaccha, imissā sassāmikaassāmikabhāvaṃ jānāhī’’ti manussaṃ pesesi. So taṃ upasaṅkamitvā ‘‘sassāmikāsī’’ti pucchi. ‘‘Āma, ayya, ayaṃ me sālāya nisinno sāmiko’’ti. Bodhisatto ‘‘nesā mayhaṃ pajāpati, yakkhinī esā, etāya me pañca manussā khāditā’’ti āha. Sāpi ‘‘purisā nāma ayyā kuddhakāle yaṃ icchanti, taṃ vadantī’’ti āha. So ubhinnampi vacanaṃ rañño ārocesi. Rājā ‘‘assāmikabhaṇḍaṃ nāma rājasantakaṃ hotī’’ti yakkhiniṃ pakkosāpetvā ekahatthipiṭṭhe nisīdāpetvā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha taṃ aggamahesiṭṭhāne ṭhapesi.

So nhātavilitto sāyamāsaṃ bhuñjitvā sirīsayanaṃ abhiruhi. Sāpi yakkhinī attano upakappanakaṃ āhāraṃ āharitvā alaṅkatapaṭiyattā sirisayane raññā saddhiṃ nipajjitvā rañño rativasena sukhaṃ samappitassa nipannakāle ekena passena parivattitvā parodi. Atha naṃ rājā ‘‘kiṃ, bhadde, rodasī’’ti pucchi. ‘‘Deva, ahaṃ tumhehi magge disvā ānītā, tumhākañca gehe bahū itthiyo, ahaṃ sapattīnaṃ antare vasamānā kathāya uppannāya ‘ko tuyhaṃ mātaraṃ vā pitaraṃ vā gottaṃ vā jātiṃ vā jānāti, tvaṃ antarāmagge disvā ānītā nāmā’ti sīse gahetvā nippīḷiyamānā viya maṅku bhavissāmi. Sace tumhe sakalarajje issariyañca āṇañca mayhaṃ dadeyyātha, koci mayhaṃ cittaṃ kopetvā kathetuṃ na sakkhissatī’’ti . ‘‘Bhadde, mayhaṃ sakalaraṭṭhavāsino na kiñci honti, nāhaṃ etesaṃ sāmiko. Ye pana rājāṇaṃ kopetvā akattabbaṃ karonti, tesaññevāhaṃ sāmiko. Iminā kāraṇena na sakkā tuyhaṃ sakalaraṭṭhe vā nagare vā issariyañca āṇañca dātu’’nti. ‘‘Tena hi, deva, sace raṭṭhe vā nagare vā āṇaṃ dātuṃ na sakkotha, antonivesane antovaḷañjanakānaṃ upari mama vasaṃ vattanatthāya āṇaṃ dethā’’ti. Rājā dibbaphoṭṭhabbena baddho tassā vacanaṃ atikkamituṃ asakkonto ‘‘sādhu, bhadde, antovaḷañjanakesu tuyhaṃ āṇaṃ dammi, tvaṃ ete attano vase vattāpehī’’ti āha. Sā ‘‘sādhū’’ti sampaṭicchitvā rañño niddaṃ okkantakāle yakkhanagaraṃ gantvā yakkhe pakkositvā attanā rājānaṃ jīvitakkhayaṃ pāpetvā aṭṭhimattaṃ sesetvā sabbaṃ nhārucammamaṃsalohitaṃ khādi, avasesā yakkhā mahādvārato paṭṭhāya antonivesane kukkuṭakukkure ādiṃ katvā sabbe khāditvā aṭṭhimattasese akaṃsu.

Punadivase dvāraṃ yathāpihitameva disvā manussā pharasūhi kavāṭāni koṭṭetvā anto pavisitvā sabbaṃ nivesanaṃ aṭṭhikaparikiṇṇaṃ disvā ‘‘saccaṃ vata so puriso āha ‘nāyaṃ mayhaṃ pajāpati, yakkhinī esā’ti. Rājā pana kiñci ajānitvā taṃ gahetvā attano bhariyaṃ akāsi, sā yakkhe pakkositvā sabbaṃ janaṃ khāditvā gatā bhavissatī’’ti āhaṃsu. Bodhisattopi taṃ divasaṃ tassāyeva sālāyaṃ parittavālukaṃ sīse katvā parittasuttañca parikkhipitvā khaggaṃ gahetvā ṭhitakova aruṇaṃ uṭṭhāpesi. Manussā sakalarājanivesanaṃ sodhetvā haritūpalittaṃ katvā upari gandhehi vilimpitvā pupphāni vikiritvā pupphadāmāni osāretvā dhūmaṃ datvā navamālā bandhitvā sammantayiṃsu ‘‘ambho, yo puriso dibbarūpaṃ māpetvā pacchato āgacchantiṃ yakkhiniṃ indriyāni bhinditvā olokanamattampi na akāsi, so ativiya uḷārasatto dhitimā ñāṇasampanno, tādise purise rajjaṃ anusāsante sabbaraṭṭhaṃ sukhitaṃ bhavissati, taṃ rājānaṃ karomā’’ti. Atha sabbe amaccā ca nāgarā ca ekacchandā hutvā bodhisattaṃ upasaṅkamitvā ‘‘deva, tumhe imaṃ rajjaṃ kārethā’’ti nagaraṃ pavesetvā ratanarāsimhi ṭhapetvā abhisiñcitvā takkasilarājānaṃ akaṃsu. So cattāri agatigamanāni vajjetvā dasa rājadhamme akopetvā dhammena rajjaṃ kārento dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

96.

‘‘Samatittikaṃ anavasesakaṃ, telapattaṃ yathā parihareyya;

Evaṃ sacittamanurakkhe, patthayāno disaṃ agatapubba’’nti.

Tattha samatittikanti antomukhavaṭṭilekhaṃ pāpetvā samabharitaṃ. Anavasesakanti anavasiñcanakaṃ aparissāvanakaṃ katvā. Telapattanti pakkhittatilatelapattaṃ. Parihareyyāti hareyya, ādāya gaccheyya. Evaṃ sacittamanurakkheti taṃ telabharitaṃ pattaṃ viya attano cittaṃ kāyagatāsatiyā gocare ceva sampayuttasatiyā cāti ubhinnaṃ antare pakkhipitvā yathā muhuttampi bahiddhā gocare na vikkhipati, tathā paṇḍito yogāvacaro rakkheyya gopeyya. Kiṃkāraṇā? Etassa hi –

‘‘Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvaha’’nti. (dha. pa. 35);

Tasmā –

‘‘Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ’’. (dha. pa. 36);

Idañhi –

‘‘Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsayaṃ;

Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā’’. (dha. pa. 37);

Itarassa pana –

‘‘Anavaṭṭhitacittassa, saddhammaṃ avijānato;

Pariplavapasādassa, paññā na paripūrati’’. (dha. pa. 38);

Thirakammaṭṭhānasahāyassa pana –

‘‘Anavassutacittassa , ananvāhatacetaso;

Puññapāpapahīnassa, natthi jāgarato bhayaṃ’’. (dha. pa. 39);

Tasmā etaṃ –

‘‘Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ dunnivārayaṃ;

Ujuṃ karoti medhāvī, usukārova tejanaṃ’’. (dha. pa. 33);

Evaṃ ujuṃ karonto sacittamanurakkhe.

Patthayānodisaṃ agatapubbanti imasmiṃ kāyagatāsatikammaṭṭhāne kammaṃ ārabhitvā anamatagge saṃsāre agatapubbaṃ disaṃ patthento pihento vuttanayena sakaṃ cittaṃ rakkheyyāti attho. Kā panesā disā nāma? –

‘‘Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā.

‘‘Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī’’ti. (dī. ni. 3.273) –

Ettha tāva puttadārādayo ‘‘disā’’ti vuttā.

‘‘Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā, yamaddasā supine chabbisāṇa’’nti. (jā. 1.16.104) –

Ettha puratthimādibhedā disāva ‘‘disā’’ti vuttā.

‘‘Agārino annadapānavatthadā, avhāyikā tampi disaṃ vadanti;

Esā disā paramā setaketu, yaṃ patvā dukkhī sukhino bhavantī’’ti. (jā. 1.6.9) –

Ettha pana nibbānaṃ ‘‘disā’’ti vuttaṃ. Idhāpi tadeva adhippetaṃ. Tañhi ‘‘khayaṃ virāga’’ntiādīhi dissati apadissati, tasmā ‘‘disā’’ti vuccati. Anamatagge pana saṃsāre kenaci bālaputhujjanena supinenapi agatapubbatāya agatapubbā disā nāmāti vuttaṃ. Taṃ patthayantena kāyagatāsatiyā yogo karaṇīyoti.

Evaṃ satthā nibbānena desanāya kūṭaṃ gahetvā jātakaṃ samodhānesi – ‘‘tadā rājaparisā buddhaparisā ahosi, rajjappattakumāro pana ahameva ahosi’’nti.

Telapattajātakavaṇṇanā chaṭṭhā.

[97] 7. Nāmasiddhijātakavaṇṇanā

Jīvakañcamataṃ disvāti idaṃ satthā jetavane viharanto ekaṃ nāmasiddhikaṃ bhikkhuṃ ārabbha kathesi. Eko kira kulaputto nāmena pāpako nāma. So sāsane uraṃ datvā pabbajito bhikkhūhi ‘‘ehāvuso, pāpaka, tiṭṭhāvuso, pāpakā’’ti vuccamāno cintesi ‘‘loke pāpakaṃ nāma lāmakaṃ kāḷakaṇṇibhūtaṃ vuccati, aññaṃ maṅgalapaṭisaṃyuttaṃ nāmaṃ āharāpessāmī’’ti. So ācariyupajjhāye upasaṅkamitvā ‘‘bhante, mayhaṃ nāmaṃ avamaṅgalaṃ, aññaṃ me nāmaṃ karothā’’ti āha. Atha naṃ te evamāhaṃsu – ‘‘āvuso, nāmaṃ nāma paṇṇattimattaṃ, nāmena kāci atthasiddhi nāma natthi, attano nāmeneva santuṭṭho hohī’’ti. So punappunaṃ yāciyeva. Tassāyaṃ nāmasiddhikabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ dhammasabhāyaṃ sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko kira bhikkhu nāmasiddhiko maṅgalaṃ nāmaṃ āharāpetī’’ti. Atha satthā dhammasabhaṃ āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, so idāneva, pubbepi nāmasiddhikoyevā’’ti vatvā atītaṃ āhari.

Atīte takkasilāyaṃ bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni mante vācesi. Tasseko māṇavo pāpako nāma nāmena. So ‘‘ehi, pāpaka, yāhi, pāpakā’’ti vuccamāno cintesi ‘‘mayhaṃ nāmaṃ avamaṅgalaṃ, aññaṃ nāmaṃ āharāpessāmī’’ti. So ācariyaṃ upasaṅkamitvā ‘‘ācariya, mayhaṃ nāmaṃ avamaṅgalaṃ, aññaṃ me nāmaṃ karothā’’ti āha. Atha naṃ ācariyo avoca ‘‘gaccha, tāta, janapadacārikaṃ caritvā attano abhirucitaṃ ekaṃ maṅgalanāmaṃ gahetvā ehi, āgatassa te nāmaṃ parivattetvā aññaṃ nāmaṃ karissāmī’’ti. So ‘‘sādhū’’ti pātheyyaṃ gahetvā nikkhanto gāmena gāmaṃ caranto ekaṃ nagaraṃ pāpuṇi. Tattha ceko puriso kālakato jīvako nāma nāmena. So taṃ ñātijanena āḷāhanaṃ nīyamānaṃ disvā ‘‘kiṃ nāmako esa puriso’’ti pucchi. ‘‘Jīvako nāmeso’’ti. ‘‘Jīvakopi maratī’’ti? ‘‘Jīvakopi marati, ajīvakopi marati, nāmaṃ nāma paṇṇattimattaṃ, tvaṃ bālo maññe’’ti. So taṃ kathaṃ sutvā nāme majjhatto hutvā antonagaraṃ pāvisi.

Athekaṃ dāsiṃ bhatiṃ adadamānaṃ sāmikā dvāre nisīdāpetvā rajjuyā paharanti, tassā ca ‘‘dhanapālī’’ti nāmaṃ hoti. So antaravīthiyā gacchanto taṃ pothiyamānaṃ disvā ‘‘kasmā imaṃ pothethā’’ti pucchi. ‘‘Bhatiṃ dātuṃ na sakkotī’’ti. ‘‘Kiṃ panassā nāma’’nti? ‘‘Dhanapālī nāmā’’ti. Nāmena dhanapālī samānāpi bhatimattaṃ dātuṃ na sakkotīti dhanapāliyopi adhanapāliyopi duggatā honti, nāmaṃ nāma paṇṇattimattaṃ, tvaṃ bālo maññeti. So nāme majjhattataro hutvā nagarā nikkhamma maggaṃ paṭipanno antarāmagge maggamūḷhapurisaṃ disvā ‘‘ambho kiṃ karonto vicarasī’’ti pucchi. ‘‘Maggamūḷhomhi, sāmī’’ti. ‘‘Kiṃ pana te nāma’’nti? ‘‘Panthako nāmā’’ti. ‘‘Panthakopi maggamūḷho hotī’’ti? ‘‘Panthakopi apanthakopi maggamūḷho hoti, nāmaṃ nāma paṇṇattimattaṃ tvaṃ pana bālo maññeti’’. So nāme atimajjhatto hutvā bodhisattassa santikaṃ gantvā ‘‘kiṃ, tāta, nāmaṃ rocetvā āgatosī’’ti vutte ‘‘ācariya, jīvakāpi nāma maranti ajīvakāpi, dhanapāliyopi duggatā honti adhanapāliyopi, panthakāpi maggamūḷhā honti apanthakāpi, nāmaṃ nāma paṇṇattimattaṃ, nāmena siddhi natthi, kammeneva siddhi. Alaṃ mayhaṃ aññena nāmena, tadeva me nāmaṃ hotū’’ti āha. Bodhisatto tena diṭṭhañca katañca saṃsandetvā imaṃ gāthamāha –

97.

‘‘Jīvakañca mataṃ disvā, dhanapāliñca duggataṃ;

Panthakañca vane mūḷhaṃ, pāpako punarāgato’’ti.

Tattha punarāgatoti imāni tīṇi kāraṇāni disvā puna āgato, ra-kāro sandhivasena vutto.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepesa nāmasiddhikoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā nāmasiddhiko idānipi nāmasiddhikoyeva, ācariyaparisā buddhaparisā, ācariyo pana ahameva ahosi’’nti.

Nāmasiddhijātakavaṇṇanā sattamā.

[98] 8. Kūṭavāṇijajātakavaṇṇanā

Sādhukho paṇḍito nāmāti idaṃ satthā jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Sāvatthiyañhi dve janā ekato vaṇijjaṃ karontā bhaṇḍaṃ sakaṭenādāya janapadaṃ gantvā laddhalābhā paccāgamiṃsu. Tesu kūṭavāṇijo cintesi ‘‘ayaṃ bahū divase dubbhojanena dukkhaseyyāya kilanto, idāni attano ghare nānaggarasehi yāvadatthaṃ subhojanaṃ bhuñjitvā ajīrakena marissati. Athāhaṃ imaṃ bhaṇḍaṃ tayo koṭṭhāse katvā ekaṃ tassa dārakānaṃ dassāmi, dve koṭṭhāse attanā gahessāmī’’ti. So ‘‘ajja bhājessāma, sve bhājessāmā’’ti bhaṇḍaṃ bhājetuṃ na icchi. Atha naṃ paṇḍitavāṇijo akāmakaṃ nippīḷetvā bhājāpetvā vihāraṃ gantvā satthāraṃ vanditvā katapaṭisanthāro ‘‘atipapañco te kato, idhāgantvāpi cirena buddhupaṭṭhānaṃ āgatosī’’ti vutte taṃ pavattiṃ bhagavato ārocesi. Satthā ‘‘na kho so, upāsaka, idāneva kūṭavāṇijo, pubbepi kūṭavāṇijoyeva. Idāni pana taṃ vañcetukāmo jāto, pubbe paṇḍitepi vañcetuṃ ussahī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ vāṇijakule nibbatti, nāmaggahaṇadivase cassa ‘‘paṇḍito’’ti nāmaṃ akaṃsu. So vayappatto aññena vāṇijena saddhiṃ ekato hutvā vaṇijjaṃ karoti, tassa ‘‘atipaṇḍito’’ti nāmaṃ ahosi. Te bārāṇasito pañcahi sakaṭasatehi bhaṇḍaṃ ādāya janapadaṃ gantvā vaṇijjaṃ katvā laddhalābhā puna bārāṇasiṃ āgamiṃsu. Atha nesaṃ bhaṇḍabhājanakāle atipaṇḍito āha ‘‘mayā dve koṭṭhāsā laddhabbā’’ti. ‘‘Kiṃkāraṇā’’ti? ‘‘Tvaṃ paṇḍito, ahaṃ atipaṇḍito. Paṇḍito ekaṃ laddhuṃ arahati, atipaṇḍito dve’’ti. ‘‘Nanu amhākaṃ dvinnaṃ bhaṇḍamūlakampi goṇādayopi samasamāyeva, tvaṃ kasmā dve koṭṭhāse laddhuṃ arahasī’’ti. ‘‘Atipaṇḍitabhāvenā’’ti. Evaṃ te kathaṃ vaḍḍhetvā kalahaṃ akaṃsu.

Tato atipaṇḍito ‘‘attheko upāyo’’ti cintetvā attano pitaraṃ ekasmiṃ susirarukkhe pavesetvā ‘‘tvaṃ amhesu āgatesu ‘atipaṇḍito dve koṭṭhāse laddhuṃ arahatī’ti vadeyyāsī’’ti vatvā bodhisattaṃ upasaṅkamitvā ‘‘samma, mayhaṃ dvinnaṃ koṭṭhāsānaṃ yuttabhāvaṃ vā ayuttabhāvaṃ vā esā rukkhadevatā jānāti, ehi, taṃ pucchissāmā’’ti taṃ tattha netvā ‘‘ayye rukkhadevate, amhākaṃ aṭṭaṃ pacchindā’’ti āha. Athassa pitā saraṃ parivattetvā ‘‘tena hi kathethā’’ti āha. ‘‘Ayye, ayaṃ paṇḍito, ahaṃ atipaṇḍito. Amhehi ekato vohāro kato, tattha kena kiṃ laddhabbanti. Paṇḍitena eko koṭṭhāso, atipaṇḍitena pana dve koṭṭhāsā laddhabbā’’ti. Bodhisatto evaṃ vinicchitaṃ aṭṭaṃ sutvā ‘‘idāni devatābhāvaṃ vā adevatābhāvaṃ vā jānissāmī’’ti palālaṃ āharitvā susiraṃ pūretvā aggiṃ adāsi, atipaṇḍitassa pitā jālāya phuṭṭhakāle aḍḍhajjhāmena sarīrena upari āruyha sākhaṃ gahetvā olambanto bhūmiyaṃ patitvā imaṃ gāthamāha –

98.

‘‘Sādhu kho paṇḍito nāma, na tveva atipaṇḍito;

Atipaṇḍitena puttena, manamhi upakūḷito’’ti.

Tattha sādhu kho paṇḍito nāmāti imasmiṃ loke paṇḍiccena samannāgato kāraṇākāraṇaññū puggalo sādhu sobhano. Atipaṇḍitoti nāmamattena atipaṇḍito kūṭapuriso na tveva varaṃ. Manamhi upakūḷitoti thokenamhi jhāmo, aḍḍhajjhāmakova muttoti attho. Te ubhopi majjhe bhinditvā samaññeva koṭṭhāsaṃ gaṇhitvā yathākammaṃ gatā.

Satthā ‘‘pubbepi esa kūṭavāṇijoyevā’’ti imaṃ atītaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kūṭavāṇijo paccuppannepi kūṭavāṇijoyeva, paṇḍitavāṇijo pana ahameva ahosi’’nti.

Kūṭavāṇijajātakavaṇṇanā aṭṭhamā.

[99] 9. Parosahassajātakavaṇṇanā

Parosahassampisamāgatānanti idaṃ satthā jetavane viharanto puthujjanapucchāpañcakaṃ ārabbha kathesi . Vatthu sarabhajātake (jā. 1.13.134 ādayo) āvi bhavissati. Ekasmiṃ pana samaye bhikkhū dhammasabhāyaṃ sannipatitvā ‘‘āvuso, dasabalena saṃkhittena kathitaṃ dhammasenāpati sāriputto vitthārena byākāsī’’ti therassa guṇaṃ kathayamānā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, sāriputto idāneva mayā saṃkhittena bhāsitaṃ vitthārena byākaroti, pubbepi byākāsiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā pañcābhiññā aṭṭha samāpattiyo nibbattetvā himavante vihāsi. Parivāropissa pañca tāpasasatāni ahesuṃ. Athassa jeṭṭhantevāsiko vassārattasamaye upaḍḍhaṃ isigaṇaṃ ādāya loṇambilasevanatthāya manussapathaṃ agamāsi. Tadā bodhisattassa kālakiriyāsamayo jāto. Atha naṃ antevāsikā ‘‘ācariya, kataro vo guṇo laddho’’ti adhigamaṃ pucchiṃsu. So ‘‘natthi kiñcī’’ti vatvā ābhassarabrahmaloke nibbatti. Bodhisattā hi arūpasamāpattilābhino hutvāpi abhabbaṭṭhānattā āruppe na nibbattanti. Antevāsikā ‘‘ācariyassa adhigamo natthī’’ti āḷāhane sakkāraṃ na kariṃsu.

Jeṭṭhantevāsiko āgantvā ‘‘kahaṃ ācariyo’’ti pucchitvā ‘‘kālakato’’ti sutvā ‘‘api ācariyaṃ adhigamaṃ pucchitthā’’ti āha. ‘‘Āma, pucchimhā’’ti. ‘‘Kiṃ kathesī’’ti? ‘‘Natthi kiñcīti tena vuttaṃ, athassa amhehi sakkāro na kato’’ti āhaṃsu. Jeṭṭhantevāsiko ‘‘tumhe ācariyassa vacanatthaṃ na jānātha, ākiñcaññāyatanasamāpattilābhī ācariyo’’ti āha. Te tasmiṃ punappunaṃ kathentepi na saddahiṃsu. Bodhisatto taṃ kāraṇaṃ ñatvā ‘‘andhabālā mama jeṭṭhantevāsikassa vacanaṃ na saddahanti. Imaṃ tesaṃ kāraṇaṃ pākaṭaṃ karissāmī’’ti brahmalokā āgantvā assamapadamatthake mahantenānubhāvena ākāse ṭhatvā jeṭṭhantevāsikassa paññānubhāvaṃ vaṇṇento imaṃ gāthamāha –

99.

‘‘Parosahassampi samāgatānaṃ, kandeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti attha’’nti.

Tattha parosahassampīti atirekasahassampi. Samāgatānanti sannipatitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ bālānaṃ. Kandeyyuṃ te vassasataṃ apaññāti te evaṃ samāgatā apaññā ime bālatāpasā viya vassasatampi vassasahassampi rodeyyuṃ parideveyyuṃ, rodamānāpi pana atthaṃ vā kāraṇaṃ vā neva jāneyyunti dīpeti. Ekova seyyo puriso sapaññoti evarūpānaṃ bālānaṃ parosahassatopi eko paṇḍitapurisova seyyo varataroti attho. Kīdiso sapaññoti? Yo bhāsitassa vijānāti atthaṃ ayaṃ jeṭṭhantevāsiko viyāti.

Evaṃ mahāsatto ākāse ṭhitova dhammaṃ desetvā tāpasagaṇaṃ bujjhāpetvā brahmalokameva gato. Tepi tāpasā jīvitapariyosāne brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jeṭṭhantevāsiko sāriputto ahosi, mahābrahmā pana ahameva ahosi’’nti.

Parosahassajātakavaṇṇanā navamā.

[100] 10. Asātarūpajātakavaṇṇanā

Asātaṃ sātarūpenāti idaṃ satthā kuṇḍiyanagaraṃ upanissāya kuṇḍadhānavane viharanto koliyarājadhītaraṃ suppavāsaṃ upāsikaṃ ārabbha kathesi. Sā hi tasmiṃ samaye satta vassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā ahosi, adhimattā vedanā pavattiṃsu. Sā evaṃ adhimattavedanābhibhūtāpi ‘‘sammāsambuddho vata so bhagavā, yo evarūpassa dukkhassa pahānāya dhammaṃ deseti. Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata nibbānaṃ, yattheva rūpaṃ dukkhaṃ natthī’’ti (udā. 18) imehi tīhi vitakkehi adhivāsesi. Sā sāmikaṃ pakkosetvā tañca attano pavattiṃ vandanasāsanañca ārocetuṃ satthu santikaṃ pesesi. Satthā vandanasāsanaṃ sutvāva ‘‘sukhinī hotu suppavāsā koliyadhītā, sukhinī arogā arogaṃ puttaṃ vijāyatū’’ti āha. Saha vacaneneva pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi. Athassā sāmiko gehaṃ gantvā taṃ vijātaṃ disvā ‘‘acchariyaṃ vata, bho’’ti ativiya tathāgatassa ānubhāvena acchariyabbhutacittajāto ahosi.

Suppavāsāpi puttaṃ vijāyitvā sattāhaṃ buddhappamukhassa saṅghassa dānaṃ dātukāmā puna nimantanatthāya taṃ pesesi. Tena kho pana samayena mahāmoggallānassa upaṭṭhākena buddhappamukho saṅgho nimantito hoti. Satthā suppavāsāya dānassa okāsadānatthāya theraṃ tassa santikaṃ pesetvā taṃ saññāpetvā sattāhaṃ tassā dānaṃ paṭiggahesi saddhiṃ bhikkhusaṅghena. Sattame pana divase suppavāsā puttaṃ sīvalikumāraṃ maṇḍetvā satthārañceva bhikkhusaṅghañca vandāpesi. Tasmiṃ paṭipāṭiyā sāriputtattherassa santikaṃ nīte thero tena saddhiṃ ‘‘kacci te, sīvali, khamanīya’’nti paṭisanthāramakāsi. So ‘‘kuto me, bhante, sukhaṃ, svāhaṃ satta vassāni lohitakumbhiyaṃ vasi’’nti therena saddhiṃ evarūpaṃ kathaṃ kathesi. Suppāvāsā tassa vacanaṃ sutvā ‘‘sattāhajāto me putto anubuddhena dhammasenāpatinā saddhiṃ mantetī’’ti somanassappattā ahosi. Satthā ‘‘api nu suppavāse aññepi evarūpe putte icchasī’’ti āha. ‘‘Sace, bhante, evarūpe aññe satta putte labheyyaṃ, iccheyyamevāha’’nti. Satthā udānaṃ udānetvā anumodanaṃ katvā pakkāmi. Sīvalikumāropi kho sattavassikakāleyeva sāsane uraṃ datvā pabbajitvā paripuṇṇavasso upasampadaṃ labhitvā puññavā lābhaggappatto hutvā pathaviṃ unnādetvā arahattaṃ patvā puññavantānaṃ antare etadaggaṭṭhānaṃ pāpuṇi.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitvā ‘‘āvuso, sīvalitthero nāma evarūpo mahāpuñño patthitapatthano pacchimabhavikasatto satta vassāni lohitakumbhiyaṃ vasitvā sattāhaṃ mūḷhagabbhabhāvaṃ āpajji, aho mātāputtā mahantaṃ dukkhaṃ anubhaviṃsu, kiṃ nu kho kammaṃ akaṃsū’’ti kathaṃ samuṭṭhāpesuṃ. Satthā tatthāgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, sīvalino mahāpuññatova satta vassāni lohitakumbhiyaṃ nivāso ca sattāhaṃ mūḷhagabbhabhāvappatti ca attanā katakammamūlakāva, suppavāsāyapi satta vassāni kucchinā gabbhapariharaṇadukkhañca sattāhaṃ mūḷhagabbhadukkhañca attanā katakammamūlakamevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajjaṃ patvā dhammena rajjaṃ kāresi. Tasmiṃ samaye kosalamahārājā mahantena balenāgantvā bārāṇasiṃ gahetvā rājānaṃ māretvā tasseva aggamahesiṃ attano aggamahesiṃ akāsi. Bārāṇasirañño pana putto pitu maraṇakāle niddhamanadvārena palāyitvā balaṃ saṃharitvā bārāṇasiṃ āgantvā avidūre nisīditvā tassa rañño paṇṇaṃ pesesi ‘‘rajjaṃ vā detu yuddhaṃ vā’’ti. So ‘‘yuddhaṃ demī’’ti paṭipaṇṇaṃ pesesi. Rājakumārassa pana mātā taṃ sāsanaṃ sutvā ‘‘yuddhena kammaṃ natthi, sabbadisāsu sañcāraṃ pacchinditvā bārāṇasinagaraṃ parivāretu, tato dārūdakabhattaparikkhayena kilantamanussaṃ nagaraṃ vināva yuddhena gaṇhissasī’’ti paṇṇaṃ pesesi. So mātu sāsanaṃ sutvā satta divasāni sañcāraṃ pacchinditvā nagaraṃ rundhi, nāgarā sañcāraṃ alabhamānā sattame divase tassa rañño sīsaṃ gahetvā kumārassa adaṃsu. Kumāro pana nagaraṃ pavisitvā rajjaṃ gahetvā jīvitapariyosāne yathākammaṃ gato.

So etarahi satta divasāni sañcāraṃ pacchinditvā nagaraṃ rundhitvā gahitakammanissandena satta vassāni lohitakumbhiyaṃ vasitvā sattāhaṃ mūḷhagabbhabhāvaṃ āpajji. Yaṃ pana so padumuttarassa bhagavato pādamūle ‘‘lābhīnaṃ aggo bhaveyya’’nti mahādānaṃ datvā patthanaṃ akāsi, yañca vipassibuddhakāle nāgarehi saddhiṃ sahassagghanakaṃ guḷadadhiṃ datvā patthanamakāsi, tassānubhāvena lābhīnaṃ aggo jāto. Suppavāsāpi ‘‘nagaraṃ rundhitvā gaṇha, tātā’’ti pesitabhāvena satta vassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā jātā.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

100.

‘‘Asātaṃ sātarūpena, piyarūpena appiyaṃ;

Dukkhaṃ sukhassa rūpena, pamattamativattatī’’ti.

Tattha asātaṃ sātarūpenāti amadhurameva madhurapatirūpakena. Pamattamativattatīti asātaṃ appiyaṃ dukkhanti etaṃ tividhampi etena sātarūpādinā ākārena sativippavāsavasena pamattaṃ puggalaṃ ativattati abhibhavati ajjhottharatīti attho. Idaṃ bhagavatā yañca te mātāputtā iminā gabbhapariharaṇagabbhavāsasaṅkhātena asātādinā pubbe nagararundhanasātādipatirūpakena ajjhotthaṭā, yañca idāni sā upāsikā punapi sattakkhattuṃ evarūpaṃ asātaṃ appiyaṃ dukkhaṃ pemavatthubhūtena puttasaṅkhātena sātādipatirūpakena ajjhotthaṭā hutvā tathā avaca, taṃ sabbampi sandhāya vuttanti veditabbaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā nagaraṃ rundhitvā rajjappattakumāro sīvali ahosi, mātā suppavāsā, pitā pana bārāṇasirājā ahameva ahosi’’nti.

Asātarūpajātakavaṇṇanā dasamā.

Littavaggo dasamo.

Tassuddānaṃ –

Littatejaṃ mahāsāraṃ, vissāsa lomahaṃsanaṃ;

Sudassana telapattaṃ, nāmasiddhi kūṭavāṇijaṃ;

Parosahassa asātarūpanti.

Majjhimapaṇṇāsako niṭṭhito.

11. Parosatavaggo

[101] 1. Parosatajātakavaṇṇanā

101.

‘‘Parosatañcepi samāgatānaṃ, jhāyeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti attha’’nti. –

Idaṃ jātakaṃ vatthuto ca veyyākaraṇato ca samodhānato ca parosahassajātakasadisameva. Kevalañhettha ‘‘jhāyeyyu’’nti padamattameva viseso. Tassattho – vassasatampi apaññā jhāyeyyuṃ olokeyyuṃ upadhāreyyuṃ, evaṃ olokentāpi pana atthaṃ vā kāraṇaṃ vā na passanti, tasmā yo bhāsitassa atthaṃ jānāti, so ekova sapañño seyyoti.

Parosatajātakavaṇṇanā paṭhamā.

[102] 2. Paṇṇikajātakavaṇṇanā

Yo dukkhaphuṭṭhāya bhaveyya tāṇanti idaṃ satthā jetavane viharanto ekaṃ paṇṇikaṃ upāsakaṃ ārabbha kathesi. So kira sāvatthivāsī upāsako nānappakārāni mūlapaṇṇādīni ceva lābukumbhaṇḍādīni ca vikkiṇitvā jīvikaṃ kappeti. Tassekā dhītā abhirūpā pāsādikā ācārasīlasampannā hirottappasamannāgatā kevalaṃ niccappahasitamukhā. Tassā samānakulesu vāreyyatthāya āgatesu so cintesi ‘‘imissā vāreyyaṃ vattati, ayañca niccappahasitamukhā. Kumārikādhamme pana asati kumārikāya parakulaṃ gatāya mātāpitūnaṃ garahā hoti, ‘atthi nu kho imissā kumārikādhammo, natthī’ti vīmaṃsissāmi na’’nti. So ekadivasaṃ dhītaraṃ pacchiṃ gāhāpetvā paṇṇatthāya araññaṃ gantvā vīmaṃsanavasena kilesasannissito viya hutvā rahassakathaṃ kathetvā taṃ hatthe gaṇhi. Sā gahitamattāva rodantī kandantī ‘‘ayuttametaṃ, tāta, udakato aggipātubhāvasadisaṃ, mā evarūpaṃ karothā’’ti āha. ‘‘Amma, mayā vīmaṃsanatthāya tvaṃ hatthe gahitā, na ca kilesavasena. Vadehi, atthi dāni te kumārikādhammo’’ti. ‘‘Āma, tāta, atthi . Mayā hi lobhavasena na koci puriso olokitapubbo’’ti. So dhītaraṃ assāsetvā gharaṃ netvā maṅgalaṃ katvā parakulaṃ pesetvā ‘‘satthāraṃ vandissāmī’’ti gandhamālādihattho jetavanaṃ gantvā satthāraṃ vanditvā pūjetvā ekamantaṃ nisīdi, ‘‘cirassamāgatosī’’ti ca vutte tamatthaṃ bhagavato ārocesi. Satthā ‘‘upāsaka, kumārikā ciraṃ paṭṭhāya ācārasīlasampannāva, tvaṃ pana na idāneva evaṃ vīmaṃsasi, pubbepi vīmaṃsiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti. Atheko bārāṇasiyaṃ paṇṇikaupāsakoti atītavatthu paccuppannasadisameva. Tena pana sā vīmaṃsanatthāya hatthe gahitamattā paridevamānā imaṃ gāthamāha –

102.

‘‘Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi vane karoti;

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ karotī’’ti.

Tattha yo dukkhaphuṭṭhāya bhaveyya tāṇanti kāyikacetasikehi dukkhehi phuṭṭhāya tāyitā paritāyitā patiṭṭhā bhaveyya. So me pitā dubbhi vane karotīti so mayhaṃ dukkhaparitāyako pitāva imasmiṃ vane evarūpaṃ mittadubbhi kammaṃ karoti, attano jātāya dhītari vītikkamaṃ kātuṃ maññatīti attho. Sā kassa kandāmīti kassa rodāmi, ko me patiṭṭhā bhavissatīti dīpeti. Yo tāyitā so sahasaṃ karotīti yo mayhaṃ tāyitā rakkhitā avassayo bhavituṃ arahati, so pitāyeva sāhasikakammaṃ karotīti attho.

Atha naṃ pitā assāsetvā ‘‘amma, rakkhitattāsī’’ti pucchi. ‘‘Āma, tāta rakkhito me attā’’ti. So taṃ gharaṃ netvā maṇḍetvā maṅgalaṃ katvā parakulaṃ pesesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi.

Tadā pitā etarahi pitāva, dhītā ca etarahi dhītāva, taṃ kāraṇaṃ paccakkhato diṭṭharukkhadevatā pana ahameva ahosinti.

Paṇṇikajātakavaṇṇanā dutiyā.

[103] 3. Verijātakavaṇṇanā

Yattha verī nivisatīti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko kira bhogagāmaṃ gantvā āgacchanto antarāmagge core disvā ‘‘antarāmagge vasituṃ na yuttaṃ, sāvatthimeva gamissāmī’’ti vegena goṇe pājetvā sāvatthimeva āgantvā punadivase vihāraṃ gato satthu etamatthaṃ ārocesi. Satthā ‘‘pubbepi gahapati paṇḍitā antarāmagge core disvā antarā avilambamānā attano vasanaṭṭhānameva gamiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhi hutvā ekaṃ gāmakaṃ nimantanaṃ bhuñjanatthāya gantvā paccāgacchanto antarāmagge core disvā antarāmagge avasitvāva vegena goṇe pājento attano gehameva āgantvā nānaggarasehi bhuñjitvā mahāsayane nisinno ‘‘corānaṃ hatthato muccitvā nibbhayaṭṭhānaṃ attano gehaṃ āgatomhī’’ti udānavasena imaṃ gāthamāha –

103.

‘‘Yattha verī nivisati, na vase tattha paṇḍito;

Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisū’’ti.

Tattha verīti veracetanāsamaṅgipuggalo. Nivisatīti patiṭṭhāti. Na vase tattha paṇḍitoti so verīpuggalo yasmiṃ ṭhāne patiṭṭhito hutvā vasati, tattha paṇḍito paṇḍiccena samannāgato na vaseyya. Kiṃkāraṇā? Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisūti, verīnañhi antare vasanto ekāhampi dvīhampi dukkhameva vasatīti attho.

Evaṃ mahāsatto udānaṃ udānetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā ahameva bārāṇasiseṭṭhi ahosi’’nti.

Verijātakavaṇṇanā tatiyā.

[104] 4. Mittavindakajātakavaṇṇanā

Catubbhi aṭṭhajjhagamāti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā mittavindakajātake vuttanayena vitthāretabbaṃ. Idaṃ pana jātakaṃ kassapabuddhakālikaṃ. Tasmiñhi kāle uracakkaṃ ukkhipitvā niraye paccamāno eko nerayikasatto ‘‘bhante, kiṃ nu kho pāpakammaṃ akāsi’’nti bodhisattaṃ pucchi. Bodhisatto ‘‘tayā idañcidañca pāpakammaṃ kata’’nti vatvā imaṃ gāthamāha –

104.

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti.

Tattha catubbhi aṭṭhajjhagamāti samuddantare catasso vimānapetiyo labhitvā tāhi asantuṭṭho atricchatāya parato gantvā aparā aṭṭha adhigatosīti attho. Sesapadadvayepi eseva nayo. Atricchaṃ cakkamāsadoti evaṃ sakalābhena asantuṭṭho atra atra icchanto parato parato lābhaṃ patthento idāni cakkamāsado idaṃ uracakkaṃ pattosi. Tassa te evaṃ icchāhatassa posassa taṇhāya hatassa upahatassa tava cakkaṃ bhamati matthake. Pāsāṇacakkaṃ, ayacakkanti imesu dvīsu khuradhāraṃ ayacakkaṃ tassa matthake punappunaṃ patanavasena bhamantaṃ disvā evamāha. Vatvā ca pana attano devalokameva gato. Sopi nerayikasatto attano pāpe khīṇe yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mittavindako dubbacabhikkhu ahosi, devaputto pana ahameva ahosi’’nti.

Mittavindakajātakavaṇṇanā catutthā.

[105] 5. Dubbalakaṭṭhajātakavaṇṇanā

Bahumpetaṃvane kaṭṭhanti idaṃ satthā jetavane viharanto ekaṃ uttasitabhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī eko kulaputto satthu dhammadesanaṃ sutvā pabbajitvā maraṇabhīruko ahosi, rattiṭṭhānadivāṭṭhānesu vātassa vā vījantassa sukkhadaṇḍakassa vā patantassa pakkhicatuppadānaṃ vā saddaṃ sutvā maraṇabhayatajjito mahāravaṃ ravanto palāyati. Tassa hi ‘‘maritabbaṃ mayā’’ti satimattampi natthi. Sace hi so ‘‘ahaṃ marissāmī’’ti jāneyya, na maraṇaṃ bhāyeyya. Maraṇassatikammaṭṭhānassa pana tassa abhāvitattāva bhāyati . Tassa so maraṇabhīrukabhāvo bhikkhusaṅghe pākaṭo jāto.

Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko nāma bhikkhu maraṇabhīruko maraṇaṃ bhāyati, bhikkhunā nāma ‘avassaṃ mayā maritabba’nti maraṇassatikammaṭṭhānaṃ bhāvetuṃ vaṭṭatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ maraṇabhīruko’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhave, mā etassa bhikkhuno anattamanā hotha, nāyaṃ idāneva maraṇabhīruko, pubbepi maraṇabhīrukoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavante rukkhadevatā hutvā nibbatti. Tasmiṃ kāle bārāṇasirājā attano maṅgalahatthiṃ āneñjakāraṇaṃ sikkhāpetuṃ hatthācariyānaṃ adāsi. Taṃ āḷāne niccalaṃ bandhitvā tomarahatthā manussā parivāretvā āneñjakāraṇaṃ kārenti. So taṃ kāraṇaṃ kāriyamāno vedanaṃ adhivāsetuṃ asakkonto āḷānaṃ bhinditvā manusse palāpetvā himavantaṃ pāvisi. Manussā taṃ gahetuṃ asakkontā nivattiṃsu. So tattha maraṇabhīruko ahosi, vātasaddāni sutvā kampamāno maraṇabhayatajjito soṇḍaṃ vidhunitvā vegena palāyati, āḷāne bandhitvā āneñjakāraṇaṃ karaṇakālo viyassa hoti, kāyassādaṃ vā cittassādaṃ vā alabhanto kampamāno vicarati.

Rukkhadevatā taṃ disvā khandhaviṭape ṭhatvā imaṃ gāthamāha –

105.

‘‘Bahumpetaṃ vane kaṭṭhaṃ, vāto bhañjati dubbalaṃ;

Tassa ce bhāyasi nāga, kiso nūna bhavissasī’’ti.

Tatthāyaṃ piṇḍattho – yaṃ etaṃ dubbalaṃ kaṭṭhaṃ puratthimādibhedo vāto bhañjati, taṃ imasmiṃ vane bahuṃ sulabhaṃ, tattha tattha saṃvijjati. Sace tvaṃ tassa bhāyasi, evaṃ sante niccaṃ bhīto maṃsalohitakkhayaṃ patvā kiso nūna bhavissasi, imasmiṃ pana vane tava bhayaṃ nāma natthi, tasmā ito paṭṭhāya mā bhāyīti.

Evaṃ devatā tassa ovādaṃ adāsi, sopi tato paṭṭhāya nibbhayo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā nāgo ayaṃ bhikkhu ahosi, rukkhadevatā pana ahameva ahosi’’nti.

Dubbalakaṭṭhajātakavaṇṇanā pañcamā.

[106] 6. Udañcanījātakavaṇṇanā

Sukhaṃ vata maṃ jīvantanti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Vatthu terasakanipāte cūḷanāradakassapajātake (jā. 1.13.40 ādayo) āvi bhavissati. Taṃ pana bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhagavā’’ti vutte ‘‘kattha te cittaṃ paṭibaddha’’nti pucchi. So ‘‘ekissā thullakumārikāyā’’ti āha. Atha naṃ satthā ‘‘ayaṃ te bhikkhu anatthakārikā, pubbepi tvaṃ etaṃ nissāya sīlabyasanaṃ patvā kampanto vicaramāno paṇḍite nissāya sukhaṃ labhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārenteti atītavatthupi cūḷanāradakassapajātakeyeva āvi bhavissati. Tadā pana bodhisatto sāyaṃ phalāphale ādāya āgantvā paṇṇasālādvāraṃ vivaritvā pavisitvā puttaṃ cūḷatāpasaṃ etadavoca ‘‘tāta, tvaṃ aññesu divasesu dārūni āharasi, pānīyaṃ paribhojanīyaṃ āharasi, aggiṃ karosi, ajja pana ekampi akatvā kasmā dummukho pajjhāyanto nipannosī’’ti? ‘‘Tāta, tumhesu phalāphalatthāya gatesu ekā itthī āgantvā maṃ palobhetvā ādāya gantuṃ ārabhi, ahaṃ pana ‘tumhehi vissajjito gamissāmī’ti na gacchiṃ, asukaṭṭhāne pana naṃ nisīdāpetvā āgatomhi, idāni gacchāmahaṃ tātā’’ti. Bodhisatto ‘‘na sakkā etaṃ nivattetu’’nti ñatvā ‘‘tena hi, tāta, gaccha, esā pana taṃ netvā yadā macchamaṃsādīni vā khāditukāmā bhavissati, sappiloṇataṇḍulādīhi vā panassā attho bhavissati, tadā ‘idañcidañcāharā’ti taṃ kilamessati. Tadā mayhaṃ guṇaṃ saritvā palāyitvā idheva āgaccheyyāsī’’ti vissajjesi. So tāya saddhiṃ manussapathaṃ agamāsi. Atha naṃ sā attano vasaṃ gametvā ‘‘maṃsaṃ āhara, macchaṃ āharā’’ti yena yena atthikā hoti, taṃ taṃ āharāpeti. Tadā so ‘‘ayaṃ maṃ attano dāsaṃ viya kammakāraṃ viya ca katvā pīḷetī’’ti palāyitvā pitu santikaṃ āgantvā pitaraṃ vanditvā ṭhitakova imaṃ gāthamāha –

106.

‘‘Sukhaṃ vata maṃ jīvantaṃ, pacamānā udañcanī;

Corī jāyappavādena, telaṃ loṇañca yācatī’’ti.

Tattha sukhaṃ vata maṃ jīvantanti tāta, tumhākaṃ santike maṃ sukhaṃ jīvantaṃ. Pacamānāti tāpayamānā pīḷayamānā, yaṃ yaṃ vā khāditukāmā hoti, taṃ taṃ pacamānā. Udakaṃ añcanti etāyāti udañcanī, cāṭito vā kūpato vā udakaussiñcanaghaṭikāyetaṃ nāmaṃ. Sā pana udañcanī viya, udakaṃ viya ghaṭikā, yena yenatthikā hoti, taṃ taṃ ākaḍḍhatiyevāti attho . Corī jāyappavādenāti ‘‘bhariyā’’ti nāmena ekā corī maṃ madhuravacanena upalāpetvā tattha netvā telaṃ loṇañca yañca aññaṃ icchati, taṃ sabbaṃ yācati, dāsaṃ viya kammakāraṃ viya ca katvā āharāpetīti tassā aguṇaṃ kathesi.

Atha naṃ bodhisatto assāsetvā ‘‘hotu, tāta, ehi tvaṃ mettaṃ bhāvehi, karuṇaṃ bhāvehī’’ti cattāro brahmavihāre ācikkhi, ācikkhitvā kasiṇaparikammaṃ ācikkhi. So na cirasseva abhiññā ca samāpattiyo ca uppādetvā brahmavihāre bhāvetvā saddhiṃ pitarā brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.

‘‘Tadā thullakumārikāva etarahi thullakumārikā. Cūḷatāpaso ukkaṇṭhitabhikkhu ahosi, pitā pana ahameva ahosi’’nti.

Udañcanījātakavaṇṇanā chaṭṭhā.

[107] 7. Sālittakajātakavaṇṇanā

Sādhūkho sippakaṃ nāmāti idaṃ satthā jetavane viharanto ekaṃ haṃsapaharanakaṃ bhikkhuṃ ārabbha kathesi. So kireko sāvatthivāsī kulaputto sālittakasippe nipphattiṃ patto. ‘‘Sālittakasippa’’nti sakkharākhipanasippaṃ vuccati. So ekadivasaṃ dhammaṃ sutvā sāsane uraṃ datvā pabbajitvā upasampadaṃ labhi, na pana sikkhākāmo, na paṭipattisādhako ahosi. So ekadivasaṃ ekaṃ daharabhikkhuṃ ādāya aciravatiṃ gantvā nhāyitvā nadītīre aṭṭhāsi. Tasmiṃ samaye dve setahaṃsā ākāsena gacchanti. So taṃ daharaṃ āha ‘‘imaṃ pacchimahaṃsaṃ sakkharāya akkhimhi paharitvā pādamūle pātemī’’ti. Itaro ‘‘kathaṃ pātessasi, na sakkhissasi paharitu’’nti āha. Itaro ‘‘tiṭṭhatu tāvassa orato akkhi, parato akkhimhi taṃ paharāmī’’ti. Idāni pana tvaṃ asantaṃ kathesīti. ‘‘Tena hi upadhārehī’’ti ekaṃ tikhiṇasakkharaṃ gahetvā aṅguliyā pariyante katvā tassa haṃsassa pacchato khipi. Sā ‘‘ru’’nti saddaṃ akāsi, haṃso ‘‘parissayena bhavitabba’’nti nivattitvā saddaṃ sotuṃ ārabhi. Itaro tasmiṃ khaṇe ekaṃ vaṭṭasakkharaṃ gahetvā tassa nivattitvā olokentassa parabhāge akkhiṃ pahari. Sakkharā itarampi akkhiṃ vinivijjhitvā gatā. Haṃso mahāravaṃ ravanto pādamūleyeva pati. Tato tato bhikkhū āgantvā garahitvā ‘‘ananucchavikaṃ te kata’’nti satthu santikaṃ netvā ‘‘bhante, iminā idaṃ nāma kata’’nti tamatthaṃ ārocesuṃ. Satthā taṃ bhikkhuṃ garahitvā ‘‘na, bhikkhave, idānevesa etasmiṃ sippe kusalo, pubbepi kusaloyeva ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Tasmiṃ kāle rañño purohito atimukharo hoti bahubhāṇī, tasmiṃ kathetuṃ āraddhe aññe okāsameva na labhanti. Rājā cintesi ‘‘kadā nu kho etassa vacanupacchedakaṃ kañci labhissāmī’’ti. So tato paṭṭhāya tathārūpaṃ ekaṃ upadhārento vicarati. Tasmiṃ kāle bārāṇasiyaṃ eko pīṭhasappī sakkharākhipanasippe nipphattiṃ patto hoti. Gāmadārakā taṃ rathakaṃ āropetvā ākaḍḍhamānā bārāṇasinagaradvāramūle eko viṭapasampanno mahānigrodho atthi, tattha ānetvā samparivāretvā kākaṇikādīni datvā ‘‘hatthirūpakaṃ kara, assarūpakaṃ karā’’ti vadanti. So sakkharā khipitvā khipitvā nigrodhapaṇṇesu nānārūpāni dasseti, sabbāni paṇṇāni chiddāvachiddāneva ahesuṃ.

Atha bārāṇasirājā uyyānaṃ gacchanto taṃ ṭhānaṃ pāpuṇi. Ussāraṇābhayena sabbe dārakā palāyiṃsu, pīṭhasappī tattheva nipajji. Rājā nigrodhamūlaṃ patvā rathe nisinno pattānaṃ chiddatāya chāyaṃ kabarakabaraṃ disvā olokento sabbesaṃ pattānaṃ chiddabhāvaṃ disvā ‘‘kenetāni evaṃ katānī’’ti pucchi. ‘‘Pīṭhasappinā, devā’’ti. Rājā ‘‘imaṃ nissāya brāhmaṇassa vacanupacchedaṃ kātuṃ sakkā bhavissatī’’ti cintetvā ‘‘kahaṃ, bhaṇe, pīṭhasappī’’ti pucchi. Vicinantā mūlantare nipannaṃ disvā ‘‘ayaṃ, devā’’ti āhaṃsu. Rājā naṃ pakkosāpetvā parisaṃ ussāretvā pucchi ‘‘amhākaṃ santike eko mukharabrāhmaṇo atthi, sakkhissasi taṃ nissaddaṃ kātu’’nti. Nāḷimattā ajalaṇḍikā labhanto sakkhissāmi, devāti. Rājā pīṭhasappiṃ gharaṃ netvā antosāṇiyaṃ nisīdāpetvā sāṇiyaṃ chiddaṃ kāretvā brāhmaṇassa chiddābhimukhaṃ āsanaṃ paññapetvā nāḷimattā sukkhā ajalaṇḍikā pīṭhasappissa santike ṭhapāpetvā brāhmaṇaṃ upaṭṭhānakāle āgataṃ tasmiṃ āsane nisīdāpetvā kathaṃ samuṭṭhāpesi. Brāhmaṇo aññesaṃ okāsaṃ adatvā raññā saddhiṃ kathetuṃ ārabhi. Athassa so pīṭhasappī sāṇicchiddena ekekaṃ ajalaṇḍikaṃ pacchiyaṃ pavesento viya tālutalamhiyeva pāteti, brāhmaṇo āgatāgataṃ nāḷiyaṃ telaṃ pavesento viya gilati, sabbā parikkhayaṃ gamiṃsu. Tassetā nāḷimattā ajalaṇḍikā kucchiṃ paviṭṭhā aḍḍhāḷhakamattā ahesuṃ.

Rājā tāsaṃ parikkhīṇabhāvaṃ ñatvā āha – ‘‘ācariya, tumhe atimukharatāya nāḷimattā ajalaṇḍikā gilantā kiñci na jānittha, ito dāni uttari jīrāpetuṃ na sakkhissatha. Gacchatha, piyaṅgudakaṃ pivitvā chaḍḍetvā attānaṃ arogaṃ karothā’’ti brāhmaṇo tato paṭṭhāya pihitamukho viya hutvā kathentenāpi saddhiṃ akathanasīlo ahosi. Rājā ‘‘iminā me kaṇṇasukhaṃ kata’’nti pīṭhasappissa satasahassuṭṭhānake catūsu disāsu cattāro gāme adāsi. Bodhisatto rājānaṃ upasaṅkamitvā ‘‘deva, sippaṃ nāma loke paṇḍitehi uggahitabbaṃ, pīṭhasappinā sālittakamattenāpi ayaṃ sampatti laddhā’’ti vatvā imaṃ gāthamāha –

107.

‘‘Sādhuṃ kho sippakaṃ nāma, api yādisa kīdisaṃ;

Passa khañjappahārena, laddhā gāmā catuddisā’’ti.

Tattha passa khañjappahārenāti passa, mahārāja, iminā khañjapīṭhasappinā ajalaṇḍikāpahārena catuddisā cattāro gāmā laddhā, aññesaṃ sippānaṃ ko ānisaṃsaparicchedoti sippaguṇaṃ kathesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pīṭhasappī ayaṃ bhikkhu ahosi, rājā ānando, paṇḍitāmacco pana ahameva ahosi’’nti.

Sālittakajātakavaṇṇanā sattamā.

[108] 8. Bāhiyajātakavaṇṇanā

Sikkheyyasikkhitabbānīti idaṃ satthā vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ viharanto ekaṃ licchaviṃ ārabbha kathesi. So kira licchavirājā saddho pasanno buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano nivesane mahādānaṃ pavattesi. Bhariyā panassa thūlaṅgapaccaṅgā uddhumātakanimittasadisā anākappasampannā ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā vihāraṃ gantvā bhikkhūnaṃ ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, tassa nāma licchavirañño tāva abhirūpassa tādisā bhariyā thūlaṅgapaccaṅgā anākappasampannā, kathaṃ so tāya saddhiṃ abhiramatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, esa idāneva, pubbepi thūlasarīrāya eva itthiyā saddhiṃ abhiramī’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Athekā janapaditthī thūlasarīrā anākappasampannā bhatiṃ kurumānā rājaṅgaṇassa avidūrena gacchamānā sarīravaḷañjapīḷitā hutvā nivatthasāṭakena sarīraṃ paṭicchādetvā nisīditvā sarīravaḷañjaṃ muñcitvā khippameva uṭṭhāsi. Tasmiṃ khaṇe bārāṇasirājā vātapānena rājaṅgaṇaṃ olokento taṃ disvā cintesi ‘‘ayaṃ evarūpe aṅgaṇaṭṭhāne sarīravaḷañjaṃ muñcamānā hirottappaṃ appahāya nivāsaneneva paṭicchannā hutvā sarīravaḷañjaṃ mocetvā khippaṃ uṭṭhitā, imāya nirogāya bhavitabbaṃ, etissā vatthu visadaṃ bhavissati, visade pana vatthusmiṃ eko putto labbhamāno visado puññavā bhavissati, imaṃ mayā aggamahesiṃ kātuṃ vaṭṭatī’’ti. So tassā apariggahitabhāvaṃ ñatvā āharāpetvā aggamahesiṭṭhānaṃ adāsi. Sā tassa piyā ahosi manāpā, na cirasseva ekaṃ puttaṃ vijāyi. So panassā putto cakkavattī rājā ahosi.

Bodhisatto tassā sampattiṃ disvā tathārūpaṃ vacanokāsaṃ labhitvā ‘‘deva, sikkhitabbayuttakaṃ nāma sippaṃ kasmā na sikkhitabbaṃ, yatra hi nāmāyaṃ mahāpuññā hirottappaṃ appahāya paṭicchannākārena sarīravaḷañjaṃ kurumānā tumhe ārādhetvā evarūpaṃ sampattiṃ pattā’’ti vatvā sikkhitabbayuttakānaṃ sippānaṃ vaṇṇaṃ kathento imaṃ gāthamāha –

108.

‘‘Sikkheyya sikkhitabbāni, santi sacchandino janā;

Bāhiyā hi suhannena, rājānamabhirādhayī’’ti.

Tattha santi sacchandino janāti tesu tesu sippesu sacchandā janā atthiyeva. Bāhiyāti bahijanapade jātā saṃvaḍḍhā itthī. Suhannenāti hirottappaṃ appahāya paṭicchannenākārena hannaṃ suhannaṃ nāma, tena suhannena. Rājānamabhirādhayīti devaṃ abhirādhayitvā imaṃ sampattiṃ pattāti. Evaṃ mahāsatto sikkhitabbayuttakānaṃ sippānaṃ guṇaṃ kathesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jayampatikā etarahipi jayampatikāva, paṇḍitāmacco pana ahameva ahosi’’nti.

Bāhiyajātakavaṇṇanā aṭṭhamā.

[109] 9. Kuṇḍakapūvajātakavaṇṇanā

Yathanno puriso hotīti idaṃ satthā sāvatthiyaṃ viharanto mahāduggataṃ ārabbha kathesi. Sāvatthiyañhi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ deti, kadāci tīṇi cattāri ekato hutvā, kadāci gaṇabandhanena, kadāci vīthisabhāgena, kadāci sakalanagaraṃ chandakaṃ saṃharitvā. Tadā pana vīthibhattaṃ nāma ahosi. Atha manussā buddhappamukhassa bhikkhusaṅghassa yāguṃ datvā ‘‘khajjakaṃ āharathā’’ti āhaṃsu. Tadā paneko paresaṃ bhatikārako duggatamanusso tassaṃ vīthiyaṃ vasamāno cintesi ‘‘ahaṃ yāguṃ dātuṃ na sakkhissāmi, khajjakaṃ pana dassāmī’’ti saṇhasaṇhaṃ kuṇḍakaṃ vaḍḍhāpetvā udakena temetvā akkapaṇṇena veṭhetvā kukkuḷe pacitvā ‘‘idaṃ buddhassa dassāmī’’ti taṃ ādāya gantvā satthu santike ṭhito ‘‘khajjakaṃ āharathā’’ti ekasmiṃ vacane vuttamatte sabbapaṭhamaṃ gantvā taṃ pūvaṃ satthu patte patiṭṭhāpesi, satthā aññehi dīyamānaṃ khajjakaṃ aggahetvā tameva pūvakhajjakaṃ paribhuñji.

Tasmiṃyeva pana khaṇe ‘‘sammāsambuddhena kira mahāduggatassa kuṇḍakakhajjakaṃ ajigucchitvā amataṃ viya paribhutta’’nti sakalanagaraṃ ekakolāhalaṃ ahosi. Rājarājamahāmattādayo antamaso dovārike upādāya sabbeva sannipatitvā satthāraṃ vanditvā mahāduggataṃ upasaṅkamitvā ‘‘handa bho, sataṃ gahetvā, dve satāni gahetvā, pañca satāni gahetvā amhākaṃ pattiṃ dehī’’ti vadiṃsu. So ‘‘satthāraṃ paṭipucchitvā jānissāmī’’ti satthu santikaṃ gantvā tamatthaṃ ārocesi. Satthā ‘‘dhanaṃ gahetvā vā aggahetvā vā sabbasattānaṃ pattiṃ dehī’’ti āha. So dhanaṃ gahetuṃ ārabhi. Manussā diguṇacatugguṇaaṭṭhaguṇādivasena dadantā nava hiraññakoṭiyo adaṃsu. Satthā anumodanaṃ katvā vihāraṃ gantvā bhikkhūhi vatte dassite sugatovādaṃ datvā gandhakuṭiṃ pāvisi. Rājā sāyanhasamaye mahāduggataṃ pakkosāpetvā seṭṭhiṭṭhānena pūjesi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, satthā mahāduggatena dinnaṃ kuṇḍakapūvaṃ ajigucchanto amataṃ viya paribhuñji, mahāduggatopi bahudhanañca seṭṭhiṭṭhānañca labhitvā mahāsampattiṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva mayā ajigucchantena tassa kuṇḍakapūvo paribhutto, pubbepi rukkhadevatāya hutvā paribhuttoyeva, tadāpi cesa maṃ nissāya seṭṭhiṭṭhānaṃ alatthevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ ṭhāne eraṇḍarukkhe rukkhadevatā hutvā nibbatti. Tadā tasmiṃ gāmake manussā devatāmaṅgalikā honti. Athekasmiṃ chaṇe sampatte manussā attano attano rukkhadevatānaṃ balikammaṃ akaṃsu. Atheko duggatamanusso te manusse rukkhadevatā paṭijaggante disvā ekaṃ eraṇḍarukkhaṃ paṭijaggi. Te manussā attano attano devatānaṃ nānappakārāni mālāgandhavilepanādīni ceva khajjabhojjāni ca ādāya gacchiṃsu. So pana kuṇḍakapūvañceva uḷuṅkena ca udakaṃ ādāya gantvā eraṇḍarukkhassa avidūre ṭhatvā cintesi ‘‘devatā nāma dibbakhajjakāni khādanti, mayhaṃ devatā imaṃ kuṇḍakapūvaṃ na khādissati, kiṃ imaṃ akāraṇena nāsemi, ahameva naṃ khādissāmī’’ti tatova nivatti. Bodhisatto khandhaviṭape ṭhatvā ‘‘bho purisa, sace tvaṃ issaro bhaveyyāsi, mayhaṃ madhurakhajjakaṃ dadeyyāsi. Tvaṃ pana duggato, ahaṃ tava pūvaṃ na khāditvā aññaṃ kiṃ khādissāmi, mā me koṭṭhāsaṃ nāsehī’’ti vatvā imaṃ gāthamāha –

109.

‘‘Yathanno puriso hoti, tathannā tassa devatā;

Āharetaṃ kuṇḍapūvaṃ, mā me bhāgaṃ vināsayā’’ti.

Tattha yathannoti yathārūpabhojano hoti. Tathannāti tassa purisassa devatāpi tathārūpabhojanāva hoti. Āharetaṃ kuṇḍapūvanti etaṃ kuṇḍakena pakkapūvaṃ ānehi, mayhaṃ bhāgaṃ mā vināsehīti.

So nivattitvā bodhisattaṃ oloketvā balikammamakāsi. Bodhisatto tato ojaṃ paribhuñjitvā ‘‘purisa, tvaṃ kimatthaṃ maṃ paṭijaggasī’’ti āha. ‘‘Duggatomhi, sāmi, taṃ nissāya duggatabhāvato muccitukāmatāya paṭijaggāmī’’ti. ‘‘Bho purisa, mā cintayi, tayā kataññussa katavedino pūjā katā, imaṃ eraṇḍaṃ parikkhipitvā nidhikumbhiyo gīvāya gīvaṃ āhaccaṭhitā. Tvaṃ rañño ācikkhitvā sakaṭehi dhanaṃ āharāpetvā rājaṅgaṇe rāsiṃ kārehi, rājā te tussitvā seṭṭhiṭṭhānaṃ dassatī’’ti vatvā bodhisatto antaradhāyi. So tathā akāsi. Rājāpi tassa seṭṭhiṭṭhānaṃ adāsi. Iti so bodhisattaṃ nissāya mahāsampattiṃ patvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā duggato etarahi duggatova, eraṇḍarukkhadevatā pana ahameva ahosi’’nti.

Kuṇḍakapūvajātakavaṇṇanā navamā.

[110] 10. Sabbasaṃhārakapañhajātakavaṇṇanā

Sabbasaṃhārakonatthīti ayaṃ sabbasaṃhārakapañho sabbākārena umaṅgajātake āvi bhavissatīti.

Sabbasaṃhārakapañhajātakavaṇṇanā dasamā.

Parosatavaggo ekādasamo.

Tassuddānaṃ –

Parosatampi paṇṇikaṃ, verī ca mittavindakaṃ;

Dubbalañca udañcanī, sālittampi ca bāhiyaṃ;

Kuṇḍakapūvasabbasaṃhārakanti.

12. Haṃcivaggo

[111] 1. Gadrabhapañhajātakavaṇṇanā

Haṃcituvaṃ evamaññasīti ayampi gadrabhapañho mahāumaṅgajātakeyeva (jā. 2.22.590 ādayo) āvi bhavissati.

Gadrabhapañhajātakavaṇṇanā paṭhamā.

[112] 2. Amarādevīpañhajātakavaṇṇanā

Yena sattubilaṅgā cāti ayampi amarādevipañho nāma tattheva āvi bhavissati.

Amarādevīpañhajātakavaṇṇanā dutiyā.

[113] 3. Siṅgālajātakavaṇṇanā

Saddahāsisiṅgālassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tasmiñhi samaye bhikkhū dhammasabhāyaṃ sannipatitvā ‘‘āvuso, devadattena pañca bhikkhusatāni ādāya gayāsīsaṃ gantvā ‘yaṃ samaṇo gotamo karoti, na so dhammo. Yamahaṃ karomi, ayameva dhammo’ti te bhikkhū attano laddhiṃ gāhāpetvā ṭhānappattaṃ musāvādaṃ katvā saṅghaṃ bhinditvā ekasīmāya dve uposathā katā’’ti devadattassa aguṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, devadatto idāneva musāvādī, pubbepi musāvādīyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto susānavane rukkhadevatā hutvā nibbatti. Tadā bārāṇasiyaṃ nakkhattaṃ ghuṭṭhaṃ ahosi. Manussā ‘‘yakkhabalikammaṃ karomā’’ti tesu tesu caccararacchādiṭṭhānesu macchamaṃsādīni vippakiritvā kapālakesu bahuṃ suraṃ ṭhapayiṃsu. Atheko siṅgālo aḍḍharattasamaye niddhamanena nagaraṃ pavisitvā macchamaṃsaṃ khāditvā suraṃ pivitvā punnāgagacchantaraṃ pavisitvā yāva aruṇuggamanā niddaṃ okkami. So pabujjhitvā ālokaṃ disvā ‘‘idāni nikkhamituṃ na sakkā’’ti maggasamīpaṃ gantvā adissamāno nipajjitvā aññe manusse disvāpi kiñci avatvā ekaṃ brāhmaṇaṃ mukhadhovanatthāya gacchantaṃ disvā cintesi ‘‘brāhmaṇā nāma dhanalolā honti, imaṃ dhanena palobhetvā yathā maṃ upakacchakantare katvā uttarāsaṅgena paṭicchādetvā nagarā nīharati, tathā karissāmī’’ti. So manussabhāsāya ‘‘brāhmaṇā’’ti āha. So nivattitvā ‘‘ko maṃ pakkosatī’’ti āha. ‘‘Ahaṃ, brāhmaṇā’’ti. ‘‘Kiṃkāraṇā’’ti. ‘‘Brāhmaṇa, mayhaṃ dve kahāpaṇasatāni atthi. Sace maṃ upakacchakantare katvā uttarāsaṅgena paṭicchādetvā yathā na koci passati, tathā nagarā nikkhāmetuṃ sakkosi, tuyhaṃ te kahāpaṇe dassāmī’’ti. Brāhmaṇo dhanalobhena ‘‘sādhū’’ti sampaṭicchitvā taṃ tathā katvā ādāya nagarā nikkhamitvā thokaṃ agamāsi. Atha naṃ siṅgālo pucchi ‘‘kataraṭṭhānaṃ, brāhmaṇā’’ti? ‘‘Asukaṃ nāmā’’ti. ‘‘Aññaṃ thokaṃ ṭhānaṃ gacchā’’ti. Evaṃ punappunaṃ vadanto mahāsusānaṃ patvā ‘‘idha maṃ otārehī’’ti āha. Tattha naṃ otāresi. Atha siṅgālo ‘‘tena hi, brāhmaṇa, uttarisāṭakaṃ pattharā’’ti āha. So dhanalobhena ‘‘sādhū’’ti patthari. Atha naṃ ‘‘imaṃ rukkhamūlaṃ khaṇāhī’’ti pathavikhaṇane yojetvā brāhmaṇassa uttarisāṭakaṃ abhiruyha catūsu kaṇṇesu ca majjhe cāti pañcasu ṭhānesu sarīranissandaṃ pātetvā makkhetvā ceva temetvā ca susānavanaṃ pāvisi. Bodhisatto rukkhaviṭape ṭhatvā imaṃ gāthamāha –

113.

‘‘Saddahāsi siṅgālassa, surāpītassa brāhmaṇa;

Sippikānaṃ sataṃ natthi, kuto kaṃsasatā duve’’ti.

Tattha saddahāsīti saddahasi, ayameva vā pāṭho, pattiyāyasīti attho. Sippikānaṃ sataṃ natthīti etassa hi sippikāsatampi natthi. Kuto kaṃsasatā duveti dve kahāpaṇasatāni panassa kuto evāti.

Bodhisatto imaṃ gāthaṃ vatvā ‘‘gaccha, brāhmaṇa, tava sāṭakaṃ dhovitvā nhāyitvā attano kammaṃ karohī’’ti vatvā antaradhāyi. Brāhmaṇo tathā katvā ‘‘vañcito vatamhī’’ti domanassappatto pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo devadatto ahosi, rukkhadevatā pana ahameva ahosi’’nti.

Siṅgālajātakavaṇṇanā tatiyā.

[114] 4. Mitacintījātakavaṇṇanā

Bahucintī appacintīti idaṃ satthā jetavane viharanto dve mahallakatthere ārabbha kathesi. Te kira janapade ekasmiṃ araññāvāse vassaṃ vasitvā ‘‘satthu dassanatthāya gacchissāmā’’ti pātheyyaṃ sajjetvā ‘‘ajja gacchāma, sve gacchāmā’’ti māsaṃ atikkāmetvā puna pātheyyaṃ sajjetvā tatheva māsaṃ, puna māsanti evaṃ attano kusītabhāvena ceva nivāsaṭṭhāne ca apekkhāya tayo māse atikkāmetvā tato nikkhamma jetavanaṃ gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthāraṃ passiṃsu. Atha ne bhikkhū pucchiṃsu ‘‘ciraṃ vo, āvuso, buddhupaṭṭhānaṃ akarontānaṃ, kasmā evaṃ cirāyitthā’’ti? Te tamatthaṃ ārocesuṃ. Atha nesaṃ so ālasiyakusītabhāvo bhikkhusaṅghe pākaṭo jāto. Dhammasabhāyampi tesaṃ bhikkhūnameva ālasiyabhāvaṃ nissāya kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte te pakkosāpetvā ‘‘saccaṃ kira tumhe, bhikkhave, alasā kusītā’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘na, bhikkhave, idānevete alasā, pubbepi alasā ceva nivāsaṭṭhāne ca sālayā sāpekkhā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasinadiyaṃ tayo macchā ahesuṃ, bahucintī, appacintī, mitacintīti tesaṃ nāmāni. Te araññato manussapathaṃ āgamiṃsu. Tattha mitacintī itare dve evamāha ‘‘ayaṃ manussapatho nāma sāsaṅko sappaṭibhayo, kevaṭṭā nānappakārāni jālakuminādīni khipitvā macche gaṇhanti, mayaṃ araññameva gacchāmā’’ti. Itare dve janā alasatāya ceva āmisagiddhatāya ca ‘‘ajja gacchāma, sve gacchāmā’’ti tayo māse atikkāmesuṃ. Atha kevaṭṭā nadiyaṃ jālaṃ khipiṃsu. Bahucintī ca appacintī ca gocaraṃ gaṇhantā purato gacchanti. Te attano andhabālatāya jālagandhaṃ asallakkhetvā jālakucchimeva pavisiṃsu. Mitacintī pacchato āgacchanto jālagandhaṃ sallakkhetvā tesañca jālakucchiṃ paviṭṭhabhāvaṃ ñatvā ‘‘imesaṃ kusītānaṃ andhabālānaṃ jīvitadānaṃ dassāmī’’ti cintetvā bahipassena jālakucchiṭṭhānaṃ gantvā jālakucchiṃ phāletvā nikkhantasadiso hutvā udakaṃ āluḷento jālassa purato patitvā puna jālakucchiṃ pavisitvā pacchimabhāgena phāletvā nikkhantasadiso udakaṃ āluḷento pacchimabhāge pati. Kevaṭṭā ‘‘macchā jālaṃ phāletvā gatā’’ti maññamānā jālakoṭiyaṃ gahetvā ukkhipiṃsu. Te dvepi macchā jālato muccitvā udake patiṃsu. Iti tehi mitacintiṃ nissāya jīvitaṃ laddhaṃ.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

114.

‘‘Bahucintī appacintī, ubho jāle abajjhare;

Mitacintī pamocesi, ubho tattha samāgatā’’ti.

Tattha bahucintīti bahucintanatāya vitakkabahulatāya evaṃladdhanāmo. Itaresupi dvīsu ayameva nayo. Ubho tattha samāgatāti mitacintiṃ nissāya laddhajīvitā tattha udake puna ubhopi janā mitacintinā saddhiṃ samāgatāti attho.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mahallakā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Tadā bahucintī ca appacintī ca ime dve ahesuṃ, mitacintī pana ahameva ahosinti.

Mitacintījātakavaṇṇanā catutthā.

[115] 5. Anusāsikajātakavaṇṇanā

Yāyaññe manusāsatīti idaṃ satthā jetavane viharanto ekaṃ anusāsikaṃ bhikkhuniṃ ārabbha kathesi. Sā kira sāvatthivāsinī ekā kuladhītā pabbajitvā upasampannakālato paṭṭhāya samaṇadhamme ananuyuttā āmisagiddhā hutvā yattha aññā bhikkhuniyo na gacchanti, tādise nagarassa ekadese piṇḍāya carati. Athassā manussā paṇītapiṇḍapātaṃ denti. Sā rasataṇhāya bajjhitvā ‘‘sace imasmiṃ padese aññāpi bhikkhuniyo piṇḍāya carissanti, mayhaṃ lābho parihāyissati. Yathā etaṃ padesaṃ aññā nāgacchanti, evaṃ mayā kātuṃ vaṭṭatī’’ti cintetvā bhikkhunūpassayaṃ gantvā ‘‘ayye, asukaṭṭhāne caṇḍo hatthī, caṇḍo asso, caṇḍo meṇḍo, caṇḍo kukkuro carati, saparissayaṭṭhānaṃ, mā tattha piṇḍāya caritthā’’ti bhikkhuniyo anusāsati. Tassā vacanaṃ sutvā ekā bhikkhunīpi taṃ padesaṃ gīvaṃ parivattetvā na olokesi. Tassā ekasmiṃ divase tasmiṃ padese piṇḍāya carantiyā vegenekaṃ gehaṃ pavisantiyā caṇḍo meṇḍako paharitvā ūruṭṭhikaṃ bhindi. Manussā vegena upadhāvitvā dvidhā bhinnaṃ ūruṭṭhikaṃ ekato bandhitvā taṃ bhikkhuniṃ mañcenādāya bhikkhunūpassayaṃ nayiṃsu. Bhikkhuniyo ‘‘ayaṃ aññā bhikkhuniyo anusāsitvā sayaṃ tasmiṃ padese carantī ūruṭṭhikaṃ bhindāpetvā āgatā’’ti parihāsaṃ akaṃsu. Tampi tāya katakāraṇaṃ na cirasseva bhikkhusaṅghe pākaṭaṃ ahosi.

Athekadivasaṃ dhammasabhāyaṃ bhikkhū ‘‘āvuso, asukā anusāsikā bhikkhunī aññaṃ anusāsitvā sayaṃ tasmiṃ padese caramānā caṇḍena meṇḍakena ūruṃ bhindāpesī’’ti tassā aguṇakathaṃ kathesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesā aññe anusāsatiyeva, sayaṃ pana na vattati, niccakālaṃ dukkhameva anubhotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇajeṭṭhako hutvā anekasakuṇasahassaparivāro himavantaṃ pāvisi. Tassa tattha vasanakāle ekā caṇḍasakuṇikā mahāvattanimaggaṃ gantvā gocaraṃ gaṇhāti. Sā tattha sakaṭehi patitāni vīhimuggabījādīni labhitvā ‘‘yathā idāni imaṃ padesaṃ aññe sakuṇā nāgacchanti, tathā karissāmī’’ti cintetvā sakuṇasaṅghassa ovādaṃ deti ‘‘vattanimahāmaggo nāma sappaṭibhayo, hatthiassādayo ceva caṇḍagoṇayuttayānādīni ca sañcaranti, sahasā uppatitumpi na sakkā hoti, na tattha gantabba’’nti. Sakuṇasaṅgho tassā ‘‘anusāsikā’’teva nāmaṃ akāsi.

Sā ekadivasaṃ vattanimahāmagge carantī atimahāvegena āgacchantassa yānassa saddaṃ sutvā nivattitvā oloketvā ‘‘dūre tāvā’’ti caratiyeva. Atha naṃ yānaṃ vātavegena sīghameva sampāpuṇi, sā uṭṭhātuṃ nāsakkhi, cakkena dvidhā chinditvā gatā. Sakuṇajeṭṭhako sakuṇe samānento taṃ adisvā ‘‘anusāsikā na dissati, upadhāretha na’’nti āha. Sakuṇā upadhārentā taṃ mahāmagge dvidhā chinnaṃ disvā sakuṇajeṭṭhakassa ārocesuṃ. Sakuṇajeṭṭhako ‘‘sā aññā sakuṇikā vāretvā sayaṃ tattha caramānā dvidhā chinnā’’ti vatvā imaṃ gāthamāha –

115.

‘‘Yāyaññe manusāsati, sayaṃ loluppacārinī;

Sāyaṃ vipakkhikā seti, hatā cakkena sāsikā’’ti.

Tattha yāyaññe manusāsatīti yakāro padasandhikaro, yā aññe anusāsatīti attho. Sayaṃ loluppacārinīti attanā loluppacārinī samānā. Sāyaṃ vipakkhikā setīti sā esā vihatapakkhā hutvā mahāmagge sayati. Hatā cakkena sāsikāti yānacakkena hatā sāsikā sakuṇikāti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā anusāsikā sakuṇikā ayaṃ anusāsikā bhikkhunī ahosi, sakuṇajeṭṭhako pana ahameva ahosi’’nti.

Anusāsikajātakavaṇṇanā pañcamā.

[116] 6. Dubbacajātakavaṇṇanā

Atikaramakarācariyāti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Tassa vatthu navakanipāte gijjhajātake (jā. 1.9.1 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā ‘‘bhikkhu na tvaṃ idāneva dubbaco, pubbepi dubbacoyeva. Dubbacabhāveneva paṇḍitānaṃ ovādaṃ akaronto sattippahārena jīvitakkhayaṃ pattosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto laṅghanaṭakayoniyaṃ paṭisandhiṃ gahetvā vayappatto paññavā upāyakusalo ahosi. So ekassa laṅghanakassa santike sattilaṅghanasippaṃ sikkhitvā ācariyena saddhiṃ sippaṃ dassento vicarati. Ācariyo panassa catunnaṃyeva sattīnaṃ laṅghanasippaṃ jānāti, na pañcannaṃ. So ekadivasaṃ ekasmiṃ gāmake sippaṃ dassento surāmadamatto ‘‘pañca sattiyo laṅghissāmī’’ti paṭipāṭiyā ṭhapesi. Atha naṃ bodhisatto āha ‘‘ācariya, tvaṃ pañcasattilaṅghanasippaṃ na jānāsi, ekaṃ sattiṃ hara. Sace laṅghissasi, pañcamāya sattiyā viddho marissasī’’ti. So suṭṭhu mattatāya ‘‘tvañhi mayhaṃ pamāṇaṃ na jānāsī’’ti tassa vacanaṃ anādiyitvā catasso laṅghitvā pañcamāya sattiyā daṇḍake madhukapupphaṃ viya āvuto paridevamāno nipajji. Atha naṃ bodhisatto ‘‘paṇḍitānaṃ vacanaṃ akatvā imaṃ byasanaṃ pattosī’’ti imaṃ gāthamāha –

116.

‘‘Atikaramakarācariya , mayhampetaṃ na ruccati;

Catutthe laṅghayitvāna, pañcamāyasi āvuto’’ti.

Tattha atikaramakarācariyāti ācariya ajja tvaṃ atikaraṃ akari, attano karaṇato atirekaṃ karaṇaṃ akarīti attho. Mayhampetaṃ na ruccatīti mayhaṃ antevāsikassapi samānassa etaṃ tava karaṇaṃ na ruccati, tena te ahaṃ paṭhamameva kathesinti dīpeti. Catutthe laṅghayitvānāti catutthe sattithale apatitvā attānaṃ laṅghayitvā. Pañcamāyasi āvutoti paṇḍitānaṃ vacanaṃ aggaṇhanto idāni pañcamāya sattiyā āvutosīti. Idaṃ vatvā ācariyaṃ sattito apanetvā kattabbayuttakaṃ akāsi.

Satthā imaṃ atītaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā ācariyo ayaṃ dubbaco ahosi, antevāsiko pana ahameva ahosi’’nti.

Dubbacajātakavaṇṇanā chaṭṭhā.

[117] 7. Tittirajātakavaṇṇanā

Accuggatātibalatāti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Tassa vatthu terasakanipāte takkāriyajātake (jā. 1.13.104 ādayo) āvi bhavissati. Satthā pana ‘‘na, bhikkhave, kokāliko idāneva attano vācaṃ nissāya naṭṭho, pubbepi naṭṭhoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā pañcābhiññā aṭṭha samāpattiyo nibbattesi. Himavantappadese sabbo isigaṇo sannipatitvā taṃ ovādācariyaṃ katvā parivāresi. So pañcannaṃ isisatānaṃ ovādācariyo hutvā jhānakīḷaṃ kīḷanto himavante vasati. Tadā eko cettha paṇḍurogī tāpaso kuṭhāriṃ gahetvā kaṭṭhaṃ phāleti. Atheko mukharatāpaso tassa santike nisīditvā ‘‘idha pahāraṃ dehi, idha pahāraṃ dehī’’ti taṃ tāpasaṃ rosesi. So kujjhitvā ‘‘na dāni me tvaṃ dāruphālanasippaṃ sikkhāpanakācariyo’’ti tiṇhaṃ kuṭhāriṃ ukkhipitvā naṃ ekappahāreneva jīvitakkhayaṃ pāpesi. Bodhisatto tassa sarīrakiccaṃ kāresi. Tadā assamato avidūre ekasmiṃ vammikapāde eko tittiro vasati. So sāyaṃ pātaṃ tasmiṃ vammikamatthake ṭhatvā mahāvassitaṃ vassati. Taṃ sutvā eko luddako ‘‘tittirena bhavitabba’’nti cintetvā saddasaññāya tattha gantvā taṃ vadhitvā ādāya gato.

Bodhisatto tassa saddaṃ asuṇanto ‘‘asukaṭṭhāne tittiro vasati, kiṃ nu kho tassa saddo na sūyatī’’ti tāpase pucchi. Te tassa tamatthaṃ ārocesuṃ. So ubhopi tāni kāraṇāni saṃsandetvā isigaṇamajjhe imaṃ gāthamāha –

117.

‘‘Accuggatātibalatā, ativelaṃ pabhāsitā;

Vācā hanati dummedhaṃ, tittiraṃ vātivassita’’nti.

Tattha accuggatāti atiuggatā. Atibalatāti punappunaṃ bhāsanena atibalasabhāvā. Ativelaṃ pabhāsitāti atikkantavelā pamāṇātikkamena bhāsitā. Tittiraṃ vātivassitanti yathā tittiraṃ ativassitaṃ hanati, tathā evarūpā vācā dummedhaṃ bālapuggalaṃ hanatīti.

Evaṃ bodhisatto isigaṇassa ovādaṃ datvā cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā ‘‘na, bhikkhave, kokāliko idāneva attano vacanaṃ nissāya naṭṭho, pubbepi naṭṭhoyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mukharatāpaso kokāliko ahosi, isigaṇo buddhaparisā, gaṇasatthā pana ahameva ahosi’’nti.

Tittirajātakavaṇṇanā sattamā.

[118] 8. Vaṭṭajātakavaṇṇanā

Nācintayantopurisoti idaṃ satthā jetavane viharanto uttaraseṭṭhiputtaṃ ārabbha kathesi. Sāvatthiyaṃ kira uttaraseṭṭhi nāma ahosi mahāvibhavo. Tassa bhariyāya kucchiyaṃ eko puññavā satto brahmalokā cavitvā paṭisandhiṃ gahetvā vayappatto abhirūpo pāsādiko ahosi brahmavaṇṇī. Atha ekadivasaṃ sāvatthiyaṃ kattikachaṇe nakkhatte ghuṭṭhe sabbo loko nakkhattanissito ahosi. Tassa sahāyakā aññe seṭṭhiputtā sapajāpatikā ahesuṃ. Uttaraseṭṭhiputtassa pana dīgharattaṃ brahmaloke vasitattā kilesesu cittaṃ na allīyati. Athassa sahāyakā ‘‘uttaraseṭṭhiputtassapi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmā’’ti sammantayitvā taṃ upasaṅkamitvā ‘‘samma, imasmiṃ nagare kattikachaṇo ghuṭṭho, tuyhampi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmā’’ti āhaṃsu. ‘‘Na me attho itthiyā’’ti ca vuttepi punappunaṃ nibandhitvā sampaṭicchāpetvā ekaṃ vaṇṇadāsiṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā tassa gharaṃ netvā ‘‘tvaṃ seṭṭhiputtassa santikaṃ gacchā’’ti sayanigharaṃ pesetvā nikkhamiṃsu. Taṃ sayanigharaṃ paviṭṭhampi seṭṭhiputto neva oloketi, nālapati. Sā cintesi ‘‘ayaṃ evaṃ rūpasobhaggappattaṃ uttamavilāsasampannaṃ maṃ neva oloketi, nālapati, idāni naṃ attano itthikuttalīlāya olokāpessāmī’’ti itthilīlaṃ dassentī pahaṭṭhākārena aggadante vivaritvā hasitaṃ akāsi. Seṭṭhiputto oloketvā dantaṭṭhike nimittaṃ gaṇhi. Athassa aṭṭhikasaññā uppajji, sakalampi taṃ sarīraṃ aṭṭhikasaṅkhalikā viya paññāyi. So tassā paribbayaṃ datvā ‘‘gacchā’’ti uyyojesi.

Taṃ tassa gharā otiṇṇaṃ eko issaro antaravīthiyaṃ disvā paribbayaṃ datvā attano gharaṃ nesi, sattāhe vītivatte nakkhattaṃ ositaṃ. Vaṇṇadāsiyā mātā dhītu āgamanaṃ adisvā seṭṭhiputtānaṃ santikaṃ gantvā ‘‘kahaṃ sā’’ti pucchi. Te uttaraseṭṭhiputtassa gharaṃ gantvā ‘‘kahaṃ sā’’ti pucchiṃsu. ‘‘Taṅkhaṇaññeva tassā paribbayaṃ datvā uyyojesi’’nti. Athassā mātā rodantī ‘‘dhītaraṃ me na passāmi, dhītaraṃ me samānethā’’ti uttaraseṭṭhiputtaṃ ādāya rañño santikaṃ agamāsi. Rājā aṭṭaṃ vinicchinanto ‘‘ime te seṭṭhiputtā vaṇṇadāsiṃ ānetvā tuyhaṃ adaṃsū’’ti pucchi. ‘‘Āma, devā’’ti. ‘‘Idāni sā kaha’’nti? ‘‘Na jānāmi, taṅkhaṇaññeva naṃ uyyojesi’’nti. ‘‘Idāni taṃ samānetuṃ sakkosī’’ti? ‘‘Na sakkomi, devā’’ti. Rājā ‘‘sace samānetuṃ na sakkoti, rājāṇamassa karothā’’ti āha. Atha naṃ pacchābāhaṃ bandhitvā ‘‘rājāṇaṃ karissāmā’’ti gahetvā pakkamiṃsu. ‘‘Seṭṭhiputtaṃ kira vaṇṇadāsiṃ samānetuṃ asakkontaṃ rājā rājāṇaṃ kāretī’’ti sakalanagaraṃ ekakolāhalaṃ ahosi. Mahājano ure hatthe ṭhapetvā ‘‘kiṃ nāmetaṃ, sāmi, attano te ananucchavikaṃ laddha’’nti paridevati. Seṭṭhipi puttassa pacchato pacchato paridevanto gacchati.

Seṭṭhiputto cintesi ‘‘idaṃ mayhaṃ evarūpaṃ dukkhaṃ agāre vasanabhāvena uppannaṃ. Sace ito muccissāmi, mahāgotamasammāsambuddhassa santike pabbajissāmī’’ti. Sāpi kho vaṇṇadāsī taṃ kolāhalasaddaṃ sutvā ‘‘kiṃsaddo nāmeso’’ti pucchitvā taṃ pavattiṃ sutvā vegena otaritvā ‘‘ussaratha, ussaratha, sāmī, maṃ rājapurisānaṃ daṭṭhuṃ dethā’’ti attānaṃ dassesi. Rājapurisā taṃ disvā mātaraṃ paṭicchāpetvā seṭṭhiputtaṃ muñcitvā pakkamiṃsu. So sahāyakaparivutova nadiṃ gantvā sasīsaṃ nhāyitvā gehaṃ gantvā bhuttapātarāso mātāpitaro vanditvā pabbajjaṃ anujānāpetvā cīvarasāṭake ādāya mahantena parivārena satthu santikaṃ gantvā vanditvā pabbajjaṃ yācitvā pabbajjañca upasampadañca labhitvā avissaṭṭhakammaṭṭhāno vipassanaṃ vaḍḍhetvā na cirasseva arahatte patiṭṭhāsi.

Athekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū ‘‘āvuso, uttaraseṭṭhiputto attano bhaye uppanne sāsanassa guṇaṃ jānitvā ‘imamhā dukkhā muccamāno pabbajissāmī’ti cintetvā tena sucintitena maraṇamutto ceva, pabbajito ca aggaphale patiṭṭhito’’ti tassa guṇakathaṃ kathesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, uttaraseṭṭhiputtova attano bhaye uppanne ‘iminā upāyena imamhā dukkhā muccissāmī’ti cintetvā maraṇabhayā mutto, atīte paṇḍitāpi attano bhaye uppanne ‘iminā upāyena imamhā dukkhā muccissāmā’ti cintetvā maraṇabhayato mucciṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto cutipaṭisandhivasena parivattanto vaṭṭakayoniyaṃ nibbatti. Tadā eko vaṭṭakaluddako araññā bahū vaṭṭake āharitvā gehe ṭhapetvā gocaraṃ datvā mūlaṃ gahetvā āgatāgatānaṃ hatthe vaṭṭake vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ bahūhi vaṭṭakehi saddhiṃ bodhisattampi gahetvā ānesi. Bodhisatto cintesi ‘‘sacāhaṃ iminā dinnaṃ gocarañca pānīyañca paribhuñjissāmi, ayaṃ maṃ gahetvā āgatānaṃ manussānaṃ dassati. Sace pana na paribhuñjissāmi, ahaṃ milāyissāmi, atha maṃ milāyantaṃ disvā manussā na gaṇhissanti. Evaṃ me sotthi bhavissati, imaṃ upāyaṃ karissāmī’’ti. So tathā karonto milāyitvā aṭṭhicammamatto ahosi. Manussā taṃ disvā na gaṇhiṃsu. Luddako bodhisattaṃ ṭhapetvā sesesu vaṭṭakesu parikkhīṇesu pacchiṃ nīharitvā dvāre ṭhapetvā bodhisattaṃ hatthatale katvā ‘‘kiṃ nu kho ayaṃ vaṭṭako’’ti cintetvā oloketuṃ āraddho. Athassa pamattabhāvaṃ ñatvā bodhisatto pakkhe pasāretvā uppatitvā araññameva gato. Aññe vaṭṭakā taṃ disvā ‘‘kiṃ nu kho na paññāyasi, kahaṃ gatosī’’ti pucchitvā ‘‘luddakena gahitomhī’’ti vutte ‘‘kinti katvā muttosī’’ti pucchiṃsu. Bodhisatto ‘‘ahaṃ tena dinnaṃ gocaraṃ aggahetvā pānīyaṃ apivitvā upāyacintāya mutto’’ti vatvā imaṃ gāthamāha –

118.

‘‘Nācintayanto puriso, visesamadhigacchati;

Cintitassa phalaṃ passa, muttosmi vadhabandhanā’’ti.

Tatthāyaṃ piṇḍattho – puriso dukkhaṃ patvā ‘‘iminā nāma upāyena imamhā dukkhā muccissāmī’’ti acintayanto attano dukkhā mokkhasaṅkhātaṃ visesaṃ nādhigacchati. Idāni pana mayā cintitakammassa phalaṃ passa. Teneva upāyena muttosmi vadhabandhanā, maraṇato ca bandhanato ca muttosmi ahanti. Evaṃ bodhisatto attanā katakāraṇaṃ ācikkhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā maraṇamutto vaṭṭako ahameva ahosi’’nti.

Vaṭṭajātakavaṇṇanā aṭṭhamā.

[119] 9. Akālarāvijātakavaṇṇanā

Amātāpitarasaṃvaddhoti idaṃ satthā jetavane viharanto ekaṃ akālarāviṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto sāsane pabbajitvā vattaṃ vā sikkhaṃ vā na uggaṇhi. So ‘‘imasmiṃ kāle mayā vattaṃ kātabbaṃ, imasmiṃ kāle upaṭṭhātabbaṃ, imasmiṃ kāle uggahetabbaṃ, imasmiṃ kāle sajjhāyitabba’’nti na jānāti, paṭhamayāmepi majjhimayāmepi pacchimayāmepi pabuddhapabuddhakkhaṇeyeva mahāsaddaṃ karoti, bhikkhū niddaṃ na labhanti. Dhammasabhāyaṃ bhikkhū ‘‘āvuso, asuko nāma bhikkhu evarūpe ratanasāsane pabbajitvā vattaṃ vā sikkhaṃ vā kālaṃ vā akālaṃ vā na jānātī’’ti tassa aguṇakathaṃ kathesuṃ. Satthā āgantvā ‘‘kāya nuttha , bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idānevesa akālarāvī, pubbepi akālarāvīyeva, kālākālaṃ ajānanabhāvena ca gīvāya vaṭṭitāya jīvitakkhayaṃ patto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto sabbasippesu pāraṃ gantvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcasate māṇave sippaṃ vāceti. Tesaṃ māṇavānaṃ eko kālarāvī kukkuṭo atthi, te tassa vassitasaddena uṭṭhāya sippaṃ sikkhanti. So kālamakāsi. Te aññaṃ kukkuṭaṃ pariyesantā caranti. Atheko māṇavako susānavane dārūni uddharanto ekaṃ kukkuṭaṃ disvā ānetvā pañjare ṭhapetvā paṭijaggati. So susāne vaḍḍhitattā ‘‘asukavelāya nāma vassitabba’’nti ajānanto kadāci atirattiṃ vassati, kadāci aruṇuggamane. Māṇavā tassa atirattiṃ vassitakāle sippaṃ sikkhantā yāva aruṇuggamanā sikkhituṃ na sakkonti, niddāyamānā gahitaṭṭhānampi na passanti. Atipabhāte vassitakāle sajjhāyassa okāsameva na labhanti. Māṇavā ‘‘ayaṃ atirattiṃ vā vassati atipabhāte vā, imaṃ nissāya amhākaṃ sippaṃ na niṭṭhāyissatī’’ti taṃ gahetvā gīvaṃ vaṭṭetvā jīvitakkhayaṃ pāpetvā ‘‘akālarāvī kukkuṭo amhehi ghātito’’ti ācariyassa kathesuṃ. Ācariyo ‘‘ovādaṃ aggahetvā saṃvaḍḍhitabhāvena maraṇaṃ patto’’ti vatvā imaṃ gāthamāha –

119.

‘‘Amātāpitara-saṃvaddho, anācerakule vasaṃ;

Nāyaṃ kālaṃ akālaṃ vā, abhijānāti kukkuṭo’’ti.

Tattha amātāpitarasaṃvaddhoti mātāpitaro nissāya tesaṃ ovādaṃ aggahetvā saṃvaḍḍho. Anācerakule vasanti ācariyakulepi avasamāno, ācārasikkhāpakaṃ kañci nissāya avasitattāti attho. Nāyaṃ kālaṃ akālaṃ vāti ‘‘imasmiṃ kāle vassitabbaṃ, imasmiṃ na vassitabba’’nti evaṃ vassitabbayuttakaṃ kālaṃ vā akālaṃ vā esa kukkuṭo na jānāti, ajānanabhāveneva jīvitakkhayaṃ pattoti. Idaṃ kāraṇaṃ dassetvā bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā akālarāvī kukkuṭo ayaṃ bhikkhu ahosi, antevāsikā buddhaparisā, ācariyo pana ahameva ahosi’’nti.

Akālarāvijātakavaṇṇanā navamā.

[120] 10. Bandhanamokkhajātakavaṇṇanā

Abaddhātattha bajjhantīti idaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi. Tassā vatthu dvādasakanipāte mahāpadumajātake (jā. 1.12.106 ādayo) āvi bhavissati. Tadā pana satthā ‘‘na, bhikkhave, ciñcamāṇavikā idāneva maṃ abhūtena abbhācikkhati, pubbepi abbhācikkhiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa gehe nibbattitvā vayappatto pitu accayena tasseva purohito ahosi. Tena aggamahesiyā varo dinno hoti ‘‘bhadde, yaṃ icchasi, taṃ vadeyyāsī’’ti. Sā evamāha ‘‘na mayhaṃ añño varo nāma dullabho, ito pana te paṭṭhāya aññā itthī kilesavasena na oloketabbā’’ti. So paṭikkhipitvā punappunaṃ nippīḷiyamāno tassā vacanaṃ atikkamituṃ asakkonto sampaṭicchitvā tato paṭṭhāya soḷasasu nāṭakitthisahassesu kilesavasena ekitthimpi na olokesi.

Athassa paccanto kuppi, paccante ṭhitā yodhā corehi saddhiṃ dve tayo saṅgāme katvā ‘‘ito uttari mayaṃ na sakkomā’’ti rañño paṇṇaṃ pesesuṃ. Rājā tattha gantukāmo balakāyaṃ saṃharitvā taṃ pakkosāpetvā ‘‘bhadde, ahaṃ paccantaṃ gacchāmi, tattha nānappakārāni yuddhāni honti, jayaparājayopi anibaddho, tādisesu ṭhānesu mātugāmo dupparihāro, tvaṃ idheva nivattāhī’’ti āha. Sā ‘‘na sakkā, deva, mayā nivattitu’’nti punappunaṃ raññā paṭikkhittā āha ‘‘tena hi ekekaṃ yojanaṃ gantvā mayhaṃ sukhadukkhajānanatthaṃ ekekaṃ manussaṃ peseyyāthā’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā bodhisattaṃ nagare ṭhapetvā mahantena balakāyena nikkhamitvā gacchanto yojane yojane ekekaṃ purisaṃ ‘‘amhākaṃ ārogyaṃ ārocetvā deviyā sukhadukkhaṃ jānitvā āgacchā’’ti pesesi. Sā āgatāgataṃ purisaṃ ‘‘rājā kimatthaṃ taṃ pesetī’’ti pucchitvā ‘‘tumhākaṃ sukhadukkhajānanatthāyā’’ti vutte ‘‘tena hi ehī’’ti tena saddhiṃ asaddhammaṃ paṭisevati. Rājā dvattiṃsayojanamaggaṃ gacchanto dvattiṃsa jane pesesi, sā sabbehipi tehi saddhiṃ tatheva akāsi.

Rājā paccantaṃ vūpasametvā janapadaṃ samassāsetvā puna āgacchantopi tatheva dvattiṃsa jane pesesi, sā tehipi saddhiṃ tatheva vippaṭipajjiyeva. Rājā āgantvā jayakkhandhāvāraṭṭhāne ṭhatvā ‘‘nagaraṃ paṭijaggāpetū’’ti bodhisattassa paṇṇaṃ pesesi. Bodhisatto sakalanagaraṃ paṭijaggāpetvā rājanivesanaṃ paṭijaggāpento deviyā vasanaṭṭhānaṃ agamāsi. Sā bodhisattassa rūpasobhaggappattaṃ kāyaṃ disvā saṇṭhātuṃ asakkontī ‘‘ehi , brāhmaṇa, sayanaṃ abhiruhā’’ti āha. Bodhisatto ‘‘mā evaṃ avaca, rājāpi garu, akusalampi bhāyāmi, na sakkā mayā evaṃ kātu’’nti āha. ‘‘Catusaṭṭhiyā pādamūlikānaṃ neva rājā garu, na akusalaṃ bhāyanti. Taveva rājā garu, tvaṃyeva ca akusalaṃ bhāyasī’’ti. ‘‘Āma, devi, sace tesampi evaṃ bhaveyya, na evarūpaṃ kareyyuṃ’’. ‘‘Ahaṃ pana jānamāno evarūpaṃ sāhasiyakammaṃ na karissāmī’’ti. ‘‘Kiṃ bahuṃ vippalapasi, sace me vacanaṃ na karosi, sīsaṃ te chindāpessāmī’’ti. ‘‘Tiṭṭhatu tāva ekasmiṃ attabhāve sīsaṃ, attabhāvasahassepi sīse chijjante na sakkā mayā evarūpaṃ kātu’’nti. Sā ‘‘hotu, jānissāmī’’ti bodhisattaṃ tajjetvā attano gabbhaṃ pavisitvā sarīre nakhavaḷañjaṃ dassetvā telena gattāni abbhañjitvā kiliṭṭhavatthaṃ nivāsetvā gilānālayaṃ katvā dāsiyo āṇāpesi ‘raññā kahaṃ devī’ti vutte ‘gilānā’ti katheyyāthā’’ti.

Bodhisattopi rañño paṭipathaṃ agamāsi. Rājā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ āruyha deviṃ apassanto ‘‘kahaṃ, devī’’ti pucchi. ‘‘Gilānā, devā’’ti. Sopi sirigabbhaṃ pavisitvā tassā piṭṭhiṃ parimajjanto ‘‘kiṃ te, bhadde, aphāsuka’’nti pucchi. Sā tuṇhī ahosi. Tatiyavāre rājānaṃ oloketvā ‘‘tvampi, mahārāja, jīvasi nāma, mādisāpi itthiyo sassāmikāyeva nāmā’’ti āha. ‘‘Kiṃ etaṃ, bhadde’’ti? Tumhehi nagaraṃ rakkhanatthāya ṭhapito purohito ‘‘tumhākaṃ nivesanaṃ paṭijaggāmī’’ti idhāgantvā attano vacanaṃ akarontiṃ maṃ paharitvā attano manaṃ pūretvā gatoti. Rājā aggimhi pakkhittaloṇasakkharā viya kodhena taṭataṭāyanto sirigabbhā nikkhamitvā dovārikapādamūlikādayo pakkosāpetvā ‘‘gacchatha, bhaṇe, purohitaṃ pacchābāhaṃ bandhitvā vajjhabhāvappattaṃ katvā nagarā nīharitvā āghātanaṃ netvā sīsamassa chindathā’’ti āha. Te vegena gantvā taṃ pacchābāhaṃ bandhitvā vajjhabheriṃ carāpesuṃ.

Bodhisatto cintesi – ‘‘addhā tāya duṭṭhadeviyā rājā puretarameva paribhinno, ajja dānāhaṃ attano baleneva attānaṃ mocessāmī’’ti. So te purise āha ‘‘bho, tumhe maṃ mārentā rañño dassetvāva mārethā’’ti. ‘‘Kiṃkāraṇā’’ti? ‘‘Ahaṃ rājakammiko, bahu me kammaṃ kataṃ, bahūni mahānidhiṭṭhānāni jānāmi, rājakuṭumbaṃ mayā vicāritaṃ. Sace maṃ rañño na dassessatha, bahudhanaṃ nassissati, mayā rañño sāpateyye ācikkhite pacchā kātabbaṃ karothā’’ti. Te taṃ rañño dassayiṃsu. Rājā taṃ disvāva ‘‘kasmā bho, brāhmaṇa, mayi lajjaṃ na akāsi, kasmā te evarūpaṃ pāpakammaṃ kata’’nti āha. ‘‘Mahārāja, ahaṃ sotthiyakule jāto, mayā kunthakipillikamattopi pāṇātipāto na katapubbo, tiṇasalākamattampi adinnaṃ nādinnapubbaṃ, lobhavasena paresaṃ itthī akkhīni ummīletvāpi na olokitapubbā, hassavasenāpi musā na bhāsitapubbā, kusaggenāpi majjaṃ na pītapubbaṃ, ahaṃ tumhesu niraparādho. Sā pana bālā lobhavasena maṃ hatthe gahetvā mayā paṭikkhittā maṃ tajjetvā attanā kataṃ pāpaṃ uttānaṃ katvā mama ācikkhitvā antogabbhaṃ paviṭṭhā. Ahaṃ niraparādho, paṇṇaṃ gahetvā pana āgatā catusaṭṭhi janā sāparādhā, te pakkosāpetvā ‘‘tāya vo vacanaṃ kataṃ, na kata’’nti puccha, devāti. Rājā te catusaṭṭhi jane bandhāpetvā deviṃ pakkosāpetvā ‘‘tayā etehi saddhiṃ pāpaṃ kataṃ, na kata’’nti pucchi. ‘‘Kataṃ, devā’’ti vutte te pacchābāhaṃ bandhāpetvā ‘‘imesaṃ catusaṭṭhijanānaṃ sīsāni chindathā’’ti āṇāpesi.

Atha naṃ bodhisatto āha – ‘‘natthi, mahārāja, etesaṃ doso, devī attano ruciṃ kārāpesi. Niraparādhā ete, tasmā nesaṃ khamatha. Tassāpi doso natthi, itthiyo nāma methunadhammena atittā. Jātisabhāvo hi esa. Etāsaṃ khamitabbayuttameva hoti. Tasmā etissāpi khamathā’’ti nānappakārena rājānaṃ saññāpetvā te catusaṭṭhipi jane tañca bālaṃ mocāpetvā sabbesaṃ yathāsakāni ṭhānāni dāpesi. Evaṃ te sabbe mocetvā sakaṭṭhāne patiṭṭhāpetvā bodhisatto rājānaṃ upasaṅkamitvā ‘‘mahārāja, andhabālānaṃ nāma avatthukena vacanena abandhitabbayuttakāpi paṇḍitā pacchābāhaṃ baddhā, paṇḍitānaṃ kāraṇayuttena vacanena pacchābāhaṃ baddhāpi muttā. Evaṃ bālā nāma abandhitabbayuttakepi bandhāpenti, paṇḍitā baddhepi mocentī’’ti vatvā imaṃ gāthamāha –

120.

‘‘Abaddhā tattha bajjhanti, yattha bālā pabhāsare;

Baddhāpi tattha muccanti, yattha dhīrā pabhāsare’’ti.

Tattha abaddhāti abandhitabbayuttā. Pabhāsareti pabhāsanti vadanti kathenti.

Evaṃ mahāsatto imāya gāthāya rañño dhammaṃ desetvā ‘‘mayā imaṃ dukkhaṃ agāre vasanabhāvena laddhaṃ, idāni me agārena kiccaṃ natthi, pabbajjaṃ me anujāna, devā’’ti pabbajjaṃ anujānāpetvā assumukhaṃ ñātijanaṃ mahantañca vibhavaṃ pahāya isipabbajjaṃ pabbajitvā himavante vasanto abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā duṭṭhadevī ciñcamāṇavikā ahosi, rājā ānando, purohito pana ahameva ahosi’’nti.

Bandhanamokkhajātakavaṇṇanā dasamā.

Haṃcivaggo dvādasamo.

Tassuddānaṃ –

Gadrabhapañhā amarā, siṅgālaṃ mitacinti ca;

Anusāsikadubbacaṃ, tittiraṃ vaṭṭakaṃ puna;

Akālarāvi bandhananti.

13. Kusanāḷivaggo

[121] 1. Kusanāḷijātakavaṇṇanā

Karesarikkhoti idaṃ satthā jetavane viharanto anāthapiṇḍikassa mittaṃ ārabbha kathesi. Anāthapiṇḍikassa hi mittasuhajjañātibandhavā ekato hutvā ‘‘mahāseṭṭhi ayaṃ tayā jātigottadhanadhaññādīhi neva sadiso, na uttaritaro, kasmā etena saddhiṃ santhavaṃ karosi, mā karohī’’ti punappunaṃ nivāresuṃ. Anāthapiṇḍiko pana ‘‘mittasanthavo nāma hīnehipi samehipi atirekehipi kattabboyevā’’ti tesaṃ vacanaṃ aggahetvā bhogagāmaṃ gacchanto taṃ kuṭumbarakkhakaṃ katvā agamāsīti sabbaṃ kāḷakaṇṇivatthusmiṃ vuttanayeneva veditabbaṃ. Idha pana anāthapiṇḍikena attano ghare pavattiyā ārocitāya satthā ‘‘gahapati, mitto nāma khuddako natthi, mittadhammaṃ rakkhituṃ samatthabhāvovettha pamāṇaṃ, mitto nāma attanā samopi hīnopi seṭṭhopi gahetabbo. Sabbepi hete attano pattabhāraṃ nittharantiyeva, idāni tāva tvaṃ attano nīcamittaṃ nissāya kuṭumbassa sāmiko jāto, porāṇā pana nīcamittaṃ nissāya vimānasāmikā jātā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rañño uyyāne kusanāḷigacche devatā hutvā nibbatti. Tasmiṃyeva ca uyyāne maṅgalasilaṃ nissāya ujugatakkhandho parimaṇḍalasākhāviṭapasampanno rañño santikā laddhasammāno rucamaṅgalarukkho atthi, ‘‘mukhako’’tipi vuccati. Tasmiṃ eko mahesakkho devarājā nibbatti. Bodhisattassa tena saddhiṃ mittasanthavo ahosi. Tadā rājā ekasmiṃ ekatthambhake pāsāde vasati, tassa so thambho cali. Athassa calitabhāvaṃ rañño ārocesuṃ. Rājā vaḍḍhakī pakkosāpetvā ‘‘tātā, mama ekatthambhakassa maṅgalapāsādassa thambho calito, ekaṃ sāratthambhaṃ āharitvā taṃ niccalaṃ karothā’’ti āha. Te ‘‘sādhu, devā’’ti rañño vacanaṃ sampaṭicchitvā tadanucchavikaṃ rukkhaṃ pariyesamānā aññattha adisvā uyyānaṃ pavisitvā taṃ mukhakarukkhaṃ disvā rañño santikaṃ gantvā ‘‘kiṃ, tātā, diṭṭho vo tadanucchaviko rukkho’’ti vutte ‘‘diṭṭho, deva, apica taṃ chindituṃ na visahāmā’’ti āhaṃsu. ‘‘Kiṃkāraṇā’’ti? Mayañhi aññattha rukkhaṃ apassantā uyyānaṃ pavisimha, tatrapi ṭhapetvā maṅgalarukkhaṃ aññaṃ na passāma. Iti naṃ maṅgalarukkhatāya chindituṃ na visahāmāti. Gacchatha, taṃ chinditvā pāsādaṃ thiraṃ karotha, mayaṃ aññaṃ maṅgalarukkhaṃ karissāmāti. Te ‘‘sādhū’’ti balikammaṃ gahetvā uyyānaṃ gantvā ‘‘sve chindissāmā’’ti rukkhassa balikammaṃ katvā nikkhamiṃsu.

Rukkhadevatā taṃ kāraṇaṃ ñatvā ‘‘sve mayhaṃ vimānaṃ nāsessanti, dārake gahetvā kuhiṃ gamissāmī’’ti gantabbaṭṭhānaṃ apassantī puttake gīvāya gahetvā parodi. Tassā sandiṭṭhasambhattā rukkhadevatā āgantvā ‘‘kiṃ eta’’nti pucchitvā taṃ kāraṇaṃ sutvā sayampi vaḍḍhakīnaṃ paṭikkamanūpāyaṃ apassantiyo taṃ parissajitvā rodituṃ ārabhiṃsu. Tasmiṃ samaye bodhisatto ‘‘rukkhadevataṃ passissāmī’’ti tattha gantvā taṃ kāraṇaṃ sutvā ‘‘hotu, mā cintayittha, ahaṃ rukkhaṃ chindituṃ na dassāmi, sve vaḍḍhakīnaṃ āgatakāle mama kāraṇaṃ passathā’’ti tā devatā samassāsetvā punadivase vaḍḍhakīnaṃ āgatavelāya kakaṇṭakavesaṃ gahetvā vaḍḍhakīnaṃ purato gantvā maṅgalarukkhassa mūlantaraṃ pavisitvā taṃ rukkhaṃ susiraṃ viya katvā rukkhamajjhena abhiruhitvā khandhamatthakena nikkhamitvā sīsaṃ kampayamāno nipajji. Mahāvaḍḍhakī taṃ kakaṇṭakaṃ disvā rukkhaṃ hatthena paharitvā ‘‘susirarukkho eso nissāro, hiyyo anupadhāretvāva balikammaṃ karimhā’’ti ekaghanaṃ mahārukkhaṃ garahitvā pakkāmi. Rukkhadevatā bodhisattaṃ nissāya vimānassa sāminī jātā.

Tassā paṭisanthāratthāya sandiṭṭhasambhattā bahū devatā sannipatiṃsu. Rukkhadevatā ‘‘vimānaṃ me laddha’’nti tuṭṭhacittā tāsaṃ devatānaṃ majjhe bodhisattassa guṇaṃ kathayamānā ‘‘bho, devatā, mayaṃ mahesakkhā hutvāpi dandhapaññatāya imaṃ upāyaṃ na jānimha, kusanāḷidevatā pana attano ñāṇasampattiyā amhe vimānasāmike akāsi, mitto nāma sadisopi adhikopi hīnopi kattabbova. Sabbepi hi attano thāmena sahāyakānaṃ uppannaṃ dukkhaṃ nittharitvā sukhe patiṭṭhāpentiyevā’’ti mittadhammaṃ vaṇṇetvā imaṃ gāthamāha –

121.

‘‘Kare sarikkho atha vāpi seṭṭho, nihīnako vāpi kareyya eko;

Kareyyumete byasane uttamatthaṃ, yathā ahaṃ kusanāḷi rucāya’’nti.

Tattha kare sarikkhoti jātiādīhi sadisopi mittadhammaṃ kareyya. Atha vāpi seṭṭhoti jātiādīhi adhikopi kareyya. Nihīnako vāpi kareyya ekoti eko jātiādīhi hīnopi mittadhammaṃ kareyya. Tasmā sabbepi ete mittā kātabbāyevāti dīpeti. Kiṃkāraṇā? Kareyyumetebyasane uttamatthanti sabbepete sahāyassa byasane uppanne attano attano pattabhāraṃ vahamānā uttamatthaṃ kareyyuṃ, kāyikacetasikadukkhato taṃ sahāyakaṃ moceyyumevāti attho. Tasmā hīnopi mitto kātabboyeva, pageva itare. Tatridaṃ opammaṃ – yathā ahaṃ kusanāḷi rucāyanti, yathā ahaṃ rucāyaṃ nibbattadevatā ayañca kusanāḷidevatā, appesakkhāpi mittasanthavaṃ karimha, tatrapāhaṃ mahesakkhāpi samānā attano uppannadukkhaṃ bālatāya anupāyakusalatāya harituṃ nāsakkhiṃ, imaṃ pana appesakkhampi samānaṃ paṇḍitadevataṃ nissāya dukkhato muttomhi. Tasmā aññehipi dukkhā muccitukāmehi samavisiṭṭhabhāvaṃ anoloketvā hīnopi paṇḍito mitto kātabboti.

Rucādevatā imāya gāthāya devasaṅghassa dhammaṃ desetvā yāvatāyukaṃ ṭhatvā saddhiṃ kusanāḷidevatāya yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rucādevatā ānando ahosi, kusanāḷidevatā pana ahameva ahosi’’nti.

Kusanāḷijātakavaṇṇanā paṭhamā.

[122] 2. Dummedhajātakavaṇṇanā

Yasaṃladdhāna dummedhoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū ‘‘āvuso devadatto, tathāgatassa puṇṇacandasassirikamukhaṃ asītānubyañjanadvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ byāmappabhāparikkhittaṃ āveḷāveḷābhūtā yamakayamakabhūtā ghanabuddharasmiyo vissajjentaṃ paramasobhaggappattaṃ attabhāvañca oloketvā cittaṃ pasādetuṃ na sakkoti, usūyameva karoti. ‘Buddhā nāma evarūpena sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samannāgatā’ti vuccamāne vaṇṇaṃ sahituṃ na sakkoti, usūyameva karotī’’ti devadattassa aguṇakathaṃ kathayiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave , idāneva devadatto mama vaṇṇe bhaññamāne usūyaṃ karoti, pubbepi akāsiyevā’’ti vatvā atītaṃ āhari.

Atīte magadharaṭṭhe rājagahanagare ekasmiṃ magadharāje rajjaṃ kārente bodhisatto hatthiyoniyaṃ nibbattitvā sabbaseto ahosi heṭṭhā vaṇṇitasadisāya rūpasampattiyā samannāgato. Atha naṃ ‘‘lakkhaṇasampanno aya’’nti so rājā maṅgalahatthiṃ akāsi. Athekasmiṃ chaṇadivase sakalanagaraṃ devanagaraṃ viya alaṅkārāpetvā sabbālaṅkārapaṭimaṇḍitaṃ maṅgalahatthiṃ abhiruhitvā mahantena rājānubhāvena nagaraṃ padakkhiṇaṃ akāsi. Mahājano tattha tattha ṭhatvā maṅgalahatthino rūpasobhaggappattaṃ sarīraṃ disvā ‘‘aho rūpaṃ, aho gati, aho līḷā, aho lakkhaṇasampatti, evarūpo nāma sabbasetavaravāraṇo cakkavattirañño anucchaviko’’ti maṅgalahatthimeva vaṇṇesi.

Rājā maṅgalahatthissa vaṇṇaṃ sutvā sahituṃ asakkonto usūyaṃ uppādetvā ‘‘ajjeva taṃ pabbatapāde pātetvā jīvitakkhayaṃ pāpessāmī’’ti hatthācariyaṃ pakkosāpetvā ‘‘kinti katvā tayā ayaṃ nāgo sikkhāpito’’ti āha. ‘‘Susikkhāpito, devā’’ti. ‘‘Na susikkhito, dusikkhito’’ti. ‘‘Susikkhito, devā’’ti. ‘‘Yadi susikkhito , sakkhissasi naṃ vepullapabbatamatthakaṃ āropetu’’nti. ‘‘Āma, devā’’ti. ‘‘Tena hi ehī’’ti sayaṃ otaritvā hatthācariyaṃ āropetvā pabbatapādaṃ gantvā hatthācariyena hatthipiṭṭhiyaṃ nisīditvāva hatthimhi vepullapabbatamatthakaṃ āropite sayampi amaccagaṇaparivuto pabbatamatthakaṃ abhiruhitvā hatthiṃ papātābhimukhaṃ kāretvā ‘‘tvaṃ ‘mayā esa susikkhāpito’ti vadesi, tīhiyeva tāva naṃ pādehi ṭhapehī’’ti āha. Hatthācariyo piṭṭhiyaṃ nisīditvāva ‘‘bho tīhi pādehi tiṭṭhā’’ti hatthissa paṇhikāya saññaṃ adāsi, mahāsatto tathā akāsi. Puna rājā ‘‘dvīhi purimapādehiyeva ṭhapehī’’ti āha, mahāsatto dve pacchimapāde ukkhipitvā purimapādehi aṭṭhāsi. ‘‘Pacchimapādehiyevā’’ti vuttepi dve purimapāde ukkhipitvā pacchimapādehi aṭṭhāsi, ‘‘ekenā’’ti vuttepi tayo pāde ukkhipitvā ekeneva aṭṭhāsi. Athassa apatanabhāvaṃ ñatvā ‘‘sace pahosi, ākāse naṃ ṭhapehī’’ti āha.

Ācariyo cintesi – ‘‘sakalajambudīpe iminā sadiso susikkhito hatthī nāma natthi, nissaṃsayaṃ panetaṃ esa papāte pātetvā māretukāmo bhavissatī’’ti. So tassa kaṇṇamūle mantesi ‘‘tāta, ayaṃ rājā taṃ papāte pātetvā māretukāmo, na tvaṃ etassa anucchaviko. Sace te ākāsena gantuṃ balaṃ atthi, maṃ yathānisinnaṃyeva ādāya vehāsaṃ abbhuggantvā bārāṇasiṃ gacchā’’ti. Puññiddhiyā samannāgato mahāsatto taṅkhaṇaññeva ākāse aṭṭhāsi. Hatthācariyo ‘‘mahārāja, ayaṃ hatthī puññiddhiyā samannāgato, na tādisassa mandapuññassa dubbuddhino anucchaviko, paṇḍitassa puññasampannassa rañño anucchaviko, tādisā nāma mandapuññā evarūpaṃ vāhanaṃ labhitvā tassa guṇaṃ ajānantā tañceva vāhanaṃ avasesañca yasasampattiṃ nāsentiyevā’’ti vatvā hatthikkhandhe nisinnova imaṃ gāthamāha –

122.

‘‘Yasaṃ laddhāna dummedho, anatthaṃ carati attano;

Attano ca paresañca, hiṃsāya paṭipajjatī’’ti.

Tatrāyaṃ saṅkhepattho – mahārāja, tādiso dummedho nippañño puggalo parivārasampattiṃ labhitvā attano anatthaṃ carati. Kiṃkāraṇā? So hi yasamadamatto kattabbākattabbaṃ ajānanto attano ca paresañca hiṃsāya paṭipajjati. Hiṃsā vuccati kilamanaṃ dukkhuppādanaṃ, tadatthāya eva paṭipajjatīti.

Evaṃ imāya gāthāya rañño dhammaṃ desetvā ‘‘tiṭṭha dāni tva’’nti vatvā ākāse uppatitvā bārāṇasinagaraṃ gantvā rājaṅgaṇe ākāse aṭṭhāsi. Sakalanagaraṃ saṅkhubhitvā ‘‘amhākaṃ rañño ākāsena setavaravāraṇo āgantvā rājaṅgaṇe ṭhito’’ti ekakolāhalaṃ ahosi. Vegena raññopi ārocesuṃ. Rājā nikkhamitvā ‘‘sace mayhaṃ upabhogatthāya āgatosi, bhūmiyaṃ patiṭṭhāhī’’ti āha. Bodhisatto bhūmiyaṃ patiṭṭhāsi, ācariyo otaritvā rājānaṃ vanditvā ‘‘kuto āgatosi, tātā’’ti vutte ‘‘rājagahato’’ti vatvā sabbaṃ pavattiṃ ārocesi. Rājā ‘‘manāpaṃ te, tāta, kataṃ idhāgacchantenā’’ti tuṭṭhahaṭṭho nagaraṃ sajjāpetvā vāraṇaṃ maṅgalahatthiṭṭhāne ṭhapetvā sakalarajjaṃ tayo koṭṭhāse katvā ekaṃ bodhisattassa adāsi, ekaṃ ācariyassa, ekaṃ attanā aggahesi. Bodhisattassa āgatakālato paṭṭhāyeva pana rañño sakalajambudīpe rajjaṃ hatthagatameva jātaṃ. So jambudīpe aggarājā hutvā dānādīni puññāni katvā yathākammaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā magadharājā devadatto ahosi, bārāṇasirājā sāriputto, hatthācariyo ānando, hatthī pana ahameva ahosi’’nti.

Dummedhajātakavaṇṇanā dutiyā.

[123] 3. Naṅgalīsajātakavaṇṇanā

Asabbatthagāmiṃvācanti idaṃ satthā jetavane viharanto lāḷudāyittheraṃ ārabbha kathesi. So kira dhammaṃ kathento ‘‘imasmiṃ ṭhāne idaṃ kathetabbaṃ, imasmiṃ ṭhāne idaṃ na kathetabba’’nti yuttāyuttaṃ na jānāti, maṅgale avamaṅgalaṃ vadanto ‘‘tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu cā’’ti idaṃ avamaṅgalaṃ maṅgalaṃ katvā anumodanaṃ katheti. Avamaṅgalesu anumodanaṃ karonto ‘‘bahū devā manussā ca, maṅgalāni acintayu’’nti vatvā ‘‘evarūpānaṃ maṅgalānaṃ satampi sahassampi kātuṃ samatthā hothā’’ti vadati. Athekadivasaṃ dhammasabhāyaṃ bhikkhū ‘‘āvuso, lāḷudāyī yuttāyuttaṃ na jānāti, sabbattha abhāsitabbavācaṃ bhāsatī’’ti kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, lāḷudāyī idāneva dandhaparisakkano yuttāyuttaṃ na jānāti, pubbepi evarūpo ahosi, niccaṃ lāḷakoyeva eso’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vācesi. Tadā tesu māṇavesu eko dandhaparisakkano lāḷako māṇavo dhammantevāsiko hutvā sippaṃ uggaṇhāti, dandhabhāvena pana uggaṇhituṃ na sakkoti. Bodhisattassa pana upakāro hoti, dāso viya sabbakiccāni karoti. Athekadivasaṃ bodhisatto sāyamāsaṃ bhuñjitvā sayane nipanno taṃ māṇavaṃ hatthapādapiṭṭhiparikammāni katvā gacchantaṃ āha ‘‘tāta, mañcapāde upatthambhetvā yāhī’’ti. Māṇavo ekaṃ pādaṃ upatthambhetvā ekassa upatthambhakaṃ alabhanto attano ūrumhi ṭhapetvā rattiṃ khepesi.

Bodhisatto paccūsasamaye uṭṭhāya taṃ disvā ‘‘kiṃ, tāta, nisinnosī’’ti pucchi. ‘‘Ācariya, ekassa mañcapādassa upatthambhakaṃ alabhanto ūrumhi ṭhapetvā nisinnomhī’’ti. Bodhisatto saṃviggamānaso hutvā ‘‘ayaṃ ati viya mayhaṃ upakāro, ettakānaṃ pana māṇavakānaṃ antare ayameva dandho sippaṃ sikkhituṃ na sakkoti, kathaṃ nu kho ahaṃ imaṃ paṇḍitaṃ kareyya’’nti cintesi. Athassa etadahosi ‘‘attheko upāyo, ahaṃ imaṃ māṇavaṃ dāruatthāya paṇṇatthāya ca vanaṃ gantvā āgataṃ ‘ajja te kiṃ diṭṭhaṃ, kiṃ kata’nti pucchissāmi. Atha me ‘idaṃ nāma ajja mayā diṭṭhaṃ, idaṃ kata’nti ācikkhissati. Atha naṃ ‘tayā diṭṭhañca katañca kīdisa’nti pucchissāmi, so ‘evarūpaṃ nāmā’ti upamāya ca kāraṇena ca kathessati. Iti naṃ navaṃ navaṃ upamañca kāraṇañca kathāpetvā iminā upāyena paṇḍitaṃ karissāmī’’ti. So taṃ pakkosāpetvā ‘‘tāta māṇava, ito paṭṭhāya dāruatthāya vā paṇṇatthāya vā gataṭṭhāne yaṃ te tattha diṭṭhaṃ vā sutaṃ vā bhuttaṃ vā pītaṃ vā khāditaṃ vā hoti, taṃ āgantvā mayhaṃ āroceyyāsī’’ti āha.

So ‘‘sādhū’’ti paṭissuṇitvā ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gato tattha sappaṃ disvā āgantvā ‘‘ācariya, sappo me diṭṭho’’ti ārocesi. ‘‘Sappo nāma, tāta, kīdiso hotī’’ti? ‘‘Seyyathāpi naṅgalīsā’’ti. ‘‘Sādhu, tāta, manāpā te upamā āhaṭā, sappā nāma naṅgalīsasadisāva hontī’’ti. Atha bodhisatto ‘‘māṇavakena manāpā upamā āhaṭā, sakkhissāmi naṃ paṇḍitaṃ kātu’’nti cintesi. Māṇavo puna ekadivasaṃ araññe hatthiṃ disvā ‘‘hatthī me ācariya diṭṭho’’ti āha. ‘‘Hatthī nāma, tāta, kīdiso’’ti? ‘‘Seyyathāpi, naṅgalīsā’’ti. Bodhisatto ‘‘hatthissa soṇḍā naṅgalīsasadisā honti, dantādayo evarūpā ca evarūpā ca. Ayaṃ pana bālatāya vibhajitvā kathetuṃ asakkonto soṇḍaṃ sandhāya kathesi maññe’’ti tuṇhī ahosi. Athekadivasaṃ nimantane ucchuṃ labhitvā ‘‘ācariya, ajja mayaṃ ucchu khādimhā’’ti āha. ‘‘Ucchu nāma kīdiso’’ti vutte ‘‘seyyathāpi naṅgalīsā’’ti āha. Ācariyo ‘‘thokaṃ patirūpaṃ kāraṇaṃ kathesī’’ti tuṇhī jāto.

Punekadivasaṃ nimantane ekacce māṇavā guḷaṃ dadhinā bhuñjiṃsu, ekacce khīrena. So āgantvā ‘‘ācariya, ajja mayaṃ dadhinā khīrena ca bhuñjimhā’’ti vatvā ‘‘dadhikhīraṃ nāma kīdisaṃ hotī’’ti vutte ‘‘seyyathāpi naṅgalīsā’’ti āha. Ācariyo ‘‘ayaṃ māṇavo ‘sappo naṅgalīsasadiso’ti kathento tāva sukathitaṃ kathesi, ‘hatthī naṅgalīsasadiso’ti kathentenāpi soṇḍaṃ sandhāya lesena kathitaṃ. ‘Ucchu naṅgalīsasadisa’nti kathanepi leso atthi, ‘dadhikhīrāni pana niccaṃ paṇḍarāni pakkhittabhājanasaṇṭhānānī’ti idha sabbena sabbaṃ upamaṃ na kathesi, na sakkā imaṃ lāḷakaṃ sikkhāpetu’’nti vatvā imaṃ gāthamāha –

123.

‘‘Asabbatthagāmiṃ vācaṃ, bālo sabbattha bhāsati;

Nāyaṃ dadhiṃ vedi na naṅgalīsaṃ, dadhippayaṃ maññati naṅgalīsa’’nti.

Tatrāyaṃ saṅkhepattho – yā vācā opammavasena sabbattha na gacchati, taṃ asabbatthagāmiṃ vācaṃ bālo dandhapuggalo sabbattha bhāsati, ‘‘dadhi nāma kīdisa’’nti puṭṭhopi ‘‘seyyathāpi, naṅgalīsā’’ti vadateva. Evaṃ vadanto nāyaṃ dadhiṃ vedi na naṅgalīsaṃ. Kiṃkāraṇā? Dadhippayaṃ maññati naṅgalīsaṃ, yasmā ayaṃ dadhimpi naṅgalīsameva maññati. Atha vā dadhīti dadhimeva, payanti khīraṃ, dadhi ca payañca dadhippayaṃ. Yasmā dadhikhīrānipi ayaṃ naṅgalīsameva maññati, ediso cāyaṃ bālo, kiṃ imināti antevāsikānaṃ dhammakathaṃ kathetvā paribbayaṃ datvā taṃ uyyojesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā lāḷakamāṇavo lāḷudāyī ahosi, disāpāmokkho ācariyo pana ahameva ahosi’’nti.

Naṅgalīsajātakavaṇṇanā tatiyā.

[124] 4. Ambajātakavaṇṇanā

Vāyamethevapurisoti idaṃ satthā jetavane viharanto ekaṃ vattasampannaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto sāsane uraṃ datvā pabbajito vattasampanno ahosi, ācariyupajjhāyavattāni pānīyaparibhojanīyauposathāgārajantāgharādivattāni ca sādhukaṃ karoti, cuddasasu mahāvattesu asītikhandhakavattesu ca paripūrakārīyeva hoti, vihāraṃ sammajjati, pariveṇaṃ vitakkamāḷakaṃ vihāramaggaṃ sammajjati, manussānaṃ pānīyaṃ deti. Manussā tassa vattasampattiyaṃ pasīditvā pañcasatamattāni dhuvabhattāni adaṃsu, mahālābhasakkāro uppajji. Taṃ nissāya bahūnaṃ phāsuvihāro jāto. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko nāma bhikkhu attano vattasampattiyā mahantaṃ lābhasakkāraṃ nibbattesi, etaṃ ekaṃ nissāya bahūnaṃ phāsuvihāro jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave , etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepāyaṃ bhikkhu vattasampanno, pubbepetaṃ ekaṃ nissāya pañca isisatāni phalāphalatthāya araññaṃ agantvā eteneva ānītaphalāphalehi yāpesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā pañcasataisiparivāro pabbatapāde vihāsi. Tadā himavante caṇḍo nidāgho ahosi, tattha tattha pānīyāni chijjiṃsu, tiracchānā pānīyaṃ alabhamānā kilamanti. Atha tesu tāpasesu eko tāpaso tesaṃ pipāsadukkhaṃ disvā ekaṃ rukkhaṃ chinditvā doṇiṃ katvā pānīyaṃ ussiñcitvā doṇiṃ pūretvā tesaṃ pānīyaṃ adāsi. Bahūsu sannipatitvā pānīyaṃ pivantesu tāpasassa phalāphalatthāya gamanokāso nāhosi. So nirāhāropi pānīyaṃ detiyeva. Migagaṇā cintesuṃ ‘‘ayaṃ amhākaṃ pānīyaṃ dento phalāphalatthāya gantuṃ okāsaṃ na labhati, nirāhāratāya ativiya kilamati, handamayaṃ katikaṃ karomā’’ti. Te katikaṃ akaṃsu ‘‘ito paṭṭhāya pānīyaṃ pivanatthāya āgacchantena attano balānurūpena phalāphalaṃ gahetvāva āgantabba’’nti. Te tato paṭṭhāya ekeko tiracchāno attano attano balānurūpena madhuramadhurāni ambajambupanasādīnigahetvāva āgacchati. Ekassa atthāya ābhataṃ phalāphalaṃ aḍḍhateyyasakaṭabhārappamāṇaṃ ahosi. Pañcasatatāpasā tadeva paribhuñjanti. Atirekaṃ chaḍḍiyittha.

Bodhisatto taṃ disvā ‘‘ekaṃ nāma vattasampannaṃ nissāya ettakānaṃ tāpasānaṃ phalāphalatthāya agantvā yāpanaṃ uppannaṃ, vīriyaṃ nāma kātabbamevā’’ti vatvā imaṃ gāthamāha –

124.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Vāyāmassa phalaṃ passa, bhuttā ambā anītiha’’nti.

Tatrāyaṃ saṅkhepattho – paṇḍito attano vattapūraṇādike kammasmiṃ vāyametheva, na ukkaṇṭheyya. Kiṃkāraṇā? Vāyāmassa nipphalatāya abhāvato. Iti mahāsatto ‘‘vāyāmo nāmesa saphalova hotī’’ti isigaṇaṃ ālapanto ‘‘vāyāmassa phalaṃ passā’’ti āha. Kīdisaṃ? Bhuttā ambā anītihaṃ. Tattha ambāti desanāmattaṃ, tehi pana nānappakārāni phalāphalāni ābhatāni. Tesu sampannatarānaṃ ussannatarānaṃ vā vasena ‘‘ambā’’ti vuttaṃ. Ye imehi pañcahi isisatehi sayaṃ araññaṃ agantvā ekassa atthāya ānītā ambā bhuttā, idaṃ vāyāmassa phalaṃ. Tañca kho pana anītihaṃ, ‘‘iti āha iti āhā’’ti evaṃ itihītihena gahetabbaṃ na hoti, paccakkhameva taṃ phalaṃ passāti. Evaṃ mahāsatto isigaṇassa ovādaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā vattasampanno tāpaso ayaṃ bhikkhu ahosi, gaṇasatthā pana ahameva ahosi’’nti.

Ambajātakavaṇṇanā catutthā.

[125] 5. Kaṭāhakajātakavaṇṇanā

Bahumpiso vikattheyyāti idaṃ satthā jetavane viharanto ekaṃ vikatthakabhikkhuṃ ārabbha kathesi. Tassa vatthu heṭṭhā kathitasadisameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhi ahosi. Tassa bhariyā puttaṃ vijāyi, dāsīpissa taṃ divasaññeva puttaṃ vijāyi. Te ekatova vaḍḍhiṃsu. Seṭṭhiputte lekhaṃ sikkhante dāsopissa phalakaṃ vahamāno gantvā teneva saddhiṃ lekhaṃ sikkhi, gaṇanaṃ sikkhi, dve tayo vohāre akāsi. So anukkamena vacanakusalo vohārakusalo yuvā abhirūpo ahosi, nāmena kaṭāheko nāma. So seṭṭhighare bhaṇḍāgārikakammaṃ karonto cintesi ‘‘na maṃ ime sabbakālaṃ bhaṇḍāgārikakammaṃ kāressanti, kiñcideva dosaṃ disvā tāḷetvā bandhitvā lakkhaṇena aṅketvā dāsaparibhogenapi paribhuñjissanti. Paccante kho pana seṭṭhissa sahāyako seṭṭhi atthi, yaṃnūnāhaṃ seṭṭhissa vacanena lekhaṃ ādāya tattha gantvā ‘ahaṃ seṭṭhiputto’ti vatvā taṃ seṭṭhiṃ vañcetvā tassa dhītaraṃ gahetvā sukhaṃ vaseyya’’nti. So sayameva paṇṇaṃ gahetvā ‘‘ahaṃ asukaṃ nāma mama puttaṃ tava santikaṃ pahiṇiṃ, āvāhavivāhasambandho nāma mayhañca tayā, tuyhañca mayā saddhiṃ patirūpo, tasmā tvaṃ imassa dārakassa attano dhītaraṃ datvā etaṃ tattheva vasāpehi, ahampi okāsaṃ labhitvā āgamissāmī’’ti likhitvā seṭṭhisseva muddikāya lañjetvā yathārucitaṃ paribbayañceva gandhavatthādīni ca gahetvā paccantaṃ gantvā seṭṭhiṃ disvā vanditvā aṭṭhāsi.

Atha naṃ seṭṭhi ‘‘kuto āgatosi, tātā’’ti pucchi. ‘‘Bārāṇasito’’ti. ‘‘Kassa puttosī’’ti? ‘‘Bārāṇasiseṭṭhissā’’ti. ‘‘Kenatthenāgatosī’’ti? Tasmiṃ khaṇe kaṭāhako ‘‘idaṃ disvā jānissathā’’ti paṇṇaṃ adāsi. Seṭṭhi paṇṇaṃ vācetvā ‘‘idānāhaṃ jīvāmi nāmā’’ti tuṭṭhacitto dhītaraṃ datvā patiṭṭhāpesi. Tassa parivāro mahanto ahosi. So yāgukhajjakādīsu vā vatthagandhādīsu vā upanītesu ‘‘evampi nāma yāguṃ pacanti, evaṃ khajjakaṃ, evaṃ bhattaṃ, aho paccantavāsikā nāmā’’ti yāguādīni garahati. ‘‘Ime paccantavāsibhāveneva ahatasāṭake vaḷañjituṃ na jānanti, gandhe pisituṃ, pupphāni ganthituṃ na jānantī’’ti vatthakammantikādayo garahati.

Bodhisattopi dāsaṃ apassanto ‘‘kaṭāhako na dissati, kahaṃ gato, pariyesatha na’’nti samantā manusse payojesi. Tesu eko tattha gantvā taṃ disvā sañjānitvā attānaṃ ajānāpetvā āgantvā bodhisattassa ārocesi. Bodhisatto taṃ pavattiṃ sutvā ‘‘ayuttaṃ tena kataṃ, gantvā naṃ gahetvā āgacchissāmī’’ti rājānaṃ āpucchitvā mahantena parivārena nikkhami. ‘‘Seṭṭhi kira paccantaṃ gacchatī’’ti sabbattha pākaṭo jāto. Kaṭāhako ‘‘seṭṭhi kira āgacchatī’’ti sutvā cintesi ‘‘na so aññena kāraṇena āgacchissati, maṃ nissāyevassa āgamanena bhavitabbaṃ. Sace panāhaṃ palāyissāmi, puna āgantuṃ na sakkā bhavissati. Atthi panesa upāyo. Mama sāmikassa paṭipathaṃ gantvā dāsakammaṃ katvā tameva ārādhessāmī’’ti. So tato paṭṭhāya parisamajjhe evaṃ bhāsati ‘‘aññe bālamanussā attano bālabhāvena mātāpitūnaṃ guṇaṃ ajānantā tesaṃ bhojanavelāya apacitikammaṃ akatvā tehi saddhiṃyeva bhuñjanti, mayaṃ pana mātāpitūnaṃ bhojanakāle paṭiggahaṃ upanema, kheḷamallakaṃ upanema, bhājanāni upanema, pānīyampi bījanimpi gahetvā upatiṭṭhāmā’’ti yāva sarīravaḷañjanakāle udakakalasaṃ ādāya paṭicchannaṭṭhānagamanā sabbaṃ dāsehi sāmikānaṃ kattabbakiccaṃ pakāsesi.

So evaṃ parisaṃ uggaṇhāpetvā bodhisattassa paccantasamīpaṃ āgatakāle sasuraṃ avoca ‘‘tāta, mama kira pitā tumhākaṃ dassanatthāya āgacchati, tumhe khādanīyabhojanīyaṃ paṭiyādāpetha, ahaṃ paṇṇākāraṃ gahetvā paṭipathaṃ gamissāmī’’ti. So ‘‘sādhu, tātā’’ti sampaṭicchi. Kaṭāhako bahuṃ paṇṇākāramādāya mahantena parivārena gantvā bodhisattaṃ vanditvā paṇṇākāraṃ adāsi. Bodhisattopi paṇṇākāraṃ gahetvā tena saddhiṃ paṭisanthāraṃ katvā pātarāsakāle khandhāvāraṃ nivāsetvā sarīravaḷañjanatthāya paṭicchannaṭṭhānaṃ pāvisi. Kaṭāhako attano parivāraṃ nivattetvā kalasaṃ ādāya bodhisattassa santikaṃ gantvā udakakiccapariyosāne pādesu patitvā ‘‘sāmi, ahaṃ tumhākaṃ yattakaṃ icchatha, tattakaṃ dhanaṃ dassāmi, mā me yasaṃ antaradhāpayitthā’’ti āha. Bodhisatto tassa vattasampadāya pasīditvā ‘‘mā bhāyi, natthi te mama santikā antarāyo’’ti samassāsetvā paccantanagaraṃ pāvisi. Mahanto sakkāro ahosi, kaṭāhakopissa nirantaraṃ dāsena kattabbakiccaṃ karoti. Atha naṃ ekāya velāya sukhanisinnaṃ paccantaseṭṭhi āha ‘‘mahāseṭṭhi, mayā tumhākaṃ paṇṇaṃ disvāva tumhākaṃ puttassa dārikā dinnā’’ti bodhisatto kaṭāhakaṃ puttameva katvā tadanucchavikaṃ piyavacanaṃ vatvā seṭṭhiṃ tosesi. Tato paṭṭhāya kaṭāhakassa mukhaṃ ulloketuṃ samattho nāma nāhosi.

Athekadivasaṃ mahāsatto seṭṭhidhītaraṃ pakkositvā ‘‘ehi, amma, sīse me ūkā vicināhī’’ti vatvā taṃ āgantvā ūkā gahetvā ṭhitaṃ piyavacanaṃ vatvā ‘‘kathehi, amma, kacci te mama putto sukhadukkhesu appamatto , ubho janā sammodamānā samaggavāsaṃ vasathā’’ti pucchi. ‘‘Tāta, mahāseṭṭhi tumhākaṃ puttassa añño doso natthi, kevalaṃ āhāraṃ garahatī’’ti. ‘‘Amma, niccakālamesa dukkhasīlova, apica te ahaṃ tassa mukhabandhanamantaṃ dassāmi, taṃ tvaṃ sādhukaṃ uggaṇhitvā mama puttassa bhojanakāle garahantassa uggahitaniyāmeneva purato ṭhatvā vadeyyāsī’’ti gāthaṃ uggaṇhāpetvā katipāhaṃ vasitvā bārāṇasimeva agamāsi. Kaṭāhakopi bahuṃ khādanīyabhojanīyaṃ ādāya anumaggaṃ gantvā bahudhanaṃ datvā vanditvā nivatti. So bodhisattassa gatakālato paṭṭhāya atirekamānī ahosi. So ekadivasaṃ seṭṭhidhītāya nānaggarasabhojanaṃ upanetvā kaṭacchuṃ ādāya parivisantiyā bhattaṃ garahituṃ ārabhi. Seṭṭhidhītā bodhisattassa santike uggahitaniyāmeneva imaṃ gāthamāha –

125.

‘‘Bahumpi so vikattheyya, aññaṃ janapadaṃ gato;

Anvāgantvāna dūseyya, bhuñja bhoge kaṭāhakā’’ti.

Tattha bahumpi so vikattheyya, aññaṃ janapadaṃ gatoti yo attano jātibhūmito aññaṃ janapadaṃ gato hoti, yatthassa jātiṃ na jānanti, so bahumpi vikattheyya, vambhanavacanaṃ vañcanavacanaṃ vadeyya. Anvāgantvāna dūseyyāti imaṃ tāva vāraṃ sāmikassa paṭipathaṃ gantvā dāsakiccassa katattā kasāhi paharitvā piṭṭhicammuppāṭanato ca lakkhaṇāhananato ca muttosi. Sace anācāraṃ karosi, puna aññasmiṃ āgamanavāre tava sāmiko anvāgantvāna dūseyya, imaṃ gehaṃ anuāgantvā kasābhighātehi ceva lakkhaṇāhananena ca jātippakāsanena ca taṃ dūseyya upahaneyya. Tasmā imaṃ anācāraṃ pahāya bhuñja bhoge kaṭāhaka, mā pacchā attano dāsabhāvaṃ pākaṭaṃ kāretvā vippaṭisārī ahosīti ayamettha seṭṭhino adhippāyo.

Seṭṭhidhītā pana etamatthaṃ ajānantī uggahitaniyāmena byañjanameva payirudāhāsi. Kaṭāhako ‘‘addhā seṭṭhinā mama kulaṃ ācikkhitvā etissā sabbaṃ kathitaṃ bhavissatī’’ti tato paṭṭhāya puna bhattaṃ garahituṃ na visahi, nihatamāno yathāladdhaṃ bhuñjitvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā kaṭāhako vikatthakabhikkhu ahosi, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Kaṭāhakajātakavaṇṇanā pañcamā.

[126] 6. Asilakkhaṇajātakavaṇṇanā

Tathevekassa kalyāṇanti idaṃ satthā jetavane viharanto kosalarañño asilakkhaṇapāṭhakaṃ brāhmaṇaṃ ārabbha kathesi. So kira kammārehi rañño asīnaṃ āhaṭakāle asiṃ upasiṅghitvā asilakkhaṇaṃ udāharati. So yesaṃ hatthato lābhaṃ labhati, tesaṃ asiṃ ‘‘lakkhaṇasampanno maṅgalasaṃyutto’’ti vadati. Yesaṃ hatthato lābhaṃ na labhati, tesaṃ asiṃ ‘‘avalakkhaṇo’’ti garahati. Atheko kammāro asiṃ katvā kosiyaṃ sukhumaṃ maricacuṇṇaṃ pakkhipitvā rañño asiṃ āhari. Rājā brāhmaṇaṃ pakkosāpetvā ‘‘asiṃ vīmaṃsā’’ti āha. Brāhmaṇassa asiṃ ākaḍḍhitvā upasiṅghantassa maricacuṇṇāni nāsaṃ pavisitvā khipitukāmataṃ uppādesuṃ. Tassa khipantassa nāsikā asidhārāya paṭihatā dvidhā chijji. Tassevaṃ nāsikāya chinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, rañño kira asilakkhaṇapāṭhako asiṃ upasiṅghanto nāsikaṃ chindāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva so brāhmaṇo asiṃ upasiṅghanto nāsikāchedaṃ patto, pubbepi pattoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa asilakkhaṇapāṭhako brāhmaṇo ahosīti sabbaṃ paccuppannavatthusadisameva. Rājā pana tassa vejje datvā nāsikākoṭiṃ phāsukaṃ kārāpetvā lākhāya paṭināsikaṃ kāretvā puna taṃ upaṭṭhākameva akāsi. Bārāṇasirañño pana putto natthi, ekā dhītā ceva bhāgineyyo ca ahesuṃ. So ubhopi te attano santikeyeva vaḍḍhāpesi. Te ekato vaḍḍhantā aññamaññaṃ paṭibaddhacittā ahesuṃ. Rājāpi amacce pakkosāpetvā ‘‘mayhaṃ bhāgineyyopi imassa rajjassa sāmikova, dhītaraṃ etasseva datvā abhisekamassa karomī’’ti vatvā puna cintesi ‘‘mayhaṃ bhāgineyyo sabbathāpi ñātakoyeva, etassa aññaṃ rājadhītaraṃ ānetvā abhisekaṃ katvā dhītaraṃ aññassa rañño dassāmi, evaṃ no ñātakā bahū bhavissanti, dvinnampi rajjānaṃ mayameva sāmikā bhavissāmā’’ti. So amaccehi saddhiṃ sammantetvā ‘‘ubhopete visuṃ kātuṃ vaṭṭatī’’ti bhāgineyyaṃ aññasmiṃ nivesane, dhītaraṃ aññasmiṃ vāsesi.

Te soḷasavassuddesikabhāvaṃ pattā ativiya paṭibaddhacittā ahesuṃ. Rājakumāro ‘‘kena nu kho upāyena mātuladhītaraṃ rājagehā nīharāpetuṃ sakkā bhaveyyā’’ti cintento ‘‘attheko upāyo’’ti mahāikkhaṇikaṃ pakkosāpetvā tassā sahassabhaṇḍikaṃ datvā ‘‘kiṃ mayā kattabba’’nti vutte ‘‘amma, tayi karontiyā anipphatti nāma natthi, kiñcideva kāraṇaṃ vatvā yathā mama mātulo rājā dhītaraṃ antogehā nīharāpeti, tathā karohī’’ti āha. Sādhu, sāmi, ahaṃ rājānaṃ upasaṅkamitvā evaṃ vakkhāmi ‘‘deva, rājadhītāya upari kāḷakaṇṇī atthi, ettakaṃ kālaṃ nivattitvā olokentopi natthi, ahaṃ rājadhītaraṃ asukadivase nāma rathaṃ āropetvā bahuāvudhahatthe purise ādāya mahantena parivārena susānaṃ gantvā maṇḍalapīṭhikāya heṭṭhāmañce matamanussaṃ nipajjāpetvā uparimañce rājadhītaraṃ ṭhapetvā gandhodakaghaṭānaṃ aṭṭhuttarasatena nhāpetvā kāḷakaṇṇiṃ pavāhessāmī’’ti evaṃ vatvā rājadhītaraṃ susānaṃ nessāmi, tvaṃ amhākaṃ tattha gamanadivase amhehi puretarameva thokaṃ maricacuṇṇaṃ ādāya āvudhahatthehi attano manussehi parivuto rathaṃ abhiruyha susānaṃ gantvā rathaṃ susānadvāre ekapadese ṭhapetvā āvudhahatthe manusse susānavanaṃ pesetvā sayaṃ susāne maṇḍalapīṭhikaṃ pasāretvā matako viya paṭikujjo hutvā nipajja. Ahaṃ tattha āgantvā tava upari mañcakaṃ attharitvā rājadhītaraṃ ukkhipitvā mañce sayāpessāmi, tvaṃ tasmiṃ khaṇe maricacuṇṇaṃ nāsikāya pakkhipitvā dve tayo vāre khipeyyāsi. Tayā khipitakāle mayaṃ rājadhītaraṃ pahāya palāyissāma. Atha tvaṃ rājadhītaraṃ sīsaṃ nhāpetvā sayampi sīsaṃ nhāyitvā taṃ ādāya attano nivesanaṃ gaccheyyāsīti. So ‘‘sādhu sundaro upāyo’’ti sampaṭicchi.

Sāpi gantvā rañño tamatthaṃ ārocesi, rājāpi sampaṭicchi. Rājadhītāyapi taṃ antaraṃ ācikkhi, sāpi sampaṭicchi. Sā nikkhamanadivase kumārassa saññaṃ datvā mahantena parivārena susānaṃ gacchantī ārakkhamanussānaṃ bhayajananatthaṃ āha – ‘‘mayā rājadhītāya mañce ṭhapitakāle heṭṭhāmañce matapuriso khipissati, khipitvā ca heṭṭhāmañcā nikkhamitvā yaṃ paṭhamaṃ passissati , tameva gahessati, appamattā bhaveyyāthā’’ti. Rājakumāro puretaraṃ gantvā vuttanayeneva tattha nipajji. Mahāikkhaṇikā rājadhītaraṃ ukkhipitvā maṇḍalapīṭhikāṭhānaṃ gacchantī ‘‘mā bhāyī’’ti saññāpetvā mañce ṭhapesi. Tasmiṃ khaṇe kumāro maricacuṇṇaṃ nāsāya pakkhipitvā khipi. Tena khipitamatteyeva mahāikkhaṇikā rājadhītaraṃ pahāya mahāravaṃ ravamānā sabbapaṭhamaṃ palāyi, tassā palātakālato paṭṭhāya ekopi ṭhātuṃ samattho nāma nāhosi, gahitagahitāni āvudhāni chaḍḍetvā sabbe palāyiṃsu. Kumāro yathāsammantitaṃ sabbaṃ katvā rājadhītaraṃ ādāya attano nivesanaṃ agamāsi.

Ikkhaṇikā gantvā taṃ kāraṇaṃ rañño ārocesi. Rājā ‘‘pakatiyāpi sā mayā tassevatthāya puṭṭhā, pāyāse chaḍḍitasappi viya jāta’’nti sampaṭicchitvā aparabhāge bhāgineyyassa rajjaṃ datvā dhītaraṃ mahādeviṃ kāresi. So tāya saddhiṃ samaggavāsaṃ vasamāno dhammena rajjaṃ kāresi. Sopi asilakkhaṇapāṭhako tasseva upaṭṭhāko ahosi. Tassekadivasaṃ rājūpaṭṭhānaṃ āgantvā paṭisūriyaṃ ṭhatvā upaṭṭhahantassa lākhā vilīyi, paṭināsikā bhūmiyaṃ pati. So lajjāya adhomukho aṭṭhāsi. Atha naṃ rājā parihasanto ‘‘ācariya, mā cintayittha, khipitaṃ nāma ekassa kalyāṇaṃ hoti, ekassa pāpakaṃ. Tumhehi khipitena nāsikā chijjīyittha, mayaṃ pana khipantā mātuladhītaraṃ labhitvā rajjaṃ pāpuṇimhā’’ti vatvā imaṃ gāthamāha –

126.

‘‘Tathevekassa kalyāṇaṃ, tathevekassa pāpakaṃ;

Tasmā sabbaṃ na kalyāṇaṃ, sabbaṃ vāpi na pāpaka’’nti.

Tattha tathevekassāti tadevekassa. Ayameva vā pāṭho. Dutiyapadepi eseva nayo.

Iti so imāya gāthāya taṃ kāraṇaṃ āharitvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imāya desanāya lokasammatānaṃ kalyāṇapāpakānaṃ anekaṃsikabhāvaṃ pakāsetvā jātakaṃ samodhānesi – ‘‘tadā asilakkhaṇapāṭhakova etarahi asilakkhaṇapāṭhako, bhāgineyyarājā pana ahameva ahosi’’nti.

Asilakkhaṇajātakavaṇṇanā chaṭṭhā.

[127] 7. Kalaṇḍukajātakavaṇṇanā

Tedesā tāni vatthūnīti idaṃ satthā jetavane viharanto ekaṃ vikatthakabhikkhuṃ ārabbha kathesi. Tattha dvepi vatthūni kaṭāhakajātakasadisāneva.

Idha panesa bārāṇasiseṭṭhino dāso kalaṇḍuko nāma ahosi. Tassa palāyitvā paccantavāsiseṭṭhino dhītaraṃ gahetvā mahantena parivārena vasanakāle bārāṇasiseṭṭhi pariyesāpetvāpi tassa gataṭṭhānaṃ ajānanto ‘‘gaccha, kalaṇḍukaṃ pariyesā’’ti attanā puṭṭhaṃ sukapotakaṃ pesesi. Sukapotako ito cito ca vicaranto taṃ nagaraṃ pāpuṇi. Tasmiñca kāle kalaṇḍuko nadīkīḷaṃ kīḷitukāmo bahuṃ mālāgandhavilepanañceva khādanīyabhojanīyāni ca gāhāpetvā nadiṃ gantvā seṭṭhidhītāya saddhiṃ nāvaṃ āruyha udake kīḷati. Tasmiñca padese nadīkīḷaṃ kīḷantā issarajātikā tikhiṇabhesajjaparibhāvitaṃ khīraṃ pivanti, tena tesaṃ divasabhāgampi udake kīḷantānaṃ sītaṃ na bādhati. Ayaṃ pana kalaṇḍuko khīragaṇḍūsaṃ gahetvā mukhaṃ vikkhāletvā taṃ khīraṃ nuṭṭhubhati. Nuṭṭhubhantopi udake anuṭṭhubhitvā seṭṭhidhītāya sīse nuṭṭhubhati. Sukapotakopi nadītīraṃ gantvā ekissā udumbarasākhāya nisīditvā oloketvā kalaṇḍukaṃ sañjānitvā seṭṭhidhītāya sīse nuṭṭhubhantaṃ disvā ‘‘are, kalaṇḍuka dāsa, attano jātiñca vasanaṭṭhānañca anussara, khīragaṇḍūsaṃ gahetvā mukhaṃ vikkhāletvā jātisampannāya sukhasaṃvaḍḍhāya seṭṭhidhītāya sīse mā nuṭṭhubhi, attano pamāṇaṃ na jānāsī’’ti vatvā imaṃ gāthamāha –

127.

‘‘Te desā tāni vatthūni, ahañca vanagocaro;

Anuvicca kho taṃ gaṇheyyuṃ, piva khīraṃ kalaṇḍukā’’ti.

Tattha te desā tāni vatthūnīti mātukucchiṃ sandhāya vadati. Ayametthādhippāyo – yattha te vasitaṃ, na te khattiyadhītādīnaṃ kucchidesā. Yattha vāsi patiṭṭhito, na tāni khattiyadhītādīnaṃ kucchivatthūni. Atha kho dāsikucchiyaṃ tvaṃ vasi ceva patiṭṭhito cāti. Ahañca vanagocaroti tiracchānabhūtopi etamatthaṃ jānāmīti dīpeti. Anuvicca kho taṃ gaṇheyyunti evaṃ anācāraṃ caramānaṃ mayā gantvā ārocite anuvicca jānitvā tava sāmikā tāḷetvā ceva lakkhaṇāhatañca katvā taṃ gaṇheyyuṃ, gahetvā gamissanti, tasmā attano pamāṇaṃ ñatvā seṭṭhidhītāya sīse anuṭṭhubhitvā piva khīraṃ. Kalaṇḍukāti taṃ nāmenālapati.

Kalaṇḍukopi suvapotakaṃ sañjānitvā ‘‘maṃ pākaṭaṃ kareyyā’’ti bhayena ‘‘ehi, sāmi, kadā āgatosī’’ti āha. Suko ‘‘na esa maṃ hitakāmatāya pakkosati, gīvaṃ pana me vaṭṭetvā māretukāmo’’ti ñatvāva ‘‘na me tayā attho’’ti tato uppatitvā bārāṇasiṃ gantvā yathādiṭṭhaṃ seṭṭhino vitthārena kathesi. Seṭṭhi ‘‘ayuttaṃ tena kata’’nti vatvā gantvā tassa āṇaṃ kāretvā bārāṇasimeva naṃ ānetvā dāsaparibhogena paribhuñji.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kalaṇḍuko ayaṃ bhikkhu ahosi, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Kalaṇḍukajātakavaṇṇanā sattamā.

[128] 8. Biḷāravatajātakavaṇṇanā

Yove dhammaṃ dhajaṃ katvāti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tadā hi satthā tassa kuhakabhāve ārocite ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mūsikayoniyaṃ paṭisandhiṃ gahetvā vuḍḍhimanvāya mahāsarīro sūkaracchāpakasadiso hutvā anekasatamūsikāhi parivuto araññe viharati. Atheko siṅgālo ito cito ca vicaranto taṃ mūsikayūthaṃ disvā ‘‘imā mūsikā vañcetvā khādissāmī’’ti cintetvā mūsikānaṃ āsayassa avidūre sūriyābhimukho vātaṃ pivanto ekena pādena aṭṭhāsi. Bodhisatto gocarāya caramāno taṃ disvā ‘‘sīlavā eso bhavissatī’’ti tassa santikaṃ gantvā ‘‘bhante, tvaṃ ko nāmo’’ti pucchi. ‘‘Dhammiko nāmā’’ti. ‘‘Cattāro pāde bhūmiyaṃ aṭhapetvā kasmā ekeneva ṭhitosī’’ti. ‘‘Mayi cattāro pāde pathaviyaṃ ṭhapente pathavī vahituṃ na sakkoti, tasmā ekeneva tiṭṭhāmī’’ti. ‘‘Mukhaṃ vivaritvā kasmā ṭhitosī’’ti? ‘‘Mayaṃ aññaṃ na bhakkhayāma, vātameva bhakkhayāmā’’ti. ‘‘Atha kasmā sūriyābhimukho tiṭṭhasī’’ti? ‘‘Sūriyaṃ namassāmī’’ti. Bodhisatto tassa vacanaṃ sutvā ‘‘sīlavā eso bhavissatī’’ti tato paṭṭhāya mūsikagaṇena saddhiṃ sāyaṃ pātaṃ tassa upaṭṭhānaṃ gacchati.

Athassa upaṭṭhānaṃ katvā gamanakāle siṅgālo sabbapacchimaṃ mūsikaṃ gahetvā maṃsaṃ khāditvā ajjhoharitvā mukhaṃ puñchitvā tiṭṭhati. Anupubbena mūsikagaṇo tanuko jāto. Mūsikā ‘‘pubbe amhākaṃ ayaṃ āsayo nappahoti, nirantarā tiṭṭhāma. Idāni sithilā, evampi āsayo na pūrateva, kiṃ nu kho eta’’nti bodhisattassa taṃ pavattiṃ ārocesuṃ. Bodhisatto ‘‘kena nu kho kāraṇena musikā tanuttaṃ gatā’’ti cintento siṅgāle āsaṅkaṃ ṭhapetvā ‘‘vīmaṃsissāmi na’’nti upaṭṭhānakāle sesamūsikā purato katvā sayaṃ pacchato ahosi. Siṅgālo tassa upari pakkhandi, bodhisatto attano gahaṇatthāya taṃ pakkhandantaṃ disvā nivattitvā ‘‘bho siṅgāla, idaṃ te vatasamādānaṃ na dhammasudhammatāya, paresaṃ pana vihiṃsanatthāya dhammaṃ dhajaṃ katvā carasī’’ti vatvā imaṃ gāthamāha –

128.

‘‘Yo ve dhammaṃ dhajaṃ katvā, nigūḷho pāpamācare;

Vissāsayitvā bhūtāni, biḷāraṃ nāma taṃ vata’’nti.

Tattha yo veti khattiyādīsu yo kocideva. Dhammaṃ dhajaṃ katvāti dasakusalakammapathadhammaṃ dhajaṃ karitvā, kūṭaṃ karonto viya ussāpetvā dassentoti attho. Vissāsayitvāti ‘‘sīlavā aya’’nti saññāya sañjātavissāsāni katvā. Biḷāraṃ nāma taṃ vatanti taṃ evaṃ dhammaṃ dhajaṃ katvā raho pāpāni karontassa vataṃ kerāṭikavataṃ nāma hotīti attho.

Mūsikarājā kathentova uppatitvā tassa gīvāyaṃ patitvā hanukassa heṭṭhā antogalanāḷiyaṃ ḍaṃsitvā galanāḷiṃ phāletvā jīvitakkhayaṃ pāpesi. Mūsikagaṇo nivattitvā siṅgālaṃ ‘‘muru murū’’ti khāditvā agamāsi. Paṭhamāgatāva kirassa maṃsaṃ labhiṃsu, pacchā āgatā na labhiṃsu. Tato paṭṭhāya mūsikagaṇo nibbhayo jāto.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo kuhakabhikkhu ahosi, mūsikarājā pana ahameva ahosi’’nti.

Biḷāravatajātakavaṇṇanā aṭṭhamā.

[129] 9. Aggikabhāradvājajātakavaṇṇanā

Nāyaṃsikhā puññahetūti idaṃ satthā jetavane viharanto kuhakaññeva bhikkhuṃ ārabbha kathesi.

Atītasmiñhi bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mūsikarājā hutvā araññe vasati. Atheko siṅgālo davaḍāhe uṭṭhite palāyituṃ asakkonto ekasmiṃ rukkhe sīsaṃ āhacca aṭṭhāsi. Tassa sakalasarīre lomāni jhāyiṃsu, rukkhaṃ āhacca ṭhitaṭṭhāne pana matthake cūḷā viya thokāni lomāni aṭṭhaṃsu. So ekadivasaṃ soṇḍiyaṃ pānīyaṃ pivanto chāyaṃ olokento cūḷaṃ disvā ‘‘uppannaṃ dāni me bhaṇḍamūla’’nti araññe vicaranto taṃ mūsikādariṃ disvā ‘‘imā mūsikā vañcetvā khādissāmī’’ti heṭṭhā vuttanayeneva avidūre aṭṭhāsi. Atha naṃ bodhisatto gocarāya caranto disvā ‘‘sīlavā aya’’nti saññāya upasaṅkamitvā ‘‘tvaṃ kinnāmosī’’ti pucchi. ‘‘Ahaṃ aggikabhāradvājo nāmā’’ti. ‘‘Atha kasmā āgatosī’’ti? ‘‘Tumhākaṃ rakkhanatthāyā’’ti. ‘‘Kinti katvā amhe rakkhissasī’’ti? ‘‘Ahaṃ aṅguṭṭhagaṇanaṃ nāma jānāmi, tumhākaṃ pātova nikkhamitvā gocarāya gamanakāle ‘ettakā’ti gaṇetvā paccāgamanakālepi gaṇessāmi, evaṃ sāyaṃ pātaṃ gaṇento rakkhissāmī’’ti. ‘‘Tena hi rakkha mātulā’’ti. So ‘‘sādhū’’ti sampaṭicchitvā nikkhamanakāle ‘‘eko dve tayo’’ti gaṇetvā paccāgamanakālepi tatheva gaṇetvā sabbapacchimaṃ gahetvā khādati. Sesaṃ purimasadisameva.

Idha pana mūsikarājā nivattitvā ṭhito ‘‘bho aggikabhāradvāja, nāyaṃ tava dhammasudhammatāya matthake cūḷā ṭhapitā, kucchikāraṇā pana ṭhapitā’’ti vatvā imaṃ gāthamāha –

129.

‘‘Nāyaṃ sikhā puññahetu, ghāsahetu ayaṃ sikhā;

Nāguṭṭhigaṇanaṃ yāti, alaṃ te hotu aggikā’’ti.

Tattha nāguṭṭhigaṇanaṃ yātīti ‘‘aṅguṭṭhigaṇanā’’ti aṅguṭṭhagaṇanā vuccati, ayaṃ mūsikagaṇo aṅguṭṭhagaṇanaṃ na gacchati na upeti na pūreti, parikkhayaṃ gacchatīti attho. Alaṃ te hotu aggikāti siṅgālaṃ nāmena ālapanto āha. Ettāvatā te alaṃ hotu, na ito paraṃ mūsike khādissasi . Amhehi vā tayā saddhiṃ saṃvāso alaṃ hotu, na mayaṃ idāni tayā saddhiṃ vasissāmātipi attho. Sesaṃ purimasadisameva.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā siṅgālo ayaṃ bhikkhu ahosi, mūsikarājā pana ahameva ahosi’’nti.

Aggikabhāradvājajātakavaṇṇanā navamā.

[130] 10. Kosiyajātakavaṇṇanā

Yathāvācā ca bhuñjassūti idaṃ satthā jetavane viharanto ekaṃ sāvatthiyaṃ mātugāmaṃ ārabbha kathesi. Sā kirekassa saddhāsampannassa upāsakabrāhmaṇassa brāhmaṇī dussīlā pāpadhammā rattiṃ aticaritvā divā kiñci kammaṃ akatvā gilānālayaṃ dassetvā nitthunamānā nipajjati. Atha naṃ brāhmaṇo ‘‘kiṃ te bhadde aphāsuka’’nti pucchi. ‘‘Vātā me vijjhantī’’ti. ‘‘Atha kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Siniddhamadhurāni paṇītapaṇītāni yāgubhattatelādīnī’’ti. Brāhmaṇo yaṃ yaṃ sā icchati, taṃ taṃ āharitvā deti, dāso viya sabbakiccāni karoti. Sā pana brāhmaṇassa gehaṃ paviṭṭhakāle nipajjati, bahi nikkhantakāle jārehi saddhiṃ vītināmeti.

Atha brāhmaṇo ‘‘imissā sarīre vijjhanavātānaṃ pariyanto na paññāyatī’’ti ekadivasaṃ gandhamālādīni ādāya jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīditvā ‘‘kiṃ, brāhmaṇa, na paññāyasī’’ti vutte ‘‘bhante, brāhmaṇiyā kira me sarīre vātā vijjhanti, svāhaṃ tassā sappitelādīni ceva paṇītapaṇītabhojanāni ca pariyesāmi, sarīramassā ghanaṃ vippasannacchavivaṇṇaṃ jātaṃ, vātarogassa pana pariyanto na paññāyati. Ahaṃ taṃ paṭijaggantova idhāgamanassa okāsaṃ na labhāmī’’ti āha. Satthā brāhmaṇiyā pāpabhāvaṃ ñatvā ‘‘brāhmaṇa, ‘evaṃ nipannassa mātugāmassa roge avūpasamante idañcidañca bhesajjaṃ kātuṃ vaṭṭatī’ti pubbepi te paṇḍitehi kathitaṃ, bhavasaṅkhepagatattā pana na sallakkhesī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo ahosi. Ekasatarājadhānīsu khattiyakumārā ca brāhmaṇakumārā ca yebhuyyena tasseva santike sippaṃ uggaṇhanti. Atheko janapadavāsī brāhmaṇamāṇavo bodhisattassa santike tayo vede aṭṭhārasa ca vijjāṭṭhānāni uggaṇhitvā bārāṇasiyaṃyeva kuṭumbaṃ saṇṭhapetvā divase divase dvattikkhattuṃ bodhisattassa santikaṃ āgacchati . Tassa brāhmaṇī dussīlā ahosi pāpadhammāti sabbaṃ paccuppannavatthusadisameva.

Bodhisatto pana ‘‘iminā kāraṇena ovādagahaṇāya okāsaṃ na labhāmī’’ti vutte ‘‘sā māṇavikā imaṃ vañcetvā nipajjatī’’ti ñatvā ‘‘tassā rogānucchavikaṃ bhesajjaṃ ācikkhissāmī’’ti cintetvā āha ‘‘tāta, tvaṃ ito paṭṭhāya tassā sappikhīrarasādīni mā adāsi, gomutte pana pañcapaṇṇāni phalādīni ca pakkhipitvā koṭṭetvā navatambalohabhājane pakkhipitvā lohagandhaṃ gāhāpetvā rajjuṃ vā yottaṃ vā rukkhaṃ vā lataṃ vā gahetvā ‘idaṃ te rogassa anucchavikabhesajjaṃ, idaṃ vā piva, uṭṭhāya vā tayā bhuttabhattassa anucchavikaṃ kammaṃ karohī’’ti vatvā imaṃ gāthaṃ vadeyyāsi. ‘‘Sace bhesajjaṃ na pivati, atha naṃ rajjuyā vā yottena vā rukkhena vā latāya vā katici pahāre paharitvā kesesu gahetvā ākaḍḍhitvā kapparena potheyyāsi, sā taṅkhaṇaññeva uṭṭhāya kammaṃ karissatī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā vuttaniyāmeneva bhesajjaṃ katvā ‘‘bhadde, imaṃ bhesajjaṃ pivā’’ti āha. ‘‘Kena te idaṃ ācikkhita’’nti? ‘‘Ācariyena, bhadde’’ti. ‘‘Apanehi taṃ, na pivissāmī’’ti. Māṇavo ‘‘na tvaṃ attano ruciyā pivissasī’’ti rajjuṃ gahetvā ‘‘attano rogassa anucchavikaṃ bhesajjaṃ vā piva, yāgubhattānucchavikaṃ kammaṃ vā karohī’’ti vatvā imaṃ gāthamāha –

130.

‘‘Yathāvācā ca bhuñjassu, yathābhuttañca byāhara;

Ubhayaṃ te na sameti, vācā bhuttañca kosiye’’ti.

Tattha yathāvācā ca bhuñjassūti yathā te vācā, tathā bhuñjassu, ‘‘vātā me vijjhantī’’ti vācāya anucchavikameva katvā bhuñjassūti attho. ‘‘Yathāvācaṃ vā’’tipi pāṭho yujjati, ‘‘yathāvācāyā’’tipi paṭhanti, sabbattha ayameva attho. Yathābhuttañca byāharāti yaṃ yathā te bhuttaṃ, tassa anucchavikameva byāhara, ‘‘arogamhī’’ti vatvā gehe kattabbaṃ karosīti attho. ‘‘Yathābhūtañcā’’tipi pāṭho, atha vā arogamhīti yathābhūtameva vatvā kammaṃ karohīti attho. Ubhayaṃ te na sameti, vācābhuttañca kosiyeti yā ca te ayaṃ vācā ‘‘vātā maṃ vijjhantī’’ti yañca te idaṃ paṇītabhojanaṃ bhuttaṃ, idaṃ ubhayampi tuyhaṃ na sameti, tasmā uṭṭhāya kammaṃ karohi. ‘‘Kosiye’’ti taṃ gottenālapati.

Evaṃ vutte kosiyabrāhmaṇadhītā ‘‘ācariyena ussukkaṃ āpannakālato paṭṭhāya na sakkā mayā esa vañcetuṃ, uṭṭhāya kammaṃ karissāmī’’ti uṭṭhāya kammaṃ akāsi. ‘‘Ācariyena me dussīlabhāvo ñāto, idāni na sakkā ito paṭṭhāya puna evarūpaṃ kātu’’nti ācariye gāravena pāpakammatopi viramitvā sīlavatī ahosi. Sāpi brāhmaṇī ‘‘sammāsambuddhena kiramhi ñātā’’ti sattharipi gāravena na puna anācāraṃ akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jayampatikā idāni jayampatikāva, ācariyo pana ahameva ahosi’’nti.

Kosiyajātakavaṇṇanā dasamā.

Kusanāḷivaggo terasamo.

Tassuddānaṃ –

Kusanāḷi ca dummedhaṃ, naṅgalīsambakaṭāhaṃ;

Asilakkhaṇakalaṇḍukaṃ, biḷāraggikakosiyanti.

14. Asampadānavaggo

[131] 1. Asampadānajātakavaṇṇanā

Asampadānenitarītarassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tasmiñhi kāle bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso devadatto, akataññū tathāgatassa guṇaṃ na jānātī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva devadatto akataññū, pubbepi akataññūyevā’’ti vatvā atītaṃ āhari.

Atīte magadharaṭṭhe rājagahe ekasmiṃ magadharaññe rajjaṃ kārente bodhisatto tasseva seṭṭhi ahosi asītikoṭivibhavo saṅkhaseṭṭhīti nāmena. Bārāṇasiyaṃ pīḷiyaseṭṭhi nāma asītikoṭivibhavova ahosi. Te aññamaññaṃ sahāyakā ahesuṃ. Tesu bārāṇasiyaṃ pīḷiyaseṭṭhissa kenacideva kāraṇena mahantaṃ bhayaṃ uppajji, sabbaṃ sāpateyyaṃ parihāyi. So daliddo appaṭisaraṇo hutvā bhariyaṃ ādāya saṅkhaseṭṭhiṃ paccayaṃ katvā bārāṇasito nikkhamitvā padasāva rājagahaṃ patvā saṅkhaseṭṭhissa nivesanaṃ agamāsi. So taṃ disvāva ‘‘sahāyo me āgato’’ti parissajitvā sakkārasammānaṃ katvā katipāhaṃ vītināmetvā ekadivasaṃ ‘‘samma, kenaṭṭhena āgatosī’’ti pucchi. ‘‘Bhayaṃ me, samma, uppannaṃ, sabbaṃ dhanaṃ parikkhīṇaṃ, upatthambho me hohī’’ti. ‘‘Sādhu samma, mā bhāyī’’ti bhaṇḍāgāraṃ vivarāpetvā cattālīsa hiraññakoṭiyo dāpetvā sesampi paricchadaparivāraṃ sabbaṃ attano santakaṃ saviññāṇakaṃ aviññāṇakaṃ majjhe bhinditvā upaḍḍhameva adāsi. So taṃ vibhavaṃ ādāya puna bārāṇasiṃ gantvā nivāsaṃ kappesi.

Aparabhāge saṅkhaseṭṭhissapi tādisameva bhayaṃ uppajji. So attano paṭisaraṇaṃ upadhārento ‘‘sahāyassa me mahāupakāro kato, upaḍḍhavibhavo dinno. Na so maṃ disvā pariccajissati, tassa santikaṃ gamissāmī’’ti cintetvā bhariyaṃ ādāya padasāva bārāṇasiṃ gantvā bhariyaṃ āha ‘‘bhadde, tava mayā saddhiṃ antaravīthiyā gamanaṃ nāma na yuttaṃ, mayā pesitayānamāruyha mahantena parivārena pacchā āgamissasi. Yāva yānaṃ pesemi, tāva idheva hohī’’ti vatvā taṃ sālāya ṭhapetvā sayaṃ nagaraṃ pavisitvā seṭṭhissa gharaṃ gantvā ‘‘rājagahanagarato tumhākaṃ sahāyo saṅkhaseṭṭhi nāma āgato’’ti ārocāpesi. So ‘‘āgacchatū’’ti pakkosāpetvā taṃ disvā neva āsanā vuṭṭhāsi, na paṭisanthāraṃ akāsi, kevalaṃ ‘‘kimatthaṃ āgatosī’’ti pucchi. ‘‘Tumhākaṃ dassanatthaṃ āgatomhī’’ti. ‘‘Nivāso te kahaṃ gahito’’ti? ‘‘Na tāva nivāsaṭṭhānaṃ atthi, seṭṭhigharaṇimpi sālāya ṭhapetvāva āgatomhī’’ti. ‘‘Tumhākaṃ idha nivāsaṭṭhānaṃ natthi, nivāpaṃ gahetvā ekasmiṃ ṭhāne pacāpetvā bhuñjitvā gacchatha, puna amhākaṃ gharaṃ mā pavisathā’’ti vatvā ‘‘mayhaṃ sahāyassa dussante bandhitvā ekaṃ bahalapalāpatumbaṃ dehī’’ti dāsaṃ āṇāpesi. Taṃ divasaṃ kira so rattasālīnaṃ sakaṭasahassamattaṃ ophunāpetvā koṭṭhāgāraṃ pūrāpesi, cattālīsakoṭidhanaṃ gahetvā āgato akataññū mahācoro sahāyakassa tumbamatte palāpe dāpesi. Dāso pacchiyaṃ ekaṃ palāpatumbaṃ pakkhipitvā bodhisattassa santikaṃ agamāsi.

Bodhisatto cintesi – ‘‘ayaṃ asappuriso mama santikā cattālīsakoṭidhanaṃ labhitvā idāni palāpatumbaṃ dāpesi, gaṇhāmi nu kho, na gaṇhāmī’’ti? Athassa etadahosi ‘‘ayaṃ tāva akataññū mittadubbhī katavināsakabhāvena mayā saddhiṃ mittabhāvaṃ bhindi. Sacāhaṃ etena dinnaṃ palāpatumbaṃ lāmakattā na gaṇhissāmi, ahampi mittabhāvaṃ bhindissāmi. Andhabālā parittakaṃ laddhaṃ aggaṇhantā mittabhāvaṃ vināsenti, ahaṃ pana etena dinnaṃ palāpatumbaṃ gahetvā mama vasena mittabhāvaṃ patiṭṭhāpessāmī’’ti. So palāpatumbaṃ dussante bandhitvā pāsādā oruyha sālaṃ agamāsi. Atha naṃ bhariyā ‘‘kiṃ te, ayya, laddha’’nti pucchi. ‘‘Bhadde amhākaṃ sahāyo pīḷiyaseṭṭhi palāpatumbaṃ datvā amhe ajjeva vissajjesī’’ti. Sā ‘‘ayya, kimatthaṃ aggahesi, kiṃ etaṃ cattālīsakoṭidhanassa anucchavika’’nti rodituṃ ārabhi. Bodhisattopi ‘‘bhadde, mā rodi, ahaṃ tena saddhiṃ mittabhāvabhedanabhayena mama vasena mittabhāvaṃ patiṭṭhāpetuṃ gaṇhiṃ, tvaṃ kiṃkāraṇā rodasī’’ti vatvā imaṃ gāthamāha –

131.

‘‘Asampadānenitarītarassa, bālassa mittāni kalībhavanti;

Tasmā harāmi bhusaṃ aḍḍhamānaṃ, mā me mitti jīyittha sassatāya’’nti.

Tattha asampadānenāti asampādānena. Akāralope sandhi, aggahaṇenāti attho. Itarītarassāti yassa kassaci lāmakālāmakassa. Bālassa mittāni kalībhavantīti dandhassa apaññassa mittāni kalīni kāḷakaṇṇisadisāni honti, bhijjantīti attho. Tasmā harāmi bhusaṃ aḍḍhamānanti tena kāraṇena ahaṃ sahāyena dinnaṃ ekapalāpatumbaṃ harāmi gaṇhāmīti dasseti. ‘‘Māna’’nti hi aṭṭhannaṃ nāḷīnaṃ nāmaṃ, catunnaṃ aḍḍhamānaṃ, catasso ca nāḷiyo tumbo nāma. Tena vuttaṃ ‘‘palāpatumba’’nti. Mā me mitti jīyittha sassatāyanti mama sahāyena saddhiṃ mitti mā bhijjittha, sassatāva ayaṃ hotūti attho.

Evaṃ vuttepi seṭṭhibhariyā rodateva. Tasmiṃ khaṇe saṅkhaseṭṭhinā pīḷiyaseṭṭhissa dinno kammantadāso sālādvārena āgacchanto seṭṭhibhariyāya rodanasaddaṃ sutvā sālaṃ pavisitvā attano sāmike disvā pādesu nipatitvā roditvā kanditvā ‘‘kimatthaṃ idhāgatattha, sāmī’’ti pucchi. Seṭṭhi sabbaṃ ārocesi. Kammantadāso ‘‘hotu, sāmi, mā cintayitthā’’ti ubhopi assāsetvā attano gehaṃ netvā gandhodakena nhāpetvā bhojetvā ‘‘sāmikā, vo āgatā’’ti sesadāse sannipātetvā dassetvā katipāhaṃ vītināmetvā sabbe dāse gahetvā rājaṅgaṇaṃ gantvā uparavaṃ akāsi. Rājā pakkosāpetvā ‘‘kiṃ eta’’nti pucchi, te sabbaṃ taṃ pavattiṃ rañño ārocesuṃ.

Rājā tesaṃ vacanaṃ sutvā ubhopi seṭṭhī pakkosāpetvā saṅkhaseṭṭhiṃ pucchi ‘‘saccaṃ kira tayā mahāseṭṭhi pīḷiyaseṭṭhissa cattālīsakoṭidhanaṃ dinna’’nti? ‘‘Āma, mahārāja, mama sahāyassa maṃ takketvā rājagahaṃ āgatassa na kevalaṃ dhanaṃ, sabbaṃ vibhavajātaṃ saviññāṇakaṃ aviññāṇakaṃ dve koṭṭhāse katvā samabhāge adāsinti. Rājā ‘‘saccameta’’nti pīḷiyaseṭṭhiṃ pucchi. ‘‘Āma, devā’’ti. ‘‘Tayā panassa taññeva takketvā āgatassa atthi koci sakkāro vā sammāno vā kato’’ti. So tuṇhī ahosi. Api pana te etassa palāpatumbamattaṃ dussante pakkhipāpetvā dāpitaṃ atthīti. Tampi sutvā tuṇhīyeva ahosi. Rājā ‘‘kiṃ kātabba’’nti amaccehi saddhiṃ mantetvā taṃ paribhāsitvā ‘‘gacchatha, pīḷiyaseṭṭhissa ghare sabbaṃ vibhavaṃ saṅkhaseṭṭhissa dethā’’ti āha. Bodhisatto ‘‘mahārāja, mayhaṃ parasantakena attho natthi, mayā dinnamattameva pana dāpethā’’ti āha. Rājā bodhisattassa santakaṃ dāpesi. Bodhisatto sabbaṃ attano dinnavibhavaṃ paṭilabhitvā dāsaparivuto rājagahameva gantvā kuṭumbaṃ saṇṭhapetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pīḷiyaseṭṭhi devadatto ahosi, saṅkhaseṭṭhi pana ahameva ahosi’’nti.

Asampadānajātakavaṇṇanā paṭhamā.

[132] 2. Bhīrukajātakavaṇṇanā

Kusalūpadese dhitiyā daḷhāya cāti idaṃ satthā jetavane viharanto ajapālanigrodhe māradhītānaṃ palobhanasuttantaṃ ārabbha kathesi. Bhagavatā hi ādito paṭṭhāya vuttaṃ –

‘‘Daddallamānā āgañchuṃ, taṇhā ca aratī ragā;

Tā tattha panudī satthā, tūlaṃ bhaṭṭhaṃva māluto’’ti. (saṃ. ni. 1.161);

Evaṃ yāva pariyosānā tassa suttantassa kathitakāle dhammasabhāyaṃ sannipatitā bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, sammāsambuddho māradhītaro anekasatānipi dibbarūpāni māpetvā palobhanatthāya upasaṅkamantiyo akkhīnipi ummīletvā na olokesi, aho buddhabalaṃ nāma acchariya’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva mayhaṃ sabbāsave khepetvā sabbaññutaṃ sampattassa māradhītānaṃ anolokanaṃ nāma acchariyaṃ, ahañhi pubbe bodhiñāṇaṃ pariyesamāno sakilesakālepi abhisaṅkhataṃ dibbarūpaṃ indriyāni bhinditvā kilesavasena anoloketvāva gantvā mahārajjaṃ pāpuṇi’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bhātikasatassa kaniṭṭho ahosīti sabbaṃ heṭṭhā takkasilājātake vuttanayeneva vitthāretabbaṃ. Tadā pana takkasilānagaravāsīhi bahinagare sālāyaṃ bodhisattaṃ upasaṅkamitvā yācitvā rajjaṃ paṭicchāpetvā abhiseke kate takkasilānagaravāsino nagaraṃ devanagaraṃ viya, rājabhavanañca indabhavanaṃ viya alaṅkariṃsu. Tadā bodhisatto nagaraṃ pavisitvā rājabhavane pāsāde mahātale samussitasetacchattaṃ ratanavarapallaṅkaṃ abhiruyha devarājalīlāya nisīdi, amaccā ca brāhmaṇagahapatikādayo ca khattiyakumārā ca sabbālaṅkārapaṭimaṇḍitā parivāretvā aṭṭhaṃsu, devaccharāpaṭibhāgā soḷasasahassanāṭakitthiyo naccagītavāditakusalā uttamavilāsasampannā naccagītavāditāni payojesuṃ. Gītavāditasaddena rājabhavanaṃ meghatthanitapūritā mahāsamuddakucchi viya ekaninnādaṃ ahosi. Bodhisatto taṃ attano sirisobhaggaṃ olokayamānova cintesi ‘‘sacāhaṃ tāsaṃ yakkhinīnaṃ abhisaṅkhataṃ dibbarūpaṃ olokessaṃ, jīvitakkhayaṃ patto abhavissaṃ, imaṃ sirisobhaggaṃ na olokessaṃ. Paccekabuddhānaṃ pana ovāde ṭhitabhāvena idaṃ mayā sampatta’’nti. Evañca pana cintetvā udānaṃ udānento imaṃ gāthamāha –

132.

‘‘Kusalūpadese dhitiyā daḷhāya ca, anivattitattā bhayabhīrutāya ca;

Na rakkhasīnaṃ vasamāgamimhase, sa sotthibhāvo mahatā bhayena me’’ti.

Tattha kusalūpadeseti kusalānaṃ upadese, paccekabuddhānaṃ ovādeti attho. Dhitiyā daḷhāya cāti daḷhāya dhitiyā ca, thirena abbocchinnanirantaravīriyena cāti attho. Anivattitattā bhayabhīrutāya cāti bhayabhīrutāya anivattitatāya ca. Tattha bhayanti cittutrāsamattaṃ parittabhayaṃ. Bhīrutāti sarīrakampanappattaṃ mahābhayaṃ. Idaṃ ubhayampi mahāsattassa ‘‘yakkhiniyo nāmetā manussakhādikā’’ti bheravārammaṇaṃ disvāpi nāhosi. Tenāha ‘‘anivattitattā bhayabhīrutāya cā’’ti. Bhayabhīrutāya abhāveneva bheravārammaṇaṃ disvāpi anivattanabhāvenāti attho. Na rakkhasīnaṃ vasamāgamimhaseti yakkhakantāre tāsaṃ rakkhasīnaṃ vasaṃ na agamimha. Yasmā amhākaṃ kusalūpadese dhiti ca daḷhā ahosi, bhayabhīrutābhāvena ca anivattanasabhāvā ahumhā, tasmā rakkhasīnaṃ vasaṃ na agamimhāti vuttaṃ hoti. Sa sotthibhāvo mahatā bhayena meti so mayhaṃ ayaṃ ajja mahatā bhayena rakkhasīnaṃ santikā pattabbena dukkhadomanassena sotthibhāvo khemabhāvo pītisomanassabhāvoyeva jātoti.

Evaṃ mahāsatto imāya gāthāya dhammaṃ desetvā dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘ahaṃ tena samayena takkasilaṃ gantvā rajjappattakumāro ahosi’’nti.

Bhīrukajātakavaṇṇanā dutiyā.

[133] 3. Ghatāsanajātakavaṇṇanā

Khemaṃyahinti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So hi bhikkhu satthu santike kammaṭṭhānaṃ gahetvā paccantaṃ gantvā ekaṃ gāmakaṃ upanissāya araññasenāsane vassaṃ upagañchi. Tassa paṭhamamāseyeva piṇḍāya paviṭṭhassa paṇṇasālā jhāyittha. So vasanaṭṭhānābhāvena kilamanto upaṭṭhākānaṃ ācikkhi. Te ‘‘hotu, bhante, paṇṇasālaṃ karissāma, kasāma tāva, vapāma tāvā’’tiādīni vadantā temāsaṃ vītināmesuṃ. So senāsanasappāyābhāvena kammaṭṭhānaṃ matthakaṃ pāpetuṃ nāsakkhi. So nimittamattampi anuppādetvā vutthavasso jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ‘‘kiṃ nu kho te, bhikkhu, kammaṭṭhānaṃ sappāyaṃ jāta’’nti pucchi. So ādito paṭṭhāya asappāyabhāvaṃ kathesi. Satthā ‘‘pubbe kho, bhikkhu, tiracchānāpi attano sappāyāsappāyaṃ ñatvā sappāyakāle vasitvā asappāyakāle vasanaṭṭhānaṃ pahāya aññattha agamaṃsu, tvaṃ kasmā attano sappāyāsappāyaṃ na aññāsī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakuṇayoniyaṃ nibbattitvā viññutaṃ patvā sobhaggappatto sakuṇarājā hutvā ekasmiṃ araññāyatane jātassaratīre sākhāviṭapasampannaṃ bahalapattapalāsaṃ mahārukkhaṃ upanissāya saparivāro vāsaṃ kappesi. Bahū sakuṇā tassa rukkhassa udakamatthake patthaṭasākhāsu vasantā sarīravaḷañjaṃ udake pātenti. Tasmiñca jātassare caṇḍo nāgarājā vasati. Tassa etadahosi ‘‘ime sakuṇā mayhaṃ nivāse jātassare sarīravaḷañjaṃ pātenti, yaṃnūnāhaṃ udakato aggiṃ uṭṭhāpetvā rukkhaṃ jhāpetvā ete palāpeyya’’nti. So kuddhamānaso rattibhāge sabbesaṃ sakuṇānaṃ sannipatitvā rukkhasākhāsu nipannakāle paṭhamaṃ tāva uddhanāropitaṃ viya udakaṃ pakkudhāpetvā dutiyavāre dhūmaṃ uṭṭhāpetvā tatiyavāre tālakkhandhappamāṇaṃ jālaṃ uṭṭhāpesi. Bodhisatto udakato jālaṃ uṭṭhahamānaṃ disvā ‘‘bho, sakuṇā, agginā ādittaṃ nāma udakena nibbāpenti, idāni pana udakameva ādittaṃ. Na sakkā amhehi idha vasituṃ, aññattha gamissāmā’’ti vatvā imaṃ gāthamāha –

133.

‘‘Khemaṃ yahiṃ tattha arī udīrito, dakassa majjhe jalate ghatāsano;

Na ajja vāso mahiyā mahīruhe, disā bhajavho saraṇājja nobhaya’’nti.

Tattha khemaṃ yahiṃ tattha arī udīritoti yasmiṃ udakapiṭṭhe khemabhāvo nibbhayabhāvo, tasmiṃ attapaccatthiko sapatto uṭṭhito. Dakassāti udakassa. Ghatāsanoti aggi. So hi ghataṃ asnāti, tasmā ‘‘ghatāsano’’ti vuccati. Na ajja vāsoti ajja no vāso natthi. Mahiyā mahīruheti mahiruho vuccati rukkho, tasmiṃ imissā mahiyā jāte rukkheti attho. Disā bhajavhoti disā bhajatha gacchatha. Saraṇājja no bhayanti ajja amhākaṃ saraṇato bhayaṃ jātaṃ, paṭisaraṇaṭṭhānato bhayaṃ uppannanti attho.

Evaṃ vatvā bodhisatto attano vacanakare sakuṇe ādāya uppatitvā aññattha gato. Bodhisattassa vacanaṃ aggahetvā ṭhitasakuṇā jīvitakkhayaṃ pattā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu arahatte patiṭṭhāsi.

Tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ, sakuṇarājā pana ahameva ahosinti.

Ghatāsanajātakavaṇṇanā tatiyā.

[134] 4. Jhānasodhanajātakavaṇṇanā

Yesaññinoti idaṃ satthā jetavane viharanto saṅkassanagaradvāre attanā saṃkhittena pucchitapañhassa dhammasenāpatino vitthārabyākaraṇaṃ ārabbha kathesi. Tatridaṃ atītavatthu – atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito ‘‘nevasaññīnāsaññī’’ti āha…pe… tāpasā jeṭṭhantevāsikassa kathaṃ na gaṇhiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhatvā imaṃ gāthamāha –

134.

‘‘Ye saññino tepi duggatā, yepi asaññino tepi duggatā;

Etaṃ ubhayaṃ vivajjaya, taṃ samāpattisukhaṃ anaṅgaṇa’’nti.

Tattha ye saññinoti ṭhapetvā nevasaññānāsaññāyatanalābhino avasese sacittakasatte dasseti. Tepi duggatāti tassā samāpattiyā alābhato tepi duggatā nāma. Yepi asaññinoti asaññabhave nibbatte acittakasatte dasseti. Tepi duggatāti tepi imissāyeva samāpattiyā alābhato duggatāyeva nāma. Etaṃ ubhayaṃ vivajjayāti etaṃ ubhayampi saññibhavañca asaññibhavañca vivajjaya pajahāti antevāsikaṃ ovadati. Taṃ samāpattisukhaṃ anaṅgaṇanti taṃ nevasaññānāsaññāyatanasamāpattilābhino santaṭṭhena ‘‘sukha’’nti saṅkhaṃ gataṃ jhānasukhaṃ anaṅgaṇaṃ niddosaṃ balavacittekaggatāsabhāvenapi taṃ anaṅgaṇaṃ nāma jātaṃ.

Evaṃ bodhisatto dhammaṃ desetvā antevāsikassa guṇaṃ kathetvā brahmalokameva agamāsi. Tadā sesatāpasā jeṭṭhantevāsikassa saddahiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jeṭṭhantevāsiko sāriputto, mahābrahmā pana ahameva ahosi’’nti.

Jhānasodhanajātakavaṇṇanā catutthā.

[135] 5. Candābhajātakavaṇṇanā

Candābhanti idaṃ satthā jetavane viharanto saṅkassanagaradvāre therasseva pañhabyākaraṇaṃ ārabbha kathesi. Atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito ‘‘candābhaṃ sūriyābha’’nti vatvā ābhassare nibbatto. Tāpasā jeṭṭhantevāsikassa na saddahiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhito imaṃ gāthamāha –

135.

‘‘Candābhaṃ sūriyābhañca, yodha paññāya gādhati;

Avitakkena jhānena, hoti ābhassarūpago’’ti.

Tattha candābhanti odātakasiṇaṃ dasseti. Sūriyābhanti pītakasiṇaṃ. Yodha paññāya gādhatīti yo puggalo idha sattaloke idaṃ kasiṇadvayaṃ paññāya gādhati, ārammaṇaṃ katvā anupavisati, tattheva patiṭṭhahati . Atha vā candābhaṃ sūriyābhañca, yodha paññāya gādhatīti yattakaṃ ṭhānaṃ candābhā ca sūriyābhā ca patthaṭā, tatthake ṭhāne paṭibhāgakasiṇaṃ vaḍḍhetvā taṃ ārammaṇaṃ katvā jhānaṃ nibbattento ubhayampetaṃ ābhaṃ paññāya gādhati nāma. Tasmā ayampettha atthoyeva. Avitakkena jhānena, hoti ābhassarūpagoti so puggalo tathā katvā paṭiladdhena dutiyena jhānena ābhassarabrahmalokūpago hotīti.

Evaṃ bodhisatto tāpase bodhetvā jeṭṭhantevāsikassa guṇaṃ kathetvā brahmalokameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jeṭṭhantevāsiko sāriputto, mahābrahmā pana ahameva ahosi’’nti.

Candābhajātakavaṇṇanā pañcamā.

[136] 6. Suvaṇṇahaṃsajātakavaṇṇanā

Yaṃ laddhaṃ tena tuṭṭhabbanti idaṃ satthā jetavane viharanto thullanandaṃ bhikkhuniṃ ārabbha kathesi. Sāvatthiyañhi aññataro upāsako bhikkhunisaṅghaṃ lasuṇena pavāretvā khettapālaṃ āṇāpesi ‘‘sace bhikkhuniyo āgacchanti, ekekāya bhikkhuniyā dve tayo bhaṇḍike dehī’’ti. Tato paṭṭhāya bhikkhuniyo tassa gehampi khettampi lasuṇatthāya gacchanti. Athekasmiṃ ussavadivase tassa gehe lasuṇaṃ parikkhayaṃ agamāsi. Thullanandā bhikkhunī saparivārā gehaṃ gantvā ‘‘lasuṇenāvuso attho’’ti vatvā ‘‘natthayye, yathābhataṃ lasuṇaṃ parikkhīṇaṃ, khettaṃ gacchathā’’ti vuttā khettaṃ gantvā na mattaṃ jānitvā lasuṇaṃ āharāpesi. Khettapālo ujjhāyi ‘‘kathañhi nāma bhikkhuniyo na mattaṃ jānitvā lasuṇaṃ harāpessantī’’ti? Tassa kathaṃ sutvā yā tā bhikkhuniyo appicchā, tāpi, tāsaṃ sutvā bhikkhūpi, ujjhāyiṃsu. Ujjhāyitvā ca pana bhagavato etamatthaṃ ārocesuṃ. Bhagavā thullanandaṃ bhikkhaniṃ garahitvā ‘‘bhikkhave, mahiccho puggalo nāma vijātamātuyāpi appiyo hoti amanāpo, appasanne pasādetuṃ, pasannānaṃ vā bhiyyosomattāya pasādaṃ janetuṃ, anuppannaṃ vā lābhaṃ uppādetuṃ, uppannaṃ vā pana lābhaṃ thiraṃ kātuṃ na sakkoti. Appiccho pana puggalo appasanne pasādetuṃ, pasannānaṃ vā bhiyyosomattāya pasādaṃ janetuṃ, anuppannaṃ vā lābhaṃ uppādetuṃ, uppannaṃ vā pana lābhaṃ thiraṃ kātuṃ sakkotī’’tiādinā nayena bhikkhūnaṃ tadanucchavikaṃ dhammaṃ kathetvā ‘‘na, bhikkhave, thullanandā idāneva mahicchā, pubbepi mahicchāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ brāhmaṇakule nibbatti. Tassa vayappattassa samānajātikā kulā pajāpatiṃ āhariṃsu. Tassā nandā nandāvatī sundarīnandāti tisso dhītaro ahesuṃ. Tāsu patikulaṃ agatāsuyeva bodhisatto kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbatti, jātissarañāṇañcassa uppajji. So vayappatto suvaṇṇasañchannaṃ sobhaggappattaṃ mahantaṃ attabhāvaṃ disvā ‘‘kuto nu kho cavitvā ahaṃ idhūpapanno’’ti āvajjento ‘‘manussalokato’’ti ñatvā puna ‘‘kathaṃ nu kho me brāhmaṇī ca dhītaro ca jīvantī’’ti upadhārento ‘‘paresaṃ bhatiṃ katvā kicchena jīvantī’’ti ñatvā cintesi ‘‘mayhaṃ sarīre sovaṇṇamayāni pattāni koṭṭanaghaṭṭanakhamāni, ito tāsaṃ ekekaṃ pattaṃ dassāmi, tena me pajāpati ca dhītaro ca sukhaṃ jīvissantī’’ti. So tattha gantvā piṭṭhivaṃsakoṭiyaṃ nilīyi, brāhmaṇī ca dhītaro ca bodhisattaṃ disvā ‘‘kuto āgatosi, sāmī’’ti pucchiṃsu. ‘‘Ahaṃ tumhākaṃ pitā kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbatto tumhe daṭṭhuṃ āgato. Ito paṭṭhāya tumhākaṃ paresaṃ bhatiṃ katvā dukkhajīvikāya jīvanakiccaṃ natthi, ahaṃ vo ekekaṃ pattaṃ dassāmi, taṃ vikkiṇitvā sukhena jīvathā’’ti ekaṃ pattaṃ datvā agamāsi. So eteneva niyāmena antarantarā āgantvā ekekaṃ pattaṃ deti, brāhmaṇī ca dhītaro ca aḍḍhā sukhitā ahesuṃ.

Athekadivasaṃ sā brāhmaṇī dhītaro āmantesi ‘‘ammā, tiracchānānaṃ nāma cittaṃ dujjānaṃ. Kadāci vo pitā idha nāgaccheyya, idānissa āgatakāle sabbāni pattānipi luñcitvā gaṇhāmā’’ti. Tā ‘‘evaṃ no pitā kilamissatī’’ti na sampaṭicchiṃsu. Brāhmaṇī pana mahicchatāya puna ekadivasaṃ suvaṇṇahaṃsarājassa āgatakāle ‘‘ehi tāva, sāmī’’ti vatvā taṃ attano santikaṃ upagataṃ ubhohi hatthehi gahetvā sabbapattāni luñci. Tāni pana bodhisattassa ruciṃ vinā balakkārena gahitattā sabbāni bakapattasadisāni ahesuṃ. Bodhisatto pakkhe pasāretvā gantuṃ nāsakkhi. Atha naṃ sā mahācāṭiyaṃ pakkhipitvā posesi. Tassa puna uṭṭhahantāni pattāni setāni sampajjiṃsu. So sañjātapatto uppatitvā attano vasanaṭṭhānameva gantvā na puna āgamāsi.

Satthā imaṃ atītaṃ āharitvā ‘‘na, bhikkhave, thullanandā idāneva mahicchā, pubbepi mahicchāyeva , mahicchatāya ca pana suvaṇṇamhā parihīnā. Idāni pana attano mahicchatāya eva lasuṇamhāpi parihāyissati, tasmā ito paṭṭhāya lasuṇaṃ khādituṃ na labhissati. Yathā ca thullanandā, evaṃ taṃ nissāya sesabhikkhuniyopi. Tasmā bahuṃ labhitvāpi pamāṇameva jānitabbaṃ, appaṃ labhitvā pana yathāladdheneva santoso kātabbo, uttari na patthetabba’’nti vatvā imaṃ gāthamāha –

136.

‘‘Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako;

Haṃsarājaṃ gahetvāna, suvaṇṇā parihāyathā’’ti.

Tattha tuṭṭhabbanti tussitabbaṃ.

Idaṃ pana vatvā satthā anekapariyāyena garahitvā ‘‘yā pana bhikkhunī lasuṇaṃ khādeyya, pācittiya’’nti (pāci. 794) sikkhāpadaṃ paññāpetvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇī ayaṃ thullanandā ahosi, tisso dhītaro idāni tissoyeva bhaginiyo, suvaṇṇahaṃsarājā pana ahameva ahosi’’nti.

Suvaṇṇahaṃsajātakavaṇṇanā chaṭṭhā.

[137] 7. Babbujātakavaṇṇanā

Yattheko labhate babbūti idaṃ satthā jetavane viharanto kāṇamātusikkhāpadaṃ (pāci. 230 ādayo) ārabbha kathesi. Sāvatthiyañhi kāṇamātā nāma dhītuvasena pākaṭanāmā upāsikā ahosi sotāpannā ariyasāvikā. Sā dhītaraṃ kāṇaṃ aññatarasmiṃ gāmake samānajātikassa purisassa adāsi. Kāṇā kenacideva karaṇīyena mātu gharaṃ agamāsi. Athassā sāmiko katipāhaccayena dūtaṃ pāhesi ‘‘āgacchatu kāṇā, icchāmi kāṇāya āgamana’’nti. Kāṇā dūtassa vacanaṃ sutvā ‘‘amma, gamissāmī’’ti mātaraṃ āpucchi. Kāṇamātā ‘‘ettakaṃ kālaṃ vasitvā kathaṃ tucchahatthāva gamissasī’’ti pūvaṃ paci. Tasmiṃyeva khaṇe eko piṇḍacāriko bhikkhu tassā nivesanaṃ agamāsi, upāsikā taṃ nisīdāpetvā pattapūraṃ pūvaṃ dāpesi. So bhikkhu nikkhamitvā aññassa ācikkhi, tassapi tatheva dāpesi. Sopi nikkhamitvā aññassa ācikkhi, tassapi tathevāti evaṃ catunnaṃ janānaṃ dāpesi . Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi, kāṇāya gamanaṃ na sampajji. Athassā sāmiko dutiyampi, tatiyampi dūtaṃ pāhesi. Tatiyaṃ pāhento ca ‘‘sace kāṇā nāgacchissati, ahaṃ aññaṃ pajāpatiṃ ānessāmī’’ti pāhesi. Tayopi vāre teneva upāyena gamanaṃ na sampajji, kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. Kāṇā taṃ pavattiṃ sutvā rodamānā aṭṭhāsi.

Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kāṇamātāya nivesanaṃ gantvā paññattāsane nisīditvā kāṇamātaraṃ pucchi ‘‘kissāyaṃ kāṇā rodatī’’ti? ‘‘Iminā nāma kāraṇenā’’ti ca sutvā kāṇamātaraṃ samassāsetvā dhammiṃ kathaṃ kathetvā uṭṭhāyāsanā vihāraṃ agamāsi. Atha tesaṃ catunnaṃ bhikkhūnaṃ tayo vāre yathāpaṭiyattapūvaṃ gahetvā kāṇāya gamanassa upacchinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, catūhi nāma bhikkhūhi tayo vāre kāṇamātāya pakkapūvaṃ khāditvā kāṇāya gamanantarāyaṃ katvā sāmikena pariccattaṃ dhītaraṃ nissāya mahāupāsikāya domanassaṃ uppādita’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva te cattāro bhikkhū kāṇamātāya santakaṃ khāditvā tassā domanassaṃ uppādesuṃ, pubbepi uppādesuṃyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pāsāṇakoṭṭakakule nibbattitvā vayappatto pariyodātasippo ahosi. Kāsiraṭṭhe ekasmiṃ nigame eko mahāvibhavo seṭṭhi ahosi, tassa nidhānagatāyeva cattālīsa hiraññakoṭiyo ahesuṃ. Athassa bhariyā kālaṃ katvā dhanasinehena gantvā dhanapiṭṭhiyaṃ mūsikā hutvā nibbatti. Evaṃ anukkamena sabbampi taṃ kulaṃ abbhatthaṃ agamāsi, vaṃso upacchijji. So gāmopi chaḍḍito apaṇṇattikabhāvaṃ agamāsi. Tadā bodhisatto tasmiṃ purāṇagāmaṭṭhāne pāsāṇe uppāṭetvā koṭṭeti. Atha sā mūsikā gocarāya caramānā bodhisattaṃ punappunaṃ passantī uppannasinehā hutvā cintesi ‘‘mayhaṃ dhanaṃ bahu nikkāraṇena nassissati, iminā saddhiṃ ekato hutvā idaṃ dhanaṃ datvā maṃsaṃ vikkiṇāpetvā khādissāmī’’ti. Sā ekadivasaṃ ekaṃ kahāpaṇaṃ mukhena ḍaṃsitvā bodhisattassa santikaṃ agamāsi. So taṃ disvā piyavācāya samālapanto ‘‘kiṃ nu kho, amma, kahāpaṇaṃ gahetvā āgatāsī’’ti āha. Tāta, imaṃ gahetvā attanāpi paribhuñja, mayhampi maṃsaṃ āharāti. So ‘‘sādhū’’ti sampaṭicchitvā kahāpaṇaṃ ādāya gharaṃ gantvā ekena māsakena maṃsaṃ kiṇitvā āharitvā tassā adāsi. Sā taṃ gahetvā attano nivāsaṭṭhānaṃ gantvā yathāruciyā khādi. Tato paṭṭhāya imināva niyāmena divase divase bodhisattassa kahāpaṇaṃ deti, sopissā maṃsaṃ āharati.

Athekadivasaṃ taṃ mūsikaṃ biḷāro aggahesi. Atha naṃ sā evamāha ‘‘mā, samma, maṃ māresī’’ti. Kiṃkāraṇā na māressāmi? Ahañhi chāto maṃsaṃ khāditukāmo, na sakkā mayā na māretunti. Kiṃ pana ekadivasameva maṃsaṃ khāditukāmosi, udāhu niccakālanti? ‘‘Labhamāno niccakālampi khāditukāmomhī’’ti. ‘‘Yadi evaṃ ahaṃ te niccakālaṃ maṃsaṃ dassāmi, vissajjehi ma’’nti. Atha naṃ biḷāro ‘‘tena hi appamattā hohī’’ti vissajjesi. Tato paṭṭhāya sā attano ābhataṃ maṃsaṃ dve koṭṭhāse katvā ekaṃ biḷārassa deti, ekaṃ sayaṃ khādati. Atha naṃ ekadivasaṃ aññopi biḷāro aggahesi, tampi tatheva saññāpetvā attānaṃ vissajjāpesi. Tato paṭṭhāya tayo koṭṭhāse katvā khādanti. Puna añño aggahesi, tampi tatheva saññāpetvā attānaṃ mocāpesi. Tato paṭṭhāya cattāro koṭṭhāse katvā khādanti. Puna añño aggahesi, tampi tatheva saññāpetvā attānaṃ mocāpesi. Tato paṭṭhāya pañca koṭṭhāse katvā khādanti. Sā pañcamaṃ koṭṭhāsaṃ khādamānā appāhāratāya kilantā kisā ahosi appamaṃsalohitā

Bodhisatto taṃ disvā ‘‘amma, kasmā milātāsī’’ti vatvā ‘‘iminā nāma kāraṇenā’’ti vutte ‘‘tvaṃ ettakaṃ kālaṃ kasmā mayhaṃ nācikkhi, ahamettha kātabbaṃ jānissāmī’’ti taṃ samassāsetvā suddhaphalikapāsāṇena guhaṃ katvā āharitvā ‘‘amma, tvaṃ imaṃ guhaṃ pavisitvā nipajjitvā āgatāgatānaṃ pharusāhi vācāhi santajjeyyāsī’’ti āha. Sā guhaṃ pavisitvā nipajji. Atheko biḷāro āgantvā ‘‘dehi, ajja me maṃsa’’nti āha. Atha naṃ mūsikā ‘‘are, duṭṭhabiḷāra, kiṃ te ahaṃ maṃsahārikā, attano puttānaṃ maṃsaṃ khādā’’ti tajjesi. Biḷāro phalikaguhāya nipannabhāvaṃ ajānanto kodhavasena mūsikaṃ gaṇhissāmī’’ti sahasāva pakkhanditvā hadayena phalikaguhāyaṃ pahari. Tāvadevassa hadayaṃ bhijji, akkhīni nikkhamanākārappattāni jātāni. So tattheva jīvitakkhayaṃ patvā ekamantaṃ paṭicchannaṭṭhāne pati. Etenūpāyena aparopi aparopīti cattāropi janā jīvitakkhayaṃ pāpuṇiṃsu. Tato paṭṭhāya mūsikā nibbhayā hutvā bodhisattassa devasikaṃ dve tayo kahāpaṇe deti. Evaṃ anukkamena sabbampi dhanaṃ bodhisattasseva adāsi. Te ubhopi yāvajīvaṃ mettiṃ abhinditvā yathākammaṃ gatā.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

137.

‘‘Yattheko labhate babbu, dutiyo tattha jāyati;

Tatiyo ca catuttho ca, idaṃ te babbukā bila’’nti.

Tattha yatthāti yasmiṃ ṭhāne. Babbūti biḷāro. Dutiyo tattha jāyatīti yattha eko mūsikaṃ vā maṃsaṃ vā labhati, dutiyopi tattha biḷāro jāyati uppajjati, tathā tatiyo ca catuttho ca. Evaṃ te tadā cattāro biḷārā ahesuṃ. Hutvā ca pana divase divase maṃsaṃ khādantā te babbukā idaṃ phalikamayaṃ bilaṃ urena paharitvā sabbepi jīvitakkhayaṃ pattāti.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā cattāro biḷārā cattāro bhikkhū ahesuṃ, mūsikā kāṇamātā, pāsāṇakoṭṭakamaṇikāro pana ahameva ahosi’’nti.

Babbujātakavaṇṇanā sattamā.

[138] 8. Godhājātakavaṇṇanā

Kiṃ te jaṭāhi dummedhāti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā kathitasadisameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhāyoniyaṃ paṭisandhiṃ gaṇhi. Tadā eko pañcābhiñño uggatapo tāpaso ekaṃ paccantagāmaṃ nissāya araññāyatane paṇṇasālāyaṃ vasati, gāmavāsino tāpasaṃ sakkaccaṃ upaṭṭhahanti. Bodhisatto tassa caṅkamanakoṭiyaṃ ekasmiṃ vammike vasati, vasanto ca pana divase divase dve tayo vāre tāpasaṃ upasaṅkamitvā dhammūpasaṃhitaṃ atthūpasaṃhitañca vacanaṃ sutvā tāpasaṃ vanditvā vasanaṭṭhānameva gacchati. Aparabhāge tāpaso gāmavāsino āpucchitvā pakkāmi. Pakkamante ca pana tasmiṃ sīlavatasampanne tāpase añño kūṭatāpaso āgantvā tasmiṃ assamapade vāsaṃ kappesi. Bodhisatto ‘‘ayampi sīlavā’’ti sallakkhetvā purimanayeneva tassa santikaṃ agamāsi.

Athekadivasaṃ nidāghasamaye akālameghe vuṭṭhe vammikehi makkhikā nikkhamiṃsu, tāsaṃ khādanatthaṃ godhā āhiṇḍiṃsu. Gāmavāsino nikkhamitvā makkhikākhādakā godhā gahetvā siniddhasambhārasaṃyuttaṃ ambilānambilaṃ godhāmaṃsaṃ sampādetvā tāpasassa adaṃsu. Tāpaso godhāmaṃsaṃ khāditvā rasataṇhāya baddho ‘‘idaṃ maṃsaṃ atimadhuraṃ, kissa maṃsaṃ nāmeta’’nti pucchitvā ‘‘godhāmaṃsa’’nti sutvā ‘‘mama santikaṃ mahāgodhā āgacchati, taṃ māretvā maṃsaṃ khādissāmī’’ti cintesi. Cintetvā ca pana bhājanañca sappiloṇādīni ca āharāpetvā ekamante ṭhapetvā muggaramādāya kāsāvena paṭicchādetvā paṇṇasālādvāre bodhisattassa āgamanaṃ olokayamāno upasantūpasanto viya hutvā nisīdi bodhisatto sāyanhasamaye ‘‘tāpasassa santikaṃ gamissāmī’’ti nikkhamitvā upasaṅkamantova tassa indriyavippakāraṃ disvā cintesi ‘‘nāyaṃ tāpaso aññesu divasesu nisīdanākārena nisinno, ajjesa maṃ olokentopi duṭṭhindriyo hutvā oloketi, pariggaṇhissāmi na’’nti. So tāpasassa heṭṭhāvāte ṭhatvā godhāmaṃsagandhaṃ ghāyitvā ‘‘iminā kūṭatāpasena ajja godhāmaṃsaṃ khāditaṃ bhavissati, tenesa rasataṇhāya baddho ajja maṃ attano santikaṃ upasaṅkamantaṃ muggarena paharitvā maṃsaṃ pacitvā khāditukāmo bhavissatī’’ti tassa santikaṃ anupagantvāva paṭikkamitvā vicarati.

Tāpaso bodhisattassa anāgamanabhāvaṃ ñatvā ‘‘iminā ‘ayaṃ maṃ paharitukāmo’ti ñātaṃ bhavissati, tena kāraṇena nāgacchati, anāgacchantassāpissa kuto muttī’’ti muggaraṃ nīharitvā khipi. So tassa agganaṅguṭṭhameva āsādesi. Bodhisatto vegena vammikaṃ pavisitvā aññena chiddena sīsaṃ ukkhipitvā ‘‘ambho kūṭajaṭila, ahaṃ tava santikaṃ upasaṅkamanto ‘sīlavā’ti saññāya upasaṅkamiṃ, idāni pana te mayā kūṭabhāvo ñāto, tādisassa mahācorassa kiṃ iminā pabbajjāliṅgenā’’ti vatvā taṃ garahanto imaṃ gāthamāha –

138.

‘‘Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī’’ti.

Tattha kiṃ te jaṭāhi dummedhāti ambho dummedha, nippañña etā pabbajitena dhāretabbā jaṭā, pabbajjāguṇarahitassa kiṃ te tāhi jaṭāhīti attho. Kiṃ te ajinasāṭiyāti ajinasāṭiyā anucchavikassa saṃvarassa abhāvakālato paṭṭhāya kiṃ te ajinasāṭiyā. Abbhantaraṃ te gahananti tava abbhantaraṃ hadayaṃ rāgadosamohagahanena gahanaṃ paṭicchannaṃ. Bāhiraṃ parimajjasīti so tvaṃ abbhantare gahane nhānādīhi ceva liṅgagahanena ca bāhiraṃ parimajjasi, taṃ parimajjanto kañjikapūritalābu viya visapūritacāṭi viya āsīvisapūritavammiko viya gūthapūritacittaghaṭo viya ca bahimaṭṭhova hosi, kiṃ tayā corena idha vasantena, sīghaṃ ito palāyāhi, no ce palāyasi, gāmavāsīnaṃ te ācikkhitvā niggahaṃ kārāpessāmīti.

Evaṃ bodhisatto kūṭatāpasaṃ tajjetvā vammikameva pāvisi, kūṭatāpasopi tato pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kūṭatāpaso ayaṃ kuhako ahosi, purimo sīlavantatāpaso sāriputto, godhāpaṇḍito pana ahameva ahosi’’nti.

Godhājātakavaṇṇanā aṭṭhamā.

[139] 9. Ubhatobhaṭṭhajātakavaṇṇanā

Akkhī bhinnā paṭo naṭṭhoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tadā kira dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, seyyathāpi nāma chavālātaṃ ubhatopadittaṃ majjhe gūthagataṃ nevāraññe kaṭṭhatthaṃ pharati, na gāme kaṭṭhatthaṃ pharati, evameva devadatto evarūpe niyyānikasāsane pabbajitvā ubhato bhaṭṭho ubhato paribāhiro jāto, gihiparibhogā ca parihīno, sāmaññatthañca na paripūretī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, devadatto idāneva ubhato bhaṭṭho hoti, atītepi ubhato bhaṭṭho ahosiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rukkhadevatā hutvā nibbatti. Tadā ekasmiṃ gāmake bāḷisikā vasanti. Atheko bāḷisiko baḷisaṃ ādāya daharena puttena saddhiṃ yasmiṃ sobbhe pakatiyāpi bāḷisikā macche gaṇhanti, tattha gantvā baḷisaṃ khipi. Baḷiso udakapaṭicchanne ekasmiṃ khāṇuke laggi. Bāḷisiko taṃ ākaḍḍhituṃ asakkonto cintesi ‘‘ayaṃ baḷiso mahāmacche laggo bhavissati, puttakaṃ mātu santikaṃ pesetvā paṭivissakehi saddhiṃ kalahaṃ kārāpemi, evaṃ ito na koci koṭṭhāsaṃ paccāsīsissatī’’ti. So puttaṃ āha ‘‘gaccha, tāta, amhehi mahāmacchassa laddhabhāvaṃ mātu ācikkhāhi, ‘paṭivissakehi kira saddhiṃ kalahaṃ karohī’ti vadehī’’ti. So puttaṃ pesetvā baḷisaṃ ākaḍḍhituṃ asakkonto rajjucchedanabhayena uttarisāṭakaṃ thale ṭhapetvā udakaṃ otaritvā macchalobhena macchaṃ upadhārento khāṇukehi paharitvā dvepi akkhīni bhindi. Thale ṭhapitasāṭakaṃpissa coro hari. So vedanāppatto hutvā hatthena akkhīni uppīḷayamāno gahetvā udakā uttaritvā kampamāno sāṭakaṃ pariyesati.

Sāpissa bhariyā ‘‘kalahaṃ katvā kassaci apaccāsīsanabhāvaṃ karissāmī’’ti ekasmiṃyeva kaṇṇe tālapaṇṇaṃ piḷandhitvā ekaṃ akkhiṃ ukkhalimasiyā añjetvā kukkuraṃ aṅkenādāya paṭivissakagharaṃ agamāsi. Atha naṃ ekā sahāyikā evamāha ‘‘ekasmiṃyeva te kaṇṇe tālapaṇṇaṃ piḷandhitaṃ, ekaṃ akkhi añjitaṃ, piyaputtaṃ viya kukkuraṃ aṅkenādāya gharato gharaṃ gacchasi, kiṃ ummattikāsi jātā’’ti. ‘‘Nāhaṃ ummattikā, tvaṃ pana maṃ akāraṇena akkosasi paribhāsasi, idāni taṃ gāmabhojakassa santikaṃ gantvā aṭṭha kahāpaṇe daṇḍāpessāmī’’ti evaṃ kalahaṃ katvā ubhopi gāmabhojakassa santikaṃ agamaṃsu. Kalahe visodhiyamāne tassāyeva matthake daṇḍo pati. Atha naṃ bandhitvā ‘‘daṇḍaṃ dehī’’ti pothetuṃ ārabhiṃsu.

Rukkhadevatā gāme tassā imaṃ pavattiṃ, araññe cassā patino taṃ byasanaṃ disvā khandhantare ṭhitā ‘‘bho purisa, tuyhaṃ udakepi kammanto paduṭṭho thalepi, ubhatobhaṭṭho jāto’’ti vatvā imaṃ gāthamāha –

139.

‘‘Akkhī bhinnā paṭo naṭṭho, sakhigehe ca bhaṇḍanaṃ;

Ubhato paduṭṭhā kammantā, udakamhi thalamhi cā’’ti.

Tattha sakhigehe ca bhaṇḍananti sakhī nāma sahāyikā, tassā ca gehe tava bhariyāya bhaṇḍanaṃ kataṃ, bhaṇḍanaṃ katvā bandhitvā pothetvā daṇḍaṃ dāpiyati. Ubhato paduṭṭhā kammantāti evaṃ tava dvīsupi ṭhānesu kammantā paduṭṭhāyeva bhinnāyeva. Kataresu dvīsu? Udakamhi thalamhi cāti, akkhibhedena paṭanāsena ca udake kammantā paduṭṭhā, sakhigehe bhaṇḍanena thale kammantā paduṭṭhāti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā bāḷisiko devadatto ahosi, rukkhadevatā pana ahameva ahosi’’nti.

Ubhatobhaṭṭhajātakavaṇṇanā navamā.

[140] 10. Kākajātakavaṇṇanā

Niccaṃ ubbiggahadayāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Paccuppannavatthu dvādasakanipāte bhaddasālajātake (jā. 1.12.13 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kākayoniyaṃ nibbatti. Athekadivasaṃ rañño purohito bahinagare nadiyaṃ nhāyitvā gandhe vilimpitvā mālaṃ piḷandhitvā varavatthanivattho nagaraṃ pāvisi. Nagaradvāratoraṇe dve kākā nisinnā honti. Tesu eko ekaṃ āha – ‘‘samma, ahaṃ imassa brāhmaṇassa matthake sarīravaḷañjaṃ pātessāmī’’ti. Itaro ‘‘mā te etaṃ rucci, ayaṃ brāhmaṇo issaro, issarajanena ca saddhiṃ veraṃ nāma pāpakaṃ. Ayañhi kuddho sabbepi kāke vināseyyā’’ti. ‘‘Na sakkā mayā na kātu’’nti. ‘‘Tena hi paññāyissasī’’ti vatvā itaro kāko palāyi. So toraṇassa heṭṭhābhāgaṃ sampatte brāhmaṇe olambakaṃ cālento viya tassa matthake vaccaṃ pātesi. Brāhmaṇo kujjhitvā kākesu veraṃ bandhi.

Tasmiṃ kāle ekā bhatiyā vīhikoṭṭikadāsī vīhiṃ gehadvāre ātape pattharitvā rakkhantī nisinnāva niddaṃ okkami. Tassā pamādaṃ ñatvā eko dīghalomako eḷako āgantvā vīhiṃ khādi, sā pabujjhitvā taṃ disvā palāpesi. Eḷako dutiyampi, tatiyampi tassā tatheva niddāyanakāle āgantvā vīhiṃ khādi. Sāpi taṃ tikkhattuṃ palāpetvā cintesi ‘‘ayaṃ punappunaṃ khādanto upaḍḍhavīhiṃ khādissati, bahu me chedo bhavissati, idānissa puna anāgamanakāraṇaṃ karissāmī’’ti. Sā alātaṃ gahetvā niddāyamānā viya nisīditvā vīhikhādanatthāya eḷake sampatte uṭṭhāya alātena eḷakaṃ pahari, lomāni aggiṃ gaṇhiṃsu. So sarīre jhāyante ‘‘aggiṃ nibbāpessāmī’’ti vegena gantvā hatthisālāya samīpe ekissā tiṇakuṭiyā sarīraṃ ghaṃsi, sā pajjali. Tato uṭṭhitā jālā hatthisālaṃ gaṇhi. Hatthisālāsu jhāyantīsu hatthipiṭṭhāni jhāyiṃsu, bahū hatthī vaṇitasarīrā ahesuṃ. Vejjā hatthī aroge kātuṃ asakkontā rañño ārocesuṃ. Rājā purohitaṃ āha ‘‘ācariya, hatthivejjā hatthī tikicchituṃ na sakkonti, api kiñci bhesajjaṃ jānāsī’’ti. ‘‘Jānāmi, mahārājā’’ti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Kākavasā, mahārājā’’ti. Rājā ‘‘tena hi kāke māretvā vasaṃ āharathā’’ti āha. Tato paṭṭhāya kāke māretvā vasaṃ alabhitvā tattha tattheva rāsiṃ karonti, kākānaṃ mahābhayaṃ uppajji.

Tadā bodhisatto asītikākasahassaparivāro mahāsusāne vasati. Atheko kāko gantvā kākānaṃ uppannabhayaṃ bodhisattassa ārocesi. So cintesi ‘‘ṭhapetvā maṃ añño mayhaṃ ñātakānaṃ uppannabhayaṃ harituṃ samattho nāma natthi, harissāmi na’’nti dasa pāramiyo āvajjetvā mettāpāramiṃ purecārikaṃ katvā ekavegena pakkhanditvā vivaṭamahāvātapānena pavisitvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ eko manusso gahitukāmo ahosi. Rājā ‘‘saraṇaṃ paviṭṭho, mā gaṇhī’’ti vāresi. Mahāsatto thokaṃ vissamitvā mettāpāramiṃ āvajjetvā heṭṭhāsanā nikkhamitvā rājānaṃ āha – ‘‘mahārāja, raññā nāma chandādivasena agantvā rajjaṃ kāretuṃ vaṭṭati. Yaṃ yaṃ kammaṃ kattabbaṃ hoti, sabbaṃ nisamma upadhāretvā kātuṃ vaṭṭati. Yañca kayiramānaṃ nipphajjati, tadeva kātuṃ vaṭṭati, na itaraṃ. Sace hi rājāno yaṃ kayiramānaṃ na nipphajjati, taṃ karonti, mahājanassa maraṇabhayapariyosānaṃ mahābhayaṃ uppajjati . Purohito veravasiko hutvā musāvādaṃ abhāsi, kākānaṃ vasā nāma natthī’’ti. Taṃ sutvā rājā pasannacitto bodhisattassa kañcanabhaddapīṭhaṃ dāpetvā tattha nisinnassa pakkhantarāni satapākasahassapākatelehi makkhāpetvā kañcanataṭṭake rājārahaṃ subhojanaṃ bhojāpetvā pānīyaṃ pāyetvā suhitaṃ vigatadarathaṃ mahāsattaṃ etadavoca ‘‘paṇḍita, tvaṃ ‘kākānaṃ vasā nāma natthī’ti vadesi, kena kāraṇena nesaṃ vasā na hotī’’ti bodhisatto ‘‘iminā ca iminā ca kāraṇenā’’ti sakalanivesanaṃ ekaravaṃ katvā dhammaṃ desento imaṃ gāthamāha –

140.

‘‘Niccaṃ ubbiggahadayā, sabbalokavihesakā;

Tasmā nesaṃ vasā natthi, kākānamhāka ñātina’’nti.

Tatrāyaṃ saṅkhepattho – mahārāja, kākā nāma niccaṃ ubbiggamānasā bhayappattāva viharanti, sabbalokassa ca vihesakā, khattiyādayo manussepi itthipurisepi kumārakumārikādayopi viheṭhentā kilamentāva vicaranti, tasmā imehi dvīhi kāraṇehi nesaṃamhākaṃ ñātīnaṃ kākānaṃ vasā nāma natthi. Atītepi na bhūtapubbā, anāgatepi na bhavissatīti.

Evaṃ mahāsatto imaṃ kāraṇaṃ uttānaṃ katvā ‘‘mahārāja, raññā nāma anisamma anupadhāretvā kammaṃ na kattabba’’nti rājānaṃ bodhesi. Rājā tussitvā bodhisattaṃ rajjena pūjesi. Bodhisatto rajjaṃ raññoyeva paṭidatvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā sabbasattānaṃ abhayaṃ yāci. Rājā tassa dhammadesanaṃ sutvā sabbasattānaṃ abhayaṃ datvā kākānaṃ nibaddhadānaṃ paṭṭhapesi. Divase divase taṇḍulambaṇassa bhattaṃ pacitvā nānaggarasehi omadditvā kākānaṃ dīyati, mahāsattassa pana rājabhojanameva dīyittha.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bārāṇasirājā ānando ahosi, kākarājā pana ahameva ahosi’’nti.

Kākajātakavaṇṇanā dasamā.

Asampadānavaggo cuddasamo.

Tassuddānaṃ –

Asampadānabhīrukaṃ, ghatāsanajhānasodhaṃ;

Candābhaṃ suvaṇṇahaṃsaṃ, babbugodhubhatobhaṭṭhaṃ;

Kākarājāti te dasāti.

15. Kakaṇṭakavaggo

[141] 1. Godhājātakavaṇṇanā

Napāpajanasaṃsevīti idaṃ satthā veḷuvane viharanto ekaṃ vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthu mahiḷāmukhajātake kathitasadisameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhāyoniyaṃ paṭisandhiṃ gaṇhi. So vayappatto nadītīre mahābile anekagodhāsataparivāro vāsaṃ kappesi. Tassa putto godhāpillako ekena kakaṇṭakena saddhiṃ santhavaṃ katvā tena saddhiṃ sammodamāno viharanto ‘‘kakaṇṭakaṃ parissajissāmī’’ti avattharati. Tassa tena saddhiṃ vissāsaṃ godhārājassa ārocesuṃ. Godhārājā puttaṃ pakkosāpetvā ‘‘tāta, tvaṃ aṭṭhāne vissāsaṃ karosi, kakaṇṭakā nāma nīcajātikā, tehi saddhiṃ vissāso na kattabbo. Sace tvaṃ tena saddhiṃ vissāsaṃ karissasi, taṃ kakaṇṭakaṃ nissāya sabbampetaṃ godhākulaṃ vināsaṃ pāpuṇissati, ito paṭṭhāya etena saddhiṃ vissāsaṃ mā akāsī’’ti āha. So karotiyeva. Bodhisatto punappunaṃ kathentopi tassa tena saddhiṃ vissāsaṃ vāretuṃ asakkonto ‘‘avassaṃ amhākaṃ etaṃ kakaṇṭakaṃ nissāya bhayaṃ uppajjissati, tasmiṃ uppanne palāyanamaggaṃ sampādetuṃ vaṭṭatī’’ti ekena passena vātabilaṃ kārāpesi.

Puttopissa anukkamena mahāsarīro ahosi, kakaṇṭako pana purimappamāṇoyeva. Itaro ‘‘kakaṇṭakaṃ parissajissāmī’’ti antarantarā avattharatiyeva, kakaṇṭakassa pabbatakūṭena avattharaṇakālo viya hoti. So kilamanto cintesi ‘‘sace ayaṃ aññāni katipayāni divasāni maṃ evaṃ parissajissati, jīvitaṃ me natthi, ekena luddakena saddhiṃ ekato hutvā imaṃ godhākulaṃ vināsessāmī’’ti. Athekadivasaṃ nidāghasamaye meghe vuṭṭhe vammikamakkhikā uṭṭhahiṃsu, tato tato godhā nikkhamitvā makkhikāyo khādanti. Eko godhāluddako godhābilaṃ bhindanatthāya kuddālaṃ gahetvā sunakhehi saddhiṃ araññaṃ pāvisi. Kakaṇṭako taṃ disvā ‘‘ajja attano manorathaṃ pūressāmī’’ti taṃ upasaṅkamitvā avidūre nipajjitvā ‘‘bho purisa , kasmā araññe vicarasī’’ti pucchi. So ‘‘godhānaṃ atthāyā’’ti āha. ‘‘Ahaṃ anekasatānaṃ godhānaṃ āsayaṃ jānāmi, aggiñca palālañca ādāya ehī’’ti taṃ tattha netvā ‘‘imasmiṃ ṭhāne palālaṃ pakkhipitvā aggiṃ datvā dhūmaṃ katvā samantā sunakhe ṭhapetvā sayaṃ mahāmuggaraṃ gahetvā nikkhantā nikkhantā godhā paharitvā māretvā rāsiṃ katvā yāhī’’ti evañca pana vatvā ‘‘ajja paccāmittassa piṭṭhiṃ passissāmī’’ti ekasmiṃ ṭhāne sīsaṃ ukkhipitvā nipajji. Luddakopi palāladhūmaṃ akāsi, dhūmo bilaṃ pāvisi, godhā dhūmandhā maraṇabhayatajjitā nikkhamitvā palāyituṃ āraddhā. Luddako nikkhantaṃ nikkhantaṃ paharitvā māresi, tassa hatthato muttā sunakhā gaṇhiṃsu. Godhānaṃ mahāvināso uppajji.

Bodhisatto ‘‘kakaṇṭakaṃ nissāya bhayaṃ uppanna’’nti ñatvā ‘‘pāpapurisasaṃsaggo nāma na kattabbo, pāpe nissāya hitasukhaṃ nāma natthi, ekassa pāpakakaṇṭakassa vasena ettakānaṃ godhānaṃ vināso jāto’’ti vātabilena palāyanto imaṃ gāthamāha –

141.

‘‘Na pāpajanasaṃsevī, accantasukhamedhati;

Godhākulaṃ kakaṇṭāva, kaliṃ pāpeti attāna’’nti.

Tatrāyaṃ saṅkhepattho – pāpajanasaṃsevī puggalo accantasukhaṃ ekantasukhaṃ nirantarasukhaṃ nāma na edhati na vindati na paṭilabhati. Yathā kiṃ? Godhākulaṃ kakaṇṭāva. Yathā kakaṇṭakato godhākulaṃ sukhaṃ na labhati, evaṃ pāpajanasaṃsevī puggalo sukhaṃ na labhati. Pāpajanaṃ pana sevanto ekanteneva kaliṃ pāpeti attānaṃ, kali vuccati vināso, ekanteneva pāpasevī attānañca aññe ca attanā saddhiṃ vasante vināsaṃ pāpeti. Pāḷiyaṃ pana ‘‘phalaṃ pāpeyyā’’ti likhanti. Taṃ byañjanaṃ aṭṭhakathāyaṃ natthi, atthopissa na yujjati. Tasmā yathāvuttameva gahetabbaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kakaṇṭako devadatto ahosi, bodhisattassa putto anovādako godhāpillako vipakkhasevī bhikkhu, godhārājā pana ahameva ahosi’’nti.

Godhājātakavaṇṇanā paṭhamā.

[142] 2. Siṅgālajātakavaṇṇanā

Etañhite durājānanti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhūnaṃ kathaṃ sutvā satthā ‘‘na, bhikkhave, devadatto idāneva mayhaṃ vadhāya parisakkati, pubbepi parisakkiyeva, na ca maṃ māretuṃ asakkhi, sayameva pana kilanto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto siṅgālayoniyaṃ nibbattitvā siṅgālarājā hutvā siṅgālagaṇaparivuto susānavane vihāsi. Tena samayena rājagahe ussavo ahosi, yebhuyyena manussā suraṃ pivanti, surāchaṇoyeva kireso. Athettha sambahulā dhuttā bahuṃ surañca maṃsañca āharāpetvā maṇḍitapasādhitā gāyitvā gāyitvā surañca pivanti, maṃsañca khādanti. Tesaṃ paṭhamayāmāvasāne maṃsaṃ khīyi, surā pana bahukāva. Atheko dhutto ‘‘maṃsakhaṇḍaṃ dehī’’ti āha. ‘‘Maṃsaṃ khīṇa’’nti ca vutte ‘‘mayi ṭhite maṃsakkhayo nāma natthī’’ti vatvā ‘‘āmakasusāne matamanussamaṃsaṃ khādanatthāya āgate siṅgāle māretvā maṃsaṃ āharissāmī’’ti muggaraṃ gahetvā niddhamanamaggena nagarā nikkhamitvā susānaṃ gantvā muggaraṃ gahetvā matako viya uttāno nipajji. Tasmiṃ khaṇe bodhisatto siṅgālagaṇaparivuto tattha gato taṃ disvā ‘‘nāyaṃ matako’’ti ñatvāpi ‘‘suṭṭhutaraṃ upaparikkhissāmī’’ti tassa adhovātena gantvā sarīragandhaṃ ghāyitvā tathatovassa amatakabhāvaṃ ñatvā ‘‘lajjāpetvā naṃ uyyojessāmī’’ti gantvā muggarakoṭiyaṃ ḍaṃsitvā ākaḍḍhi, dhutto muggaraṃ na vissaji, upasaṅkamantampi na olokento naṃ gāḷhataraṃ aggahesi. Bodhisatto paṭikkamitvā ‘‘bho purisa, sace tvaṃ matako bhaveyyāsi, na mayi muggaraṃ ākaḍḍhante gāḷhataraṃ gaṇheyyāsi, iminā kāraṇena tava matakabhāvo vā amatakabhāvo vā dujjāno’’ti vatvā imaṃ gāthamāha –

142.

‘‘Etañhi te durājānaṃ, yaṃ sesi matasāyikaṃ;

Yassa te kaḍḍhamānassa, hatthā daṇḍo na muccatī’’ti.

Tattha etañhi te durājānanti etaṃ kāraṇaṃ tava duviññeyyaṃ. Yaṃ sesi matasāyikanti yena kāraṇena tvaṃ matasāyikaṃ sesi, matako viya hutvā sayasi. Yassa te kaḍḍhamānassāti yassa tava daṇḍakoṭiyaṃ gahetvā kaḍḍhiyamānassa hatthato daṇḍo na muccati, so tvaṃ tathato matako nāma na hosīti.

Evaṃ vutte so dhutto ‘‘ayaṃ mama amatakabhāvaṃ jānātī’’ti uṭṭhāya daṇḍaṃ khipi, daṇḍo virajjhi. Dhutto ‘‘gaccha, viraddho dānisi mayā’’ti āha. Bodhisatto nivattitvā ‘‘bho purisa, maṃ virajjhantopi tvaṃ aṭṭha mahāniraye soḷasa ca ussadaniraye aviraddhoyevā’’ti vatvā pakkāmi. Dhutto kiñci alabhitvā susānā nikkhamitvā parikhāyaṃ nhāyitvā āgatamaggeneva nagaraṃ pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dhutto devadatto ahosi, siṅgālarājā pana ahameva ahosi’’nti.

Siṅgālajātakavaṇṇanā dutiyā.

[143] 3. Virocajātakavaṇṇanā

Lasī ca te nipphalitāti idaṃ satthā veḷuvane viharanto devadattassa gayāsīse sugatālayassa dassitabhāvaṃ ārabbha kathesi. Devadatto hi parihīnajjhāno lābhasakkāraparihīno ‘‘attheko upāyo’’ti cintetvā satthāraṃ pañca vatthūni yācitvā alabhamāno dvinnaṃ aggasāvakānaṃ saddhivihārike adhunā pabbajite dhammavinayamhi akovide pañcasate bhikkhū gahetvā gayāsīsaṃ gantvā saṅghaṃ bhinditvā ekasīmāyaṃ āveṇikaṃ saṅghakammaṃ akāsi. Satthā tesaṃ bhikkhūnaṃ ñāṇaparipākakālaṃ ñatvā dve aggasāvake pesesi. Te disvā devadatto tuṭṭhamānaso rattiṃ dhammaṃ desayamāno ‘‘buddhalīlaṃ karissāmī’’ti sugatālayaṃ dassento ‘‘vigatathinamiddho kho, āvuso sāriputta, bhikkhusaṅgho, paṭibhātu taṃ bhikkhūnaṃ dhammīkathā, piṭṭhi me āgilāyati, tamahaṃ āyamissāmī’’ti vatvā niddaṃ upagato . Dve aggasāvakā tesaṃ bhikkhūnaṃ dhammaṃ desetvā maggaphalehi pabodhetvā sabbe ādāya veḷuvanameva paccāgamiṃsu.

Kokāliko vihāraṃ tucchaṃ disvā devadattassa santikaṃ gantvā ‘‘āvuso devadatta, parisaṃ te bhinditvā dve aggasāvakā vihāraṃ tucchaṃ katvā gatā, tvaṃ pana niddāyasiyevā’’ti vatvā uttarāsaṅgamassa apanetvā bhittiyaṃ piṭṭhikaṇṭakaṃ phusanto viya paṇhiyā naṃ hadaye pahari. Tāvadevassa mukhato lohitaṃ uggañchi. So tato paṭṭhāya gilāno ahosi. Satthā theraṃ pucchi ‘‘sāriputta, tumhākaṃ gatakāle devadatto kiṃ akāsī’’ti? Bhante, devadatto amhe disvā ‘‘buddhalīlaṃ karissāmī’’ti sugatālayaṃ dassetvā mahāvināsaṃ pattoti. Satthā ‘‘na kho sāriputta, devadatto idāneva mama anukaronto vināsaṃ patto, pubbepi pattoyevā’’ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kesarasīho hutvā himavantappadese kañcanaguhāyaṃ vāsaṃ kappesi. So ekadivasaṃ kañcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ oloketvā sīhanādaṃ naditvā gocarāya pakkanto mahāmahiṃsaṃ vadhitvā varamaṃsaṃ khāditvā ekaṃ saraṃ otaritvā maṇivaṇṇassa udakassa kucchiṃ pūretvā guhaṃ sandhāya pāyāsi. Atheko siṅgālo gocarappasuto sahasāva sīhaṃ disvā palāyituṃ asakkonto sīhassa purato pādesu patitvā nipajji. ‘‘Kiṃ, jambukā’’ti ca vutte ‘‘ahaṃ te, sāmi, pāde upaṭṭhātukāmo’’ti āha. Sīho ‘‘sādhu ehi, maṃ upaṭṭhaha, varamaṃsāni taṃ khādāpessāmī’’ti vatvā siṅgālaṃ ādāya kañcanaguhaṃ agamāsi. Siṅgālo tato paṭṭhāya sīhavighāsaṃ khādati. So katipāhaccayeneva thūlasarīro ahosi.

Atha naṃ ekadivasaṃ guhāya nipannakova sīho āha ‘‘gaccha jambuka, pabbatasikhare ṭhatvā pabbatapāde sañcarantesu hatthiassamahiṃsādīsu yassa maṃsaṃ khāditukāmosi, taṃ oloketvā āgantvā ‘asukamaṃsaṃ khāditukāmomhī’ti vatvā maṃ vanditvā ‘viroca, sāmī’ti vadāhi, ahaṃ taṃ vadhitvā madhuramaṃsaṃ khāditvā tuyhampi dassāmī’’ti. Siṅgālo pabbatasikharaṃ abhiruhitvā nānappakāre mige oloketvā yasseva maṃsaṃ khāditukāmo hoti, kañcanaguhaṃ pavisitvā tameva sīhassa ārocetvā pādesu patitvā ‘‘viroca, sāmī’’ti vadati. Sīho vegena pakkhanditvā sacepi mattavaravāraṇo hoti, tattheva naṃ jīvitakkhayaṃ pāpetvā sayampi varamaṃsaṃ khādati, siṅgālassapi deti. Siṅgālo kucchipūraṃ maṃsaṃ khāditvā guhaṃ pavisitvā niddāyati. So gacchante gacchante kāle mānaṃ vaḍḍhesi ‘‘ahampi catuppadova, kiṃkāraṇā divase divase parehi posiyamāno viharāmi, ito paṭṭhāya ahampi hatthiādayo hanitvā maṃsaṃ khādissāmi, sīhopi migarājā ‘viroca, sāmī’ti vuttameva padaṃ nissāya varavāraṇe vadheti, ahampi sīhena ‘viroca, jambukā’ti maṃ vadāpetvā ekaṃ varavāraṇaṃ vadhitvā maṃsaṃ khādissāmī’’ti.

So sīhaṃ upasaṅkamitvā etadavoca ‘‘sāmi, mayā dīgharattaṃ tumhehi vadhitavaravāraṇānaṃ maṃsaṃ khāditaṃ, ahampi ekaṃ varavāraṇaṃ māretvā maṃsaṃ khāditukāmo, tasmā tumhehi nipannaṭṭhāne kañcanaguhāyaṃ nipajjissāmi, tumhe pabbatapāde vicarantaṃ varavāraṇaṃ oloketvā mama santikaṃ āgantvā ‘viroca, jambukā’ti vadetha, ettakamattasmiṃ maccheraṃ mā karitthā’’ti. Atha naṃ sīho āha ‘‘na, tvaṃ jambuka, vāraṇe vadhituṃ samatthe sīhakule uppanno, vāraṇaṃ vadhitvā maṃsaṃ khādanasamattho siṅgālo nāma loke natthi, mā te etaṃ rucci, mayā vadhitavaravāraṇānaññeva maṃsaṃ khāditvā vasā’’ti. So evaṃ vuttepi viramituṃ na icchi, punappunaṃ yāciyeva. Sīho taṃ vāretuṃ asakkonto sampaṭicchitvā ‘‘tena hi mama vasanaṭṭhānaṃ pavisitvā nipajjā’’ti jambukaṃ kañcanaguhāyaṃ nipajjāpetvā sayaṃ pabbatapāde mattavaravāraṇaṃ oloketvā guhādvāraṃ gantvā ‘‘viroca, jambukā’’ti āha. Siṅgālo kañcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ oloketvā tikkhattuṃ vassitvā ‘‘mattavaravāraṇassa kumbhe patissāmī’’ti pakkhanditvā virajjhitvā pādamūle pati. Vāraṇo dakkhiṇapādaṃ ukkhipitvā tassa sīsaṃ akkami, sīsaṭṭhīni cuṇṇavicuṇṇāni ahesuṃ. Athassa sarīraṃ vāraṇo pādena saṅgharitvā rāsiṃ katvā upari laṇḍaṃ pātetvā koñcanādaṃ nadanto araññaṃ pāvisi.

Bodhisatto imaṃ pavattiṃ disvā ‘‘idāni viroca, jambukā’’ti vatvā imaṃ gāthamāha –

143.

‘‘Lasī ca te nipphalitā, matthako ca padālito;

Sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasī’’ti.

Tattha lasīti matthaluṅgaṃ. Nipphalitāti nikkhantā. Evaṃ bodhisatto imaṃ gāthaṃ vatvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo devadatto ahosi, sīho pana ahameva ahosi’’nti.

Virocajātakavaṇṇanā tatiyā.

[144] 4. Naṅguṭṭhajātakavaṇṇanā

Bahumpetaṃ asabbhi jātavedāti idaṃ satthā jetavane viharanto ājīvakānaṃ micchātapaṃ ārabbha kathesi. Tadā kira ājīvakā jetavanapiṭṭhiyaṃ nānappakāraṃ micchātapaṃ caranti. Sambahulā bhikkhū tesaṃ ukkuṭikappadhānavaggulivatakaṇṭakāpassayapañcātapatapanādibhedaṃ micchātapaṃ disvā bhagavantaṃ pucchiṃsu ‘‘atthi nu kho, bhante, imaṃ micchātapaṃ nissāya kusalaṃ vā vuḍḍhi vā’’ti. Satthā ‘‘na, bhikkhave, evarūpaṃ micchātapaṃ nissāya kusalaṃ vā vuḍḍhi vā atthi, pubbe paṇḍitā ‘evarūpaṃ tapaṃ nissāya kusalaṃ vā vuḍḍhi vā bhavissatī’ti saññāya jātaggiṃ gahetvā araññaṃ pavisitvā aggijuhanādivasena kiñci vuḍḍhiṃ apassantā aggiṃ udakena nibbāpetvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇā ahesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbatti. Tassa jātadivase mātāpitaro jātaggiṃ gahetvā ṭhapesuṃ. Atha naṃ soḷasavassakāle etadavocuṃ ‘‘mayaṃ te, putta, jātadivase aggiṃ gaṇhimha. Sacesi agāraṃ ajjhāvasitukāmo, tayo vede uggaṇha. Atha brahmalokaṃ gantukāmo, aggiṃ gahetvā araññaṃ pavisitvā aggiṃ paricaranto mahābrahmānaṃ ārādhetvā brahmalokaparāyaṇo hohī’’ti. So ‘‘na mayhaṃ agārena attho’’ti aggiṃ gahetvā araññaṃ pavisitvā assamapadaṃ māpetvā aggiṃ paricaranto araññe vihāsi. So ekadivasaṃ paccantagāmake godakkhiṇaṃ labhitvā taṃ goṇaṃ assamapadaṃ netvā cintesi ‘‘aggibhagavantaṃ gomaṃsaṃ khādāpessāmī’’ti. Athassa etadahosi ‘‘idha loṇaṃ natthi, aggibhagavā aloṇaṃ khādituṃ na sakkhissati, gāmato loṇaṃ āharitvā aggibhagavantaṃ saloṇakaṃ khādāpessāmī’’ti. So taṃ tattheva bandhitvā loṇatthāya gāmakaṃ agamāsi. Tasmiṃ gate sambahulā luddakā taṃ ṭhānaṃ āgatā. Goṇaṃ disvā vadhitvā maṃsaṃ pacitvā khāditvā naṅguṭṭhañca jaṅghañca cammañca tattheva chaḍḍetvā avasesamaṃsaṃ ādāya agamaṃsu.

Brāhmaṇo āgantvā naṅguṭṭhādimattameva disvā cintesi ‘‘ayaṃ aggibhagavā attano santakampi rakkhituṃ na sakkoti, maṃ pana kadā rakkhissati. Iminā aggiparicaraṇena niratthakena bhavitabbaṃ, natthi itonidānaṃ kusalaṃ vā vuḍḍhi vā’’ti. So aggiparicariyāya vigatacchando ‘‘hambho aggibhagavā, tvaṃ attanopi santakaṃ rakkhituṃ asakkonto maṃ kadā rakkhissasi, maṃsaṃ natthi, ettakenapi tussāhī’’ti naṅguṭṭhādīni aggimhi pakkhipanto imaṃ gāthamāha –

144.

‘‘Bahumpetaṃ asabbhi jātaveda, yaṃ taṃ vāladhinābhipūjayāma;

Maṃsārahassa natthajja maṃsaṃ, naṅguṭṭhampi bhavaṃ paṭiggahātū’’ti.

Tattha bahumpetanti ettakampi bahuṃ. Asabbhīti asappurisa asādhujātika. Jātavedāti aggiṃ ālapati. Aggi hi jātamattova vediyati paññāyati pākaṭo hoti, tasmā ‘‘jātavedo’’ti vuccati. Yaṃ taṃ vāladhinābhipūjayāmāti yaṃ ajja mayaṃ attanopi santakaṃ rakkhituṃ asamatthaṃ bhagavantaṃ vāladhinā abhipūjayāma, etampi tava bahumevāti dasseti. Maṃsārahassāti maṃsaṃ arahassa tuyhaṃ natthi ajja maṃsaṃ. Naṅguṭṭhampi bhavaṃ paṭiggahātūti attano santakaṃ rakkhituṃ asakkonto bhavaṃ imaṃ sajaṅghacammaṃ naṅguṭṭhampi paṭiggaṇhātūti.

Evaṃ vatvā mahāsatto aggiṃ udakena nibbāpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘nibbutaggitāpaso ahameva tena samayenā’’ti.

Naṅguṭṭhajātakavaṇṇanā catutthā.

[145] 5. Rādhajātakavaṇṇanā

Na tvaṃ rādha vijānāsīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Paccuppannavatthu indriyajātake āvi bhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā ‘‘bhikkhu mātugāmo nāma arakkhiyo, ārakkhaṃ ṭhapetvā rakkhantāpi rakkhituṃ na sakkonti. Tvampi pubbe etaṃ ārakkhaṃ ṭhapetvā rakkhantopi rakkhituṃ nāsakkhi, idāni kathaṃ rakkhissasī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sukayoniyaṃ nibbatti. Kāsiraṭṭhe eko brāhmaṇo bodhisattañca kaniṭṭhabhātarañcassa puttaṭṭhāne ṭhapetvā posesi. Tesu bodhisattassa ‘‘poṭṭhapādo’’ti nāmaṃ ahosi, itarassa ‘‘rādho’’ti. Tassa pana brāhmaṇassa bhariyā anācārā hoti dussīlā. So vohāratthāya gacchanto ubhopi bhātaro āha – ‘‘tātā, sace vo mātā brāhmaṇī anācāraṃ ācarati, vāreyyātha na’’nti. Bodhisatto āha ‘‘sādhu, tāta, vāretuṃ sakkontā vāreyyāma, asakkontā tuṇhī bhavissāmā’’ti. Evaṃ brāhmaṇo brāhmaṇiṃ sukānaṃ niyyādetvā vohāratthāya gato.

Tassa pana gatadivasato paṭṭhāya brāhmaṇī aticarituṃ āraddhā, pavisantānañca nikkhamantānañca anto natthi, tassā kiriyaṃ disvā rādho bodhisattaṃ āha – ‘‘bhātika, amhākaṃ pitā ‘sace vo mātā anācāraṃ ācarati, vāreyyāthā’ti vatvā gato, idāni cesā anācāraṃ ācarati, vārema na’’nti. Bodhisatto ‘‘tāta, tvaṃ attano abyattatāya bālabhāvena evaṃ vadesi, mātugāmaṃ nāma ukkhipitvā carantāpi rakkhituṃ na sakkonti. Yaṃ kammaṃ kātuṃ na sakkā, na taṃ kātuṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

145.

‘‘Na tvaṃ rādha vijānāsi, aḍḍharatte anāgate;

Abyayataṃ vilapasi, virattā kosiyāyane’’ti.

Tattha na tvaṃ rādha vijānāsi, aḍḍharatte anāgateti tāta rādha, tvaṃ na jānāsi, aḍḍharatte anāgate paṭhamayāmeyeva ettakā janā āgatā, idāni ko jānāti, kittakāpi āgamissanti. Abyayataṃ vilapasīti tvaṃ abyattavilāpaṃ vilapasi. Virattā kosiyāyaneti mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ pitari nippemā jātā. Sacassā tasmiṃ sineho vā pemaṃ vā bhaveyya, na evarūpaṃ anācāraṃ kareyyāti imamatthaṃ etehi byañjanehi pakāsesi.

Evaṃ pakāsetvā ca pana brāhmaṇiyā saddhiṃ rādhassa vattuṃ na adāsi. Sāpi yāva brāhmaṇassa anāgamanā yathāruciyā vicari. Brāhmaṇo āgantvā poṭṭhapādaṃ pucchi – ‘‘tāta, kīdisī vo mātā’’ti. Bodhisatto brāhmaṇassa sabbaṃ yathābhūtaṃ kathetvā ‘‘kiṃ te, tāta, evarūpāya dussīlāyā’’ti vatvā ‘‘tāta, amhehi mātuyā dosassa kathitakālato paṭṭhāya na sakkā idha vasitu’’nti brāhmaṇassa pāde vanditvā saddhiṃ rādhena uppatitvā araññaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā brāhmaṇo ca brāhmaṇī ca eteyeva dve janā ahesuṃ, rādho ānando, poṭṭhapādo pana ahameva ahosi’’nti.

Rādhajātakavaṇṇanā pañcamā.

[146] 6. Samuddakākajātakavaṇṇanā

Apinu hanukā santāti idaṃ satthā jetavane viharanto sambahule mahallake bhikkhū ārabbha kathesi. Te kira gihikāle sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā aññamaññasahāyakā ekato hutvā puññāni karontā satthu dhammadesanaṃ sutvā ‘‘mayaṃ mahallakā, kiṃ no gharāvāsena, satthu santike ramaṇīye buddhasāsane pabbajitvā dukkhassantaṃ karissāmā’’ti sabbaṃ sāpateyyaṃ puttadhītādīnaṃ datvā assumukhaṃ ñātisaṅghaṃ pahāya satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu. Pabbajitvā pana pabbajjānurūpaṃ samaṇadhammaṃ na kariṃsu, mahallakabhāvena dhammampi na pariyāpuṇiṃsu, gihikāle viya pabbajitakālepi vihārapariyante paṇṇasālaṃ kāretvā ekatova vasiṃsu. Piṇḍāya carantāpi aññattha agantvā yebhuyyena attano puttadārasseva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa purāṇadutiyikā sabbesampi mahallakattherānaṃ upakārā ahosi, tasmā sesāpi attanā laddhaṃ āhāraṃ gahetvā tassāyeva gehe nisīditvā bhuñjanti. Sāpi tesaṃ yathāsannihitaṃ sūpabyañjanaṃ deti. Sā aññatarena rogena phuṭṭhā kālamakāsi. Atha te mahallakattherā vihāraṃ gantvā aññamaññaṃ gīvāsu gahetvā ‘‘madhurahattharasā upāsikā kālakatā’’ti vihārapaccante rodantā vicariṃsu. Tesaṃ saddaṃ sutvā ito cito ca bhikkhū sannipatitvā ‘‘āvuso, kasmā rodathā’’ti pucchiṃsu. Te ‘‘amhākaṃ sahāyassa purāṇadutiyikā madhurahattharasā kālakatā amhākaṃ ativiya upakārā, ‘idāni kuto tathārūpiṃ labhissāmā’ti iminā kāraṇena rodimhā’’ti āhaṃsu.

Tesaṃ taṃ vippakāraṃ disvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, iminā nāma kāraṇena mahallakattherā aññamaññaṃ gīvāsu gahetvā vihārapaccante rodantā vicarantī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idānevete tassā kālakiriyāya rodantā vicaranti, pubbepete imaṃ kākayoniyaṃ nibbattitvā samudde mataṃ nissāya ‘samuddaudakaṃ ussiñcitvā etaṃ nīharissāmā’ti vāyamantā paṇḍite nissāya jīvitaṃ labhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto samuddadevatā hutvā nibbatti. Atheko kāko attano bhariyaṃ kākiṃ ādāya gocaraṃ pariyesamāno samuddatīraṃ agamāsi . Tasmiṃ kāle manussā samuddatīre khīrapāyāsamacchamaṃsasurādīhi nāgabalikammaṃ katvā pakkamiṃsu. Atha so kāko balikammaṭṭhānaṃ gantvā khīrādīni disvā saddhiṃ kākiyā khīrapāyāsamacchamaṃsādīni bhuñjitvā bahuṃ suraṃ pivi. Te ubhopi surāmadamattā ‘‘samuddakīḷaṃ kīḷissāmā’’ti velante nisīditvā nhāyituṃ ārabhiṃsu athekā ūmi āgantvā kākiṃ gahetvā samuddaṃ pavesesi. Tameko maccho maṃsaṃ khāditvā ajjhohari. Kāko ‘‘bhariyā me matā’’ti rodi paridevi. Athassa paridevanasaddaṃ sutvā bahū kākā sannipatitvā ‘‘kiṃkāraṇā rodasī’’ti pucchiṃsu. ‘‘Sahāyikā vo velante nhāyamānā ūmiyā haṭā’’ti. Te sabbepi ekaravaṃ ravantā rodiṃsu. Atha nesaṃ etadahosi ‘‘idaṃ samuddaudakaṃ nāma amhākaṃ kiṃ pahosi, udakaṃ ussiñcitvā samuddaṃ tucchaṃ katvā sahāyikaṃ nīharissāmā’’ti. Te mukhaṃ pūretvā pūretvā udakaṃ bahi chaḍḍenti, loṇūdakena ca gale sussamāne uṭṭhāyuṭṭhāya thalaṃ gantvā vissamanti.

Te hanūsu kilantesu mukhesu sukkhantesu akkhīsu rattesu dīnā kilantā hutvā aññamaññaṃ āmantetvā ‘‘ambho, mayaṃ samuddaudakaṃ gahetvā bahi pātema, gahitagahitaṭṭhānaṃ puna udakena pūrati, samuddaṃ tucchaṃ kātuṃ na sakkhissāmā’’ti vatvā imaṃ gāthamāhaṃsu –

146.

‘‘Api nu hanukā santā, mukhañca parisussati;

Oramāma na pārema, pūrateva mahodadhī’’ti.

Tattha api nu hanukā santāti api no hanukā santā, api amhākaṃ hanukā kilantā. Oramāma na pāremāti mayaṃ attano balena mahāsamuddaudakaṃ ākaḍḍhāma osārema, tucchaṃ pana naṃ kātuṃ na sakkoma. Ayañhi pūrateva mahodadhīti.

Evañca pana vatvā sabbepi te kākā ‘‘tassā kākiyā evarūpaṃ nāma tuṇḍaṃ ahosi, evarūpāni vaṭṭakkhīni, evarūpaṃ chavisaṇṭhānaṃ, evarūpo madhurasaddo. Sā no imaṃ corasamuddaṃ nissāya naṭṭhā’’ti bahuṃ vippalapiṃsu. Te evaṃ vippalapamāne samuddadevatā bheravarūpaṃ dassetvā palāpesi, evaṃ tesaṃ sotthi ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kākī ayaṃ purāṇadutiyikā ahosi, kāko mahallakatthero, sesakākā sesamahallakattherā, samuddadevatā pana ahameva ahosi’’nti.

Samuddakākajātakavaṇṇanā chaṭṭhā.

[147] 7. Puppharattajātakavaṇṇanā

Nayidaṃdukkhaṃ aduṃ dukkhanti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi bhagavatā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito’’ti vutte ‘‘sacca’’nti vatvā ‘‘kena ukkaṇṭhāpitosī’’ti ca puṭṭho ‘‘purāṇadutiyikāyā’’ti vatvā ‘‘madhurahattharasā, bhante, sā itthī, na sakkomi taṃ vinā vasitu’’nti āha. Atha naṃ satthā ‘‘esā te bhikkhu anatthakārikā, pubbepi tvaṃ etaṃ nissāya sūle uttāsito etaññeva patthayamāno kālaṃ katvā niraye nibbatto, idāni naṃ kasmā puna patthesī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ākāsaṭṭhadevatā ahosi. Atha bārāṇasiyaṃ kattikarattivārachaṇo sampatto hoti, nagaraṃ devanagaraṃ viya alaṅkariṃsu. Sabbo jano khaṇakīḷānissito ahosi. Ekassa pana duggatamanussassa ekameva ghanasāṭakayugaṃ ahosi. So taṃ sudhotaṃ dhovāpetvā obhañjāpetvā satavalikaṃ sahassavalikaṃ kāretvā ṭhapesi. Atha naṃ bhariyā evamāha ‘‘icchāmahaṃ, sāmi, ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvā tava kaṇṭhe laggā kattikarattivāraṃ caritu’’nti. ‘‘Bhadde, kuto amhākaṃ daliddānaṃ kusumbhaṃ, suddhavatthaṃ nivāsetvā kīḷāhī’’ti? ‘‘Kusumbharattaṃ alabhamānā chaṇakīḷaṃ na kīḷissāmi, tvaṃ aññaṃ itthiṃ gahetvā kīḷassū’’ti. ‘‘Bhadde, kiṃ maṃ pīḷesi, kuto amhākaṃ kusumbha’’nti? ‘‘Sāmi, purisassa icchāya sati kiṃ nāma natthi, nanu rañño kusumbhavatthusmiṃ bahu kusumbha’’nti. ‘‘Bhadde , taṃ ṭhānaṃ rakkhasapariggahitapokkharaṇisadisaṃ, balavārakkhā, na sakkā upasaṅkamituṃ, mā te etaṃ rucci, yathāladdheneva tussassū’’ti. ‘‘Sāmi, rattibhāge andhakāre sati purisassa agamanīyaṭṭhānaṃ nāma natthī’’ti. Iti so tāya punappunaṃ kathentiyā kilesavasena tassā vacanaṃ gahetvā ‘‘hotu bhadde, mā cintayitthā’’ti taṃ samassāsetvā rattibhāge jīvitaṃ pariccajitvā nagarā nikkhamitvā rañño kusumbhavatthuṃ gantvā vatiṃ madditvā antovatthuṃ pāvisi. Ārakkhamanussā vatisaddaṃ sutvā ‘‘coro coro’’ti parivāretvā gahetvā paribhāsitvā koṭṭetvā bandhitvā pabhātāya rattiyā rañño dassesuṃ. Rājā ‘‘gacchatha, naṃ sūle uttāsethā’’ti āha. Atha naṃ pacchābāhaṃ bandhitvā vajjhabheriyā vajjamānāya nagarā nikkhamāpetvā sūle uttāsesuṃ. Balavavedanā pavattanti, kākā sīse nilīyitvā kaṇayaggasadisehi tuṇhehi akkhīni vijjhanti.

So tathārūpampi dukkhaṃ amanasikaritvā tameva itthiṃ anussaritvā ‘‘tāya nāmamhi ghanapuppharattavatthanivatthāya kaṇṭhe āsattabāhuyugaḷāya saddhiṃ kattikarattivārato parihīno’’ti cintetvā imaṃ gāthamāha –

147.

‘‘Nayidaṃ dukkhaṃ aduṃ dukkhaṃ, yaṃ maṃ tudati vāyaso;

Yaṃ sāmā puppharattena, kattikaṃ nānubhossatī’’ti.

Tattha nayidaṃ dukkhaṃ aduṃ dukkhaṃ, yaṃ maṃ tudati vāyasoti yañca idaṃ sūle lagganapaccayaṃ kāyikacetasikadukkhaṃ, yañca lohamayehi viya tuṇḍehi vāyaso tudati, idaṃ sabbampi mayhaṃ na dukkhaṃ, aduṃ dukkhaṃ etaṃyeva pana me dukkhanti attho. Kataraṃ? Yaṃ sāmā puppharattena, kattikaṃ nānubhossatīti, yaṃ sā piyaṅgusāmā mama bhariyā ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvā evaṃ ghanapuppharattena vatthayugena acchannā mama kaṇṭhe gahetvā kattikarattivāraṃ nānubhavissati, idaṃ mayhaṃ dukkhaṃ, etadeva hi maṃ bādhatīti? So evaṃ mātugāmaṃ ārabbha vippalapantoyeva kālaṃ katvā niraye nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jayampatikāva idāni jayampatikā, taṃ kāraṇaṃ paccakkhaṃ katvā ṭhitā ākāsaṭṭhadevatā pana ahameva ahosi’’nti.

Puppharattajātakavaṇṇanā sattamā.

[148] 8. Siṅgālajātakavaṇṇanā

Nāhaṃpunaṃ na ca punanti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Sāvatthiyaṃ kira pañcasatamattā sahāyakā mahāvibhavā seṭṭhiputtā satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajitvā jetavane antokoṭisanthāre vihariṃsu. Athekadivasaṃ tesaṃ aḍḍharattasamaye kilesanissito saṅkappo uppajji. Te ukkaṇṭhitvā attanā jahitakilese puna gaṇhituṃ cittaṃ uppādayiṃsu. Atha satthā aḍḍharattasamanantare sabbaññutaññāṇadaṇḍadīpakaṃ ukkhipitvā ‘‘katarāya nu kho ratiyā jetavane bhikkhū viharantī’’ti bhikkhūnaṃ ajjhāsayaṃ olokento tesaṃ bhikkhūnaṃ abbhantare kāmarāgasaṅkappassa uppannabhāvaṃ aññāsi. Satthā ca nāma ekaputtikā itthī attano puttaṃ viya, ekacakkhuko puriso cakkhuṃ viya attano sāvake rakkhati. Pubbaṇhādīsu yasmiṃ yasmiṃ samaye tesaṃ kilesā uppajjanti, te tesaṃ kilese tato paraṃ vaḍḍhituṃ adatvā tasmiṃ tasmiṃyeva samaye niggaṇhāti. Tenassa etadahosi ‘‘ayaṃ cakkavattirañño antonagareyeva corānaṃ uppannakālo viya vattati, idāneva tesaṃ dhammadesanaṃ katvā te kilese niggaṇhitvā arahattaṃ dassāmī’’ti. So surabhigandhakuṭito nikkhamitvā madhurassarena ‘‘ānandā’’ti āyasmantaṃ dhammabhaṇḍāgārikaṃ ānandattheraṃ āmantesi. Thero ‘‘kiṃ, bhante’’ti āgantvā vanditvā aṭṭhāsi. ‘‘Ānanda, yattakā bhikkhū antokoṭisanthāre viharanti, sabbeva gandhakuṭipariveṇe sannipātehī’’ti. Evaṃ kirassa ahosi ‘‘sacāhaṃ teyeva pañcasate bhikkhū pakkosāpessāmi. ‘Satthārā no abbhantare kilesānaṃ uppannabhāvo ñāto’ti saṃviggamānasā dhammadesanaṃ sampaṭicchituṃ na sakkhissantī’’ti. Tasmā ‘‘sabbe sannipātehī’’ti āha. Thero ‘‘sādhu, bhante’’ti avāpuraṇaṃ ādāya pariveṇena pariveṇaṃ āhiṇḍitvā sabbe bhikkhū gandhakuṭipariveṇe sannipātetvā buddhāsanaṃ paññapesi.

Satthā pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya silāpathaviyaṃ patiṭṭhahamāno sineru viya paññatte buddhāsane nisīdi āveḷāveḷā yamakayamakā chabbaṇṇaghanabuddharasmiyo vissajjento. Tāpi rasmiyo pātimattā chattamattā kūṭāgārakucchimattā chijjitvā chijjitvā gaganatale vijjulatā viya sañcariṃsu, aṇṇavakucchiṃ khobhetvā bālasūriyuggamanakālo viya ahosi. Bhikkhusaṅghopi satthāraṃ vanditvā garucittaṃ paccupaṭṭhapetvā rattakambalasāṇiyā parikkhipanto viya parivāretvā nisīdi. Satthā brahmassaraṃ nicchārento bhikkhū āmantetvā ‘‘na, bhikkhave, bhikkhunā nāma kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkanti ime tayo akusalavitakke vitakketuṃ vaṭṭati. Anto uppannakileso hi ‘parittako’ti avamaññituṃ na vaṭṭati, kileso nāma paccāmittasadiso. Paccāmitto ca khuddako nāma natthi, okāsaṃ labhitvā vināsameva pāpeti, evameva appamattakopi kileso uppajjitvā vaḍḍhituṃ labhanto mahāvināsaṃ pāpeti. Kileso nāmesa halāhalavisūpamo uppāṭitacchavigaṇḍasadiso āsīvisapaṭibhāgo asaniaggisadiso allīyituṃ na yutto āsaṅkitabbo. Uppannuppannakkhaṇeyeva paṭisaṅkhānabalena bhāvanābalena yathā muhuttampi hadaye aṭṭhatvā paduminipattā udakabindu viya vivaṭṭati, evaṃ pajahitabbo. Porāṇakapaṇḍi tāpi appamattakampi kilesaṃ garahitvā yathā puna abbhantare nuppajjati, evaṃ niggaṇhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto siṅgālayoniyaṃ paṭisandhiṃ gahetvā araññe nadītīre nivāsaṃ kappesi. Atheko jarahatthī gaṅgātīre kālamakāsi. Siṅgālo gocarappasuto taṃ matahatthisarīraṃ disvā ‘‘mahā me gocaro uppanno’’ti gantvā taṃ soṇḍe ḍaṃsi, naṅgalīsāya daṭṭhakālo viya ahosi. So ‘‘natthettha khāditabbayuttaka’’nti dantesu ḍaṃsi, thambhe daṭṭhakālo viya ahosi. Kaṇṇe ḍaṃsi, suppakoṭiyaṃ daṭṭhakālo viya ahosi. Udare ḍaṃsi, kusūle daṭṭhakālo viya ahosi. Pāde ḍaṃsi, udukkhale daṭṭhakālo viya ahosi. Naṅguṭṭhe ḍaṃsi, musale daṭṭhakālo viya ahosi. So ‘‘etthāpi natthi khāditabbayuttaka’’nti sabbattha assādaṃ alabhanto vaccamagge ḍaṃsi, mudupūve daṭṭhakālo viya ahosi. So ‘‘laddhaṃ dāni me imasmiṃ sarīre mudu khāditabbayuttakaṭṭhāna’’nti tato paṭṭhāya khādanto antokucchiṃ pavisitvā vakkahadayādīni khāditvā pipāsitakāle lohitaṃ pivitvā nipajjitukāmakāle udaraṃ pattharitvā nipajjati.

Athassa etadahosi – ‘‘idaṃ hatthisarīraṃ mayhaṃ nivāsasukhatāya gehasadisaṃ, khāditukāmatāya sati pahūtamaṃsaṃ, kiṃ dāni me aññattha kamma’’nti so aññattha agantvā hatthikucchiyaṃyeva maṃsaṃ khāditvā vasati. Gacchante gacchante kāle nidāghe vātasamphassena ceva sūriyarasmisantāpena ca taṃ kuṇapaṃ sussitvā valiyo gaṇhi, siṅgālassa paviṭṭhadvāraṃ pihitaṃ, antokucchiyaṃ andhakāro ahosi. Siṅgālassa lokantarikanivāso viya jāto. Kuṇape sussante maṃsampi sussi, lohitampi pacchijji. So nikkhamanadvāraṃ alabhanto bhayappatto hutvā sandhāvanto ito cito ca paharitvā nikkhamanadvāraṃ pariyesamāno vicarati. Evaṃ tasmiṃ ukkhaliyaṃ piṭṭhapiṇḍi viya antokucchiyaṃ paccamāne katipāhaccayena mahāmegho pāvassi. Atha naṃ kuṇapaṃ temetvā uṭṭhāya pakatisaṇṭhānena aṭṭhāsi. Vaccamaggo vivaṭo hutvā tārakā viya paññāyi. Siṅgālo taṃ chiddaṃ disvā ‘‘idāni me jīvitaṃ laddha’’nti yāva hatthisīsā paṭikkamitvā vegena pakkhanditvā vaccamaggaṃ sīsena paharitvā nikkhami. Tassa sañchannasarīrattā sabbalomāni vaccamagge allīyiṃsu. So tālakkhandhasadisena nillomena sarīrena ubbiggacitto muhuttaṃ dhāvitvā nivattitvā nisinno sarīraṃ oloketvā ‘‘idaṃ dukkhaṃ mayhaṃ na aññena kataṃ, lobhahetu pana lobhakāraṇā lobhaṃ nissāya mayā etaṃ kataṃ, ito dāni paṭṭhāya na lobhavasiko bhavissāmi, puna hatthisarīraṃ nāma na pavisissāmī’’ti saṃviggahadayo hutvā imaṃ gāthamāha –

148.

‘‘Nāhaṃ punaṃ na ca punaṃ, na cāpi apunappunaṃ;

Hatthibondiṃ pavekkhāmi, tathā hi bhayatajjito’’ti.

Tattha na cāpi apunappunanti a-kāro nipātamatto. Ayaṃ panetissā sakalāyapi gāthāya attho – ahañhi ito puna, tato ca punāti vuttavārato puna tatopi ca punappunaṃ vāraṇasarīrasaṅkhātaṃ hatthibondiṃ na pavekkhāmi. Kiṃkāraṇā? Tathā hi bhayatajjito, tathā hi ahaṃ imasmiññeva pavesane bhayatajjito maraṇabhayena santāsaṃ saṃvegaṃ āpāditoti.

Evañca pana vatvā tatova palāyitvā puna taṃ vā aññaṃ vā hatthisarīraṃ nivattitvāpi na olokesi. Tato paṭṭhāya na lobhavasiko ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘bhikkhave, anto uppannakilesassa nāma vaḍḍhituṃ adatvā tattha tattheva naṃ niggaṇhituṃ vaṭṭatī’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu, avasesesu keci sotāpannā, keci sakadāgāmino, keci anāgāmino ahesuṃ. Tadā siṅgālo ahameva ahosinti.

Siṅgālajātakavaṇṇanā aṭṭhamā.

[149] 9. Ekapaṇṇajātakavaṇṇanā

Ekapaṇṇo ayaṃ rukkhoti idaṃ satthā vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ viharanto vesālikaṃ duṭṭhalicchavikumāraṃ ārabbha kathesi. Tasmiñhi kāle vesālinagaraṃ gāvutagāvutantare tīhi pākārehi parikkhittaṃ tīsu ṭhānesu gopuraṭṭālakayuttaṃ paramasobhaggappattaṃ. Tattha niccakālaṃ rajjaṃ kāretvā vasantānaññeva rājūnaṃ satta sahassāni satta satāni satta ca rājāno honti, tattakāyeva uparājāno, tattakā senāpatino, tattakā bhaṇḍāgārikā. Tesaṃ rājakumārānaṃ antare eko duṭṭhalicchavikumāro nāma ahosi kodhano caṇḍo pharuso sāhasiko, daṇḍena ghaṭṭitaāsīviso viya niccaṃ pajjalito kodhena. Tassa purato dve tīṇi vacanāni kathetuṃ samattho nāma natthi. Taṃ neva mātāpitaro, na ñātayo, na mittasuhajjā sikkhāpetuṃ sakkhiṃsu. Athassa mātāpitūnaṃ etadahosi ‘‘ayaṃ kumāro atipharuso sāhasiko, ṭhapetvā sammāsambuddhaṃ añño imaṃ vinetuṃ samattho nāma natthi, buddhaveneyyena bhavitabba’’nti. Te taṃ ādāya satthu santikaṃ gantvā vanditvā āhaṃsu ‘‘bhante, ayaṃ kumāro caṇḍo pharuso kodhena pajjalati, imassa ovādaṃ dethā’’ti.

Satthā taṃ kumāraṃ ovadi – ‘‘kumāra, imesu nāma sattesu caṇḍena pharusena sāhasikena viheṭhakajātikena na bhavitabbaṃ, pharusavāco ca nāma vijātamātuyāpi pitunopi puttadārassapi bhātibhaginīnampi pajāpatiyāpi mittabandhavānampi appiyo hoti amanāpo, ḍaṃsituṃ āgacchanto sappo viya, aṭaviyaṃ uṭṭhitacoro viya, khādituṃ āgacchanto yakkho viya ca ubbejanīyo hutvā dutiyacittavāre nirayādīsu nibbattati. Diṭṭheyeva ca dhamme kodhano puggalo maṇḍitapasādhitopi dubbaṇṇova hoti, puṇṇacandasassirikampissa mukhaṃ jālābhihatapadumaṃ viya malaggahitakañcanādāsamaṇḍalaṃ viya ca virūpaṃ hoti duddasikaṃ. Kodhaṃ nissāya hi sattā satthaṃ ādāya attanāva attānaṃ paharanti, visaṃ khādanti, rajjuyā ubbandhanti, papātā papatanti. Evaṃ kodhavasena kālaṃ katvā nirayādīsu uppajjanti, viheṭhakajātikāpi diṭṭheva dhamme garahaṃ patvā kāyassa bhedā nirayādīsu uppajjanti, puna manussattaṃ labhitvā vijātakālato paṭṭhāya rogabahulāva honti. Cakkhurogo sotarogotiādīsu ca rogesu ekato uṭṭhāya ekasmiṃ patanti, rogena aparimuttāva hutvā niccaṃ dukkhitāva honti, tasmā sabbesu sattesu mettacittena hitacittena muducittena bhavitabbaṃ. Evarūpo hi puggalo nirayādibhayehi na parimuccatī’’ti. So kumāro satthu ovādaṃ sutvā ekovādeneva nihatamāno danto nibbisevano mettacitto muducitto ahosi. Aññaṃ akkosantampi paharantampi nivattitvā na olokesi, uddhaṭadāṭho viya sappo, aḷacchinno viya kakkaṭako, chinnavisāṇo viya ca usabho ahosi.

Tassa taṃ pavattiṃ ñatvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, duṭṭhalicchavikumāraṃ sucirampi ovaditvā neva mātāpitaro, na ñātimittādayo dametuṃ sakkhiṃsu, sammāsambuddho pana taṃ ekovādeneva dametvā nibbisevanaṃ katvā mattavaravāraṇaṃ viya samuggahitāneñjakāraṇaṃ akāsi. Yāva subhāsitaṃ cidaṃ – ‘hatthidamakena, bhikkhave, hatthidammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena…pe… godamakena…pe… dakkhiṇaṃ vā. Tathāgatena hi, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati, rūpī rūpāni passati. Ayamekā disā…pe… so vuccati ‘yoggācariyānaṃ anuttaro purisadammasārathī’ti (ma. ni. 3.312). Na hi, āvuso, sammāsambuddhena sadiso purisadammasārathī nāma atthī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idānevesa mayā ekovādeneva damito, pubbepāhaṃ imaṃ ekovādeneva damesi’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ tayo vede sabbasippāni ca uggahetvā kiñci kālaṃ gharāvāsaṃ vasitvā mātāpitūnaṃ accayena isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavante vāsaṃ kappesi. Tattha ciraṃ vasitvā loṇambilasevanatthāya janapadaṃ gantvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase sunivattho supāruto tāpasākappasampanno bhikkhāya nagaraṃ pavisitvā rājaṅgaṇaṃ pāpuṇi. Rājā sīhapañjarena olokento taṃ disvā iriyāpathe pasīditvā ‘‘ayaṃ tāpaso santindriyo santamānaso yugamattadaso, padavāre padavāre sahassatthavikaṃ ṭhapento viya sīhavijambhitena āgacchati. Sace santadhammo nāmeko atthi, imassa tenabbhantare bhavitabba’’nti cintetvā ekaṃ amaccaṃ olokesi. So ‘‘kiṃ karomi, devā’’ti āha. Etaṃ ‘‘tāpasaṃ ānehī’’ti. So ‘‘sādhu, devā’’ti bodhisattaṃ upasaṅkamitvā vanditvā hatthato bhikkhābhājanaṃ gahetvā ‘‘kiṃ, mahāpuññā’’ti vutte ‘‘bhante, rājā taṃ pakkosatī’’ti āha. Bodhisatto ‘‘na mayaṃ rājakulūpakā, hemavantikā nāmamhā’’ti āha. Amacco gantvā tamatthaṃ rañño ārocesi. Rājā ‘‘añño amhākaṃ kulūpako natthi, ānehi na’’nti āha. Amacco gantvā bodhisattaṃ vanditvā yācitvā rājanivesanaṃ pavesesi.

Rājā bodhisattaṃ vanditvā samussitasetacchatte kañcanapallaṅke nisīdāpetvā attano paṭiyattaṃ nānaggarasabhojanaṃ bhojetvā ‘‘kahaṃ, bhante, vasathā’’ti pucchi. ‘‘Hemavantikā mayaṃ, mahārājā’’ti. ‘‘Idāni kahaṃ gacchathā’’ti? ‘‘Vassārattānurūpaṃ senāsanaṃ upadhārema, mahārājā’’ti. ‘‘Tena hi, bhante, amhākaññeva uyyāne vasathā’’ti paṭiññaṃ gahetvā sayampi bhuñjitvā bodhisattaṃ ādāya uyyānaṃ gantvā paṇṇasālaṃ māpetvā rattiṭṭhānadivāṭṭhānāpi kāretvā pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetvā nagaraṃ pāvisi. Tato paṭṭhāya bodhisatto uyyāne vasati. Rājāpissa divase divase dvattikkhattuṃ upaṭṭhānaṃ gacchati.

Tassa pana rañño duṭṭhakumāro nāma putto ahosi caṇḍo pharuso, neva naṃ rājā dametuṃ asakkhi, na sesañātakā. Amaccāpi brāhmaṇagahapatikāpi ekato hutvā ‘‘sāmi, mā evaṃ kari, evaṃ kātuṃ na labbhā’’ti kujjhitvā kathentāpi kathaṃ gāhāpetuṃ nāsakkhiṃsu. Rājā cintesi ‘‘ṭhapetvā mama ayyaṃ himavantatāpasaṃ añño imaṃ kumāraṃ dametuṃ samattho nāma natthi, soyeva naṃ damessatī’’ti. So kumāraṃ ādāya bodhisattassa santikaṃ gantvā ‘‘bhante, ayaṃ kumāro caṇḍo pharuso , mayaṃ imaṃ dametuṃ na sakkoma, tumhe naṃ ekena upāyena sikkhāpethā’’ti kumāraṃ bodhisattassa niyyādetvā pakkāmi. Bodhisatto kumāraṃ gahetvā uyyāne vicaranto ekato ekena, ekato ekenāti dvīhiyeva pattehi ekaṃ nimbapotakaṃ disvā kumāraṃ āha – ‘‘kumāra, etassa tāva rukkhapotakassa paṇṇaṃ khāditvā rasaṃ jānāhī’’ti? So tassa ekaṃ pattaṃ khāditvā rasaṃ ñatvā ‘‘dhī’’ti saha kheḷena bhūmiyaṃ nuṭṭhābhi. ‘‘Kiṃ etaṃ, kumārā’’ti vutte ‘‘bhante, idānevesa rukkho halāhalavisūpamo, vaḍḍhanto pana bahū manusse māressatī’’ti taṃ nimbapotakaṃ uppāṭetvā hatthehi parimadditvā imaṃ gāthamāha –

149.

‘‘Ekapaṇṇo ayaṃ rukkho, na bhūmyā caturaṅgulo;

Phalena visakappena, mahāyaṃ kiṃ bhavissatī’’ti.

Tattha ekapaṇṇoti ubhosu passesu ekekapaṇṇo. Na bhūmyā caturaṅguloti bhūmito caturaṅgulamattampi na vaḍḍhito. Phalenāti phalarasena. Visakappenāti halāhalavisasadisena. Evaṃ khuddakopi samāno evarūpena tittakena paṇṇena samannāgatoti attho. Mahāyaṃ kiṃ bhavissatīti yadā panāyaṃ vuddhippatto mahā bhavissati, tadā kiṃ nāma bhavissati, addhā manussamārako bhavissatīti etaṃ uppāṭetvā madditvā chaḍḍesinti āha.

Atha naṃ bodhisatto etadavoca ‘‘kumāra, tvaṃ imaṃ nimbapotakaṃ ‘idāneva evaṃtittako, mahallakakāle kiṃ bhavissati, kuto imaṃ nissāya vuḍḍhī’ti uppāṭetvā madditvā chaḍḍesi? Yathā tvaṃ etasmiṃ paṭipajji, evameva tava raṭṭhavāsinopi ‘ayaṃ kumāro daharakāleyeva evaṃ caṇḍo pharuso, mahallakakāle rajjaṃ patvā kiṃ nāma karissati, kuto amhākaṃ etaṃ nissāya vuḍḍhī’ti tava kulasantakaṃ rajjaṃ adatvā nimbapotakaṃ viya taṃ uppāṭetvā raṭṭhā pabbājanīyakammaṃ karissanti, tasmā nimbarukkhapaṭibhāgataṃ hitvā ito paṭṭhāya khantimettānuddayasampanno hohī’’ti. So tato paṭṭhāya nihatamāno nibbisevano khantimettānuddayasampanno hutvā bodhisattassa ovāde ṭhatvā pitu accayena rajjaṃ patvā dānādīni puññāni katvā yathākammaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idānevesa duṭṭhalicchavikumāro mayā damito, pubbepāhaṃ etaṃ damesiṃyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā duṭṭhakumāro ayaṃ licchavikumāro ahosi, rājā ānando, ovādadāyakatāpaso pana ahameva ahosi’’nti.

Ekapaṇṇajātakavaṇṇanā navamā.

[150] 10. Sañjīvajātakavaṇṇanā

Asantaṃyo paggaṇhātīti idaṃ satthā veḷuvane viharanto ajātasattussa rañño asantapaggahaṃ ārabbha kathesi. So hi buddhānaṃ paṭikaṇṭakabhūte dussīle pāpadhamme devadatte pasīditvā taṃ asantaṃ asappurisaṃ paggayha ‘‘tassa sakkāraṃ karissāmī’’ti bahuṃ dhanaṃ pariccajitvā gayāsīse vihāraṃ kāretvā tasseva vacanaṃ gahetvā pitaraṃ dhammarājānaṃ sotāpannaṃ ariyasāvakaṃ ghātetvā attano sotāpattimaggassa upanissayaṃ bhinditvā mahāvināsaṃ patto. So hi ‘‘devadatto pathaviyaṃ paviṭṭho’’ti sutvā ‘‘kacci nu kho mampi pathavī gileyyā’’ti bhītatasito rajjasukhaṃ na labhati, sayane assādasukhaṃ na vindati, tibbakāraṇābhitunno hatthipoto viya kampamāno vicarati. So pathaviṃ phalamānaṃ viya, avīcijālaṃ nikkhamantiṃ viya, pathaviyā attānaṃ giliyamānaṃ viya, ādittāya lohapathaviyā uttānakaṃ nipajjāpetvā ayasūlehi koṭiyamānaṃ viya ca samanupassi. Tenassa pahaṭakukkuṭasseva muhuttampi kampamānassa avatthānaṃ nāma nāhosi. So sammāsambuddhaṃ passitukāmo khamāpetukāmo pañhaṃ pucchitukāmo ahosi, attano pana aparādhamahantatāya upasaṅkamituṃ na sakkoti.

Athassa rājagahanagare kattikarattivāre sampatte devanagaraṃ viya nagare alaṅkate mahātale amaccagaṇaparivutassa kañcanāsane nisinnassa jīvakaṃ komārabhaccaṃ avidūre nisinnaṃ disvā etadahosi ‘‘jīvakaṃ gahetvā sammāsambuddhassa santikaṃ gamissāmi, na kho pana sakkā mayā ujukameva vattuṃ ‘ahaṃ, samma jīvaka, sayaṃ gantuṃ na sakkomi, ehi maṃ satthu santikaṃ nehī’ti, pariyāyena pana rattisampadaṃ vaṇṇetvā ‘kaṃ nu khvajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma, yaṃ no payirupāsataṃ cittaṃ pasīdeyyā’ti vakkhāmi, taṃ sutvā amaccā attano attano satthārānaṃ vaṇṇaṃ kathessanti, jīvakopi sammāsambuddhassa vaṇṇaṃ kathessati. Atha naṃ gahetvā satthu santikaṃ gamissāmī’’ti. So pañcahi padehi rattiṃ vaṇṇesi ‘‘lakkhaññā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, ramaṇīyā vata bho dosinā ratti, kaṃ nu khvajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma, yaṃ no payirupāsataṃ cittaṃ pasīdeyyā’’ti (dī. ni. 1.150).

Atheko amacco pūraṇakassapassa vaṇṇaṃ kathesi, eko makkhaligosālassa, eko ajitakesakambalassa, eko pakudhakaccāyanassa, eko sañcayassa belaṭṭhaputtassa, eko nāṭaputtanigaṇṭhassāti . Rājā tesaṃ kathaṃ sutvā tuṇhī ahosi. So hi jīvakasseva mahāamaccassa kathaṃ paccāsīsati. Jīvakopi ‘‘raññā maṃ ārabbha kathiteyeva jānissāmī’’ti avidūre tuṇhī nisīdi. Atha naṃ rājā āha ‘‘tvaṃ pana, samma jīvaka, kiṃ tuṇhī’’ti? Tasmiṃ khaṇe jīvako uṭṭhāyāsanā yena bhagavā tenañjaliṃ paṇāmetvā ‘‘eso, deva, bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ evaṃ kalyāṇo kittisaddo abbhuggato’’ti nava arahādiguṇe vatvā jātito paṭṭhāya pubbanimittādibhedaṃ bhagavato ānubhāvaṃ pakāsetvā ‘‘taṃ bhagavantaṃ devo payirupāsatu, dhammaṃ suṇātu, pañhaṃ pucchatū’’ti āha.

Rājā sampuṇṇamanoratho hutvā ‘‘tena hi, samma jīvaka, hatthiyānāni kappāpehī’’ti yānāni kappāpetvā mahantena rājānubhāvena jīvakambavanaṃ gantvā tattha maṇḍalamāḷe bhikkhusaṅghaparivutaṃ tathāgataṃ disvā santavīcimajjhe mahānāvaṃ viya niccalaṃ bhikkhusaṅghaṃ ito cito ca anuviloketvā ‘‘evarūpā nāma me parisā na diṭṭhapubbā’’ti iriyāpatheyeva pasīditvā saṅghassa añjaliṃ paggaṇhitvā thutiṃ katvā bhagavantaṃ vanditvā ekamantaṃ nisinno sāmaññaphalapañhaṃ pucchi. Athassa bhagavā dvīhi bhāṇavārehi paṭimaṇḍitaṃ sāmaññaphalasuttaṃ (dī. ni. 1.150 ādayo) kathesi. So suttapariyosāne attamano bhagavantaṃ khamāpetvā uṭṭhāyāsanā padakkhiṇaṃ katvā pakkāmi. Satthā acirapakkantassa rañño bhikkhū āmantetvā ‘‘khatāyaṃ, bhikkhave, rājā, upahatāyaṃ, bhikkhave, rājā. Sacāyaṃ , bhikkhave, rājā issariyassa kāraṇā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha, imasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissatha. Devadattaṃ nissāya asantapaggahaṃ katvā sotāpattiphalā parihīno’’ti āha.

Punadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, ajātasattu kira asantapaggahaṃ katvā dussīlaṃ pāpadhammaṃ devadattaṃ nissāya pitughātakakammassa katattā sotāpattiphalā parihīno, devadattena nāsito rājā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, ajātasattu idāneva asantapaggahaṃ katvā mahāvināsaṃ patto, pubbepesa asantapaggaheneva attānaṃ nāsesī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhave brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vācesi. Tesu māṇavesu eko sañjīvo nāma māṇavo atthi, bodhisatto tassa matakuṭṭhāpanakamantaṃ adāsi. So uṭṭhāpanakamantameva gahetvā paṭibāhanamantaṃ pana aggahetvāva ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gantvā ekaṃ matabyagghaṃ disvā māṇave āha ‘‘bho, imaṃ matabyagghaṃ uṭṭhāpessāmī’’ti. Māṇavā ‘‘na sakkhissasī’’ti āhaṃsu. ‘‘Passantānaññeva vo taṃ uṭṭhāpessāmī’’ti. ‘‘Sace, māṇava, sakkosi, uṭṭhāpehī’’ti. Evañca pana vatvā te māṇavā rukkhaṃ abhiruhiṃsu. Sañjīvo mantaṃ parivattetvā matabyagghaṃ sakkharāhi pahari, byaggho uṭṭhāya vegenāgantvā sañjīvaṃ galanāḷiyaṃ ḍaṃsitvā jīvitakkhayaṃ pāpetvā tattheva pati, sañjīvopi tattheva pati. Ubhopi ekaṭṭhāneyeva matā nipajjiṃsu.

Māṇavā dārūni ādāya āgantvā taṃ pavattiṃ ācariyassa ārocesuṃ. Ācariyo māṇave āmantetvā ‘‘tātā, asantapaggahakārā nāma ayuttaṭṭhāne sakkārasammānaṃ karontā evarūpaṃ dukkhaṃ paṭilabhantiyevā’’ti vatvā imaṃ gāthamāha –

150.

‘‘Asantaṃ yo paggaṇhāti, asantaṃ cūpasevati;

Tameva ghāsaṃ kurute, byaggho sañjīviko yathā’’ti.

Tattha asantanti tīhi duccaritehi samannāgataṃ dussīlaṃ pāpadhammaṃ. Yo paggaṇhātīti khattiyādīsu yo koci evarūpaṃ dussīlaṃ pabbajitaṃ vā cīvarādisampadānena, gahaṭṭhaṃ vā uparajjasenāpatiṭṭhānādisampadānena paggaṇhāti, sakkārasammānaṃ karotīti attho. Asantaṃ cūpasevatīti yo ca evarūpaṃ asantaṃ dussīlaṃ upasevati bhajati payirupāsati. Tameva ghāsaṃ kuruteti tameva asantapaggaṇhakaṃ so dussīlo pāpapuggalo ghasati saṃkhādati vināsaṃ pāpeti. Kathaṃ? Byaggho sañjīviko yathāti, yathā sañjīvena māṇavena mantaṃ parivattetvā matabyaggho sañjīviko jīvitasampadānena sampaggahito attano jīvitadāyakaṃ sañjīvameva jīvitā voropetvā tattheva pātesi, evaṃ aññopi yo asantapaggahaṃ karoti, so dussīlo taṃ attano sampaggāhakameva vināseti. Evaṃ asantasampaggāhakā vināsaṃ pāpuṇantīti.

Bodhisatto imāya gāthāya māṇavānaṃ dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā matabyagghuṭṭhāpanako māṇavo ajātasattu ahosi, disāpāmokkho ācariyo pana ahameva ahosi’’nti.

Sañjīvajātakavaṇṇanā dasamā.

Kakaṇṭakavaggo pannarasamo.

Tassuddānaṃ –

Godhasiṅgālavirocaṃ, naṅguṭṭharādhakākañca;

Puppharattañca siṅgālaṃ, ekapaṇṇañca sañjīvaṃ.

Atha vagguddānaṃ –

Apaṇṇako sīlavaggo, kuruṅgo ca kulāvako;

Atthakāmo ca āsīso, itthīvaruṇapāyimhā.

Litto parosataṃ haṃci, kusanāḷā sampadāno;

Kakaṇṭako pannarasa, satapaṇṇāsa jātakāti.

Ekakanipātavaṇṇanā niṭṭhitā.

(Paṭhamo bhāgo niṭṭhito).

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app