18. Paṇṇāsanipāto

[526] 1. Niḷinikājātakavaṇṇanā

Uddayhatejanapadoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabba kathesi. Kathento ca taṃ bhikkhuṃ ‘‘kena ukkaṇṭhāpitosī’’ti pucchitvā ‘‘purāṇadutiyikāyā’’ti vutte ‘‘na esā kho, bhikkhu, idāneva tava anatthakārikā, pubbepi tvaṃ etaṃ nissāya jhānā parihāyitvā mahāvināsaṃ patto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇamahāsālakule nibbattitvā vayappatto uggahitasippo isipabbajjaṃ pabbijitvā jhānābhiññā nibbattetvā himavantapadese vāsaṃ kappesi. Alambusājātake vuttanayeneva taṃ paṭicca ekā migī gabbhaṃ paṭilabhitvā puttaṃ vijāyi, ‘‘isisiṅgo’’tvevassa nāmaṃ ahosi. Atha naṃ pitā vayappattaṃ pabbājetvā kasiṇaparikammaṃ uggaṇhāpesi. So nacirasseva jhānābhiññā uppādetvā jhānasukhena kīḷi, ghoratapo paramadhitindriyo ahosi. Tassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘upāyenassa sīlaṃ bhindissāmī’’ti tīṇi saṃvaccharāni sakalakāsiraṭṭhe vuṭṭhiṃ nivāresi, raṭṭhaṃ aggidaḍḍhaṃ viya ahosi. Sasse asampajjamāne dubbhikkhapīḷitā manussā sannipatitvā rājaṅgaṇe upakkosiṃsu. Atha ne rājā vātapāne ṭhito ‘‘kiṃ eta’’nti pucchi. ‘‘Mahārāja, tīṇi saṃvaccharāni devassa avassantattā sakalaraṭṭhaṃ uddayhati, manussā dukkhitā, devaṃ vassāpehi, devā’’ti. Rājā sīlaṃ samādiyitvā uposathaṃ upavasantopi vassaṃ vassāpetuṃ nāsakkhi.

Tasmiṃ kāle sakko aḍḍharattasamaye tassa sirigabbhaṃ pavisitvā ekobhāsaṃ katvā vehāse aṭṭhāsi. Rājā taṃ disvā ‘‘kosi tva’’nti pucchi. ‘‘Sakkohamasmī’’ti. ‘‘Kenatthenāgatosī’’ti? ‘‘Vassati te, mahārāja , raṭṭhe devo’’ti? ‘‘Na vassatī’’ti. ‘‘Jānāsi panassa avassanakāraṇa’’nti? ‘‘Na jānāmi, sakkā’’ti. ‘‘Mahārāja, himavantapadese isisiṅgo nāma tāpaso paṭivasati ghoratapo paramadhitindriyo. So nibaddhaṃ deve vassante kujjhitvā ākāsaṃ olokesi, tasmā devo na vassatī’’ti. ‘‘Idāni panettha kiṃ kātabba’’nti? ‘‘Tassa tape bhinne devo vassissatī’’ti. ‘‘Ko panassa tapaṃ bhindituṃ samattho’’ti? ‘‘Dhītā te, mahārāja, niḷinikā samatthā, taṃ pakkosāpetvā ‘asukaṭṭhānaṃ nāma gantvā tāpasassa tapaṃ bhindāhī’ti pesehī’’ti. Evaṃ so rājānaṃ anusāsitvā sakaṭṭhānameva agamāsi. Rājā punadivase amaccehi saddhiṃ mantetvā dhītaraṃ pakkosāpetvā paṭhamaṃ gāthamāha –

1.

‘‘Uddayhate janapado, raṭṭhañcāpi vinassati;

Ehi niḷinike gaccha, taṃ me brāhmaṇamānayā’’ti.

Tattha taṃ meti taṃ mama anatthakāriṃ brāhmaṇaṃ attano vasaṃ ānehi, kilesarativasenassa sīlaṃ bhindāhīti.

Taṃ sutvā sā dutiyaṃ gāthamāha –

2.

‘‘Nāhaṃ dukkhakkhamā rāja, nāhaṃ addhānakovidā;

Kathaṃ ahaṃ gamissāmi, vanaṃ kuñjarasevita’’nti.

Tattha dukkhakkhamāti ahaṃ, mahārāja, dukkhassa khamā na homi, addhānampi na jānāmi, sāhaṃ kathaṃ gamissāmīti.

Tato rājā dve gāthāyo abhāsi –

3.

‘‘Phītaṃ janapadaṃ gantvā, hatthinā ca rathena ca;

Dārusaṅghāṭayānena, evaṃ gaccha niḷinike.

4.

‘‘Hatthiassarathe pattī, gacchevādāya khattiye;

Taveva vaṇṇarūpena, vasaṃ tamānayissasī’’ti.

Tattha dārusaṅghāṭayānenāti, amma, niḷinike na tvaṃ padasā gamissasi, phītaṃ pana subhikkhaṃ khemaṃ attano janapadaṃ hatthivāhanehi ca rathavāhanehi ca gantvā tato parampi ajjhokāse paṭicchannena vayhādinā udakaṭṭhāne nāvāsaṅkhātena dārusaṅghāṭayānena gaccha. Vaṇṇarūpenāti evaṃ akilamamānā gantvā tava vaṇṇena ceva rūpasampadāya ca taṃ brāhmaṇaṃ attano vasaṃ ānayissasīti.

Evaṃ so dhītarā saddhiṃ akathetabbampi raṭṭhaparipālanaṃ nissāya kathesi. Sāpi ‘‘sādhū’’ti sampaṭicchi. Athassā sabbaṃ dātabbayuttakaṃ datvā amaccehi saddhiṃ uyyojesi. Amaccā taṃ ādāya paccantaṃ patvā tattha khandhāvāraṃ nivāsāpetvā rājadhītaraṃ ukkhipāpetvā vanacarakena desitena maggena himavantaṃ pavisitvā pubbaṇhasamaye tassa assamapadassa samīpaṃ pāpuṇiṃsu. Tasmiṃ khaṇe bodhisatto puttaṃ assamapade nivāsāpetvā sayaṃ phalāphalatthāya araññaṃ paviṭṭho hoti. Vanacarako sayaṃ assamaṃ agantvā tassa pana dassanaṭṭhāne ṭhatvā niḷinikāya taṃ dassento dve gāthā abhāsi –

5.

‘‘Kadalīdhajapaññāṇo, ābhujīparivārito;

Eso padissati rammo, isisiṅgassa assamo.

6.

‘‘Eso aggissa saṅkhāto, eso dhūmo padissati;

Maññe no aggiṃ hāpeti, isisiṅgo mahiddhiko’’ti.

Tattha kadalīsaṅkhātā dhajā paññāṇaṃ assāti kadalīdhajapaññāṇo. Ābhujīparivāritoti bhujapattavanaparikkhitto. Saṅkhātoti eso aggi assa isisiṅgassa jhānena saṅkhāto paccakkhagato jalati. Maññe no agginti aggiṃ no hāpeti juhati paricaratīti maññāmi.

Amaccāpi bodhisattassa araññaṃ paviṭṭhavelāya assamaṃ parivāretvā ārakkhaṃ ṭhapetvā rājadhītaraṃ isivesaṃ gāhāpetvā suvaṇṇacīrakena nivāsanapārupanaṃ katvā sabbālaṅkārehi alaṅkaritvā tantubaddhaṃ cittageṇḍukaṃ gāhāpetvā assamapadaṃ pesetvā sayaṃ bahi rakkhantā aṭṭhaṃsu. Sā tena geṇḍukena kīḷantī caṅkamakoṭiyaṃ otari. Tasmiṃ khaṇe isisiṅgo paṇṇasāladvāre pāsāṇaphalake nisinno hoti. So taṃ āgacchantiṃ disvā bhītatasito uṭṭhāya paṇṇasālaṃ pavisitvā aṭṭhāsi . Sāpissa paṇṇasāladvāraṃ gantvā kīḷiyeva. Satthā tañca tato uttari ca atthaṃ pakāsento tisso gāthā abhāsi –

7.

‘‘Tañca disvāna āyantiṃ, āmuttamaṇikuṇḍalaṃ;

Isisiṅgo pāvisi bhīto, assamaṃ paṇṇachādanaṃ.

8.

‘‘Assamassa ca sā dvāre, geṇḍukenassa kīḷati;

Vidaṃsayantī aṅgāni, guyhaṃ pakāsitāni ca.

9.

‘‘Tañca disvāna kīḷantiṃ, paṇṇasālagato jaṭī;

Assamā nikkhamitvāna, idaṃ vacanamabravī’’ti.

Tattha geṇḍukenassāti assa isisiṅgassa assamadvāre geṇḍukena kīḷati. Vidaṃsayantīti dassentī. Guyhaṃ pakāsitāni cāti guyhañca rahassaṅgaṃ pakāsitāni ca pākaṭāni mukhahatthādīni. Abravīti so kira paṇṇasālāya ṭhatvā cintesi – ‘‘sacāyaṃ yakkho bhaveyya, paṇṇasālaṃ pavisitvā maṃ murumurāpetvā khādeyya, nāyaṃ yakkho, tāpaso bhavissatī’’ti assamā nikkhamitvā pucchanto gāthamāha –

10.

‘‘Ambho ko nāma so rukkho, yassa tevaṃgataṃ phalaṃ;

Dūrepi khittaṃ pacceti, na taṃ ohāya gacchatī’’ti.

Tattha yassa tevaṃgataṃ phalanti yassa tava rukkhassa evaṃgatikaṃ manoramaṃ phalaṃ. Ko nāma so rukkhoti citrageṇḍukassa adiṭṭhapubbattā ‘‘rukkhaphalena tena bhavitabba’’nti maññamāno evaṃ pucchati.

Athassa sā rukkhaṃ ācikkhantī gāthamāha –

11.

‘‘Assamassa mama brahme, samīpe gandhamādane;

Bahavo tādisā rukkhā, yassa tevaṃgataṃ phalaṃ;

Dūrepi khittaṃ pacceti, na maṃ ohāya gacchatī’’ti.

Tattha samīpe gandhamādaneti gandhamādanapabbate mama assamassa samīpe. Yassa tevaṃgatanti yassa evaṃgataṃ, ta-kāro byañjanasandhikaroti.

Iti sā musāvādaṃ abhāsi. Itaropi saddahitvā ‘‘tāpaso eso’’ti saññāya paṭisanthāraṃ karonto gāthamāha –

12.

‘‘Etū bhavaṃ assamimaṃ adetu, pajjañca bhakkhañca paṭiccha dammi;

Idamāsanaṃ atra bhavaṃ nisīdatu, ito bhavaṃ mūlaphalāni bhuñjatū’’ti.

Tattha assamimanti assamaṃ imaṃ bhavaṃ pavisatu. Adetūti yathāsannihitaṃ āhāraṃ paribhuñjatu. Pajjanti pādabbhañjanaṃ. Bhakkhanti madhuraphalāphalaṃ. Paṭicchāti paṭiggaṇha. Idamāsananti paviṭṭhakāle evamāha.

Tassā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdantiyā suvaṇṇacīrake dvidhā gate sarīraṃ appaṭicchannaṃ ahosi. Tāpaso mātugāmasarīrassa adiṭṭhapubbattā taṃ disvā ‘‘vaṇṇo eso’’ti saññāya evamāha –

13.

‘‘Kiṃ te idaṃ ūrūnamantarasmiṃ, supicchitaṃ kaṇharivappakāsati;

Akkhāhi me pucchito etamatthaṃ, kose nu te uttamaṅgaṃ paviṭṭha’’nti.

Tattha supicchitanti dvinnaṃ ūrūnaṃ samāgamakāle suphusitaṃ sippipuṭamukhasaṇṭhānaṃ. Subhalakkhaṇena hi asamannāgatāya taṃ ṭhānaṃ āvāṭadhātukaṃ hoti, samannāgatāya abbhunnataṃ sippipuṭamukhasaṇṭhānaṃ. Kaṇharivappakāsatīti ubhosu passesu kāḷakaṃ viya khāyati. Kose nu te uttamaṅgaṃ paviṭṭhanti tava uttamaṅgaṃ liṅgasaṇṭhānaṃ na paññāyati, kiṃ nu taṃ tava sarīrasaṅkhāte kose paviṭṭhanti pucchati.

Atha naṃ sā vañcayantī gāthādvayamāha –

14.

‘‘Ahaṃ vane mūlaphalesanaṃ caraṃ, āsādayiṃ acchaṃ sughorarūpaṃ;

So maṃ patitvā sahasājjhapatto, panujja maṃ abbahi uttamaṅgaṃ.

15.

‘‘Svāyaṃ vaṇo khajjati kaṇḍuvāyati, sabbañca kālaṃ na labhāmi sātaṃ;

Paho bhavaṃ kaṇḍumimaṃ vinetuṃ, kurutaṃ bhavaṃ yācito brāhmaṇattha’’nti.

Tattha āsādayinti ghaṭṭesiṃ, āgacchantaṃ disvā leḍḍunā paharinti attho. Patitvāti upadhāvitvā. Sahasājjhappattoti mamaṃ sahasā ajjhappatto sampatto. Panujjāti atha maṃ potetvā. Abbahīti mukhena mama uttamaṅgaṃ luñcitvā pakkāmi, tato paṭṭhāya imasmiṃ ṭhāne vaṇo jāto. Svāyanti so ayaṃ tato paṭṭhāya mayhaṃ vaṇo khajjati ceva kaṇḍuvañca karoti, tappaccayā sāhaṃ sabbakālaṃ kāyikacetasikasukhaṃ na labhāmi. Pahoti pahu samattho. Brāhmaṇatthanti bhavaṃ mayā yācito imaṃ brāhmaṇassa atthaṃ karotu, idaṃ me dukkhaṃ harāhīti vadati.

So tassā musāvādaṃ ‘‘sabhāvo’’ti saddahitvā ‘‘sace te evaṃ sukhaṃ hoti, karissāmī’’ti taṃ padesaṃ oloketvā anantaraṃ gāthamāha –

16.

‘‘Gambhīrarūpo te vaṇo salohito, apūtiko vaṇagandho mahā ca;

Karomi te kiñci kasāyayogaṃ, yathā bhavaṃ paramasukhī bhaveyyā’’ti.

Tattha salohitoti rattobhāso. Apūtikoti pūtimaṃsarahito. Vaṇagandhoti thokaṃ duggandho. Kasāyayoganti ahaṃ keci rukkhakasāye gahetvā tava ekaṃ kasāyayogaṃ karomīti.

Tato niḷinikā gāthamāha

17.

‘‘Na mantayogā na kasāyayogā, na osadhā brahmacāri kamanti;

Yaṃ te mudu tena vinehi kaṇḍuṃ, yathā ahaṃ paramasukhī bhaveyya’’nti.

Tattha kamantīti, bho brahmacāri, imasmiṃ mama vaṇe neva mantayogā, na kasāyayogā, na pupphaphalādīni osadhāni kamanti, anekavāraṃ katehipi tehi etassa phāsukabhāvo na bhūtapubbo. Yaṃ pana te etaṃ mudu aṅgajātaṃ, tena ghaṭṭiyamānasseva tassa kaṇḍu na hoti, tasmā tena vinehi kaṇḍunti.

So ‘‘saccaṃ eso bhaṇatī’’ti sallakkhetvā ‘‘methunasaṃsaggena sīlaṃ bhijjati, jhānaṃ antaradhāyatī’’ti ajānanto mātugāmassa adiṭṭhapubbattā methunadhammassa ca ajānanabhāvena ‘‘bhesajja’’nti vadantiyā tāya methunaṃ paṭisevi. Tāvadevassa sīlaṃ bhijji, jhānaṃ parihāyi. So dve tayo vāre saṃsaggaṃ katvā kilanto hutvā nikkhamitvā saraṃ oruyha nhatvā paṭippassaddhadaratho āgantvā paṇṇasālāyaṃ nisīditvā punapi taṃ ‘‘tāpaso’’ti maññamāno vasanaṭṭhānaṃ pucchanto gāthamāha –

18.

‘‘Ito nu bhoto katamena assamo, kacci bhavaṃ abhiramasi araññe;

Kacci nu te mūlaphalaṃ pahūtaṃ, kacci bhavantaṃ na vihiṃsanti vāḷā’’ti.

Tattha katamenāti ito katamena disābhāgena bhoto assamo. Bhavanti ālapanametaṃ.

Tato niḷinikā catasso gāthāyo abhāsi –

19.

‘‘Ito ujuṃ uttarāyaṃ disāyaṃ, khemā nadī himavatā pabhāvī;

Tassā tīre assamo mayha rammo, aho bhavaṃ assamaṃ mayhaṃ passe.

20.

‘‘Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Samantato kimpurisābhigītaṃ, aho bhavaṃ assamaṃ mayhaṃ passe.

21.

‘‘Tālā ca mūlā ca phalā ca mettha, vaṇṇena gandhena upetarūpaṃ;

Taṃ bhūmibhāgehi upetarūpaṃ, aho bhavaṃ assamaṃ mayhaṃ passe.

22.

‘‘Phalā ca mūlā ca pahūtamettha, vaṇṇena gandhena rasenupetā;

Āyanti ca luddakā taṃ padesaṃ, mā me tato mūlaphalaṃ ahāsu’’nti.

Tattha uttarāyanti uttarāya. Khemāti evaṃnāmikā nadī. Himavatā pabhāvīti himavantato pavattati. Ahoti patthanatthe nipāto. Uddālakāti vātaghātakā. Kimpurisābhigītanti samantato parivāretvā madhurasaddena gāyantehi kimpurisehi abhigītaṃ. Tālā ca mūlā ca phalā ca metthāti ettha mama assame pāsādikā tālarukkhā ca tesaññeva vaṇṇagandhādisampannā kandasaṅkhātā mūlā ca phalā ca. Pahūtametthāti nānārukkhaphalā ca rukkhavallimūlā ca pahūtā ettha. Mā me tatoti taṃ mama assamapadaṃ sambahulā luddakā āgacchanti, mayā cettha āharitvā ṭhapitaṃ bahu madhurasamūlaphalāphalaṃ atthi, te mayi cirāyante mūlaphalāphalaṃ hareyyuṃ. Te tato mama mūlaphalāphalaṃ mā hariṃsu, tasmā sacepi mayā saddhiṃ āgantukāmo, ehi, no ce, ahaṃ gamissāmīti āha.

Taṃ sutvā tāpaso yāva pitu āgamanā adhivāsāpetuṃ gāthamāha –

23.

‘‘Pitā mamaṃ mūlaphalesanaṃ gato, idāni āgacchati sāyakāle;

Ubhova gacchāmase assamaṃ taṃ, yāva pitā mūlaphalato etū’’ti.

Tattha ubhova gacchāmaseti mama pitu ārocetvā ubhova gamissāma.

Tato sā cintesi – ‘‘ayaṃ tāva araññeva vaḍḍhitabhāvena mama itthibhāvaṃ na jānāti, pitā panassa maṃ disvāva jānitvā ‘tvaṃ idha kiṃ karosī’ti kājakoṭiyā paharitvā sīsampi me bhindeyya, tasmiṃ anāgateyeva mayā gantuṃ vaṭṭati, āgamanakammampi me niṭṭhita’’nti. Sā tassa āgamanūpāyaṃ ācikkhantī itaraṃ gāthamāha –

24.

‘‘Aññe bahū isayo sādhurūpā, rājīsayo anumagge vasanti;

Teyeva pucchesi mamassamaṃ taṃ, te taṃ nayissanti mamaṃ sakāse’’ti.

Tattha rājīsayoti, samma, mayā na sakkā cirāyituṃ, aññe pana sādhusabhāvā rājisayo ca brāhmaṇisayo ca anumagge mama assamamaggapasse vasanti, ahaṃ tesaṃ ācikkhitvā gamissāmi, tvaṃ te puccheyyāsi, te taṃ mama santikaṃ nayissantīti.

Evaṃ sā attano palāyanūpāyaṃ katvā paṇṇasālato nikkhamitvā taṃ olokentameva ‘‘tvaṃ nivattā’’ti vatvā āgamanamaggeneva amaccānaṃ santikaṃ agamāsi. Te taṃ gahetvā khandhāvāraṃ gantvā anupubbena bārāṇasiṃ pāpuṇiṃsu. Sakkopi taṃ divasameva tussitvā sakalaraṭṭhe devaṃ vassāpesi, tato subhikkhaṃ janapadaṃ ahosi. Isisiṅgatāpasassapi tāya pakkantamattāya eva kāye ḍāho uppajji. So kampanto paṇṇasālaṃ pavisitvā vākacīraṃ pārupitvā socanto nipajji. Bodhisatto sāyaṃ āgantvā puttaṃ apassanto ‘‘kahaṃ nu kho gato’’ti kājaṃ otāretvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā ‘‘tāta, kiṃ karosī’’ti piṭṭhiṃ parimajjanto tisso gāthā abhāsi –

25.

‘‘Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito, kiṃ nu mandova jhāyasi.

26.

‘‘Bhinnāni kaṭṭhāni huto ca aggi, tapanīpi te samitā brahmacārī;

Pīṭhañca mayhaṃ udakañca hoti, ramasi tuvaṃ brahmabhūto puratthā.

27.

‘‘Abhinnakaṭṭhosi anābhatodako, ahāpitaggīsi asiddhabhojano;

Na me tuvaṃ ālapasī mamajja, naṭṭhaṃ nu kiṃ cetasikañca dukkha’’nti.

Tattha bhinnānīti araññato uddhaṭāni. Na hāpitoti na jalito. Bhinnānīti pubbe tayā mamāgamanavelāya kaṭṭhāni uddhaṭāneva honti. Huto ca aggīti aggi ca huto hoti. Tapanīti visibbanaaggisaṅkhātā tapanīpi te samitāva sayameva saṃvidahitāva hoti. Pīṭhanti mama āsanatthāya pīṭhañca paññattameva hoti. Udakañcāti pādadhovanaudakampi upaṭṭhāpitameva hoti. Brahmabhūtoti tuvampi ito puratthā seṭṭhabhūto imasmiṃ assame abhiramasi. Abhinnakaṭṭhosīti so dāni ajja anuddhaṭakaṭṭhosi. Asiddhabhojanoti na te kiñci amhākaṃ kandamūlaṃ vā paṇṇaṃ vā seditaṃ. Mamajjāti, mama putta, ajja na me tvaṃ ālapasi. Naṭṭhaṃ nu kinti kiṃ nu te naṭṭhaṃ vā, kiṃ cetasikaṃ vā dukkhaṃ, akkhāhi me nipannakāraṇanti pucchati.

So pitu vacanaṃ sutvā taṃ kāraṇaṃ kathento āha –

28.

‘‘Idhāgamā jaṭilo brahmacārī, sudassaneyyo sutanū vineti;

Nevātidīgho na panātirasso, sukaṇhakaṇhacchadanehi bhoto.

29.

‘‘Amassujāto apurāṇavaṇṇī, ādhārarūpañca panassa kaṇṭhe;

Dve yamā gaṇḍā ure sujātā, suvaṇṇatindukanibhā pabhassarā.

30.

‘‘Mukhañca tassa bhusadassaneyyaṃ, kaṇṇesu lambanti ca kuñcitaggā;

Te jotare carato māṇavassa, suttañca yaṃ saṃyamanaṃ jaṭānaṃ.

31.

‘‘Aññā ca tassa saṃyamāni catasso, nīlā pītā lohitikā ca setā;

Tā piṃsare carato māṇavassa, tiriṭisaṅghāriva pāvusamhi.

32.

‘‘Na mikhalaṃ muñjamayaṃ dhāreti, na santhare no pana pabbajassa;

Tā jotare jaghanantare vilaggā, sateratā vijjurivantalikkhe.

33.

‘‘Akhīlakāni ca avaṇṭakāni, heṭṭhā nabhyā kaṭisamohitāni;

Aghaṭṭitā niccakīḷaṃ karonti, haṃ tāta kiṃrukkhaphalāni tāni.

34.

‘‘Jaṭā ca tassa bhusadassaneyyā, parosataṃ vellitaggā sugandhā;

Dvedhā siro sādhu vibhattarūpo, aho nu kho mayha tathā jaṭāssu.

35.

‘‘Yadā ca so pakirati tā jaṭāyo, vaṇṇena gandhena upetarūpā;

Nīluppalaṃ vātasameritaṃva, tatheva saṃvāti panassamo ayaṃ.

36.

‘‘Paṅko ca tassa bhusadassaneyyo, netādiso yādiso mayhaṃ kāye;

So vāyati erito mālutena, vanaṃ yathā aggagimhe suphullaṃ.

37.

‘‘Nihanti so rukkhaphalaṃ pathabyā, sucittarūpaṃ ruciraṃ dassaneyyaṃ;

Khittañca tassa punarehi hatthaṃ, haṃ tāta kiṃrukkhaphalaṃ nu kho taṃ.

38.

‘‘Dantā ca tassa bhusadassaneyyā, suddhā samā saṅkhavarūpapannā;

Mano pasādenti vivariyamānā, na hi nūna so sākamakhādi tehi.

39.

‘‘Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ, ujuṃ anuddhataṃ acapalamassa bhāsitaṃ;

Rudaṃ manuññaṃ karavīkasussaraṃ, hadayaṅgamaṃ rañjayateva me mano.

40.

‘‘Bindussaro nātivisaṭṭhavākyo, na nūna sajjhāyamatippayutto;

Icchāmi bho taṃ punadeva daṭṭhuṃ, mitto hi me māṇavohu puratthā.

41.

‘‘Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ, puthū sujātaṃ kharapattasannibhaṃ;

Teneva maṃ uttariyāna māṇavo, vivaritaṃ ūruṃ jaghanena piḷayi.

42.

‘‘Tapanti ābhanti virocare ca, sateratā vijjurivantalikkhe;

Bāhā mudū añjanalomasādisā, vicitravaṭṭaṅgulikāssa sobhare.

43.

‘‘Akakkasaṅgo na ca dīghalomo, nakhāssa dīghā api lohitaggā;

Mudūhi bāhāhi palissajanto, kalyāṇarūpo ramayaṃ upaṭṭhahi.

44.

‘‘Dumassa tūlūpanibhā pabhassarā, suvaṇṇakambutalavaṭṭasucchavi;

Hatthā mudū tehi maṃ samphusitvā, ito gato tena maṃ dahanti tāta.

45.

‘‘Na nūna so khārividhaṃ ahāsi, na nūna so kaṭṭhāni sayaṃ abhañji;

Na nūna so hanti dume kuṭhāriyā, na hissa hatthesu khilāni atthi.

46.

‘‘Accho ca kho tassa vaṇaṃ akāsi, so maṃbravi ‘sukhitaṃ maṃ karohi’;

Tāhaṃ kariṃ tena mamāsi sokhyaṃ, so cabravi ‘sukhitosmī’ti brahme.

47.

‘‘Ayañca te māluvapaṇṇasanthatā, vikiṇṇarūpāva mayā ca tena ca;

Kilantarūpā udake ramitvā, punappunaṃ paṇṇakuṭiṃ vajāma.

48.

‘‘Na majja mantā paṭibhanti tāta, na aggihuttaṃ napi yaññatantaṃ;

Na cāpi te mūlaphalāni bhuñje, yāva na passāmi taṃ brahmacāriṃ.

49.

‘‘Addhā pajānāsi tuvampi tāta, yassaṃ disaṃ vasate brahmacārī;

Taṃ maṃ disaṃ pāpaya tāta khippaṃ, mā te ahaṃ amarimassamamhi.

50.

‘‘Vicitraphullañhi vanaṃ sutaṃ mayā, dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;

Taṃ maṃ vanaṃ pāpaya tāta khippaṃ, purā te pāṇaṃ vijahāmi assame’’ti.

Tattha idhāgamāti, tāta, imaṃ assamapadaṃ āgato. Sudassaneyyoti suṭṭhu dassaneyyo. Sutanūti suṭṭhu tanuko nātikiso nātithūlo . Vinetīti attano sarīrappabhāya assamapadaṃ ekobhāsaṃ viya vineti pūreti. Sukaṇhakaṇhacchadanehi bhototi, tāta, tassa bhoto sukaṇhehi kaṇhacchadanehi bhamaravaṇṇehi kesehi sukaṇhasīsaṃ sumajjitamaṇimayaṃ viya khāyati. Amassūjātoti na tāvassa massu jāyati, taruṇoyeva. Apurāṇavaṇṇīti acirapabbajito. Ādhārarūpañca panassa kaṇṭheti kaṇṭhe ca panassa amhākaṃ bhikkhābhājanaṭṭhapanaṃ pattādhārasadisaṃ piḷandhanaṃ atthīti muttāhāraṃ sandhāya vadati. Gaṇḍāti thane sandhāyāha. Ure sujātāti uramhi sujātā. ‘‘Urato’’tipi pāṭho. Pabhassarāti pabhāsampannā. ‘‘Pabhāsare’’tipi pāṭho, obhāsantīti attho.

Bhusadassaneyyanti ativiya dassanīyaṃ. Kuñcitaggāti sīhakuṇḍalaṃ sandhāya vadati. Suttañcāti yaṃ tassa jaṭābandhanasuttaṃ, tampi jotati pabhaṃ muñcati. ‘‘Saṃyamāni catasso’’ti iminā maṇisuvaṇṇapavāḷarajatamayāni cattāri piḷandhanāni dasseti . Tā piṃsareti tāni piḷandhanāni pāvusamhi pavuṭṭhe deve tiriṭisaṅghā viya viravanti. Mikhalanti mekhalaṃ, ayameva vā pāṭho. Idaṃ nivatthakañcanacīrakaṃ sandhāyāha. Na santhareti na vāke. Idaṃ vuttaṃ hoti – tāta, yathā mayaṃ tiṇamayaṃ vā vākamayaṃ vā cīrakaṃ dhārema, na tathā so, so pana suvaṇṇacīrakaṃ dhāretīti. Akhīlakānīti atacāni nippaṇṇāni. Kaṭisamohitānīti kaṭiyaṃ baddhāni. Niccakīḷaṃ karontīti aghaṭṭitānipi niccakālaṃ kīḷāyanti. Haṃ, tātāti hambho, tāta. Kiṃ rukkhaphalāni tānīti tāni tassa māṇavassa suttāruḷhāni kaṭiyaṃ baddhāni katararukkhaphalāni nāmāti maṇisaṅghāṭiṃ sandhāyāha.

Jaṭāti jaṭāmaṇḍalākārena baddharatanamissakakesavaṭṭiyo sandhāyāha. Vellitaggāti kuñcitaggā. Dvedhāsiroti tassa sīsaṃ dvedhā katvā baddhānaṃ jaṭānaṃ vasena suṭṭhu vibhattarūpaṃ. Tathāti yathā tassa māṇavassa jaṭā, tathā tumhehi mama na baddhā, aho vata mamapi tathā assūti patthento āha. Upetarūpāti upetasabhāvā. Vātasameritaṃvāti yathā nāma nīluppalaṃ vātena samīritaṃ, tatheva ayaṃ imasmiṃ vanasaṇḍe assamo saṃvāti. Netādisoti, tāta, yādiso mama kāye paṅko, netādiso tassa sarīre. So hi dassanīyo ceva sugandho ca. Aggagimheti vasantasamaye.

Nihantīti paharati. Kiṃ rukkhaphalaṃ nu kho tanti katararukkhassa nu kho taṃ phalaṃ. Saṅkhavarūpapannāti sudhotasaṅkhapaṭibhāgā. Na hi nūna so sākamakhādi tehīti na nūna so māṇavo mayaṃ viya tehi dantehi rukkhapaṇṇāni ceva mūlaphalāphalāni ca khādi. Amhākañhi tāni khādantānaṃ sabalā paṇṇavaṇṇā dantāti dīpeti.

Akakkasanti, tāta, tassa bhāsitaṃ apharusaṃ agaḷitaṃ, punappunaṃ vadantassāpi madhuratāya muhuṃ muduṃ, apamussatāya ujuṃ, avikkhittatāya anuddhaṭaṃ, patiṭṭhitatāya acapalaṃ. Rudanti bhāsamānassa sarasaṅkhātaṃ rudampi manoharaṃ karavīkassa viya sussaraṃ sumadhuraṃ. Rañjayatevāti mama mano rañjatiyeva. Bindussaroti piṇḍitassaro. Māṇavohūti so hi māṇavo puratthā mama mitto ahu.

Susandhi sabbattha vimaṭṭhimaṃ vaṇanti tāta tassa māṇavassa ūrūnaṃ antare ekaṃ vaṇaṃ atthi, taṃ susandhi suphusitaṃ sippipuṭamukhasadisaṃ, sabbattha vimaṭṭhaṃ samantato maṭṭhaṃ. Puthūti mahantaṃ. Sujātanti susaṇṭhitaṃ. Kharapattasannibhanti supupphitapadumamakuḷasannibhaṃ. Uttariyānāti uttaritvā avattharitvā. Piḷayīti pīḷesi. Tapantīti tassa māṇavassa sarīrato niccharantā suvaṇṇavaṇṇaraṃsiyo jalanti obhāsanti virocanti ca. Bāhāti bāhāpissa mudū. Añjanalomasādisāti añjanasadisehi lomehi samannāgatā. Vicitravaṭṭaṅgulikāssa sobhareti hatthāpissa varalakkhaṇavicitrāhi pavālaṅkurasadisāhi vaṭṭaṅgulīhi samannāgatā sobhanti.

Akakkasaṅgoti kacchupīḷakādirahitaaṅgapaccaṅgo. Ramayaṃ upaṭṭhahīti maṃ ramayanto upaṭṭhahi paricari. Tūlūpanibhāti mudubhāvassa upamā. Suvaṇṇakambutalavaṭṭasucchavīti suvaṇṇamayaṃ ādāsatalaṃ viya vaṭṭā ca succhavi ca, parimaṇḍalatalā ceva sundaracchavi cāti attho. Samphusitvāti suṭṭhu phusitvā attano hatthasamphassaṃ mama sarīre pharāpetvā. Ito gatoti mama olokentasseva ito gato. Tena maṃ dahantīti tena tassa hatthasamphassena idāni maṃ dahanti. Tathā hi tassa gatakālato paṭṭhāya mama sarīre ḍāho uṭṭhito, tenamhi domanassappatto nipannoti.

Nanūna so khārividhanti, tāta, nūna so māṇavo na khāribhāraṃ ukkhipitvā vicari. Khilānīti kilāni, ‘‘ayameva vā pāṭho. Sokhyanti sukhaṃ. Māluvapaṇṇasanthatā vikiṇṇarūpāvāti, tāta, ayaṃ tava māluvapaṇṇasanthatā ajja mayā ca tena ca aññamaññaṃ parāmasanāliṅganavasena parivattantehi vikiṇṇā viya ākulabyākulā jātā. Punappunaṃ paṇṇakuṭiṃ vajāmāti, tāta, ahañca so ca abhiramitvā kilantarūpā paṇṇasālato nikkhamitvā udakaṃ pavisitvā ramitvā vigatadarathā punappunaṃ imameva kuṭiṃ pavisāmāti vadati.

Na majja mantāti ajja mama tassa gatakālato paṭṭhāya neva mantā paṭibhanti na upaṭṭhahanti na ruccanti. Na aggihuttaṃ napi yaññatantanti mahābrahmuno ārādhanatthāya kattabbahomavidhūpanādiyaññakiriyāpi me na paṭibhāti na upaṭṭhāti na ruccati. Na cāpi teti tayā ābhatamūlaphalāphalānipi na bhuñjāmi. Yassaṃ disanti yassaṃ disāyaṃ. Vananti tassa māṇavassa assamaṃ parivāretvā ṭhitavananti.

Tassevaṃ vilapantassa taṃ vilāpaṃ sutvā mahāsatto ‘‘ekāya itthiyā imassa sīlaṃ bhinnaṃ bhavissatī’’ti ñatvā taṃ ovadanto cha gāthāyo abhāsi –

51.

‘‘Imasmāhaṃ jotirase vanamhi, gandhabbadevaccharasaṅghasevite;

Isīnamāvāse sanantanamhi, netādisaṃ aratiṃ pāpuṇetha.

52.

‘‘Bhavanti mittāni atho na honti, ñātīsu mittesu karonti pemaṃ;

Ayañca jammo kissa vā niviṭṭho, yo neva jānāti ‘kutomhi āgato’.

53.

‘‘Saṃvāsena hi mittāni, sandhīyanti punappunaṃ;

Sveva mitto asaṃgantu, asaṃvāsena jīrati.

54.

‘‘Sace tuvaṃ dakkhasi brahmacāriṃ, sace tuvaṃ sallape brahmacārinā;

Sampannasassaṃva mahodakena, tapoguṇaṃ khippamimaṃ pahissasi.

55.

‘‘Punapi ce dakkhasi brahmacāriṃ, punapi ce sallape brahmacārinā;

Sampannasassaṃva mahodakena, usmāgataṃ khippamimaṃ pahissasi.

56.

‘‘Bhūtāni hetāni caranti tāta, virūparūpena manussaloke;

Na tāni sevetha naro sapañño, āsajja naṃ nassati brahmacārī’’ti.

Tattha imasmāti imasmiṃ. Hanti nipātamattaṃ. Jotiraseti hūyamānassa jotino raṃsiobhāsite. Sanantanamhīti porāṇake. Pāpuṇethāti pāpuṇeyya. Idaṃ vuttaṃ hoti – tāta, evarūpe vane vasanto yaṃ aratiṃ tvaṃ patto, etādisaṃ na pāpuṇeyya paṇḍito kulaputto, pattuṃ nārahatīti attho.

‘‘Bhavantī’’ti imaṃ gāthaṃ mahāsatto antogatameva bhāsati. Ayamettha adhippāyo – loke sattānaṃ mittāni nāma hontipi na hontipi tattha yesaṃ honti, te attano ñātīsu ca mittesu ca pemaṃ karonti. Ayañca jammoti migasiṅgo lāmako. Kissa vā niviṭṭhoti kena nāma kāraṇena tasmiṃ mātugāme mittasaññāya niviṭṭho, so migiyā kucchismiṃ nibbattitvā araññe vaḍḍhitattā ‘‘kutomhi āgato’’ti attano āgataṭṭhānamattampi na jānāti, pageva ñātimitteti.

Punappunanti, tāta, mittāni nāma punappunaṃ saṃvāsena saṃsevanena sandhīyanti ghaṭīyanti. Sveva mittoti so eva mitto asaṃgantu asamāgacchantassa purisassa tena asamāgamasaṅkhātena asaṃvāsena jīrati vinassati . Saceti tasmā, tāta, sace tvaṃ punapi taṃ dakkhasi, tena vā sallapissasi, atha yathā nāma nipphannasassaṃ mahoghena harīyati, evaṃ imaṃ attano tapoguṇaṃ pahissasi hāressasīti attho. Usmāgatanti samaṇatejaṃ.

Virūparūpenāti vividharūpena. Idaṃ vuttaṃ hoti – tāta, manussalokasmiñhi etāni yakkhinisaṅkhātāni bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṃ gate khādituṃ caranti, tāni sapañño naro na sevetha. Tādisañhi bhūtaṃ āsajja naṃ patvā nassati brahmacārī, diṭṭhosi tāya yakkhiniyā na khāditoti puttaṃ ovadi.

So pitu kathaṃ sutvā ‘‘yakkhinī kira sā’’ti bhīto cittaṃ nivattetvā ‘‘tāta, etto na gamissāmi, khamatha me’’ti khamāpesi. Sopi naṃ samassāsetvā ‘‘ehi tvaṃ, māṇava, mettaṃ bhāvehi, karuṇaṃ, muditaṃ, upekkha’’nti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā puna jhānābhiññā nibbattesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā niḷinikā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā pana ahameva ahosinti.

Niḷinikājātakavaṇṇanā paṭhamā.

[527] 2. Ummādantījātakavaṇṇanā

Nivesanaṃ kassanudaṃ sunandāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kirekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ uttamarūpadharaṃ itthiṃ oloketvā paṭibaddhacitto hutvā cittaṃ nivattetuṃ asakkonto vihārameva āgantvā tato paṭṭhāya sallaviddho viya rāgāturo bhantamigapaṭibhāgo kiso dhamanīsanthatagatto uppaṇḍuppaṇḍukajāto anabhirato ekiriyāpathepi cittassādaṃ alabhanto ācariyavattādīni pahāya uddesaparipucchākammaṭṭhānānuyogarahito vihāsi. So sahāyabhikkhūhi ‘‘pubbe tvaṃ, āvuso, santindriyo vippasannamukhavaṇṇo, idāni no tathā, kiṃ nu kho kāraṇa’’nti puṭṭho, ‘‘āvuso, anabhiratomhī’’ti āha. Atha naṃ te ‘‘abhiramāvuso, sāsane, buddhuppādo nāma dullabho, tathā saddhammassavanaṃ manussapaṭilābho ca, so tvaṃ manussapaṭilābhaṃ paṭilabhitvā dukkhassantakiriyaṃ patthayamāno assumukhaṃ ñātijanaṃ pahāya saddhāya pabbajitvā kiṃkāraṇā kilesavasaṃ yāsi, kilesā nāmete gaṇḍuppādakapāṇakaṃ upādāya sabbabālajanasādhāraṇā, ye tesaṃ vatthubhūtā, tepi appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā, maṃsapesūpamā kāmā, tiṇukkūpamā kāmā, aṅgārakāsūpamā kāmā, supinakūpamā kāmā, yācitakūpamā kāmā, rukkhaphalūpamā kāmā, asisūnūpamā kāmā, sattisūlūpamā kāmā, sappasirūpamā kāmā, aggikkhandhūpamā kāmā, tvaṃ nāma evarūpe buddhasāsane pabbajitvā evaṃ anatthakārakānaṃ kilesānaṃ vasaṃ gatosī’’ti ovaditvā attano kathaṃ gāhāpetuṃ asakkontā satthu santikaṃ dhammasabhaṃ netvā ‘‘kiṃ, bhikkhave, anicchamānakaṃ bhikkhuṃ ānayitthā’’ti vutte, ‘‘bhante, ayaṃ kira bhikkhu ukkaṇṭhito’’ti āhaṃsu. Satthā ‘‘saccaṃ kirā’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu porāṇakapaṇḍitā rajjaṃ anusāsantāpi kilese uppanne tassa vasaṃ agantvā cittaṃ nivāretvā na ayuttakaṃ kariṃsū’’ti vatvā atītaṃ āhari.

Atīte siviraṭṭhe ariṭṭhapuranagare sivi nāma rājā rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti, ‘‘sivikumāro’’tvevassa nāmaṃ kariṃsu. Senāpatissapi putto jāyi, ‘‘abhipārako’’tissa nāmaṃ kariṃsu. Te ubhopi sahāyā hutvā abhivaḍḍhantā soḷasavassikā hutvā takkasilaṃ gantvā sippaṃ uggaṇhitvā āgamiṃsu. Rājā puttassa rajjaṃ adāsi. Sopi abhipārakaṃ senāpatiṭṭhāne ṭhapetvā dhammena rajjaṃ kāresi. Tasmiṃyeva nagare tiriṭivacchassa nāma asītikoṭivibhavassa seṭṭhino dhītā nibbatti uttamarūpadharā sobhaggappattā subhalakkhaṇena samannāgatā, tassā nāmaggahaṇadivase ‘‘ummādantī’’ti nāmaṃ kariṃsu. Sā soḷasavassikakāle atikkantamānusavaṇṇā devaccharā viya abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā ahosi. Ye ye puthujjanā taṃ passanti, te te sakabhāvena saṇṭhātuṃ asakkontā surāpānamadamattā viya kilesamadena mattā hutvā satiṃ paccupaṭṭhāpetuṃ samatthā nāma nāhesuṃ.

Athassā pitā tiriṭivaccho rājānaṃ upasaṅkamitvā ‘‘deva, mama gehe itthiratanaṃ uppannaṃ, raññova anucchavikaṃ, lakkhaṇapāṭhake brāhmaṇe pesetvā taṃ vīmaṃsāpetvā yathāruci karohī’’ti āha. Rājā ‘‘sādhū’’ti vatvā brāhmaṇe pesesi. Te seṭṭhigehaṃ gantvā katasakkārasammānā pāyāsaṃ paribhuñjiṃsu. Tasmiṃ khaṇe ummādantī sabbālaṅkārapaṭimaṇḍitā tesaṃ santikaṃ agamāsi. Te taṃ disvā satiṃ paccupaṭṭhāpetuṃ asakkontā kilesamadamattā hutvā attano vippakatabhojanabhāvaṃ na jāniṃsu. Ekacce ālopaṃ gahetvā ‘‘bhuñjissāmā’’ti saññāya sīse ṭhapesuṃ, ekacce upakacchantare khipiṃsu, ekacce bhittiṃ pahariṃsu, sabbeva ummattakā ahesuṃ. Sā te disvā ‘‘ime kira mama lakkhaṇaṃ vīmaṃsissanti, gīvāyaṃ ne gahetvā nīharathā’’ti nīharāpesi. Te maṅkubhūtā rājanivesanaṃ gantvā ummādantiyā kuddhā ‘‘deva, sā itthī kāḷakaṇṇī, na tumhākaṃ anucchavikā’’ti vadiṃsu. Rājā ‘‘kāḷakaṇṇī kirā’’ti na taṃ āṇāpesi. Sā taṃ pavattiṃ sutvā ‘‘ahaṃ kira kāḷakaṇṇīti raññā na gahitā, kāḷakaṇṇiyo nāma na evarūpā hontī’’ti vatvā ‘‘hotu, sace pana taṃ rājānaṃ passissāmi, jānissāmī’’ti tasmiṃ āghātaṃ bandhi. Atha naṃ pitā abhipārakassa adāsi, sā tassa piyā ahosi manāpā.

Kassa pana kammassa nissandena sā evaṃ abhirūpā ahosīti? Rattavatthadānassa nissandenāti. Sā kira atīte bārāṇasiyaṃ daliddakule nibbattitvā ussavadivase puññasampannā itthiyo kusumbharattavatthaṃ nivāsetvā alaṅkatā kīḷantiyo disvā tādisaṃ vatthaṃ nivāsetvā kīḷitukāmā hutvā mātāpitūnaṃ ārocetvā tehi, ‘‘amma, mayaṃ daliddā, kuto no evarūpaṃ vattha’’nti vutte ‘‘tena hi maṃ ekasmiṃ aḍḍhakule bhatiṃ kātuṃ anujānātha , te mama guṇaṃ ñatvā dassantī’’ti vatvā tehi anuññātā ekaṃ kulaṃ upasaṅkamitvā ‘‘kusumbharattavatthena bhatiṃ karomī’’ti āha. Atha naṃ te ‘‘tīṇi saṃvaccharāni kamme kate tava guṇaṃ ñatvā dassāmā’’ti vadiṃsu. Sā ‘‘sādhū’’ti paṭissuṇitvā kammaṃ paṭipajji. Te tassā guṇaṃ ñatvā aparipuṇṇesuyeva tīsu saṃvaccharesu tassā ghanakusumbharattavatthena saddhiṃ aññampi vatthaṃ datvā ‘‘tava sahāyikāhi saddhiṃ gantvā nhatvā nivāsehī’’ti taṃ pesayiṃsu. Sā sahāyikā ādāya gantvā rattavatthaṃ nadītīre ṭhapetvā nhāyi.

Tasmiṃ khaṇe eko kassapadasabalassa sāvako acchinnacīvaro sākhābhaṅgaṃ nivāsetvā ca pārupitvā ca taṃ padesaṃ pāpuṇi. Sā taṃ disvā ‘‘ayaṃ bhadanto acchinnacīvaro bhavissati, pubbepi adinnabhāvena me nivāsanaṃ dullabhaṃ jāta’’nti taṃ vatthaṃ dvidhā phāletvā ‘‘ekaṃ koṭṭhāsaṃ ayyassa dassāmī’’ti cintetvā uttaritvā attano nivāsanaṃ nivāsetvā ‘‘tiṭṭhatha, bhante’’ti vatvā theraṃ vanditvā rattavatthaṃ majjhe phāletvā tassekaṃ koṭṭhāsaṃ adāsi. So ekamante paṭicchanne ṭhatvā sākhābhaṅgaṃ chaḍḍetvā tassekaṃ kaṇṇaṃ nivāsetvā ekaṃ pārupitvā nikkhami. Athassa vatthobhāsena sakalasarīraṃ taruṇasūriyo viya ekobhāsaṃ ahosi. Sā taṃ disvā ‘‘mayhaṃ ayyo paṭhamaṃ na sobhati, idāni taruṇasūriyo viya virocati, idampi etasseva dassāmī’’ti dutiyampi koṭṭhāsaṃ datvā ‘‘bhante, ahaṃ bhave bhave vicarantī uttamarūpadharā bhaveyyaṃ, maṃ disvā koci puriso sakabhāvena saṇṭhātuṃ mā asakkhi, mayā abhirūpatarā nāma aññā mā hotū’’ti patthanaṃ paṭṭhapesi. Theropi anumodanaṃ katvā pakkāmi.

Sā devaloke saṃsarantī tasmiṃ kāle ariṭṭhapure nibbattitvā tathā abhirūpā ahosi. Atha tasmiṃ nagare kattikachaṇaṃ ghosayiṃsu, kattikapuṇṇamāyaṃ nagaraṃ sajjayiṃsu. Abhipārako attano ārakkhaṭṭhānaṃ gacchanto taṃ āmantetvā ‘‘bhadde, ummādanti ajja kattikarattivāro chaṇo, rājā nagaraṃ padakkhiṇaṃ karonto paṭhamaṃ imaṃ gehadvāraṃ āgamissati, mā kho tassa attānaṃ dassesi, sopi taṃ disvā satiṃ upaṭṭhāpetuṃ na sakkhissatī’’ti āha. Sā ‘‘gaccha tvaṃ, sāmi, ahaṃ jānissāmī’’ti sampaṭicchitvā tasmiṃ gate dāsiṃ āṇāpesi ‘‘rañño imaṃ gehadvāraṃ āgatakāle mayhaṃ āroceyyāsī’’ti. Atha sūriye atthaṅgate uggahe puṇṇacande devanagare viya nagare alaṅkate sabbadisāsu dīpesu jalitesu rājā sabbālaṅkārapaṭimaṇḍito ājaññarathavaragato amaccagaṇaparivuto mahantena yasena nagaraṃ padakkhiṇaṃ karonto paṭhamameva abhipārakassa gehadvāraṃ agamāsi. Taṃ pana gehaṃ manosilāvaṇṇapākāraparikkhittaṃ alaṅkatadvāraṭṭālakaṃ sobhaggappattaṃ pāsādikaṃ. Tasmiṃ khaṇe dāsī ummādantiyā ārocesi. Sā pupphasamuggaṃ gāhāpetvā kinnarilīḷāya vātapānaṃ nissāya ṭhitā rañño pupphāni khipi. So taṃ ulloketvā kilesamadamatto satiṃ upaṭṭhāpetuṃ asakkonto ‘‘abhipārakassetaṃ geha’’nti sañjānitumpi nāsakkhi, atha sārathiṃ āmantetvā pucchanto dve gāthā abhāsi –

57.

‘‘Nivesanaṃ kassa nudaṃ sunanda, pākārena paṇḍumayena guttaṃ;

Kā dissati aggisikhāva dūre, vehāyasaṃ pabbataggeva acci.

58.

‘‘Dhītā nvayaṃ kassa sunanda hoti, suṇisā nvayaṃ kassa athopi bhariyā;

Akkhāhi me khippamidheva puṭṭho, avāvaṭā yadi vā atthi bhattā’’ti.

Tattha kassa nudanti kassa nu idaṃ. Paṇḍumayenāti rattiṭṭhakamayena. Dissatīti vātapāne ṭhitā paññāyati. Accīti analajālakkhandho. Dhītānvayanti dhītā nu ayaṃ. Avāvaṭāti apetāvaraṇā apariggahā. Bhattāti yadi vā assā sāmiko atthi, etaṃ me akkhāhīti.

Athassa so ācikkhanto dve gāthā abhāsi –

59.

‘‘Ahañhi jānāmi janinda etaṃ, matyā ca petyā ca athopi assā;

Taveva so puriso bhūmipāla, rattindivaṃ appamatto tavatthe.

60.

‘‘Iddho ca phīto ca suvaḍḍhito ca, amacco ca te aññataro janinda;

Tassesā bhariyābhipārakassa, ummādantī nāmadheyyena rājā’’ti.

Tattha matyā ca petyā cāti mātito ca pitito cetaṃ jānāmi. Athopi assāti atha sāmikampi assā jānāmīti vadati. Iddhoti samiddho. Phītoti vatthālaṅkārehi supupphito. Suvaḍḍhitoti suṭṭhu vuddho. Nāmadheyyenāti nāmena. Ayañhi yo naṃ passati, taṃ ummādeti, satimassa paccupaṭṭhāpetuṃ na deti, tasmā ummādantīti vuccati.

Taṃ sutvā rājā nāmamassā thomento anantaraṃ gāthamāha –

61.

‘‘Ambho ambho nāmamidaṃ imissā, matyā ca petyā ca kataṃ susādhu;

Tadā hi mayhaṃ avalokayantī, ummattakaṃ ummadantī akāsī’’ti.

Tattha matyā ca petyā cāti mātarā ca pitarā ca. Mayhanti upayogatthe sampadānavacanaṃ. Avalokayantīti mayā avalokitā sayampi maṃ avalokayantī maṃ ummattakaṃ akāsīti attho.

Sā tassa kampitabhāvaṃ ñatvā vātapānaṃ thaketvā sirigabbhameva agamāsi. Raññopi tassā diṭṭhakālato paṭṭhāya nagaraṃ padakkhiṇakaraṇe cittameva nāhosi. So sārathiṃ āmantetvā, ‘‘samma sunanda, rathaṃ nivattehi, ayaṃ chaṇo amhākaṃ nānucchaviko, abhipārakassa senāpatissevānucchaviko, rajjampi tassevānucchavika’’nti rathaṃ nivattāpetvā pāsādaṃ abhiruyha sirisayane nipajjitvā vippalapanto āha –

62.

‘‘Yā puṇṇamāse migamandalocanā, upāvisi puṇḍarīkattacaṅgī;

Dve puṇṇamāyo tadahū amaññahaṃ, disvāna pārāvatarattavāsiniṃ.

63.

‘‘Aḷārapamhehi subhehi vaggubhi, palobhayantī maṃ yadā udikkhati;

Vijambhamānā harateva me mano, jātā vane kimpurisīva pabbate.

64.

‘‘Tadā hi brahatī sāmā, āmuttamaṇikuṇḍalā;

Ekaccavasanā nārī, migī bhantāvudikkhati.

65.

‘‘Kadāssu maṃ tambanakhā sulomā, bāhā mudū candanasāralittā;

Vaṭṭaṅgulī sannatadhīrakuttiyā, nārī upaññissati sīsato subhā.

66.

‘‘Kadāssu maṃ kañcanajāluracchadā, dhītā tirīṭissa vilaggamajjhā;

Mudūhi bāhāhi palissajissati, brahāvane jātadumaṃva māluvā.

67.

‘‘Kadāssu lākhārasarattasucchavī, bindutthanī puṇḍarīkattacaṅgī;

Mukhaṃ mukhena upanāmayissati, soṇḍova soṇḍassa surāya thālaṃ.

68.

‘‘Yadāddasaṃ taṃ tiṭṭhantiṃ, sabbabhaddaṃ manoramaṃ;

Tato sakassa cittassa, nāvabodhāmi kañcinaṃ.

69.

‘‘Ummādantimahaṃ daṭṭhā, āmuttamaṇikuṇḍalaṃ;

Na supāmi divārattiṃ, sahassaṃva parājito.

70.

‘‘Sakko ce me varaṃ dajjā, so ca labbhetha me varo;

Ekarattaṃ dirattaṃ vā, bhaveyyaṃ abhipārako;

Ummādantyā ramitvāna, sivirājā tato siya’’nti.

Tattha puṇṇamāseti puṇṇacandāya rattiyā. Migamandalocanāti kaṇḍasantāsena palāyitvā vanantare ṭhatvā luddaṃ olokentiyā migiyā viya mandāni locanāni assāti migamandalocanā. Upāvisīti padumavaṇṇena karatalena pupphāni khipitvā maṃ olokentī vātapāne nisīdi. Puṇḍarīkattacaṅgīti rattapadumavaṇṇasarīrā. Dve puṇṇamāyoti ahaṃ tadahu tasmiṃ chaṇadivase taṃ pārāvatapādasamānavaṇṇarattavatthanivatthaṃ disvā tassā mukhasobhaṃ olokento ekassa pācīnalokadhātuto ekassa abhipārakassa senāpatino nivesaneti dvinnaṃ puṇṇacandānaṃ uggatattā dve puṇṇamāyo amaññiṃ. Aḷārapamhehīti visālapakhumehi. Subhehīti parisuddhehi. Vaggubhīti madhurākārehi. Udikkhatīti evarūpehi nettehi yasmiṃ khaṇe oloketi. Pabbateti yathā himavantapabbate supupphitavane vīṇaṃ ādāya tantissarena attano saraṃ saṃsandantī kimpurisī kimpurisassa manaṃ harati, evaṃ harateva me manoti vippalapati.

Brahatīti uḷārā. Sāmāti suvaṇṇavaṇṇasāmā. Ekaccavasanāti ekaccikavasanā, ekavatthanivatthāti attho. Bhantāvudikkhatīti saṇhakesā puthunalāṭā āyatabhamū visālakkhī tuṅganāsā rattoṭṭhā setadantā tikhiṇadāṭhā suvaṭṭitagīvā sutanubāhu susaṇṭhitapayodharā karamitamajjhā visālasoṇī suvaṇṇakadalisamānoru sā uttamitthī tasmiṃ khaṇe maṃ udikkhantī bhayena vanaṃ pavisitvā puna nivattitvā luddaṃ udikkhantī bhantā migīva maṃ udikkhatīti vadati. Bāhāmudūti mudubāhā. Sannatadhīrakuttiyāti suphusitachekakaraṇā. Upaññissatimanti sā subhā nārī kadā nu maṃ tehi tambanakhehi sīsato paṭṭhāya sannatena dhīrena karaṇena paritosessatīti patthento vilapati.

Kañcanajāluracchadāti kañcanamayauracchadālaṅkārā. Vilaggamajjhāti vilaggasarīrā tanumajjhimā. Brahāvaneti mahāvane. Lākhārasarattasucchavīti hatthapādatalaagganakhaoṭṭhamaṃsesu lākhārasarattamaṇipavālavaṇṇā. Bindutthanīti udakapupphuḷaparimaṇḍalatthanī. Tatoti yadā taṃ tiṭṭhantiṃ addasaṃ, tato paṭṭhāya. Sakassa cittassāti attano cittassa anissaro jātomhīti adhippāyo. Kañcinanti kañci ‘‘ayaṃ asuko nāmā’’ti na jānāmi, ummattako jātomhīti vadati. Daṭṭhāti disvā. Na supāmīti neva rattiṃ, na divā niddaṃ labhāmi. So ca labbhethāti yaṃ me sakko varaṃ dadeyya, so ca me varo labbhetha, labheyyāhaṃ taṃ varanti attho.

Atha te amaccā abhipārakassapi ārocayiṃsu – ‘‘sāmi rājā, nagaraṃ padakkhiṇaṃ karonto tumhākaṃ gharadvāraṃ patvā nivattitvā pāsādaṃ abhiruhī’’ti. So attano gehaṃ gantvā ummādantiṃ āmantetvā ‘‘bhadde, kacci rañño attānaṃ dassesī’’ti pucchi. ‘‘Sāmi, eko mahodaro mahādāṭhiko rathe ṭhatvā āgato puriso atthi, ahaṃ taṃ rājā vā arājā vāti na jānāmi, eko issaroti pana vutte vātapāne ṭhatvā pupphāni khipiṃ, so tāvadeva nivattitvā gato’’ti. So taṃ sutvā ‘‘nāsitomhi tayā’’ti punadivase pātova rājanivesanaṃ āruyha sirigabbhadvāre ṭhatvā rañño ummādantiṃ nissāya vippalāpaṃ sutvā ‘‘ayaṃ ummādantiyā paṭibaddhacitto jāto, taṃ alabhanto marissati, rañño ca mama ca aguṇaṃ mocetvā imassa mayā jīvitaṃ dātuṃ vaṭṭatī’’ti attano nivesanaṃ gantvā ekaṃ daḷhamantaṃ upaṭṭhākaṃ pakkosāpetvā, ‘‘tāta, asukaṭṭhāne susiracetiyarukkho atthi, tvaṃ kañci ajānāpetvā atthaṅgate sūriye tattha gantvā antorukkhe nisīda, ahaṃ tattha balikammaṃ karonto taṃ ṭhānaṃ patvā devatā namassanto, ‘sāmi devarāja, amhākaṃ rājā nagaramhi chaṇe vattamāne akīḷitvā sirigabbhaṃ pavisitvā vippalapantova nipanno, mayaṃ tattha kāraṇaṃ na jānāma, rājā devatānaṃ bahūpakāro, anusaṃvaccharaṃ sahassaṃ vissajjetvā balikammaṃ karoti, idaṃ nāma nissāya rājā vippalapatīti ācikkhatha, rañño no jīvitadānaṃ dethā’ti yācissāmi, tvaṃ tasmiṃ khaṇe saddaṃ parivattitvā, ‘senāpati, tumhākaṃ rañño byādhi nāma natthi, so pana tava bhariyāya ummādantiyā paṭibaddhacitto. Sace naṃ labhissati, jīvissati, no ce, marissati. Sace tassa jīvitaṃ icchasi, ummādantimassa dehī’ti vadeyyāsī’’ti evaṃ taṃ uggaṇhāpetvā uyyojesi.

So gantvā tasmiṃ rukkhe nisīditvā punadivase senāpatinā amaccagaṇaparivutena taṃ ṭhānaṃ gantvā yācito tathā abhāsi. Senāpati ‘‘sādhū’’ti vatvā devataṃ vanditvā amacce jānāpetvā nagaraṃ pavisitvā rājanivesanaṃ āruyha sirigabbhadvāraṃ ākoṭesi. Rājā satiṃ upaṭṭhapetvā ‘‘ko eso’’ti pucchi. Ahaṃ, deva, abhipārakoti. Athassa rājā dvāraṃ vivari. So pavisitvā rājānaṃ vanditvā gāthamāha –

71.

‘‘Bhūtāni me bhūtapatī namassato, āgamma yakkho idametadabravi;

Rañño mano ummadantyā niviṭṭho, dadāmi te taṃ paricārayassū’’ti.

Tattha namassatoti tumhākaṃ vippalāpakāraṇajānanatthaṃ balikammaṃ katvā namassantassa. Tanti ahaṃ taṃ ummādantiṃ tumhākaṃ paricārikaṃ katvā dadāmīti.

Atha naṃ rājā, ‘‘samma abhipāraka, mama ummādantiyā paṭibaddhacittatāya vippalapitabhāvaṃ yakkhāpi jānantī’’ti pucchi. Āma, devāti. So ‘‘sabbalokena kira me lāmakabhāvo ñāto’’ti lajjidhamme patiṭṭhāya anantaraṃ gāthamāha –

72.

‘‘Puññā ca dhaṃse amaro na camhi, jano ca me pāpamidañca jaññā;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā’’ti.

Tattha dhaṃseti, samma abhipāraka, ahaṃ tāya saddhiṃ kilesavasena paricārento puññato ca dhaṃseyyaṃ, tāya saddhiṃ paricāritamattena amaro ca na homi, mahājano ca me imaṃ lāmakabhāvaṃ jāneyya, tato ‘‘ayuttaṃ raññā kata’’nti garaheyya, tañca mama datvā pacchā piyabhariyaṃ adaṭṭhā tava manaso vighāto cassāti attho.

Sesā ubhinnampi vacanapaṭivacanagāthā honti –

73.

‘‘Janinda nāññatra tayā mayā vā, sabbāpi kammassa katassa jaññā;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

74.

‘‘Yo pāpakaṃ kammakaraṃ manusso, so maññati māyida maññiṃsu aññe;

Passanti bhūtāni karontametaṃ, yuttā ca ye honti narā pathabyā.

75.

‘‘Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manuso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

76.

‘‘Addhā piyā mayha janinda esā, na sā mamaṃ appiyā bhūmipāla;

Gaccheva tvaṃ ummadantiṃ bhadante, sīhova selassa guhaṃ upeti.

77.

‘‘Na pīḷitā attadukhena dhīrā, sukhapphalaṃ kamma pariccajanti;

Sammohitā vāpi sukhena mattā, na pāpakammañca samācaranti.

78.

‘‘Tuvañhi mātā ca pitā ca mayhaṃ, bhattā patī posako devatā ca;

Dāso ahaṃ tuyha saputtadāro, yathāsukhaṃ sāmi karohi kāmaṃ.

79.

‘‘Yo ‘issaromhī’ti karoti pāpaṃ, katvā ca so nuttasate paresaṃ;

Na tena so jīvati dīghamāyu, devāpi pāpena samekkhare naṃ.

80.

‘‘Aññātakaṃ sāmikehī padinnaṃ, dhamme ṭhitā ye paṭicchanti dānaṃ;

Paṭicchakā dāyakā cāpi tattha, sukhapphalaññeva karonti kammaṃ.

81.

‘‘Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

82.

‘‘Addhā piyā mayha janinda esā, na sā mamaṃ appiyā bhūmipāla;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

83.

‘‘Yo attadukkhena parassa dukkhaṃ, sukhena vā attasukhaṃ dahāti;

Yathevidaṃ mayha tathā paresaṃ, yo evaṃ jānāti sa vedi dhammaṃ.

84.

‘‘Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

85.

‘‘Janinda jānāsi piyā mamesā, na sā mamaṃ appiyā bhūmipāla;

Piyena te dammi piyaṃ janinda, piyadāyino deva piyaṃ labhanti.

86.

‘‘So nūnāhaṃ vadhissāmi, attānaṃ kāmahetukaṃ;

Na hi dhammaṃ adhammena, ahaṃ vadhitumussahe.

87.

‘‘Sace tuvaṃ mayha satiṃ janinda, na kāmayāsi naravīra seṭṭha;

Cajāmi naṃ sabbajanassa sibyā, mayā pamuttaṃ tato avhayesi naṃ.

88.

‘‘Adūsiyaṃ ce abhipāraka tvaṃ, cajāsi katte ahitāya tyassa;

Mahā ca te upavādopi assa, na cāpi tyassa nagaramhi pakkho.

89.

‘‘Ahaṃ sahissaṃ upavādametaṃ, nindaṃ pasaṃsaṃ garahañca sabbaṃ;

Mametamāgacchatu bhūmipāla, yathāsukhaṃ sivi karohi kāmaṃ.

90.

‘‘Yo neva nindaṃ na panappasaṃsaṃ, ādiyati garahaṃ nopi pūjaṃ;

Sirī ca lakkhī ca apeti tamhā, āpo suvuṭṭhīva yathā thalamhā.

91.

‘‘Yaṃ kiñci dukkhañca sukhañca etto, dhammātisārañca manovighātaṃ;

Urasā ahaṃ paccuttarissāmi sabbaṃ, pathavī yathā thāvarānaṃ tasānaṃ.

92.

‘‘Dhammātisārañca manovighātaṃ, dukkhañca nicchāmi ahaṃ paresaṃ;

Ekovimaṃ hārayissāmi bhāraṃ, dhamme ṭhito kiñci ahāpayanto.

93.

‘‘Saggūpagaṃ puññakammaṃ janinda, mā me tuvaṃ antarāyaṃ akāsi;

Dadāmi te ummadantiṃ pasanno, rājāva yaññe dhanaṃ brāhmaṇānaṃ.

94.

‘‘Addhā tuvaṃ katte hitesi mayhaṃ, sakhā mamaṃ ummadantī tuvañca;

Nindeyyu devā pitaro ca sabbe, pāpañca passaṃ abhisamparāyaṃ.

95.

‘‘Na hetadhammaṃ sivirāja vajjuṃ, sanegamā jānapadā ca sabbe;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

96.

‘‘Addhā tuvaṃ katte hitesi mayhaṃ, sakhā mamaṃ ummadantī tuvañca;

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni.

97.

‘‘Āhuneyyo mesi hitānukampī, dhātā vidhātā casi kāmapālo;

Tayī hutā rāja mahapphalā hi, kāmena me ummadantiṃ paṭiccha.

98.

‘‘Addhā hi sabbaṃ abhipāraka tvaṃ, dhammaṃ acārī mama kattuputta;

Añño nu te ko idha sotthikattā, dvipado naro aruṇe jīvaloke.

99.

‘‘Tuvaṃ nu seṭṭho tvamanuttarosi, tvaṃ dhammagutto dhammavidū sumedho;

So dhammagutto cirameva jīva, dhammañca me desaya dhammapāla.

100.

‘‘Tadiṅgha abhipāraka, suṇohi vacanaṃ mama;

Dhammaṃ te desayissāmi, sataṃ āsevitaṃ ahaṃ.

101.

‘‘Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukhaṃ.

102.

‘‘Akkodhanassa vijite, ṭhitadhammassa rājino;

Sukhaṃ manussā āsetha, sītacchāyāya saṅghare.

103.

‘‘Na cāhametaṃ abhirocayāmi, kammaṃ asamekkhakataṃ asādhu;

Ye vāpi ñatvāna sayaṃ karonti, upamā imā mayhaṃ tuvaṃ suṇohi.

104.

‘‘Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

105.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

106.

‘‘Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

107.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

108.

‘‘Na cāpāhaṃ adhammena, amarattamabhipatthaye;

Imaṃ vā pathaviṃ sabbaṃ, vijetuṃ abhipāraka.

109.

‘‘Yañhi kiñci manussesu, ratanaṃ idha vijjati;

Gāvo dāso hiraññañca, vatthiyaṃ haricandanaṃ.

110.

‘‘Assitthiyo ratanaṃ maṇikañca, yañcāpi me candimasūriyā abhipālayanti;

Na tassa hetu visamaṃ careyyaṃ, majjhe sivīnaṃ usabhomhi jāto.

111.

‘‘Netā hitā uggato raṭṭhapālo, dhammaṃ sivīnaṃ apacāyamāno;

So dhammamevānuvicintayanto, tasmā sake cittavase na vatto.

112.

‘‘Addhā tuvaṃ mahārāja, niccaṃ abyasanaṃ sivaṃ;

Karissasi ciraṃ rajjaṃ, paññā hi tava tādisī.

113.

‘‘Etaṃ te anumodāma, yaṃ dhammaṃ nappamajjasi;

Dhammaṃ pamajja khattiyo, raṭṭhā cavati issaro.

114.

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

115.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

116.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

117.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

118.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

119.

‘‘Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

120.

‘‘Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

121.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

122.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

123.

‘‘Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado’’ti.

Tattha sabbāpīti, janinda, ahametaṃ ekakova paṭicchādetvā ānessāmi, tasmā ṭhapetvā mamañca tuvañca aññā sabbāpi pajā imassa katassa ākāramattampi na jaññā na jānissanti. Bhusehīti tāya saddhiṃ abhiramanto attano taṇhāvanathaṃ bhusaṃ karohi vaḍḍhehi manorathaṃ pūrehi. Sajāhīti manorathaṃ pana pūretvā sace te na ruccati, atha naṃ sajāhi mayhameva paṭidehi. Kammakaranti, samma abhipāraka, yo manusso pāpakaṃ kammaṃ karonto, so pacchā mā idha aññe idaṃ pāpakammaṃ maññiṃsu mā jānantūti maññati cinteti, ducintitametaṃ tassa. Kiṃkāraṇā? Passanti bhūtāni karontametanti ye ca buddhā paccekabuddhā buddhaputtā iddhiyā yuttā, te ca naṃ passantiyeva. Na me piyāti, samma abhipāraka, añño nu te koci ‘‘idha lokasmiṃ sakalāyapi pathaviyā na me ummādantī piyā’’ti evaṃ saddaheyya.

Sīhova selassa guhanti, mahārāja, sace tvaṃ taṃ idha na ānesi, atha yathā sīho kilesapariḷāhe uppanne sīhapotikāya vasanaṭṭhānaṃ maṇiguhaṃ upeti, evaṃ tassā vasanaṭṭhānaṃ gaccha, tattha attano patthanaṃ pūrehīti. Sukhapphalanti, samma abhipāraka, paṇḍitā attano dukkhena phuṭṭhā samānā na sukhavipākadāyakakammaṃ pariccajanti, sammohitā vāpi hutvā mohena mūḷhā sukhena mattā pāpakammaṃ nāma na samācaranti. Yathāsukhaṃ, sāmi, karohi kāmanti, sāmi sivirāja, attano dāsiṃ paricārentassa garahā nāma natthi, tvaṃ yathāsukhaṃ yathājjhāsayaṃ kāmaṃ karohi, attano icchaṃ pūrehīti. Na tena so jīvatīti, samma abhipāraka, yo ‘‘issaromhī’’ti pāpaṃ karoti, katvā ca kiṃ maṃ devamanussā vakkhantīti na uttasati na ottappati, so tena kammena na ca dīghakālaṃ jīvati, khippameva marati, devatāpi pana ‘‘kiṃ imassa pāparañño rajjena, varamassa vāḷukaghaṭaṃ gale bandhitvā maraṇa’’nti lāmakena cakkhunā olokenti.

Aññātakanti, mahārāja, aññesaṃ santakaṃ tehi sāmikehi padinnaṃ dānaṃ ye attano dhamme ṭhitā paṭicchanti, te tattha paṭicchakā ca dāyakā ca sabbepi sukhapphalameva kammaṃ karonti. Paṭiggāhake hi paṭiggaṇhante taṃ dānaṃ dāyakassa mahantaṃ vipākaṃ detīti. Yo attadukkhenāti, samma abhipāraka, yo attano dukkhena pīḷito taṃ parassa dahati, attano sarīrato apanetvā parassa sarīre khipati, parassa vā sukhena attano sukhaṃ dahati, parassa sukhaṃ gahetvā attani pakkhipati, ‘‘attano dukkhaṃ harissāmī’’ti paraṃ dukkhitaṃ karoti, ‘‘attānaṃ sukhessāmī’’ti paraṃ dukkhitaṃ karoti, ‘‘attānaṃ sukhessāmī’’ti parassa sukhaṃ nāseti, na so dhammaṃ jānāti. Yo pana evaṃ jānāti ‘‘yathevidaṃ mayhaṃ sukhadukkhaṃ, tathā paresa’’nti, sa vedi dhammaṃ jānāti nāmāti ayametissā gāthāya attho.

Piyena te dammīti piyena kāraṇabhūtena piyaṃ phalaṃ patthento dammīti attho. Piyaṃ labhantīti saṃsāre saṃsarantā piyameva labhanti. Kāmahetukanti, samma abhipāraka , kāmahetukaṃ ayuttaṃ katvā ‘‘attānaṃ vadhissāmī’’ti me parivitakko uppajjati. Mayha satinti mama santakaṃ. ‘‘Mayha satī’’tipi pāṭho, mama santakāti evaṃ maññamāno sace tvaṃ taṃ na kāmesīti attho. Sabbajanassāti sabbā seniyo sannipātāpetvā tassa sabbajanassa ayaṃ mayhaṃ ahitāti pariccajissāmi. Tato avhayesīti tato taṃ apariggahitattā āneyyāsi. Adūsiyanti anaparādhaṃ. Katteti tameva aparena nāmena ālapati. So hi rañño hitaṃ karoti, tasmā ‘‘kattā’’ti vuccati. Na cāpi tyassāti evaṃ akiccakārīti nagare tava koci pakkhopi na bhaveyya.

Nindanti na kevalaṃ upavādameva, sacepi maṃ koci sammukhā nindissati vā pasaṃsissati vā, dosaṃ vā pana āropento garahissati, tampāhaṃ nindaṃ pasaṃsaṃ garahañca sabbaṃ sahissāmi, sabbametaṃ mama āgacchatūti vadati. Tamhāti yo ete nindādayo na gaṇhāti, tamhā purisā issariyasaṅkhātā sirī ca paññāsaṅkhātā lakkhī ca thalaṭṭhānato suvuṭṭhisaṅkhāto āpo viya apeti na patiṭṭhātīti. Ettoti ito mama tassā pariccattakāraṇā. Dhammātisārañcāti dhammaṃ atikkamitvā pavattaṃ akusalaṃ vā yaṃ kiñci hoti. Paccuttarissāmīti sampaṭicchissāmi dhārayissāmi. Thāvarānaṃ tasānanti yathā mahāpathavī khīṇāsavānañca puthujjanānañca kiñci sampaṭicchati sabbaṃ adhivāseti, tathevāhampi sabbametaṃ sampaṭicchissāmi adhivāsessāmīti dīpeti. Ekovimanti ahaṃ ekova imampi attano dukkhabhāraṃ hārayissāmi dhārayissāmi vahissāmi. Dhamme ṭhitoti vinicchayadhamme paveṇidhamme tividhasucaritadhamme ca ṭhito hutvā.

Saggūpaganti , deva, puññakammaṃ nāmetaṃ saggūpagaṃ hoti. Yaññe dhananti yaññadhanaṃ, ayameva vā pāṭho. Sakhāti ummādantīpi mama sahāyikā, tvampi sahāyako. Pitaroti brahmāno. Sabbeti na kevalaṃ devabrahmānova, sabbe raṭṭhavāsinopi maṃ passatha, ‘‘bho, sahāyakassa bhariyā sahāyikā iminā gehe katā’’ti nindeyyuṃ. Na hetadhammanti na hi etaṃ adhammikaṃ. Yaṃ te mayāti yasmā mayā sā tuyhaṃ dinnā, tasmā etaṃ adhammoti na vadissanti. Satanti santānaṃ buddhādīnaṃ khantimettābhāvanāsīlācārasaṅkhātāni dhammāni suvaṇṇitāni samuddavelāva duraccayāni, tasmā yathā samuddo velaṃ nātikkamati, evamahampi sīlavelaṃ nātikkamissāmīti vadati.

Āhuneyyo mesīti, mahārāja, tvaṃ mama āhunapāhunasakkārassānucchaviko. Dhātā vidhātā casi kāmapāloti tvaṃ mama, deva, dhāraṇato dhātā issariyasukhassa vidahanato vidhātā icchitapatthitānaṃ kāmānaṃ pālanato kāmapālo. Tayī hutāti tuyhaṃ dinnā. Kāmena meti mama kāmena mama patthanāya ummādantiṃ paṭicchāti evaṃ abhipārako rañño deti. Rājā ‘‘na mayhaṃ attho’’ti paṭikkhipati. Bhūmiyaṃ patitaṃ sākuṇikapacchiṃ piṭṭhipādena paharitvā aṭaviyaṃ khipantā viya ubhopi naṃ jahanteva. Idāni rājā puna akathanatthāya taṃ santajjento ‘‘addhā hī’’ti gāthamāha. Tattha kattuputtāti pitāpissa kattāva, tena naṃ evaṃ ālapati. Idaṃ vuttaṃ hoti – addhā tvaṃ ito pubbe mayhaṃ sabbadhammaṃ acari, hitameva vuḍḍhimeva akāsi, idāni pana paṭipakkho hutvā bahuṃ kathesi, ‘‘mā evaṃ vippalapasi, añño nu te dvipado naro, ko idha jīvaloke aruṇeyeva sotthikattā, sace hi ahaṃ viya añño rājā tava bhariyāya paṭibaddhacitto abhavissa, antoaruṇeyeva tava sīsaṃ chindāpetvā taṃ attano ghare kareyya, ahaṃ pana akusalabhayeneva na karomi, tuṇhī hohi, na me etāya attho’’ti taṃ santajjesi.

So taṃ sutvā puna kiñci vattuṃ asakkonto rañño thutivasena ‘‘tuvaṃ nū’’ti gāthamāha. Tassattho – mahārāja, tvaññeva sakalajambudīpe sabbesaṃ narindānaṃ seṭṭho, tvaṃ anuttaro, tvaṃ vinicchayadhammapaveṇidhammasucaritadhammānaṃ gopāyanena dhammagutto, tesaṃ viditattā dhammavidū tvaṃ sumedho, so tvaṃ yaṃ dhammaṃ gopesi, teneva gutto cīraṃ jīva, dhammañca me desehi dhammapālaka, dhammagopaka, rājavarāti.

Atha rājā dhammaṃ desento ‘‘tadiṅghā’’tiādimāha. Tattha iṅghāti codanatthe nipāto, yasmā maṃ tvaṃ codesi, tasmāti attho. Satanti buddhādīhi sappurisehi āsevitaṃ. Sādhūti sundaro pasattho. Vinicchayapaveṇisucaritadhamme rocetīti dhammaruci. Tādiso hi jīvitaṃ jahantopi akiccaṃ na karoti, tasmā sādhu. Paññāṇavāti ñāṇasampanno. Mittānamaddubbhoti mittassa adussanabhāvo. Ṭhitadhammassāti patiṭṭhitatividhadhammassa. Āsethāti āseyyuṃ nisīdeyyuṃ. Desanāsīsameva cetaṃ, cattāropi iriyāpathe sukhaṃ kappeyyunti ayaṃ panettha attho. Sītacchāyāyāti puttadārañātimittānaṃ sītalāya chāyāya. Saṅghareti sakaghare, attano geheti attho. Adhammabalidaṇḍādīhi anupaddutā sukhaṃ vaseyyunti dasseti. Na cāhametanti, samma abhipāraka, yametaṃ asamekkhitvā kataṃ asādhukammaṃ, etaṃ ahaṃ na rocayāmi. Ye vāpi ñatvānāti ye vā pana rājāno ñatvā tuletvā tīretvā sayaṃ karonti, tesāhaṃ kammaṃ rocemīti adhippāyo. Upamā imāti imasmiṃ panatthe tvaṃ mayhaṃ imā dve upamā suṇohi.

Jimhanti vaṅkaṃ. Netteti yo gāviyo neti, tasmiṃ jeṭṭhakausabhe. Pagevāti tasmiṃ adhammaṃ carante itarā pajā pageva carati, ativiya karotīti attho. Dhammikoti cattāri agatigamanāni pahāya dhammena rajjaṃ kārento. Amarattanti devattaṃ. Ratananti saviññāṇakāviññāṇakaratanaṃ. Vatthiyanti kāsikavatthameva. Assitthiyoti vātasamagatiassepi uttamarūpadharā itthiyopi. Ratanaṃ maṇikañcāti sattavidharatanañca mahagghabhaṇḍakañca. Abhipālayantīti ālokaṃ karontā rakkhanti. Na tassāti tassa cakkavattirajjassapi hetu na visamaṃ careyyaṃ. Usabhomhīti yasmā ahaṃ sivīnaṃ majjhe jeṭṭhakarājā hutvā jāto, tasmā cakkavattirajjakāraṇampi na visamaṃ carāmīti attho. Netāti mahājanaṃ kusale patiṭṭhāpetvā devanagaraṃ netā, hitakaraṇena tassa hitā, ‘‘sivirājā kira dhammacārī’’ti sakalajambudīpe ñātattā uggato, samena raṭṭhapālanato raṭṭhapālo. Apacāyamānoti sivīnaṃ porāṇakarājūnaṃ paveṇidhammaṃ apacāyamāno. Soti so ahaṃ tameva dhammaṃ anuvicintayanto tasmā tena kāraṇena attano cittassa vase na vattāmi.

Evaṃ mahāsattassa dhammakathaṃ sutvā abhipārako thutiṃ karonto ‘‘addhā’’tiādimāha. Nappamajjasīti attanā kathitadhammaṃ nappamajjasi tattheva vattesi. Dhammaṃ pamajjāti dhammaṃ pamussitvā agativasena gantvā. Evaṃ so tassa thutiṃ katvā ‘‘dhammaṃ carā’’ti dhammacariyāya niyyojento uttaripi dasa ovādagāthā abhāsi. Tāsamattho heṭṭhā tesakuṇajātake (jā. 2.17.1 ādayo) vaṇṇitova.

Evaṃ abhipārakasenāpatinā rañño dhamme desite rājā ummādantiyā paṭibaddhacittaṃ vinodesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Tadā sunandasārathi ānando ahosi, abhipārako sāriputto, ummādantī uppalavaṇṇā, sesaparisā buddhaparisā, sivirājā ahameva ahosinti.

Ummādantījātakavaṇṇanā dutiyā.

[528] 3. Mahābodhijātakavaṇṇanā

Kiṃ nu daṇḍaṃ kimajinanti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Vatthu mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati. Tadā pana satthā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññavā parappavādappamaddanoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe asītikoṭivibhavassa udiccabrāhmaṇamahāsālassa kule nibbatti, ‘‘bodhikumāro’’tissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ uggahitasippo paccāgantvā agāramajjhe vasanto aparabhāge kāme pahāya himavantapadesaṃ pavisitvā paribbājakapabbajjaṃ pabbajitvā tattheva vanamūlaphalāhāro ciraṃ vasitvā vassārattasamaye himavantā oruyha cārikaṃ caranto anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase paribbājakasāruppena nagare bhikkhāya caranto rājadvāraṃ pāpuṇi tamenaṃ sīhapañjare ṭhito rājā disvā tassa upasame pasīditvā taṃ attano bhavanaṃ pavesetvā rājapallaṅke nisīdāpetvā katapaṭisanthāro thokaṃ dhammakathaṃ sutvā nānaggarasabhojanaṃ dāpesi. Mahāsatto bhattaṃ gahetvā cintesi – ‘‘idaṃ rājakulaṃ nāma bahudosaṃ bahupaccāmittaṃ hoti, ko nu kho mama uppannaṃ bhayaṃ nittharissatī’’ti. So avidūre ṭhitaṃ rājavallabhaṃ ekaṃ piṅgalasunakhaṃ disvā mahantaṃ bhattapiṇḍaṃ gahetvā tassa dātukāmatākāraṃ dassesi. Rājā ñatvā sunakhassa bhājanaṃ āharāpetvā bhattaṃ gāhāpetvā dāpesi. Mahāsattopi tassa datvā bhattakiccaṃ niṭṭhapesi. Rājāpissa paṭiññaṃ gahetvā antonagare rājuyyāne paṇṇasālaṃ kāretvā pabbajitaparikkhāre datvā taṃ tattha vāsāpesi, devasikañcassa dve tayo vāre upaṭṭhānaṃ agamāsi. Bhojanakāle pana mahāsatto niccaṃ rājapallaṅkeyeva nisīditvā rājabhojanameva bhuñjati. Evaṃ dvādasa saṃvaccharāni atītāni.

Tassa pana rañño pañca amaccā atthañca dhammañca anusāsanti. Tesu eko ahetukavādī, eko issarakatavādī, eko pubbekatavādī, eko ucchedavādī, eko khattavijjavādī. Tesu ahetukavādī ‘‘ime sattā saṃsārasuddhikā’’ti mahājanaṃ uggaṇhāpesi. Issarakatavādī ‘‘ayaṃ loko issaranimmito’’ti mahājanaṃ uggaṇhāpesi. Pubbekatavādī ‘‘imesaṃ sattānaṃ sukhaṃ vā dukkhaṃ vā uppajjamānaṃ pubbekateneva uppajjatī’’ti mahājanaṃ uggaṇhāpesi. Ucchedavādī ‘‘ito paralokaṃ gato nāma natthi, ayaṃ loko ucchijjatī’’ti mahājanaṃ uggaṇhāpesi. Khattavijjavādī ‘‘mātāpitaropi māretvā attanova attho kātabbo’’ti mahājanaṃ uggaṇhāpesi. Te rañño vinicchaye niyuttā lañjakhādakā hutvā assāmikaṃ sāmikaṃ, sāmikaṃ assāmikaṃ karonti.

Athekadivasaṃ eko puriso kūṭaṭṭaparājito mahāsattaṃ bhikkhāya carantaṃ rājagehaṃ pavisantaṃ disvā vanditvā, ‘‘bhante, tumhe rājagehe bhuñjamānā vinicchayāmacce lañjaṃ gahetvā lokaṃ vināsente kasmā ajjhupekkhatha, idāni pañcahi amaccehi kūṭaṭṭakārakassa hatthato lañjaṃ gahetvā sāmikova samāno assāmiko kato’’ti paridevi. So tasmiṃ kāruññavasena vinicchayaṃ gantvā dhammena vinicchinitvā sāmikaññeva sāmikaṃ akāsi. Mahājano ekappahāreneva mahāsaddena sādhukāraṃ adāsi. Rājā taṃ saddaṃ sutvā ‘‘kiṃsaddo nāmāya’’nti pucchitvā tamatthaṃ sutvā katabhattakiccaṃ mahāsattaṃ upanisīditvā pucchi – ‘‘bhante, ajja kira vo aṭṭo vinicchito’’ti. ‘‘Āma, mahārājā’’ti. ‘‘Bhante, tumhesu vinicchinantesu mahājanassa vuḍḍhi bhavissati, ito paṭṭhāya tumheva vinicchinathā’’ti. ‘‘Mahārāja, mayaṃ pabbajitā nāma, netaṃ kammaṃ amhākaṃ kamma’’nti. ‘‘Bhante, mahājane kāruññena kātuṃ vaṭṭati, tumhe sakaladivasaṃ mā vinicchinatha, uyyānato pana idhāgacchantā vinicchayaṭṭhānaṃ gantvā pātova cattāro aṭṭe vinicchinatha, bhutvā uyyānaṃ gacchantā cattāro, evaṃ mahājanassa vuḍḍhi bhavissatī’’ti. So tena punappunaṃ yāciyamāno ‘‘sādhū’’ti sampaṭicchitvā tato paṭṭhāya tathā akāsi.

Kūṭaṭṭakārakā okāsaṃ na labhiṃsu. Tepi amaccā lañjaṃ alabhantā duggatā hutvā cintayiṃsu – ‘‘bodhiparibbājakassa vinicchinanakālato paṭṭhāya mayaṃ kiñci na labhāma, handa naṃ ‘rājaveriko’ti vatvā rañño antare paribhinditvā mārāpessāmā’’ti. Te rājānaṃ upasaṅkamitvā, ‘‘mahārāja, bodhiparibbājako tumhākaṃ anatthakāmo’’ti vatvā asaddahantena raññā ‘‘sīlavā esa ñāṇasampanno, na evaṃ karissatī’’ti vutte, ‘‘mahārāja, tena sakalanagaravāsino attano hatthe katvā kevalaṃ amheyeva pañca jane kātuṃ na sakkā, sace amhākaṃ vacanaṃ na saddahatha, tassa idhāgamanakāle parisaṃ olokethā’’ti āhaṃsu. Rājā ‘‘sādhū’’ti sīhapañjare ṭhito taṃ āgacchantaṃ olokento parivāraṃ disvā attano aññāṇena aṭṭakārakamanusse ‘‘tassa parivārā’’ti maññamāno bhijjitvā te amacce pakkosāpetvā ‘‘kinti karomā’’ti pucchi. ‘‘Gaṇhāpetha naṃ, devā’’ti. ‘‘Oḷārikaṃ aparādhaṃ apassantā kathaṃ gaṇhāmā’’ti. ‘‘Tena hi, mahārāja, pakatiparihāramassa hāpetha, taṃ parihāyantaṃ disvā paṇḍito paribbājako kassaci anārocetvā sayameva palāyissatī’’ti.

Rājā ‘‘sādhū’’ti vatvā anupubbena tassa parihāraṃ parihāpesi. Paṭhamadivasaṃ tāva naṃ tucchapallaṅkeyeva nisīdāpesuṃ. So tucchapallaṅkaṃ disvāva rañño paribhinnabhāvaṃ ñatvā sayameva uyyānaṃ gantvā taṃ divasameva pakkamitukāmo hutvāpi ‘‘ekantena ñatvā pakkamissāmī’’ti na pakkāmi. Athassa punadivase tucchapallaṅke nisinnassa raññopakatibhattañca aññañca gahetvā missakabhattaṃ adaṃsu. Tatiyadivase mahātalaṃ pavisituṃ adatvā sopānasīseyeva ṭhapetvā missakabhattaṃ adaṃsu. So tampi ādāya uyyānaṃ gantvā bhattakiccaṃ akāsi. Catutthadivase heṭṭhāpāsāde ṭhapetvā kaṇājakabhattaṃ adaṃsu. So tampi gahetvā uyyānaṃ gantvā bhattakiccaṃ akāsi. Rājā amacce pucchi – ‘‘bodhiparibbājako sakkāre parihāpitepi na pakkamati, kinti naṃ karomā’’ti? ‘‘Deva, na so bhattatthāya carati, chattatthāya pana carati. Sace bhattatthāya careyya, paṭhamadivasaṃyeva palāyeyyā’’ti. ‘‘Idāni kiṃ karomā’’ti? ‘‘Sve ghātāpetha naṃ, mahārājā’’ti. So ‘‘sādhū’’ti tesaññeva hatthe khagge ṭhapetvā ‘‘sve antaradvāre ṭhatvā pavisantassevassa sīsaṃ chinditvā khaṇḍākhaṇḍikaṃ katvā kañci ajānāpetvā vaccakuṭiyaṃ pakkhipitvā nhatvā āgaccheyyāthā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā ‘‘sve āgantvā evaṃ karissāmā’’ti aññamaññaṃ vicāretvā evaṃ attano nivesanaṃ agamaṃsu.

Rājāpi sāyaṃ bhuttabhojano sirisayane nipajjitvā mahāsattassa guṇe anussari. Athassa tāvadeva soko uppajji, sarīrato sedā mucciṃsu, sayane assāsaṃ alabhanto aparāparaṃ parivatti. Athassa aggamahesī upanipajji, so tāya saddhiṃ sallāpamattampi na kari. Atha naṃ sā ‘‘kiṃ nu kho, mahārāja, sallāpamattampi na karotha, api nu kho me koci aparādho atthī’’ti pucchi. ‘‘Natthi devi, apica kho bodhiparibbājako kira amhākaṃ paccatthiko jātoti tassa sve ghātanatthāya pañca amacce āṇāpesiṃ, te pana naṃ māretvā khaṇḍākhaṇḍikaṃ katvā vaccakūpe pakkhipissanti, so pana amhākaṃ dvādasa saṃvaccharāni bahuṃ dhammaṃ desesi, ekāparādhopissa mayā paccakkhato na diṭṭhapubbo, parapattiyena hutvā tassa mayā vadho āṇatto, tena kāraṇena socāmī’’ti. Atha naṃ sā ‘‘sace te deva so paccatthiko jāto, taṃ ghātento kiṃ socasi, paccatthikaṃ nāma puttampi ghātetvā attano sotthibhāvo kātabbova, mā socitthā’’ti assāsesi. So tassā vacanena paṭiladdhassāso niddaṃ okkami.

Tasmiṃ khaṇe koleyyako piṅgalasunakho taṃ kathaṃ sutvā ‘‘sve mayā attano balenassa jīvitaṃ dātuṃ vaṭṭatī’’ti cintetvā punadivase pātova pāsādā oruyha mahādvāraṃ āgantvā ummāre sīsaṃ katvā mahāsattassa āgamanamaggaṃ olokentova nipajji. Tepi amaccā pātova khaggahatthā āgantvā dvārantare aṭṭhaṃsu. Bodhisattopi velaṃ sallakkhetvā uyyānā nikkhamma rājadvāraṃ āgañchi. Atha naṃ sunakho disvā mukhaṃ vivaritvā catasso dāṭhā dassetvā ‘‘kiṃ tvaṃ, bhante, jambudīpatale aññattha bhikkhaṃ na labhasi, amhākaṃ rājā tava māraṇatthāya pañca amacce khaggahatthe dvārantare ṭhapesi, mā tvaṃ nalāṭena maccuṃ gahetvā āgami, sīghaṃ pakkamā’’ti mahāsaddena viravi. So sabbarutaññutāya tamatthaṃ ñatvā tatova nivattitvā uyyānaṃ gantvā pakkamanatthāya parikkhāre ādiyi. Rājā sīhapañjare ṭhito taṃ āgacchantaṃ gacchantañca disvā ‘‘sace ayaṃ mama paccatthiko bhaveyya, uyyānaṃ gantvā balaṃ sannipātāpetvā kammasajjo bhavissati. No ce, attano parikkhāre gahetvā gamanasajjo bhavissati, jānissāmi tāvassa kiriya’’nti uyyānaṃ gantvā mahāsattaṃ attano parikkhāre ādāya ‘‘gamissāmī’’ti paṇṇasālato nikkhantaṃ caṅkamanakoṭiyaṃ disvāva vanditvā ekamantaṃ ṭhito paṭhamaṃ gāthamāha –

124.

‘‘Kiṃ nu daṇḍaṃ kimajinaṃ, kiṃ chattaṃ kimupāhanaṃ;

Kimaṅkusañca pattañca, saṅghāṭiñcāpi brāhmaṇa;

Taramānarūpohāsi, kiṃ nu patthayase disa’’nti.

Tassattho – bhante, pubbe tvaṃ amhākaṃ gharaṃ āgacchanto daṇḍādīni na gaṇhāsi, ajja pana kena kāraṇena daṇḍañca ajinañca chattūpāhanañca mattikapasibbakolambanaaṅkusañca mattikapattañca saṅghāṭiñcāti sabbepime parikkhāre taramānarūpo gaṇhāsi, kataraṃ nu disaṃ patthesi, kattha gantukāmosīti pucchi.

Taṃ sutvā mahāsatto ‘‘ayaṃ attanā katakammaṃ na jānātīti maññati, jānāpessāmi na’’nti dve gāthā abhāsi –

125.

‘‘Dvādasetāni vassāni, vusitāni tavantike;

Nābhijānāmi soṇena, piṅgalenābhikūjitaṃ.

126.

‘‘Svāyaṃ dittova nadati, sukkadāṭhaṃ vidaṃsayaṃ;

Tava sutvā sabhariyassa, vītasaddhassa maṃ patī’’ti.

Tattha abhikūjitanti etena tava sunakhena evaṃ mahāviravena viravitaṃ na jānāmi. Ditto vāti dappito viya. Sabhariyassāti tava sabhariyassa mama māraṇatthāya pañcannaṃ amaccānaṃ āṇattabhāvaṃ kathentassa sutvā ‘‘kiṃ tvaṃ aññattha bhikkhaṃ na labhasi, raññā te vadho āṇatto, idha māgacchī’’ti dittova nadati. Vītasaddhassa maṃ patīti mamantare vigatasaddhassa tava vacanaṃ sutvā eva nadatīti āha.

Tato rājā attano dosaṃ sampaṭicchitvā taṃ khamāpento catutthaṃ gāthamāha –

127.

‘‘Ahu esa kato doso, yathā bhāsasi brāhmaṇa;

Esa bhiyyo pasīdāmi, vasa brāhmaṇa māgamā’’ti.

Tattha bhiyyoti saccaṃ mayā evaṃ āṇattaṃ, ayaṃ me doso, esa panāhaṃ idāni adhikataraṃ tayi pasīdāmi, idheva vasa, mā aññattha gamīti.

Taṃ sutvā mahāsatto, ‘‘mahārāja, paṇḍitā nāma tādisena parapattiyena apaccakkhakārinā saddhiṃ na vasantī’’ti vatvā tassa anācāraṃ pakāsento āha –

128.

‘‘Sabbaseto pure āsi, tatopi sabalo ahu;

Sabbalohitako dāni, kālo pakkamituṃ mama.

129.

‘‘Abbhantaraṃ pure āsi, tato majjhe tato bahi;

Purā niddhamanā hoti, sayameva vajāmahaṃ.

130.

‘‘Vītasaddhaṃ na seveyya, upadānaṃvanodakaṃ;

Sacepi naṃ anukhaṇe, vāri kaddamagandhikaṃ.

131.

‘‘Pasannameva seveyya, appasannaṃ vivajjaye;

Pasannaṃ payirupāseyya, rahadaṃvudakatthiko.

132.

‘‘Bhaje bhajantaṃ purisaṃ, abhajantaṃ na bhajjaye;

Asappurisadhammo so, yo bhajantaṃ na bhajjati.

133.

‘‘Yo bhajantaṃ na bhajati, sevamānaṃ na sevati;

Sa ve manussapāpiṭṭho, migo sākhassito yathā.

134.

‘‘Accābhikkhaṇasaṃsaggā, asamosaraṇena ca;

Etena mittā jīranti, akāle yācanāya ca.

135.

‘‘Tasmā nābhikkhaṇaṃ gacche, na ca gacche cirāciraṃ;

Kālena yācaṃ yāceyya, evaṃ mittā na jīyare.

136.

‘‘Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma, purā te homa appiyā’’ti.

Tattha sabbasetoti, mahārāja, paṭhamameva tava nivesane mama odano sabbaseto ahosi, yaṃ tvaṃ bhuñjasi, tameva dāpesīti attho. Tatoti tato pacchā paribhedakānaṃ vacanaṃ gahetvā tava mayi virattakāle sabalo missakodano jāto. Dānīti idāni sabbalohitako jāto. Kāloti aguṇaññussa tava santikā idāni mama pakkamituṃ kālo. Abbhantaranti paṭhamaṃ mama abbhantaraṃ āsanaṃ āsi, alaṅkatamahātalamhi ussitasetacchatte rājapallaṅkeyeva maṃ nisīdāpesuṃ. Majjheti sopānamatthake. Purā niddhamanā hotīti yāva gīvāyaṃ gahetvā nikkaḍḍhanā na hoti.

Anukhaṇeti sacepi anudakaṃ udapānaṃ patto puriso udakaṃ apassanto kalalaṃ viyūhitvā anukhaṇeyya, tathāpi taṃ vāri kaddamagandhikaṃ bhaveyya, amanuññatāya na piveyya, tatheva vītasaddhaṃ payirupāsantena laddhapaccayāpi parittā ceva lūkhā ca, amanuññā aparibhogārahāti attho. Pasannanti patiṭṭhitasaddhaṃ. Rahadanti gambhīraṃ mahārahadaṃ. Bhajantanti attānaṃ bhajantameva bhajeyya. Abhajantanti paccatthikaṃ. Na bhajjayeti na bhajeyya. Na bhajjatīti yo puriso attānaṃ bhajantaṃ hitacittaṃ puggalaṃ na bhajati, so asappurisadhammo nāmāti. Manussapāpiṭṭhoti manussalāmako patikuṭṭho sabbapacchimako. Sākhassitoti makkaṭo.

Accābhikkhaṇasaṃsaggāti ativiya abhiṇhasaṃsaggena. Akāleti ayuttappattakāle parassa piyabhaṇḍaṃ yācanāya mittā jīranti nāma, tvampi aticiraṃ nivāsena mayi mittiṃ bhindi. Tasmāti yasmā accābhikkhaṇasaṃsaggena asamosaraṇena ca mittā jīranti, tasmā. Cirāciranti cirakālaṃ vītināmetvā ciraṃ na gacche na upasaṅkameyya. Yācanti yācitabbaṃ bhaṇḍakaṃ yuttakāle yāceyya. Na jīyareti evaṃ mittā na jīranti. Purā te homa appiyāti yāva tava appiyā na homa, tāva āmantetvāva taṃ gacchāmāti.

Rājā āha –

137.

‘‘Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ, vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāya’’nti.

Tattha nāvabujjhasīti sace, bhante, evaṃ yācantena mayā kataṃ añjaliṃ na jānāsi, na paṭiggaṇhasīti attho. Pariyāyanti puna idhāgamanāya ekavāraṃ kareyyāsīti yācati.

Bodhisatto āha –

138.

‘‘Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhaṃ vāpi mahārāja, mayhaṃ vā raṭṭhavaddhana;

Appeva nāma passema, ahorattānamaccaye’’ti.

Tattha evaṃ ce noti sace, mahārāja, evaṃ nānā hutvā viharantānaṃ amhākaṃ antarāyo na hessati, tuyhaṃ vā mayhaṃ vā jīvitaṃ pavattissatīti dīpeti. Passemāti api nāma passeyyāma.

Evaṃ vatvā mahāsatto rañño dhammaṃ desetvā ‘‘appamatto hohi, mahārājā’’ti vatvā uyyānā nikkhamitvā ekasmiṃ sabhāgaṭṭhāne bhikkhāya caritvā bārāṇasito nikkhamma anupubbena himavantokāsameva gantvā kiñci kālaṃ vasitvā puna otaritvā ekaṃ paccantagāmaṃ nissāya araññe vasi. Tassa pana gatakālato paṭṭhāya te amaccā puna vinicchaye nisīditvā vilopaṃ karontā cintayiṃsu – ‘‘sace mahābodhiparibbājako punāgamissati, jīvitaṃ no natthi, kiṃ nu khvassa anāgamanakāraṇaṃ kareyyāmā’’ti. Atha nesaṃ etadahosi – ‘‘ime sattā paṭibaddhaṭṭhānaṃ nāma jahituṃ na sakkonti, kiṃ nu khvassa idha paṭibaddhaṭṭhāna’’nti. Tato ‘‘rañño aggamahesī’’ti ñatvā ‘‘ṭhānaṃ kho panetaṃ vijjati, yaṃ so imaṃ nissāya āgaccheyya, paṭikacceva naṃ mārāpessāmā’’ti te rājānaṃ etadavocuṃ – ‘‘deva, imasmiṃ divase nagare ekā kathā sūyatī’’ti. ‘‘Kiṃ kathā nāmā’’ti? ‘‘Mahābodhiparibbājako ca kira devī ca aññamaññaṃ sāsanapaṭisāsanaṃ pesentī’’ti. ‘‘Kinti katvā’’ti? Tena kira deviyā pesitaṃ ‘‘sakkā nu kho attano balena rājānaṃ mārāpetvā mama setacchattaṃ dātu’’nti. Tāyapissa pesitaṃ ‘‘rañño māraṇaṃ nāma mama bhāro, mahābodhiparibbājako khippaṃ āgacchatū’’ti rājā tesaṃ punappunaṃ kathentānaṃ saddahitvā ‘‘idāni kiṃ kattabba’’nti pucchitvā ‘‘deviṃ māretuṃ vaṭṭatī’’ti vutte anupaparikkhitvāva ‘‘tena hi naṃ tumheva māretvā khaṇḍākhaṇḍikaṃ chinditvā vaccakūpe khipathā’’ti āha. Te tathā kariṃsu. Tassā māritabhāvo sakalanagare pākaṭo ahosi.

Athassā cattāro puttā ‘‘iminā no niraparādhā mātā māritā’’ti rañño paccatthikā ahesuṃ. Rājā mahābhayappatto ahosi. Mahāsatto paramparāya taṃ pavattiṃ sutvā cintesi – ‘‘ṭhapetvā maṃ añño te kumāre saññāpetvā pitaraṃ khamāpetuṃ samattho nāma natthi, rañño ca jīvitaṃ dassāmi, kumāre ca pāpato mocessāmī’’ti. So punadivase paccantagāmaṃ pavisitvā manussehi dinnaṃ makkaṭamaṃsaṃ khāditvā tassa cammaṃ yācitvā gahetvā assamapade sukkhāpetvā niggandhaṃ katvā nivāsesipi pārupesipi aṃsepi ṭhapesi. Kiṃkāraṇā? ‘‘Bahūpakāro me’’ti vacanatthāya. So taṃ cammaṃ ādāya anupubbena bārāṇasiṃ gantvā kumāre upasaṅkamitvā ‘‘pitughātakakammaṃ nāma dāruṇaṃ, taṃ vo na kātabbaṃ, ajarāmaro satto nāma natthi, ahaṃ tumhe aññamaññaṃ samagge karissāmicceva āgato, tumhe mayā pahite sāsane āgaccheyyāthā’’ti kumāre ovaditvā antonagare uyyānaṃ pavisitvā makkaṭacammaṃ attharitvā silāpaṭṭe nisīdi.

Atha naṃ uyyānapālako disvā vegena gantvā rañño ārocesi. Rājā sutvāva sañjātasomanasso hutvā te amacce ādāya tattha gantvā mahāsattaṃ vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ kātuṃ ārabhi. Mahāsatto tena saddhiṃ asammoditvā makkaṭacammameva parimajji. Atha naṃ evamāha – ‘‘bhante, tumhe maṃ akathetvā makkaṭacammameva parimajjatha, kiṃ vo idaṃ mayā bahūpakāratara’’nti? ‘‘Āma mahārāja, bahūpakāro me esa vānaro, ahamassa piṭṭhe nisīditvā vicariṃ, ayaṃ me pānīyaghaṭaṃ āhari, vasanaṭṭhānaṃ sammajji, ābhisamācārikavattapaṭivattaṃ mama akāsi, ahaṃ pana attano dubbalacittatāya assa maṃsaṃ khāditvā cammaṃ sukkhāpetvā attharitvā nisīdāmi ceva nipajjāmi ca, evaṃ bahūpakāro esa mayha’’nti. Iti so tesaṃ vāde bhindanatthāya vānaracamme vānaravohāraṃ āropetvā taṃ taṃ pariyāyaṃ sandhāya imaṃ kathaṃ kathesi. So hi tassa nivutthapubbattā ‘‘piṭṭhe nisīditvā vicari’’nti āha; taṃ aṃse katvā pānīyaghaṭassa āhaṭapubbattā ‘‘pānīyaghaṭaṃ āharī’’ti āha; tena cammena bhūmiyaṃ sammaṭṭhapubbattā ‘‘vasanaṭṭhānaṃ sammajjī’’ti āha; nipannakāle tena cammena piṭṭhiyā, akkantakāle pādānaṃ phuṭṭhapubbattā ‘‘vattapaṭivattaṃ me akāsī’’ti āha. Chātakāle pana tassa maṃsaṃ labhitvā khāditattā ‘‘ahaṃ pana attano dubbalacittatāya tassa maṃsaṃ khādi’’nti āha.

Taṃ sutvā te amaccā ‘‘pāṇātipāto tena kato’’ti saññāya ‘‘passatha, bho, pabbajitassa kammaṃ, makkaṭaṃ kira māretvā maṃsaṃ khāditvā cammaṃ gahetvā vicaratī’’ti pāṇiṃ paharitvā parihāsamakaṃsu. Mahāsatto te tathā karonte disvā ‘‘ime attano vādabhedanatthāya mama cammaṃ ādāya āgatabhāvaṃ na jānanti, jānāpessāmi ne’’ti ahetukavādiṃ tāva āmantetvā pucchi – ‘‘āvuso, tvaṃ kasmā maṃ parihasasī’’ti? ‘‘Mittadubbhikammassa ceva pāṇātipātassa ca katattā’’ti. Tato mahāsatto ‘‘yo pana gatiyā ceva diṭṭhiyā ca te saddahitvā evaṃ kareyya, tena kiṃ dukkaṭa’’nti tassa vādaṃ bhindanto āha –

139.

‘‘Udīraṇā ce saṃgatyā, bhāvāyamanuvattati;

Akāmā akaraṇīyaṃ vā, karaṇīyaṃ vāpi kubbati;

Akāmakaraṇīyamhi, kvidha pāpena lippati.

140.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

141.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha udīraṇāti kathā. Saṃgatyāti saṃgatiyā channaṃ abhijātīnaṃ taṃ taṃ abhijātiṃ upagamanena. Bhāvāyamanuvattatīti bhāvena anuvattati, karaṇatthe sampadānaṃ. Akāmāti akāmena anicchāya. Akaraṇīyaṃ vā karaṇīyaṃ vāpīti akattabbaṃ pāpaṃ vā kattabbaṃ kusalaṃ vā. Kubbatīti karoti. Kvidhāti ko idha. Idaṃ vuttaṃ hoti – tvaṃ ahetukavādī ‘‘natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’tiādidiṭṭhiko, ayaṃ loko saṃgatiyā ceva sabhāvena ca anuvattati pariṇamati, tattha tattha sukhadukkhaṃ paṭisaṃvedeti. Akāmakova pāpaṃ vā puññaṃ vā karotīti vadasi, ayaṃ tava udīraṇā sace tathā, evaṃ sante akāmakaraṇīyasmiṃ attano dhammatāya pavattamāne pāpe ko idha satto pāpena lippati, sace hi attanā akatena pāpena lippati, na koci na lippeyyāti.

So ceti so ahetukavādasaṅkhāto tava bhāsitattho ca atthajotako dhammo ca kalyāṇo na ca pāpako. ‘‘Ahetū appaccayā sattā saṃkilissanti, sukhadukkhaṃ paṭisaṃvediyantī’’ti idaṃ bhoto vacanaṃ saccaṃ ce, suhato vānaro mayā, ko ettha mama dosoti attho. Vijāniyāti, samma, sace hi tvaṃ attano vādassa aparādhaṃ jāneyyāsi, na maṃ garaheyyāsi. Kiṃkāraṇā? Bhoto vādo hi tādiso, tasmā ayaṃ mama vādaṃ karotīti maṃ pasaṃseyyāsi, attano pana vādaṃ ajānanto maṃ garahasīti.

Evaṃ mahāsatto taṃ niggaṇhitvā appaṭibhāṇaṃ akāsi. Sopi rājaparisati maṅkubhūto pattakkhandho nisīdi. Mahāsattopi tassa vādaṃ bhinditvā issarakatavādiṃ āmantetvā ‘‘tvaṃ, āvuso, maṃ kasmā parihasasi, yadi issaranimmitavādaṃ sārato paccesī’’ti vatvā āha –

142.

‘‘Issaro sabbalokassa, sace kappeti jīvitaṃ;

Iddhiṃ byasanabhāvañca, kammaṃ kalyāṇapāpakaṃ;

Niddesakārī puriso, issaro tena lippati.

143.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

144.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha kappeti jīvitanti sace brahmā vā añño vā koci issaro ‘‘tvaṃ kasiyā jīva, tvaṃ gorakkhenā’’ti evaṃ sabbalokassa jīvitaṃ saṃvidahati vicāreti. Iddhiṃ byasanabhāvañcāti issariyādibhedā iddhiyo ca ñātivināsādikaṃ byasanabhāvañca sesañca kalyāṇapāpakaṃ kammaṃ sabbaṃ yadi issarova kappeti karoti. Niddesakārīti yadi tassa niddesaṃ āṇattimeva seso yo koci puriso karoti, evaṃ sante yo koci puriso pāpaṃ karoti, tassa issarena katattā issarova tena pāpena lippati. Sesaṃ purimanayeneva veditabbaṃ. Yathā ca idha, evaṃ sabbattha.

Iti so ambatova muggaraṃ gahetvā ambaṃ pātento viya issarakaraṇeneva issarakatavādaṃ bhinditvā pubbekatavādiṃ āmantetvā ‘‘tvaṃ, āvuso, maṃ kiṃ parihasasi, yadi pubbekatavādaṃ saccaṃ maññasī’’ti vatvā āha –

145.

‘‘Sace pubbekatahetu, sukhadukkhaṃ nigacchati;

Porāṇakaṃ kataṃ pāpaṃ, tameso muccate iṇaṃ;

Porāṇaka iṇamokkho, kvidha pāpena lippati.

146.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

147.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha pubbekatahetūti pubbakatahetu purimabhave katakammakāraṇeneva. Tameso muccate iṇanti yo vadhabandhādīhi dukkhaṃ pāpuṇāti, yadi so yaṃ tena porāṇakaṃ kataṃ pāpaṃ, taṃ idāni iṇaṃ muccati, evaṃ sante mamapi esa porāṇakaiṇato mokkho, anena hi makkaṭena pubbe paribbājakena hutvā ahaṃ makkaṭo samāno māretvā khādito bhavissāmi, svāyaṃ idha makkaṭattaṃ patto mayā paribbājakattaṃ pattena māretvā khādito bhavissati, ko idha pāpena lippatīti.

Iti so tassapi vādaṃ bhinditvā ucchedavādiṃ abhimukhaṃ katvā ‘‘tvaṃ, āvuso, ‘itthi dinna’ntiādīni vatvā ‘idheva sattā ucchijjanti, paralokaṃ gatā nāma natthī’ti maññamāno kasmā maṃ parihasasī’’ti santajjetvā āha –

148.

‘‘Catunnaṃyevupādāya, rūpaṃ sambhoti pāṇinaṃ;

Yato ca rūpaṃ sambhoti, tatthevānupagacchati;

Idheva jīvati jīvo, pecca pecca vinassati.

149.

‘‘Ucchijjati ayaṃ loko, ye bālā ye ca paṇḍitā;

Ucchijjamāne lokamhi, kvidha pāpena lippati.

150.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

151.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha catunnanti pathavīādīnaṃ bhūtānaṃ. Rūpanti rūpakkhandho. Tatthevāti yato taṃ rūpaṃ sambhoti, nirujjhanakālepi tattheva anupagacchati. Iminā tassa ‘‘cātumahābhūtiko ayaṃ puriso yadā kālaṃ karoti, tadā pathavī pathavīkāyaṃ anupeti anupagacchati, āpo… tejo… vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandhipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā āhutiyo , dattupaññattaṃ yadidaṃ dānaṃ, tesaṃ tucchā musā vilāpo, ye keci atthikavādaṃ vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti paraṃ maraṇā’’ti imaṃ diṭṭhiṃ patiṭṭhāpesi. Idhevāti imasmiṃyeva loke jīvo jīvati. Pecca pecca vinassatīti paraloke nibbatto satto gativasena idha anāgantvā tattheva paraloke vinassati ucchijjati. Evaṃ ucchijjamāne lokasmiṃ ko idha pāpena lippatīti.

Iti so tassapi vādaṃ bhinditvā khattavijjavādiṃ āmantetvā ‘‘tvaṃ, āvuso, ‘mātāpitaropi māretvā attano attho kātabbo’ti imaṃ laddhiṃ ukkhipitvā vicaranto kasmā maṃ parihasasī’’ti vatvā āha –

152.

‘‘Āhu khattavidā loke, bālā paṇḍitamānino;

Mātaraṃ pitaraṃ haññe, atho jeṭṭhampi bhātaraṃ;

Haneyya puttadāre ca, attho ce tādiso siyā’’ti.

Tattha khattavidāti khattavijjā, ayameva vā pāṭho. Khattavijjācariyānaṃ etaṃ nāmaṃ. Bālā paṇḍitamāninoti bālā samānāpi ‘‘paṇḍitā mayaṃ attano paṇḍitabhāvaṃ pakāsemā’’ti maññamānā paṇḍitamānino hutvā evamāhu. Attho ceti sace attano yathārūpo koci attho siyā, na kiñci parivajjeyya, sabbaṃ haneyyevāti vadanti, tvampi nesaṃ aññataroti.

Evaṃ tassa laddhiṃ patiṭṭhapetvā attano laddhiṃ pakāsento āha –

153.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

154.

‘‘Atha atthe samuppanne, samūlamapi abbahe;

Attho me sambalenāpi, suhato vānaro mayā.

155.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

156.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha ambho khattavida amhākaṃ pana ācariyā evaṃ vaṇṇayanti. Attanā paribhuttacchāyassa rukkhassapi sākhaṃ vā paṇṇaṃ vā na bhañjeyya. Kiṃkāraṇā ? Mittadubbho hi pāpako. Tvaṃ pana evaṃ vadesi – ‘‘atha atthe samuppanne samūlamapi abbahe’’ti, mama ca pātheyyena attho ahosi, tasmā sacepesa mayā hato, tathāpi attho me sambalenāpi, suhato vānaro mayā.

Evaṃ so tassapi vādaṃ bhinditvā pañcasu tesu apaṭibhānesu nisinnesu rājānaṃ āmantetvā, ‘‘mahārāja, tvaṃ ime pañca raṭṭhavilopake mahācore gahetvā vicarasi, aho bālo, evarūpānañhi saṃsaggena puriso diṭṭhadhammikampi samparāyikampi mahādukkhaṃ pāpuṇeyyā’’ti vatvā rañño dhammaṃ desento āha –

157.

‘‘Ahetuvādo puriso, yo ca issarakuttiko;

Pubbekatī ca ucchedī, yo ca khattavido naro.

158.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo’’ti.

Tattha tādisoti, mahārāja, yādisā ete pañca diṭṭhigatikā, tādiso puriso sayampi pāpaṃ kareyya. Yvāssa vacanaṃ suṇāti, taṃ aññampi kāraye. Dukkhantoti evarūpehi asappurisehi saddhiṃ saṃsaggo idhalokepi paralokepi dukkhanto kaṭukudrayova hoti. Imassa panatthassa pakāsanatthaṃ ‘‘yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato’’ti suttaṃ (a. ni. 3.1) āharitabbaṃ. Godhajātaka- (jā. 1.1.138) sañjīvajātaka- (jā. 1.1.150) akittijātakādīhi (jā. 1.13.83 ādayo) cāyamattho dīpetabbo.

Idānī opammadassanavasena dhammadesanaṃ vaḍḍhento āha –

159.

‘‘Urabbharūpena vakassu pubbe, asaṃkito ajayūthaṃ upeti;

Hantvā uraṇiṃ ajikaṃ ajañca, utrāsayitvā yenakāmaṃ paleti.

160.

‘‘Tathāvidheke samaṇabrāhmaṇāse, chadanaṃ katvā vañcayanti manusse;

Anāsakā thaṇḍilaseyyakā ca, rajojallaṃ ukkuṭikappadhānaṃ;

Pariyāyabhattañca apānakattā, pāpācārā arahanto vadānā.

161.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo.

162.

‘‘Yamāhu natthi vīriyanti, ahetuñca pavadanti ye;

Parakāraṃ attakārañca, ye tucchaṃ samavaṇṇayuṃ.

163.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo.

164.

‘‘Sace hi vīriyaṃ nāssa, kammaṃ kalyāṇapāpakaṃ;

Na bhare vaḍḍhakiṃ rājā, napi yantāni kāraye.

165.

‘‘Yasmā ca vīriyaṃ atthi, kammaṃ kalyāṇapāpakaṃ;

Tasmā yantāni kāreti, rājā bharati vaḍḍhakiṃ.

166.

‘‘Yadi vassasataṃ devo, na vasse na himaṃ pate;

Ucchijjeyya ayaṃ loko, vinasseyya ayaṃ pajā.

167.

‘‘Yasmā ca vassatī devo, himañcānuphusāyati;

Tasmā sassāni paccanti, raṭṭhañca pālite ciraṃ.

168.

‘‘Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

169.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

170.

‘‘Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

171.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

172.

‘‘Mahārukkhassa phalino, āmaṃ chindati yo phalaṃ;

Rasañcassa na jānāti, bījañcassa vinassati.

173.

‘‘Mahārukkhūpamaṃ raṭṭhaṃ, adhammena pasāsati;

Rasañcassa na jānāti, raṭṭhañcassa vinassati.

174.

‘‘Mahārukkhassa phalino, pakkaṃ chindati yo phalaṃ;

Rasañcassa vijānāti, bījañcassa na nassati.

175.

‘‘Mahārukkhūpamaṃ raṭṭhaṃ, dhammena yo pasāsati;

Rasañcassa vijānāti, raṭṭhañjassa na nassati.

176.

‘‘Yo ca rājā janapadaṃ, adhammena pasāsati;

Sabbosadhīhi so rājā, viruddho hoti khattiyo.

177.

‘‘Tatheva negame hiṃsaṃ, ye yuttā kayavikkaye;

Ojadānabalīkāre, sa kosena virujjhati.

178.

‘‘Pahāravarakhettaññū, saṅgāme katanissame;

Ussite hiṃsayaṃ rājā, sa balena virujjhati.

179.

‘‘Tatheva isayo hiṃsaṃ, saññate brahmacārino;

Adhammacārī khattiyo, so saggena virujjhati.

180.

‘‘Yo ca rājā adhammaṭṭho, bhariyaṃ hanti adūsikaṃ;

Luddhaṃ pasavate ṭhānaṃ, puttehi ca virujjhati.

181.

‘‘Dhammaṃ care jānapade, negamesu balesu ca;

Isayo ca na hiṃseyya, puttadāre samaṃ care.

182.

‘‘Sa tādiso bhūmipati, raṭṭhapālo akodhano;

Sapatte sampakampeti, indova asurādhipo’’ti.

Tattha vakassūti vako assu, assūti nipātamattaṃ. Idaṃ vuttaṃ hoti – mahārāja, pubbe eko urabbharūpo vako ahosi, tassa naṅguṭṭhamattameva dīghaṃ, taṃ pana so antarasattimhi pakkhipitvā urabbharūpena asaṃkito ajayūthaṃ upeti. Tattha uraṇikañca ajikañca ajañca hantvā yenakāmaṃ paleti. Tathāvidheketi tathāvidhā eke samaṇabrāhmaṇā pabbajjāliṅgena chadanaṃ katvā attānaṃ chādetvā madhuravacanādīhi hitakāmā viya hutvā lokaṃ vañcenti. ‘‘Anāsakā’’tiādi tesaṃ chadanassa dassanatthaṃ vuttaṃ. Ekacce hi ‘‘mayaṃ anāsakā na kiñci āhāremā’’ti manusse vañcenti, apare ‘‘mayaṃ thaṇḍilaseyyakā’’ti. Aññesaṃ pana rajojallaṃ chadanaṃ, aññesaṃ ukkuṭikappadhānaṃ, te gacchantāpi uppatitvā ukkuṭikāva gacchanti. Aññesaṃ sattāhadasāhādivārabhojanasaṅkhātaṃ pariyāyabhattachadanaṃ, apare apānakattā honti, ‘‘mayaṃ pānīyaṃ na pivāmā’’ti vadanti. Arahanto vadānāti pāpācārā hutvāpi ‘‘mayaṃ arahanto’’ti vadantā vicaranti. Eteti, mahārāja, ime vā pañca janā hontu aññe vā, yāvanto diṭṭhigatikā nāma, sabbepi ete asappurisā. Yamāhūti ye āhu, ye vadanti.

Sace hi vīriyaṃ nāssāti, mahārāja, sace ñāṇasampayuttaṃ kāyikacetasikavīriyaṃ na bhaveyya. Kammanti kalyāṇapāpakaṃ kammampi yadi na bhaveyya. Na bhareti evaṃ sante vaḍḍhakiṃ vā aññe vā kārake rājā na poseyya, napi yantānīti napi tehi sattabhūmikapāsādādīni yantāni kāreyya. Kiṃkāraṇā? Vīriyassa ceva kammassa ca abhāvā. Ucchijjeyyāti, mahārāja, yadi ettakaṃ kālaṃ neva devo vasseyya, na himaṃ pateyya , atha kappuṭṭhānakālo viya ayaṃ loko ucchijjeyya. Ucchedavādinā kathitaniyāmena pana ucchedo nāma natthi. Pāliteti pālayati.

‘‘Gavaṃ ce’’ti catasso gāthā rañño dhammadesanāyameva vuttā, tathā ‘‘mahārukkhassā’’tiādikā. Tattha mahārukkhassāti madhuraambarukkhassa. Adhammenāti agatigamanena. Rasañcassa na jānātīti adhammiko rājā raṭṭhassa rasaṃ ojaṃ na jānāti, āyasampattiṃ na labhati. Vinassatīti suññaṃ hoti, manussā gāmanigame chaḍḍetvā paccantaṃ pabbatavisamaṃ bhajanti, sabbāni āyamukhāni pacchijjanti. Sabbosadhīhīti sabbehi mūlatacapattapupphaphalādīhi ceva sappinavanītādīhi ca osadhehi virujjhati, tāni na sampajjanti. Adhammikarañño hi pathavī nirojā hoti, tassā nirojatāya osadhānaṃ ojā na hoti, tāni rogañca vūpasametuṃ na sakkonti. Iti so tehi viruddho nāma hoti.

Negameti nigamavāsikuṭumbike. Hiṃsanti hiṃsanto pīḷento. Ye yuttāti ye kayavikkaye yuttā āyānaṃ mukhā thalajalapathavāṇijā, te ca hiṃsanto. Ojadānabalīkāreti tato tato bhaṇḍāharaṇasuṅkadānavasena ojadānañceva chabhāgadasabhāgādibhedaṃ baliñca karonte. Sa kosenāti so ete hiṃsanto adhammikarājā dhanadhaññehi parihāyanto kosena virujjhati nāma. Pahāravarakhettaññūti ‘‘imasmiṃ ṭhāne vijjhituṃ vaṭṭatī’’ti evaṃ pahāravarānaṃ khettaṃ jānante dhanuggahe. Saṅgāme katanissameti yuddhe sukatakamme mahāyodhe. Ussiteti uggate paññāte mahāmatte . Hi sayanti evarūpe sayaṃ vā hiṃsanto parehi vā hiṃsāpento. Balenāti balakāyena. Tathāvidhañhi rājānaṃ ‘‘ayaṃ bahukāre attano rajjadāyakepi hiṃsati, kimaṅgaṃ pana amhe’’ti avasesāpi yodhā vijahantiyeva. Iti so balena viruddho nāma hoti.

Tatheva isayo hiṃsanti yathā ca negamādayo, tatheva esitaguṇe pabbajite akkosanapaharaṇādīhi hiṃsanto adhammacārī rājā kāyassa bhedā apāyameva upeti, sagge nibbattituṃ na sakkotīti saggena viruddho nāma hoti. Bhariyaṃ hanti adūsikanti attano bāhucchāyāya vaḍḍhitaṃ puttadhītāhi saṃvaḍḍhaṃ sīlavatiṃ bhariyaṃ mittapatirūpakānaṃ corānaṃ vacanaṃ gahetvā māreti. Luddhaṃ pasavate ṭhānanti so attano nirayūpapattiṃ pasavati nipphādeti. Puttehi cāti imasmiññeva attabhāve attano puttehi saddhiṃ virujjhatīti.

Evamassa so tesaṃ pañcannaṃ janānaṃ kathaṃ gahetvā deviyā māritabhāvañca puttānaṃ viruddhabhāvañca sandhimukhe coraṃ cūḷāyaṃ gaṇhanto viya kathesi. Mahāsatto hi tesaṃ amaccānaṃ niggaṇhanañca dhammadesanañca deviyā tehi māritabhāvassa āvikaraṇatthañca tattha anupubbena kathaṃ āharitvā okāsaṃ katvā etamatthaṃ kathesi. Rājā tassa vacanaṃ sutvā attano aparādhaṃ jāni. Atha naṃ mahāsatto ‘‘ito paṭṭhāya, mahārāja, evarūpānaṃ pāpānaṃ kathaṃ gahetvā mā puna evamakāsī’’ti vatvā ovadanto ‘‘dhammaṃ care’’tiādimāha.

Tattha dhammaṃ careti, mahārāja, rājā nāma janapadaṃ adhammikena balinā apīḷento janapade dhammaṃ careyya, sāmike asāmike akaronto negamesu dhammaṃ careyya, aṭṭhāne akilamento balesu dhammaṃ careyya. Vadhabandhaakkosaparibhāse pariharanto paccaye ca nesaṃ dadanto isayo na vihiṃseyya, dhītaro yuttaṭṭhāne patiṭṭhāpento putte ca sippāni sikkhāpetvā sammā pariharanto bhariyaṃ issariyavossaggaalaṅkāradānasammānanādīhi anuggaṇhanto puttadāre samaṃ careyya. Sa tādisoti so tādiso rājā paveṇiṃ abhinditvā dhammena samena rajjaṃ kārento rājāṇāya rājatejena sapatte sampakampeti tāseti cāleti. ‘‘Indovā’’ti idaṃ upamatthaṃ vuttaṃ. Yathā asure jetvā abhibhavitvā ṭhitakālato paṭṭhāya asurādhipoti saṅkhyaṃ gato indo attano sapattabhūte asure kampesi, tathā kampetīti.

Evaṃ mahāsatto rañño dhammaṃ desetvā cattāropi kumāre pakkosāpetvā ovaditvā rañño katakammaṃ pakāsetvā rājānaṃ khamāpetvā ‘‘mahārāja, ito paṭṭhāya atuletvā paribhedakānaṃ kathaṃ gahetvā mā evarūpaṃ sāhasikakammaṃ akāsi, tumhepi kumārā mā rañño dubbhitthā’’ti sabbesaṃ ovādaṃ adāsi. Atha naṃ rājā āha – ‘‘ahaṃ, bhante, tumhesu ca deviyā ca aparajjhanto ime nissāya etesaṃ kathaṃ gahetvā etaṃ pāpakammaṃ kariṃ, ime pañcapi māremī’’ti . Na labbhā, mahārāja, evaṃ kātunti. Tena hi tesaṃ hatthapāde chedāpemīti. Idampi na labbhā kātunti. Rājā ‘‘sādhu, bhante’’ti sampaṭicchitvā te sabbasaṃharaṇe katvā pañcacūḷākaraṇagaddūlabandhanagomayāsiñcanehi avamānetvā raṭṭhā pabbājesi. Bodhisatto tattha katipāhaṃ vasitvā ‘‘appamatto hohī’’ti rājānaṃ ovaditvā himavantaṃyeva gantvā jhānābhiññā nibbattetvā yāvajīvaṃ brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ desanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññavāyeva parappavādappamaddanoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā pañca diṭṭhigatikā pūraṇakassapamakkhaligosālapakudhakaccānaajitakesakambalanigaṇṭhanāṭaputtā ahesuṃ, piṅgalasunakho ānando, mahābodhiparibbājako pana ahameva ahosi’’nti.

Mahābodhijātakavaṇṇanā tatiyā.

Jātakuddānaṃ –

Saniḷīnikamavhayano paṭhamo, dutiyo pana saummadantivaro;

Tatiyo pana bodhisirīvhayano, kathitā pana tīṇi jinena subhāti.

Paṇṇāsanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app