12. Dvādasakanipāto

[464] 1. Cūḷakuṇālajātakavaṇṇanā

1-12.

Luddhānaṃlahucittānanti idaṃ jātakaṃ kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati;

Cūḷakuṇālajātakavaṇṇanā paṭhamā.

[465] 2. Bhaddasālajātakavaṇṇanā

Kā tvaṃ suddhehi vatthehīti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Sāvatthiyañhi anāthapiṇḍikassa nivesane pañcannaṃ bhikkhusatānaṃ nibaddhabhojanaṃ pavattati, tathā visākhāya ca kosalarañño ca. Tattha pana kiñcāpi nānaggarasabhojanaṃ dīyati, bhikkhūnaṃ panettha koci vissāsiko natthi, tasmā bhikkhū rājanivesane na bhuñjanti, bhattaṃ gahetvā anāthapiṇḍikassa vā visākhāya vā aññesaṃ vā vissāsikānaṃ gharaṃ gantvā bhuñjanti. Rājā ekadivasaṃ paṇṇākāraṃ āhaṭaṃ ‘‘bhikkhūnaṃ dethā’’ti bhattaggaṃ pesetvā ‘‘bhattagge bhikkhū natthī’’ti vutte ‘‘kahaṃ gatā’’ti pucchitvā ‘‘attano vissāsikagehesu nisīditvā bhuñjantī’’ti sutvā bhuttapātarāso satthu santikaṃ gantvā ‘‘bhante, bhojanaṃ nāma kiṃ parama’’nti pucchi. Vissāsaparamaṃ mahārāja, kañjikamattakampi vissāsikena dinnaṃ madhuraṃ hotīti. Bhante, kena pana saddhiṃ bhikkhūnaṃ vissāso hotīti? ‘‘Ñātīhi vā sekkhakulehi vā, mahārājā’’ti. Tato rājā cintesi ‘‘ekaṃ sakyadhītaraṃ ānetvā aggamahesiṃ karissāmi, evaṃ mayā saddhiṃ bhikkhūnaṃ ñātake viya vissāso bhavissatī’’ti. So uṭṭhāyāsanā attano nivesanaṃ gantvā kapilavatthuṃ dūtaṃ pesesi ‘‘dhītaraṃ me detha, ahaṃ tumhehi saddhiṃ ñātibhāvaṃ icchāmī’’ti.

Sākiyā dūtavacanaṃ sutvā sannipatitvā mantayiṃsu ‘‘mayaṃ kosalarañño āṇāpavattiṭṭhāne vasāma, sace dārikaṃ na dassāma, mahantaṃ veraṃ bhavissati, sace dassāma, kulavaṃso no bhijjissati, kiṃ nu kho kātabba’’nti. Atha ne mahānāmo āha – ‘‘mā cintayittha, mama dhītā vāsabhakhattiyā nāma nāgamuṇḍāya nāma dāsiyā kucchismiṃ nibbatti. Sā soḷasavassuddesikā uttamarūpadharā sobhaggappattā pitu vaṃsena khattiyajātikā, tamassa ‘khattiyakaññā’ti pesessāmā’’ti. Sākiyā ‘‘sādhū’’ti sampaṭicchitvā dūte pakkosāpetvā ‘‘sādhu, dārikaṃ dassāma, idāneva naṃ gahetvā gacchathā’’ti āhaṃsu. Dūtā cintesuṃ ‘‘ime sākiyā nāma jātiṃ nissāya atimānino, ‘sadisī no’ti vatvā asadisimpi dadeyyuṃ, etehi saddhiṃ ekato bhuñjamānameva gaṇhissāmā’’ti. Te evamāhaṃsu ‘‘mayaṃ gahetvā gacchantā yā tumhehi saddhiṃ ekato bhuñjati, taṃ gahetvā gamissāmā’’ti. Sākiyā tesaṃ nivāsaṭṭhānaṃ dāpetvā ‘‘kiṃ karissāmā’’ti cintayiṃsu. Mahānāmo āha – ‘‘tumhe mā cintayittha, ahaṃ upāyaṃ karissāmi, tumhe mama bhojanakāle vāsabhakhattiyaṃ alaṅkaritvā ānetvā mayā ekasmiṃ kabaḷe gahitamatte ‘deva, asukarājā paṇṇaṃ pahiṇi, imaṃ tāva sāsanaṃ suṇāthā’ti paṇṇaṃ dasseyyāthā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā tasmiṃ bhuñjamāne kumārikaṃ alaṅkariṃsu.

Mahānāmo ‘‘dhītaraṃ me ānetha, mayā saddhiṃ bhuñjatū’’ti āha. Atha naṃ alaṅkaritvā tāvadeva thokaṃ papañcaṃ katvā ānayiṃsu. Sā ‘‘pitarā saddhiṃ bhuñjissāmī’’ti ekapātiyaṃ hatthaṃ otāresi. Mahānāmopi tāya saddhiṃ ekapiṇḍaṃ gahetvā mukhe ṭhapesi. Dutiyapiṇḍāya hatthe pasārite ‘‘deva, asukaraññā paṇṇaṃ pahitaṃ, imaṃ tāva sāsanaṃ suṇāthā’’ti paṇṇaṃ upanāmesuṃ. Mahānāmo ‘‘amma, tvaṃ bhuñjāhī’’ti dakkhiṇahatthaṃ pātiyāyeva katvā vāmahatthena gahetvā paṇṇaṃ olokesi. Tassa taṃ sāsanaṃ upadhārentasseva itarā bhuñji. So tassā bhuttakāle hatthaṃ dhovitvā mukhaṃ vikkhālesi. Taṃ disvā dūtā ‘‘nicchayenesā etassa dhītā’’ti niṭṭhamakaṃsu, na taṃ antaraṃ jānituṃ sakkhiṃsu. Mahānāmo mahantena parivārena dhītaraṃ pesesi. Dūtāpi naṃ sāvatthiṃ netvā ‘‘ayaṃ kumārikā jātisampannā mahānāmassa dhītā’’ti vadiṃsu. Rājā tussitvā sakalanagaraṃ alaṅkārāpetvā taṃ ratanarāsimhi ṭhapetvā aggamahesiṭṭhāne abhisiñcāpesi. Sā rañño piyā ahosi manāpā.

Athassā na cirasseva gabbho patiṭṭhahi. Rājā gabbhaparihāramadāsi. Sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Athassa nāmaggahaṇadivase rājā attano ayyakassa santikaṃ pesesi ‘‘sakyarājadhītā vāsabhakhattiyā puttaṃ vijāyi, kimassa nāmaṃ karomā’’ti. Taṃ pana sāsanaṃ gahetvā gato amacco thokaṃ badhiradhātuko, so gantvā rañño ayyakassārocesi. So taṃ sutvā ‘‘vāsabhakhattiyā puttaṃ avijāyitvāpi sabbaṃ janaṃ abhibhavati, idāni pana ativiya rañño vallabhā bhavissatī’’ti āha. So badhiraamacco ‘‘vallabhā’’ti vacanaṃ dussutaṃ sutvā ‘‘viṭaṭūbho’’ti sallakkhetvā rājānaṃ upagantvā ‘‘deva, kumārassa kira ‘viṭaṭūbho’ti nāmaṃ karothā’’ti āha. Rājā ‘‘porāṇakaṃ no kuladattikaṃ nāmaṃ bhavissatī’’ti cintetvā ‘‘viṭaṭūbho’’ti nāmaṃ akāsi. Tato paṭṭhāya kumāro kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahakulato hatthirūpakaassarūpakādīni āhariyamānāni disvā mātaraṃ pucchi ‘‘amma, aññesaṃ mātāmahakulato paṇṇākāro āhariyati, mayhaṃ koci kiñci na pesesi, kiṃ tvaṃ nimmātā nippitāsī’’ti? Atha naṃ sā ‘‘tāta, sakyarājāno mātāmahā dūre pana vasanti, tena te kiñci na pesentī’’ti vatvā vañcesi.

Puna soḷasavassikakāle ‘‘amma, mātāmahakulaṃ passitukāmomhī’’ti vatvā ‘‘alaṃ tāta, kiṃ tattha gantvā karissasī’’ti vāriyamānopi punappunaṃ yāci. Athassa mātā ‘‘tena hi gacchāhī’’ti sampaṭicchi. So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi ‘‘ahaṃ idha sukhaṃ vasāmi, sāmino kiñci antaraṃ mā dassayiṃsū’’ti. Sākiyā viṭaṭūbhassa āgamanaṃ ñatvā ‘‘vandituṃ na sakkā’’ti tassa daharadahare kumārake janapadaṃ pahiṇiṃsu. Kumāre kapilavatthuṃ sampatte sākiyā santhāgāre sannipatiṃsu. Kumāro santhāgāraṃ gantvā aṭṭhāsi. Atha naṃ ‘‘ayaṃ te, tāta, mātāmaho, ayaṃ mātulo’’ti vadiṃsu so sabbe vandamāno vicari. So yāvapiṭṭhiyā rujanappamāṇā vanditvā ekampi attānaṃ vandamānaṃ adisvā ‘‘kiṃ nu kho maṃ vandantā natthī’’ti pucchi. Sākiyā ‘‘tāta, tava kaniṭṭhakumārā janapadaṃ gatā’’ti vatvā tassa mahantaṃ sakkāraṃ kariṃsu. So katipāhaṃ vasitvā mahantena parivārena nikkhami. Athekā dāsī santhāgāre tena nisinnaphalakaṃ ‘‘idaṃ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalaka’’nti akkositvā paribhāsitvā khīrodakena dhovi. Eko puriso attano āvudhaṃ pamussitvā nivatto taṃ gaṇhanto viṭaṭūbhakumārassa akkosanasaddaṃ sutvā taṃ antaraṃ pucchitvā ‘‘vāsabhakhattiyā dāsiyā kucchismiṃ mahānāmasakkassa jātā’’ti ñatvā gantvā balakāyassa kathesi. ‘‘Vāsabhakhattiyā kira dāsiyā dhītā’’ti mahākolāhalaṃ ahosi.

Kumāro taṃ sutvā ‘‘ete tāva mama nisinnaphalakaṃ khīrodakena dhovantu, ahaṃ pana rajje patiṭṭhitakāle etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmī’’ti cittaṃ paṭṭhapesi. Tasmiṃ sāvatthiṃ gate amaccā sabbaṃ pavattiṃ rañño ārocesuṃ. Rājā ‘‘sabbe mayhaṃ dāsidhītaraṃ adaṃsū’’ti sākiyānaṃ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaparihāraṃ acchinditvā dāsadāsīhi laddhabbaparihāramattameva dāpesi. Tato katipāhaccayena satthā rājanivesanaṃ āgantvā nisīdi. Rājā satthāraṃ vanditvā ‘‘bhante, tumhākaṃ kira ñātakehi dāsidhītā mayhaṃ dinnā, tenassā ahaṃ saputtāya parihāraṃ acchinditvā dāsadāsīhi laddhabbaparihāramattameva dāpesi’’nti āha. Satthā ‘‘ayuttaṃ, mahārāja, sākiyehi kataṃ, dadantehi nāma samānajātikā dātabbā assa. Taṃ pana mahārāja, vadāmi vāsabhakhattiyā khattiyarājadhītā khattiyassa rañño gehe abhisekaṃ labhi, viṭaṭūbhopi khattiyarājānameva paṭicca jāto, mātugottaṃ nāma kiṃ karissati, pitugottameva pamāṇanti porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāyapi aggamahesiṭṭhānaṃ adaṃsu, tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṃ katvā kaṭṭhavāhanarājā nāma jāto’’ti kaṭṭhavāhanajātakaṃ (jā. 1.1.7) kathesi . Rājā satthu dhammakathaṃ sutvā ‘‘pitugottameva kira pamāṇa’’nti sutvā tussitvā mātāputtānaṃ pakatiparihārameva dāpesi.

Rañño pana bandhulo nāma senāpati mallikaṃ nāma attano bhariyaṃ vañjhaṃ ‘‘tava kulagharameva gacchāhī’’ti kusinārameva pesesi. Sā ‘‘satthāraṃ disvāva gamissāmī’’ti jetavanaṃ pavisitvā tathāgataṃ vanditvā ekamantaṃ ṭhitā ‘‘kahaṃ gacchasī’’ti ca puṭṭhā ‘‘sāmiko me, bhante, kulagharaṃ pesesī’’ti vatvā ‘‘kasmā’’ti vuttā ‘‘vañjhā aputtikā, bhante’’ti vatvā satthārā ‘‘yadi evaṃ gamanakiccaṃ natthi, nivattāhī’’ti vuttā tuṭṭhā satthāraṃ vanditvā nivesanameva puna agamāsi. ‘‘Kasmā nivattasī’’ti puṭṭhā ‘‘dasabalena nivattitāmhī’’ti āha. Senāpati ‘‘diṭṭhaṃ bhavissati tathāgatena kāraṇa’’nti āha. Sā na cirasseva gabbhaṃ paṭilabhitvā uppannadohaḷā ‘‘dohaḷo me uppanno’’ti ārocesi. ‘‘Kiṃ dohaḷo’’ti? ‘‘Vesāliyā nagare licchavirājānaṃ abhisekamaṅgalapokkharaṇiṃ otaritvā nhatvā pānīyaṃ pivitukāmāmhi, sāmī’’ti. Senāpati ‘‘sādhū’’ti vatvā sahassathāmadhanuṃ gahetvā taṃ rathaṃ āropetvā sāvatthito nikkhamitvā rathaṃ pājento vesāliṃ pāvisi.

Tasmiñca kāle kosalarañño bandhulasenāpatinā saddhiṃ ekācariyakule uggahitasippo mahāli nāma licchavī andho licchavīnaṃ atthañca dhammañca anusāsanto dvārasamīpe vasati. So rathassa ummāre paṭighaṭṭanasaddaṃ sutvā ‘‘bandhulamallassa rathapatanasaddo eso, ajja licchavīnaṃ bhayaṃ uppajjissatī’’ti āha. Pokkharaṇiyā anto ca bahi ca ārakkhā balavā, upari lohajālaṃ patthaṭaṃ, sakuṇānampi okāso natthi. Senāpati pana rathā otaritvā ārakkhake khaggena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇiyaṃ bhariyaṃ otāretvā nhāpetvā pāyetvā sayampi nhatvā mallikaṃ rathaṃ āropetvā nagarā nikkhamitvā āgatamaggeneva pāyāsi. Ārakkhakā gantvā licchavīnaṃ ārocesuṃ. Licchavirājāno kujjhitvā pañca rathasatāni āruyha ‘‘bandhulamallaṃ gaṇhissāmā’’ti nikkhamiṃsu. Taṃ pavattiṃ mahālissa ārocesuṃ. Mahāli ‘‘mā gamittha, so hi vo sabbe ghātayissatī’’ti āha. Tepi ‘‘mayaṃ gamissāmayevā’’ti vadiṃsu. Tena hi cakkassa yāva nābhito pathaviṃ paviṭṭhaṭṭhānaṃ disvā nivatteyyātha, tato anivattantā purato asanisaddaṃ viya suṇissatha, tamhā ṭhānā nivatteyyātha, tato anivattantā tumhākaṃ rathadhuresu chiddaṃ passissatha, tamhā ṭhānā nivatteyyātha, purato māgamitthāti. Te tassa vacanena anivattitvā taṃ anubandhiṃsuyeva.

Mallikā disvā ‘‘rathā, sāmi, paññāyantī’’ti āha. Tena hi ekassa rathassa viya paññāyanakāle mama āroceyyāsīti. Sā yadā sabbe eko viya hutvā paññāyiṃsu, tadā ‘‘ekameva sāmi rathasīsaṃ paññāyatī’’ti āha. Bandhulo ‘‘tena hi imā rasmiyo gaṇhāhī’’ti tassā rasmiyo datvā rathe ṭhitova dhanuṃ āropeti, rathacakkaṃ yāva nābhito pathaviṃ pāvisi, licchavino taṃ ṭhānaṃ disvāpi na nivattiṃsu. Itaro thokaṃ gantvā jiyaṃ pothesi, asanisaddo viya ahosi. Te tatopi na nivattiṃsu, anubandhantā gacchanteva. Bandhulo rathe ṭhitakova ekaṃ saraṃ khipi. So pañcannaṃ rathasatānaṃ rathasīsaṃ chiddaṃ katvā pañca rājasatāni parikarabandhanaṭṭhāne vijjhitvā pathaviṃ pāvisi. Te attano viddhabhāvaṃ ajānitvā ‘‘tiṭṭha re, tiṭṭha re’’ti vadantā anubandhiṃsuyeva. Bandhulo rathaṃ ṭhapetvā ‘‘tumhe matakā, matakehi saddhiṃ mayhaṃ yuddhaṃ nāma natthī’’ti āha. Te ‘‘matakā nāma amhādisā neva hontī’’ti vadiṃsu. ‘‘Tena hi sabbapacchimassa parikaraṃ mocethā’’ti. Te mocayiṃsu. So muttamatteyeva maritvā patito. Atha ne ‘‘sabbepi tumhe evarūpā, attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāre anusāsitvā sannāhaṃ mocethā’’ti āha. Te tathā katvā sabbe jīvitakkhayaṃ pattā.

Bandhulopi mallikaṃ sāvatthiṃ ānesi. Sā soḷasakkhattuṃ yamake putte vijāyi, sabbepi sūrā thāmasampannā ahesuṃ, sabbasippe nipphattiṃ pāpuṇiṃsu. Ekekassapi purisasahassaparivāro ahosi . Pitarā saddhiṃ rājanivesanaṃ gacchantehi teheva rājaṅgaṇaṃ paripūri. Athekadivasaṃ vinicchaye kūṭaḍḍaparājitā manussā bandhulaṃ āgacchantaṃ disvā mahāravaṃ viravantā vinicchayaamaccānaṃ kūṭaḍḍakāraṇaṃ tassa ārocesuṃ. Sopi vinicchayaṃ gantvā taṃ aḍḍaṃ tīretvā sāmikameva sāmikaṃ, assāmikameva assāmikaṃ akāsi. Mahājano mahāsaddena sādhukāraṃ pavattesi. Rājā ‘‘kimida’’nti pucchitvā tamatthaṃ sutvā tussitvā sabbepi te amacce hāretvā bandhulasseva vinicchayaṃ niyyādesi. So tato paṭṭhāya sammā vinicchini. Tato porāṇakavinicchayikā lañjaṃ alabhantā appalābhā hutvā ‘‘bandhulo rajjaṃ patthetī’’ti rājakule paribhindiṃsu. Rājā taṃ kathaṃ gahetvā cittaṃ niggahetuṃ nāsakkhi, ‘‘imasmiṃ idheva ghātiyamāne garahā me uppajjissatī’’ti puna cintetvā ‘‘payuttapurisehi paccantaṃ paharāpetvā te palāpetvā nivattakāle antarāmagge puttehi saddhiṃ māretuṃ vaṭṭatī’’ti bandhulaṃ pakkosāpetvā ‘‘paccanto kira kupito, tava puttehi saddhiṃ gantvā core gaṇhāhī’’ti pahiṇitvā ‘‘etthevassa dvattiṃsāya puttehi saddhiṃ sīsaṃ chinditvā āharathā’’ti tehi saddhiṃ aññepi samatthe mahāyodhe pesesi. Tasmiṃ paccantaṃ gacchanteyeva ‘‘senāpati kira āgacchatī’’ti sutvāva payuttakacorā palāyiṃsu. So taṃ padesaṃ āvāsāpetvā janapadaṃ saṇṭhapetvā nivatti.

Athassa nagarato avidūre ṭhāne te yodhā puttehi saddhiṃ sīsaṃ chindiṃsu. Taṃ divasaṃ mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā honti. Athassā pubbaṇhasamaye ‘‘sāmikassa te saddhiṃ puttehi sīsaṃ chindiṃsū’’ti paṇṇaṃ āharitvā adaṃsu. Sā taṃ pavattiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ ucchaṅge katvā bhikkhusaṅghameva parivisi. Athassā paricārikā bhikkhūnaṃ bhattaṃ datvā sappicāṭiṃ āharantiyo therānaṃ purato cāṭiṃ bhindiṃsu. Dhammasenāpati ‘‘upāsike, bhedanadhammaṃ bhinnaṃ, na cintetabba’’nti āha. Sā ucchaṅgato paṇṇaṃ nīharitvā ‘‘dvattiṃsaputtehi saddhiṃ pitu sīsaṃ chinnanti me imaṃ paṇṇaṃ āhariṃsu, ahaṃ idaṃ sutvāpi na cintemi, sappicāṭiyā bhinnāya kiṃ cintemi, bhante’’ti āha. Dhammasenāpati ‘‘animittamanaññāta’’ntiādīni (su. ni. 579) vatvā dhammaṃ desetvā uṭṭhāyāsanā vihāraṃ agamāsi. Sāpi dvattiṃsa suṇisāyo pakkosāpetvā ‘‘tumhākaṃ sāmikā attano purimakammaphalaṃ labhiṃsu, tumhe mā socittha mā paridevittha, rañño upari manopadosaṃ mā karitthā’’ti ovadi.

Rañño carapurisā taṃ kathaṃ sutvā tesaṃ niddosabhāvaṃ rañño kathayiṃsu. Rājā saṃvegappatto tassā nivesanaṃ gantvā mallikañca suṇisāyo cassā khamāpetvā mallikāya varaṃ adāsi. Sā ‘‘gahito me hotū’’ti vatvā tasmiṃ gate matakabhattaṃ datvā nhatvā rājānaṃ upasaṅkamitvā vanditvā ‘‘deva, tumhehi me varo dinno, mayhañca aññena attho natthi, dvattiṃsāya me suṇisānaṃ mama ca kulagharagamanaṃ anujānāthā’’ti āha. Rājā sampaṭicchi. Sā dvattiṃsāya suṇisānaṃ sakakulaṃ pesetvā sayaṃ kusināranagare attano kulagharaṃ agamāsi. Rājā bandhulasenāpatino bhāgineyyassa dīghakārāyanassa nāma senāpatiṭṭhānaṃ adāsi. So pana ‘‘mātulo me iminā mārito’’ti rañño otāraṃ gavesanto vicarati. Rājāpi nipparādhassa bandhulassa māritakālato paṭṭhāya vippaṭisārī cittassādaṃ na labhati, rajjasukhaṃ nānubhoti.

Tadā satthā sākiyānaṃ veḷuṃ nāma nigamaṃ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṃ nivāsetvā ‘‘mahantena parivārena satthāraṃ vandissāmā’’ti vihāraṃ gantvā pañca rājakakudhabhaṇḍāni dīghakārāyanassa datvā ekakova gandhakuṭiṃ pāvisi. Sabbaṃ dhammacetiyasuttaniyāmeneva (ma. ni. 2.364 ādayo) veditabbaṃ. Tasmiṃ gandhakuṭiṃ paviṭṭhe dīghakārāyano tāni pañca rājakakudhabhaṇḍāni gahetvā viṭaṭūbhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañca upaṭṭhānakārikaṃ mātugāmaṃ nivattetvā sāvatthiṃ agamāsi. Rājā satthārā saddhiṃ piyakathaṃ kathetvā nikkhanto senaṃ adisvā taṃ mātugāmaṃ pucchitvā taṃ pavattiṃ sutvā ‘‘ahaṃ bhāgineyyaṃ ajātasattuṃ ādāya āgantvā viṭaṭūbhaṃ gahessāmī’’ti rājagahanagaraṃ gacchanto vikāle dvāresu pihitesu nagaraṃ pavisitumasakkonto ekissāya sālāya nipajjitvā vātātapena kilanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā ‘‘deva kosalanarinda, idāni anāthosi jāto’’ti vilapantiyā tassā itthiyā saddaṃ sutvā rañño ārocesuṃ. So mātulassa mahantena sakkārena sarīrakiccaṃ kāresi.

Viṭaṭūbhopi rajjaṃ labhitvā taṃ veraṃ saritvā ‘‘sabbepi sākiye māressāmī’’ti mahatiyā senāya nikkhami. Taṃ divasaṃ satthā paccūsasamaye lokaṃ volokento ñātisaṅghassa vināsaṃ disvā ‘‘ñātisaṅgahaṃ kātuṃ vaṭṭatī’’ti cintetvā pubbaṇhasamaye piṇḍāya caritvā piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā sāyanhasamaye ākāsena gantvā kapilavatthusāmante ekasmiṃ kabaracchāye rukkhamūle nisīdi. Tato avidūre viṭaṭūbhassa rajjasīmāya anto sandacchāyo nigrodharukkho atthi, viṭaṭūbho satthāraṃ disvā upasaṅkamitvā vanditvā ‘‘bhante, kiṃkāraṇā evarūpāya uṇhavelāya imasmiṃ kabaracchāye rukkhamūle nisīdatha, etasmiṃ sandacchāye nigrodharukkhamūle nisīdatha, bhante’’ti vatvā ‘‘hotu, mahārāja, ñātakānaṃ chāyā nāma sītalā’’ti vutte ‘‘ñātakānaṃ rakkhaṇatthāya satthā āgato bhavissatī’’ti cintetvā satthāraṃ vanditvā sāvatthimeva paccāgami. Satthāpi uppatitvā jetavanameva gato.

Rājā sākiyānaṃ dosaṃ saritvā dutiyaṃ nikkhamitvā tatheva satthāraṃ passitvā puna nivattitvā tatiyavāre nikkhamitvā tattheva satthāraṃ passitvā nivatti. Catutthavāre pana tasmiṃ nikkhante satthā sākiyānaṃ pubbakammaṃ oloketvā tesaṃ nadiyaṃ visapakkhipanapāpakammassa appaṭibāhirabhāvaṃ ñatvā catutthavāre na agamāsi. Viṭaṭūbharājā khīrapāyake dārake ādiṃ katvā sabbe sākiye ghātetvā galalohitena nisinnaphalakaṃ dhovitvā paccāgami. Satthari tatiyavāre gamanato paccāgantvā punadivase piṇḍāya caritvā niṭṭhāpitabhattakicce gandhakuṭiyaṃ pavisante disāhi sannipatitā bhikkhū dhammasabhāyaṃ nisīditvā ‘‘āvuso, satthā attānaṃ dassetvā rājānaṃ nivattāpetvā ñātake maraṇabhayā mocesi, evaṃ ñātakānaṃ atthacaro satthā’’ti bhagavato guṇakathaṃ kathayiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva tathāgato ñātakānaṃ atthaṃ carati, pubbepi cariyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto nāma rājā dasa rājadhamme akopetvā dhammena rajjaṃ kārento ekadivasaṃ cintesi ‘‘jambudīpatale rājāno bahuthambhesu pāsādesu vasanti, tasmā bahūhi thambhehi pāsādakaraṇaṃ nāma anacchariyaṃ, yaṃnūnāhaṃ ekathambhakaṃ pāsādaṃ kāreyyaṃ, evaṃ sabbarājūnaṃ aggarājā bhavissāmī’’ti. So vaḍḍhakī pakkosāpetvā ‘‘mayhaṃ sobhaggappattaṃ ekathambhakaṃ pāsādaṃ karothā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā araññaṃ pavisitvā ujū mahante ekathambhakapāsādārahe bahū rukkhe disvā ‘‘ime rukkhā santi, maggo pana visamo, na sakkā otāretuṃ, rañño ācikkhissāmā’’ti cintetvā tathā akaṃsu. Rājā ‘‘kenaci upāyena saṇikaṃ otārethā’’ti vatvā ‘‘deva, yena kenaci upāyena na sakkā’’ti vutte ‘‘tena hi mama uyyāne ekaṃ rukkhaṃ upadhārethā’’ti āha. Vaḍḍhakī uyyānaṃ gantvā ekaṃ sujātaṃ ujukaṃ gāmanigamapūjitaṃ rājakulatopi laddhabalikammaṃ maṅgalasālarukkhaṃ disvā rañño santikaṃ gantvā tamatthaṃ ārocesuṃ. Rājā ‘‘uyyāne rukkho nāma mama paṭibaddho, gacchatha bho taṃ chindathā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā gandhamālādihatthā uyyānaṃ gantvā rukkhe gandhapañcaṅgulikaṃ datvā suttena parikkhipitvā pupphakaṇṇikaṃ bandhitvā dīpaṃ jāletvā balikammaṃ katvā ‘‘ito sattame divase āgantvā rukkhaṃ chindissāma, rājā chindāpeti, imasmiṃ rukkhe nibbattadevatā aññattha gacchatu, amhākaṃ doso natthī’’ti sāvesuṃ.

Atha tasmiṃ nibbatto devaputto taṃ vacanaṃ sutvā ‘‘nissaṃsayaṃ ime vaḍḍhakī imaṃ rukkhaṃ chindissanti, vimānaṃ me nassissati, vimānapariyantikameva kho pana mayhaṃ jīvitaṃ, imañca rakkhaṃ parivāretvā ṭhitesu taruṇasālarukkhesu nibbattānaṃ mama ñātidevatānampi bahūni vimānāni nassissanti. Vimānapariyantikameva mama ñātīnaṃ devatānampi jīvitaṃ, na kho pana maṃ tathā attano vināso bādhati, yathā ñātīnaṃ, tasmā nesaṃ mayā jīvitaṃ dātuṃ vaṭṭatī’’ti cintetvā aḍḍharattasamaye dibbālaṅkārapaṭimaṇḍito rañño sirigabbhaṃ pavisitvā sakalagabbhaṃ ekobhāsaṃ katvā ussisakapasse rodamāno aṭṭhāsi. Rājā taṃ disvā bhītatasito tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

13.

‘‘Kā tvaṃ suddhehi vatthehi, aghe vehāyasaṃ ṭhitā;

Kena tyāssūni vattanti, kuto taṃ bhayamāgata’’nti.

Tattha kā tvanti nāgayakkhasupaṇṇasakkādīsu kā nāma tvanti pucchati. Vatthehīti vacanamattamevetaṃ, sabbepi pana dibbālaṅkāre sandhāyevamāha. Agheti appaṭighe ākāse. Vehāyasanti tasseva vevacanaṃ. Kena tyāssūni vattantīti kena kāraṇena tava assūni vattanti. Kutoti ñātiviyogadhanavināsādīnaṃ kiṃ nissāya taṃ bhayamāgatanti pucchati.

Tato devarājā dve gāthā abhāsi –

14.

‘‘Taveva deva vijite, bhaddasāloti maṃ vidū;

Saṭṭhi vassasahassāni, tiṭṭhato pūjitassa me.

15.

‘‘Kārayantā nagarāni, agāre ca disampati;

Vividhe cāpi pāsāde, na maṃ te accamaññisuṃ;

Yatheva maṃ te pūjesuṃ, tatheva tvampi pūjayā’’ti.

Tattha tiṭṭhatoti sakalabārāṇasinagarehi ceva gāmanigamehi ca tayā ca pūjitassa niccaṃ balikammañca sakkārañca labhantassa mayhaṃ imasmiṃ uyyāne tiṭṭhantassa ettako kālo gatoti dasseti. Nagarānīti nagarapaṭisaṅkharaṇakammāni. Agārecāti bhūmigehāni. Disampatīti disānaṃ pati, mahārāja. Na maṃ teti te nagarapaṭisaṅkharaṇādīni karontā imasmiṃ nagare porāṇakarājāno maṃ nātimaññisuṃ nātikkamiṃsu na viheṭhayiṃsu, mama nivāsarukkhaṃ chinditvā attano kammaṃ na kariṃsu, mayhaṃ pana sakkārameva kariṃsūti avaca. Yathevāti tasmā yatheva te porāṇakarājāno maṃ pūjayiṃsu, ekopi imaṃ rukkhaṃ na chindāpesi, tvañcāpi maṃ tatheva pūjaya, mā me rukkhaṃ chedayīti.

Tato rājā dve gāthā abhāsi –

16.

‘‘Taṃ ivāhaṃ na passāmi, thūlaṃ kāyena te dumaṃ;

Ārohapariṇāhena, abhirūposi jātiyā.

17.

‘‘Pāsādaṃ kārayissāmi, ekatthambhaṃ manoramaṃ;

Tattha taṃ upanessāmi, ciraṃ te yakkha jīvita’’nti.

Tattha kāyenāti pamāṇena. Idaṃ vuttaṃ hoti – tava pamāṇena taṃ viya thūlaṃ mahantaṃ aññaṃ dumaṃ na passāmi, tvaññeva pana ārohapariṇāhena sujātasaṅkhātāya samasaṇṭhānaujubhāvappakārāya jātiyā ca abhirūpo sobhaggappatto ekathambhapāsādārahoti. Pāsādanti tasmā taṃ chedāpetvā ahaṃ pāsādaṃ kārāpessāmeva. Tattha tanti taṃ panāhaṃ samma devarāja, tattha pāsāde upanessāmi, so tvaṃ mayā saddhiṃ ekato vasanto aggagandhamālādīni labhanto sakkārappatto sukhaṃ jīvissasi, nivāsaṭṭhānābhāvena me vināso bhavissatīti mā cintayi, ciraṃ te yakkha jīvitaṃ bhavissatīti.

Taṃ sutvā devarājā dve gāthā abhāsi –

18.

‘‘Evaṃ cittaṃ udapādi, sarīrena vinābhāvo;

Puthuso maṃ vikantitvā, khaṇḍaso avakantatha.

19.

‘‘Agge ca chetvā majjhe ca, pacchā mūlamhi chindatha;

Evaṃ me chijjamānassa, na dukkhaṃ maraṇaṃ siyā’’ti.

Tattha evaṃ cittaṃ udapādīti yadi evaṃ cittaṃ tava uppannaṃ. Sarīrena vinābhāvoti yadi te mama sarīrena bhaddasālarukkhena saddhiṃ mama vinābhāvo patthito. Puthusoti bahudhā. Vikantitvāti chinditvā. Khaṇḍasoti khaṇḍākhaṇḍaṃ katvā avakantatha. Agge cāti avakantantā pana paṭhamaṃ agge, tato majjhe chetvā sabbapacchā mūle chindatha. Evañhi me chijjamānassa na dukkhaṃ maraṇaṃ siyā, sukhaṃ nu khaṇḍaso bhaveyyāti yācati.

Tato rājā dve gāthā abhāsi –

20.

‘‘Hatthapādaṃ yathā chinde, kaṇṇanāsañca jīvato;

Tato pacchā siro chinde, taṃ dukkhaṃ maraṇaṃ siyā.

21.

‘‘Sukhaṃ nu khaṇḍaso chinnaṃ, bhaddasāla vanappati;

Kiṃhetu kiṃ upādāya, khaṇḍaso chinnamicchasī’’ti.

Tattha hatthapādanti hatthe ca pāde ca. Taṃ dukkhanti evaṃ paṭipāṭiyā chijjantassa corassa taṃ maraṇaṃ dukkhaṃ siyā. Sukhaṃ nūti samma bhaddasāla, vajjhappattā corā sukhena maritukāmā sīsacchedaṃ yācanti, na khaṇḍaso chedanaṃ, tvaṃ pana evaṃ yācasi, tena taṃ pucchāmi ‘‘sukhaṃ nu khaṇḍaso chinna’’nti. Kiṃhetūti khaṇḍaso chinnaṃ nāma na sukhaṃ, kāraṇena panettha bhavitabbanti taṃ pucchanto evamāha.

Athassa ācikkhanto bhaddasālo dve gāthā abhāsi –

22.

‘‘Yañca hetumupādāya, hetuṃ dhammūpasaṃhitaṃ;

Khaṇḍaso chinnamicchāmi, mahārāja suṇohi me.

23.

‘‘Ñātī me sukhasaṃvaddhā, mama passe nivātajā;

Tepihaṃ upahiṃseyya, paresaṃ asukhocita’’nti.

Tattha hetuṃ dhammūpasaṃhitanti mahārāja, yaṃ hetusabhāvayuttameva, na hetupatirūpakaṃ, hetuṃ upādāya ārabbha sandhāyāhaṃ khaṇḍaso chinnamicchāmi, taṃ ohitasoto suṇohīti attho. Ñātīmeti mama bhaddasālarukkhassa chāyāya sukhasaṃvaddhā mama passe taruṇasālarukkhesu nibbattā mayā katavātaparittāṇattā nivātajā mama ñātakā devasaṅghā atthi, te ahaṃ visālasākhaviṭapo mūle chinditvā patanto upahiṃseyyaṃ, saṃbhaggavimāne karonto vināseyyanti attho. Paresaṃ asukhocitanti evaṃ sante mayā tesaṃ paresaṃ ñātidevasaṅghānaṃ asukhaṃ dukkhaṃ ocitaṃ vaḍḍhitaṃ, na cāhaṃ tesaṃ dukkhakāmo, tasmā bhaddasālaṃ khaṇḍaso khaṇḍaso chindāpemīti ayametthādhippāyo.

Taṃ sutvā rājā ‘‘dhammiko vatāyaṃ, devaputto, attano vimānavināsatopi ñātīnaṃ vimānavināsaṃ na icchati, ñātīnaṃ atthacariyaṃ carati, abhayamassa dassāmī’’ti tussitvā osānagāthamāha –

24.

‘‘Ceteyyarūpaṃ cetesi, bhaddasāla vanappati;

Hitakāmosi ñātīnaṃ, abhayaṃ samma dammi te’’ti.

Tattha ceteyyarūpaṃ cetesīti ñātīsu muducittatāya cintento cintetabbayuttakameva cintesi. Chedeyyarūpaṃ chedesītipi pāṭho. Tassattho – khaṇḍaso chinnamicchanto chedetabbayuttakameva chedesīti. Abhayanti etasmiṃ te samma, guṇe pasīditvā abhayaṃ dadāmi, na me pāsādenattho, nāhaṃ taṃ chedāpessāmi, gaccha ñātisaṅghaparivuto sakkatagarukato sukhaṃ jīvāti āha.

Devarājā rañño dhammaṃ desetvā agamāsi. Rājā tassovāde ṭhatvā dānādīni puññāni katvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepi tathāgato ñātatthacariyaṃ acariyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, taruṇasālesu nibbattadevatā buddhaparisā, bhaddasāladevarājā pana ahameva ahosi’’nti.

Bhaddasālajātakavaṇṇanā dutiyā.

[466] 3. Samuddavāṇijajātakavaṇṇanā

Kasantivapanti te janāti idaṃ satthā jetavane viharanto devadattassa pañca kulasatāni gahetvā niraye patitabhāvaṃ ārabbha kathesi. So hi aggasāvakesu parisaṃ gahetvā pakkantesu sokaṃ sandhāretuṃ asakkonto uṇhalohite mukhato nikkhante balavavedanāpīḷito tathāgatassa guṇaṃ anussaritvā ‘‘ahameva nava māse tathāgatassa anatthaṃ cintesiṃ, satthu pana mayi pāpacittaṃ nāma natthi, asītimahātherānampi mayi āghāto nāma natthi, mayā katakammena ahameva idāni anātho jāto, satthārāpimhi vissaṭṭho mahātherehipi ñātiseṭṭhena rāhulattherenapi sakyarājakulehipi, gantvā satthāraṃ khamāpessāmī’’ti parisāya saññaṃ datvā attānaṃ pañcakena gāhāpetvā rattiṃ rattiṃ gacchanto kosalaraṭṭhaṃ sampāpuṇi. Ānandatthero satthu ārocesi ‘‘devadatto kira, bhante, tumhākaṃ khamāpetuṃ āgacchatī’’ti. ‘‘Ānanda, devadatto mama dassanaṃ na labhissatī’’ti.

Atha tasmiṃ sāvatthinagaradvāraṃ sampatte puna thero ārocesi, bhagavāpi tatheva avaca. Tassa jetavane pokkharaṇiyā samīpaṃ āgatassa pāpaṃ matthakaṃ pāpuṇi, sarīre ḍāho uppajji, nhatvā pānīyaṃ pivitukāmo hutvā ‘‘mañcakato maṃ āvuso otāretha, pānīyaṃ pivissāmī’’ti āha. Tassa otāretvā bhūmiyaṃ ṭhapitamattassa cittassāde aladdheyeva mahāpathavī vivaramadāsi. Tāvadeva taṃ avīcito aggijālā uṭṭhāya parikkhipitvā gaṇhi. So ‘‘pāpakammaṃ me matthakaṃ patta’’nti tathāgatassa guṇe anussaritvā –

‘‘Imehi aṭṭhīhi tamaggapuggalaṃ, devātidevaṃ naradammasārathiṃ;

Samantacakkhuṃ satapuññalakkhaṇaṃ, pāṇehi buddhaṃ saraṇaṃ upemī’’ti. (mi. pa. 4.1.3) –

Imāya gāthāya saraṇe patiṭṭhahanto avīciparāyaṇo ahosi. Tassa pana pañca upaṭṭhākakulasatāni ahesuṃ. Tānipi tappakkhikāni hutvā dasabalaṃ akkositvā avīcimhiyeva nibbattiṃsu. Evaṃ so tāni pañca kulasatāni gaṇhitvā avīcimhi patiṭṭhito.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto pāpo lābhasakkāragiddhatāya sammāsambuddhe aṭṭhāne kopaṃ bandhitvā anāgatabhayamanoloketvā pañcahi kulasatehi saddhiṃ avīciparāyaṇo jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na bhikkhave, idāneva devadatto lābhasakkāragiddho hutvā anāgatabhayaṃ na olokesi, pubbepi anāgatabhayaṃ anoloketvā paccuppannasukhagiddhena saddhiṃ parisāya mahāvināsaṃ patto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasito avidūre kulasahassanivāso mahāvaḍḍhakīgāmo ahosi. Tattha vaḍḍhakī ‘‘tumhākaṃ mañcaṃ karissāma, pīṭhaṃ karissāma, gehaṃ karissāmā’’ti vatvā manussānaṃ hatthato bahuṃ iṇaṃ gahetvā kiñci kātuṃ na sakkhiṃsu. Manussā diṭṭhadiṭṭhe vaḍḍhakī codenti palibuddhanti. Te iṇāyikehi upaddutā sukhaṃ vasituṃ asakkontā ‘‘videsaṃ gantvā yattha katthaci vasissāmā’’ti araññaṃ pavisitvā rukkhe chinditvā mahatiṃ nāvaṃ bandhitvā nadiṃ otāretvā āharitvā gāmato gāvutaḍḍhayojanamatte ṭhāne ṭhapetvā aḍḍharattasamaye gāmaṃ āgantvā puttadāramādāya nāvaṭṭhānaṃ gantvā nāvaṃ āruyha anukkamena mahāsamuddaṃ pavisitvā vātavegena vicarantā samuddamajjhe ekaṃ dīpakaṃ pāpuṇiṃsu. Tasmiṃ pana dīpake sayaṃjātasāliucchukadaliambajambupanasatālanāḷikerādīni vividhaphalāni atthi, aññataro pabhinnanāvo puriso paṭhamataraṃ taṃ dīpakaṃ patvā sālibhattaṃ bhuñjamāno ucchuādīni khādamāno thūlasarīro naggo parūḷhakesamassu tasmiṃ dīpake paṭivasati.

Vaḍḍhakī cintayiṃsu ‘‘sace ayaṃ dīpako rakkhasapariggahito bhavissati, sabbepi amhe vināsaṃ pāpuṇissāma, pariggaṇhissāma tāva na’’nti. Atha sattaṭṭha purisā sūrā balavanto sannaddhapañcāvudhā hutvā otaritvā dīpakaṃ pariggaṇhiṃsu. Tasmiṃ khaṇe so puriso bhuttapātarāso ucchurasaṃ pivitvā sukhappatto ramaṇīye padese rajatapaṭṭasadise vālukatale sītacchāyāya uttānako nipajjitvā ‘‘jambudīpavāsino kasantā vapantā evarūpaṃ sukhaṃ na labhanti, jambudīpato mayhaṃ ayameva dīpako vara’’nti gāyamāno udānaṃ udānesi. Atha satthā bhikkhū āmantetvā ‘‘so bhikkhave puriso imaṃ udānaṃ udānesī’’ti dassento paṭhamaṃ gāthamāha –

25.

‘‘Kasanti vapanti te janā, manujā kammaphalūpajīvino;

Nayimassa dīpakassa bhāgino, jambudīpā idameva no vara’’nti.

Tattha te janāti te jambudīpavāsino janā. Kammaphalūpajīvinoti nānākammānaṃ phalūpajīvino sattā.

Atha te dīpakaṃ pariggaṇhantā purisā tassa gītasaddaṃ sutvā ‘‘manussasaddo viya suyyati, jānissāma na’’nti saddānusārena gantvā taṃ purisaṃ disvā ‘‘yakkho bhavissatī’’ti bhītatasitā sare sannahiṃsu. Sopi te disvā attano vadhabhayena ‘‘nāhaṃ, sāmi, yakkho, purisomhi, jīvitaṃ me dethā’’ti yācanto ‘‘purisā nāma tumhādisā naggā na hontī’’ti vutte punappunaṃ yācitvā manussabhāvaṃ viññāpesi. Te taṃ purisaṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sutvā tassa tattha āgataniyāmaṃ pucchiṃsu. Sopi sabbaṃ tesaṃ kathetvā ‘‘tumhe attano puññasampattiyā idhāgatā , ayaṃ uttamadīpo, na ettha sahatthena kammaṃ katvā jīvanti, sayaṃjātasālīnañceva ucchuādīnañcettha anto natthīti anukkaṇṭhantā vasathā’’ti āha. Idha pana vasantānaṃ amhākaṃ añño paripantho natthi, aññaṃ bhayaṃ ettha natthi, ayaṃ pana amanussapariggahito, amanussā tumhākaṃ uccārapassāvaṃ disvā kujjheyyuṃ, tasmā taṃ karontā vālukaṃ viyūhitvā vālukāya paṭicchādeyyātha, ettakaṃ idha bhayaṃ, aññaṃ natthi, niccaṃ appamattā bhaveyyāthāti. Te tattha vāsaṃ upagacchiṃsu. Tasmiṃ pana kulasahasse pañcannaṃ pañcannaṃ kulasatānaṃ jeṭṭhakā dve vaḍḍhakī ahesuṃ. Tesu eko bālo ahosi rasagiddho, eko paṇḍito rasesu anallīno.

Aparabhāge sabbepi te tattha sukhaṃ vasantā thūlasarīrā hutvā cintayiṃsu ‘‘ciraṃ pītā no surā, ucchurasena merayaṃ katvā pivissāmā’’ti. Te merayaṃ kāretvā pivitvā madavasena gāyantā naccantā kīḷantā pamattā tattha tattha uccārapassāvaṃ katvā appaṭicchādetvā dīpakaṃ jegucchaṃ paṭikūlaṃ kariṃsu. Devatā ‘‘ime amhākaṃ kīḷāmaṇḍalaṃ paṭikūlaṃ karontī’’ti kujjhitvā ‘‘mahāsamuddaṃ uttarāpetvā dīpakadhovanaṃ karissāmā’’ti mantetvā ‘‘ayaṃ kāḷapakkho, ajja amhākaṃ samāgamo ca bhinno, ito dāni pannarasame divase puṇṇamīuposathadivase candassuggamanavelāya samuddaṃ ubbattetvā sabbepime ghātessāmā’’ti divasaṃ ṭhapayiṃsu. Atha nesaṃ antare eko dhammiko devaputto ‘‘mā ime mama passantassa nassiṃsū’’ti anukampāya tesu sāyamāsaṃ bhuñjitvā gharadvāre sukhakathāya nisinnesu sabbālaṅkārapaṭimaṇḍito sakaladīpaṃ ekobhāsaṃ katvā uttarāya disāya ākāse ṭhatvā ‘‘ambho vaḍḍhakī, devatā tumhākaṃ kuddhā. Imasmiṃ ṭhāne mā vasittha, ito aḍḍhamāsaccayena hi devatā samuddaṃ ubbattetvā sabbeva tumhe ghātessanti, ito nikkhamitvā palāyathā’’ti vatvā dutiyaṃ gāthamāha –

26.

‘‘Tipañcarattūpagatamhi cande, vego mahā hehiti sāgarassa;

Uplavissaṃ dīpamimaṃ uḷāraṃ, mā vo vadhī gacchatha leṇamañña’’nti.

Tattha uplavissanti imaṃ dīpakaṃ uplavanto ajjhottharanto abhibhavissati. Mā vo vadhīti so sāgaravego tumhe mā vadhi.

Iti so tesaṃ ovādaṃ datvā attano ṭhānameva gato. Tasmiṃ gate aparo sāhasiko kakkhaḷo devaputto ‘‘ime imassa vacanaṃ gahetvā palāyeyyuṃ, ahaṃ nesaṃ gamanaṃ nivāretvā sabbepime mahāvināsaṃ pāpessāmī’’ti cintetvā dibbālaṅkārapaṭimaṇḍito sakaladīpaṃ ekobhāsaṃ karonto āgantvā dakkhiṇāya disāya ākāse ṭhatvā ‘‘eko devaputto idhāgato, no’’ti pucchitvā ‘‘āgato’’ti vutte ‘‘so vo kiṃ kathesī’’ti vatvā ‘‘imaṃ nāma, sāmī’’ti vutte ‘‘so tumhākaṃ idha nivāsaṃ na icchati, dosena katheti, tumhe aññattha agantvā idheva vasathā’’ti vatvā dve gāthā abhāsi –

27.

‘‘Na jātuyaṃ sāgaravārivego, uplavissaṃ dīpamimaṃ uḷāraṃ;

Taṃ me nimittehi bahūhi diṭṭhaṃ, mā bhetha kiṃ socatha modathavho.

28.

‘‘Pahūtabhakkhaṃ bahuannapānaṃ, pattattha āvāsamimaṃ uḷāraṃ;

Na vo bhayaṃ paṭipassāmi kiñci, āputtaputtehi pamodathavho’’ti.

Tattha na jātuyanti na jātu ayaṃ. Mā bhethāti mā bhāyittha. Modathavhoti pamoditā pītisomanassajātā hotha. Āputtaputtehīti yāva puttānampi puttehi pamodatha, natthi vo imasmiṃ ṭhāne bhayanti.

Evaṃ so imāhi dvīhi gāthāhi te assāsetvā pakkāmi. Tassa pakkantakāle dhammikadevaputtassa vacanaṃ anādiyanto bālavaḍḍhakī ‘‘suṇantu me, bhonto, vacana’’nti sesavaḍḍhakī āmantetvā pañcamaṃ gāthamāha –

29.

‘‘Yo devoyaṃ dakkhiṇāyaṃ disāyaṃ, khemanti pakkosati tassa saccaṃ;

Na uttaro vedi bhayābhayassa, mā bhetha kiṃ socatha modathavho’’ti.

Tattha dakkhiṇāyanti dakkhiṇāya, ayameva vā pāṭho.

Taṃ sutvā rasagiddhā pañcasatā vaḍḍhakī tassa bālassa vacanaṃ ādiyiṃsu. Itaro pana paṇḍitavaḍḍhakī tassa vacanaṃ anādiyanto te vaḍḍhakī āmantetvā catasso gāthā abhāsi –

30.

‘‘Yathā ime vippavadanti yakkhā, eko bhayaṃ saṃsati khemameko;

Tadiṅgha mayhaṃ vacanaṃ suṇātha, khippaṃ lahuṃ mā vinassimha sabbe.

31.

‘‘Sabbe samāgamma karoma nāvaṃ, doṇiṃ daḷhaṃ sabbayantūpapannaṃ;

Sace ayaṃ dakkhiṇo saccamāha, moghaṃ paṭikkosati uttaroyaṃ;

Sā ceva no hehiti āpadatthā, imañca dīpaṃ na pariccajema.

32.

‘‘Sace ca kho uttaro saccamāha, moghaṃ paṭikkosati dakkhiṇoyaṃ;

Tameva nāvaṃ abhiruyha sabbe, evaṃ mayaṃ sotthi taremu pāraṃ.

33.

‘‘Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ, kaniṭṭhamāpāthagataṃ gahetvā;

Yo cīdha tacchaṃ paviceyya gaṇhati, sa ve naro seṭṭhamupeti ṭhāna’’nti.

Tattha vippavadantīti aññamaññaṃ viruddhaṃ vadanti. Lahunti purimassa atthadīpanaṃ. Doṇinti gambhīraṃ mahānāvaṃ. Sabbayantūpapannanti sabbehi phiyārittādīhi yantehi upapannaṃ. Sā ceva no hehiti āpadatthāti sā ca no nāvā pacchāpi uppannāya āpadāya atthā bhavissati, imañca dīpaṃ na pariccajissāma. Taremūti tarissāma. Na ve sugaṇhanti na ve sukhena gaṇhitabbaṃ. Seṭṭhanti uttamaṃ tathaṃ saccaṃ. Kaniṭṭhanti paṭhamavacanaṃ upādāya pacchimavacanaṃ kaniṭṭhaṃ nāma. Idhāpi ‘‘na ve sugaṇha’’nti anuvattateva. Idaṃ vuttaṃ hoti – ambho vaḍḍhakī, yena kenaci paṭhamena vuttavacanaṃ ‘‘idameva seṭṭhaṃ tathaṃ sacca’’nti sukhaṃ na gaṇhitabbameva, yathā ca taṃ, evaṃ kaniṭṭhaṃ gacchā vuttavacanampi ‘‘idameva tathaṃ sacca’’nti na gaṇhitabbaṃ. Yaṃ pana sotavisayaṃ āpāthagataṃ hoti, taṃ āpāthagataṃ gahetvā yo idha paṇḍitapuriso purimavacanañca pacchimavacanañca paviceyya vicinitvā tīretvā upaparikkhitvā tacchaṃ gaṇhāti, yaṃ tathaṃ saccaṃ sabhāvabhūtaṃ, tadeva paccakkhaṃ katvā gaṇhāti. Sa ve naro seṭṭhamupeti ṭhānanti so uttamaṃ ṭhānaṃ upeti adhigacchati vindati labhatīti.

So evañca pana vatvā āha – ‘‘ambho, mayaṃ dvinnampi devatānaṃ vacanaṃ karissāma, nāvaṃ tāva sajjeyyāma. Sace paṭhamassa vacanaṃ saccaṃ bhavissati, taṃ nāvaṃ abhiruhitvā palāyissāma, atha itarassa vacanaṃ saccaṃ bhavissati, nāvaṃ ekamante ṭhapetvā idheva vasissāmā’’ti. Evaṃ vutte bālavaḍḍhakī ‘‘ambho, tvaṃ udakapātiyaṃ susumāraṃ passasi, atīva dīghaṃ passasi, paṭhamadevaputto amhesu dosavasena kathesi, pacchimo sineheneva, imaṃ evarūpaṃ varadīpaṃ pahāya kuhiṃ gamissāma, sace pana tvaṃ gantukāmo, tava parisaṃ gaṇhitvā nāvaṃ karohi, amhākaṃ nāvāya kiccaṃ natthī’’ti āha. Paṇḍito attano parisaṃ gahetvā nāvaṃ sajjetvā nāvāya sabbūpakaraṇāni āropetvā sapariso nāvāya aṭṭhāsi.

Tato puṇṇamadivase candassa uggamanavelāya samuddato ūmi uttaritvā jāṇukapamāṇā hutvā dīpakaṃ dhovitvā gatā. Paṇḍito samuddassa uttaraṇabhāvaṃ ñatvā nāvaṃ vissajjesi. Bālavaḍḍhakipakkhikāni pañca kulasatāni ‘‘samuddato ūmi dīpadhovanatthāya āgatā, ettakameva eta’’nti kathentā nisīdiṃsu. Tato paṭipāṭiyā kaṭippamāṇā purisappamāṇā tālappamāṇā sattatālappamāṇā sāgaraūmi dīpakampi vuyhamānā āgañchi. Paṇḍito upāyakusalatāya rase alaggo sotthinā gato, bālavaḍḍhakī rasagiddhena anāgatabhayaṃ anolokento pañcahi kulasatehi saddhiṃ vināsaṃ patto.

Ito parā sānusāsanī tamatthaṃ dīpayamānā tisso abhisambuddhagāthā honti –

34.

‘‘Yathāpi te sāgaravārimajjhe, sakammunā sotthi vahiṃsu vāṇijā;

Anāgatatthaṃ paṭivijjhiyāna, appampi nācceti sa bhūripañño.

35.

‘‘Bālā ca mohena rasānugiddhā, anāgataṃ appaṭivijjhiyatthaṃ;

Paccuppanne sīdanti atthajāte, samuddamajjhe yathā te manussā.

36.

‘‘Anāgataṃ paṭikayirātha kiccaṃ, ‘mā maṃ kiccaṃ kiccakāle byadhesi’;

Taṃ tādisaṃ paṭikatakiccakāriṃ, na taṃ kiccaṃ kiccakāle byadhetī’’ti.

Tattha sakammunāti anāgatabhayaṃ disvā puretaraṃ katena attano kammena. Sotthi vahiṃsūti khemena gamiṃsu. Vāṇijāti samudde vicaraṇabhāvena vaḍḍhakī vuttā. Paṭivijjhiyānāti evaṃ, bhikkhave , paṭhamataraṃ kattabbaṃ anāgataṃ atthaṃ paṭivijjhitvā idhaloke bhūripañño kulaputto appamattakampi attano atthaṃ na acceti nātivattati, na hāpetīti attho. Appaṭivijjhiyatthanti appaṭivijjhitvā atthaṃ, paṭhamameva kattabbaṃ akatvāti attho. Paccuppanneti yadā taṃ anāgataṃ atthajātaṃ uppajjati, tadā tasmiṃ paccuppanne sīdanti, atthe jāte attano patiṭṭhaṃ na labhanti, samudde te bālavaḍḍhakī manussā viya vināsaṃ pāpuṇanti.

Anāgatanti bhikkhave, paṇḍitapuriso anāgataṃ paṭhamataraṃ kattabbakiccaṃ samparāyikaṃ vā diṭṭhadhammikaṃ vā paṭikayirātha, puretarameva kareyya. Kiṃkāraṇā? Mā maṃ kiccaṃ kiccakāle byadhesi, pure kattabbañhi pure akayiramānaṃ pacchā paccuppannabhāvappattaṃ attano kiccakāle kāyacittābādhena byadheti, taṃ maṃ mā byadhesīti paṭhamameva naṃ paṇḍito kareyya. Taṃ tādisanti yathā paṇḍitaṃ purisaṃ. Paṭikatakiccakārinti paṭikacceva kattabbakiccakārinaṃ. Taṃ kiccaṃ kiccakāleti anāgataṃ kiccaṃ kayiramānaṃ pacchā paccuppannabhāvappattaṃ attano kiccakāle kāyacittābādhakāle tādisaṃ purimaṃ na byadheti na bādhati. Kasmā? Pureyeva katattāti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto paccuppannasukhe laggo anāgatabhayaṃ anoloketvā sapariso vināsaṃ patto’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā bālavaḍḍhakī devadatto ahosi, dakkhiṇadisāya ṭhito adhammikadevaputto kokāliko, uttaradisāya ṭhito dhammikadevaputto sāriputto, paṇḍitavaḍḍhakī pana ahameva ahosi’’nti.

Samuddavāṇijajātakavaṇṇanā tatiyā.

[467] 4. Kāmajātakavaṇṇanā

Kāmaṃkāmayamānassāti idaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi. Eko kira sāvatthivāsī brāhmaṇo aciravatītīre khettakaraṇatthāya araññaṃ koṭesi. Satthā tassa upanissayaṃ disvā sāvatthiṃ piṇḍāya pavisanto maggā okkamma tena saddhiṃ paṭisanthāraṃ katvā ‘‘kiṃ karosi brāhmaṇā’’ti vatvā ‘‘khettaṭṭhānaṃ koṭāpemi bho, gotamā’’ti vutte ‘‘sādhu, brāhmaṇa, kammaṃ karohī’’ti vatvā agamāsi. Eteneva upāyena chinnarukkhe hāretvā khettassa sodhanakāle kasanakāle kedārabandhanakāle vapanakāleti punappunaṃ gantvā tena saddhiṃ paṭisanthāramakāsi. Vapanadivase pana so brāhmaṇo ‘‘ajja, bho gotama, mayhaṃ vappamaṅgalaṃ, ahaṃ imasmiṃ sasse nipphanne buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dassāmī’’ti āha. Satthā tuṇhībhāvena adhivāsetvā pakkāmi. Punekadivasaṃ brāhmaṇo sassaṃ olokento aṭṭhāsi. Satthāpi tattha gantvā ‘‘kiṃ karosi brāhmaṇā’’ti pucchitvā ‘‘sassaṃ olokemi bho gotamā’’ti vutte ‘‘sādhu brāhmaṇā’’ti vatvā pakkāmi. Tadā brāhmaṇo cintesi ‘‘samaṇo gotamo abhiṇhaṃ āgacchati, nissaṃsayaṃ bhattena atthiko, dassāmahaṃ tassa bhatta’’nti. Tassevaṃ cintetvā gehaṃ gatadivase satthāpi tattha agamāsi. Atha brāhmaṇassa ativiya vissāso ahosi. Aparabhāge pariṇate sasse ‘‘sve khettaṃ lāyissāmī’’ti sanniṭṭhānaṃ katvā nipanne brāhmaṇe aciravatiyā upari sabbarattiṃ karakavassaṃ vassi. Mahogho āgantvā ekanāḷimattampi anavasesaṃ katvā sabbaṃ sassaṃ samuddaṃ pavesesi. Brāhmaṇo oghamhi patite sassavināsaṃ oloketvā sakabhāvena saṇṭhātuṃ nāhosi, balavasokābhibhūto hatthena uraṃ paharitvā paridevamāno rodanto nipajji.

Satthā paccūsasamaye sokābhibhūtaṃ brāhmaṇaṃ disvā ‘‘brāhmaṇassāvassayo bhavissāmī’’ti punadivase sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto bhikkhū vihāraṃ pesetvā pacchāsamaṇena saddhiṃ tassa gehadvāraṃ agamāsi. Brāhmaṇo satthu āgatabhāvaṃ sutvā ‘‘paṭisanthāratthāya me sahāyo āgato bhavissatī’’ti paṭiladdhassāso āsanaṃ paññapesi. Satthā pavisitvā paññattāsane nisīditvā ‘‘brāhmaṇa, kasmā tvaṃ dummanosi, kiṃ te aphāsuka’’nti pucchi. Bho gotama, aciravatītīre mayā rukkhacchedanato paṭṭhāya kataṃ kammaṃ tumhe jānātha, ahaṃ ‘‘imasmiṃ sasse nipphanne tumhākaṃ dānaṃ dassāmī’’ti vicarāmi, idāni me sabbaṃ taṃ sassaṃ mahogho samuddameva pavesesi, kiñci avasiṭṭhaṃ natthi, sakaṭasatamattaṃ dhaññaṃ vinaṭṭhaṃ, tena me mahāsoko uppannoti. ‘‘Kiṃ pana, brāhmaṇa, socantassa naṭṭhaṃ punāgacchatī’’ti. ‘‘No hetaṃ bho gotamā’’ti. ‘‘Evaṃ sante kasmā socasi, imesaṃ sattānaṃ dhanadhaññaṃ nāma uppajjanakāle uppajjati, nassanakāle nassati, kiñci saṅkhāragataṃ anassanadhammaṃ nāma natthi, mā cintayī’’ti. Iti naṃ satthā samassāsetvā tassa sappāyadhammaṃ desento kāmasuttaṃ (su. ni. 772 ādayo) kathesi. Suttapariyosāne socanto brāhmaṇo sotāpattiphale patiṭṭhahi. Satthā taṃ nissokaṃ katvā uṭṭhāyāsanā vihāraṃ agamāsi. ‘‘Satthā asukaṃ nāma brāhmaṇaṃ sokasallasamappitaṃ nissokaṃ katvā sotāpattiphale patiṭṭhāpesī’’ti sakalanagaraṃ aññāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, dasabalo brāhmaṇena saddhiṃ mittaṃ katvā vissāsiko hutvā upāyeneva tassa sokasallasamappitassa dhammaṃ desetvā taṃ nissokaṃ katvā sotāpattiphale patiṭṭhāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepāhaṃ etaṃ nissokamakāsi’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadattassa rañño dve puttā ahesuṃ. So jeṭṭhakassa uparajjaṃ adāsi, kaniṭṭhassa senāpatiṭṭhānaṃ. Aparabhāge brahmadatte kālakate amaccā jeṭṭhakassa abhisekaṃ paṭṭhapesuṃ. So ‘‘na mayhaṃ rajjenattho, kaniṭṭhassa me dethā’’ti vatvā punappunaṃ yāciyamānopi paṭikkhipitvā kaniṭṭhassa abhiseke kate ‘‘na me issariyenattho’’ti uparajjādīnipi na icchi. ‘‘Tena hi sādūni bhojanāni bhuñjanto idheva vasāhī’’ti vuttepi ‘‘na me imasmiṃ nagare kiccaṃ atthī’’ti bārāṇasito nikkhamitvā paccantaṃ gantvā ekaṃ seṭṭhikulaṃ nissāya sahatthena kammaṃ karonto vasi. Te aparabhāge tassa rājakumārabhāvaṃ ñatvā kammaṃ kātuṃ nādaṃsu, kumāraparihāreneva taṃ parihariṃsu. Aparabhāge rājakammikā khettappamāṇaggahaṇatthāya taṃ gāmaṃ agamaṃsu. Seṭṭhi rājakumāraṃ upasaṅkamitvā ‘‘sāmi, mayaṃ tumhe posema, kaniṭṭhabhātikassa paṇṇaṃ pesetvā amhākaṃ baliṃ hārethā’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā ‘‘ahaṃ asukaseṭṭhikulaṃ nāma upanissāya vasāmi, maṃ nissāya etesaṃ baliṃ vissajjehī’’ti paṇṇaṃ pesesi. Rājā ‘‘sādhū’’ti vatvā tathā kāresi.

Atha naṃ sakalagāmavāsinopi janapadavāsinopi upasaṅkamitvā ‘‘mayaṃ tumhākaññeva baliṃ dassāma, amhākampi suṅkaṃ vissajjāpehī’’ti āhaṃsu. So tesampi atthāya paṇṇaṃ pesetvā vissajjāpesi. Tato paṭṭhāya te tasseva baliṃ adaṃsu. Athassa mahālābhasakkāro ahosi, tena saddhiññevassa taṇhāpi mahatī jātā. So aparabhāgepi sabbaṃ janapadaṃ yāci, upaḍḍharajjaṃ yāci, kaniṭṭhopi tassa adāsiyeva. So taṇhāya vaḍḍhamānāya upaḍḍharajjenapi asantuṭṭho ‘‘rajjaṃ gaṇhissāmī’’ti janapadaparivuto taṃ nagaraṃ gantvā bahinagare ṭhatvā ‘‘rajjaṃ vā me detu yuddhaṃ vā’’ti kaniṭṭhassa paṇṇaṃ pahiṇi. Kaniṭṭho cintesi ‘‘ayaṃ bālo pubbe rajjampi uparajjādīnipi paṭikkhipitvā idāni ‘yuddhena gaṇhāmī’ti vadati, sace kho panāhaṃ imaṃ yuddhena māressāmi, garahā me bhavissati, kiṃ me rajjenā’’ti. Athassa ‘‘alaṃ yuddhena, rajjaṃ gaṇhatū’’ti pesesi. So rajjaṃ gaṇhitvā kaniṭṭhassa uparajjaṃ datvā tato paṭṭhāya rajjaṃ kārento taṇhāvasiko hutvā ekena rajjena asantuṭṭho dve tīṇi rajjāni patthetvā taṇhāya koṭiṃ nāddasa.

Tadā sakko devarājā ‘‘ke nu kho loke mātāpitaro upaṭṭhahanti, ke dānādīni puññāni karonti, ke taṇhāvasikā’’ti olokento tassa taṇhāvasikabhāvaṃ ñatvā ‘‘ayaṃ bālo bārāṇasirajjenapi na tussati, ahaṃ sikkhāpessāmi na’’nti māṇavakavesena rājadvāre ṭhatvā ‘‘eko upāyakusalo māṇavo dvāre ṭhito’’ti ārocāpetvā ‘‘pavisatū’’ti vutte pavisitvā rājānaṃ jayāpetvā ‘‘kiṃkāraṇā āgatosī’’ti vutte ‘‘mahārāja tumhākaṃ kiñci vattabbaṃ atthi, raho paccāsīsāmī’’ti āha. Sakkānubhāvena tāvadeva manussā paṭikkamiṃsu. Atha naṃ māṇavo ‘‘ahaṃ, mahārāja, phītāni ākiṇṇamanussāni sampannabalavāhanāni tīṇi nagarāni passāmi, ahaṃ te attano ānubhāvena tesu rajjaṃ gahetvā dassāmi, papañcaṃ akatvā sīghaṃ gantuṃ vaṭṭatī’’ti āha. So taṇhāvasiko rājā ‘‘sādhū’’ti sampaṭicchitvā sakkānubhāvena ‘‘ko vā tvaṃ, kuto vā āgato, kiṃ vā te laddhuṃ vaṭṭatī’’ti na pucchi. Sopi ettakaṃ vatvā tāvatiṃsabhavanameva agamāsi.

Rājā amacce pakkosāpetvā ‘‘eko māṇavo ‘amhākaṃ tīṇi rajjāni gahetvā dassāmī’ti āha, taṃ pakkosatha, nagare bheriṃ carāpetvā balakāyaṃ sannipātāpetha, papañcaṃ akatvā tīṇi rajjāni gaṇhissāmī’’ti vatvā ‘‘kiṃ pana te, mahārāja, tassa māṇavassa sakkāro vā kato, nivāsaṭṭhānaṃ vā pucchita’’nti vutte ‘‘neva sakkāraṃ akāsiṃ, na nivāsaṭṭhānaṃ pucchiṃ, gacchatha naṃ upadhārethā’’ti āha. Upadhārentā naṃ adisvā ‘‘mahārāja, sakalanagare māṇavaṃ na passāmā’’ti ārocesuṃ. Taṃ sutvā rājā domanassajāto ‘‘tīsu nagaresu rajjaṃ naṭṭhaṃ, mahantenamhi yasena parihīno, ‘neva me paribbayaṃ adāsi, na ca pucchi nivāsaṭṭhāna’nti mayhaṃ kujjhitvā māṇavo anāgato bhavissatī’’ti punappunaṃ cintesi. Athassa taṇhāvasikassa sarīre ḍāho uppajji, sarīre pariḍayhante udaraṃ khobhetvā lohitapakkhandikā udapādi. Ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati, vejjā tikicchituṃ na sakkonti, rājā kilamati. Athassa byādhitabhāvo sakalanagare pākaṭo ahosi.

Tadā bodhisatto takkasilato sabbasippāni uggaṇhitvā bārāṇasinagare mātāpitūnaṃ santikaṃ āgato taṃ rañño pavattiṃ sutvā ‘‘ahaṃ tikicchissāmī’’ti rājadvāraṃ gantvā ‘‘eko kira taruṇamāṇavo tumhe tikicchituṃ āgato’’ti ārocāpesi. Rājā ‘‘mahantamahantā disāpāmokkhavejjāpi maṃ tikicchituṃ na sakkonti, kiṃ taruṇamāṇavo sakkhissati, paribbayaṃ datvā vissajjetha na’’nti āha. Taṃ sutvā māṇavo ‘‘mayhaṃ vejjakammena vetanaṃ natthi, ahaṃ tikicchāmi, kevalaṃ bhesajjamūlamattaṃ detū’’ti āha. Taṃ sutvā rājā ‘‘sādhū’’ti pakkosāpesi. Māṇavo rājānaṃ vanditvā ‘‘mā bhāyi, mahārāja, ahaṃ te tikicchāmi, apica kho pana me rogassa samuṭṭhānaṃ ācikkhāhī’’ti āha. Rājā harāyamāno ‘‘kiṃ te samuṭṭhānena, bhesajjaṃ eva karohī’’ti āha. Mahārāja, vejjā nāma ‘‘ayaṃ byādhi imaṃ nissāya samuṭṭhito’’ti ñatvā anucchavikaṃ bhesajjaṃ karontīti. Rājā ‘‘sādhu tātā’’ti samuṭṭhānaṃ kathento ‘‘ekena māṇavena āgantvā tīsu nagaresu rajjaṃ gahetvā dassāmī’’tiādiṃ katvā sabbaṃ kathetvā ‘‘iti me tāta, taṇhaṃ nissāya byādhi uppanno, sace tikicchituṃ sakkosi, tikicchāhī’’ti āha. Kiṃ pana mahārāja, socanāya tāni nagarāni sakkā laddhunti? ‘‘Na sakkā tātā’’ti. ‘‘Evaṃ sante kasmā socasi, mahārāja, sabbameva hi saviññāṇakāviññāṇakavatthuṃ attano kāyaṃ ādiṃ katvā pahāya gamanīyaṃ , catūsu nagaresu rajjaṃ gahetvāpi tvaṃ ekappahāreneva na catasso bhattapātiyo bhuñjissasi, na catūsu sayanesu sayissasi, na cattāri vatthayugāni acchādessasi, taṇhāvasikena nāma bhavituṃ na vaṭṭati, ayañhi taṇhā nāma vaḍḍhamānā catūhi apāyehi muccituṃ na detīti.

Iti naṃ mahāsatto ovaditvā athassa dhammaṃ desento imā gāthā abhāsi –

37.

‘‘Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

38.

‘‘Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Tato naṃ aparaṃ kāme, ghamme taṇhaṃva vindati.

39.

‘‘Gavaṃva siṅgino siṅgaṃ, vaḍḍhamānassa vaḍḍhati;

Evaṃ mandassa posassa, bālassa avijānato;

Bhiyyo taṇhā pipāsā ca, vaḍḍhamānassa vaḍḍhati.

40.

‘‘Pathabyā sāliyavakaṃ, gavāssaṃ dāsaporisaṃ;

Datvā ca nālamekassa, iti vidvā samaṃ care.

41.

‘‘Rājā pasayha pathaviṃ vijitvā, sasāgarantaṃ mahimāvasanto;

Oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.

42.

‘‘Yāva anussaraṃ kāme, manasā titti nājjhagā;

Tato nivattā paṭikkamma disvā, te ve sutittā ye paññāya tittā.

43.

‘‘Paññāya tittinaṃ seṭṭhaṃ, na so kāmehi tappati;

Paññāya tittaṃ purisaṃ, taṇhā na kurute vasaṃ.

44.

‘‘Apacinetheva kāmānaṃ, appicchassa alolupo;

Samuddamatto puriso, na so kāmehi tappati.

45.

‘‘Rathakārova cammassa, parikantaṃ upāhanaṃ;

Yaṃ yaṃ cajati kāmānaṃ, taṃ taṃ sampajjate sukhaṃ;

Sabbañce sukhamiccheyya, sabbe kāme pariccaje’’ti.

Tattha kāmanti vatthukāmampi kilesakāmampi. Kāmayamānassāti patthayamānassa. Tassa ce taṃ samijjhatīti tassa puggalassa taṃ kāmitavatthu samijjhati ce, nipphajjati ceti attho. Tato naṃ aparaṃ kāmeti ettha nanti nipātamattaṃ. Aparanti parabhāgadīpanaṃ. Kāmeti upayogabahuvacanaṃ. Idaṃ vuttaṃ hoti – sace kāmaṃ kāmayamānassa taṃ kāmitavatthu samijjhati, tasmiṃ samiddhe tato paraṃ so puggalo kāmayamāno yathā nāma ghamme gimhakāle vātātapena kilanto taṇhaṃ vindati, pānīyapipāsaṃ paṭilabhati, evaṃ bhiyyo kāmataṇhāsaṅkhāte kāme vindati paṭilabhati, rūpataṇhādikā taṇhā cassa vaḍḍhatiyevāti. Gavaṃvāti gorūpassa viya. Siṅginoti matthakaṃ padāletvā uṭṭhitasiṅgassa. Mandassāti mandapaññassa. Bālassāti bāladhamme yuttassa. Idaṃ vuttaṃ hoti – yathā vacchakassa vaḍḍhantassa sarīreneva saddhiṃ siṅgaṃ vaḍḍhati, evaṃ andhabālassapi appattakāmataṇhā ca pattakāmapipāsā ca aparāparaṃ vaḍḍhatīti.

Sāliyavakanti sālikhettayavakhettaṃ. Etena sāliyavādikaṃ sabbaṃ dhaññaṃ dasseti, dutiyapadena sabbaṃ dvipadacatuppadaṃ dasseti. Paṭhamapadena vā sabbaṃ aviññāṇakaṃ, itarena saviññāṇakaṃ. Datvā cāti datvāpi. Idaṃ vuttaṃ hoti – tiṭṭhantu tīṇi rajjāni, sace so māṇavo aññaṃ vā sakalampi pathaviṃ saviññāṇakāviññāṇakaratanapūraṃ kassaci datvā gaccheyya, idampi ettakaṃ vatthu ekasseva apariyantaṃ, evaṃ duppūrā esā taṇhā nāma. Iti vidvā samaṃ careti evaṃ jānanto puriso taṇhāvasiko ahutvā kāyasamācārādīni pūrento careyya.

Oranti orimakoṭṭhāsaṃ patvā tena atittarūpo puna samuddapārampi patthayetha. Evaṃ taṇhāvasikasattā nāma duppūrāti dasseti. Yāvāti aniyāmitaparicchedo. Anussaranti anussaranto. Nājjhagāti na vindati. Idaṃ vuttaṃ hoti – mahārāja, puriso apariyantepi kāme manasā anussaranto tittiṃ na vindati, pattukāmova hoti, evaṃ kāmesu sattānaṃ taṇhā vaḍḍhateva. Tato nivattāti tato pana vatthukāmakilesakāmato cittena nivattitvā kāyena paṭikkamma ñāṇena ādīnavaṃ disvā ye paññāya tittā paripuṇṇā, te tittā nāma.

Paññāya tittinaṃ seṭṭhanti paññāya tittīnaṃ ayaṃ paripuṇṇaseṭṭho, ayameva vā pāṭho. Na so kāmehi tappatīti ‘‘na hī’’tipi pāṭho. Yasmā paññāya titto puriso kāmehi na pariḍayhatīti attho. Na kurute vasanti tādisañhi purisaṃ taṇhā vase vattetuṃ na sakkoti, sveva pana taṇhāya ādīnavaṃ disvā sarabhaṅgamāṇavo viya ca aḍḍhamāsakarājā viya ca taṇhāvase na pavattatīti attho. Apacinethevāti viddhaṃsetheva. Samuddamattoti mahatiyā paññāya samannāgatattā samuddappamāṇo. So mahantena aggināpi samuddo viya kilesakāmehi na tappati na ḍayhati.

Rathakāroti cammakāro. Parikantanti parikantanto. Idaṃ vuttaṃ hoti – yathā cammakāro upāhanaṃ parikantanto yaṃ yaṃ cammassa agayhūpagaṭṭhānaṃ hoti, taṃ taṃ cajitvā upāhanaṃ katvā upāhanamūlaṃ labhitvā sukhito hoti, evameva paṇḍito cammakārasatthasadisāya paññāya kantanto yaṃ yaṃ odhiṃ kāmānaṃ cajati, tena tenassa kāmodhinā rahitaṃ taṃ taṃ kāyakammaṃ vacīkammaṃ manokammañca sukhaṃ sampajjati vigatadarathaṃ, sace pana sabbampi kāyakammādisukhaṃ vigatapariḷāhameva iccheyya, kasiṇaṃ bhāvetvā jhānaṃ nibbattetvā sabbe kāme pariccajeti.

Bodhisattassa pana imaṃ gāthaṃ kathentassa rañño setacchattaṃ ārammaṇaṃ katvā odātakasiṇajjhānaṃ udapādi, rājāpi arogo ahosi. So tuṭṭho sayanā vuṭṭhahitvā ‘‘ettakā vejjā maṃ tikicchituṃ nāsakkhiṃsu, paṇḍitamāṇavo pana attano ñāṇosadhena maṃ nirogaṃ akāsī’’ti tena saddhiṃ sallapanto dasamaṃ gāthamāha –

46.

‘‘Aṭṭha te bhāsitā gāthā, sabbā honti sahassiyā;

Paṭigaṇha mahābrahme, sādhetaṃ tava bhāsita’’nti.

Tattha aṭṭhāti dutiyagāthaṃ ādiṃ katvā kāmādīnavasaṃyuttā aṭṭha. Sahassiyāti sahassārahā. Paṭigaṇhāti aṭṭha sahassāni gaṇha. Sādhetaṃ tava bhāsitanti sādhu etaṃ tava vacanaṃ.

Taṃ sutvā mahāsatto ekādasamaṃ gāthamāha –

47.

‘‘Na me attho sahassehi, satehi nahutehi vā;

Pacchimaṃ bhāsato gāthaṃ, kāme me na rato mano’’ti.

Tattha pacchimanti ‘‘rathakārova cammassā’’ti gāthaṃ. Kāme me na rato manoti imaṃ gāthaṃ bhāsamānasseva mama vatthukāmepi kilesakāmepi mano nābhiramāmi. Ahañhi imaṃ gāthaṃ bhāsamāno attanova dhammadesanāya jhānaṃ nibbattesiṃ, mahārājāti.

Rājā bhiyyosomattāya tussitvā mahāsattaṃ vaṇṇento osānagāthamāha –

48.

‘‘Bhadrako vatāyaṃ māṇavako, sabbalokavidū muni;

Yo imaṃ taṇhaṃ dukkhajananiṃ, parijānāti paṇḍito’’ti.

Tattha dukkhajananinti sakalavaṭṭadukkhajananiṃ. Parijānātīti parijāni paricchindi, luñcitvā nīharīti bodhisattaṃ vaṇṇento evamāha.

Bodhisattopi ‘‘mahārāja, appamatto hutvā dhammaṃ carā’’ti rājānaṃ ovaditvā ākāsena himavantaṃ gantvā isipabbajjaṃ pabbajitvā yāvatāyukaṃ ṭhatvā brahmavihāre bhāvetvā aparihīnajjhāno hutvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepāhaṃ etaṃ brāhmaṇaṃ nissokamakāsi’’nti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā esa brāhmaṇo ahosi, paṇḍitamāṇavo pana ahameva ahosi’’nti.

Kāmajātakavaṇṇanā catutthā.

[468] 5. Janasandhajātakavaṇṇanā

Dasakhalūti idaṃ satthā jetavane viharanto kosalarañño ovādatthāya kathesi. Ekasmiñhi kāle rājā issariyamadamatto kilesasukhanissito vinicchayampi na paṭṭhapesi, buddhupaṭṭhānampi pamajji. So ekadivase dasabalaṃ anussaritvā ‘‘satthāraṃ vandissāmī’’ti bhuttapātarāso rathavaramāruyha vihāraṃ gantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā ‘‘kiṃ mahārāja ciraṃ na paññāyasī’’ti vatvā ‘‘bahukiccatāya no bhante buddhupaṭṭhānassa okāso na jāto’’ti vutte ‘‘mahārāja, mādise nāma ovādadāyake sabbaññubuddhe dhuravihāre viharante ayuttaṃ tava pamajjituṃ, raññā nāma rājakiccesu appamattena bhavitabbaṃ, raṭṭhavāsīnaṃ mātāpitusamena agatigamanaṃ pahāya dasa rājadhamme akopentena rajjaṃ kāretuṃ vaṭṭati, rañño hi dhammikabhāve sati parisāpissa dhammikā honti, anacchariyaṃ kho panetaṃ, yaṃ mayi anusāsante tvaṃ dhammena rajjaṃ kāreyyāsi, porāṇakapaṇḍitā anusāsakaācariye avijjamānepi attano matiyāva tividhasucaritadhamme patiṭṭhāya mahājanassa dhammaṃ desetvā saggapathaṃ pūrayamānā agamaṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, ‘‘janasandhakumāro’’tissa nāmaṃ kariṃsu. Athassa vayappattassa takkasilato sabbasippāni uggaṇhitvā āgatakāle rājā sabbāni bandhanāgārāni sodhāpetvā uparajjaṃ adāsi. So aparabhāge pitu accayena rajje patiṭṭhāya catūsu nagaradvāresu nagaramajjhe rājadvāre cāti cha dānasālāyo kārāpetvā divase divase cha satasahassāni pariccajitvā sakalajambudīpaṃ saṅkhobhetvā mahādānaṃ pavattento bandhanāgārāni niccaṃ vivaṭāni kārāpetvā dhammabhaṇḍikaṃ sodhāpetvā catūhi saṅgahavatthūhi lokaṃ saṅgaṇhanto pañca sīlāni rakkhanto uposathavāsaṃ vasanto dhammena rajjaṃ kāresi. Antarantarā ca raṭṭhavāsino sannipātāpetvā ‘‘dānaṃ detha, sīlaṃ samādiyatha, bhāvanaṃ bhāvetha, dhammena kammante ca vohāre ca payojetha, daharakāleyeva sippāni uggaṇhatha, dhanaṃ uppādetha, gāmakūṭakammaṃ vā pisuṇavācākammaṃ vā mā karittha, caṇḍā pharusā mā ahuvattha, mātupaṭṭhānaṃ pitupaṭṭhānaṃ pūretha, kule jeṭṭhāpacāyino bhavathā’’ti dhammaṃ desetvā mahājane sucaritadhamme patiṭṭhāpesi. So ekadivasaṃ pannarasīuposathe samādinnuposatho ‘‘mahājanassa bhiyyo hitasukhatthāya appamādavihāratthāya dhammaṃ desessāmī’’ti cintetvā nagare bheriṃ carāpetvā attano orodhe ādiṃ katvā sabbanagarajanaṃ sannipātāpetvā rājaṅgaṇe alaṅkaritvā alaṅkataratanamaṇḍapamajjhe supaññattavarapallaṅke nisīditvā ‘‘ambho, nagaravāsino tumhākaṃ tapanīye ca atapanīye ca dhamme desessāmi, appamattā hutvā ohitasotā sakkaccaṃ suṇāthā’’ti vatvā dhammaṃ desesi.

Satthā saccaparibhāvitaṃ mukharatanaṃ vivaritvā taṃ dhammadesanaṃ madhurena sarena kosalarañño āvi karonto –

49.

‘‘Dasa khalu imāni ṭhānāni, yāni pubbe akaritvā;

Sa pacchā manutappati, iccevāha janasandho.

50.

‘‘Aladdhā vittaṃ tappati, pubbe asamudānitaṃ;

Na pubbe dhanamesissaṃ, iti pacchānutappati.

51.

‘‘Sakyarūpaṃ pure santaṃ, mayā sippaṃ na sikkhitaṃ;

Kicchā vutti asippassa, iti pacchānutappati.

52.

‘‘Kūṭavedī pure āsiṃ, pisuṇo piṭṭhimaṃsiko;

Caṇḍo ca pharuso cāpi, iti pacchānutappati.

53.

‘‘Pāṇātipātī pure āsiṃ, luddo cāpi anāriyo;

Bhūtānaṃ nāpacāyissaṃ, iti pacchānutappati.

54.

‘‘Bahūsu vata santīsu, anāpādāsu itthisu;

Paradāraṃ asevissaṃ, iti pacchānutappati.

55.

‘‘Bahumhi vata santamhi, annapāne upaṭṭhite;

Na pubbe adadaṃ dānaṃ, iti pacchānutappati.

56.

‘‘Mātaraṃ pitaraṃ cāpi, jiṇṇakaṃ gatayobbanaṃ;

Pahu santo na posissaṃ, iti pacchānutappati.

57.

‘‘Ācariyamanusatthāraṃ , sabbakāmarasāharaṃ;

Pitaraṃ atimaññissaṃ, iti pacchānutappati.

58.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Na pubbe payirupāsissaṃ, iti pacchānutappati.

59.

‘‘Sādhu hoti tapo ciṇṇo, santo ca payirupāsito;

Na ca pubbe tapo ciṇṇo, iti pacchānutappati.

60.

‘‘Yo ca etāni ṭhānāni, yoniso paṭipajjati;

Karaṃ purisakiccāni, sa pacchā nānutappatī’’ti. – imā gāthā āha;

Tattha ṭhānānīti kāraṇāni. Pubbeti paṭhamameva akaritvā. Sa pacchā manutappatīti so paṭhamaṃ kattabbānaṃ akārako puggalo pacchā idhalokepi paralokepi tappati kilamati. ‘‘Pacchā vā anutappatī’’tipi pāṭho. Iccevāhāti iti evaṃ āhāti padacchedo, iti evaṃ rājā janasandho avoca. Iccassuhātipi pāṭho. Tattha assu-kāro nipātamattaṃ iti assu āhāti padacchedo. Idāni tāni dasa tapanīyakāraṇāni pakāsetuṃ bodhisattassa dhammakathā hoti. Tattha pubbeti paṭhamameva taruṇakāle parakkamaṃ katvā asamudānitaṃ asambhataṃ dhanaṃ mahallakakāle alabhitvā tappati socati, pare ca sukhite disvā sayaṃ dukkhaṃ jīvanto ‘‘pubbe dhanaṃ na pariyesissa’’nti evaṃ pacchā anutappati, tasmā mahallakakāle sukhaṃ jīvitukāmā daharakāleyeva dhammikāni kasikammādīni katvā dhanaṃ pariyesathāti dasseti.

Pure santanti pure daharakāle ācariye payirupāsitvā mayā kātuṃ sakyarūpaṃ samānaṃ hatthisippādikaṃ kiñci sippaṃ na sikkhitaṃ. Kicchāti mahallakakāle asippassa dukkhā jīvitavutti, neva sakkā tadā sippaṃ sikkhituṃ, tasmā mahallakakāle sukhaṃ jīvitukāmā taruṇakāleyeva sippaṃ sikkhathāti dasseti. Kuṭavedīti kūṭajānanako gāmakūṭako vā lokassa anatthakārako vā tulākūṭādikārako vā kūṭaṭṭakārako vāti attho. Āsinti evarūpo ahaṃ pubbe ahosiṃ. Pisuṇoti pesuññakāraṇo. Piṭṭhimaṃsikoti lañjaṃ gahetvā asāmike sāmike karonto paresaṃ piṭṭhimaṃsakhādako. Iti pacchāti evaṃ maraṇamañce nipanno anutappati , tasmā sace niraye na vasitukāmāttha, mā evarūpaṃ pāpakammaṃ karitthāti ovadati.

Luddoti dāruṇo. Anāriyoti na ariyo nīcasamācāro. Nāpacāyissanti khantimettānuddayavasena nīcavuttiko nāhosiṃ. Sesaṃ purimanayeneva yojetabbaṃ. Anāpādāsūti āpādānaṃ āpādo, pariggahoti attho. Natthi āpādo yāsaṃ tā anāpādā, aññehi akatapariggahāsūti attho. Upaṭṭhiteti paccupaṭṭhite. Na pubbeti ito pubbe dānaṃ na adadaṃ. Pahu santoti dhanabalenāpi kāyabalenāpi posituṃ samattho paṭibalo samāno. Ācariyanti ācāre sikkhāpanato idha pitā ‘‘ācariyo’’ti adhippeto. Anusatthāranti anusāsakaṃ. Sabbakāmarasāharanti sabbe vatthukāmarase āharitvā positāraṃ. Atimaññissanti tassa ovādaṃ agaṇhanto atikkamitvā maññissaṃ.

Na pubbeti ito pubbe dhammikasamaṇabrāhmaṇepi gilānāgilānepi cīvarādīni datvā appaṭijagganena na payirupāsissaṃ. Tapoti sucaritatapo. Santoti tīhi dvārehi upasanto sīlavā. Idaṃ vuttaṃ hoti – tividhasucaritasaṅkhāto tapo ciṇṇo evarūpo ca upasanto payirupāsito nāma sādhu sundaro. Na pubbeti mayā daharakāle evarūpo tapo na ciṇṇo, iti pacchā jarājiṇṇo maraṇabhayatajjito anutappati socati. Sace tumhe evaṃ na socitukāmā, tapokammaṃ karothāti vadati. Yo ca etānīti yo pana etāni dasa kāraṇāni paṭhamameva upāyena paṭipajjati samādāya vattati, purisehi kattabbāni dhammikakiccāni karonto so appamādavihārī puriso pacchā nānutappati, somanassappattova hotīti.

Iti mahāsatto anvaddhamāsaṃ iminā niyāmena mahājanassa dhammaṃ desesi. Mahājanopissa ovāde ṭhatvā tāni dasa ṭhānāni pūretvā saggaparāyaṇova ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, mahārāja, porāṇakapaṇḍitā anācariyakāpi attano matiyāva dhammaṃ desetvā mahājanaṃ saggapathe patiṭṭhāpesu’’nti vatvā jātakaṃ samodhānesi – ‘‘tadā parisā buddhaparisā ahesuṃ, janasandharājā pana ahameva ahosi’’nti.

Janasandhajātakavaṇṇanā pañcamā.

[469] 6. Mahākaṇhajātakavaṇṇanā

Kaṇhokaṇho cāti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ nisīditvā ‘‘yāvañcidaṃ, āvuso, satthā bahujanahitāya paṭipanno attano phāsuvihāraṃ pahāya lokasseva atthaṃ carati, paramābhisambodhiṃ patvā sayaṃ pattacīvaramādāya aṭṭhārasayojanamaggaṃ gantvā pañcavaggiyattherānaṃ dhammacakkaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) pavattetvā pañcamiyā pakkhassa anattalakkhaṇasuttaṃ (saṃ. ni. 3.59; mahāva. 20 ādayo) kathetvā sabbesaṃ arahattaṃ adāsi. Uruvelaṃ gantvā tebhātikajaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā pabbājetvā gayāsīse ādittapariyāyaṃ (saṃ. ni. 4.235; mahāva. 54) kathetvā jaṭilasahassānaṃ arahattaṃ adāsi, mahākassapassa tīṇi gāvutāni paccuggamanaṃ gantvā tīhi ovādehi upasampadaṃ adāsi. Eko pacchābhattaṃ pañcacattālīsayojanamaggaṃ gantvā pukkusātikulaputtaṃ anāgāmiphale patiṭṭhāpesi, mahākappinassa vīsayojanasataṃ paccuggamanaṃ katvā arahattaṃ adāsi, eko pacchābhattaṃ tiṃsayojanamaggaṃ gantvā tāva kakkhaḷaṃ pharusaṃ aṅgulimālaṃ arahatte patiṭṭhāpesi, tiṃsayojanamaggaṃ gantvā āḷavakaṃ yakkhaṃ sotāpattiphale patiṭṭhāpetvā kumārassa sotthiṃ akāsi. Tāvatiṃsabhavane temāsaṃ vasanto asītiyā devatākoṭīnaṃ dhammābhisamayaṃ sampādesi, brahmalokaṃ gantvā bakabrahmuno diṭṭhiṃ bhinditvā dasannaṃ brahmasahassānaṃ arahattaṃ adāsi, anusaṃvaccharaṃ tīsu maṇḍalesu cārikaṃ caramāno upanissayasampannānaṃ manussānaṃ saraṇāni ceva sīlānica maggaphalāni ca deti, nāgasupaṇṇādīnampi nānappakāraṃ atthaṃ caratī’’ti dasabalassa lokatthacariyaguṇaṃ kathayiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, sohaṃ idāni abhisambodhiṃ patvā lokassa atthaṃ careyyaṃ, pubbe sarāgakālepi lokassa atthaṃ acari’’nti vatvā atītaṃ āhari.

Atīte kassapasammāsambuddhakāle bārāṇasiyaṃ usīnako nāma rājā rajjaṃ kāresi. Kassapasammāsambuddhe catusaccadesanāya mahājanaṃ kilesabandhanā mocetvā nibbānanagaraṃ pūretvā parinibbute dīghassa addhuno accayena sāsanaṃ osakki. Bhikkhū ekavīsatiyā anesanāhi jīvikaṃ kappenti, bhikkhū gihisaṃsaggaṃ karonti, puttadhītādīhi vaḍḍhanti. Bhikkhuniyopi gihisaṃsaggaṃ karonti, puttadhītādīhi vaḍḍhanti. Bhikkhū bhikkhudhammaṃ, bhikkhuniyo bhikkhunidhammaṃ, uposakā upāsakadhammaṃ, upāsikā upāsikadhammaṃ, brāhmaṇā brāhmaṇadhammaṃ vissajjesuṃ. Yebhuyyena manussā dasa akusalakammapathe samādāya vattiṃsu, matamatā apāyesu paripūresuṃ. Tadā sakko devarājā nave nave deve apassanto manussalokaṃ oloketvā manussānaṃ apāyesu nibbattitabhāvaṃ ñatvā satthu sāsanaṃ osakkitaṃ disvā ‘‘kiṃ nu karissāmī’’ti cintetvā ‘‘attheko upāyo, mahājanaṃ tāsetvā bhītabhāvaṃ ñatvā pacchā assāsetvā dhammaṃ desetvā osakkitaṃ sāsanaṃ paggayha aparampi vassasahassaṃ pavattanakāraṇaṃ karissāmī’’ti sanniṭṭhānaṃ katvā mātalidevaputtaṃ mocappamāṇadāṭhaṃ catūhi dāṭhāhi viniggatarasmiyā bhayānakaṃ katvā gabbhinīnaṃ dassaneneva gabbhapātanasamatthaṃ ghorarūpaṃ ājāneyyappamāṇaṃ kāḷavaṇṇaṃ mahākaṇhasunakhaṃ māpetvā pañcabandhanena bandhitvā rattamālaṃ kaṇṭhe piḷandhitvā rajjukoṭikaṃ ādāya sayaṃ dve kāsāyāni nivāsetvā pacchāmukhe pañcadhā kese bandhitvā rattamālaṃ piḷandhitvā āropitapavāḷavaṇṇajiyaṃ mahādhanuṃ gahetvā vajiragganārācaṃ nakhena parivaṭṭento vanacarakavesaṃ gahetvā nagarato yojanamatte ṭhāne otaritvā ‘‘nassati loko, nassati loko’’ti tikkhattuṃ saddaṃ anusāvetvā manusse uttāsetvā nagarūpacāraṃ patvā puna saddamakāsi.

Manussā sunakhaṃ disvā utrastā nagaraṃ pavisitvā taṃ pavattiṃ rañño ārocesuṃ. Rājā sīghaṃ nagaradvārāni pidahāpesi. Sakkopi aṭṭhārasahatthaṃ pākāraṃ ullaṅghitvā sunakhena saddhiṃ antonagare patiṭṭhahi. Manussā bhītatasitā palāyitvā gehāni pavisitvā nilīyiṃsu. Mahākaṇhopi diṭṭhadiṭṭhe manusse upadhāvitvā santāsento rājanivesanaṃ agamāsi. Rājaṅgaṇe manussā bhayena palāyitvā rājanivesanaṃ pavisitvā dvāraṃ pidahiṃsu. Usīnakarājāpi orodhe gahetvā pāsādaṃ abhiruhi. Mahākaṇho sunakho purimapāde ukkhipitvā vātapāne ṭhatvā mahābhussitaṃ bhussi. Tassa saddo heṭṭhā avīciṃ, upari bhavaggaṃ patvā sakalacakkavāḷaṃ ekaninnādaṃ ahosi. Vidhurajātake (jā. 2.22.1346 ādayo) hi puṇṇakayakkharañño, kusajātake (jā. 2.20.1 ādayo) kusarañño, bhūridattajātake (jā. 2.22.784 ādayo) sudassananāgarañño, imasmiṃ mahākaṇhajātake ayaṃ saddoti ime cattāro saddā jambudipe mahāsaddā nāma ahesuṃ.

Nagaravāsino bhītatasitā hutvā ekapurisopi sakkena saddhiṃ kathetuṃ nāsakkhi, rājāyeva satiṃ upaṭṭhāpetvā vātapānaṃ nissāya sakkaṃ āmantetvā ‘‘ambho luddaka, kasmā te sunakho bhussatī’’ti āha. ‘‘Chātabhāvena, mahārājā’’ti. ‘‘Tena hi tassa bhattaṃ dāpessāmī’’ti antojanassa ca attano ca pakkabhattaṃ sabbaṃ dāpesi. Taṃ sabbaṃ sunakho ekakabaḷaṃ viya katvā puna saddamakāsi. Puna rājā pucchitvā ‘‘idānipi me sunakho chātoyevā’’ti sutvā hatthiassādīnaṃ pakkabhattaṃ sabbaṃ āharāpetvā dāpesi. Tasmiṃ ekappahāreneva niṭṭhāpite sakalanagarassa pakkabhattaṃ dāpesi. Tampi so tatheva bhuñjitvā puna saddamakāsi. Rājā ‘‘na esa sunakho, nissaṃsayaṃ esa yakkho bhavissati, āgamanakāraṇaṃ pucchissāmī’’ti bhītatasito hutvā pucchanto paṭhamaṃ gāthamāha –

61.

‘‘Kaṇho kaṇho ca ghoro ca, sukkadāṭho pabhāsavā;

Baddho pañcahi rajjūhi, kiṃ ravi sunakho tavā’’ti.

Tattha kaṇho kaṇhoti bhayavasena daḷhīvasena vā āmeḍitaṃ. Ghoroti passantānaṃ bhayajanako. Pabhāsavāti dāṭhā nikkhantaraṃsipabhāsena pabhāsavā. Kiṃ ravīti kiṃ viravi. Tavesa evarūpo kakkhaḷo sunakho kiṃ karoti, kiṃ mige gaṇhāti, udāhu te amitte, kiṃ te iminā, vissajjehi nanti adhippāyenevamāha.

Taṃ sutvā sakko dutiyaṃ gāthamāha –

62.

‘‘Nāyaṃ migānamatthāya, usīnaka bhavissati;

Manussānaṃ anayo hutvā, tadā kaṇho pamokkhatī’’ti.

Tassattho – ayañhi ‘‘migamaṃsaṃ khādissāmī’’ti idha nāgato, tasmā migānaṃ attho na bhavissati, manussamaṃsaṃ pana khādituṃ āgato, tasmā tesaṃ anayo mahāvināsakārako hutvā yadā anena manussā vināsaṃ pāpitā bhavissanti, tadā ayaṃ kaṇho pamokkhati, mama hatthato muccissatīti.

Atha naṃ rājā ‘‘kiṃ pana te bho luddaka-sunakho sabbesaṃyeva manussānaṃ maṃsaṃ khādissati, udāhu tava amittānaññevā’’ti pucchitvā ‘‘amittānaññeva me, mahārājā’’ti vutte ‘‘ke pana idha te amittā’’ti pucchitvā ‘‘adhammābhiratā visamacārino, mahārājā’’ti vutte ‘‘kathehi tāva ne amhāka’’nti pucchi. Athassa kathento devarājā dasa gāthā abhāsi –

63.

‘‘Pattahatthā samaṇakā, muṇḍā saṅghāṭipārutā;

Naṅgalehi kasissanti, tadā kaṇho pamokkhati.

64.

‘‘Tapassiniyo pabbajitā, muṇḍā saṅghāṭipārutā;

Yadā loke gamissanti, tadā kaṇho pamokkhati.

65.

‘‘Dīghottaroṭṭhā jaṭilā, paṅkadantā rajassirā;

Iṇaṃ codāya gacchanti, tadā kaṇho pamokkhati.

66.

‘‘Adhicca vede sāvittiṃ, yaññatantañca brāhmaṇā;

Bhatikāya yajissanti, tadā kaṇho pamokkhati.

67.

‘‘Mātaraṃ pitaraṃ cāpi, jiṇṇakaṃ gatayobbanaṃ;

Pahū santo na bharanti, tadā kaṇho pamokkhati.

68.

‘‘Mātaraṃ pitaraṃ cāpi, jiṇṇakaṃ gatayobbanaṃ;

Bālā tumheti vakkhanti, tadā kaṇho pamokkhati.

69.

‘‘Ācariyabhariyaṃ sakhiṃ, mātulāniṃ pitucchakiṃ;

Yadā loke gamissanti, tadā kaṇho pamokkhati.

70.

‘‘Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Panthaghātaṃ karissanti, tadā kaṇho pamokkhati.

71.

‘‘Sukkacchavī vedhaverā, thūlabāhū apātubhā;

Mittabhedaṃ karissanti, tadā kaṇho pamokkhati.

72.

‘‘Māyāvino nekatikā, asappurisacintakā;

Yadā loke bhavissanti, tadā kaṇho pamokkhatī’’ti.

Tattha samaṇakāti ‘‘mayaṃ samaṇāmhā’’ti paṭiññāmattakena hīḷitavohārenevamāha. Kasissantīti te tadāpi kasantiyeva. Ayaṃ pana ajānanto viya evamāha. Ayañhissa adhippāyo – ete evarūpā dussīlā mama amittā, yadā mama sunakhena ete māretvā maṃsaṃ khāditaṃ bhavissati, tadā esa kaṇho ito pañcarajjubandhanā pamokkhatīti. Iminā upāyena sabbagāthāsu adhippāyayojanā veditabbā.

Pabbajitāti buddhasāsane pabbajitā. Gamissantīti agāramajjhe pañca kāmaguṇe paribhuñjantiyo vicarissanti. Dīghottaroṭṭhāti dāṭhikānaṃ vaḍḍhitattā dīghuttaroṭṭhā. Paṅkadantāti paṅkena malena samannāgatadantā. Iṇaṃ codāyāti bhikkhācariyāya dhanaṃ saṃharitvā vaḍḍhiyā iṇaṃ payojetvā taṃ codetvā tato laddhena jīvikaṃ kappentā yadā gacchantīti attho.

Sāvittinti sāvittiñca adhiyitvā. Yaññatantañcāti yaññavidhāyakatantaṃ, yaññaṃ adhiyitvāti attho. Bhatikāyāti te te rājarājamahāmatte upasaṅkamitvā ‘‘tumhākaṃ yaññaṃ yajissāma, dhanaṃ dethā’’ti evaṃ bhatiatthāya yadā yaññaṃ yajissanti. Pahū santoti bharituṃ posetuṃ samatthā samānā. Bālā tumheti tumhe bālā na kiñci jānāthāti yadā vakkhanti. Gamissantīti lokadhammasevanavasena gamissanti. Panthaghātanti panthe ṭhatvā manusse māretvā tesaṃ bhaṇḍaggahaṇaṃ.

Sukkacchavīti kasāvacuṇṇādighaṃsanena samuṭṭhāpitasukkacchavivaṇṇā. Vedhaverāti vidhavā apatikā, tāhi vidhavāhi veraṃ carantīti vedhaverā. Thūlabāhūti pādaparimaddanādīhi samuṭṭhāpitamaṃsatāya mahābāhū. Apātubhāti apātubhāvā, dhanuppādarahitāti attho. Mittabhedanti mithubhedaṃ, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – yadā evarūpā itthidhuttā ‘‘imā amhe na jahissantī’’ti sahiraññā vidhavā upagantvā saṃvāsaṃ kappetvā tāsaṃ santakaṃ khāditvā tāhi saddhiṃ mittabhedaṃ karissanti , vissāsaṃ bhinditvā aññaṃ sahiraññaṃ gamissanti, tadā esa te core sabbeva khāditvā muccissati. Asappurisacintakāti asappurisacittehi paradukkhacintanasīlā. Tadāti tadā sabbepime ghātetvā khāditamaṃso kaṇho pamokkhatīti.

Evañca pana vatvā ‘‘ime mayhaṃ, mahārāja, amittā’’ti te te adhammakārake pakkhanditvā khāditukāmataṃ viya katvā dasseti. So tato mahājanassa utrastakāle sunakhaṃ rajjuyā ākaḍḍhitvā ṭhapitaṃ viya katvā luddakavesaṃ vijahitvā attano ānubhāvena ākāse jalamāno ṭhatvā ‘‘mahārāja, ahaṃ sakko devarājā, ‘ayaṃ loko vinassatī’ti āgato, pamattā hi mahājanā, adhammaṃ vattitvā matamatā sampati apāye pūrenti, devaloko tuccho viya vito, ito paṭṭhāya adhammikesu kattabbaṃ ahaṃ jānissāmi, tvaṃ appamatto hohi, mahārājā’’ti catūhi satārahagāthāhi dhammaṃ desetvā manussānaṃ dānasīlesu patiṭṭhāpetvā osakkitasāsanaṃ aññaṃ vassasahassaṃ pavattanasamatthaṃ katvā mātaliṃ ādāya sakaṭṭhānameva gato. Mahājanā dānasīlādīni puññāni katvā devaloke nibbattiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ bhikkhave pubbepāhaṃ lokassa atthameva carāmī’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā mātali ānando ahosi, sakko pana ahameva ahosi’’nti.

Mahākaṇhajātakavaṇṇanā chaṭṭhā.

[470] 7. Kosiyajātakavaṇṇanā

73-93. Kosiyajātakaṃ sudhābhojanajātake (jā. 2.21.192 ādayo) āvi bhavissati.

Kosiyajātakavaṇṇanā sattamā.

[471] 8. Meṇḍakapañhajātakavaṇṇanā

94-105. Meṇḍakapañhajātakaṃ umaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Meṇḍakapañhajātakavaṇṇanā aṭṭhamā.

[472] 9. Mahāpadumajātakavaṇṇanā

Nādaṭṭhāparato dosanti idaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi. Paṭhamabodhiyañhi dasabalassa puthubhūtesu sāvakesu aparimāṇesu devamanussesu ariyabhūmiṃ okkantesu patthaṭesu guṇasamudayesu mahālābhasakkāro udapādi. Titthiyā sūriyuggamane khajjopanakasadisā ahesuṃ hatalābhasakkārā. Te antaravīthiyaṃ ṭhatvā ‘‘kiṃ samaṇo gotamova buddho, mayampi buddhā, kiṃ tasseva dinnaṃ mahapphalaṃ, amhākampi dinnaṃ mahapphalameva, amhākampi detha karothā’’ti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhantā raho sannipatitvā ‘‘kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmā’’ti mantayiṃsu. Tadā sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya. Tassā sarīrato rasmiyo niccharanti. Atheko kharamantī evamāha – ‘‘ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā’’ti. Te ‘‘attheso upāyo’’ti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ gantvā vanditvā aṭṭhāsi, titthiyā tāya saddhiṃ na kathesuṃ. Sā ‘‘ko nu kho me doso’’ti yāvatatiyaṃ ‘‘vandāmi ayyā’’ti vatvā ‘‘ayyā, ko nu kho me doso, kiṃ mayā saddhiṃ na kathethā’’ti āha. ‘‘Bhagini, samaṇaṃ gotamaṃ amhe viheṭhentaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsī’’ti. ‘‘Nāhaṃ jānāmi ayyā, mayā kiṃ panettha kattabbanti. Sace tvaṃ bhagini, amhākaṃ sukhamicchasi, attānaṃ paṭicca samaṇasssa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehī’’ti.

Sā ‘‘sādhu ayyā, mayhameveso bhāro, mā cintayitthā’’ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchantī ‘‘imāya velāya kuhiṃ gacchasī’’ti vutte ‘‘kiṃ tumhākaṃ mama gamanaṭṭhānenā’’ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova ‘‘aggavandanaṃ vandissāmā’’ti nagarā nikkhamante upāsakajane jetavane vutthā viya hutvā nagaraṃ pavisati. ‘‘Kuhiṃ vutthāsī’’ti vutte ‘‘kiṃ tumhākaṃ mama vutthaṭṭhānenā’’ti vatvā māsaḍḍhamāsaccayena pucchiyamānā ‘‘jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vutthāmhī’’ti āha. Puthujjanānaṃ ‘‘saccaṃ nu kho etaṃ, no’’ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā ‘‘samaṇaṃ gotamaṃ paṭicca gabbho me laddho’’ti andhabāle gāhāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari rattapaṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā ‘‘mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, suphusitaṃ dantāvaraṇaṃ, ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, na sappitelādīni, sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā ‘‘imissā ciñcamāṇavikāya kattabbayuttaṃ karohī’ti na vadasi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī’’ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto ‘‘bhagini, tayā kathitassa tathabhāvaṃ vā atathabhāvaṃ vā ahañceva tvañca jānāmā’’ti āha. Āma, samaṇa, tayā ca mayā ca ñātabhāvenetaṃ jātanti.

Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So āvajjamāno ‘‘ciñcamāṇavikā tathāgataṃ abhūtena akkosatī’’ti ñatvā ‘‘imaṃ vatthuṃ sodhessāmī’’ti catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva chindiṃsu, pārutapaṭaṃ vāto ukkhipi, dārumaṇḍalikaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati, ubho aggapādā chijjiṃsu. Manussā uṭṭhāya ‘‘kāḷakaṇṇi, sammāsambuddhaṃ akkosasī’’ti sīse kheḷaṃ pātetvā leḍḍudaṇḍādihatthā jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpathavī bhijjitvā vivaramadāsi, avīcito aggijālā uṭṭhahi. Sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi, dasabalassa bhiyyosomattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi esā maṃ abhūtena akkositvā mahāvināsaṃ pattā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, phullapadumasassirikamukhattā panassa ‘‘padumakumāro’’tveva nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ gantvā sabbasippāni uggaṇhitvā āgami. Athassa mātā kālamakāsi. Rājā aññaṃ aggamahesiṃ katvā puttassa uparajjaṃ adāsi. Aparabhāge rājā paccantaṃ kupitaṃ vūpasametuṃ aggamahesiṃ āha ‘‘bhadde, idheva vasa, ahaṃ paccantaṃ kupitaṃ vūpasametuṃ gacchāmī’’ti vatvā ‘‘nāhaṃ idheva vasissāmi, ahampi gamissāmī’’ti vutte yuddhabhūmiyā ādīnavaṃ dassetvā ‘‘yāva mamāgamanā anukkaṇṭhamānā vasa, ahaṃ padumakumāraṃ yathā tava kattabbakiccesu appamatto hoti, evaṃ āṇāpetvā gamissāmī’’ti vatvā tathā katvā gantvā paccāmitte palāpetvā janapadaṃ santappetvā paccāgantvā bahinagare khandhāvāraṃ nivāsesi . Bodhisatto pitu āgatabhāvaṃ ñatvā nagaraṃ alaṅkārāpetvā rājagehaṃ paṭijaggāpetvā ekakova tassā santikaṃ agamāsi.

Sā tassa rūpasampattiṃ disvā paṭibaddhacittā ahosi. Bodhisatto taṃ vanditvā ‘‘amma, kiṃ amhākaṃ kattabba’’nti pucchi. Atha naṃ ‘‘ammāti maṃ vadasī’’ti uṭṭhāya hatthe gahetvā ‘‘sayanaṃ abhiruhā’’ti āha. ‘‘Kiṃkāraṇā’’ti? ‘‘Yāva rājā na āgacchati, tāva ubhopi kilesaratiyā ramissāmā’’ti. ‘‘Amma, tvaṃ mama mātā ca sasāmikā ca, mayā sapariggaho mātugāmo nāma kilesavasena indriyāni bhinditvā na olokitapubbo, kathaṃ tayā saddhiṃ evarūpaṃ kiliṭṭhakammaṃ karissāmī’’ti. Sā dve tayo vāre kathetvā tasmiṃ anicchamāne ‘‘mama vacanaṃ na karosī’’ti āha. ‘‘Āma, na karomī’’ti. ‘‘Tena hi rañño kathetvā sīsaṃ te chindāpessāmī’’ti. Mahāsatto ‘‘tava ruciṃ karohī’’ti vatvā taṃ lajjāpetvā pakkāmi.

Sā bhītatasitā cintesi ‘‘sace ayaṃ paṭhamaṃ pitu ārocessati, jīvitaṃ me natthi, ahameva puretaraṃ kathessāmī’’ti bhattaṃ abhuñjitvā kiliṭṭhalomavatthaṃ nivāsetvā sarīre nakharājiyo dassetvā ‘‘kuhiṃ devīti rañño pucchanakāle ‘‘gilānā’ti katheyyāthā’’ti paricārikānaṃ saññaṃ datvā gilānālayaṃ katvā nipajji. Rājāpi nagaraṃ padakkhiṇaṃ katvā nivesanaṃ āruyha taṃ apassanto ‘‘kuhiṃ devī’’ti pucchitvā ‘‘gilānā’’ti sutvā sirigabbhaṃ pavisitvā ‘‘kiṃ te devi, aphāsuka’’nti pucchi. Sā tassa vacanaṃ asuṇantī viya hutvā dve tayo vāre pucchitā ‘‘mahārāja, kasmā kathesi, tuṇhī hohi, sasāmikaitthiyo nāma mādisā na hontī’’ti vatvā ‘‘kena tvaṃ viheṭhitāsi, sīghaṃ me kathehi , sīsamassa chindissāmī’’ti vutte ‘‘kaṃsi tvaṃ, mahārāja, nagare ṭhapetvā gato’’ti vatvā ‘‘padumakumāra’’nti vutte ‘‘so mayhaṃ vasanaṭṭhānaṃ āgantvā ‘tāta, mā evaṃ karohi, ahaṃ tava mātā’ti vuccamānopi ‘ṭhapetvā maṃ añño rājā natthi, ahaṃ taṃ gehe karitvā kilesaratiyā ramissāmī’ti maṃ kesesu gahetvā aparāparaṃ luñcitvā attano vacanaṃ akarontiṃ maṃ pātetvā koṭṭetvā gato’’ti āha.

Rājā anupaparikkhitvāva āsīviso viya kuddho purise āṇāpesi ‘‘gacchatha, bhaṇe, padumakumāraṃ bandhitvā ānethā’’ti. Te nagaraṃ avattharantā viya tassa gehaṃ gantvā taṃ bandhitvā paharitvā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā rattakaṇaveramālaṃ gīvāyaṃ paṭimuñcitvā vajjhaṃ katvā ānayiṃsu . So ‘‘deviyā idaṃ kamma’’nti ñatvā ‘‘bho purisā, nāhaṃ rañño dosakārako, nipparādhohamasmī’’ti vilapanto āgacchati. Sakalanagaraṃ saṃkhubbhitvā ‘‘rājā kira mātugāmassa vacanaṃ gahetvā mahāpadumakumāraṃ ghātāpesī’’ti sannipatitvā rājakumārassa pādamūle nipatitvā ‘‘idaṃ te sāmi, ananucchavika’’nti mahāsaddena paridevi. Atha naṃ netvā rañño dassesuṃ. Rājā disvāva cittaṃ niggaṇhituṃ asakkonto ‘‘ayaṃ arājāva rājalīḷaṃ karoti, mama putto hutvā aggamahesiyā aparajjhati, gacchatha naṃ corapapāte pātetvā vināsaṃ pāpethā’’ti āha. Mahāsatto ‘‘na mayhaṃ, tāta, evarūpo aparādho atthi, mātugāmassa vacanaṃ gahetvā mā maṃ nāsehī’’ti pitaraṃ yāci. So tassa kathaṃ na gaṇhi.

Tato soḷasasahassā antepurikā ‘‘tāta mahāpadumakumāra, attano ananucchavikaṃ idaṃ laddha’’nti mahāviravaṃ viraviṃsu. Sabbe khattiyamahāsālādayopi amaccaparijanāpi ‘‘deva, kumāro sīlācāraguṇasampanno vaṃsānurakkhito rajjadāyādo, mā naṃ mātugāmassa vacanaṃ gahetvā anupaparikkhitvāva vināsehi, raññā nāma nisammakārinā bhavitabba’’nti vatvā satta gāthā abhāsiṃsu –

106.

‘‘Nādaṭṭhā parato dosaṃ, aṇuṃ thūlāni sabbaso;

Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiya.

107.

‘‘Yo ca appaṭivekkhitvā, daṇḍaṃ kubbati khattiyo;

Sakaṇṭakaṃ so gilati, jaccandhova samakkhikaṃ.

108.

‘‘Adaṇḍiyaṃ daṇḍayati, daṇḍiyañca adaṇḍiyaṃ;

Andhova visamaṃ maggaṃ, na jānāti samāsamaṃ.

109.

‘‘Yo ca etāni ṭhānāni, aṇuṃ thūlāni sabbaso;

Sudiṭṭhamanusāseyya, sa ve voharitu marahati.

110.

‘‘Nekantamudunā sakkā, ekantatikhiṇena vā;

Attaṃ mahante ṭhapetuṃ, tasmā ubhayamācare.

111.

‘‘Paribhūto mudu hoti, atitikkho ca veravā;

Etañca ubhayaṃ ñatvā, anumajjhaṃ samācare.

112.

‘‘Bahumpi ratto bhāseyya, duṭṭhopi bahu bhāsati;

Na itthikāraṇā rāja, puttaṃ ghātetumarahasī’’ti.

Tattha nādaṭṭhāti na adisvā. Paratoti parassa. Sabbasoti sabbāni. Aṇuṃthūlānīti khuddakamahantāni vajjāni. Sāmaṃ appaṭivekkhiyāti parassa vacanaṃ gahetvā attano paccakkhaṃ akatvā pathavissaro rājā daṇḍaṃ na paṇaye na paṭṭhapeyya. Mahāsammatarājakālasmiñhi satato uttari daṇḍo nāma natthi, tāḷanagarahaṇapabbājanato uddhaṃ hatthapādacchedanaghātanaṃ nāma natthi, pacchā kakkhaḷarājūnaṃyeva kāle etaṃ uppannaṃ, taṃ sandhāya te amaccā ‘‘ekanteneva parassa dosaṃ sāmaṃ adisvā kātuṃ na yutta’’nti kathentā evamāhaṃsu.

Yo ca appaṭivekkhitvāti mahārāja, evaṃ appaṭivekkhitvā dosānucchavike daṇḍe paṇetabbe yo rājā agatigamane ṭhito taṃ dosaṃ appaṭivekkhitvā hatthacchedādidaṇḍaṃ karoti, so attano dukkhakāraṇaṃ karonto sakaṇṭakaṃ bhojanaṃ gilati nāma, jaccandho viya ca samakkhikaṃ bhuñjati nāma. Adaṇḍiyanti yo adaṇḍiyaṃ adaṇḍapaṇetabbañca daṇḍetvā daṇḍiyañca daṇḍapaṇetabbaṃ adaṇḍetvā attano rucimeva karoti, so andho viya visamaṃ maggaṃ paṭipanno, na jānāti samāsamaṃ, tato pāsāṇādīsu pakkhalanto andho viya catūsu apāyesu mahādukkhaṃ pāpuṇātīti attho. Etāni ṭhānānīti etāni daṇḍiyādaṇḍiyakāraṇāni ceva daṇḍiyakāraṇesupi aṇuṃthūlāni ca sabbāni sudiṭṭhaṃ disvā anusāseyya, sa ve voharituṃ rajjamanusāsituṃ arahatīti attho.

Attaṃ mahante ṭhapetunti evarūpo anuppanne bhoge uppādetvā uppanne thāvare katvā attānaṃ mahante uḷāre issariye ṭhapetuṃ na sakkotīti attho. Mudūti mudurājā raṭṭhavāsīnaṃ paribhūto hoti avaññāto, so rajjaṃ niccoraṃ kātuṃ na sakkoti. Veravāti atitikkhassa pana sabbepi raṭṭhavāsino verino hontīti so veravā nāma hoti. Anumajjhanti anubhūtaṃ mudutikhiṇabhāvānaṃ majjhaṃ samācare, amudu atikkho hutvā rajjaṃ kāreyyāti attho. Na itthikāraṇāti pāpaṃ lāmakaṃ mātugāmaṃ nissāya vaṃsānurakkhakaṃ chattadāyādaṃ puttaṃ ghātetuṃ nārahasi, mahārājāti.

Evaṃ nānākāraṇehi kathentāpi amaccā attano kathaṃ gāhāpetuṃ nāsakkhiṃsu. Bodhisattopi yācanto attano kathaṃ gāhāpetuṃ nāsakkhi. Andhabālo pana rājā ‘‘gacchatha naṃ corapapāte khipathā’’ti āṇāpento aṭṭhamaṃ gāthamāha –

113.

‘‘Sabbova loko ekato, itthī ca ayamekikā;

Tenāhaṃ paṭipajjissaṃ, gacchatha pakkhipatheva ta’’nti.

Tattha tenāhanti yena kāraṇena sabbo loko ekato kumārasseva pakkho hutvā ṭhito, ayañca itthī ekikāva, tena kāraṇena ahaṃ imissā vacanaṃ paṭipajjissaṃ, gacchatha taṃ pabbataṃ āropetvā papāte khipathevāti.

Evaṃ vutte soḷasasahassāsu rājaitthīsu ekāpi sakabhāvena saṇṭhātuṃ nāsakkhi, sakalanagaravāsino bāhā paggayha kanditvā kese vikirayamānā vilapiṃsu. Rājā ‘‘ime imassa papāte khipanaṃ paṭibāheyyu’’nti saparivāro gantvā mahājanassa paridevantasseva naṃ uddhaṃpādaṃ avaṃsiraṃ katvā gāhāpetvā papāte khipāpesi. Athassa mettānubhāvena pabbate adhivatthā devatā ‘‘mā bhāyi mahāpadumā’’ti taṃ samassāsetvā ubhohi hatthehi gahetvā hadaye ṭhapetvā dibbasamphassaṃ pharāpetvā otaritvā pabbatapāde patiṭṭhitanāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā bodhisattaṃ nāgabhavanaṃ netvā attano yasaṃ majjhe bhinditvā adāsi. So tattha ekasaṃvaccharaṃ vasitvā ‘‘manussapathaṃ gamissāmī’’ti vatvā ‘‘kataraṃ ṭhāna’’nti vutte ‘‘himavantaṃ gantvā pabbajissāmī’’ti āha. Nāgarājā ‘‘sādhū’’ti taṃ gahetvā manussapathe patiṭṭhāpetvā pabbajitaparikkhāre datvā sakaṭṭhānameva gato. Sopi himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro tattha paṭivasati.

Atheko bārāṇasivāsī vanacarako taṃ ṭhānaṃ patto mahāsattaṃ sañjānitvā ‘‘nanu tvaṃ deva, mahāpadumakumāro’’ti vatvā ‘‘āma, sammā’’ti vutte taṃ vanditvā katipāhaṃ tattha vasitvā bārāṇasiṃ gantvā rañño ārocesi ‘‘deva, putto te himavantapadese isipabbajjaṃ pabbajitvā paṇṇasālāyaṃ vasati, ahaṃ tassa santike vasitvā āgato’’ti. ‘‘Paccakkhato te diṭṭho’’ti? ‘‘Āma devā’’ti. Rājā mahābalakāyaparivuto tattha gantvā vanapariyante khandhāvāraṃ bandhitvā amaccagaṇaparivuto paṇṇasālaṃ gantvā kañcanarūpasadisaṃ paṇṇasāladvāre nisinnaṃ mahāsattaṃ disvā vanditvā ekamantaṃ nisīdi. Amaccāpi vanditvā paṭisanthāraṃ katvā nisīdiṃsu. Bodhisattopi rājānaṃ paṭipucchitvā paṭisanthāramakāsi. Atha naṃ rājā ‘‘tāta, mayā tvaṃ gambhīre papāte khipāpito, kathaṃ sajīvitosī’’ti pucchanto navamaṃ gāthamāha –

114.

‘‘Anekatāle narake, gambhīre ca suduttare;

Pātito giriduggasmiṃ, kena tvaṃ tattha nāmarī’’ti.

Tattha anekatāleti anekatālappamāṇe. Nāmarīti na amari.

Tatoparaṃ –

115.

‘‘Nāgo jātaphaṇo tattha, thāmavā girisānujo;

Paccaggahi maṃ bhogehi, tenāhaṃ tattha nāmariṃ.

116.

‘‘Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi.

117.

‘‘Yathā gilitvā baḷisaṃ, uddhareyya salohitaṃ;

Uddharitvā sukhī assa, evaṃ passāmi attanaṃ.

118.

‘‘Kiṃ nu tvaṃ baḷisaṃ brūsi, kiṃ tvaṃ brūsi salohitaṃ;

Kiṃ nu tvaṃ ubbhataṃ brūsi, taṃ me akkhāhi pucchito.

119.

‘‘Kāmāhaṃ baḷisaṃ brūmi, hatthiassaṃ salohitaṃ;

Cattāhaṃ ubbhataṃ brūmi, evaṃ jānāhi khattiyā’’ti. –

Imāsu pañcasu ekantarikā tisso gāthā bodhisattassa, dve rañño.

Tattha paccaggahi manti pabbatapatanakāle devatāya pariggahetvā dibbasamphassena samassāsetvā upanītaṃ maṃ paṭiggaṇhi, gahetvā ca pana nāgabhavanaṃ ānetvā mahantaṃ yasaṃ datvā ‘‘manussapathaṃ maṃ nehī’’ti vutto maṃ manussapathaṃ ānesi. Ahaṃ idhāgantvā pabbajito, iti tena devatāya ca nāgarājassa ca ānubhāvena ahaṃ tattha nāmarinti sabbaṃ ārocesi.

Ehīti rājā tassa vacanaṃ sutvā somanassappatto hutvā ‘‘tāta, ahaṃ bālabhāvena itthiyā vacanaṃ gahetvā evaṃ sīlācārasampanne tayi aparajjhiṃ, khamāhi me dosa’’nti pādesu nipatitvā ‘‘uṭṭhehi, mahārāja, khamāma te dosaṃ, ito paraṃ puna mā evaṃ anisammakārī bhaveyyāsī’’ti vutte ‘‘tāta, tvaṃ attano kulasantakaṃ setacchattaṃ ussāpetvā rajjaṃ anusāsanto mayhaṃ khamasi nāmā’’ti evamāha.

Uddharitvāti hadayavakkādīni asampattameva taṃ uddharitvā sukhī assa. Evaṃ passāmi attananti attānaṃ mahārāja, evaṃ ahampi puna sotthibhāvappattaṃ gilitabaḷisaṃ purisamiva attānaṃ passāmīti. ‘‘Kiṃ nu tva’’nti idaṃ rājā tamatthaṃ vitthārato sotuṃ pucchati. Kāmāhanti pañca kāmaguṇe ahaṃ. Hatthiassaṃ salohitanti evaṃ hatthiassarathavāhanaṃ sattaratanādivibhavaṃ ‘‘salohita’’nti brūmi. Cattāhanti cattaṃ ahaṃ, yadā taṃ sabbampi cattaṃ hoti pariccattaṃ, taṃ dānāhaṃ ‘‘ubbhata’’nti brūmi.

‘‘Iti kho, mahārāja, mayhaṃ rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehī’’ti mahāsatto pitu ovādaṃ adāsi. So rājā roditvā paridevitvā nagaraṃ gacchanto antarāmagge amacce pucchi. ‘‘Ahaṃ kaṃ nissāya evarūpena ācāraguṇasampannena puttena viyogaṃ patto’’ti? ‘‘Aggamahesiṃ, devā’’ti. Rājā taṃ uddhaṃpādaṃ gāhāpetvā corapapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepesā maṃ akkositvā mahāvināsaṃ pattā’’ti vatvā –

120.

‘‘Ciñcamāṇavikā mātā, devadatto ca me pitā;

Ānando paṇḍito nāgo, sāriputto ca devatā;

Rājaputto ahaṃ āsiṃ, evaṃ dhāretha jātaka’’nti. –

Osānagāthāya jātakaṃ samodhānesi.

Mahāpadumajātakavaṇṇanā navamā.

[473] 10. Mittāmittajātakavaṇṇanā

Kāni kammānīti idaṃ satthā jetavane viharanto kosalarañño atthacarakaṃ amaccaṃ ārabbha kathesi. So kira rañño bahūpakāro ahosi. Athassa rājā atirekasammānaṃ kāresi. Avasesā naṃ asahamānā ‘‘deva, asuko nāma amacco tumhākaṃ anatthakārako’’ti paribhindiṃsu. Rājā taṃ pariggaṇhanto kiñci dosaṃ adisvā ‘‘ahaṃ imassa kiñci dosaṃ na passāmi, kathaṃ nu kho sakkā mayā imassa mittabhāvaṃ vā amittabhāvaṃ vā jānitu’’nti cintetvā ‘‘imaṃ pañhaṃ ṭhapetvā tathāgataṃ añño jānituṃ na sakkhissati, gantvā pucchissāmī’’ti bhuttapātarāso satthāraṃ upasaṅkamitvā ‘‘bhante, kathaṃ nu kho sakkā purisena attano mittabhāvaṃ vā amittabhāvaṃ vā jānitu’’nti pucchi. Atha naṃ satthā ‘‘pubbepi mahārāja, paṇḍitā imaṃ pañhaṃ cintetvā paṇḍite pucchitvā tehi kathitavasena ñatvā amitte vajjetvā mitte seviṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Tadā bārāṇasirañño ekaṃ atthacarakaṃ amaccaṃ sesā paribhindiṃsu. Rājā tassa dosaṃ apassanto ‘‘kathaṃ nu kho sakkā mittaṃ vā amittaṃ vā ñātu’’nti mahāsattaṃ pucchanto paṭhamaṃ gāthamāha –

121.

‘‘Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Amittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito’’ti.

Tassattho – kāni kammāni karontaṃ medhāvī paṇḍito puriso cakkhunā disvā vā sotena sutvā vā ‘‘ayaṃ mayhaṃ amitto’’ti jāneyya, tassa jānanatthāya kathaṃ viññū parakkameyyāti.

Athassa amittalakkhaṇaṃ kathento āha –

122.

‘‘Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa na dadāti, paṭilomañca vattati.

123.

‘‘Amitte tassa bhajati, mitte tassa na sevati;

Vaṇṇakāme nivāreti, akkosante pasaṃsati.

124.

‘‘Guyhañca tassa nakkhāti, tassa guyhaṃ na gūhati;

Kammaṃ tassa na vaṇṇeti, paññassa nappasaṃsati.

125.

‘‘Abhave nandati tassa, bhave tassa na nandati;

Accheraṃ bhojanaṃ laddhā, tassa nuppajjate sati;

Tato naṃ nānukampati, aho sopi labheyyito.

126.

‘‘Iccete soḷasākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍito’’ti.

Mahāsatto imā pañca gāthā vatvāna puna –

127.

‘‘Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Mittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito’’ti. –

Imāya gāthāya mittalakkhaṇaṃ puṭṭho sesagāthā abhāsi –

128.

‘‘Pavutthaṃ tassa sarati, āgataṃ abhinandati;

Tato kelāyito hoti, vācāya paṭinandati.

129.

‘‘Mitte tasseva bhajati, amitte tassa na sevati;

Akkosante nivāreti, vaṇṇakāme pasaṃsati.

130.

‘‘Guyhañca tassa akkhāti, tassa guyhañca gūhati;

Kammañca tassa vaṇṇeti, paññaṃ tassa pasaṃsati.

131.

‘‘Bhave ca nandati tassa, abhave tassa na nandati;

Accheraṃ bhojanaṃ laddhā, tassa uppajjate sati;

Tato naṃ anukampati, aho sopi labheyyito.

132.

‘‘Iccete soḷasākārā, mittasmiṃ suppatiṭṭhitā;

Yehi mittañca jāneyya, disvā sutvā ca paṇḍito’’ti.

Tattha na naṃ umhayate disvāti taṃ mittaṃ mittapatirūpako disvā sitaṃ na karoti, pahaṭṭhākāraṃ na dasseti. Na ca naṃ paṭinandatīti tassa kathaṃ paggaṇhanto na paṭinandati na tussati. Cakkhūni cassa na dadātīti olokentaṃ na oloketi. Paṭilomañcāti tassa kathaṃ paṭippharati paṭisattu hoti. Vaṇṇakāmeti tassa vaṇṇaṃ bhaṇante. Nakkhātīti attano guyhaṃ tassa na ācikkhati. Kammaṃ tassāti tena katakammaṃ na vaṇṇayati. Paññassāti assa paññaṃ nappasaṃsati, ñāṇasampadaṃ na pasaṃsati. Abhaveti avaḍḍhiyaṃ. Tassa nuppajjate satīti tassa mittapatirūpakassa ‘‘mama mittassapi ito dassāmī’’ti sati na uppajjati. Nānukampatīti muducittena na cinteti. Labheyyitoti labheyya ito. Ākārāti kāraṇāni. Pavutthanti videsagataṃ . Kelāyitoti kelāyati mamāyati pattheti piheti icchatīti attho. Vācāyāti madhuravacanena taṃ samudācaranto paṭinandati tussati. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ. Rājā mahāsattassa kathāya attamano hutvā tassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, mahārāja, pubbepesa pañho samuṭṭhahi, paṇḍitāva naṃ kathayiṃsu, imehi dvattiṃsāya ākārehi mittāmitto jānitabbo’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Mittāmittajātakavaṇṇanā dasamā.

Jātakuddānaṃ –

Kuṇālaṃ bhaddasālañca, samuddavāṇija paṇḍitaṃ;

Janasandhaṃ mahākaṇhaṃ, kosiyaṃ sirimantakaṃ.

Padumaṃ mittāmittañca, iccete dasa jātake;

Saṅgāyiṃsu mahātherā, dvādasamhi nipātake.

Dvādasakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app