13. Terasakanipāto

[474] 1. Ambajātakavaṇṇanā

Ahāsime ambaphalāni pubbeti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Devadatto hi ‘‘ahaṃ buddho bhavissāmi, mayhaṃ samaṇo gotamo neva ācariyo na upajjhāyo’’ti ācariyaṃ paccakkhāya jhānaparihīno saṅghaṃ bhinditvā anupubbena sāvatthiṃ āgacchanto bahijetavane pathaviyā vivare dinne avīciṃ pāvisi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto, avīcimahāniraye nibbatto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ pattoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohitakulaṃ ahivātarogena vinassi. Ekova putto bhittiṃ bhinditvā palāto. So takkasilaṃ gantvā disāpāmokkhassācariyassa santike tayo vede ca avasesasippāni ca uggahetvā ācariyaṃ vanditvā nikkhanto ‘‘desacārittaṃ jānissāmī’’ti caranto ekaṃ paccantanagaraṃ pāpuṇi. Taṃ nissāya mahācaṇḍālagāmako ahosi. Tadā bodhisatto tasmiṃ gāme paṭivasati, paṇḍito byatto akāle phalaṃ gaṇhāpanamantaṃ jānāti. So pātova vuṭṭhāya kājaṃ ādāya tato gāmā nikkhimitvā araññe ekaṃ ambarukkhaṃ upasaṅkamitvā sattapadamatthake ṭhito taṃ mantaṃ parivattetvā ambarukkhaṃ ekena udakapasatena paharati. Rukkhato taṅkhaṇaññeva purāṇapaṇṇāni patanti, navāni uṭṭhahanti, pupphāni pupphitvā patanti, ambaphalāni uṭṭhāya muhutteneva paccitvā madhurāni ojavantāni dibbarasasadisāni hutvā rukkhato patanti. Mahāsatto tāni uccinitvā yāvadatthaṃ khāditvā kājaṃ pūrāpetvā gehaṃ gantvā tāni vikkiṇitvā puttadāraṃ posesi.

So brāhmaṇakumāro mahāsattaṃ akāle ambapakkāni āharitvā vikkiṇantaṃ disvā ‘‘nissaṃsayena tehi mantabalena uppannehi bhavitabbaṃ, imaṃ purisaṃ nissāya idaṃ anagghamantaṃ labhissāmī’’ti cintetvā mahāsattassa ambāni āharaṇaniyāmaṃ pariggaṇhanto tathato ñatvā tasmiṃ araññato anāgateyeva tassa gehaṃ gantvā ajānanto viya hutvā tassa bhariyaṃ ‘‘kuhiṃ ayyo, ācariyo’’ti pucchitvā ‘‘araññaṃ gato’’ti vutte taṃ āgataṃ āgamayamānova ṭhatvā āgacchantaṃ disvā hatthato pacchiṃ gahetvā āharitvā gehe ṭhapesi. Mahāsatto taṃ oloketvā bhariyaṃ āha – ‘‘bhadde, ayaṃ māṇavo mantatthāya āgato, tassa hatthe manto nassati, asappuriso eso’’ti. Māṇavopi ‘‘ahaṃ imaṃ mantaṃ ācariyassa upakārako hutvā labhissāmī’’ti cintetvā tato paṭṭhāya tassa gehe sabbakiccāni karoti. Dārūni āharati, vīhiṃ koṭṭeti, bhattaṃ pacati, dantakaṭṭhamukhadhovanādīni deti, pādaṃ dhovati.

Ekadivasaṃ mahāsattena ‘‘tāta māṇava, mañcapādānaṃ me upadhānaṃ dehī’’ti vutte aññaṃ apassitvā sabbarattiṃ ūrumhi ṭhapetvā nisīdi. Aparabhāge mahāsattassa bhariyā puttaṃ vijāyi. Tassā pasūtikāle parikammaṃ sabbamakāsi. Sā ekadivasaṃ mahāsattaṃ āha ‘‘sāmi, ayaṃ māṇavo jātisampanno hutvā mantatthāya amhākaṃ veyyāvaccaṃ karoti, etassa hatthe manto tiṭṭhatu vā mā vā, detha tassa manta’’nti. So ‘‘sādhū’’ti sampaṭicchitvā tassa mantaṃ datvā evamāha – ‘‘tāta, anagghoyaṃ manto, tava imaṃ nissāya mahālābhasakkāro bhavissati, raññā vā rājamahāmattena vā ‘ko te ācariyo’ti puṭṭhakāle mā maṃ nigūhittho, sace hi ‘caṇḍālassa me santikā manto gahito’ti lajjanto ‘brāhmaṇamahāsālo me ācariyo’ti kathessasi, imassa mantassa phalaṃ na labhissasī’’ti. So ‘‘kiṃ kāraṇā taṃ nigūhissāmi, kenaci puṭṭhakāle tumheyeva kathessāmī’’ti vatvā taṃ vanditvā caṇḍālagāmato nikkhamitvā mantaṃ vīmaṃsitvā anupubbena bārāṇasiṃ patvā ambāni vikkiṇitvā bahuṃ dhanaṃ labhi.

Athekadivasaṃ uyyānapālo tassa hatthato ambaṃ kiṇitvā rañño adāsi. Rājā taṃ paribhuñjitvā ‘‘kuto samma, tayā evarūpaṃ ambaṃ laddha’’nti pucchi. Deva, eko māṇavo akālaambaphalāni ānetvā vikkiṇāti, tato me gahitanti. Tena hi ‘‘ito paṭṭhāya idheva ambāni āharatū’’ti naṃ vadehīti. So tathā akāsi. Māṇavopi tato paṭṭhāya ambāni rājakulaṃ harati. Atha raññā ‘‘upaṭṭhaha ma’’nti vutte rājānaṃ upaṭṭhahanto bahuṃ dhanaṃ labhitvā anukkamena vissāsiko jāto. Atha naṃ ekadivasaṃ rājā pucchi ‘‘māṇava, kuto akāle evaṃ vaṇṇagandharasasampannāni ambāni labhasi, kiṃ te nāgo vā supaṇṇo vā devo vā koci deti, udāhu mantabalaṃ eta’’nti? ‘‘Na me mahārāja, koci deti, anaggho pana me manto atthi, tasseva bala’’nti. ‘‘Tena hi mayampi te ekadivasaṃ mantabalaṃ daṭṭhukāmā’’ti. ‘‘Sādhu, deva, dassessāmī’’ti. Rājā punadivase tena saddhiṃ uyyānaṃ gantvā ‘‘dassehī’’ti āha. So ‘‘sādhū’’ti ambarukkhaṃ upagantvā sattapadamatthake ṭhito mantaṃ parivattetvā rukkhaṃ udakena pahari. Taṅkhaṇaññeva ambarukkho heṭṭhā vuttaniyāmeneva phalaṃ gahetvā mahāmegho viya ambavassaṃ vassi. Mahājano sādhukāraṃ adāsi, celukkhepā pavattiṃsu.

Rājā ambaphalāni khāditvā tassa bahuṃ dhanaṃ datvā ‘‘māṇavaka, evarūpo te acchariyamanto kassa santike gahito’’ti pucchi. Māṇavo ‘‘sacāhaṃ ‘caṇḍālassa santike’ti vakkhāmi, lajjitabbakaṃ bhavissati, mañca garahissanti, manto kho pana me paguṇo, idāni na nassissati, disāpāmokkhaṃ ācariyaṃ apadisāmī’’ti cintetvā musāvādaṃ katvā ‘‘takkasilāyaṃ disāpāmokkhācariyassa santike gahito me’’ti vadanto ācariyaṃ paccakkhāsi. Taṅkhaṇaññeva manto antaradhāyi. Rājā somanassajāto taṃ ādāya nagaraṃ pavisitvā punadivase ‘‘ambāni khādissāmī’’ti uyyānaṃ gantvā maṅgalasilāpaṭṭe nisīditvā māṇava, ambāni āharāti āha. So ‘‘sādhū’’ti ambaṃ upagantvā sattapadamatthake ṭhito ‘‘mantaṃ parivattessāmī’’ti mante anupaṭṭhahante antarahitabhāvaṃ ñatvā lajjito aṭṭhāsi. Rājā ‘‘ayaṃ pubbe parisamajjheyeva ambāni āharitvā amhākaṃ deti, ghanameghavassaṃ viya ambavassaṃ vassāpeti, idāni thaddho viya ṭhito, kiṃ nu kho kāraṇa’’nti cintetvā taṃ pucchanto paṭhamaṃ gāthamāha –

1.

‘‘Ahāsi me ambaphalāni pubbe, aṇūni thūlāni ca brahmacāri;

Teheva mantehi na dāni tuyhaṃ, dumapphalā pātubhavanti brahme’’ti.

Tattha ahāsīti āhari. Dumapphalāti rukkhaphalāni.

Taṃ sutvā māṇavo ‘‘sace ‘ajja ambaphalaṃ na gaṇhāmī’ti vakkhāmi, rājā me kujjhissati, musāvādena naṃ vañcessāmī’’ti dutiyaṃ gāthamāha –

2.

‘‘Nakkhattayogaṃ paṭimānayāmi, khaṇaṃ muhuttañca mante na passaṃ;

Nakkhattayogañca khaṇañca laddhā, addhā harissambaphalaṃ pahūta’’nti.

Tattha addhāharissambaphalanti addhā ambaphalaṃ āharissāmi.

Rājā ‘‘ayaṃ aññadā nakkhattayogaṃ na vadati, kiṃ nu kho eta’’nti pucchanto dve gāthā abhāsi –

3.

‘‘Nakkhattayogaṃ na pure abhāṇi, khaṇaṃ muhuttaṃ na pure asaṃsi;

Sayaṃ harī ambaphalaṃ pahūtaṃ, vaṇṇena gandhena rasenupetaṃ.

4.

‘‘Mantābhijappena pure hi tuyhaṃ, dumapphalā pātubhavanti brahme;

Svājja na pāresi jappampi mantaṃ, ayaṃ so ko nāma tavajja dhammo’’ti.

Tattha na pāresīti na sakkosi. Jappampīti jappantopi parivattentopi. Ayaṃ soti ayameva so tava sabhāvo ajja ko nāma jātoti.

Taṃ sutvā māṇavo ‘‘na sakkā rājānaṃ musāvādena vañcetuṃ, sacepi me sabhāve kathite āṇaṃ kareyya, karotu, sabhāvameva kathessāmī’’ti cintetvā dve gāthā abhāsi –

5.

‘‘Caṇḍālaputto mama sampadāsi, dhammena mante pakatiñca saṃsi;

Mā cassu me pucchito nāmagottaṃ, guyhittho atthaṃ vijaheyya manto.

6.

‘‘Sohaṃ janindena janamhi puṭṭho, makkhābhibhūto alikaṃ abhāṇiṃ;

‘Mantā ime brāhmaṇassā’ti micchā, pahīnamanto kapaṇo rudāmī’’ti.

Tattha dhammenāti samena kāraṇena appaṭicchādetvāva adāsi. Pakatiñca saṃsīti ‘‘mā me pucchito nāmagottaṃ guyhittho, sace gūhasi , mantā te nassissantī’’ti tesaṃ nassanapakatiñca mayhaṃ saṃsi. Brāhmaṇassāti micchāti ‘‘brāhmaṇassa santike mayā ime mantā gahitā’’ti micchāya abhaṇiṃ, tena me te mantā naṭṭhā, svāhaṃ pahīnamanto idāni kapaṇo rudāmīti.

Taṃ sutvā rājā ‘‘ayaṃ pāpadhammo evarūpaṃ ratanamantaṃ na olokesi, evarūpasmiñhi uttamaratanamante laddhe jāti kiṃ karissatī’’ti kujjhitvā tassa garahanto –

7.

‘‘Eraṇḍā pucimandā vā, atha vā pālibhaddakā;

Madhuṃ madhutthiko vinde, so hi tassa dumuttamo.

8.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Yamhā dhammaṃ vijāneyya, so hi tassa naruttamo.

9.

‘‘Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha jammaṃ;

Yo uttamatthaṃ kasirena laddhaṃ, mānātimānena vināsayitthā’’ti. –

Imā gāthā āha.

Tattha madhutthikoti madhuatthiko puriso araññe madhuṃ olokento etesaṃ rukkhānaṃ yato madhuṃ labhati, sova dumo tassa dumuttamo nāma. Tatheva khattiyādīsu yamhā purisā dhammaṃ kāraṇaṃ yuttaṃ atthaṃ vijāneyya, sova tassa uttamo naro nāma. Imassa daṇḍañcāti imassa pāpadhammassa sabbassaharaṇadaṇḍañca veḷupesikādīhi piṭṭhicammaṃ uppāṭetvā vadhañca datvā imaṃ jammaṃ gale gahetvā khalayātha, khalikārattaṃ pāpetvā niddhamatha nikkaḍḍhatha, kiṃ iminā idha vasantenāti.

Rājapurisā tathā katvā ‘‘tavācariyassa santikaṃ gantvā taṃ ārādhetvāva sace puna mante labhissasi, idha āgaccheyyāsi, no ce, imaṃ disaṃ mā olokeyyāsī’’ti taṃ nibbisayamakaṃsu. So anātho hutvā ‘‘ṭhapetvā ācariyaṃ na me aññaṃ paṭisaraṇaṃ atthi, tasseva santikaṃ gantvā taṃ ārādhetvā puna mantaṃ yācissāmī’’ti rodanto taṃ gāmaṃ agamāsi. Atha naṃ āgacchantaṃ disvā mahāsatto bhariyaṃ āmantetvā ‘‘bhadde, passa taṃ pāpadhammaṃ parihīnamantaṃ puna āgacchanta’’nti āha. So mahāsattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno ‘‘kiṃkāraṇā āgatosī’’ti puṭṭho ‘‘ācariya, musāvādaṃ katvā ācariyaṃ paccakkhitvā mahāvināsaṃ pattomhī’’ti vatvā accayaṃ dassetvā puna mante yācanto –

10.

‘‘Yathā samaṃ maññamāno pateyya, sobbhaṃ guhaṃ narakaṃ pūtipādaṃ;

Rajjūti vā akkame kaṇhasappaṃ, andho yathā jotimadhiṭṭhaheyya;

Evampi maṃ taṃ khalitaṃ sapañña, pahīnamantassa punappadāhī’’ti. – gāthamāha;

Tattha yathā samanti yathā puriso idaṃ samaṃ ṭhānanti maññamāno sobbhaṃ vā guhaṃ vā bhūmiyā phalitaṭṭhānasaṅkhātaṃ narakaṃ vā pūtipādaṃ vā pateyya. Pūtipādoti himavantapadese mahārukkhe sussitvā mate tassa mūlesu pūtikesu jātesu tasmiṃ ṭhāne mahāāvāṭo hoti, tassa nāmaṃ. Jotimadhiṭṭhaheyyāti aggiṃ akkameyya. Evampīti evaṃ ahampi paññācakkhuno abhāvā andho tumhākaṃ visesaṃ ajānanto tumhesu khalito, taṃ maṃ khalitaṃ viditvā sapañña ñāṇasampanna pahīnamantassa mama punapi dethāti.

Atha naṃ ācariyo ‘‘tāta, kiṃ kathesi, andho hi saññāya dinnāya sobbhādīni pariharati, mayā paṭhamameva tava kathitaṃ, idāni kimatthaṃ mama santikaṃ āgatosī’’ti vatvā –

11.

‘‘Dhammena mantaṃ tava sampadāsiṃ, tuvampi dhammena paṭiggahesi;

Pakatimpi te attamano asaṃsiṃ, dhamme ṭhitaṃ taṃ na jaheyya manto.

12.

‘‘Yo bāla-mantaṃ kasirena laddhaṃ, yaṃ dullabhaṃ ajja manussaloke;

Kiñcāpi laddhā jīvituṃ appapañño, vināsayī alikaṃ bhāsamāno.

13.

‘‘Bālassa mūḷhassa akataññuno ca, musā bhaṇantassa asaññatassa;

Mante mayaṃ tādisake na dema, kuto mantā gaccha na mayhaṃ ruccasī’’ti. –

Imā gāthā āha.

Tattha dhammenāti ahampi tava ācariyabhāgaṃ hiraññaṃ vā suvaṇṇaṃ vā aggahetvā dhammeneva mantaṃ sampadāsiṃ, tvampi kiñci adatvā dhammena sameneva paṭiggahesi. Dhamme ṭhitanti ācariyapūjakadhamme ṭhitaṃ. Tādisaketi tathārūpe akālaphalagaṇhāpake mante na dema, gaccha na me ruccasīti.

So evaṃ ācariyena uyyojito ‘‘kiṃ mayhaṃ jīvitenā’’ti araññaṃ pavisitvā anāthamaraṇaṃ mari.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā akataññū māṇavo devadatto ahosi, rājā ānando, caṇḍālaputto pana ahameva ahosi’’nti.

Ambajātakavaṇṇanā paṭhamā.

[475] 2. Phandanajātakavaṇṇanā

Kuṭhārihattho purisoti idaṃ satthā rohiṇīnadītīre viharanto ñātakānaṃ kalahaṃ ārabbha kathesi. Vatthu pana kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā pana satthā ñātake āmantetvā – mahārājā, atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bahinagare vaḍḍhakigāmo ahosi. Tatreko brāhmaṇavaḍḍhakī araññato dārūni āharitvā rathaṃ katvā jīvikaṃ kappesi. Tadā himavantapadese mahāphandanarukkho ahosi . Eko kāḷasīho gocaraṃ pariyesitvā āgantvā tassa mūle nipajji. Athassa ekadivasaṃ vāte paharante eko sukkhadaṇḍako patitvā khandhe avatthāsi. So thokaṃ khandhena rujantena bhītatasito uṭṭhāya pakkhanditvā puna nivatto āgatamaggaṃ olokento kiñci adisvā ‘‘añño maṃ sīho vā byaggho vā anubandhanto natthi, imasmiṃ pana rukkhe nibbattadevatā maṃ ettha nipajjantaṃ na sahati maññe, hotu jānissāmī’’ti aṭṭhāne kopaṃ bandhitvā rukkhaṃ paharitvā ‘‘neva tava rukkhassa pattaṃ khādāmi, na sākhaṃ bhañjāmi, idha aññe mige vasante sahasi, maṃ na sahasi, ko mayhaṃ doso atthi, katipāhaṃ āgamehi, samūlaṃ te rukkhaṃ uppāṭetvā khaṇḍākhaṇḍikaṃ chedāpessāmī’’ti rukkhadevataṃ tajjetvā ekaṃ purisaṃ upadhārento vicari. Tadā so brāhmaṇavaḍḍhakī dve tayo manusse ādāya rathadārūnaṃ atthāya yānakena taṃ padesaṃ gantvā ekasmiṃ ṭhāne yānakaṃ ṭhapetvā vāsipharasuhattho rukkhe upadhārento phandanasamīpaṃ agamāsi. Kāḷasīho taṃ disvā ‘‘ajja, mayā paccāmittassa piṭṭhiṃ daṭṭhuṃ vaṭṭatī’’ti gantvā rukkhamūle aṭṭhāsi . Vaḍḍhakī ca ito cito oloketvā phandanasamīpena pāyāsi. So ‘‘yāva eso nātikkamati, tāvadevassa kathessāmī’’ti cintetvā paṭhamaṃ gāthamāha –

14.

‘‘Kuṭhārihattho puriso, vanamogayha tiṭṭhasi;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ chetumicchasī’’ti.

Tattha purisoti tvaṃ kuṭhārihattho eko puriso imaṃ vanaṃ ogayha tiṭṭhasīti.

So tassa vacanaṃ sutvā ‘‘acchariyaṃ vata bho, na vata me ito pubbe migo manussavācaṃ bhāsanto diṭṭhapubbo, esa rathānucchavikaṃ dāruṃ jānissati, pucchissāmi na’’nti cintetvā dutiyaṃ gāthamāha –

15.

‘‘Isso vanāni carasi, samāni visamāni ca;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ nemiyā daḷha’’nti.

Tattha issoti tvampi eko kāḷasīho vanāni carasi, tvaṃ rathānucchavikaṃ dāruṃ jānissasīti.

Taṃ sutvā kāḷasīho ‘‘idāni me manoratho matthakaṃ pāpuṇissatī’’ti cintetvā tatiyaṃ gāthamāha –

16.

‘‘Neva sālo na khadiro, nāssakaṇṇo kuto dhavo;

Rukkho ca phandano nāma, taṃ dāruṃ nemiyā daḷha’’nti.

So taṃ sutvā somanassajāto ‘‘sudivasena vatamhi ajja araññaṃ paviṭṭho, tiracchānagato me rathānucchavikaṃ dāruṃ ācikkhati, aho sādhū’’ti pucchanto catutthaṃ gāthamāha –

17.

‘‘Kīdisānissa pattāni, khandho vā pana kīdiso;

Puṭṭho me samma akkhāhi, yathā jānemu phandana’’nti.

Athassa so ācikkhanto dve gāthā abhāsi –

18.

‘‘Yassa sākhā palambanti, namanti na ca bhañjare;

So rukkho phandano nāma, yassa mūle ahaṃ ṭhito.

19.

‘‘Arānaṃ cakkanābhīnaṃ, īsānemirathassa ca;

Sabbassa te kammaniyo, ayaṃ hessati phandano’’ti.

Tattha ‘‘arāna’’nti idaṃ so ‘‘kadācesa imaṃ rukkhaṃ na gaṇheyya, guṇampissa kathessāmī’’ti cintetvā evamāha. Tattha īsānemirathassa cāti īsāya ca nemiyā ca sesassa ca rathassa sabbassa te esa kammaniyo kammakkhamo bhavissatīti.

So evaṃ ācikkhitvā tuṭṭhamānaso ekamante vicari, vaḍḍhakīpi rukkhaṃ chindituṃ ārabhi. Rukkhadevatā cintesi ‘‘mayā etassa upari na kiñci pātitaṃ, ayaṃ aṭṭhāne āghātaṃ bandhitvā mama vimānaṃ nāseti, ahañca vinassissāmi, ekenupāyena imañca issaṃ vināsessāmī’’ti. Sā vanakammikapuriso viya hutvā tassa santikaṃ āgantvā pucchi ‘‘bho purisa manāpo te rukkho laddho, imaṃ chinditvā kiṃ karissasī’’ti? ‘‘Rathanemiṃ karissāmī’’ti. ‘‘Iminā rukkhena ratho bhavissatī’’ti kena te akkhātanti. ‘‘Ekena kāḷasīhenā’’ti. ‘‘Sādhu suṭṭhu tena akkhātaṃ, iminā rukkhena ratho sundaro bhavissati, kāḷasīhassa galacammaṃ uppāṭetvā caturaṅgulamatte ṭhāne ayapaṭṭena viya nemimaṇḍale parikkhitte nemi ca thirā bhavissati, bahuñca dhanaṃ labhissasī’’ti. ‘‘Kāḷasīhacammaṃ kuto lacchāmī’’ti? ‘‘Tvaṃ bālakosi, ayaṃ tava rukkho vane ṭhito na palāyati, tvaṃ yena te rukkho akkhāto, tassa santikaṃ gantvā ‘sāmi tayā dassitarukkhaṃ kataraṭṭhāne chindāmī’ti vañcetvā ānehi, atha naṃ nirāsaṅkaṃ ‘idha ca ettha ca chindā’ti mukhatuṇḍaṃ pasāretvā ācikkhantaṃ tikhiṇena mahāpharasunā koṭṭetvā jīvitakkhayaṃ pāpetvā cammaṃ ādāya varamaṃsaṃ khāditvā rukkhaṃ chindā’’ti veraṃ appesi. Tamatthaṃ pakāsento satthā imā gāthā āha –

20.

‘‘Iti phandanarukkhopi, tāvade ajjhabhāsatha;

Mayhampi vacanaṃ atthi, bhāradvāja suṇohi me.

21.

‘‘Issassa upakkhandhamhā, ukkacca caturaṅgulaṃ;

Tena nemiṃ pasāresi, evaṃ daḷhataraṃ siyā.

22.

‘‘Iti phandanarukkhopi, veraṃ appesi tāvade;

Jātānañca ajātānaṃ, issānaṃ dukkhamāvahī’’ti.

Tattha bhāradvājāti taṃ gottena ālapati. Upakkhandhamhāti khandhato. Ukkaccāti ukkantitvā.

Vaḍḍhakī rukkhadevatāya vacanaṃ sutvā ‘‘aho ajja mayhaṃ maṅgaladivaso’’ti kāḷasīhaṃ ghātetvā rukkhaṃ chetvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

23.

‘‘Iccevaṃ phandano issaṃ, isso ca pana phandanaṃ;

Aññamaññaṃ vivādena, aññamaññamaghātayuṃ.

24.

‘‘Evameva manussānaṃ, vivādo yattha jāyati;

Mayūranaccaṃ naccanti, yathā te issaphandanā.

25.

‘‘Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Sammodatha mā vivadatha, mā hotha issaphandanā.

26.

‘‘Sāmaggimeva sikkhetha, buddhehetaṃ pasaṃsitaṃ;

Sāmaggirato dhammaṭṭho, yogakkhemā na dhaṃsatī’’ti.

Tattha aghātayunti ghātāpesuṃ. Mayūranaccaṃ naccantīti mahārājā yattha hi manussānaṃ vivādo hoti, tattha yathā nāma mayūrā naccantā paṭicchādetabbaṃ rahassaṅgaṃ pākaṭaṃ karonti, evaṃ manussā aññamaññassa randhaṃ pakāsentā mayūranaccaṃ naccanti nāma. Yathā te issaphandanā aññamaññassa randhaṃ pakāsentā nacciṃsu nāma. Taṃ voti tena kāraṇena tumhe vadāmi. Bhaddaṃ voti bhaddaṃ tumhākaṃ hotu. Yāvantetthāti yāvanto ettha issaphandanasadisā mā ahuvattha. Sāmaggimeva sikkhethāti samaggabhāvameva tumhe sikkhatha, idaṃ paññāvuddhehi paṇḍitehi pasaṃsitaṃ . Dhammaṭṭhoti sucaritadhamme ṭhito. Yogakkhemā na dhaṃsatīti yogehi khemā nibbānā na parihāyatīti nibbānena desanākūṭaṃ gaṇhi. Sakyarājāno dhammakathaṃ sutvā samaggā jātā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā taṃ kāraṇaṃ viditvā tasmiṃ vanasaṇḍe nivutthadevatā ahameva ahosi’’nti.

Phandanajātakavaṇṇanā dutiyā.

[476] 3. Javanahaṃsajātakavaṇṇanā

Idhevahaṃsa nipatāti idaṃ satthā jetavane viharanto daḷhadhammadhanuggahasuttantadesanaṃ (saṃ. ni. 2.228) ārabbha kathesi. Bhagavatā hi –

‘‘Seyyathāpi, bhikkhave, cattāro daḷhadhammā dhanuggahā susikkhitā katahatthā katūpāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya ‘ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanānaṃ catuddisā kaṇḍe khitte apatiṭṭhite pathaviyaṃ gahetvā āharissāmī’ti. ‘‘Taṃ kiṃ maññatha, bhikkhave, ‘javano puriso paramena javena samannāgato’ti alaṃ vacanāyā’’ti? ‘‘Evaṃ bhante’’ti. Yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, tato sīghataro. Yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, yathā ca yā devatā candimasūriyānaṃ purato dhāvanti, tāsaṃ devatānaṃ javo, tato sīghataraṃ āyusaṅkhārā khīyanti, tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti –

Imassa suttassa kathitadivasato dutiyadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, satthā attano buddhavisaye ṭhatvā imesaṃ sattānaṃ āyusaṅkhāre ittare dubbale katvā paridīpento puthujjanabhikkhū ativiya santāsaṃ pāpesi, aho buddhabalaṃ nāmā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, svāhaṃ idāni sabbaññutaṃ patto āyusaṅkhārānaṃ ittarabhāvaṃ dassetvā bhikkhū saṃvejetvā dhammaṃ desemi, mayā hi pubbe ahetukahaṃsayoniyaṃ nibbattenapi āyusaṅkhārānaṃ ittarabhāvaṃ dassetvā bārāṇasirājānaṃ ādiṃ katvā sakalarājaparisaṃ saṃvejetvā dhammo desito’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto javanahaṃsayoniyaṃ nibbattitvā navutihaṃsasahassaparivuto cittakūṭe paṭivasati. So ekadivasaṃ jambudīpatale ekasmiṃ sare saparivāro sayaṃjātasāliṃ khāditvā ākāse suvaṇṇakilañjaṃ pattharanto viya mahantena parivārena bārāṇasinagarassa matthakena mandamandāya vilāsagatiyā cittakūṭaṃ gacchati. Atha naṃ bārāṇasirājā disvā ‘‘imināpi mādisena raññā bhavitabba’’nti amaccānaṃ vatvā tasmiṃ sinehaṃ uppādetvā mālāgandhavilepanaṃ gahetvā mahāsattaṃ oloketvā sabbatūriyāni paggaṇhāpesi. Mahāsatto attano sakkāraṃ karontaṃ disvā haṃse pucchi ‘‘rājā , mama evarūpaṃ sakkāraṃ karonto kiṃ paccāsīsatī’’ti? ‘‘Tumhehi saddhiṃ mittabhāvaṃ devā’’ti. ‘‘Tena hi rañño amhehi saddhiṃ mittabhāvo hotū’’ti raññā saddhiṃ mittabhāvaṃ katvā pakkāmi. Athekadivasaṃ rañño uyyānaṃ gatakāle anotattadahaṃ gantvā ekena pakkhena udakaṃ, ekena candanacuṇṇaṃ ādāya āgantvā rājānaṃ tena udakena nhāpetvā candanacuṇṇena okiritvā mahājanassa passantasseva saparivāro cittakūṭaṃ agamāsi. Tato paṭṭhāya rājā mahāsattaṃ daṭṭhukāmo hutvā ‘‘sahāyo me ajja āgamissati, sahāyo me ajja āgamissatī’’ti āgamanamaggaṃ olokento acchati.

Tadā mahāsattassa kaniṭṭhā dve haṃsapotakā ‘‘sūriyena saddhiṃ javissāmā’’ti mantetvā mahāsattassa ārocesuṃ ‘‘mayaṃ sūriyena saddhiṃ javissāmā’’ti. ‘‘Tātā, sūriyajavo nāma sīgho, sūriyena saddhiṃ javituṃ na sakkhissatha, antarāva vinassissatha, mā gamitthā’’ti. Te dutiyampi tatiyampi yāciṃsu, bodhisattopi te yāvatatiyaṃ vāresiyeva. Te mānathaddhā attano balaṃ ajānantā mahāsattassa anācikkhitvāva ‘‘sūriyena saddhiṃ javissāmā’’ti sūriye anuggateyeva gantvā yugandharamatthake nisīdiṃsu. Mahāsatto te adisvā ‘‘kahaṃ nu kho gatā’’ti pucchitvā taṃ pavattiṃ sutvā cintesi ‘‘te sūriyena saddhiṃ javituṃ na sakkhissanti, antarāva vinassissanti, jīvitaṃ tesaṃ dassāmī’’ti. Sopi gantvā yugandharamatthakeyeva nisīdi. Atha uggate sūriyamaṇḍale haṃsapotakā uppatitvā sūriyena saddhiṃ pakkhandiṃsu, mahāsattopi tehi saddhiṃ pakkhandi. Kaniṭṭhabhātiko yāva pubbaṇhasamayā javitvā kilami, pakkhasandhīsu aggiuṭṭhānakālo viya ahosi. So bodhisattassa saññaṃ adāsi ‘‘bhātika, na sakkomī’’ti. Atha naṃ mahāsatto ‘‘mā bhāyi, jīvitaṃ te dassāmī’’ti pakkhapañjarena parikkhipitvā assāsetvā cittakūṭapabbataṃ netvā haṃsānaṃ majjhe ṭhapetvā puna pakkhanditvā sūriyaṃ patvā itarena saddhiṃ pāyāsi. Sopi yāva upakaṭṭhamajjhanhikā sūriyena saddhiṃ javitvā kilami, pakkhasandhīsu aggiuṭṭhānakālo viya ahosi. Tadā bodhisattassa saññaṃ adāsi ‘‘bhātika, na sakkomī’’ti. Tampi mahāsatto tatheva samassāsetvā pakkhapañjarenādāya cittakūṭameva agamāsi. Tasmiṃ khaṇe sūriyo nabhamajjhaṃ pāpuṇi.

Atha mahāsatto ‘‘mama ajja sarīrabalaṃ vīmaṃsissāmī’’ti cintetvā ekavegena pakkhanditvā yugandharamatthake nisīditvā tato uppatitvā ekavegena sūriyaṃ pāpuṇitvā kālena purato, kālena pacchato javitvā cintesi ‘‘mayhaṃ sūriyena saddhiṃ javanaṃ nāma niratthakaṃ ayonisomanasikārasambhūtaṃ, kiṃ me iminā, bārāṇasiṃ gantvā mama sahāyakassa rañño atthayuttaṃ dhammayuttaṃ kathaṃ kathessāmī’’ti. So nivattitvā sūriye nabhamajjhaṃ anatikkanteyeva sakalacakkavāḷagabbhaṃ antantena anusaṃyāyitvā vegaṃ parihāpento sakalajambudīpaṃ antantena anusaṃyāyitvā bārāṇasiṃ pāpuṇi. Dvādasayojanikaṃ sakalanagaraṃ haṃsacchannaṃ viya ahosi, chiddaṃ nāma na paññāyi, anukkamena vege parihāyante ākāse chiddāni paññāyiṃsu. Mahāsatto vegaṃ parihāpetvā ākāsato otaritvā sīhapañjarassa abhimukhaṭṭhāne aṭṭhāsi. Rājā ‘‘āgato me sahāyo’’ti somanassappatto tassa nisīdanatthāya kañcanapīṭhaṃ paññapetvā ‘‘samma, pavisa, idha nisīdā’’ti vatvā paṭhamaṃ gāthamāha –

27.

‘‘Idheva haṃsa nipata, piyaṃ me tava dassanaṃ;

Issarosi anuppatto, yamidhatthi pavedayā’’ti.

Tattha ‘‘idhā’’ti kañcanapīṭhaṃ sandhāyāha. Nipatāti nisīda. Issarosīti tvaṃ imassa ṭhānassa issaro sāmi hutvā āgatosīti vadati. Yamidhatthi pavedayāti yaṃ imasmiṃ nivesane atthi, taṃ aparisaṅkanto amhākaṃ kathehīti.

Mahāsatto kañcanapīṭhe nisīdi. Rājā satapākasahassapākehi telehi tassa pakkhantarāni makkhetvā kañcanataṭṭake madhulāje ca madhurodakañca sakkharodakañca dāpetvā madhurapaṭisanthāraṃ katvā ‘‘samma, tvaṃ ekakova āgatosi, kuhiṃ agamitthā’’ti pucchi. So taṃ pavattiṃ vitthārena kathesi. Atha naṃ rājā āha ‘‘samma, mamapi sūriyena saddhiṃ javitavegaṃ dassehī’’ti. Mahārāja, na sakkā so vego dassetunti. Tena hi me sarikkhakamattaṃ dassehīti. Sādhu, mahārāja, sarikkhakamattaṃ dassessāmi, akkhaṇavedhī dhanuggahe sannipātehīti. Rājā sannipātesi. Mahāsatto cattāro dhanuggahe gahetvā nivesanā oruyha rājaṅgaṇe silāthambhaṃ nikhaṇāpetvā attano gīvāyaṃ ghaṇṭaṃ bandhāpetvā silāthambhamatthake nisīditvā cattāro dhanuggahe thambhaṃ nissāya catuddisābhimukhe ṭhapetvā ‘‘mahārāja, ime cattāro janā ekappahāreneva catuddisābhimukhā cattāri kaṇḍāni khipantu, tāni ahaṃ pathaviṃ appattāneva āharitvā etesaṃ pādamūle pātessāmi. Mama kaṇḍagahaṇatthāya gatabhāvaṃ ghaṇṭasaddasaññāya jāneyyāsi, maṃ pana na passissasī’’ti vatvā tehi ekappahāreneva khittakaṇḍāni āharitvā tesaṃ pādamūle pātetvā silāthambhamatthake nisinnameva attānaṃ dassetvā ‘‘diṭṭho te, mahārāja, mayhaṃ vego’’ti vatvā ‘‘mahārāja, ayaṃ vego mayhaṃ neva uttamo, majjhimo, paritto lāmakavego esa, evaṃ sīgho, mahārāja, amhākaṃ vego’’ti āha.

Atha naṃ rājā pucchi ‘‘samma, atthi pana tumhākaṃ vegato añño sīghataro vego’’ti? ‘‘Āma, mahārāja, amhākaṃ uttamavegatopi sataguṇena sahassaguṇena satasahassaguṇena imesaṃ sattānaṃ āyusaṅkhārā sīghataraṃ khīyanti bhijjanti, khayaṃ gacchantī’’ti khaṇikanirodhavasena rūpadhammānaṃ nirodhaṃ dasseti, tato nāmadhammānaṃ. Rājā mahāsattassa kathaṃ sutvā maraṇabhayabhīto satiṃ paccupaṭṭhāpetuṃ asakkonto bhūmiyaṃ pati, mahājano utrāsaṃ patto ahosi. Rañño mukhaṃ udakena siñcitvā satiṃ labhāpesi. Atha naṃ mahāsatto ‘‘mahārāja, mā bhāyi, maraṇassatiṃ bhāvehi, dhammaṃ carāhi, dānādīni puññāni karohi, appamatto hohi, devā’’ti ovadi. Atha rājā ‘‘sāmi, mayaṃ tumhādisena ñāṇabalasampannena ācariyena vinā vasituṃ na sakkhissāma, cittakūṭaṃ agantvā mayhaṃ dhammaṃ desento mayhaṃ ovādācariyo hutvā idheva vasāhī’’ti yācanto dve gāthā abhāsi –

28.

‘‘Savanena ekassa piyā bhavanti, disvā panekassa viyeti chando;

Disvā ca sutvā ca piyā bhavanti, kaccinnu me pīyasi dassanena.

29.

‘‘Savanena piyo mesi, bhiyyo cāgamma dassanaṃ;

Evaṃ piyadassano me, vasa haṃsa mamantike’’ti.

Tāsaṃ attho – samma haṃsarāja savanena ekassa ekacce piyā honti, ‘‘evaṃ guṇo nāmā’’ti sutvā savanena piyāyati, ekassa pana ekacce disvāva chando vigacchati, pemaṃ antaradhāyati , khādituṃ āgatā yakkhā viya upaṭṭhahanti, ekassa ekacce disvā ca sutvā cāti ubhayathāpi piyā honti, tena taṃ pucchāmi. Kaccinnu me pīyasi dassanenāti kacci nu tvaṃ maṃ piyāyasi, mayhaṃ pana tvaṃ savanena piyova, dassanaṃ panāgamma atipiyova. Evaṃ mama piyadassano samāno cittakūṭaṃ agantvā idha mama santike vasāti.

Bodhisatto āha –

30.

‘‘Vaseyyāma tavāgāre, niccaṃ sakkatapūjitā;

Matto ca ekadā vajje, haṃsarājaṃ pacantu me’’ti.

Tattha matto ca ekadāti mahārāja, mayaṃ tava ghare niccaṃ pūjitā vaseyyāma, tvaṃ pana kadāci surāmadamatto maṃsakhādanatthaṃ ‘‘haṃsarājaṃ pacantu me’’ti vadeyyāsi, atha evaṃ tava anujīvino maṃ māretvā paceyyuṃ, tadāhaṃ kiṃ karissāmīti.

Athassa rājā ‘‘tena hi majjameva na pivissāmī’’ti paṭiññaṃ dātuṃ imaṃ gāthamāha –

31.

‘‘Dhiratthu taṃ majjapānaṃ, yaṃ me piyataraṃ tayā;

Na cāpi majjaṃ pissāmi, yāva me vacchasī ghare’’ti.

Tato paraṃ bodhisatto cha gāthā āha –

32.

‘‘Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

33.

‘‘Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

34.

‘‘Yasmiṃ mano nivisati, avidūre sahāpi so;

Santikepi hi so dūre, yasmiṃ nāvisate mano.

35.

‘‘Antopi so hoti pasannacitto, pāraṃ samuddassa pasannacitto;

Antopi so hoti paduṭṭhacitto, pāraṃ samuddassa paduṭṭhacitto.

36.

‘‘Saṃvasantā vivasanti, ye disā te rathesabha;

Ārā santo saṃvasanti, manasā raṭṭhavaḍḍhana.

37.

‘‘Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma, purā te homa appiyā’’ti.

Tattha vassitanti mahārāja, tiracchānagatā ujuhadayā, tena tesaṃ vassitaṃ suvijānaṃ, manussā pana kakkhaḷā, tasmā tesaṃ vacanaṃ dubbijānataranti attho. Yo pubbeti yo puggalo paṭhamameva attamano hutvā ‘‘tvaṃ mayhaṃ ñātako mitto pāṇasamo sakhā’’ti api evaṃ maññati, sveva pacchā diso verī sampajjati, evaṃ dubbijānaṃ nāma manussahadayanti. Nivisatīti mahārāja, yasmiṃ puggale pemavasena mano nivisati, so dūre vasantopi avidūre sahāpi vasatiyeva nāma. Yasmiṃ pana puggale mano na nivisati apeti, so santike vasantopi dūreyeva.

Antopi so hotīti mahārāja, yo sahāyo pasannacitto, so cittena allīnattā pāraṃ samuddassa vasantopi antoyeva hoti. Yo pana paduṭṭhacitto, so cittena anallīnattā anto vasantopi pāraṃ samuddassa nāma. Ye disā teti ye verino paccatthikā, te ekato vasantāpi dūre vasantiyeva nāma. Santo pana paṇḍitā ārā ṭhitāpi mettābhāvitena manasā āvajjentā saṃvasantiyeva. Purā te homāti yāva tava appiyā na homa, tāvadeva taṃ āmantetvā gacchāmāti vadati.

Atha naṃ rājā āha –

38.

‘‘Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ, vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāya’’nti.

Tattha evaṃ ceti sace haṃsarāja, evaṃ añjaliṃ paggayha yācamānānaṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi, tava paricārakānaṃ samānānaṃ vacanaṃ na karosi, atha naṃ evaṃ yācāma. Puna kayirāsi pariyāyanti kālena kālaṃ idha āgamanāya vāraṃ kareyyāsīti attho.

Tato bodhisatto āha –

39.

‘‘Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhaṃ cāpi mahārāja, mayhañca raṭṭhavaḍḍhana;

Appeva nāma passemu, ahorattānamaccaye’’ti.

Tattha evaṃ ce noti mahārāja, mā cintayittha, sace amhākampi evaṃ viharantānaṃ jīvitantarāyo na bhavissati, appeva nāma ubho aññamaññaṃ passissāma, apica tvaṃ mayā dinnaṃ ovādameva mama ṭhāne ṭhapetvā evaṃ ittarajīvite lokasannivāse appamatto hutvā dānādīni puññāni karonto dasa rājadhamme akopetvā dhammena rajjaṃ kārehi, evañhi me ovādaṃ karonto maṃ passissatiyevāti. Evaṃ mahāsatto rājānaṃ ovaditvā cittakūṭapabbatameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbe tiracchānayoniyaṃ nibbattenapi mayā āyusaṅkhārānaṃ dubbalabhāvaṃ dassetvā dhammo desito’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, kaniṭṭho moggallāno, majjhimo sāriputto, sesahaṃsagaṇā buddhaparisā, javanahaṃso pana ahameva ahosi’’nti.

Javanahaṃsajātakavaṇṇanā tatiyā.

[477] 4. Cūḷanāradajātakavaṇṇanā

Nate kaṭṭhāni bhinnānīti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Sāvatthivāsino kirekassa kulassa pannarasasoḷasavassuddesikā dhītā ahosi sobhaggappattā, na ca naṃ koci vāresi. Athassā mātā cintesi ‘‘mama dhītā vayappattā, na ca naṃ koci vāreti, āmisena macchaṃ viya etāya ekaṃ sākiyabhikkhuṃ palobhetvā uppabbājetvā taṃ nissāya jīvissāmī’’ti. Tadā ca sāvatthivāsī eko kulaputto sāsane uraṃ datvā pabbajitvā upasampannakālato paṭṭhāya sikkhākāmataṃ pahāya ālasiyo sarīramaṇḍanamanuyutto vihāsi. Mahāupāsikā gehe yāgukhādanīyabhojanīyāni sampādetvā dvāre ṭhatvā antaravīthiyā gacchantesu bhikkhūsu ekaṃ bhikkhuṃ rasataṇhāya bandhitvā gahetuṃ sakkuṇeyyarūpaṃ upadhārentī tepiṭakaābhidhammikavinayadharānaṃ mahantena parivārena gacchantānaṃ antare kañci gayhupagaṃ adisvā tesaṃ pacchato gacchantānaṃ madhuradhammakathikānaṃ acchinnavalāhakasadisānaṃ piṇḍapātikānampi antare kañci adisvāva ekaṃ yāva bahi apaṅgā akkhīni añjetvā kese osaṇhetvā dukūlantaravāsakaṃ nivāsetvā ghaṭitamaṭṭhaṃ cīvaraṃ pārupitvā maṇivaṇṇapattaṃ ādāya manoramaṃ chattaṃ dhārayamānaṃ vissaṭṭhindriyaṃ kāyadaḷhibahulaṃ āgacchantaṃ disvā ‘‘imaṃ sakkā gaṇhitu’’nti gantvā vanditvā pattaṃ gahetvā ‘‘etha , bhante’’ti gharaṃ ānetvā nisīdāpetvā yāguādīhi parivisitvā katabhattakiccaṃ taṃ bhikkhuṃ ‘‘bhante, ito paṭṭhāya idhevāgaccheyyāthā’’ti āha. Sopi tato paṭṭhāya tattheva gantvā aparabhāge vissāsiko ahosi.

Athekadivasaṃ mahāupāsikā tassa savanapathe ṭhatvā ‘‘imasmiṃ gehe upabhogaparibhogamattā atthi, tathārūpo pana me putto vā jāmātā vā gehaṃ vicārituṃ samattho natthī’’ti āha. So tassā vacanaṃ sutvā ‘‘kimatthaṃ nu kho kathetī’’ti thokaṃ hadaye viddho viya ahosi. Sā dhītaraṃ āha ‘‘imaṃ palobhetvā tava vase vattāpehī’’ti. Sā tato paṭṭhāya maṇḍitapasādhitā itthikuttavilāsehi taṃ palobhesi. Thullakumārikāti na ca thūlasarīrā daṭṭhabbā, thūlā vā hotu kisā vā, pañcakāmaguṇikarāgena pana thūlatāya ‘‘thullakumārikā’’ti vuccati. So daharo kilesavasiko hutvā ‘‘na dānāhaṃ buddhasāsane patiṭṭhātuṃ sakkhissāmī’’ti cintetvā ‘‘vihāraṃ gantvā pattacīvaraṃ niyyādetvā asukaṭṭhānaṃ nāma gamissāmi, tatra me vatthāni pesethā’’ti vatvā vihāraṃ gantvā pattacīvaraṃ niyyādetvā ‘‘ukkaṇṭhitosmī’’ti ācariyupajjhāye āha. Te taṃ ādāya satthu santikaṃ netvā ‘‘ayaṃ bhikkhu ukkaṇṭhito’’ti ārocesuṃ. Satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kena ukkaṇṭhāpitosī’’ti vatvā ‘‘thullakumārikāya, bhante’’ti vutte ‘‘bhikkhu pubbepesā tava araññe vasantassa brahmacariyantarāyaṃ katvā mahantaṃ anatthamakāsi, puna tvaṃ etameva nissāya kasmā ukkaṇṭhitosī’’ti vatvā bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe mahābhoge brāhmaṇakule nibbattitvā uggahitasippo kuṭumbaṃ saṇṭhapesi, athassa bhariyā ekaṃ puttaṃ vijāyitvā kālamakāsi. So ‘‘yatheva me piyabhariyāya, evaṃ mayipi maraṇaṃ āgamissati, kiṃ me gharāvāsena, pabbajissāmī’’ti cintetvā kāme pahāya puttaṃ ādāya himavantaṃ pavisitvā tena saddhiṃ isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro araññe vihāsi. Tadā paccantavāsino corā janapadaṃ pavisitvā gāmaṃ paharitvā karamare gahetvā bhaṇḍikaṃ ukkhipāpetvā puna paccantaṃ pāpayiṃsu. Tesaṃ antare ekā abhirūpā kumārikā kerāṭikapaññāya samannāgatā cintesi ‘‘ime amhe gahetvā dāsibhogena paribhuñjissanti, ekena upāyena palāyituṃ vaṭṭatī’’ti. Sā ‘‘sāmi, sarīrakiccaṃ kātukāmāmhi, thokaṃ paṭikkamitvā tiṭṭhathā’’ti vatvā core vañcetvā palāyitvā araññaṃ pavisantī bodhisattassa puttaṃ assame ṭhapetvā phalāphalatthāya gatakāle pubbaṇhasamaye taṃ assamaṃ pāpuṇitvā taṃ tāpasakumāraṃ kāmaratiyā palobhetvā sīlamassa bhinditvā attano vase vattetvā ‘‘kiṃ te araññavāsena, ehi gāmaṃ gantvā vasissāma, tatra hi rūpādayo kāmaguṇā sulabhā’’ti āha. Sopi ‘‘sādhū’’ti sampaṭicchitvā ‘‘pitā tāva me araññato phalāphalaṃ āharituṃ gato, taṃ disvā ubhopi ekatova gamissāmā’’ti āha.

Sā cintesi – ‘‘ayaṃ taruṇadārako na kiñci jānāti, pitarā panassa mahallakakāle pabbajitena bhavitabbaṃ, so āgantvā ‘idha kiṃ karosī’ti maṃ pothetvā pāde gahetvā kaḍḍhetvā araññe khipissati, tasmiṃ anāgateyeva palāyissāmī’’ti. Atha naṃ ‘‘ahaṃ purato gacchāmi, tvaṃ pacchā āgaccheyyāsī’’ti vatvā maggasaññaṃ ācikkhitvā pakkāmi. So tassā gatakālato paṭṭhāya uppannadomanasso yathā pure kiñci vattaṃ akatvā sasīsaṃ pārupitvā antopaṇṇasālāya pajjhāyanto nipajji. Mahāsatto phalāphalaṃ ādāya āgantvā tassā padavalañjaṃ disvā ‘‘ayaṃ mātugāmassa padavalañjo, ‘‘puttassa mama sīlaṃ bhinnaṃ bhavissatī’’ti cintento paṇṇasālaṃ pavisitvā phalāphalaṃ otāretvā puttaṃ pucchanto paṭhamaṃ gāthamāha –

40.

‘‘Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito, kiṃ nu mandova jhāyasī’’ti.

Tattha aggīpi te na hāpitoti aggipi te na jālito. Mandovāti nippañño andhabālo viya.

So pitu kathaṃ sutvā uṭṭhāya pitaraṃ vanditvā gāraveneva araññavāse anussāhaṃ pavedento gāthādvayamāha –

41.

‘‘Na ussahe vane vatthuṃ, kassapāmantayāmi taṃ;

Dukkho vāso araññamhi, raṭṭhaṃ icchāmi gantave.

42.

‘‘Yathā ahaṃ ito gantvā, yasmiṃ janapade vasaṃ;

Ācāraṃ brahme sikkheyyaṃ, taṃ dhammaṃ anusāsa ma’’nti.

Tattha kassapāmantayāmi tanti kassapa āmantayāmi taṃ. Gantaveti gantuṃ. Ācāranti yasmiṃ janapade vasāmi, tattha vasanto yathā ācāraṃ janapadacārittaṃ sikkheyyaṃ jāneyyaṃ, taṃ dhammaṃ anusāsa ovadāhīti vadati.

Mahāsatto ‘‘sādhu, tāta, desacārittaṃ te kathessāmī’’ti vatvā gāthādvayamāha –

43.

‘‘Sace araññaṃ hitvāna, vanamūlaphalāni ca;

Raṭṭhe rocayase vāsaṃ, taṃ dhammaṃ nisāmehi me.

44.

‘‘Visaṃ mā paṭisevittho, papātaṃ parivajjaya;

Paṅke ca mā visīdittho, yatto cāsīvise care’’ti.

Tattha dhammanti sace raṭṭhavāsaṃ rocesi, tena hi tvaṃ janapadacārittaṃ dhammaṃ nisāmehi. Yatto cāsīviseti āsīvisassa santike yatto paṭiyatto careyyāsi, sakkonto āsīvisaṃ parivajjeyyāsīti attho.

Tāpasakumāro saṃkhittena bhāsitassa atthaṃ ajānanto pucchi –

45.

‘‘Kiṃ nu visaṃ papāto vā, paṅko vā brahmacārinaṃ;

Kaṃ tvaṃ āsīvisaṃ brūsi, taṃ me akkhāhi pucchito’’ti.

Itaropissa byākāsi –

46.

‘‘Āsavo tāta lokasmiṃ, surā nāma pavuccati;

Manuñño surabhī vaggu, sādu khuddarasūpamo;

Visaṃ tadāhu ariyā se, brahmacariyassa nārada.

47.

‘‘Itthiyo tāta lokasmiṃ, pamattaṃ pamathenti tā;

Haranti yuvino cittaṃ, tūlaṃ bhaṭṭhaṃva māluto;

Papāto eso akkhāto, brahmacariyassa nārada.

48.

‘‘Lābho siloko sakkāro, pūjā parakulesu ca;

Paṅko eso ca akkhāto, brahmacariyassa nārada.

49.

‘‘Sasatthā tāta rājāno, āvasanti mahiṃ imaṃ;

Te tādise manussinde, mahante tāta nārada.

50.

‘‘Issarānaṃ adhipatīnaṃ, na tesaṃ pādato care;

Āsīvisoti akkhāto, brahmacariyassa nārada.

51.

‘‘Bhattattho bhattakāle ca, yaṃ gehamupasaṅkame;

Yadettha kusalaṃ jaññā, tattha ghāsesanaṃ care.

52.

‘‘Pavisitvā parakulaṃ, pānatthaṃ bhojanāya vā;

Mitaṃ khāde mitaṃ bhuñje, na ca rūpe manaṃ kare.

53.

‘‘Goṭṭhaṃ majjaṃ kirāṭañca, sabhā nikiraṇāni ca;

Ārakā parivajjehi, yānīva visamaṃ patha’’nti.

Tattha āsavoti pupphāsavādi. Visaṃ tadāhūti taṃ āsavasaṅkhātaṃ suraṃ ariyā ‘‘brahmacariyassa visa’’nti vadanti. Pamattanti muṭṭhassatiṃ. Tūlaṃ bhaṭṭhaṃvāti rukkhā bhassitvā patitatūlaṃ viya. Akkhātoti buddhādīhi kathito. Silokoti kittivaṇṇo. Sakkāroti añjalikammādi. Pūjāti gandhamālādīhi pūjā. Paṅkoti esa osīdāpanaṭṭhena ‘‘paṅko’’ti akkhāto. Mahanteti mahantabhāvappatte. Na tesaṃ pādato careti tesaṃ santike na care, rājakulūpako na bhaveyyāsīti attho. Rājāno hi āsīvisā viya muhutteneva kujjhitvā anayabyasanaṃ pāpenti. Apica antepurappavesane vuttādīnavavasenapettha attho veditabbo.

Bhattatthoti bhattena atthiko hutvā. Yadettha kusalanti yaṃ tesu upasaṅkamitabbesu gehesu kusalaṃ anavajjaṃ pañcaagocararahitaṃ jāneyyāsi, tattha ghāsesanaṃ careyyāsīti attho. Na ca rūpe manaṃ kareti parakule mattaññū hutvā bhojanaṃ bhuñjantopi tattha itthirūpe manaṃ mā kareyyāsi, mā cakkhuṃ ummīletvā itthirūpe nimittaṃ gaṇheyyāsīti vadati. Goṭṭhaṃ majjaṃ kirāṭanti ayaṃ potthakesu pāṭho, aṭṭhakathāyaṃ pana ‘‘goṭṭhaṃ majjaṃ kirāsañcā’’ti vatvā ‘‘goṭṭhanti gunnaṃ ṭhitaṭṭhānaṃ. Majjanti pānāgāraṃ. Kirāsanti dhuttakerāṭikajana’’nti vuttaṃ. Sabhā nikiraṇāni cāti sabhāyo ca hiraññasuvaṇṇānaṃ nikiraṇaṭṭhānāni ca. Ārakāti etāni sabbāni dūrato parivajjeyyāsi. Yānīvāti sappitelayānena gacchanto visamaṃ maggaṃ viya.

Māṇavo pitu kathentasseva satiṃ paṭilabhitvā ‘‘tāta, alaṃ me manussapathenā’’ti āha. Athassa pitā mettādibhāvanaṃ ācikkhi. So tassovāde ṭhatvā na cirasseva jhānābhiññā nibbattesi. Ubhopi pitāputtā aparihīnajjhānā kālaṃ katvā brahmaloke nibbattiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sā kumārikā ayaṃ kumārikā ahosi, tāpasakumāro ukkaṇṭhitabhikkhu, pitā pana ahameva ahosi’’nti.

Cūḷanāradajātakavaṇṇanā catutthā.

[478] 5. Dūtajātakavaṇṇanā

Dūte te brahme pāhesinti idaṃ satthā jetavane viharanto attano paññāpasaṃsanaṃ ārabbha kathesi. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘passatha, āvuso, dasabalassa upāyakosallaṃ, nandassa sakyaputtassa accharāgaṇaṃ dassetvā arahattaṃ adāsi, cūḷapanthakassa pilotikaṃ datvā saha paṭisambhidāhi arahattaṃ adāsi, kammāraputtassa padumaṃ dassetvā arahattaṃ adāsi, evaṃ nānāupāyehi satte vinetī’’ti . Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, tathāgato idāneva ‘iminā idaṃ hotī’ti upāyakusalo, pubbepi upāyakusaloyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente janapado ahirañño ahosi. So hi janapadaṃ pīḷetvā dhanameva saṃkaḍḍhi. Tadā bodhisatto kāsigāme brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā ‘‘pacchā dhammena bhikkhaṃ caritvā ācariyadhanaṃ āharissāmī’’ti vatvā sippaṃ paṭṭhapetvā niṭṭhitasippo anuyogaṃ datvā ‘‘ācariya, tumhākaṃ dhanaṃ āharissāmī’’ti āpucchitvā nikkhamma janapade caranto dhammena samena pariyesitvā satta nikkhe labhitvā ‘‘ācariyassa dassāmī’’ti gacchanto antarāmagge gaṅgaṃ otarituṃ nāvaṃ abhiruhi. Tassa tattha nāvāya viparivattamānāya taṃ suvaṇṇaṃ udake pati. So cintesi ‘‘dullabhaṃ hiraññaṃ, janapade puna ācariyadhane pariyesiyamāne papañco bhavissati, yaṃnūnāhaṃ gaṅgātīreyeva nirāhāro nisīdeyyaṃ, tassa me nisinnabhāvaṃ anupubbena rājā jānissati, tato amacce pesessati, ahaṃ tehi saddhiṃ na mantessāmi, tato rājā sayaṃ āgamissati, iminā upāyena tassa santike ācariyadhanaṃ labhissāmī’’ti. So gaṅgātīre uttarisāṭakaṃ pārupitvā yaññasuttaṃ bahi ṭhapetvā rajatapaṭṭavaṇṇe vālukatale suvaṇṇapaṭimā viya nisīdi. Taṃ nirāhāraṃ nisinnaṃ disvā mahājano ‘‘kasmā nisinnosī’’ti pucchi, kassaci na kathesi. Punadivase dvāragāmavāsino tassa tattha nisinnabhāvaṃ sutvā āgantvā pucchiṃsu, tesampi na kathesi. Te tassa kilamathaṃ disvā paridevantā pakkamiṃsu. Tatiyadivase nagaravāsino āgamiṃsu, catutthadivase nagarato issarajanā, pañcamadivase rājapurisā. Chaṭṭhadivase rājā amacce pesesi, tehipi saddhiṃ na kathesi. Sattamadivase rājā bhayaṭṭito hutvā tassa santikaṃ gantvā pucchanto paṭhamaṃ gāthamāha –

54.

‘‘Dūte te brahme pāhesiṃ, gaṅgātīrasmi jhāyato;

Tesaṃ puṭṭho na byākāsi, dukkhaṃ guyhamataṃ nu te’’ti.

Tattha dukkhaṃ guyhamataṃ nu teti kiṃ nu kho, brāhmaṇa, yaṃ tava dukkhaṃ uppannaṃ, taṃ te guyhameva mataṃ, na aññassa ācikkhitabbanti.

Taṃ sutvā mahāsatto ‘‘mahārāja, dukkhaṃ nāma harituṃ samatthasseva ācikkhitabbaṃ, na aññassā’’ti vatvā satta gāthā abhāsi –

55.

‘‘Sace te dukkhamuppajje, kāsīnaṃ raṭṭhavaḍḍhana;

Mā kho naṃ tassa akkhāhi, yo taṃ dukkhā na mocaye.

56.

‘‘Yo tassa dukkhajātassa, ekaṅgamapi bhāgaso;

Vippamoceyya dhammena, kāmaṃ tassa pavedaya.

57.

‘‘Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

58.

‘‘Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

59.

‘‘Yo attano dukkhamanānupuṭṭho, pavedaye jantu akālarūpe;

Ānandino tassa bhavanti mittā, hitesino tassa dukhī bhavanti.

60.

‘‘Kālañca ñatvāna tathāvidhassa, medhāvinaṃ ekamanaṃ viditvā;

Akkheyya tibbāni parassa dhīro, saṇhaṃ giraṃ atthavatiṃ pamuñce.

61.

‘‘Sace ca jaññā avisayhamattano, na te hi mayhaṃ sukhāgamāya;

Ekova tibbāni saheyya dhīro, saccaṃ hirottappamapekkhamāno’’ti.

Tattha uppajjeti sace tava uppajjeyya. Mā akkhāhīti mā kathehi. Dubbijānataraṃ tatoti tato tiracchānagatavassitatopi dubbijānataraṃ, tasmā tathato ajānitvā harituṃ asamatthassa attano dukkhaṃ na kathetabbamevāti. Api ceti gāthā vuttatthāva. Anānupuṭṭhoti punappunaṃ puṭṭho. Pavedayeti katheti. Akālarūpeti akāle. Kālanti attano guyhassa kathanakālaṃ. Tathāvidhassāti paṇḍitapurisaṃ attanā saddhiṃ ekamanaṃ viditvā tathāvidhassa ācikkheyya. Tibbānīti dukkhāni.

Saceti yadi attano dukkhaṃ avisayhaṃ attano vā paresaṃ vā purisakārena atekicchaṃ jāneyya. Te hīti te eva lokapaveṇikā, aṭṭhalokadhammāti attho. Idaṃ vuttaṃ hoti – atha ayaṃ lokapaveṇī na mayhaṃ eva sukhāgamāya uppannā, aṭṭhahi lokadhammehi parimutto nāma natthi, evaṃ sante sukhameva patthentena parassa dukkhāropanaṃ nāma na yuttaṃ, netaṃ hirottappasampannena kattabbaṃ, atthi ca me hirī ottappanti saccaṃ saṃvijjamānaṃ attani hirottappaṃ apekkhamānova aññassa anārocetvā ekova tibbāni saheyya dhīroti.

Evaṃ mahāsatto sattahi gāthāhi rañño dhammaṃ desetvā attano ācariyadhanassa pariyesitabhāvaṃ dassento catasso gāthā abhāsi –

62.

‘‘Ahaṃ raṭṭhe vicaranto, nigame rājadhāniyo;

Bhikkhamāno mahārāja, ācariyassa dhanatthiko.

63.

‘‘Gahapatī rājapurise, mahāsāle ca brāhmaṇe;

Alatthaṃ satta nikkhāni, suvaṇṇassa janādhipa;

Te me naṭṭhā mahārāja, tasmā socāmahaṃ bhusaṃ.

64.

‘‘Purisā te mahārāja, manasānuvicintitā;

Nālaṃ dukkhā pamocetuṃ, tasmā tesaṃ na byāhariṃ.

65.

‘‘Tvañca kho me mahārāja, manasānuvicintito;

Alaṃ dukkhā pamocetuṃ, tasmā tuyhaṃ pavedayi’’nti.

Tattha bhikkhamānoti ete gahapatiādayo yācamāno. Te meti te satta nikkhā mama gaṅgaṃ tarantassa naṭṭhā, gaṅgāyaṃ patitā. Purisā teti mahārāja, tava dūtapurisā. Anuvicintitāti ‘‘nālaṃ ime maṃ dukkhā mocetu’’nti mayā ñātā. Tasmāti tena kāraṇena tesaṃ attano dukkhaṃ nācikkhiṃ. Pavedayinti kathesiṃ.

Rājā tassa dhammakathaṃ sutvā ‘‘mā cintayi, brāhmaṇa, ahaṃ te ācariyadhanaṃ dassāmī’’ti dviguṇadhanamadāsi. Tamatthaṃ pakāsento satthā osānagāthamāha –

66.

‘‘Tassādāsi pasannatto, kāsīnaṃ raṭṭhavaḍḍhano;

Jātarūpamaye nikkhe, suvaṇṇassa catuddasā’’ti.

Tattha jātarūpamayeti te suvaṇṇassa catuddasa nikkhe jātarūpamayeyeva adāsi, na yassa vā tassa vā suvaṇṇassāti attho.

Mahāsatto rañño ovādaṃ datvā ācariyassa dhanaṃ datvā dānādīni puññāni katvā rājāpi tassovāde ṭhito dhammena rajjaṃ kāretvā ubhopi yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato upāyakusaloyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, ācariyo sāriputto, brāhmaṇamāṇavo pana ahameva ahosi’’nti.

Dūtajātakavaṇṇanā pañcamā.

[479] 6. Kāliṅgabodhijātakavaṇṇanā

Rājā kāliṅgo cakkavattīti idaṃ satthā jetavane viharanto ānandattherena kataṃ mahābodhipūjaṃ ārabbha kathesi. Veneyyasaṅgahatthāya hi tathāgate janapadacārikaṃ pakkante sāvatthivāsino gandhamālādihatthā jetavanaṃ gantvā aññaṃ pūjanīyaṭṭhānaṃ alabhitvā gandhakuṭidvāre pātetvā gacchanti, te uḷārapāmojjā na honti. Taṃ kāraṇaṃ ñatvā anāthapiṇḍiko tathāgatassa jetavanaṃ āgatakāle ānandattherassa santikaṃ gantvā ‘‘bhante, ayaṃ vihāro tathāgate cārikaṃ pakkante nipaccayo hoti, manussānaṃ gandhamālādīhi pūjanīyaṭṭhānaṃ na hoti, sādhu, bhante, tathāgatassa imamatthaṃ ārocetvā ekassa pūjanīyaṭṭhānassa sakkuṇeyyabhāvaṃ jānāthā’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā tathāgataṃ pucchi ‘‘kati nu kho, bhante, cetiyānī’’ti? ‘‘Tīṇi ānandā’’ti. ‘‘Katamāni, bhante, tīṇī’’ti? ‘‘Sārīrikaṃ pāribhogikaṃ uddissaka’’nti. ‘‘Sakkā pana, bhante, tumhesu dharantesuyeva cetiyaṃ kātu’’nti. ‘‘Ānanda, sārīrikaṃ na sakkā kātuṃ. Tañhi buddhānaṃ parinibbānakāle hoti, uddissakaṃ avatthukaṃ mamāyanamattameva hoti, buddhehi paribhutto mahābodhirukkho buddhesu dharantesupi cetiyamevā’’ti. ‘‘Bhante, tumhesu pakkantesu jetavanavihāro appaṭisaraṇo hoti, mahājano pūjanīyaṭṭhānaṃ na labhati, mahābodhito bījaṃ āharitvā jetavanadvāre ropessāmi, bhante’’ti. ‘‘Sādhu, ānanda, ropehi, evaṃ sante jetavane mama nibaddhavāso viya bhavissatī’’ti.

Thero kosalanarindassa anāthapiṇḍikassa visākhādīnañca ārocetvā jetavanadvāre bodhiropanaṭṭhāne āvāṭaṃ khaṇāpetvā mahāmoggallānattheraṃ āha – ‘‘bhante, ahaṃ jetavanadvāre bodhiṃ ropessāmi, mahābodhito me bodhipakkaṃ āharathā’’ti. Thero ‘‘sādhū’’ti sampaṭicchitvā ākāsena bodhimaṇḍaṃ gantvā vaṇṭā parigalantaṃ pakkaṃ bhūmiṃ asampattameva cīvarena sampaṭicchitvā gahetvā ānandattherassa adāsi. Ānandatthero ‘‘ajja bodhiṃ ropessāmī’’ti kosalarājādīnaṃ ārocesi. Rājā sāyanhasamaye mahantena parivārena sabbūpakaraṇāni gāhāpetvā āgami, tathā anāthapiṇḍiko visākhā ca añño ca saddho jano. Thero mahābodhiropanaṭṭhāne mahantaṃ suvaṇṇakaṭāhaṃ ṭhapetvā heṭṭhā chiddaṃ kāretvā gandhakalalassa pūretvā ‘‘idaṃ bodhipakkaṃ ropehi, mahārājā’’ti rañño adāsi. So cintesi ‘‘rajjaṃ nāma na sabbakālaṃ amhākaṃ hatthe tiṭṭhati, idaṃ mayā anāthapiṇḍikena ropāpetuṃ vaṭṭatī’’ti . So taṃ bodhipakkaṃ mahāseṭṭhissa hatthe ṭhapesi. Anāthapiṇḍiko gandhakalalaṃ viyūhitvā tattha pātesi. Tasmiṃ tassa hatthato muttamatteyeva sabbesaṃ passantānaññeva naṅgalasīsappamāṇo bodhikhandho paṇṇāsahatthubbedho uṭṭhahi, catūsu disāsu uddhañcāti pañca mahāsākhā paṇṇāsahatthāva nikkhamiṃsu. Iti so taṅkhaṇaññeva vanappatijeṭṭhako hutvā aṭṭhāsi. Rājā aṭṭhārasamatte suvaṇṇarajataghaṭe gandhodakena pūretvā nīluppalahatthakādipaṭimaṇḍite mahābodhiṃ parikkhipitvā puṇṇaghaṭe paṭipāṭiyā ṭhapesi, sattaratanamayaṃ vedikaṃ kāresi, suvaṇṇamissakaṃ vālukaṃ okiri, pākāraparikkhepaṃ kāresi, sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi, sakkāro mahā ahosi.

Thero tathāgataṃ upasaṅkamitvā ‘‘bhante, tumhehi mahābodhimūle samāpannasamāpattiṃ mayā ropitabodhimūle nisīditvā mahājanassa hitatthāya samāpajjathā’’ti āha. ‘‘Ānanda, kiṃ kathesi, mayi mahābodhimūle samāpannasamāpattiṃ samāpajjitvā nisinne añño padeso dhāretuṃ na sakkotī’’ti. ‘‘Bhante, mahājanassa hitatthāya imassa bhūmippadesassa dhuvaniyāmena samāpattisukhena taṃ bodhimūlaṃ paribhuñjathā’’ti. Satthā ekarattiṃ samāpattisukhena paribhuñji. Thero kosalarājādīnaṃ kathetvā bodhimahaṃ nāma kāresi. Sopi kho bodhirukkho ānandattherena ropitattā ānandabodhiyevāti paññāyittha. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso āyasmā ānando dharanteyeva tathāgate bodhiṃ ropetvā mahāpūjaṃ kāresi , aho mahāguṇo thero’’ti . Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi ānando saparivāresu catūsu mahādīpesu manusse gahetvā bahugandhamālādīni āharitvā mahābodhimaṇḍe bodhimahaṃ kāresiyevā’’ti vatvā atītaṃ āhari.

Atīte kaliṅgaraṭṭhe dantapuranagare kāliṅgo nāma rājā rajjaṃ kāresi. Tassa mahākāliṅgo, cūḷakāliṅgoti dve puttā ahesuṃ. Nemittakā ‘‘jeṭṭhaputto pitu accayena rajjaṃ kāressati, kaniṭṭho pana isipabbajjaṃ pabbajitvā bhikkhāya carissati, putto panassa cakkavattī bhavissatī’’ti byākariṃsu. Aparabhāge jeṭṭhaputto pitu accayena rājā ahosi, kaniṭṭho pana uparājā. So ‘‘putto kira me cakkavattī bhavissatī’’ti puttaṃ nissāya mānaṃ akāsi. Rājā asahanto ‘‘cūḷakāliṅgaṃ gaṇhā’’ti ekaṃ atthacarakaṃ āṇāpesi. So gantvā ‘‘kumāra, rājā taṃ gaṇhāpetukāmo, tava jīvitaṃ rakkhāhī’’ti āha. So attano lañjanamuddikañca sukhumakambalañca khaggañcāti imāni tīṇi atthacarakāmaccassa dassetvā ‘‘imāya saññāya mama puttassa rajjaṃ dadeyyāthā’’ti vatvā araññaṃ pavisitvā ramaṇīye bhūmibhāge assamaṃ katvā isipabbajjaṃ pabbajitvā nadītīre vāsaṃ kappesi.

Maddaraṭṭhepi sāgalanagare maddarañño aggamahesī dhītaraṃ vijāyi. Taṃ nemittakā ‘‘ayaṃ bhikkhaṃ caritvā jīvikaṃ kappessati, putto panassā cakkavattī bhavissatī’’ti byākariṃsu. Sakalajambudīpe rājāno taṃ pavattiṃ sutvā ekappahāreneva āgantvā sāgalanagaraṃ rundhiṃsu. Maddarājā cintesi ‘‘sacāhaṃ imaṃ ekassa dassāmi, sesarājāno kujjhissanti, mama dhītaraṃ rakkhissāmī’’ti dhītarañca bhariyañca gahetvā aññātakavesena palāyitvā araññaṃ pavisitvā cūḷakāliṅgakumārassa assamapadato uparibhāge assamaṃ katvā pabbajitvā uñchācariyāya jīvikaṃ kappento tattha paṭivasati. Mātāpitaro ‘‘dhītaraṃ rakkhissāmā’’ti taṃ assamapade katvā phalāphalatthāya gacchanti. Sā tesaṃ gatakāle nānāpupphāni gahetvā pupphacumbaṭakaṃ katvā gaṅgātīre ṭhapitasopānapanti viya jāto eko supupphito ambarukkho atthi, taṃ abhiruhitvā kīḷitvā pupphacumbaṭakaṃ udake khipi. Taṃ ekadivasaṃ gaṅgāyaṃ nhāyantassa cūḷakāliṅgakumārassa sīse laggi. So taṃ oloketvā ‘‘idaṃ ekāya itthiyā kataṃ, no ca kho mahallikāya, taruṇakumārikāya katakammaṃ, vīmaṃsissāmi tāva na’’nti kilesavasena uparigaṅgaṃ gantvā tassā ambarukkhe nisīditvā madhurena sarena gāyantiyā saddaṃ sutvā rukkhamūlaṃ gantvā taṃ disvā ‘‘bhadde, kā nāma tva’’nti āha. ‘‘Manussitthīhamasmi sāmī’’ti . ‘‘Tena hi otarāhī’’ti. ‘‘Na sakkā sāmi, ahaṃ khattiyā’’ti. ‘‘Bhadde, ahampi khattiyoyeva, otarāhī’’ti. Sāmi, na vacanamatteneva khattiyo hoti, yadisi khattiyo, khattiyamāyaṃ kathehī’’ti. Te ubhopi aññamaññaṃ khattiyamāyaṃ kathayiṃsu. Rājadhītā otari.

Te aññamaññaṃ ajjhācāraṃ cariṃsu. Sā mātāpitūsu āgatesu tassa kāliṅgarājaputtabhāvañceva araññaṃ paviṭṭhakāraṇañca vitthārena tesaṃ kathesi. Te ‘‘sādhū’’ti sampaṭicchitvā taṃ tassa adaṃsu. Tesaṃ piyasaṃvāsena vasantānaṃ rājadhītā gabbhaṃ labhitvā dasamāsaccayena dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi, ‘‘kāliṅgo’’tissa nāmaṃ akaṃsu. So vayappatto pitu ceva ayyakassa ca santike sabbasippānaṃ nipphattiṃ pāpuṇi. Athassa pitā nakkhattayogavasena bhātu matabhāvaṃ ñatvā ‘‘tāta, mā tvaṃ araññe vasa, petteyyo te mahākāliṅgo kālakato, tvaṃ dantapuranagaraṃ gantvā kulasantakaṃ sakalarajjaṃ gaṇhāhī’’ti vatvā attanā ānītaṃ muddikañca kambalañca khaggañca datvā ‘‘tāta, dantapuranagare asukavīthiyaṃ amhākaṃ atthacarako amacco atthi, tassa gehe sayanamajjhe otaritvā imāni tīṇi ratanāni tassa dassetvā mama puttabhāvaṃ ācikkha, so taṃ rajje patiṭṭhāpessatī’’ti uyyojesi. So mātāpitaro ca ayyakāyyike ca vanditvā puññamahiddhiyā ākāsena gantvā amaccassa sayanapiṭṭheyeva otaritvā ‘‘kosi tva’’nti puṭṭho ‘‘cūḷakāliṅgassa puttomhī’’ti ācikkhitvā tāni ratanāni dassesi. Amacco rājaparisāya ārocesi. Amaccā nagaraṃ alaṅkārāpetvā tassa setacchattaṃ ussāpayiṃsu.

Athassa kāliṅgabhāradvājo nāma purohito tassa dasa cakkavattivattāni ācikkhi. So taṃ vattaṃ pūresi. Athassa pannarasauposathadivase cakkadahato cakkaratanaṃ, uposathakulato hatthiratanaṃ, valāhakakulato assaratanaṃ, vepullapabbatato maṇiratanaṃ āgami, itthiratanagahapatiratanapariṇāyakaratanāni pātubhavanti. So sakalacakkavāḷagabbhe rajjaṃ gaṇhitvā ekadivasañca chattiṃsayojanāya parisāya parivuto sabbasetaṃ kelāsakūṭapaṭibhāgaṃ hatthiṃ āruyha mahantena sirivilāsena mātāpitūnaṃ santikaṃ pāyāsi. Athassa sabbabuddhānaṃ jayapallaṅkassa pathavīnābhibhūtassa mahābodhimaṇḍassa uparibhāge nāgo gantuṃ nāsakkhi. Rājā punappunaṃ codesi, so nāsakkhiyeva. Tamatthaṃ pakāsento satthā paṭhamaṃ gāthamāha –

67.

‘‘Rājā kāliṅgo cakkavatti, dhammena pathavimanusāsaṃ;

Agamā bodhisamīpaṃ, nāgena mahānubhāvenā’’ti.

Atha rañño purohito raññā saddhiṃ gacchanto ‘‘ākāse āvaraṇaṃ nāma natthi, kiṃ nu kho rājā hatthiṃ pesetuṃ na sakkoti , vīmaṃsissāmī’’ti ākāsato oruyha sabbabuddhānaṃyeva jayapallaṅkaṃ pathavīnābhimaṇḍalabhūtaṃ bhūmibhāgaṃ passi. Tadā kira tattha aṭṭharājakarīsamatte ṭhāne kesamassumattampi tiṇaṃ nāma natthi, rajatapaṭṭavaṇṇavālukā vippakiṇṇā honti, samantā tiṇalatāvanappatiyo bodhimaṇḍaṃ padakkhiṇaṃ katvā āvaṭṭetvā bodhimaṇḍābhimukhāva aṭṭhaṃsu. Brāhmaṇo taṃ bhūmibhāgaṃ oloketvā ‘‘idañhi sabbabuddhānaṃ sabbakilesaviddhaṃsanaṭṭhānaṃ, imassa uparibhāge sakkādīhipi na sakkā gantu’’nti cintetvā kāliṅgarañño santikaṃ gantvā bodhimaṇḍassa vaṇṇaṃ kathetvā rājānaṃ ‘‘otarā’’ti āha. Tamatthaṃ pakāsento satthā imā gāthā āha –

68.

‘‘Kāliṅgo bhāradvājo ca, rājānaṃ kāliṅgaṃ samaṇakolaññaṃ;

Cakkaṃ vattayato pariggahetvā, pañjalī idamavoca.

69.

‘‘Paccoroha mahārāja, bhūmibhāgo yathā samaṇuggato;

Idha anadhivarā buddhā, abhisambuddhā virocanti.

70.

‘‘Padakkhiṇato āvaṭṭā, tiṇalatā asmiṃ bhūmibhāgasmiṃ;

Pathaviyā nābhiyaṃ maṇḍo, iti no sutaṃ mante mahārāja.

71.

‘‘Sāgarapariyantāya, mediniyā sabbabhūtadharaṇiyā;

Pathaviyā ayaṃ maṇḍo, orohitvā namo karohi.

72.

‘‘Ye te bhavanti nāgā ca, abhijātā ca kuñjarā;

Ettāvatā padesaṃ te, nāgā neva mupayanti.

73.

‘‘Abhijāto nāgo kāmaṃ, pesehi kuñjaraṃ dantiṃ;

Ettāvatā padeso, sakkā nāgena mupagantuṃ.

74.

‘‘Taṃ sutvā rājā kāliṅgo, veyyañjanikavaco nisāmetvā;

Sampesesi nāgaṃ ñassāma, mayaṃ yathimassidaṃ vacanaṃ.

75.

‘‘Sampesito ca raññā, nāgo koñcova abhinaditvāna;

Paṭisakkitvā nisīdi, garuṃva bhāraṃ asahamāno’’ti.

Tattha samaṇakolaññanti tāpasānaṃ puttaṃ. Cakkaṃ vattayatoti cakkaṃ vattayamānaṃ, cakkavattinti attho. Pariggahetvāti bhūmibhāgaṃ vīmaṃsitvā. Samaṇuggatoti sabbabuddhehi vaṇṇito. Anadhivarāti atulyā appameyyā. Virocantīti vihatasabbakilesandhakārā taruṇasūriyā viya idha nisinnā virocanti. Tiṇalatāti tiṇāni ca latāyo ca. Maṇḍoti catunahutādhikadviyojanasatasahassabahalāya pathaviyā maṇḍo sāro nābhibhūto acalaṭṭhānaṃ, kappe saṇṭhahante paṭhamaṃ saṇṭhahati, vinassante pacchā vinassati. Iti no sutanti evaṃ amhehi lakkhaṇamantavasena sutaṃ. Orohitvāti ākāsato otaritvā imassa sabbabuddhānaṃ kilesaviddhaṃsanaṭṭhānassa namo karohi, pūjāsakkāraṃ karohi.

Ye teti ye cakkavattirañño hatthiratanasaṅkhātā uposathakule nibbattanāgā. Ettāvatāti sabbepi te ettakaṃ padesaṃ neva upayanti, koṭṭiyamānāpi na upagacchantiyeva. Abhijātoti gocariyādīni aṭṭha hatthikulāni abhibhavitvā atikkamitvā uposathakule jāto. Kuñjaranti uttamaṃ. Ettāvatāti ettako padeso sakkā etena nāgena upagantuṃ, ito uttari na sakkā, abhikaṅkhanto vajiraṅkusena saññaṃ datvā pesehīti. Veyyañjanikavaco nisāmetvāti bhikkhave, so rājā tassa lakkhaṇapāṭhakassa veyyañjanikassa kāliṅgabhāradvājassa vaco nisāmetvā upadhāretvā ‘‘ñassāma mayaṃ yathā imassa vacanaṃ yadi vā saccaṃ yadi vā alika’’nti vīmaṃsanto nāgaṃ pesesīti attho. Koñcova abhinaditvānāti bhikkhave, so nāgo tena raññā vajiraṅkusena codetvā pesito koñcasakuṇo viya naditvā paṭisakkitvā soṇḍaṃ ukkhipitvā gīvaṃ unnāmetvā garuṃ bhāraṃ vahituṃ asakkonto viya ākāseyeva nisīdi.

So tena punappunaṃ vijjhiyamāno vedanaṃ sahituṃ asakkonto kālamakāsi. Rājā panassa matabhāvaṃ ajānanto piṭṭhe nisinnova ahosi. Kāliṅgabhāradvājo ‘‘mahārāja, tava nāgo niruddho, aññaṃ hatthiṃ saṅkamā’’ti āha. Tamatthaṃ pakāsento satthā dasamaṃ gāthamāha –

76.

‘‘Kāliṅgabhāradvājo , nāgaṃ khīṇāyukaṃ viditvāna;

Rājānaṃ kāliṅgaṃ, taramāno ajjhabhāsittha;

Aññaṃ saṅkama nāgaṃ, nāgo khīṇāyuko mahārājā’’ti.

Tattha nāgo khīṇāyukoti nāgo te jīvitakkhayaṃ patto, yaṃ kiñci karontena na sakkā piṭṭhe nisinnena bodhimaṇḍamatthakena gantuṃ. Aññaṃ nāgaṃ saṅkamāti rañño puññiddhibalena añño nāgo uposathakulato āgantvā piṭṭhiṃ upanāmesi.

Rājā tassa piṭṭhiyaṃ nisīdi. Tasmiṃ khaṇe matahatthī bhūmiyaṃ pati. Tamatthaṃ pakāsento satthā itaraṃ gāthamāha –

77.

‘‘Taṃ sutvā kāliṅgo, taramāno saṅkamī nāgaṃ;

Saṅkanteva raññe nāgo, tattheva pati bhumyā;

Veyyañjanikavaco, yathā tathā ahu nāgo’’ti.

Atha rājā ākāsato oruyha bodhimaṇḍaṃ oloketvā pāṭihāriyaṃ disvā bhāradvājassa thutiṃ karonto āha –

78.

‘‘Kāliṅgo rājā kāliṅgaṃ, brāhmaṇaṃ etadavoca;

Tvameva asi sambuddho, sabbaññū sabbadassāvī’’ti.

Brāhmaṇo taṃ anadhivāsento attānaṃ nīcaṭṭhāne ṭhapetvā buddheyeva ukkhipitvā vaṇṇesi. Tamatthaṃ pakāsento satthā imā gāthā abhāsi –

79.

‘‘Taṃ anadhivāsento kāliṅga, brāhmaṇo idamavoca;

Veyyañjanikā hi mayaṃ, buddhā sabbaññuno mahārāja.

80.

‘‘Sabbaññū sabbavidū ca, buddhā na lakkhaṇena jānanti;

Āgamabalasā hi mayaṃ, buddhā sabbaṃ pajānantī’’ti.

Tattha veyyañjanikāti mahārāja, mayaṃ byañjanaṃ disvā byākaraṇasamatthā sutabuddhā nāma, buddhā pana sabbaññū sabbavidū. Buddhā hi atītādibhedaṃ sabbaṃ jānanti ceva passanti ca, sabbaññutaññāṇena te sabbaṃ jānanti, na lakkhaṇena. Mayaṃ pana āgamabalasā attano sippabaleneva jānāma, tañca ekadesameva, buddhā pana sabbaṃ pajānantīti.

Rājā buddhaguṇe sutvā somanassappatto hutvā sakalacakkavāḷavāsikehi bahugandhamālaṃ āharāpetvā mahābodhimaṇḍe sattāhaṃ vasitvā mahābodhipūjaṃ kāresi. Tamatthaṃ pakāsento satthā imaṃ gāthādvayamāha –

81.

‘‘Mahayitvā sambodhiṃ, nānāturiyehi vajjamānehi;

Mālāvilepanaṃ abhiharitvā, atha rājā manupāyāsi.

82.

‘‘Saṭṭhi vāhasahassāni, pupphānaṃ sannipātayi;

Pūjesi rājā kāliṅgo, bodhimaṇḍamanuttara’’nti.

Tattha manupāyāsīti mātāpitūnaṃ santikaṃ agamāsi. So mahābodhimaṇḍe aṭṭhārasahatthaṃ suvaṇṇatthambhaṃ ussāpesi. Tassa sattaratanamayā vedikā kāresi, ratanamissakaṃ vālukaṃ okirāpetvā pākāraparikkhittaṃ kāresi, sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi, devasikaṃ pupphānaṃ saṭṭhivāhasahassāni sannipātayi, evaṃ bodhimaṇḍaṃ pūjesi. Pāḷiyaṃ pana ‘‘saṭṭhi vāhasahassāni pupphāna’’nti ettakameva āgataṃ.

Evaṃ mahābodhipūjaṃ katvā mātāpitaro ayyakāyyike ca ādāya dantapurameva ānetvā dānādīni puññāni katvā tāvatiṃsabhavane nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi ānando bodhipūjaṃ kāresiyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā māṇavakakāliṅgo ānando ahosi, kāliṅgabhāradvājo pana ahameva ahosi’’nti.

Kāliṅgabodhijātakavaṇṇanā chaṭṭhā.

[480] 7. Akittijātakavaṇṇanā

Akittiṃdisvā sammantanti idaṃ satthā jetavane viharanto ekaṃ sāvatthivāsiṃ dānapatiṃ upāsakaṃ ārabbha kathesi. So kira satthāraṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā pariyosānadivase ariyasaṅghassa sabbaparikkhāre adāsi. Athassa satthā parisamajjheyeva anumodanaṃ karonto ‘‘upāsaka, mahā te pariccāgo, aho dukkaraṃ tayā kataṃ, ayañhi dānavaṃso nāma porāṇakapaṇḍitānaṃ vaṃso, dānaṃ nāma gihināpi pabbajitenāpi dātabbameva. Porāṇakapaṇḍitā pana pabbajitvā araññe vasantāpi aloṇakaṃ vidhūpanaṃ udakamattasittaṃ kārapaṇṇaṃ khādamānāpi sampattayācakānaṃ yāvadatthaṃ datvā sayaṃ pītisukhena yāpayiṃsū’’ti vatvā ‘‘bhante, idaṃ tāva sabbaparikkhāradānaṃ mahājanassa pākaṭaṃ, tumhehi vuttaṃ apākaṭaṃ, taṃ no kathethā’’ti tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhavassa brāhmaṇamahāsālassa kule nibbatti, ‘‘akittī’’tissa nāmaṃ kariṃsu. Tassa padasā gamanakāle bhaginīpi jāyi, ‘‘yasavatī’’tissā nāmaṃ kariṃsu. Mahāsatto soḷasavassakāle takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgami. Athassa mātāpitaro kālamakaṃsu. So tesaṃ petakiccāni kāretvā dhanavilokanaṃ karonto ‘‘asuko nāma ettakaṃ dhanaṃ saṇṭhapetvā atīto, asuko ettaka’’nti vacanaṃ sutvā saṃviggamānaso hutvā ‘‘idaṃ dhanameva paññāyati, na dhanassa saṃhārakā, sabbe imaṃ dhanaṃ pahāyeva gatā, ahaṃ pana taṃ ādāya gamissāmī’’ti bhaginiṃ pakkosāpetvā ‘‘tvaṃ imaṃ dhanaṃ paṭipajjāhī’’ti āha . ‘‘Tumhākaṃ pana ko ajjhāsayo’’ti? ‘‘Pabbajitukāmomhī’’ti. ‘‘Bhātika, ahaṃ tumhehi chaḍḍitaṃ kheḷaṃ na sirasā sampaṭicchāmi, na me iminā attho, ahampi pabbajissāmī’’ti. So rājānaṃ āpucchitvā bheriṃ carāpesi ‘‘dhanena atthikā akittipaṇḍitassa gehaṃ āgacchantū’’ti.

So sattāhaṃ mahādānaṃ pavattetvā dhane akhīyamāne cintesi ‘‘ime saṅkhārā khīyanti, kiṃ me dhanakīḷāya, atthikā taṃ gaṇhissantī’’ti nivesanadvāraṃ vivaritvā ‘‘dinnaññeva harantū’’ti sahiraññasuvaṇṇaṃ gehaṃ pahāya ñātimaṇḍalassa paridevantassa bhaginiṃ gahetvā bārāṇasito nikkhami. Yena dvārena nikkhami, taṃ akittidvāraṃ nāma jātaṃ, yena titthena nadiṃ otiṇṇo, tampi akittititthaṃ nāma jātaṃ. So dve tīṇi yojanāni gantvā ramaṇīye ṭhāne paṇṇasālaṃ katvā bhaginiyā saddhiṃ pabbaji. Tassa pabbajitakālato paṭṭhāya bahugāmanigamarājadhānivāsino pabbajiṃsu. Mahāparivāro ahosi, mahālābhasakkāro nibbatti, buddhuppādakālo viya pavatti. Atha mahāsatto ‘‘ayaṃ lābhasakkāro mahā, parivāropi mahanto, mayā ekakeneva viharituṃ vaṭṭatī’’ti cintetvā avelāya antamaso bhaginimpi ajānāpetvā ekakova nikkhamitvā anupubbena damiḷaraṭṭhaṃ patvā kāvīrapaṭṭanasamīpe uyyāne viharanto jhānābhiññāyo nibbattesi. Tatrāpissa mahālābhasakkāro uppajji. So taṃ jigucchitvā chaḍḍetvā ākāsena gantvā nāgadīpasamīpe kāradīpe otari. Tadā kāradīpo ahidīpo nāma ahosi. So tattha mahantaṃ kārarukkhaṃ upanissāya paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tattha tassa vasanabhāvaṃ na koci jānāti. Athassa bhaginī bhātaraṃ gavesamānā anupubbena damiḷaraṭṭhaṃ patvā taṃ adisvā tena vasitaṭṭhāneyeva vasi, jhānaṃ pana nibbattetuṃ nāsakkhi.

Mahāsatto appicchatāya katthaci agantvā tassa rukkhassa phalakāle phalāni khādati, pattakāle pattāni udakasittāni khādati. Tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko ‘‘ko nu kho maṃ ṭhānā cāvetukāmo’’ti āvajjento akittipaṇḍitaṃ disvā ‘‘kimatthaṃ esa tāpaso sīlāni rakkhati, sakkattaṃ nu kho pattheti, udāhu aññaṃ, vīmiṃsissāmi naṃ. Ayañhi dukkhena jīvikaṃ kappesi, udakasittāni kārapaṇṇāni khādati, sace sakkattaṃ pattheti, attano sittapattāni mayhaṃ dassati, no ce, na dassatī’’ti brāhmaṇavaṇṇena tassa santikaṃ agamāsi. Bodhisatto kārapaṇṇāni sedetvā otāretvā ‘‘sītalabhūtāni khādissāmī’’ti paṇṇasāladvāre nisīdi. Athassa purato sakko bhikkhāya aṭṭhāsi. Mahāsatto taṃ disvā somanassappatto hutvā ‘‘lābhā vata me, yohaṃ yācakaṃ passāmi, ajja me manorathaṃ matthakaṃ pāpetvā dānaṃ dassāmī’’ti pakkabhājaneneva ādāya gantvā ‘‘idaṃ me dānaṃ sabbaññutaññāṇassa paccayo hotū’’ti attano asesetvāva tassa bhājane pakkhipi. Brāhmaṇo taṃ gahetvā thokaṃ gantvā antaradhāyi. Mahāsattopi tassa datvā puna apacitvā pītisukheneva vītināmetvā punadivase pacitvā tattheva paṇṇasāladvāre nisīdi.

Sakko puna brāhmaṇavesena agamāsi. Punapissa datvā mahāsatto tatheva vītināmesi. Tatiyadivasepi tatheva datvā ‘‘aho me lābhā vata, kārapaṇṇāni nissāya mahantaṃ puññaṃ pasuta’’nti somanassappatto tayo divase anāhāratāya dubbalopi samāno majjhanhikasamaye paṇṇasālato nikkhamitvā dānaṃ āvajjento paṇṇasāladvāre nisīdi. Sakkopi cintesi ‘‘ayaṃ brāhmaṇo tayo divase nirāhāro hutvā evaṃ dubbalopi dānaṃ dento tuṭṭhacittova deti, cittassa aññathattampi natthi, ahaṃ imaṃ ‘idaṃ nāma patthetvā detī’ti na jānāmi, pucchitvā ajjhāsayamassa sutvā dānakāraṇaṃ jānissāmī’’ti. So majjhanhike vītivatte mahantena sirisobhaggena gaganatale taruṇasūriyo viya jalamāno āgantvā mahāsattassa puratova ṭhatvā ‘‘ambho tāpasa, evaṃ uṇhavāte paharante evarūpe loṇajalaparikkhitte araññe kimatthaṃ tapokammaṃ karosī’’ti pucchi. Tamatthaṃ pakāsento satthā paṭhamaṃ gāthamāha –

83.

‘‘Akittiṃ disvā sammantaṃ, sakko bhūtapatī bravi;

Kiṃ patthayaṃ mahābrahme, eko sammasi ghammanī’’ti.

Tattha kiṃ patthayanti kiṃ manussasampattiṃ patthento, udāhu sakkasampattiādīnaṃ aññataranti.

Mahāsatto taṃ sutvā sakkabhāvañcassa ñatvā ‘‘nāhaṃ etā sampattiyo patthemi, sabbaññutaṃ pana patthento tapokammaṃ karomī’’ti pakāsetuṃ dutiyaṃ gāthamāha –

84.

‘‘Dukkho punabbhavo sakka, sarīrassa ca bhedanaṃ;

Sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi vāsavā’’ti.

Tattha tasmāti yasmā punappunaṃ jāti khandhānaṃ bhedanaṃ sammohamaraṇañca dukkhaṃ, tasmā yatthetāni natthi, taṃ nibbānaṃ patthento idha sammāmīti evaṃ attano nibbānajjhāsayataṃ dīpeti.

Taṃ sutvā sakko tuṭṭhamānaso ‘‘sabbabhavesu kirāyaṃ ukkaṇṭhito nibbānatthāya araññe viharati, varamassa dassāmī’’ti varena nimantento tatiyaṃ gāthamāha –

85.

‘‘Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasī’’ti.

Tattha yaṃ kiñci manasicchasīti yaṃ manasā icchasi, taṃ dammi, varaṃ gaṇhāhīti.

Mahāsatto varaṃ gaṇhanto catutthaṃ gāthamāha –

86.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Yena putte ca dāre ca, dhanadhaññaṃ piyāni ca;

Laddhā narā na tappanti, so lobho na mayī vase’’ti.

Tattha varañce me adoti sace varaṃ mayhaṃ desi. Piyāni cāti aññāni ca yāni piyabhaṇḍāni. Na tappantīti punappunaṃ puttādayo patthentiyeva, na tittiṃ upagacchanti. Na mayī vaseti mayi mā vasatu mā uppajjatu.

Athassa sakko tussitvā uttarimpi varaṃ dento mahāsatto ca varaṃ gaṇhanto imā gāthā abhāsiṃsu –

87.

‘‘Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

88.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Khettaṃ vatthuṃ hiraññañca, gavāssaṃ dāsaporisaṃ;

Yena jātena jīyanti, so doso na mayī vase.

89.

‘‘Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

90.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenallāpasallāpaṃ, na kare na ca rocaye.

91.

‘‘Kiṃ nu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

92.

‘‘Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassanaṃ.

93.

‘‘Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

94.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

95.

‘‘Kiṃ nu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

96.

‘‘Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

97.

‘‘Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

98.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

99.

‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakka varaṃ vare.

100.

‘‘Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

101.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Na maṃ puna upeyyāsi, etaṃ sakka varaṃ vare.

102.

‘‘Bahūhi vatacariyāhi, narā ca atha nāriyo;

Dassanaṃ abhikaṅkhanti, kiṃ nu me dassane bhayaṃ.

103.

‘‘Taṃ tādisaṃ devavaṇṇaṃ, sabbakāmasamiddhinaṃ;

Disvā tapo pamajjeyyaṃ, etaṃ te dassane bhaya’’nti.

Tattha yena jātenāti yena cittena jātena kuddhā sattā pāṇavadhādīnaṃ katattā rājadaṇḍavasena visakhādanādīhi vā attano maraṇavasena etāni khettādīni jīyanti, so doso mayi na vaseyyāti yācati. Na suṇeti asukaṭṭhāne nāma vasatītipi imehi kāraṇehi na suṇeyyaṃ. Kiṃ nu te akaranti kiṃ nu tava bālena mātā māritā, udāhu tava pitā, aññaṃ vā pana te kiṃ nāma anatthaṃ bālo akaraṃ.

Anayaṃ nayatīti akāraṇaṃ ‘‘kāraṇa’’nti gaṇhāti, pāṇātipātādīni katvā jīvikaṃ kappessāmīti evarūpāni anatthakammāni cinteti. Adhurāyanti saddhādhurasīladhurapaññādhuresu ayojetvā ayoge niyuñjati. Dunnayo seyyaso hotīti dunnayova tassa seyyo hoti. Pañca dussīlakammāni samādāya vattanameva seyyoti gaṇhāti, hitapaṭipattiyā vā dunnayo hoti netuṃ asakkuṇeyyo. Sammā vuttoti hetunā kāraṇena vutto kuppati. Vinayanti ‘‘evaṃ abhikkamitabba’’ntiādikaṃ ācāravinayaṃ na jānāti, ovādañca na sampaṭicchati. Sādhu tassāti etehi kāraṇehi tassa adassanameva sādhu.

Sūriyuggamanaṃ patīti sūriyuggamanavelāya. Dibbā bhakkhāti dibbabhojanaṃ yācakāti tassa dibbabhojanassa paṭiggāhakā. Vatacariyāhīti dānasīlauposathakammehi. Dassanaṃ abhikaṅkhantīti dassanaṃ mama abhikaṅkhanti. Taṃ tādisanti evarūpaṃ dibbālaṅkāravibhūsitaṃ. Pamajjeyyanti pamādaṃ āpajjeyyaṃ. Tava sirisampattiṃ pattheyyaṃ, evaṃ nibbānatthāya pavattite tapokamme sakkaṭṭhānaṃ patthento pamatto nāma bhaveyyaṃ, etaṃ tava dassane mayhaṃ bhayanti.

Sakko ‘‘sādhu, bhante, ito paṭṭhāya na te santikaṃ āgamissāmā’’ti taṃ vanditvā khamāpetvā pakkāmi. Mahāsatto yāvajīvaṃ tattheva vasanto brahmavihāre bhāvetvā brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sakko anuruddho ahosi, akittipaṇḍito pana ahameva ahosi’’nti.

Akittijātakavaṇṇanā sattamā.

[481] 8. Takkāriyajātakavaṇṇanā

Ahameva dubbhāsitaṃ bhāsi bāloti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Ekasmiñhi antovasse dve aggasāvakā gaṇaṃ pahāya vivittāvāsaṃ vasitukāmā satthāraṃ āpucchitvā kokālikaraṭṭhe kokālikassa vasanaṭṭhānaṃ gantvā taṃ evamāhaṃsu ‘‘āvuso kokālika, taṃ nissāya amhākaṃ, amhe ca nissāya tava phāsuvihāro bhavissati, imaṃ temāsaṃ idha vaseyyāmā’’ti. ‘‘Ko panāvuso, maṃ nissāya tumhākaṃ phāsuvihāro’’ti. Sace tvaṃ āvuso ‘‘dve aggasāvakā idha viharantī’’ti kassaci nāroceyyāsi, mayaṃ sukhaṃ vihareyyāma, ayaṃ taṃ nissāya amhākaṃ phāsuvihāroti. ‘‘Atha tumhe nissāya mayhaṃ ko phāsuvihāro’’ti? ‘‘Mayaṃ tuyhaṃ antotemāsaṃ dhammaṃ vācessāma, dhammakathaṃ kathessāma, esa tuyhaṃ amhe nissāya phāsuvihāro’’ti. ‘‘Vasathāvuso, yathājjhāsayenā’’ti. So tesaṃ patirūpaṃ senāsanaṃ adāsi. Te phalasamāpattisukhena sukhaṃ vasiṃsu. Koci nesaṃ tattha vasanabhāvaṃ na jānāti.

Te vutthavassā pavāretvā ‘‘āvuso, taṃ nissāya sukhaṃ vutthāmha, satthāraṃ vandituṃ gacchāmā’’ti taṃ āpucchiṃsu. So ‘‘sādhū’’ti sampaṭicchitvā te ādāya dhuragāme piṇḍāya cari. Therā katabhattakiccā gāmato nikkhamiṃsu. Kokāliko te uyyojetvā nivattitvā manussānaṃ ārocesi ‘‘upāsakā, tumhe tiracchānasadisā, dve aggasāvake temāsaṃ dhuravihāre vasante na jānittha, idāni te gatā’’ti. Manussā ‘‘kasmā pana, bhante, amhākaṃ nārocitthā’’ti vatvā bahuṃ sappitelādibhesajjañceva vatthacchādanañca gahetvā there upasaṅkamitvā vanditvā ‘‘khamatha no, bhante, mayaṃ tumhākaṃ aggasāvakabhāvaṃ na jānāma, ajja no kokālikabhadantassa vacanena ñātā, amhākaṃ anukampāya imāni bhesajjavatthacchādanāni gaṇhathā’’ti āhaṃsu.

Kokāliko ‘‘therā appicchā santuṭṭhā, imāni vatthāni attanā aggahetvā mayhaṃ dassantī’’ti cintetvā upāsakehi saddhiṃyeva therānaṃ santikaṃ gato. Therā bhikkhuparipācitattā tato kiñci neva attanā gaṇhiṃsu, na kokālikassa dāpesuṃ. Upāsakā ‘‘bhante, idāni agaṇhantā puna amhākaṃ anukampāya idha āgaccheyyāthā’’ti yāciṃsu. Therā anadhivāsetvā satthu santikaṃ agamiṃsu. Kokāliko ‘‘ime therā attanā agaṇhantā mayhaṃ na dāpesu’’nti āghātaṃ bandhi. Therāpi satthu santike thokaṃ vasitvā attano parivāre pañcabhikkhusate ca ādāya bhikkhusahassena saddhiṃ cārikaṃ caramānā kokālikaraṭṭhaṃ pattā. Te upāsakā paccuggamanaṃ katvā there ādāya tameva vihāraṃ netvā devasikaṃ mahāsakkāraṃ kariṃsu. Pahutaṃ bhesajjavatthacchādanaṃ uppajji, therehi saddhiṃ āgatabhikkhū cīvarāni vicārentā saddhiṃ āgatānaṃ bhikkhūnaññeva denti , kokālikassa na denti, therāpi tassa na dāpenti. Kokāliko cīvaraṃ alabhitvā ‘‘pāpicchā sāriputtamoggallānā, pubbe dīyamānaṃ lābhaṃ aggahetvā idāni gaṇhanti, pūretuṃ na sakkā, aññe na olokentī’’ti there akkosati paribhāsati. Therā ‘‘ayaṃ amhe nissāya akusalaṃ pasavatī’’ti saparivārā nikkhamitvā ‘‘aññaṃ, bhante, katipāhaṃ vasathā’’ti manussehi yāciyamānāpi nivattituṃ na icchiṃsu.

Atheko daharo bhikkhu āha – ‘‘upāsakā, kathaṃ therā vasissanti, tumhākaṃ kulūpako thero idha imesaṃ vāsaṃ na sahatī’’ti. Te tassa santikaṃ gantvā ‘‘bhante, tumhe kira therānaṃ idha vāsaṃ na sahatha, gacchatha ne khamāpetvā nivattetha, sace na nivattetha, palāyitvā aññattha vasathā’’ti āhaṃsu. So upāsakānaṃ bhayena gantvā there yāci. Therā ‘‘gacchāvuso, na mayaṃ nivattāmā’’ti pakkamiṃsu. So there nivattetuṃ asakkonto vihārameva paccāgato. Atha naṃ upāsakā pucchiṃsu ‘‘nivattitā te, bhante, therā’’ti. ‘‘Nivattetuṃ nāsakkhiṃ āvuso’’ti. Atha naṃ ‘‘imasmiṃ pāpadhamme vasante idha pesalā bhikkhū na vasissanti, nikkaḍḍhāma na’’nti cintetvā ‘‘bhante, mā tvaṃ idha vasi, amhe nissāya tuyhaṃ kiñci natthī’’ti āhaṃsu. So tehi nikkaḍḍhito pattacīvaramādāya jetavanaṃ gantvā satthāraṃ upasaṅkamitvā ‘‘pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā’’ti āha. Atha naṃ satthā ‘‘mā hevaṃ kokālika, avaca, mā hevaṃ kokālika avaca, pasādehi kokālika, sāriputtamoggallānesu cittaṃ, te pesalā bhikkhū’’ti vāreti. Vāritopi kokāliko ‘‘tumhe, bhante, tumhākaṃ aggasāvakānaṃ saddahatha, ahaṃ paccakkhato addasaṃ, pāpicchā ete paṭicchannakammantā dussīlā’’ti vatvā yāvatatiyaṃ satthārā vāritopi tatheva vatvā uṭṭhāyāsanā pakkāmi. Tassa pakkantamattasseva sakalasarīre sāsapamattā piḷakā uṭṭhahitvā anupubbena vaḍḍhitvā beḷuvapakkamattā hutvā bhijjitvā pubbalohitāni pagghariṃsu. So nitthunanto vedanāppatto jetavanadvārakoṭṭhake nipajji. ‘‘Kokālikena dve aggasāvakā akkuṭṭhā’’ti yāva brahmalokā ekakolāhalaṃ ahosi.

Athassa upajjhāyo turū nāma brahmā taṃ kāraṇaṃ ñatvā ‘‘there khamāpessāmī’’ti āgantvā ākāse ṭhatvā ‘‘kokālika, pharusaṃ te kammaṃ kataṃ, aggasāvake pasādehī’’ti āha. ‘‘Ko pana tvaṃ āvuso’’ti? ‘‘Turū brahmā nāmāha’’nti. ‘‘Nanu tvaṃ, āvuso, bhagavatā anāgāmīti byākato, anāgāmī ca anāvattidhammo asmā lokāti vuttaṃ, tvaṃ saṅkāraṭṭhāne yakkho bhavissasī’’ti mahābrahmaṃ apasādesi. So taṃ attano vacanaṃ gāhāpetuṃ asakkonto ‘‘tava vācāya tvaññeva paññāyissasī’’ti vatvā suddhāvāsameva gato. Kokālikopi kālaṃ katvā padumaniraye uppajji. Tassa tattha nibbattabhāvaṃ ñatvā sahampatibrahmā tathāgatassa ārocesi, satthā bhikkhūnaṃ ārocesi. Bhikkhū tassa aguṇaṃ kathentā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, kokāliko kira sāriputtamoggallāne akkositvā attano mukhaṃ nissāya padumaniraye uppanno’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva kokāliko vacanena hato attano mukhaṃ nissāya dukkhaṃ anubhoti, pubbepi esa attano mukhaṃ nissāya dukkhaṃ anubhosiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohito piṅgalo nikkhantadāṭho ahosi. Tassa brāhmaṇī aññena brāhmaṇena saddhiṃ aticari, sopi tādisova. Purohito brāhmaṇiṃ punappunaṃ vārentopi vāretuṃ asakkonto cintesi ‘‘imaṃ mama veriṃ sahatthā māretuṃ na sakkā, upāyena naṃ māressāmī’’ti. So rājānaṃ upasaṅkamitvā āha ‘‘mahārāja, tava nagaraṃ sakalajambudīpe agganagaraṃ, tvaṃ aggarājā, evaṃ aggarañño nāma tava dakkhiṇadvāraṃ duyuttaṃ avamaṅgala’’nti. ‘‘Ācariya, idāni kiṃ kātabba’’nti? ‘‘Maṅgalaṃ katvā yojetabba’’nti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti. ‘‘Purāṇadvāraṃ hāretvā maṅgalayuttāni dārūni gahetvā nagarapariggāhakānaṃ bhūtānaṃ baliṃ datvā maṅgalanakkhattena patiṭṭhāpetuṃ vaṭṭatī’’ti. ‘‘Tena hi evaṃ karothā’’ti. Tadā bodhisatto takkāriyo nāma māṇavo hutvā tassa santike sippaṃ uggaṇhāti. Purohito purāṇadvāraṃ hāretvā navaṃ niṭṭhāpetvā rājānaṃ āha – ‘‘niṭṭhitaṃ, deva, dvāraṃ, sve bhaddakaṃ nakkhattaṃ, taṃ anatikkamitvā baliṃ katvā dvāraṃ patiṭṭhāpetuṃ vaṭṭatī’’ti. ‘‘Ācariya, balikammatthāya kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Deva, mahesakkhaṃ dvāraṃ mahesakkhāhi devatāhi pariggahitaṃ, ekaṃ piṅgalaṃ nikkhantadāṭhaṃ ubhatovisuddhaṃ brāhmaṇaṃ māretvā tassa maṃsalohitena baliṃ katvā sarīraṃ heṭṭhā khipitvā dvāraṃ patiṭṭhāpetabbaṃ, evaṃ tumhākañca nagarassa ca vuḍḍhi bhavissatī’’ti. ‘‘Sādhu ācariya, evarūpaṃ brāhmaṇaṃ māretvā dvāraṃ patiṭṭhāpehī’’ti.

So tuṭṭhamānaso ‘‘sve paccāmittassa piṭṭhiṃ passissāmī’’ti ussāhajāto attano gehaṃ gantvā mukhaṃ rakkhituṃ asakkonto turitaturito bhariyaṃ āha – ‘‘pāpe caṇḍāli ito paṭṭhāya kena saddhiṃ abhiramissasi, sve te jāraṃ māretvā balikammaṃ karissāmī’’ti. ‘‘Niraparādhaṃ kiṃkāraṇā māressasī’’ti? Rājā ‘‘kaḷārapiṅgalassa brāhmaṇassa maṃsalohitena balikammaṃ katvā nagaradvāraṃ patiṭṭhāpehī’’ti āha, ‘‘jāro ca te kaḷārapiṅgalo, taṃ māretvā balikammaṃ karissāmī’’ti. Sā jārassa santikaṃ sāsanaṃ pāhesi ‘‘rājā kira kaḷārapiṅgalaṃ brāhmaṇaṃ māretvā baliṃ kātukāmo, sace jīvitukāmo, aññepi tayā sadise brāhmaṇe gahetvā kālasseva palāyassū’’ti. So tathā akāsi. Taṃ nagare pākaṭaṃ ahosi, sakalanagarato sabbe kaḷārapiṅgalā palāyiṃsu.

Purohito paccāmittassa palātabhāvaṃ ajānitvā pātova rājānaṃ upasaṅkamitvā ‘‘deva, asukaṭṭhāne kaḷārapiṅgalo brāhmaṇo atthi, taṃ gaṇhāpethā’’ti āha. Rājā amacce pesesi. Te taṃ apassantā āgantvā ‘‘palāto kirā’’ti ārocesuṃ. ‘‘Aññattha upadhārethā’’ti sakalanagaraṃ upadhārentāpi na passiṃsu. Tato ‘‘aññaṃ upadhārethā’’ti vutte ‘‘deva, ṭhapetvā purohitaṃ añño evarūpo natthī’’ti vadiṃsu. Purohitaṃ na sakkā māretunti. ‘‘Deva, kiṃ kathetha, purohitassa kāraṇā ajja dvāre appatiṭṭhāpite nagaraṃ aguttaṃ bhavissati, ācariyo kathento ‘‘ajja nakkhattaṃ atikkamitvā ito saṃvaccharaccayena nakkhattaṃ labhissatī’’ti kathesi, saṃvaccharaṃ nagare advārake paccatthikānaṃ okāso bhavissati, imaṃ māretvā aññena byattena brāhmaṇena balikammaṃ kāretvā dvāraṃ patiṭṭhāpessāmā’’ti. ‘‘Atthi pana añño ācariyasadiso paṇḍito brāhmaṇo’’ti? ‘‘Atthi deva, tassa antevāsī takkāriyamāṇavo nāma, tassa purohitaṭṭhānaṃ datvā maṅgalaṃ karothā’’ti.

Rājā taṃ pakkosāpetvā sammānaṃ kāretvā purohitaṭṭhānaṃ datvā tathā kātuṃ āṇāpesi. So mahantena parivārena nagaradvāraṃ agamāsi. Purohitaṃ rājānubhāvena bandhitvā ānayiṃsu. Mahāsatto dvāraṭṭhapanaṭṭhāne āvāṭaṃ khaṇāpetvā sāṇiṃ parikkhipāpetvā ācariyena saddhiṃ antosāṇiyaṃ aṭṭhāsi. Ācariyo āvāṭaṃ oloketvā attano patiṭṭhaṃ alabhanto ‘‘attho tāva me nipphādito ahosi, bālattā pana mukhaṃ rakkhituṃ asakkonto vegena pāpitthiyā kathesiṃ, attanāva attano vadho ābhato’’ti mahāsattaṃ ālapanto paṭhamaṃ gāthamāha –

104.

‘‘Ahameva dubbhāsitaṃ bhāsi bālo, bhekovaraññe ahimavhāyamāno;

Takkāriye sobbhamimaṃ patāmi, na kireva sādhu ativelabhāṇī’’ti.

Tattha dubbhāsitaṃ bhāsīti dubbhāsitaṃ bhāsiṃ. Bhekovāti yathā araññe maṇḍūko vassanto attano khādakaṃ ahiṃ avhāyamāno dubbhāsitaṃ bhāsati nāma, evaṃ ahameva dubbhāsitaṃ bhāsiṃ. Takkāriyeti tassa nāmaṃ, takkāriyāti itthiliṅgaṃ nāmaṃ, teneva taṃ ālapanto evamāha.

Taṃ sutvā mahāsatto dutiyaṃ gāthamāha –

105.

‘‘Pappoti macco ativelabhāṇī, bandhaṃ vadhaṃ sokapariddavañca;

Attānameva garahāsi ettha, ācera yaṃ taṃ nikhaṇanti sobbhe’’ti.

Tattha ativelabhāṇīti velātikkantaṃ pamāṇātikkantaṃ katvā kathanaṃ nāma na sādhu, ativelabhāṇī puriso na sādhūti attho. Sokapariddavañcāti ācariya, evameva ativelabhāṇī puriso vadhaṃ bandhañca sokañca mahantena saddena paridevañca pappoti. Garahāsīti paraṃ agarahitvā attānaṃyeva garaheyyāsi. Etthāti etasmiṃ kāraṇe. Ācera yaṃ tanti ācariya, yena kāraṇena taṃ nikhaṇanti sobbhe, taṃ tayāva kataṃ, tasmā attānameva garaheyyāsīti vadati.

Evañca pana vatvā ‘‘ācariya, vācaṃ arakkhitvā na kevalaṃ tvameva dukkhappatto, aññopi dukkhappattoyevā’’ti vatvā atītaṃ āharitvā dassesi.

Pubbe kira bārāṇasiyaṃ kāḷī nāma gaṇikā ahosi, tassā tuṇḍilo nāma bhātā. Kāḷī ekadivasaṃ sahassaṃ gaṇhāti. Tuṇḍilo pana itthidhutto surādhutto akkhadhutto ahosi. Sā tassa dhanaṃ deti, so laddhaṃ laddhaṃ vināseti. Sā taṃ vārentīpi vāretuṃ nāsakkhi. So ekadivasaṃ jūtaparājito nivatthavatthāni datvā kaṭasārakakhaṇḍaṃ nivāsetvā tassā gehaṃ āgami . Tāya ca dāsiyo āṇattā honti ‘‘tuṇḍilassa āgatakāle kiñci adatvā gīvāyaṃ naṃ gahetvā nīhareyyāthā’’ti. Tā tathā kariṃsu. So dvāramūle rodanto aṭṭhāsi.

Atheko seṭṭhiputto niccakālaṃ kāḷiyā sahassaṃ āharāpento disvā ‘‘kasmā tuṇḍila rodasī’’ti pucchi. ‘‘Sāmi, jūtaparājito mama bhaginiyā santikaṃ āgatomhi, taṃ maṃ dāsiyo gīvāyaṃ gahetvā nīhariṃsū’’ti. ‘‘Tena hi tiṭṭha, bhaginiyā te kathessāmī’’ti so gantvā ‘‘bhātā te kaṭasārakakhaṇḍaṃ nivāsetvā dvāramūle ṭhito, vatthānissa kimatthaṃ na desī’’ti āha. ‘‘Ahaṃ tāva na demi, sace pana te sineho atthi, tvaṃ dehī’’ti. Tasmiṃ pana gaṇikāya ghare idaṃcārittaṃ – ābhatasahassato pañcasatāni gaṇikāya honti, pañcasatāni vatthagandhamālamūlāni honti. Āgatapurisā tasmiṃ ghare laddhavatthāni nivāsetvā rattiṃ vasitvā punadivase gacchantā ābhatavatthāneva nivāsetvā gacchanti. Tasmā so seṭṭhiputto tāya dinnavatthāni nivāsetvā attano sāṭake tuṇḍilassa dāpesi. So nivāsetvā nadanto gajjanto gantvā surāgehaṃ pāvisi. Kāḷīpi dāsiyo āṇāpesi ‘‘sve etassa gamanakāle vatthāni acchindeyyāthā’’ti. Tā tassa nikkhamanakāle ito cito ca upadhāvitvā vilumpamānā sāṭake gahetvā ‘‘idāni yāhi kumārā’’ti naggaṃ katvā vissajjesuṃ. So naggova nikkhami. Jano parihāsaṃ karoti. So lajjitvā ‘‘mayāvetaṃ kataṃ, ahameva attano mukhaṃ rakkhituṃ nāsakkhi’’nti paridevi. Idaṃ tāva dassetuṃ tatiyaṃ gāthamāha –

106.

‘‘Kimevahaṃ tuṇḍilamanupucchiṃ, kareyya saṃ bhātaraṃ kāḷikāyaṃ;

Naggovahaṃ vatthayugañca jīno, ayampi attho bahutādisovā’’ti.

Tattha bahutādisovāti seṭṭhiputto hi attanā katena dukkhaṃ patto, tvampi tasmā ayampi tuyhaṃ dukkhappatti attho. Bahūhi kāraṇehi tādisova.

Aparopi bārāṇasiyaṃ ajapālānaṃ pamādena gocarabhūmiyaṃ dvīsu meṇḍesu yujjhantesu eko kuliṅgasakuṇo ‘‘ime dāni bhinnehi sīsehi marissanti, vāressāmi teti mātulā mā yujjhathā’’ti vāretvā tesaṃ kathaṃ aggahetvā yujjhantānaññeva piṭṭhiyampi sīsepi nisīditvā yācitvā vāretuṃ asakkonto ‘‘tena hi maṃ māretvā yujjhathā’’ti ubhinnampi sīsantaraṃ pāvisi. Te aññamaññaṃ yujjhiṃsuyeva. So saṇhakaraṇiyaṃ pisito viya attanā kateneva vināsaṃ patto. Idampi aparaṃ kāraṇaṃ dassetuṃ catutthaṃ gāthamāha –

107.

‘‘Yo yujjhamānānamayujjhamāno, meṇḍantaraṃ accupatī kuliṅgo;

So piṃsito meṇḍasirehi tattha, ayampi attho bahutādisovā’’ti.

Tattha meṇḍantaranti meṇḍānaṃ antaraṃ. Accupatīti atigantvā uppati, ākāse sīsānaṃ vemajjhe aṭṭhāsīti attho. Piṃsitoti pīḷito.

Aparepi bārāṇasivāsino gopālakā phalitaṃ tālarukkhaṃ disvā ekaṃ tālaphalatthāya rukkhaṃ āropesuṃ. Tasmiṃ phalāni pātente eko kaṇhasappo vammikā nikkhamitvā tālarukkhaṃ āruhi. Heṭṭhā patiṭṭhitā daṇḍehi paharantā nivāretuṃ nāsakkhiṃsu. Te ‘‘sappo tālaṃ abhiruhatī’’ti itarassa ācikkhiṃsu. So bhīto mahāviravaṃ viravi. Heṭṭhā ṭhitā ekaṃ thirasāṭakaṃ catūsu kaṇṇesu gahetvā ‘‘imasmiṃ sāṭake patā’’ti āhaṃsu. So patanto catunnampi antare sāṭakamajjhe pati. Tassa pana pātanavegena te sandhāretuṃ asakkontā aññamaññaṃ sīsehi paharitvā bhinnehi sīsehi jīvitakkhayaṃ pattā. Idampi kāraṇaṃ dassento pañcamaṃ gāthamāha –

108.

‘‘Caturo janā potthakamaggahesuṃ, ekañca posaṃ anurakkhamānā;

Sabbeva te bhinnasirā sayiṃsu, ayampi attho bahutādisovā’’ti.

Tattha potthakanti sāṇasāṭakaṃ. Sabbeva teti tepi cattāro janā attanā kateneva bhinnasīsā sayiṃsu.

Aparepi bārāṇasivāsino eḷakacorā rattiṃ ekaṃ ajaṃ thenetvā ‘‘divā araññe khādissāmā’’ti tassā avassanatthāya mukhaṃ bandhitvā veḷugumbe ṭhapesuṃ. Punadivase taṃ khādituṃ gacchantā āvudhaṃ pamussitvā agamaṃsu. Te ‘‘ajaṃ māretvā maṃsaṃ pacitvā khādissāma, āharathāvudha’’nti ekassapi hatthe āvudhaṃ adisvā ‘‘vinā āvudhena etaṃ māretvāpi maṃsaṃ gahetuṃ na sakkā, vissajjetha naṃ, puññamassa atthī’’ti vissajjesuṃ. Tadā eko naḷakāro veḷuṃ gahetvā ‘‘punapi āgantvā gahessāmī’’ti naḷakārasatthaṃ veḷugumbantare ṭhapetvā pakkāmi. Ajā ‘‘muttāmhī’’ti tussitvā veḷumūle kīḷamānā pacchimapādehi paharitvā taṃ satthaṃ pātesi. Corā satthasaddaṃ sutvā upadhārentā taṃ disvā tuṭṭhamānasā ajaṃ māretvā maṃsaṃ khādiṃsu. Iti ‘‘sāpi ajā attanā kateneva matā’’ti dassetuṃ chaṭṭhaṃ gāthamāha –

109.

‘‘Ajā yathā veḷugumbasmiṃ baddhā, avakkhipantī asimajjhagacchi;

Teneva tassā galakāvakantaṃ, ayampi attho bahutādisovā’’ti.

Tattha avakkhipantīti kīḷamānā pacchimapāde khipantī.

Evañca pana vatvā ‘‘attano vacanaṃ rakkhitvā mitabhāṇino nāma maraṇadukkhā muccantī’’ti dassetvā kinnaravatthuṃ āhari.

Bārāṇasivāsī kireko luddako himavantaṃ gantvā ekenupāyena jayampatike dve kinnare gahetvā ānetvā rañño adāsi. Rājā adiṭṭhapubbe kinnare disvā tussitvā ‘‘ludda, imesaṃ ko guṇo’’ti pucchi. ‘‘Deva, ete madhurena saddena gāyanti, manuññaṃ naccanti, manussā evaṃ gāyituñca naccituñca na jānantī’’ti. Rājā luddassa bahuṃ dhanaṃ datvā kinnare ‘‘gāyatha naccathā’’ti āha. Kinnarā ‘‘sace mayaṃ gāyantā byañjanaṃ paripuṇṇaṃ kātuṃ na sakkhissāma, duggītaṃ hoti, amhe garahissanti vadhissanti, bahuṃ kathentānañca pana musāvādopi hotī’’ti musāvādabhayena raññā punappunaṃ vuttāpi na gāyiṃsu na nacciṃsu. Rājā kujjhitvā ‘‘ime māretvā maṃsaṃ pacitvā āharathā’’ti āṇāpento sattamaṃ gāthamāha –

110.

‘‘Ime na devā na gandhabbaputtā, migā ime atthavasaṃ gatā me;

Ekañca naṃ sāyamāse pacantu, ekaṃ punappātarāse pacantū’’ti.

Tattha migā imeti ime sace devā gandhabbā vā bhaveyyuṃ, nacceyyuñceva gāyeyyuñca, ime pana migā tiracchānagatā. Atthavasaṃ gatā meti atthaṃ paccāsīsantena luddena ānītattā atthavasena mama hatthaṃ gatā. Etesu ekaṃ sāyamāse, ekaṃ pātarāse pacantūti.

Kinnarī cintesi ‘‘rājā kuddho nissaṃsayaṃ māressati, idāni kathetuṃ kālo’’ti aṭṭhamaṃ gāthamāha –

111.

‘‘Sataṃ sahassāni dubhāsitāni, kalampi nāgghanti subhāsitassa;

Dubbhāsitaṃ saṅkamāno kileso, tasmā tuṇhī kimpurisā na bālyā’’ti.

Tattha saṅkamāno kilesoti kadāci ahaṃ bhāsamāno dubbhāsitaṃ bhāseyyaṃ, evaṃ dubbhāsitaṃ saṅkamāno kilissati kilamati. Tasmāti tena kāraṇena tumhākaṃ na gāyiṃ, na bālabhāvenāti.

Rājā kinnariyā tussitvā anantaraṃ gāthamāha –

112.

‘‘Yā mesā byāhāsi pamuñcathetaṃ, giriñca naṃ himavantaṃ nayantu;

Imañca kho dentu mahānasāya, pātova naṃ pātarāse pacantū’’ti.

Tattha yā mesāti yā me esā. Dentūti mahānasatthāya dentu.

Kinnaro rañño vacanaṃ sutvā ‘‘ayaṃ maṃ akathentaṃ avassaṃ māressati, idāni kathetuṃ vaṭṭatī’’ti itaraṃ gāthamāha –

113.

‘‘Pajjunnanāthā pasavo, pasunāthā ayaṃ pajā;

Tvaṃ nāthosi mahārāja, nāthohaṃ bhariyāya me;

Dvinnamaññataraṃ ñatvā, mutto gaccheyya pabbata’’nti.

Tattha pajjunnanāthā pasavoti tiṇabhakkhā pasavo meghanāthā nāma. Pasunāthā ayaṃ pajāti ayaṃ pana manussapajā pañcagorasena upajīvantī pasunāthā pasupatiṭṭhā. Tvaṃ nāthosīti tvaṃ mama patiṭṭhā asi. Nāthohanti mama bhariyāya ahaṃ nātho, ahamassā patiṭṭhā. Dvinnamaññataraṃ ñatvā, mutto gaccheyya pabbatanti amhākaṃ dvinnaṃ antare eko ekaṃ mataṃ ñatvā sayaṃ maraṇato mutto himavantaṃ gaccheyya, jīvamānā pana mayaṃ aññamaññaṃ na jahāma, tasmā sacepi imaṃ himavantaṃ pesetukāmo, maṃ paṭhamaṃ māretvā pacchā pesehīti.

Evañca pana vatvā ‘‘mahārāja, na mayaṃ tava vacanaṃ akātukāmatāya tuṇhī ahumha, mayaṃ kathāya pana dosaṃ disvā na kathayimhā’’ti dīpento imaṃ gāthādvayamāha –

114.

‘‘Na ve nindā suparivajjayetha, nānā janā sevitabbā janinda;

Yeneva eko labhate pasaṃsaṃ, teneva añño labhate ninditāraṃ.

115.

‘‘Sabbo loko paricitto aticitto, sabbo loko cittavā samhi citte;

Paccekacittā puthu sabbasattā, kassīdha cittassa vasena vatte’’ti.

Tattha suparivajjayethāti mahārāja, nindā nāma sukhena parivajjetuṃ na sakkā. Nānā janāti nānāchandā janā. Yenevāti yena sīlādiguṇena eko pasaṃsaṃ labhati, teneva añño ninditāraṃ labhati. Amhākañhi kinnarānaṃ antare kathanena pasaṃsaṃ labhati, manussānaṃ antare nindaṃ, iti nindā nāma dupparivajjiyā, svāhaṃ kathaṃ tava santikā pasaṃsaṃ labhissāmīti.

Sabbo loko paricittoti mahārāja, asappuriso nāma pāṇātipātādicittena, sappuriso pāṇātipātā veramaṇi ādicittena aticittoti, evaṃ sabbo loko paricitto aticittoti attho. Cittavā samhi citteti sabbo pana loko attano hīnena vā paṇītena vā cittena cittavā nāma. Paccekacittāti pāṭiyekkacittā puthuppabhedā sabbe sattā. Tesu kassekassa tava vā aññassa vā cittena kinnarī vā mādiso vā añño vā vatteyya, tasmā ‘‘ayaṃ mama cittavasena na vattatī’’ti, mā mayhaṃ kujjhi. Sabbasattā hi attano cittavasena gacchanti, devāti. Kimpuriso rañño dhammaṃ desesi.

Rājā ‘‘sabhāvameva katheti paṇḍito kinnaro’’ti somanassappatto hutvā osānagāthamāha –

116.

‘‘Tuṇhī ahū kimpuriso sabhariyo, yo dāni byāhāsi bhayassa bhīto;

So dāni mutto sukhito arogo, vācākirevatthavatī narāna’’nti.

Tattha vācākirevatthavatī narānanti vācāgirā eva imesaṃ sattānaṃ atthavatī hitāvahā hotīti attho.

Rājā kinnare suvaṇṇapañjare nisīdāpetvā tameva luddaṃ pakkosāpetvā ‘‘gaccha bhaṇe, gahitaṭṭhāneyeva vissajjehī’’ti vissajjāpesi. Mahāsattopi ‘‘ācariya, evaṃ kinnarā vācaṃ rakkhitvā pattakāle kathitena subhāsiteneva muttā, tvaṃ pana dukkathitena mahādukkhaṃ patto’’ti idaṃ udāharaṇaṃ dassetvā ‘‘ācariya, mā bhāyi, jīvitaṃ te ahaṃ dassāmī’’ti assāsesi, ‘‘apica kho pana tumhe maṃ rakkheyyāthā’’tivutte ‘‘na tāva nakkhattayogo labbhatī’’ti divasaṃ vītināmetvā majjhimayāmasamanantare mataṃ eḷakaṃ āharāpetvā ‘‘brāhmaṇa, yattha katthaci gantvā jīvāhī’’ti kañci ajānāpetvā uyyojetvā eḷakamaṃsena baliṃ katvā dvāraṃ patiṭṭhāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi kokāliko vācāya hatoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā kaḷārapiṅgalo kokāliko ahosi, takkāriyapaṇḍito pana ahameva ahosi’’nti.

Takkāriyajātakavaṇṇanā aṭṭhamā.

[482] 9. Rurumigarājajātakavaṇṇanā

Tassagāmavaraṃ dammīti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. So kira bhikkhūhi ‘‘bahūpakāro te āvuso, devadattasatthā, tvaṃ tathāgataṃ nissāya pabbajjaṃ labhi, tīṇi piṭakāni uggaṇhi, lābhasakkāraṃ pāpuṇī’’ti vutto ‘‘āvuso, satthārā mama tiṇaggamattopi upakāro na kato, ahaṃ sayameva pabbajiṃ, sayaṃ tīṇi piṭakāni uggaṇhiṃ, sayaṃ lābhasakkāraṃ pāpuṇi’’nti kathesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘akataññū āvuso, devadatto akatavedī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, devadatto idāneva akataññū, pubbepi akataññūyeva, pubbepesa mayā jīvite dinnepi mama guṇamattaṃ na jānātī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko asītikoṭivibhavo seṭṭhi puttaṃ labhitvā ‘‘mahādhanako’’tissa, nāmaṃ katvā ‘‘sippaṃ uggaṇhanto mama putto kilamissatī’’ti na kiñci sippaṃ uggaṇhāpesi. So gītanaccavāditakhādanabhojanato uddhaṃ na kiñci aññāsi. Taṃ vayappattaṃ patirūpena dārena saṃyojetvā mātāpitaro kālamakaṃsu. So tesaṃ accayena itthidhuttasurādhuttādīhi parivuto nānābyasanamukhehi iṇaṃ ādāya taṃ dātuṃ asakkonto iṇāyikehi codiyamāno cintesi ‘‘kiṃ mayhaṃ jīvitena, ekenamhi attabhāvena añño viya jāto, mataṃ me seyyo’’ti. So iṇāyike āha – ‘‘tumhākaṃ iṇapaṇṇāni gahetvā āgacchatha, gaṅgātīre me nidahitaṃ kulasantakaṃ dhanaṃ atthi, taṃ vo dassāmī’’ti. Te tena saddhiṃ agamaṃsu. So ‘‘idha dhana’’nti nidhiṭṭhānaṃ ācikkhanto viya ‘‘gaṅgāyaṃ patitvā marissāmī’’ti palāyitvā gaṅgāyaṃ pati. So caṇḍasotena vuyhanto kāruññaravaṃ viravi.

Tadā mahāsatto rurumigayoniyaṃ nibbattitvā parivāraṃ chaḍḍetvā ekakova gaṅgānivattane ramaṇīye sālamissake supupphitaambavane vasati uposathaṃ upavutthāya. Tassa sarīracchavi sumajjitakañcanapaṭṭavaṇṇā ahosi, hatthapādā lākhārasaparikammakatā viya, naṅguṭṭhaṃ cāmarīnaṅguṭṭhaṃ viya, siṅgāni rajatadāmasadisāni, akkhīni sumajjitamaṇiguḷikā viya, mukhaṃ odahitvā ṭhapitarattakambalageṇḍukaṃ viya. Evarūpaṃ tassa rūpaṃ ahosi. So aḍḍharattasamaye tassa kāruññasaddaṃ sutvā ‘‘manussasaddo sūyati, mā mayi dharante maratu, jīvitamassa dassāmī’’ti cintetvā sayanagumbā uṭṭhāya nadītīraṃ gantvā ‘‘ambho purisa, mā bhāyi, jīvitaṃ te dassāmī’’ti assāsetvā sotaṃ chindanto gantvā taṃ piṭṭhiyaṃ āropetvā tīraṃ pāpetvā attano vasanaṭṭhānaṃ netvā phalāphalāni datvā dvīhatīhaccayena ‘‘bho purisa, ahaṃ taṃ ito araññato nīharitvā bārāṇasimagge ṭhapessāmi, tvaṃ sotthinā gamissasi, apica kho pana tvaṃ ‘asukaṭṭhāne nāma kañcanamigo vasatī’ti dhanakāraṇā maṃ rañño ceva rājamahāmattassa ca mā ācikkhāhī’’ti āha. So ‘‘sādhu sāmī’’ti sampaṭicchi.

Mahāsatto tassa paṭiññaṃ gahetvā taṃ attano piṭṭhiyaṃ āropetvā bārāṇasimagge otāretvā nivatti. Tassa bārāṇasipavisanadivaseyeva khemā nāma rañño aggamahesī paccūsakāle supinante suvaṇṇavaṇṇaṃ migaṃ attano dhammaṃ desentaṃ disvā cintesi ‘‘sace evarūpo migo na bhaveyya, nāhaṃ supine passeyyaṃ, addhā bhavissati, rañño ārocessāmī’’ti. Sā rājānaṃ upasaṅkamitvā ‘‘mahārāja, ahaṃ suvaṇṇavaṇṇaṃ migaṃ passituṃ icchāmi, suvaṇṇavaṇṇamigassa dhammaṃ sotukāmāmhi, labhissāmi ce, jīveyyaṃ, no ce, natthi me jīvita’’nti āha. Rājā taṃ assāsetvā ‘‘sace manussaloke atthi, labhissasī’’ti vatvā brāhmaṇe pakkosāpetvā ‘‘suvaṇṇavaṇṇā migā nāma hontī’’ti pucchitvā ‘‘āma, deva, hontī’’ti sutvā alaṅkatahatthikkhandhe suvaṇṇacaṅkoṭake sahassathavikaṃ ṭhapetvā yo suvaṇṇavaṇṇaṃ migaṃ ācikkhissati, tassa saddhiṃ sahassathavikasuvaṇṇacaṅkoṭakena tañca hatthiṃ tato ca uttari dātukāmo hutvā suvaṇṇapaṭṭe gāthaṃ likhāpetvā ekaṃ amaccaṃ pakkosāpetvā ‘‘ehi tāta, mama vacanena imaṃ gāthaṃ nagaravāsīnaṃ kathehī’’ti imasmiṃ jātake paṭhamaṃ gāthamāha –

117.

‘‘Tassa gāmavaraṃ dammi, nāriyo ca alaṅkatā;

Yo me taṃ migamakkhāti, migānaṃ migamuttama’’nti.

Amacco suvaṇṇapaṭṭaṃ gahetvā sakalanagare vācāpesi. Atha so seṭṭhiputto bārāṇasiṃ pavisantova taṃ kathaṃ sutvā amaccassa santikaṃ gantvā ‘‘ahaṃ rañño evarūpaṃ migaṃ ācikkhissāmi, maṃ rañño dassehī’’ti āha. Amacco hatthikkhandhato otaritvā taṃ rañño santikaṃ netvā ‘‘ayaṃ kira, deva, taṃ migaṃ ācikkhissatī’’ti dassesi. Rājā ‘‘saccaṃ ambho purisā’’ti pucchi. So ‘‘saccaṃ mahārāja, tvaṃ etaṃ yasaṃ mayhaṃ dehī’’ti vadanto dutiyaṃ gāthamāha –

118.

‘‘Mayhaṃ gāmavaraṃ dehi, nāriyo ca alaṅkatā;

Ahaṃ te migamakkhissaṃ, migānaṃ migamuttama’’nti.

Taṃ sutvā rājā tassa mittadubbhissa tussitvā ‘‘abbho kuhiṃ so migo vasatī’’ti pucchitvā ‘‘asukaṭṭhāne nāma devā’’ti vutte tameva maggadesakaṃ katvā mahantena parivārena taṃ ṭhānaṃ agamāsi. Atha naṃ so mittadubbhī ‘‘senaṃ, deva, sannisīdāpehī’’ti vatvā sannisinnāya senāya eso, deva, suvaṇṇamigo etasmiṃ vane vasatī’’ti hatthaṃ pasāretvā ācikkhanto tatiyaṃ gāthamāha –

119.

‘‘Etasmiṃ vanasaṇḍasmiṃ, ambā sālā ca pupphitā;

Indagopakasañchannā, ettheso tiṭṭhate migo’’ti.

Tattha indagopakasañchannāti etassa vanasaṇḍassa bhūmi indagopakavaṇṇāya rattāya sukhasamphassāya tiṇajātiyā sañchannā, sasakucchi viya mudukā, ettha etasmiṃ ramaṇīye vanasaṇḍe eso tiṭṭhatīti dasseti.

Rājā tassa vacanaṃ sutvā amacce āṇāpesi ‘‘tassa migassa palāyituṃ adatvā khippaṃ āvudhahatthehi purisehi saddhiṃ vanasaṇḍaṃ parivārethā’’ti. Te tathā katvā unnadiṃsu. Rājā katipayehi janehi saddhiṃ ekamantaṃ aṭṭhāsi, sopissa avidūre aṭṭhāsi. Mahāsatto taṃ saddaṃ sutvā cintesi ‘‘mahanto balakāyasaddo, tamhā me purisā bhayena uppannena bhavitabba’’nti . So uṭṭhāya sakalaparisaṃ oloketvā rañño ṭhitaṭṭhānaṃ disvā ‘‘rañño ṭhitaṭṭhāneyeva me sotthi bhavissati, ettheva mayā gantuṃ vaṭṭatī’’ti cintetvā rājābhimukho pāyāsi. Rājā taṃ āgacchantaṃ disvā ‘‘nāgabalo migo avattharanto viya āgaccheyya, saraṃ sannayhitvā imaṃ migaṃ santāsetvā sace palāyati, vijjhitvā dubbalaṃ katvā gaṇhissāmī’’ti dhanuṃ āropetvā bodhisattābhimukho ahosi. Tamatthaṃ pakāsento satthā imaṃ gāthādvayamāha –

120.

‘‘Dhanuṃ advejjhaṃ katvāna, usuṃ sannayhupāgami;

Migo ca disvā rājānaṃ, dūrato ajjhabhāsatha.

121.

‘‘Āgamehi mahārāja, mā maṃ vijjhi rathesabha;

Ko nu te idamakkhāsi, ettheso tiṭṭhate migo’’ti.

Tattha advejjhaṃ katvānāti jiyāya ca sarena ca saddhiṃ ekameva katvā. Sannayhāti sannayhitvā. Āgamehīti ‘‘tiṭṭha, mahārāja, mā maṃ vijjhi, jīvaggāhameva gaṇhāhī’’ti madhurāya manussavācāya abhāsi.

Rājā tassa madhurakathāya bandhitvā dhanuṃ otāretvā gāravena aṭṭhāsi. Mahāsattopi rājānaṃ upasaṅkamitvā madhurapaṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Mahājanopi sabbāvudhāni chaḍḍetvā āgantvā rājānaṃ parivāresi. Tasmiṃ khaṇe mahāsatto suvaṇṇakiṅkiṇikaṃ cālento viya madhurena sarena rājānaṃ pucchi ‘‘ko nu te idamakkhāsi, ettheso tiṭṭhate migo’’ti? Tasmiṃ khaṇe pāpapuriso thokaṃ paṭikkamitvā sotapatheva aṭṭhāsi. Rājā ‘‘iminā me dassito’’ti kathento chaṭṭhaṃ gāthamāha –

122.

‘‘Esa pāpacaro poso, samma tiṭṭhati ārakā;

Soyaṃ me idamakkhāsi, ettheso tiṭṭhate migo’’ti.

Tattha pāpacaroti vissaṭṭhācāro.

Taṃ sutvā mahāsatto taṃ mittadubbhiṃ garahitvā raññā saddhiṃ sallapanto sattamaṃ gāthamāha –

123.

‘‘Saccaṃ kireva māhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacciyo naro’’ti.

Tattha niplavitanti uttāritaṃ. Ekacciyoti ekacco pana mittadubbhī pāpapuggalo udake patantopi uttārito na tveva seyyo. Kaṭṭhañhi nānappakārena upakārāya saṃvattati, mittadubbhī pana pāpapuggalo vināsāya, tasmā tato kaṭṭhameva varataranti porāṇakapaṇḍitā kathayiṃsu, mayā pana tesaṃ vacanaṃ na katanti.

Taṃ sutvā rājā itaraṃ gāthamāha –

124.

‘‘Kiṃ nu ruru garahasi migānaṃ, kiṃ pakkhīnaṃ kiṃ pana mānusānaṃ;

Bhayaṃ hi maṃ vindatinapparūpaṃ, sutvāna taṃ mānusiṃ bhāsamāna’’nti.

Tattha migānanti migānamaññataraṃ garahasi, udāhu pakkhīnaṃ, mānusānanti pucchi. Bhayañhi maṃ vindatīti bhayaṃ maṃ paṭilabhati, ahaṃ attani anissaro bhayasantako viya homi. Anapparūpanti mahantaṃ.

Tato mahāsatto ‘‘mahārāja, na migaṃ, na pakkhiṃ garahāmi, manussaṃ pana garahāmī’’ti dassento navamaṃ gāthamāha –

125.

‘‘Yamuddhariṃ vāhane vuyhamānaṃ, mahodake salile sīghasote;

Tatonidānaṃ bhayamāgataṃ mama, dukkho have rāja asabbhi saṅgamo’’ti.

Tattha vāhaneti patitapatite vahituṃ samatthe gaṅgāvahe. Mahodake salileti mahāudake mahāsalileti attho. Ubhayenāpi gaṅgāvahasseva bahuudakataṃ dasseti. Tatonidānanti mahārāja, yo mayhaṃ tayā dassito puriso, eso mayā gaṅgāya vuyhamāno aḍḍharattasamaye kāruññaravaṃ viravanto uddharito, tatonidānaṃ me idamajja bhayaṃ āgataṃ, asappurisehi samāgamo nāma dukkho, mahārājāti.

Taṃ sutvā rājā tassa kujjhitvā ‘‘evaṃ bahūpakārassa nāma guṇaṃ na jānāti, vijjhitvā naṃ jīvitakkhayaṃ pāpessāmī’’ti dasamaṃ gāthamāha –

126.

‘‘Sohaṃ catuppattamimaṃ vihaṅgamaṃ, tanucchidaṃ hadaye ossajāmi;

Hanāmi taṃ mittadubbhiṃ akiccakāriṃ, yo tādisaṃ kammakataṃ na jāne’’ti.

Tattha catuppattanti catūhi vājapattehi samannāgataṃ. Vihaṅgamanti ākāsagāmiṃ. Tanucchidanti sarīrachindanaṃ. Ossajāmīti etassa hadaye vissajjemi.

Tato mahāsatto ‘‘mā esa maṃ nissāya nassatū’’ti cintetvā ekādasamaṃ gāthamāha –

127.

‘‘Dhīrassa bālassa have janinda, santo vadhaṃ nappasaṃsanti jātu;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dehi;

Ahañca te kāmakaro bhavāmī’’ti.

Tattha kāmanti kāmena yathāruciyā attano gharaṃ gacchatu. Yañcassa bhaṭṭhaṃ tadetassa dehīti yañca tassa ‘‘idaṃ nāma te dassāmī’’ti tayā kathitaṃ, taṃ tassa dehi. Kāmakaroti icchākaro, yaṃ icchasi, taṃ karohi, maṃsaṃ vā me khāda, kīḷāmigaṃ vā karohi, sabbattha te anukūlavattī bhavissāmīti attho.

Taṃ sutvā rājā tuṭṭhamānaso mahāsattassa thutiṃ karonto anantaraṃ gāthamāha –

128.

‘‘Addhā rurū aññataro sataṃ so, yo dubbhato mānusassa na dubbhi;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dammi;

Ahañca te kāmacāraṃ dadāmī’’ti.

Tattha sataṃ soti addhā tvaṃ sataṃ paṇḍitānaṃ aññataro. Kāmacāranti ahaṃ tava dhammakathāya pasīditvā tuyhaṃ kāmacāraṃ abhayaṃ dadāmi, ito paṭṭhāya tumhe nibbhayā yathāruciyā viharathāti mahāsattassa varaṃ adāsi.

Atha naṃ mahāsatto ‘‘mahārāja, manussā nāma aññaṃ mukhena bhāsanti, aññaṃ kāyena karontī’’ti pariggaṇhanto dve gāthā abhāsi –

129.

‘‘Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

130.

‘‘Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso’’ti.

Taṃ sutvā rājā ‘‘migarāja, mā maṃ evaṃ maññi, ahañhi rajjaṃ jahantopi na tuyhaṃ dinnavaraṃ jahissaṃ, saddahatha, mayha’’nti varaṃ adāsi. Mahāsatto tassa santike varaṃ gaṇhanto attānaṃ ādiṃ katvā sabbasattānaṃ abhayadānaṃ varaṃ gaṇhi. Rājāpi taṃ varaṃ datvā bodhisattaṃ nagaraṃ netvā mahāsattañca nagarañca alaṅkārāpetvā deviyā dhammaṃ desāpesi. Mahāsatto deviṃ ādiṃ katvā rañño ca rājaparisāya ca madhurāya manussabhāsāya dhammaṃ desetvā rājānaṃ dasahi rājadhammehi ovaditvā mahājanaṃ anusāsitvā araññaṃ pavisitvā migagaṇaparivuto vāsaṃ kappesi. Rājā ‘‘sabbesaṃ sattānaṃ abhayaṃ dammī’’ti nagare bheriṃ carāpesi. Tato paṭṭhāya migapakkhīnaṃ koci hatthaṃ pasāretuṃ samattho nāma nāhosi. Migagaṇo manussānaṃ sassāni khādati, koci vāretuṃ na sakkoti. Mahājano rājaṅgaṇaṃ gantvā upakkosi. Tamatthaṃ pakāsento satthā imaṃ gāthamāha –

131.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Migā sassāni khādanti, taṃ devo paṭisedhatū’’ti.

Tattha taṃ devoti taṃ migagaṇaṃ devo paṭisedhatūti.

Taṃ sutvā rājā gāthādvayamāha –

132.

‘‘Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Na tvevāhaṃ ruruṃ dubbhe, datvā abhayadakkhiṇaṃ.

133.

‘‘Mā me janapado āsi, raṭṭhañcāpi vinassatu;

Na tvevāhaṃ migarājassa, varaṃ datvā musā bhaṇe’’ti.

Tattha māsīti kāmaṃ mayhaṃ janapado mā hotu. Rurunti na tveva ahaṃ suvaṇṇavaṇṇassa rurumigarājassa abhayadakkhiṇaṃ datvā dubbhissāmīti.

Mahājano rañño vacanaṃ sutvā kiñci vattuṃ avisahanto paṭikkami. Sā kathā vitthārikā ahosi. Taṃ sutvā mahāsatto migagaṇaṃ sannipātāpetvā ‘‘ito paṭṭhāya manussānaṃ sassāni mā khādathā’’ti ovaditvā ‘‘attano khettesu paṇṇasaññaṃ bandhantū’’ti manussānaṃ ghosāpesi. Te tathā bandhiṃsu, tāya saññāya migā yāvajjatanā sassāni na khādanti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto akataññūyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā seṭṭhiputto devadatto ahosi, rājā ānando, rurumigarājā pana ahameva ahosi’’nti.

Rurumigarājajātakavaṇṇanā navamā.

[483] 10. Sarabhamigajātakavaṇṇanā

Āsīsetheva purisoti idaṃ satthā jetavane viharanto attanā saṃkhittena pucchitapañhassa dhammasenāpatino vitthārena byākaraṇaṃ ārabbha kathesi. Kadā pana satthā theraṃ saṃkhittena pañhaṃ pucchīti? Devorohane. Tatrāyaṃ saṅkhepato anupubbikathā. Rājagahaseṭṭhino hi santake candanapatte āyasmatā piṇḍolabhāradvājena iddhiyā gahite satthā bhikkhūnaṃ iddhipāṭihāriyakaraṇaṃ paṭikkhipi. Tadā titthiyā ‘‘paṭikkhittaṃ samaṇena gotamena iddhipāṭihāriyakaraṇaṃ, idāni sayampi na karissatī’’ti cintetvā maṅkubhūtehi attano sāvakehi ‘‘kiṃ, bhante, iddhiyā pattaṃ na gaṇhathā’’ti vuccamānā ‘‘netaṃ āvuso, amhākaṃ dukkaraṃ, chavassa pana dārupattassatthāya attano saṇhasukhumaguṇaṃ ko gihīnaṃ pakāsessatīti na gaṇhimha, samaṇā pana sakyaputtiyā lolatāya iddhiṃ dassetvā gaṇhiṃsu. Mā ‘amhākaṃ iddhikaraṇaṃ bhāro’ti cintayittha, mayañhi tiṭṭhantu samaṇassa gotamassa sāvakā, ākaṅkhamānā pana samaṇena gotamena saddhiṃ iddhiṃ dassessāma, sace hi samaṇo gotamo ekaṃ pāṭihāriyaṃ karissati, mayaṃ dviguṇaṃ karissāmā’’ti kathayiṃsu.

Taṃ sutvā bhikkhū bhagavato ārocesuṃ ‘‘bhante, titthiyā kira pāṭihāriyaṃ karissantī’’ti. Satthā ‘‘bhikkhave, karontu, ahampi karissāmī’’ti āha. Taṃ sutvā bimbisāro āgantvā bhagavantaṃ pucchi ‘‘bhante, pāṭihāriyaṃ kira karissathā’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Nanu, bhante, sikkhāpadaṃ paññatta’’nti. ‘‘Mahārāja, taṃ mayā sāvakānaṃ paññattaṃ, buddhānaṃ pana sikkhāpadaṃ nāma natthi. ‘‘Yathā hi, mahārāja, tava uyyāne pupphaphalaṃ aññesaṃ vāritaṃ, na tava, evaṃsampadamidaṃ daṭṭhabba’’nti. ‘‘Kattha pana, bhante, pāṭihāriyaṃ karissathā’’ti? ‘‘Sāvatthinagaradvāre kaṇḍambarukkhamūle’’ti. ‘‘Amhehi tattha kiṃ kattabba’’nti? ‘‘Natthi kiñci mahārājā’’ti. Punadivase satthā katabhattakicco cārikaṃ pakkāmi. Manussā ‘‘kuhiṃ, bhante, satthā gacchatī’’ti pucchanti. ‘‘Sāvatthinagaradvāre kaṇḍambarukkhamūle titthiyamaddanaṃ yamakapāṭihāriyaṃ kātu’’nti tesaṃ bhikkhū kathayanti. Mahājano ‘‘acchariyarūpaṃ kira pāṭihāriyaṃ bhavissati, passissāma na’’nti gharadvārāni chaḍḍetvā satthārā saddhiṃyeva agamāsi.

Aññatitthiyā ‘‘mayampi samaṇassa gotamassa pāṭihāriyakaraṇaṭṭhāne pāṭihāriyaṃ karissāmā’’ti upaṭṭhākehi saddhiṃ satthārameva anubandhiṃsu. Satthā anupubbena sāvatthiṃ gantvā raññā ‘‘pāṭihāriyaṃ kira, bhante, karissathā’’ti pucchito ‘‘karissāmī’’ti vatvā ‘‘kadā, bhante’’ti vutte ‘‘ito sattame divase āsāḷhipuṇṇamāsiya’’nti āha. ‘‘Maṇḍapaṃ karomi bhante’’ti? ‘‘Alaṃ mahārāja, mama pāṭihāriyakaraṇaṭṭhāne sakko devarājā dvādasayojanikaṃ ratanamaṇḍapaṃ karissatī’’ti. ‘‘Etaṃ kāraṇaṃ nagare ugghosāpemi, bhante’’ti? ‘‘Ugghosāpehi mahārājā’’ti. Rājā dhammaghosakaṃ alaṅkatahatthipiṭṭhiṃ āropetvā ‘‘bhagavā kira sāvatthinagaradvāre kaṇḍambarukkhamūle titthiyamaddanaṃ pāṭihāriyaṃ karissati ito sattame divase’’ti yāva chaṭṭhadivasā devasikaṃ ghosanaṃ kāresi. Titthiyā ‘‘kaṇḍambarukkhamūle kira karissatī’’ti sāmikānaṃ dhanaṃ datvā sāvatthisāmante ambarukkhe chindāpayiṃsu. Dhammaghosako puṇṇamīdivase pātova ‘‘ajja, bhagavato pāṭihāriyaṃ bhavissatī’’ti ugghosesi. Devatānubhāvena sakalajambudīpe dvāre ṭhatvā ugghositaṃ viya ahosi. Ye ye gantuṃ cittaṃ uppādenti, te te sāvatthiṃ pattameva attānaṃ passiṃsu, dvādasayojanikā parisā ahosi.

Satthā pātova sāvatthiṃ piṇḍāya pavisituṃ nikkhami. Kaṇḍo nāma uyyānapālo piṇḍipakkameva kumbhapamāṇaṃ mahantaṃ ambapakkaṃ rañño haranto satthāraṃ nagaradvāre disvā ‘‘idaṃ tathāgatasseva anucchavika’’nti adāsi. Satthā paṭiggahetvā tattheva ekamantaṃ nisinno paribhuñjitvā ‘‘ānanda, imaṃ ambaṭṭhiṃ uyyānapālakassa imasmiṃ ṭhāne ropanatthāya dehi, esa kaṇḍambo nāma bhavissatī’’ti āha. Thero tathā akāsi. Uyyānapālo paṃsuṃ viyūhitvā ropesi. Taṅkhaṇaññeva aṭṭhiṃ bhinditvā mūlāni otariṃsu, naṅgalasīsapamāṇo rattaṅkuro uṭṭhahi, mahājanassa olokentasseva paṇṇāsahatthakkhandho paṇṇāsahatthasākho ubbedhato ca hatthasatiko ambarukkho sampajji, tāvadevassa pupphāni ca phalāni ca uṭṭhahiṃsu. So madhukaraparivuto suvaṇṇavaṇṇaphalabharito nabhaṃ pūretvā aṭṭhāsi, vātappaharaṇakāle madhurapakkāni patiṃsu. Pacchā āgacchantā bhikkhū paribhuñjitvāva āgamiṃsu.

Sāyanhasamaye sakko devarājā āvajjento ‘‘satthu ratanamaṇḍapakaraṇaṃ amhākaṃ bhāro’’ti ñatvā vissakammadevaputtaṃ pesetvā dvādasayojanikaṃ nīluppalasañchannaṃ sattaratanamaṇḍapaṃ kāresi. Evaṃ dasasahassacakkavāḷadevatā sannipatiṃsu. Satthā titthiyamaddanaṃ asādhāraṇaṃ sāvakehi yamakapāṭihāriyaṃ katvā bahujanassa pasannabhāvaṃ ñatvā oruyha buddhāsane nisinno dhammaṃ desesi. Vīsati pāṇakoṭiyo amatapānaṃ piviṃsu. Tato ‘‘purimabuddhā pana pāṭihāriyaṃ katvā kattha gacchantī’’ti āvajjento ‘‘tāvatiṃsabhavana’’nti ñatvā buddhāsanā uṭṭhāya dakkhiṇapādaṃ yugandharamuddhani ṭhapetvā vāmapādena sinerumatthakaṃ akkamitvā pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā antotemāsaṃ devānaṃ abhidhammapiṭakaṃ kathesi. Parisā satthu gataṭṭhānaṃ ajānantī ‘‘disvāva gamissāmā’’ti tattheva temāsaṃ vasi. Upakaṭṭhāya pavāraṇāya mahāmoggallānatthero gantvā bhagavato ārocesi. Atha naṃ satthā pucchi ‘‘kahaṃ pana etarahi sāriputto’’ti? ‘‘Eso, bhante, pāṭihāriye pasīditvā pabbajitehi pañcahi bhikkhusatehi saddhiṃ saṅkassanagaradvāre vasī’’ti. ‘‘Moggallāna, ahaṃ ito sattame divase saṅkassanagaradvāre otarissāmi, tathāgataṃ daṭṭhukāmā saṅkassanagare ekato sannipatantū’’ti. Thero ‘‘sādhū’’ti paṭissuṇitvā āgantvā parisāya ārocetvā sakalaparisaṃ sāvatthito tiṃsayojanaṃ saṅkassanagaraṃ ekamuhutteneva pāpesi.

Satthā vutthavasso pavāretvā ‘‘mahārāja, manussalokaṃ gamissāmī’’ti sakkassa ārocesi. Sakko vissakammaṃ āmantetvā ‘‘dasabalassa manussalokagamanatthāya tīṇi sopānāni karohī’’ti āha. So sinerumatthake sopānasīsaṃ saṅkassanagaradvāre dhurasopānaṃ katvā majjhe maṇimayaṃ, ekasmiṃ passe rajatamayaṃ, ekasmiṃ passe suvaṇṇamayanti tīṇi sopānāni māpesi, sattaratanamayā vedikāparikkhepā. Satthā lokavivaraṇaṃ pāṭihāriyaṃ katvā majjhe maṇimayena sopānena otari. Sakko pattacīvaraṃ aggahesi, suyāmo vālabījaniṃ, sahampati mahābrahmā chattaṃ dhāresi, dasasahassacakkavāḷadevatā dibbagandhamālādīhi pūjayiṃsu. Satthāraṃ dhurasopāne patiṭṭhitaṃ paṭhamameva sāriputtatthero vandi, pacchā sesaparisā. Tasmiṃ samāgame satthā cintesi ‘‘moggallāno ‘‘iddhimā’ti pākaṭo, upāli ‘vinayadharo’ti. Sāriputtassa pana mahāpaññaguṇo apākaṭo, ṭhapetvā maṃ añño etena sadiso samapañño nāma natthi, paññāguṇamassa pākaṭaṃ karissāmī’’ti paṭhamaṃ tāva puthujjanānaṃ visaye pañhaṃ pucchi, taṃ puthujjanāva kathayiṃsu tato sotāpannānaṃ visaye pañhaṃ pucchi, tampi sotāpannāva kathayiṃsu, puthujjanā na jāniṃsu. Evaṃ sakadāgāmivisaye anāgāmivisaye khīṇāsavavisaye mahāsāvakavisaye ca pañhaṃ pucchi, tampi heṭṭhimā heṭṭhimā na jāniṃsu, uparimā uparimāva kathayiṃsu. Aggasāvakavisaye puṭṭhapañhampi aggasāvakāva kathayiṃsu, aññe na jāniṃsu. Tato sāriputtattherassa visaye pañhaṃ pucchi, taṃ therova kathesi, aññe na jāniṃsu.

Manussā ‘‘ko nāma esa thero satthārā saddhiṃ kathesī’’ti pucchitvā ‘‘dhammasenāpati sāriputtatthero nāmā’’ti sutvā ‘‘aho mahāpañño’’ti vadiṃsu. Tato paṭṭhāya devamanussānaṃ antare therassa mahāpaññaguṇo pākaṭo jāto. Atha naṃ satthā –

‘‘Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā’’ti. (su. ni. 1044; cūḷani. ajitamāṇavapucchā 63; netti. 14) –

Buddhavisaye pañhaṃ pucchitvā ‘‘imassa nu kho sāriputta, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo’’ti āha. Thero pañhaṃ oloketvā ‘‘satthā maṃ sekhāsekhānaṃ bhikkhūnaṃ āgamanapaṭipadaṃ pucchatī’’ti pañhe nikkaṅkho hutvā ‘‘āgamanapaṭipadā nāma khandhādivasena bahūhi mukhehi sakkā kathetuṃ, kataṃ nu kho kathento satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmī’’ti ajjhāsaye kaṅkhi. Satthā ‘‘sāriputto pañhe nikkaṅkho, ajjhāsaye pana me kaṅkhati, mayā naye adinne kathetuṃ na sakkhissati, nayamassa dassāmī’’ti nayaṃ dadanto ‘‘bhūtamidaṃ sāriputta samanupassā’’ti āha. Evaṃ kirassa ahosi ‘‘sāriputto mama ajjhāsayaṃ gahetvā kathento khandhavasena kathessatī’’ti. Therassa saha nayadānena so pañho nayasatena nayasahassena upaṭṭhāsi. So satthārā dinnanaye ṭhatvā buddhavisaye pañhaṃ kathesi.

Satthā dvādasayojanikāya parisāya dhammaṃ desesi. Tiṃsa pāṇakoṭiyo amatapānaṃ piviṃsu. Satthā parisaṃ uyyojetvā cārikaṃ caranto anupubbena sāvatthiṃ gantvā punadivase sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto bhikkhūhi vatte dassite gandhakuṭiṃ pāvisi. Sāyanhasamaye bhikkhū therassa guṇakathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu ‘‘mahāpañño, āvuso, sāriputto puthupañño javanapañño tikkhapañño nibbedhikapañño dasabalena saṃkhittena pucchitapañhaṃ vitthārena kathesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi esa saṃkhittena bhāsitassa vitthārena atthaṃ kathesiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sarabhamigayoniyaṃ nibbattitvā araññe vasati. Rājā migavittako ahosi thāmasampanno, aññaṃ manussaṃ ‘‘manusso’’tipi na gaṇeti. So ekadivasaṃ migavaṃ gantvā amacce āha – ‘‘yassa passena migo palāyati, tena so daṇḍo dātabbo’’ti. Te cintayiṃsu ‘‘kadāci vemajjhe ṭhitamigaṃ vijjhanti, kadāci uṭṭhitaṃ, kadāci palāyantampi, ajja pana yena kenaci upāyena rañño ṭhitaṭṭhānaññeva āropessāmā’’ti. Cintetvā ca pana katikaṃ katvā rañño dhuramaggaṃ adaṃsu. Te mahantaṃ gumbaṃ parikkhipitvā muggarādīhi bhūmiṃ pothayiṃsu. Paṭhamameva sarabhamigo uṭṭhāya tikkhattuṃ gubbhaṃ anuparigantvā palāyanokāsaṃ olokento sesadisāsu manusse bāhāya bāhaṃ dhanunā dhanuṃ āhacca nirantare ṭhite disvā rañño ṭhitaṭṭhāneyeva okāsaṃ addasa. So ummīlitesu akkhīsu vālukaṃ khipamāno viya rājānaṃ abhimukho agamāsi. Rājā taṃ lahusampattaṃ disvā saraṃ ukkhipitvā vijjhi. Sarabhamigā nāma saraṃ vañcetuṃ chekā honti, sare abhimukhaṃ āgacchante vegaṃ hāpetvā tiṭṭhanti, pacchato āgacchante vegena purato javanti, uparibhāgenāgacchante piṭṭhiṃ nāmenti, passenāgacchante thokaṃ apagacchanti, kucchiṃ sandhāyāgacchante parivattitvā patanti, sare atikkante vātacchinnavalāhakavegena palāyanti.

Sopi rājā tasmiṃ parivattitvā patite ‘‘sarabhamigo me viddho’’ti nādaṃ muñci. Sarabho uṭṭhāya vātavegena palāyi. Balamaṇḍalaṃ bhijjitvā ubhosu passesu ṭhitaamaccā sarabhaṃ palāyamānaṃ disvā ekato hutvā pucchiṃsu ‘‘migo kassa ṭhitaṭṭhānaṃ abhiruhī’’ti? ‘‘Rañño ṭhitaṭṭhāna’’nti . ‘‘Rājā ‘viddho me’ti vadati, konena viddho, nibbirajjho bho amhākaṃ rājā, bhūminena viddhā’’ti te nānappakārena raññā saddhiṃ keḷiṃ kariṃsu. Rājā cintesi ‘‘ime maṃ parihasanti, na mama pamāṇaṃ jānantī’’ti gāḷhaṃ nivāsetvā pattikova khaggaṃ ādāya ‘‘sarabhaṃ gaṇhissāmī’’ti vegena pakkhandi. Atha naṃ disvā tīṇi yojanāni anubandhi. Sarabho araññaṃ pāvisi, rājāpi pāvisi. Tattha sarabhamigassa gamanamagge saṭṭhihatthamatto mahāpūtipādanarakāvāṭo atthi, so tiṃsahatthamattaṃ udakena puṇṇo tiṇehi ca paṭicchanno. Sarabho udakagandhaṃ ghāyitvāva āvāṭabhāvaṃ ñatvā thokaṃ osakkitvā gato. Rājā pana ujukameva gacchanto tasmiṃ pati.

Sarabho tassa padasaddaṃ asuṇanto nivattitvā taṃ apassanto ‘‘narakāvāṭe patito bhavissatī’’ti ñatvā āgantvā olokento taṃ gambhīraudake apatiṭṭhaṃ kilamantaṃ disvā tena kataṃ aparādhaṃ hadaye akatvā sañjātakāruñño ‘‘mā mayi passanteva rājā nassatu, imamhā dukkhā naṃ mocessāmī’’ti āvāṭatīre ṭhito ‘‘mā bhāyi, mahārāja, mahantā dukkhā taṃ mocessāmī’’ti vatvā attano piyaputtaṃ uddharituṃ ussāhaṃ karonto viya tassuddharaṇatthāya silāya yoggaṃ katvāva ‘‘vijjhissāmī’’ti āgataṃ rājānaṃ saṭṭhihatthā narakā uddharitvā assāsetvā piṭṭhiṃ āropetvā araññā nīharitvā senāya avidūre otāretvā ovādamassa datvā pañcasu sīlesu patiṭṭhāpesi. Rājā mahāsattaṃ vinā vasituṃ asakkonto āha ‘‘sāmi sarabhamigarāja, mayā saddhiṃ bārāṇasiṃ ehi, dvādasayojanikāya te bārāṇasiyaṃ rajjaṃ dammi, taṃ kārehī’’ti. ‘‘Mahārāja, mayaṃ tiracchānagatā, na me rajjenattho, sace te mayi sineho atthi, mayā dinnāni sīlāni rakkhanto raṭṭhavāsinopi sīlaṃ rakkhāpehī’’ti taṃ ovaditvā araññameva pāvisi.

So assupuṇṇehi nettehi tassa guṇaṃ sarantova senaṃ pāpuṇitvā senaṅgaparivuto nagaraṃ gantvā ‘‘ito paṭṭhāya sakalanagaravāsino pañca sīlāni rakkhantū’’ti dhammabheriṃ carāpesi. Mahāsattena pana attano kataguṇaṃ kassaci akathetvā sāyanhe nānaggarasabhojanaṃ bhuñjitvā alaṅkatasayane sayitvā paccūsakāle mahāsattassa guṇaṃ saritvā uṭṭhāya sayanapiṭṭhe pallaṅkena nisīditvā pītipuṇṇena hadayena chahi gāthāhi udānesi –

134.

‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

135.

‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

136.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

137.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

138.

‘‘Dukkhūpanītopi naro sapañño, āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca, avitakkitā maccumupabbajanti.

139.

‘‘Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā’’ti.

Tattha āsīsetheva purisoti āsacchedakakammaṃ akatvā attano kammesu āsaṃ karotheva na ukkaṇṭheyya. Yathā icchinti ahañhi saṭṭhihatthā narakā uṭṭhānaṃ icchiṃ, somhi tatheva jāto, tato uṭṭhitoyevāti dīpeti. Ahitā hitā cāti dukkhaphassā ca sukhaphassā ca, ‘‘maraṇaphassā jīvitaphassā cā’’tipi attho, sattānañhi maraṇaphasso ahito jīvitaphasso hito, tesaṃ avitakkito acintitopi maraṇaphasso āgacchatīti dasseti. Acinti tampīti mayā ‘‘āvāṭe patissāmī’’ti na cintitaṃ, ‘‘sarabhaṃ māressāmī’’ti cintitaṃ, idāni pana me cintitaṃ naṭṭhaṃ, acintitameva jātaṃ. Bhogāti yasaparivārā. Ete cintāmayā na honti, tasmā ñāṇavatā vīriyameva kātabbaṃ. Vīriyavato hi acintitampi hotiyeva.

Tassevaṃ udānaṃ udānentasseva aruṇaṃ uṭṭhahi. Purohito ca pātova sukhaseyyapucchanatthaṃ āgantvā rājadvāre ṭhito tassa udānagītasaddaṃ sutvā cintesi ‘‘rājā hiyyo migavaṃ agamāsi, tattha sarabhamigaṃ viraddho bhavissati, tato amaccehi avahasiyamāno ‘māretvā naṃ āharissāmī’ti khattiyamānena taṃ anubandhanto saṭṭhihatthe narake patito bhavissati, dayālunā sarabharājena rañño dosaṃ acintetvā rājā uddharito bhavissati, tena maññe udānaṃ udānetī’’ti. Evaṃ brāhmaṇassa rañño paripuṇṇabyañjanaṃ udānaṃ sutvā sumajjite ādāse mukhaṃ olokentassa chāyā viya raññā ca sarabhena ca katakāraṇaṃ pākaṭaṃ ahosi. So nakhaggena dvāraṃ ākoṭesi. Rājā ‘‘ko eso’’ti pucchi. ‘‘Ahaṃ deva purohito’’ti. Athassa dvāraṃ vivaritvā ‘‘ito ehācariyā’’ti āha. So pavisitvā rājānaṃ jayāpetvā ekamantaṃ ṭhito ‘‘ahaṃ, mahārāja, tayā araññe katakāraṇaṃ jānāmi, tvaṃ ekaṃ sarabhamigaṃ anubandhanto narake patito, atha naṃ so sarabho silāya yoggaṃ katvā narakato uddhari, so tvaṃ tassa guṇaṃ anussaritvā udānaṃ udānesī’’ti vatvā dve gāthā abhāsi –

140.

‘‘Sarabhaṃ giriduggasmiṃ, yaṃ tvaṃ anusarī pure;

Alīnacittassa tuvaṃ, vikkantamanujīvasi.

141.

‘‘Yo taṃ viduggā narakā samuddhari, silāya yoggaṃ sarabho karitvā;

Dukkhūpanītaṃ maccumukhā pamocayi, alīnacittaṃ ta migaṃ vadesī’’ti.

Tattha anusarīti anubandhi. Vikkantanti uddharaṇatthāya kataparakkamaṃ. Anujīvasīti upajīvasi, tassānubhāvena tayā jīvitaṃ laddhanti attho. Samuddharīti uddhari. Ta migaṃ vadesīti taṃ suvaṇṇasarabhamigaṃ idha sirisayane nisinno vaṇṇesi.

Taṃ sutvā rājā ‘‘ayaṃ mayā saddhiṃ na migavaṃ gato, sabbaṃ pavattiṃ jānāti, kathaṃ nu kho jānāti, pucchissāmi na’’nti cintetvā navamaṃ gāthamāha –

142.

‘‘Kiṃ tvaṃ nu tattheva tadā ahosi, udāhu te koci naṃ etadakkhā;

Vivaṭacchaddo nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpa’’nti.

Tattha bhiṃsarūpanti kiṃ nu te ñāṇaṃ balavajātikaṃ, tenetaṃ jānāsīti.

Brāhmaṇo ‘‘nāhaṃ sabbaññubuddho, byañjanaṃ amakkhetvā tayā kathitagāthānaṃ pana mayhaṃ attho upaṭṭhātī’’ti dīpento dasamaṃ gāthamāha –

143.

‘‘Na cevahaṃ tattha tadā ahosiṃ, na cāpi me koci naṃ etadakkhā;

Gāthāpadānañca subhāsitānaṃ, atthaṃ tadānenti janinda dhīrā’’ti.

Tattha subhāsitānanti byañjanaṃ amakkhetvā suṭṭhu bhāsitānaṃ. Atthaṃ tadānentīti yo tesaṃ attho, taṃ ānenti upadhārentīti.

Rājā tassa tussitvā bahuṃ dhanaṃ adāsi. Tato paṭṭhāya dānādipuññābhirato ahosi, manussāpi puññābhiratā hutvā matamatā saggameva pūrayiṃsu. Athekadivasaṃ rājā ‘‘lakkhaṃ vijjhissāmī’’ti purohitamādāya uyyānaṃ gato. Tadā sakko devarājā bahū nave deve ca devakaññāyo ca disvā ‘‘kiṃ nu kho kāraṇa’’nti āvajjento sarabhamigena narakā uddharitvā rañño sīlesu patiṭṭhāpitabhāvaṃ ñatvā ‘‘rañño ānubhāvena mahājano puññāni karoti, tena devaloko paripūrati, idāni kho pana rājā lakkhaṃ vijjhituṃ uyyānaṃ gato, taṃ vīmaṃsitvā sīhanādaṃ nadāpetvā sarabhamigassa guṇaṃ kathāpetvā attano ca sakkabhāvaṃ jānāpetvā ākāse ṭhito dhammaṃ desetvā mettāya ceva pañcannaṃ sīlānañca guṇaṃ kathetvā āgamissāmī’’ti cintetvā uyyānaṃ agamāsi. Rājāpi ‘‘lakkhaṃ vijjhissāmī’’ti dhanuṃ āropetvā saraṃ sannayhi. Tasmiṃ khaṇe sakko rañño ca lakkhassa ca antare attano ānubhāvena sarabhaṃ dassesi. Rājā taṃ disvā saraṃ na muñci. Atha naṃ sakko purohitassa sarīre adhimuccitvā gāthaṃ abhāsi –

144.

‘‘Ādāya pattiṃ paraviriyaghātiṃ, cāpe saraṃ kiṃ vicikicchase tuvaṃ;

Nunno saro sarabhaṃ hantu khippaṃ, annañhi etaṃ varapañña rañño’’ti.

Tattha pattinti vājapattehi samannāgataṃ. Paraviriyaghātinti paresaṃ vīriyaghātakaṃ. Cāpe saranti etaṃ pattasahitaṃ saraṃ cāpe ādāya sannayhitvā idāni tvaṃ kiṃ vicikicchasi. Hantūti tayā vissaṭṭho hutvā esa saro khippaṃ imaṃ sarabhaṃ hanatu. Annañhi etanti varapañña, mahārāja, sarabho nāma rañño āhāro bhakkhoti attho.

Tato rājā gāthamāha –

145.

‘‘Addhā pajānāmi ahampi etaṃ, annaṃ migo brāhmaṇa khattiyassa;

Pubbe katañca apacāyamāno, tasmā migaṃ sarabhaṃ no hanāmī’’ti.

Tattha pubbe katañcāti brāhmaṇa, ahametaṃ ekaṃsena jānāmi yathā migo khattiyassa annaṃ, pubbe pana iminā mayhaṃ kataguṇaṃ pūjemi, tasmā taṃ na hanāmīti.

Tato sakko gāthādvayamāha –

146.

‘‘Neso migo mahārāja, asureso disampati;

Etaṃ hantvā manussinda, bhavassu amarādhipo.

147.

‘‘Sace ca rājā vicikicchase tuvaṃ, hantuṃ migaṃ sarabhaṃ sahāyakaṃ;

Saputtadāro naravīraseṭṭha, gantā tuvaṃ vetaraṇiṃ yamassā’’ti.

Tattha asuresoti asuro eso, asurajeṭṭhako sakko esoti adhippāyena vadati. Amarādhipoti tvaṃ etaṃ sakkaṃ māretvā sayaṃ sakko devarājā hohīti vadati. Vetaraṇiṃ yamassāti ‘‘sace etaṃ ‘sahāyo me’ti cintetvā na māressasi, saputtadāro yamassa vetaraṇinirayaṃ gato bhavissasī’’ti naṃ tāsesi.

Tato rājā dve gāthā abhāsi –

148.

‘‘Kāmaṃ ahaṃ jānapadā ca sabbe, puttā ca dārā ca sahāyasaṅghā;

Gacchemu taṃ vetaraṇiṃ yamassa, na tveva hañño mama pāṇado yo.

149.

‘‘Ayaṃ migo kicchagatassa mayhaṃ, ekassa kattā vivanasmi ghore;

Taṃ tādisaṃ pubbakiccaṃ saranto, jānaṃ mahābrahme kathaṃ haneyya’’nti.

Tattha mama pāṇado yoti brāhmaṇa, yo mama pāṇadado yena me piyaṃ jīvitaṃ dinnaṃ, narakaṃ pavisantena mayā so na tveva hañño na hanitabbo, avajjho esoti vadati. Ekassa kattā vivanasmi ghoreti dāruṇe araññe paviṭṭhassa sato ekassa asahāyakassa mama kattā kārako jīvitassa dāyako, svāhaṃ taṃ iminā kataṃ tādisaṃ pubbakiccaṃ sarantoyeva taṃ guṇaṃ jānantoyeva kathaṃ haneyyaṃ.

Atha sakko purohitassa sarīrato apagantvā sakkattabhāvaṃ māpetvā ākāse ṭhatvā rañño guṇaṃ pakāsento gāthādvayamāha –

150.

‘‘Mittābhirādhī cirameva jīva, rajjaṃ imaṃ dhammaguṇe pasāsa;

Nārīgaṇehi paricāriyanto, modassu raṭṭhe tidiveva vāsavo.

151.

‘‘Akkodhano niccapasannacitto, sabbātithī yācayogo bhavitvā;

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi ṭhāna’’nti.

Tattha mittābhirādhīti mitte ārādhento tosento tesu adubbhamāno. Sabbātithīti sabbe dhammikasamaṇabrāhmaṇe atithī pāhunakeyeva katvā pariharanto yācitabbayuttako hutvā. Aninditoti dānādīni puññāni karaṇena pamudito devalokena abhinandito hutvā saggaṭṭhānaṃ upehīti.

Evaṃ vatvā sakko ‘‘ahaṃ mahārājaṃ taṃ pariggaṇhituṃ āgato, tvaṃ attānaṃ pariggaṇhituṃ nādāsi, appamatto hohī’’ti taṃ ovaditvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi sāriputto saṃkhittena bhāsitassa vitthārena atthaṃ jānātiyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, purohito sāriputto, sarabhamigo pana ahameva ahosi’’nti.

Sarabhamigajātakavaṇṇanā dasamā.

Jātakuddānaṃ –

Amba phandana javana, nārada dūta kaliṅgā;

Akitti takkāriyaṃ ruru, sarabhaṃ dasa terase.

Terasakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app