3. Tikanipāto

1. Saṅkappavaggo

[251] 1. Saṅkapparāgajātakavaṇṇanā

Saṅkapparāgadhotenāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Sāvatthinagaravāsī kireko kulaputto sāsane uraṃ datvā pabbajitvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā uppannakāmarāgo anabhirato vicari. Tamenaṃ ācariyupajjhāyādayo disvā anabhiratikāraṇaṃ pucchitvā vibbhamitukāmabhāvamassa ñatvā ‘‘āvuso, satthā nāma kāmarāgādikilesapīḷitānaṃ kilese hāretvā saccāni pakāsetvā sotāpattiphalādīni deti, ehi taṃ satthu santikaṃ nessāmā’’ti ādāya agamaṃsu. Satthārā ca ‘‘kiṃ nu kho, bhikkhave, anicchamānakaññeva bhikkhuṃ gahetvā āgatatthā’’ti vutte tamatthaṃ ārocesuṃ. Satthā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhito’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kiṃkāraṇā’’ti pucchi. So tamatthaṃ ārocesi. Atha naṃ satthā ‘‘itthiyo nāmetā, bhikkhu, pubbe jhānabalena vikkhambhitakilesānaṃ visuddhasattānampi saṃkilesaṃ uppādesuṃ, tādisaṃ tucchapuggalaṃ kiṃkāraṇā na saṃkilesissanti, visuddhāpi sattā saṃkilissanti, uttamayasasamaṅginopi āyasakyaṃ pāpuṇanti, pageva aparisuddhā. Sinerukampanakavāto purāṇapaṇṇakasaṭaṃ kiṃ na kampessati, bodhitale nisīditvā abhisambujjhanakasattaṃ ayaṃ kileso āloḷesi, tādisaṃ kiṃ na āloḷessatī’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccāgantvā katadārapariggaho mātāpitūnaṃ accayena tesaṃ matakiccāni katvā hiraññolokanakammaṃ karonto ‘‘idaṃ dhanaṃ paññāyati, yehi panetaṃ sambhataṃ, te na paññāyantī’’ti āvajjento saṃvegappatto ahosi, sarīrā sedā mucciṃsu. So gharāvāse ciraṃ vasanto mahādānaṃ datvā kāme pahāya assumukhaṃ ñātisaṅghaṃ pariccajitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā ramaṇīye padese paṇṇasālaṃ māpetvā uñchācariyāya vanamūlaphalādīhi yāpento nacirasseva abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto ciraṃ vasitvā cintesi – ‘‘manussapathaṃ gantvā loṇambilaṃ upasevissāmi, evaṃ me sarīrañceva thiraṃ bhavissati, jaṅghavihāro ca kato bhavissati, ye ca mādisassa sīlasampannassa bhikkhaṃ vā dassanti, abhivādanādīni vā karissanti, te saggapuraṃ pūressantī’’ti.

So himavantā otaritvā anupubbena cārikaṃ caramāno bārāṇasiṃ patvā sūriyatthaṅgamanavelāya vasanaṭṭhānaṃ olokento rājuyyānaṃ disvā ‘‘idaṃ paṭisallānasāruppaṃ, ettha vasissāme’’ti uyyānaṃ pavisitvā aññatarasmiṃ rukkhamūle nisinno jhānasukhena rattiṃ khepetvā punadivase katasarīrapaṭijaggano pubbaṇhasamaye jaṭājinavakkalāni saṇṭhapetvā bhikkhābhājanaṃ ādāya santindriyo santamānaso iriyāpathasampanno yugamattadassano hutvā sabbākārasampannāya attano rūpasiriyā lokassa locanāni ākaḍḍhento nagaraṃ pavisitvā bhikkhāya caranto rañño nivesanadvāraṃ pāpuṇi. Rājā mahātale caṅkamanto vātapānantarena bodhisattaṃ disvā iriyāpathasmiññeva pasīditvā ‘‘sace santadhammo nāma atthi, imassa tena abbhantare bhavitabba’’nti cintetvā ‘‘gaccha, taṃ tāpasaṃ ānehī’’ti ekaṃ amaccaṃ āṇāpesi. So gantvā vanditvā bhikkhābhājanaṃ gahetvā ‘‘rājā, bhante, taṃ pakkosatī’’ti āha. Bodhisatto ‘‘mahāpuñña, amhe rājā na jānātī’’ti āha. ‘‘Tena hi, bhante, yāvāhaṃ āgacchāmi, tāva idheva hothā’’ti gantvā rañño ārocesi. Rājā ‘‘amhākaṃ kulūpakatāpaso natthi, gaccha, naṃ ānehī’’ti sayampi vātapānena hatthaṃ pasāretvā vandanto ‘‘ito etha, bhante’’ti āha. Bodhisatto amaccassa hatthe bhikkhābhājanaṃ datvā mahātalaṃ abhiruhi.

Atha naṃ rājā vanditvā rājapallaṅke nisīdāpetvā attano sampāditehi yāgukhajjakabhattehi parivisitvā katabhattakiccaṃ pañhaṃ pucchi. Pañhabyākaraṇena bhiyyosomattāya pasīditvā vanditvā ‘‘bhante, tumhe katthavāsikā , kuto āgatatthā’’ti pucchitvā ‘‘himavantavāsikā mayaṃ, mahārāja, himavantato āgatā’’ti vutte puna ‘‘kiṃkāraṇā’’ti pucchitvā ‘‘vassārattakāle, mahārāja, nibaddhavāso nāma laddhuṃ vaṭṭatī’’ti vutte ‘‘tena hi, bhante, rājuyyāne vasatha, tumhe ca catūhi paccayehi na kilamissatha, ahañca saggasaṃvattanikaṃ puññaṃ pāpuṇissāmī’’ti paṭiññaṃ gahetvā bhuttapātarāso bodhisattena saddhiṃ uyyānaṃ gantvā paṇṇasālaṃ kāretvā caṅkamaṃ māpetvā sesānipi rattiṭṭhānadivāṭṭhānādīni sampādetvā pabbajitaparikkhāre paṭiyādetvā ‘‘sukhena vasatha, bhante’’ti uyyānapālaṃ sampaṭicchāpesi. Bodhisatto tato paṭṭhāya dvādasa saṃvaccharāni tattheva vasi.

Athekadivasaṃ rañño paccanto kupito. So tassa vūpasamanatthāya gantukāmo deviṃ āmantetvā ‘‘bhadde, tayā nagare ohīyituṃ vaṭṭatī’’ti āha. ‘‘Kiṃ nissāya kathetha, devā’’ti. ‘‘Sīlavantaṃ tāpasaṃ, bhadde’’ti. ‘‘Deva, nāhaṃ tasmiṃ pamajjissāmi, amhākaṃ ayyassa paṭijagganaṃ mama bhāro, tumhe nirāsaṅkā gacchathā’’ti. Rājā nikkhamitvā gato, devīpi bodhisattaṃ tatheva sakkaccaṃ upaṭṭhāti. Bodhisatto pana rañño gatakāle nibaddhavelāyaṃ āgantvā attano rucitāya velāya rājanivesanaṃ gantvā bhattakiccaṃ karoti.

Athekadivasaṃ bodhisatte aticirāyante devī sabbaṃ khādanīyabhojanīyaṃ paṭiyādetvā nhatvā alaṅkaritvā nīcamañcakaṃ paññāpetvā bodhisattassa āgamanaṃ olokayamānā maṭṭhasāṭakaṃ sithilaṃ katvā nivāsetvā nipajji. Bodhisattopi velaṃ sallakkhetvā bhikkhābhājanaṃ ādāya ākāsenāgantvā mahāvātapānadvāraṃ pāpuṇi. Tassa vakkalasaddaṃ sutvā sahasā uṭṭhahamānāya deviyā sarīrā maṭṭhasāṭako bhassittha, bodhisatto visabhāgārammaṇaṃ disvā indriyāni bhinditvā subhavasena olokesi. Athassa jhānabalena sannisinnopi kileso karaṇḍake pakkhittaāsīviso viya phaṇaṃ katvā uṭṭhahi, khīrarukkhassa vāsiyā ākoṭitakālo viya ahosi. Kilesuppādanena saheva jhānaṅgāni parihāyiṃsu, indriyāni aparipuṇṇāni ahesuṃ, sayaṃ pakkhacchinnakāko viya ahosi. So pubbe viya nisīditvā bhattakiccaṃ kātuṃ nāsakkhi , nisīdāpiyamānopi na nisīdi. Athassa devī sabbaṃ khādanīyabhojanīyaṃ bhikkhābhājaneyeva pakkhipi. Yathā ca pubbe bhattakiccaṃ katvā sīhapañjarena nikkhamitvā ākāseneva gacchati, evaṃ taṃ divasaṃ gantuṃ nāsakkhi. Bhattaṃ pana gahetvā mahānisseṇiyā otaritvā uyyānaṃ agamāsi. Devīpi assa attani paṭibaddhacittataṃ aññāsi. So uyyānaṃ gantvā bhattaṃ abhuñjitvāva heṭṭhāmañcake nikkhipitvā ‘‘deviyā evarūpā hatthasobhā pādasobhā, evarūpaṃ kaṭipariyosānaṃ, evarūpaṃ ūrulakkhaṇa’’ntiādīni vippalapanto sattāhaṃ nipajji, bhattaṃ pūtikaṃ ahosi nīlamakkhikāparipuṇṇaṃ.

Atha rājā paccantaṃ vūpasametvā paccāgato alaṅkatapaṭiyattaṃ nagaraṃ padakkhiṇaṃ katvā rājanivesanaṃ agantvāva ‘‘bodhisattaṃ passissāmī’’ti uyyānaṃ gantvā uklāpaṃ assamapadaṃ disvā ‘‘pakkanto bhavissatī’’ti paṇṇasālāya dvāraṃ vivaritvā antopaviṭṭho taṃ nipannakaṃ disvā ‘‘kenaci aphāsukena bhavitabba’’nti pūtibhattaṃ chaḍḍāpetvā paṇṇasālaṃ paṭijaggāpetvā ‘‘bhante, kiṃ te aphāsuka’’nti pucchi. ‘‘Viddhosmi, mahārājā’’ti. Rājā ‘‘mama paccāmittehi mayi okāsaṃ alabhantehi ‘mamāyanaṭṭhānamassa dubbalaṃ karissāmā’ti āgantvā esa viddho bhavissati maññe’’ti sarīraṃ parivattetvā viddhaṭṭhānaṃ olokento viddhaṭṭhānaṃ adisvā ‘‘kattha viddhosi, bhante’’ti pucchi. Bodhisatto ‘‘nāhaṃ, mahārāja, aññena viddho, ahaṃ pana attanāva attānaṃ hadaye vijjhi’’nti vatvā uṭṭhāya nisīditvā imā gāthā avoca –

1.

‘‘Saṅkapparāgadhotena, vitakkanisitena ca;

Nālaṅkatena bhadrena, usukārākatena ca.

2.

‘‘Na kaṇṇāyatamuttena, nāpi morūpasevinā;

Tenamhi hadaye viddho, sabbaṅgaparidāhinā.

3.

‘‘Āvedhañca na passāmi, yato ruhiramassave;

Yāva ayoniso cittaṃ, sayaṃ me dukkhamābhata’’nti.

Tattha saṅkapparāgadhotenāti kāmavitakkasampayuttarāgadhotena. Vitakkanisitena cāti teneva rāgodakena vitakkapāsāṇe nisitena. Nālaṅkatena bhadrenāti neva alaṅkatena bhadrena, analaṅkatena bībhacchenāti attho. Usukārākatena cāti usukārehipi akatena. Na kaṇṇāyatamuttenāti yāva dakkhiṇakaṇṇacūḷakaṃ ākaḍḍhitvā amuttakena. Nāpi morūpasevināti morapattagijjhapattādīhi akatūpasevanena. Tenamhi hadaye viddhoti tena kilesakaṇḍenāhaṃ hadaye viddho amhi. Sabbaṅgaparidāhināti sabbāni aṅgāni paridahanasamatthena. Mahārāja, tena hi kilesakaṇḍena hadaye viddhakālato paṭṭhāya mama aggi padittāniva sabbāni aṅgāni ḍayhantīti dasseti.

Āvedhañca na passāmīti viddhaṭṭhāne vaṇañca na passāmi. Yato ruhiramassaveti yato me āvedhato lohitaṃ pagghareyya, taṃ na passāmīti attho. Yāva ayoniso cittanti ettha yāvāti daḷhatthe nipāto, ativiya daḷhaṃ katvā ayoniso cittaṃ vaḍḍhitanti attho. Sayaṃ me dukkhamābhatanti attanāva mayā attano dukkhaṃ ānītanti.

Evaṃ bodhisatto imāhi tīhi gāthāhi rañño dhammaṃ desetvā rājānaṃ paṇṇasālato bahi katvā kasiṇaparikammaṃ katvā naṭṭhaṃ jhānaṃ uppādetvā paṇṇasālāya nikkhamitvā ākāse nisinno rājānaṃ ovaditvā ‘‘mahārāja, ahaṃ himavantameva gamissāmī’’ti vatvā ‘‘na sakkā, bhante, gantu’’nti vuccamānopi ‘‘mahārāja, mayā idha vasantena evarūpo vippakāro patto, idāni na sakkā idha vasitu’’nti rañño yācantasseva ākāse uppatitvā himavantaṃ gantvā tattha yāvatāyukaṃ ṭhatvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. Keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. ‘‘Tadā rājā ānando ahosi, tāpaso pana ahameva ahosi’’nti.

Saṅkapparāgajātakavaṇṇanā paṭhamā.

[252] 2. Tilamuṭṭhijātakavaṇṇanā

Ajjāpime taṃ manasīti idaṃ satthā jetavane viharanto aññataraṃ kodhanaṃ bhikkhuṃ ārabbha kathesi. Aññataro kira, bhikkhu, kodhano ahosi upāyāsabahulo, appampi vutto samāno kuppi abhisajji, kopañca dosañca appaccayañca pātvākāsi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko nāma bhikkhu kodhano upāyāsabahulo uddhane pakkhittaloṇaṃ viya taṭataṭāyanto vicarati, evarūpe nikkodhane buddhasāsane pabbajito samāno kodhamattampi niggaṇhituṃ na sakkotī’’ti. Satthā tesaṃ kathaṃ sutvā ekaṃ bhikkhuṃ pesetvā taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, bhikkhu, kodhano’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi ayaṃ kodhano ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa putto brahmadattakumāro nāma ahosi. Porāṇakarājāno ca attano putte ‘‘evaṃ ete nihatamānadappā sītuṇhakkhamā lokacārittaññū ca bhavissantī’’ti attano nagare disāpāmokkhaācariye vijjamānepi sippuggahaṇatthāya dūre tiroraṭṭhaṃ pesenti, tasmā sopi rājā soḷasavassuddesikaṃ puttaṃ pakkosāpetvā ekapaṭalikaupāhanā ca paṇṇacchattañca kahāpaṇasahassañca datvā ‘‘tāta, takkasilaṃ gantvā sippaṃ uggaṇhā’’ti pesesi. So ‘‘sādhū’’ti mātāpitaro vanditvā nikkhamitvā anupubbena takkasilaṃ patvā ācariyassa gehaṃ pucchitvā ācariye māṇavakānaṃ sippaṃ vācetvā uṭṭhāya gharadvāre caṅkamante gehaṃ gantvā yasmiṃ ṭhāne ṭhito ācariyaṃ addasa, tattheva upāhanā omuñcitvā chattañca apanetvā ācariyaṃ vanditvā aṭṭhāsi. So tassa kilantabhāvaṃ ñatvā āgantukasaṅgahaṃ kāresi. Kumāro bhuttabhojano thokaṃ vissamitvā ācariyaṃ upasaṅkamitvā vanditvā aṭṭhāsi, ‘‘kuto āgatosi, tātā’’ti ca vutte ‘‘bārāṇasito’’ti āha. ‘‘Kassa puttosī’’ti? ‘‘Bārāṇasirañño’’ti. ‘‘Kenatthenāgatosī’’ti? ‘‘Sippaṃ uggaṇhatthāyā’’ti. ‘‘Kiṃ te ācariyabhāgo ābhato, udāhu dhammantevāsiko hotukāmosī’’ti? So ‘‘ācariyabhāgo me ābhato’’ti vatvā ācariyassa pādamūle sahassatthavikaṃ ṭhapetvā vandi.

Dhammantevāsikā divā ācariyassa kammaṃ katvā rattiṃ sippaṃ uggaṇhanti, ācariyabhāgadāyakā gehe jeṭṭhaputtā viya hutvā sippameva uggaṇhanti. Tasmā sopi ācariyo sallahukena subhanakkhattena kumārassa sippaṃ paṭṭhapesi. Kumāropi sippaṃ uggaṇhanto ekadivasaṃ ācariyena saddhiṃ nhāyituṃ agamāsi. Athekā mahallikā itthī tilāni sete katvā pattharitvā rakkhamānā nisīdi. Kumāro setatile disvā khāditukāmo hutvā ekaṃ tilamuṭṭhiṃ gahetvā khādi, mahallikā ‘‘taṇhāluko eso’’ti kiñci avatvā tuṇhī ahosi. So punadivasepi tāya velāya tatheva akāsi, sāpi naṃ na kiñci āha. Itaro tatiyadivasepi tathevākāsi, tadā mahallikā ‘‘disāpāmokkho ācariyo attano antevāsikehi maṃ vilumpāpetī’’ti bāhā paggayha kandi. Ācariyo nivattitvā ‘‘kiṃ etaṃ , ammā’’ti pucchi. ‘‘Sāmi, antevāsiko te mayā katānaṃ setatilānaṃ ajjekaṃ muṭṭhiṃ khādi, hiyyo ekaṃ, pare ekaṃ, nanu evaṃ khādanto mama santakaṃ sabbaṃ nāsessatī’’ti. ‘‘Amma, mā rodi, mūlaṃ te dāpessāmī’’ti. ‘‘Na me, sāmi, mūlenattho, yathā panesa kumāro puna evaṃ na karoti, tathā taṃ sikkhāpehī’’ti. Ācariyo ‘‘tena hi passa, ammā’’ti dvīhi māṇavehi taṃ kumāraṃ dvīsu hatthesu gāhāpetvā veḷupesikaṃ gahetvā ‘‘puna evarūpaṃ mā akāsī’’ti tikkhattuṃ piṭṭhiyaṃ pahari. Kumāro ācariyassa kujjhitvā rattāni akkhīni katvā pādapiṭṭhito yāva kesamatthakā olokesi. Sopissa kujjhitvā olokitabhāvaṃ aññāsi. Kumāro sippaṃ niṭṭhāpetvā ‘‘anuyogaṃ datvā mārāpetabbo esa mayā’’ti tena katadosaṃ hadaye ṭhapetvā gamanakāle ācariyaṃ vanditvā ‘‘yadāhaṃ, ācariya, bārāṇasirajjaṃ patvā tumhākaṃ santikaṃ pesessāmi, tadā tumhe āgaccheyyāthā’’ti sasineho viya paṭiññaṃ gahetvā pakkāmi.

So bārāṇasiṃ patvā mātāpitaro vanditvā sippaṃ dassesi. Rājā ‘‘jīvamānena me putto diṭṭho, jīvamānovassa rajjasiriṃ passāmī’’ti puttaṃ rajje patiṭṭhāpesi. So rajjasiriṃ anubhavamāno ācariyena katadosaṃ saritvā uppannakodho ‘‘mārāpessāmi na’’nti pakkosanatthāya ācariyassa dūtaṃ pāhesi. Ācariyo ‘‘taruṇakāle naṃ saññāpetuṃ na sakkhissāmī’’ti agantvā tassa rañño majjhimavayakāle ‘‘idāni naṃ saññāpetuṃ sakkhissāmī’’ti gantvā rājadvāre ṭhatvā ‘‘takkasilācariyo āgato’’ti ārocāpesi. Rājā tuṭṭho brāhmaṇaṃ pakkosāpetvā taṃ attano santikaṃ āgataṃ disvāva kodhaṃ uppādetvā rattāni akkhīni katvā amacce āmantetvā ‘‘bho, ajjāpi me ācariyena pahaṭaṭṭhānaṃ rujjati, ācariyo nalāṭena maccuṃ ādāya ‘marissāmī’ti āgato, ajjassa jīvitaṃ natthī’’ti vatvā purimā dve gāthā avoca –

4.

‘‘Ajjāpi me taṃ manasi, yaṃ maṃ tvaṃ tilamuṭṭhiyā;

Bāhāya maṃ gahetvāna, laṭṭhiyā anutāḷayi.

5.

‘‘Nanu jīvite na ramasi, yenāsi brāhmaṇāgato;

Yaṃ maṃ bāhā gahetvāna, tikkhattuṃ anutāḷayī’’ti.

Tattha yaṃ maṃ bāhāya manti dvīsu padesu upayogavacanaṃ anutāḷanagahaṇāpekkhaṃ. Yaṃ maṃ tvaṃ tilamuṭṭhiyā kāraṇā anutāḷayi, anutāḷento ca maṃ bāhāya gahetvā anutāḷayi, taṃ anutāḷanaṃ ajjāpi me manasīti ayañhettha attho. Nanu jīvite na ramasīti maññe tvaṃ attano jīvitamhi nābhiramasi. Yenāsi brāhmaṇāgatoti yasmā brāhmaṇa idha mama santikaṃ āgatosi. Yaṃ maṃ bāhā gahetvānāti yaṃ mama bāhā gahetvā, yaṃ maṃ bāhāya gahetvātipi attho. Tikkhattuṃ anutāḷayīti tayo vāre veḷulaṭṭhiyā tāḷesi, ajja dāni tassa phalaṃ vindāhīti naṃ maraṇena santajjento evamāha.

Taṃ sutvā ācariyo tatiyaṃ gāthamāha –

6.

‘‘Ariyo anariyaṃ kubbantaṃ, yo daṇḍena nisedhati;

Sāsanaṃ taṃ na taṃ veraṃ, iti naṃ paṇḍitā vidū’’ti.

Tattha ariyoti sundarādhivacanametaṃ. So pana ariyo catubbidho hoti ācāraariyo dassanaariyo liṅgaariyo paṭivedhaariyoti. Tattha manusso vā hotu tiracchāno vā, ariyācāre ṭhito ācāraariyo nāma. Vuttampi cetaṃ –

‘‘Ariyavattasi vakkaṅga, yo piṇḍamapacāyati;

Cajāmi te taṃ bhattāraṃ, gacchathūbho yathāsukha’’nti. (jā. 2.21.106);

Rūpena pana iriyāpathena ca pāsādikena dassanīyena samannāgato dassanaariyo nāma. Vuttampi cetaṃ –

‘‘Ariyāvakāsosi pasannanetto, maññe bhavaṃ pabbajito kulamhā;

Kathaṃ nu cittāni pahāya bhoge, pabbaji nikkhamma gharā sapaññā’’ti. (jā. 2.17.143);

Nivāsanapārupanaliṅgaggahaṇena pana samaṇasadiso hutvā vicaranto dussīlopi liṅgaariyo nāma. Yaṃ sandhāya vuttaṃ –

‘‘Chadanaṃ katvāna subbatānaṃ, pakkhandī kuladūsako pagabbho;

Māyāvī asaññato palāpo, patirūpena caraṃ sa maggadūsī’’ti.

Buddhādayo pana paṭivedhaariyā nāma. Tena vuttaṃ – ‘‘ariyā vuccanti buddhā ca paccekabuddhā ca buddhasāvakā cā’’ti. Tesu idha ācāraariyova adhippeto.

Anariyanti dussīlaṃ pāpadhammaṃ. Kubbantanti pāṇātipātādikaṃ pañcavidhadussīlyakammaṃ karontaṃ, ekameva vā etaṃ atthapadaṃ, anariyaṃ hīnaṃ lāmakaṃ pañcaverabhayakammaṃ karontaṃ puggalaṃ. Yoti khattiyādīsu yo koci. Daṇḍenāti yena kenaci paharaṇakena. Nisedhatīti ‘‘mā puna evarūpaṃ karī’’ti paharanto nivāreti. Sāsanaṃ taṃ na taṃ veranti taṃ, mahārāja, akattabbaṃ karonte puttadhītaro vā antevāsike vā evaṃ paharitvā nisedhanaṃ nāma imasmiṃ loke sāsanaṃ anusiṭṭhi ovādo, na veraṃ. Iti naṃ paṇḍitāvidūti evametaṃ paṇḍitā jānanti. Tasmā, mahārāja, tvampi evaṃ jāna, na evarūpe ṭhāne veraṃ kātuṃ arahasi. Sace hi tvaṃ, mahārāja, mayā evaṃ sikkhāpito nābhavissa, atha gacchante kāle pūvasakkhaliādīni ceva phalāphalādīni ca haranto corakammesu paluddho anupubbena sandhicchedanapanthadūhanagāmaghātakādīni katvā ‘‘rājāparādhiko coro’’ti sahoḍḍhaṃ gahetvā rañño dassito ‘‘gacchathassa dosānurūpaṃ daṇḍaṃ upanethā’’ti daṇḍabhayaṃ pāpuṇissa, kuto te evarūpā sampatti abhavissa, nanu maṃ nissāya idaṃ issariyaṃ tayā laddhanti evaṃ ācariyo rājānaṃ saññāpesi . Parivāretvā ṭhitā amaccāpissa kathaṃ sutvā ‘‘saccaṃ, deva, idaṃ issariyaṃ tumhākaṃ ācariyasseva santaka’’nti āhaṃsu.

Tasmiṃ khaṇe rājā ācariyassa guṇaṃ sallakkhetvā ‘‘sabbissariyaṃ te, ācariya, dammi, rajjaṃ paṭicchā’’ti āha. Ācariyo ‘‘na me, mahārāja, rajjenattho’’ti paṭikkhipi. Rājā takkasilaṃ pesetvā ācariyassa puttadāraṃ āharāpetvā mahantaṃ issariyaṃ datvā tameva purohitaṃ katvā pituṭṭhāne ṭhapetvā tassovāde ṭhito dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi, bahū janā sotāpannasakadāgāmianāgāmino ahesuṃ. ‘‘Tadā rājā kodhano bhikkhu ahosi, ācariyo pana ahameva ahosi’’nti.

Tilamuṭṭhijātakavaṇṇanā dutiyā.

[253] 3. Maṇikaṇṭhajātakavaṇṇanā

Mamannapānanti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ (pārā. 342) ārabbha kathesi. Āḷavakā hi bhikkhū saññācikāya kuṭiyo kārayamānā yācanabahulā viññattibahulā vihariṃsu ‘‘purisaṃ detha, purisatthakaraṃ dethā’’tiādīni vadantā. Manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā ubbijjiṃsupi uttasiṃsupi palāyiṃsupi. Athāyasmā mahākassapo āḷaviṃ upasaṅkamitvā piṇḍāya pāvisi, manussā therampi disvā tatheva paṭipajjiṃsu. So pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantetvā ‘‘pubbāyaṃ, āvuso, āḷavī sulabhapiṇḍā, idāni kasmā dullabhapiṇḍā jātā’’ti pucchitvā taṃ kāraṇaṃ sutvā bhagavati āḷaviṃ āgantvā aggāḷavacetiye viharante bhagavantaṃ upasaṅkamitvā etamatthaṃ ārocesi. Satthā etasmiṃ kāraṇe bhikkhusaṅghaṃ sannipātāpetvā āḷavake bhikkhū paṭipucchi – ‘‘saccaṃ kira tumhe, bhikkhave, saññācikāya kuṭiyo kārethā’’ti. ‘‘Saccaṃ, bhante’’ti vutte te bhikkhū garahitvā ‘‘bhikkhave, yācanā nāmesā sattaratanaparipuṇṇe nāgabhavane vasantānaṃ nāgānampi amanāpā, pageva manussānaṃ, yesaṃ ekaṃ kahāpaṇakaṃ uppādentānaṃ pāsāṇato maṃsaṃ uppāṭanakālo viya hotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhave brāhmaṇakule nibbatti. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle aññopi puññavā satto tassa mātu kucchismiṃ nibbatti. Te ubhopi bhātaro vayappattā mātāpitūnaṃ kālakiriyāya saṃviggahadayā isipabbajjaṃ pabbajitvā gaṅgātīre paṇṇasālaṃ māpetvā vasiṃsu. Tesu jeṭṭhassa uparigaṅgāya paṇṇasālā ahosi, kaniṭṭhassa adhogaṅgāya. Athekadivasaṃ maṇikaṇṭho nāma nāgarājā nāgabhavanā nikkhamitvā gaṅgātīre māṇavakavesena vicaranto kaniṭṭhassa assamaṃ gantvā vanditvā ekamantaṃ nisīdi, te aññamaññaṃ sammodanīyakathaṃ kathetvā vissāsikā ahesuṃ, vinā vattituṃ nāsakkhiṃsu. Maṇikaṇṭho abhiṇhaṃ kaniṭṭhatāpasassa santikaṃ āgantvā kathāsallāpena nisīditvā gamanakāle tāpase sinehena attabhāvaṃ vijahitvā bhogehi tāpasaṃ parikkhipanto parissajitvā uparimuddhani mahantaṃ phaṇaṃ dhāretvā thokaṃ vasitvā taṃ sinehaṃ vinodetvā sarīraṃ viniveṭhetvā tāpasaṃ vanditvā sakaṭṭhānameva gacchati. Tāpaso tassa bhayena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

So ekadivasaṃ bhātu santikaṃ agamāsi. Atha naṃ so pucchi – ‘‘kissa, tvaṃ bho, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’’ti. So tassa taṃ pavattiṃ ārocetvā ‘‘kiṃ pana, tvaṃ bho, tassa nāgarājassa āgamanaṃ icchasi, na icchasī’’ti puṭṭho ‘‘na icchāmī’’ti vatvā ‘‘so pana nāgarājā tava santikaṃ āgacchanto kiṃ piḷandhanaṃ piḷandhitvā āgacchatī’’ti vutte ‘‘maṇiratana’’nti āha. Tena hi tvaṃ tasmiṃ nāgarāje tava santikaṃ āgantvā anisinneyeva ‘‘maṇiṃ me dehī’’ti yāca, evaṃ so nāgo taṃ bhogehi aparikkhipitvāva gamissati. Punadivase assamapadadvāre ṭhatvā āgacchantameva naṃ yāceyyāsi, tatiyadivase gaṅgātīre ṭhatvā udakā ummujjantameva naṃ yāceyyāsi, evaṃ so tava santikaṃ puna na āgamissatīti.

Tāpaso ‘‘sādhū’’ti paṭissuṇitvā attano paṇṇasālaṃ gantvā punadivase nāgarājānaṃ āgantvā ṭhitamattameva ‘‘etaṃ attano piḷandhanamaṇiṃ me dehī’’ti yāci, so anisīditvāva palāyi. Atha naṃ dutiyadivase assamapadadvāre ṭhatvā āgacchantameva ‘‘hiyyo me maṇiratanaṃ nādāsi, ajja dānaṃ laddhuṃ vaṭṭatī’’ti āha. Nāgo assamapadaṃ apavisitvāva palāyi. Tatiyadivase udakato ummujjantameva naṃ ‘‘ajja me tatiyo divaso yācantassa, dehi dāni me etaṃ maṇiratana’’nti āha. Nāgarājā udake ṭhatvāva tāpasaṃ paṭikkhipanto dve gāthā āha –

7.

‘‘Mamannapānaṃ vipulaṃ uḷāraṃ, uppajjatīmassa maṇissa hetu;

Taṃ te na dassaṃ atiyācakosi, na cāpi te assamamāgamissaṃ.

8.

‘‘Susū yathā sakkharadhotapāṇī, tāsesimaṃ selaṃ yācamāno;

Taṃ te na dassaṃ atiyācakosi, na cāpi te assamamāgamissa’’nti.

Tattha mamannapānanti mama yāgubhattādidibbabhojanaṃ aṭṭhapānakabhedañca dibbapānaṃ. Vipulanti bahu. Uḷāranti seṭṭhaṃ paṇītaṃ. Taṃ teti taṃ maṇiṃ tuyhaṃ. Atiyācakosīti kālañca pamāṇañca atikkamitvā ajja tīṇi divasāni mayhaṃ piyaṃ manāpaṃ maṇiratanaṃ yācamāno atikkamma yācakosi. Na cāpi teti na kevalaṃ na dassaṃ, assamampi te nāgamissaṃ. Susū yathāti yathā nāma yuvā taruṇamanusso. Sakkharadhotapāṇīti sakkharāya dhotapāṇi, telena pāsāṇe dhotaasihattho. Tāsesimaṃ selaṃ yācamānoti imaṃ maṇiṃ yācanto tvaṃ kañcanatharukhaggaṃ abbāhitvā ‘‘sīsaṃ te chindāmī’’ti vadanto taruṇapuriso viya maṃ tāsesi.

Evaṃ vatvā so nāgarājā udake nimujjitvā attano nāgabhavanameva gantvā na paccāgañchi. Atha so tāpaso tassa dassanīyassa nāgarājassa adassanena bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Atha jeṭṭhatāpaso ‘‘kaniṭṭhassa pavattiṃ jānissāmī’’ti tassa santikaṃ āgantvā taṃ bhiyyosomattāya paṇḍuroginaṃ disvā ‘‘kiṃ nu kho, bho, tvaṃ bhiyyosomattāya paṇḍurogī jāto’’ti vatvā ‘‘tassa dassanīyassa nāgarājassa adassanenā’’ti sutvā ‘‘ayaṃ tāpaso nāgarājānaṃ vinā vattituṃ na sakkotī’’ti sallakkhetvā tatiyaṃ gāthamāha –

9.

‘‘Na taṃ yāce yassa piyaṃ jigīse, desso hoti atiyācanāya;

Nāgo maṇiṃ yācito brāhmaṇena, adassanaṃyeva tadajjhagamā’’ti.

Tattha na taṃ yāceti taṃ bhaṇḍaṃ na yāceyya. Yassa piyaṃ jigīseti yaṃ bhaṇḍaṃ assa puggalassa piyanti jāneyya. Desso hotīti appiyo hoti. Atiyācanāyāti pamāṇaṃ atikkamitvā varabhaṇḍaṃ yācanto tāya atiyācanāya. Adassanaṃyeva tadajjhagamāti tato paṭṭhāya adassanameva gatoti.

Evaṃ pana taṃ vatvā ‘‘ito dāni paṭṭhāya mā socī’’ti samassāsetvā jeṭṭhabhātā attano assamameva gato. Athāparabhāge te dvepi bhātaro abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇā ahesuṃ.

Satthā ‘‘evaṃ, bhikkhave, sattaratanaparipuṇṇe nāgabhavane vasantānaṃ nāgānampi yācanā nāma amanāpā, kimaṅgaṃ pana manussāna’’nti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kaniṭṭho ānando ahosi, jeṭṭho pana ahameva ahosi’’nti.

Maṇikaṇṭhajātakavaṇṇanā tatiyā.

[254] 4. Kuṇḍakakucchisindhavajātakavaṇṇanā

Bhutvā tiṇaparighāsanti idaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi. Ekasmiñhi samaye sammāsambuddhe sāvatthiyaṃ vassaṃ vasitvā cārikaṃ caritvā puna paccāgate manussā ‘‘āgantukasakkāraṃ karissāmā’’ti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dadanti. Vihāre ekaṃ dhammaghosakabhikkhuṃ ṭhapesuṃ, so ye ye āgantvā yattake bhikkhū icchanti, tesaṃ tesaṃ bhikkhū vicāretvā deti.

Athekā duggatamahallikā itthī ekameva paṭivīsaṃ sajjetvā tesaṃ tesaṃ manussānaṃ bhikkhūsu vicāretvā dinnesu ussūre dhammaghosakassa santikaṃ āgantvā ‘‘mayhaṃ ekaṃ bhikkhuṃ dethā’’ti āha. So ‘‘mayā sabbe bhikkhū vicāretvā dinnā, sāriputtatthero pana vihāreyeva, tvaṃ tassa bhikkhaṃ dehī’’ti āha. Sā ‘‘sādhū’’ti tuṭṭhacittā jetavanadvārakoṭṭhake ṭhatvā therassa āgatakāle vanditvā hatthato pattaṃ gahetvā gharaṃ netvā nisīdāpesi. ‘‘Ekāya kira mahallikāya dhammasenāpati attano ghare nisīdāpito’’ti bahūni saddhāni kulāni assosuṃ. Tesu rājā passenadī kosalo taṃ pavattiṃ sutvā tassā sāṭakena ceva sahassatthavikāya ca saddhiṃ bhattabhājanāni pahiṇi ‘‘mayhaṃ ayyaṃ parivisamānā imaṃ sāṭakaṃ nivāsetvā ime kahāpaṇe vaḷañjetvā theraṃ parivisatū’’ti. Yathā ca rājā, evaṃ anāthapiṇḍiko cūḷaanāthapiṇḍiko visākhā ca mahāupāsikā pahiṇi. Aññānipi pana kulāni ekasatadvisatādivasena attano attano balānurūpena kahāpaṇe pahiṇiṃsu. Evaṃ ekāheneva sā mahallikā satasahassamattaṃ labhi. Thero pana tāya dinnayāgumeva pivitvā tāya katakhajjakameva pakkabhattameva ca paribhuñjitvā anumodanaṃ katvā taṃ mahallikaṃ sotāpattiphale patiṭṭhāpetvā vihārameva agamāsi.

Dhammasabhāyaṃ bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, dhammasenāpati mahallikagahapatāniṃ duggatabhāvato mocesi, patiṭṭhā ahosi. Tāya dinnamāhāraṃ ajigucchanto paribhuñjī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, sāriputto idāneva etissā mahallikāya avassayo jāto, na ca idāneva tāya dinnaṃ āhāraṃ ajigucchanto paribhuñjati, pubbepi paribhuñjiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto uttarāpathe assavāṇijakule nibbatti. Uttarāpathajanapadato pañcasatā assavāṇijā asse bārāṇasiṃ ānetvā vikkiṇanti. Aññataropi assavāṇijo pañcaassasatāni ādāya bārāṇasimaggaṃ paṭipajji. Antarāmagge ca bārāṇasito avidūre eko nigamagāmo atthi, tattha pubbe mahāvibhavo seṭṭhi ahosi. Tassa mahantaṃ nivesanaṃ, taṃ pana kulaṃ anukkamena parikkhayaṃ gataṃ, ekāva mahallikā avasiṭṭhā, sā tasmiṃ nivesane vasati. Atha so assavāṇijo taṃ nigamagāmaṃ patvā ‘‘vetanaṃ dassāmī’’ti tassā nivesane nivāsaṃ gaṇhitvā asse ekamante ṭhapesi. Taṃdivasamevassa ekissā ājānīyāvaḷavāya gabbhavuṭṭhānaṃ ahosi. So dve tayo divase vasitvā asse balaṃ gāhāpetvā ‘‘rājānaṃ passissāmī’’ti asse ādāya pāyāsi. Atha naṃ mahallikā ‘‘gehavetanaṃ dehī’’ti vatvā ‘‘sādhu, amma, demī’’ti vutte ‘‘tāta, vetanaṃ me dadamāno imampi assapotakaṃ vetanato khaṇḍetvā dehī’’ti āha. Vāṇijo tathā katvā pakkāmi. Sā tasmiṃ assapotake puttasinehaṃ paccupaṭṭhapetvā avassāvanajhāmakabhattavighāsatiṇāni datvā taṃ paṭijaggi.

Athāparabhāge bodhisatto pañca assasatāni ādāya āgacchanto tasmiṃ gehe nivāsaṃ gaṇhi. Kuṇḍakakhādakassa sindhavapotakassa ṭhitaṭṭhānato gandhaṃ ghāyitvā ekaassopi gehaṃ pavisituṃ nāsakkhi. Bodhisatto mahallikaṃ pucchi – ‘‘amma, kacci imasmiṃ gehe asso atthī’’ti . ‘‘Tāta, añño asso nāma natthi, ahaṃ pana puttaṃ katvā ekaṃ assapotakaṃ paṭijaggāmi, so ettha atthī’’ti. ‘‘Kahaṃ so, ammā’’ti? ‘‘Carituṃ gato, tātā’’ti. ‘‘Kāya velāya āgamissati, ammā’’ti? ‘‘Sāyanhe, tātā’’ti. Bodhisatto tassa āgamanaṃ paṭimānento asse bahi ṭhapetvāva nisīdi. Sindhavapotakopi vicaritvā kāleyeva āgami. Bodhisatto kuṇḍakakucchisindhavapotakaṃ disvā lakkhaṇāni samānetvā ‘‘ayaṃ sindhavo anaggho, mahallikāya mūlaṃ datvā gahetuṃ vaṭṭatī’’ti cintesi. Sindhavapotakopi gehaṃ pavisitvā attano vasanaṭṭhāneyeva ṭhito. Tasmiṃ khaṇe te assā gehaṃ pavisituṃ sakkhiṃsu.

Bodhisatto dvīhatīhaṃ vasitvā asse santappetvā gacchanto ‘‘amma, imaṃ assapotakaṃ mūlaṃ gahetvā mayhaṃ dehī’’ti āha. ‘‘Kiṃ vadesi, tāta, puttaṃ vikkiṇantā nāma atthī’’ti. ‘‘Amma, tvaṃ etaṃ kiṃ khādāpetvā paṭijaggasī’’ti? ‘‘Odanakañjikañca jhāmakabhattañca vighāsatiṇañca khādāpetvā kuṇḍakayāguñca pāyetvā paṭijaggāmi, tātā’’ti. ‘‘Amma, ahaṃ etaṃ labhitvā piṇḍarasabhojanaṃ bhojessāmi, ṭhitaṭṭhāne celavitānaṃ pasāretvā attharaṇapiṭṭhe ṭhapessāmī’’ti. ‘‘Tāta, evaṃ sante mama putto ca sukhaṃ anubhavatu, taṃ gahetvā gacchā’’ti. Atha bodhisatto tassa catunnaṃ pādānaṃ naṅguṭṭhassa mukhassa ca mūlaṃ ekekaṃ katvā cha sahassatthavikāyo ṭhapetvā mahallikaṃ navavatthaṃ nivāsāpetvā sindhavapotakassa purato ṭhapesi. So akkhīni ummīletvā mātaraṃ oloketvā assūni pavattesi. Sāpi tassa piṭṭhiṃ parimajjitvā āha – ‘‘mayā puttaposāvanikaṃ laddhaṃ, tvaṃ, tāta, gacchāhī’’ti, tadā so agamāsi.

Bodhisatto punadivase assapotakassa piṇḍarasabhojanaṃ sajjetvā ‘‘vīmaṃsissāmi tāva naṃ, jānāti nu kho attano balaṃ, udāhu na jānātī’’ti doṇiyaṃ kuṇḍakayāguṃ ākirāpetvā dāpesi. So ‘‘nāhaṃ imaṃ bhojanaṃ bhuñjissāmī’’ti taṃ yāguṃ pāyituṃ na icchi. Bodhisatto tassa vīmaṃsanavasena paṭhamaṃ gāthamāha –

10.

‘‘Bhutvā tiṇaparighāsaṃ, bhutvā ācāmakuṇḍakaṃ;

Etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasī’’ti.

Tattha bhutvā tiṇaparighāsanti tvaṃ pubbe mahallikāya dinnaṃ tesaṃ tesaṃ khāditāvasesaṃ vighāsatiṇasaṅkhātaṃ parighāsaṃ bhuñjitvā vaḍḍhito. Bhutvā ācāmakuṇḍakanti ettha ācāmo vuccati odanāvasesaṃ. Kuṇḍakanti kuṇḍakameva. Etañca bhuñjitvā vaḍḍhitosīti dīpeti. Etaṃ teti etaṃ tava pubbe bhojanaṃ āsi. Kasmā dāni na bhuñjasīti mayāpi te tameva dinnaṃ, tvaṃ taṃ kasmā idāni na bhuñjasīti.

Taṃ sutvā sindhavapotako itarā dve gāthā avoca –

11.

‘‘Yattha posaṃ na jānanti, jātiyā vinayena vā;

Bahu tattha mahābrahme, api ācāmakuṇḍakaṃ.

12.

‘‘Tvañca khomaṃ pajānāsi, yādisāyaṃ hayuttamo;

Jānanto jānamāgamma, na te bhakkhāmi kuṇḍaka’’nti.

Tattha yatthāti yasmiṃ ṭhāne. Posanti sattaṃ. Jātiyā vinayena vāti ‘‘jātisampanno vā eso, na vā, ācārayutto vā, na vā’’ti evaṃ na jānanti. Mahābrahmeti garukālapanena ālapanto āha. Yādisāyanti yādiso ayaṃ, attānaṃ sandhāya vadati. Jānanto jānamāgammāti ahaṃ attano balaṃ jānanto jānantameva taṃ āgamma paṭicca tava santike kuṇḍakaṃ kiṃ bhuñjissāmi. Na hi tvaṃ kuṇḍakaṃ bhojāpetukāmatāya cha sahassāni datvā maṃ gaṇhīti.

Taṃ sutvā bodhisatto ‘‘taṃ vīmaṃsanatthāya taṃ mayā kataṃ, mā kujjhī’’ti taṃ samassāsetvā subhojanaṃ bhojetvā ādāya rājaṅgaṇaṃ gantvā ekasmiṃ passe pañca assasatāni ṭhapetvā ekasmiṃ passe vicittasāṇiṃ parikkhipitvā heṭṭhā attharaṇaṃ pattharitvā upari celavitānaṃ bandhitvā sindhavapotakaṃ ṭhapesi.

Rājā āgantvā asse olokento ‘‘ayaṃ asso kasmā visuṃ ṭhapito’’ti pucchitvā ‘‘mahārāja , ayaṃ sindhavo ime asse visuṃ akato mocessatī’’ti sutvā ‘‘sobhano, bho, sindhavo’’ti pucchi. Bodhisatto ‘‘āma, mahārājā’’ti vatvā ‘‘tena hissa javaṃ passissāmī’’ti vutte taṃ assaṃ kappetvā abhiruhitvā ‘‘passa, mahārājā’’ti manusse ussāretvā rājaṅgaṇe assaṃ pāhesi. Sabbaṃ rājaṅgaṇaṃ nirantaraṃ assapantīhi parikkhittamivāhosi. Puna bodhisatto ‘‘passa, mahārāja, sindhavapotakassa vega’’nti vissajjesi, ekapurisopi naṃ na addasa. Puna ratthapaṭaṃ udare parikkhipitvā vissajjesi, rattapaṭameva passiṃsu. Atha naṃ antonagare ekissā uyyānapokkharaṇiyā udakapiṭṭhe vissajjesi, tatthassa udakapiṭṭhe dhāvato khuraggānipi na temiṃsu. Punavāraṃ paduminipattānaṃ upari dhāvanto ekapaṇṇampi na udake osīdāpesi. Evamassa javasampannaṃ dassetvā oruyha pāṇiṃ paharitvā hatthatalaṃ upanāmesi, asso upagantvā cattāro pāde ekato katvā hatthatale aṭṭhāsi. Atha mahāsatto rājānaṃ āha – ‘‘mahārāja, imassa assapotakassa sabbākārena vege dassiyamāne samuddapariyanto nappahotī’’ti. Rājā tussitvā mahāsattassa upaḍḍharajjaṃ adāsi. Sindhavapotakampi abhisiñcitvā maṅgalaassaṃ akāsi.

So rañño piyo ahosi manāpo, sakkāropissa mahā ahosi. Tassa hi vasanaṭṭhānaṃ rañño alaṅkatapaṭiyatto vāsagharagabbho viya ahosi, catujātigandhehi bhūmilepanaṃ akaṃsu, gandhadāmamālādāmāni osārayiṃsu, upari suvaṇṇatārakakhacitaṃ celavitānaṃ ahosi, samantato citrasāṇi parikkhittā ahosi, niccaṃ gandhatelapadīpā jhāyiṃsu, uccārapassāvaṭṭhānepissa suvaṇṇakaṭāhaṃ ṭhapayiṃsu, niccaṃ rājārahabhojanameva bhuñji. Tassa pana āgatakālato paṭṭhāya rañño sakalajambudīpe rajjaṃ hatthagatameva ahosi. Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannā sakadāgāmino anāgāmino arahanto ca ahesuṃ. ‘‘Tadā mahallikā ayameva mahallikā ahosi, sindhavo sāriputto, rājā ānando, assavāṇijjo pana ahameva ahosi’’nti.

Kuṇḍakakucchisindhavajātakavaṇṇanā catutthā.

[255] 5. Sukajātakavaṇṇanā

Yāvaso mattamaññāsīti idaṃ satthā jetavane viharanto ekaṃ atibahuṃ bhuñjitvā ajīraṇena kālakataṃ bhikkhuṃ ārabbha kathesi. Tasmiṃ kira evaṃ kālakate dhammasabhāyaṃ bhikkhū tassa aguṇakathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko nāma bhikkhu attano kucchippamāṇaṃ ajānitvā atibahuṃ bhuñjitvā jīrāpetuṃ asakkonto kālakato’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa atibhojanapaccayeneva mato’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese sukayoniyaṃ nibbattitvā anekānaṃ sukasahassānaṃ samuddānugate himavantapadese vasantānaṃ rājā ahosi. Tasseko putto ahosi, tasmiṃ balappatte bodhisatto dubbalacakkhuko ahosi. Sukānaṃ kira sīgho vego hoti, tena tesaṃ mahallakakāle paṭhamaṃ cakkhumeva dubbalaṃ hoti. Bodhisattassa putto mātāpitaro kulāvake ṭhapetvā gocaraṃ āharitvā posesi. So ekadivasaṃ gocarabhūmiṃ gantvā pabbatamatthake ṭhito samuddaṃ olokento ekaṃ dīpakaṃ passi. Tasmiṃ pana suvaṇṇavaṇṇaṃ madhuraphalaṃ ambavanaṃ atthi. So punadivase gocaravelāya uppatitvā tasmiṃ ambavane otaritvā ambarasaṃ pivitvā ambapakkaṃ ādāya āgantvā mātāpitūnaṃ adāsi. Bodhisatto taṃ khādanto rasaṃ sañjānitvā ‘‘tāta, nanu imaṃ asukadīpake ambapakka’’nti vatvā ‘‘āma, tātā’’ti vutte ‘‘tāta, etaṃ dīpakaṃ gacchantā nāma sukā dīghamāyuṃ pālentā nāma natthi, mā kho tvaṃ puna taṃ dīpakaṃ agamāsī’’ti āha. So tassa vacanaṃ aggahetvā agamāsiyeva.

Athekadivasaṃ bahuṃ ambarasaṃ pivitvā mātāpitūnaṃ atthāya ambapakkaṃ ādāya samuddamatthakenāgacchanto atidhātatāya kilantakāyo niddāyābhibhūto, so niddāyantopi āgacchateva, tuṇḍena panassa gahitaṃ ambapakkaṃ pati. So anukkamena āgamanavīthiṃ jahitvā osīdanto udakapiṭṭheneva āgacchanto udake pati. Atha naṃ eko maccho gahetvā khādi. Bodhisatto tasmiṃ āgamanavelāya anāgacchanteyeva ‘‘samudde patitvā mato bhavissatī’’ti aññāsi. Athassa mātāpitaropi āhāraṃ alabhamānā sussitvā mariṃsu.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

13.

‘‘Yāva so mattamaññāsi, bhojanasmiṃ vihaṅgamo;

Tāva addhānamāpādi, mātarañca aposayi.

14.

‘‘Yato ca kho bahutaraṃ, bhojanaṃ ajjhavāhari;

Tato tattheva saṃsīdi, amattaññū hi so ahu.

15.

‘‘Tasmā mattaññutā sādhu, bhojanasmiṃ agiddhatā;

Amattaññū hi sīdanti, mattaññū ca na sīdare’’ti.

Tattha yāva soti yāva so vihaṅgamo bhojane mattamaññāsi. Tāva addhānamāpādīti tatthakaṃ kālaṃ jīvitaaddhānaṃ āpādi, āyuṃ vindi. Mātarañcāti desanāsīsametaṃ, mātāpitaro ca aposayīti attho. Yato ca khoti yasmiñca kho kāle. Bhojanaṃ ajjhavāharīti ambarasaṃ ajjhohari. Tatoti tasmiṃ kāle. Tattheva saṃsīdīti tasmiṃ samuddeyeva osīdi nimujji, macchabhojanataṃ āpajji.

Tasmā mattaññutā sādhūti yasmā bhojane amattaññū suko samudde osīditvā mato, tasmā bhojanasmiṃ agiddhitāsaṅkhāto mattaññubhāvo sādhu, pamāṇajānanaṃ sundaranti attho. Atha vā ‘‘paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya na madāya…pe… phāsuvihāro cā’’ti.

‘‘Allaṃ sukkhañca bhuñjanto, na bāḷhaṃ suhito siyā;

Ūnudaro mitāhāro, sato bhikkhu paribbaje.

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno. (theragā. 982-983);

‘‘Manujassa sadā satīmato, mattaṃ jānato laddhabhojane;

Tanū tassa bhavanti vedanā, saṇikaṃ jīrati āyuṃ pālaya’’nti. (saṃ. ni. 1.124) –

Evaṃ vaṇṇitā mattaññutāpi sādhu.

‘‘Kantāre puttamaṃsaṃva, akkhassabbhañjanaṃ yathā;

Evaṃ āhari āharaṃ, yāpanatthamamucchito’’ti. (visuddhi. 1.19) –

Evaṃ vaṇṇitā agiddhitāpi sādhu. Pāḷiyaṃ pana ‘‘agiddhimā’’ti likhitaṃ, tato ayaṃ aṭṭhakathāpāṭhova sundarataro. Amattaññū hi sīdantīti bhojane pamāṇaṃ ajānantā hi rasataṇhāvasena pāpakammaṃ katvā catūsu apāyesu sīdanti. Mattaññū ca na sīdareti ye pana bhojane pamāṇaṃ jānanti, te diṭṭhadhammepi samparāyepi na sīdantīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannāpi sakadāgāminopi anāgāminopi arahantopi ahesuṃ. ‘‘Tadā sukarājaputto bhojane amattaññū bhikkhu ahosi, sukarājā pana ahameva ahosi’’nti.

Sukajātakavaṇṇanā pañcamā.

[256] 6. Jarūdapānajātakavaṇṇanā

Jarūdapānaṃ khaṇamānāti idaṃ satthā jetavane viharanto sāvatthivāsino vāṇije ārabbha kathesi. Te kira sāvatthiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā vohāratthāya gamanakāle tathāgataṃ nimantetvā saraṇāni gahetvā sīlesu patiṭṭhāya satthāraṃ vanditvā ‘‘mayaṃ, bhante, vohāratthāya dīghamaggaṃ gamissāma, bhaṇḍaṃ vissajjetvā siddhippattā sotthinā paccāgantvā pana tumhe vandissāmā’’ti vatvā maggaṃ paṭipajjiṃsu. Te kantāramagge purāṇaudapānaṃ disvā ‘‘imasmiṃ udapāne pānīyaṃ natthi, mayañca pipāsitā, khaṇissāma na’’nti khaṇantā paṭipāṭiyā bahuṃ ayaṃ…pe… veḷuriyaṃ labhiṃsu. Te teneva santuṭṭhā hutvā tesaṃ ratanānaṃ sakaṭāni pūretvā sotthinā sāvatthiṃ paccāgamiṃsu. Te ābhataṃ dhanaṃ paṭisāmetvā mayaṃ ‘‘siddhippattā bhattaṃ dassāmā’’ti tathāgataṃ nimantetvā dānaṃ datvā vanditvā ekamantaṃ nisinnā attano dhanassa laddhākāraṃ satthu ārocesuṃ. Satthā ‘‘tumhe kho upāsakā tena dhanena santuṭṭhā hutvā pamāṇaññutāya dhanañca jīvitañca alabhittha, porāṇakā pana asantuṭṭhā amattaññuno paṇḍitānaṃ vacanaṃ akatvā jīvikkhayaṃ pattā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ vāṇijakule nibbattitvā vayappatto satthavāhajeṭṭhako ahosi. So bārāṇasiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā bahū vāṇije ādāya tameva kantāraṃ paṭipanno tameva udapānaṃ addasa. Tattha te vāṇijā ‘‘pānīyaṃ pivissāmā’’ti taṃ udapānaṃ khaṇantā paṭipāṭiyā bahūni ayādīni labhiṃsu. Te bahumpi ratanaṃ labhitvā tena asantuṭṭhā ‘‘aññampi ettha ito sundarataraṃ bhavissatī’’ti bhiyyosomattāya taṃ khaṇiṃsuyeva. Atha bodhisatto te āha – ‘‘bho vāṇijā, lobho nāmesa vināsamūlaṃ, amhehi bahu dhanaṃ laddhaṃ, ettakeneva santuṭṭhā hotha, mā atikhaṇathā’’ti. Te tena nivāriyamānāpi khaṇiṃsuyeva. So ca udapāno nāgapariggahito, athassa heṭṭhā vasanakanāgarājā attano vimāne bhijjante leḍḍūsū ca paṃsūsu ca patamānesu kuddho ṭhapetvā bodhisattaṃ avasese sabbepi nāsikavātena paharitvā jīvitakkhayaṃ pāpetvā nāgabhavanā nikkhamma sakaṭāni yojetvā sabbaratanānaṃ pūretvā bodhisattaṃ sukhayānake nisīdāpetvā nāgamāṇavakehi saddhiṃ sakaṭāni yojāpento bodhisattaṃ bārāṇasiṃ netvā gharaṃ pavesetvā taṃ paṭisāmetvā attano nāgabhavanameva gato. Bodhisatto taṃ dhanaṃ vissajjetvā sakalajambudīpaṃ unnaṅgalaṃ katvā dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā jīvitapariyosāne saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

16.

‘‘Jarūdapānaṃ khaṇamānā, vāṇijā udakatthikā;

Ajjhagamuṃ ayasaṃ lohaṃ, tipusīsañca vāṇijā;

Rajataṃ jātarūpañca, muttā veḷuriyā bahū.

17.

‘‘Te ca tena asantuṭṭhā, bhiyyo bhiyyo akhāṇisuṃ;

Te tatthāsīviso ghoro, tejassī tejasā hani.

18.

‘‘Tasmā khaṇe nātikhaṇe, atikhātañhi pāpakaṃ;

Khātena ca dhanaṃ laddhaṃ, atikhātena nāsita’’nti.

Tattha ayasanti kāḷalohaṃ. Lohanti tambalohaṃ. Muttāti muttāyo. Te ca tena asantuṭṭhāti te ca vāṇijā tena dhanena asantuṭṭhā. Te tatthāti te vāṇijā tasmiṃ udapāne. Tejassīti visatejena samannāgato. Tejasā hanīti visatejena ghātesi. Atikhātena nāsitanti atikhaṇena tañca dhanaṃ jīvitañca nāsitaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā nāgarājā sāriputto ahosi, satthavāhajeṭṭhako pana ahameva ahosi’’nti.

Jarūdapānajātakavaṇṇanā chaṭṭhā.

[257] 7. Gāmaṇicandajātakavaṇṇanā

Nāyaṃgharānaṃ kusaloti idaṃ satthā jetavane viharanto paññāpasaṃsanaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū dasabalassa paññaṃ pasaṃsantā nisīdiṃsu – ‘‘āvuso, tathāgato mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño sadevakaṃ lokaṃ paññāya atikkamatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññavāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ janasandho nāma rājā rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Tassa mukhaṃ suparimajjitakañcanādāsatalaṃ viya parisuddhaṃ ahosi atisobhaggappattaṃ, tenassa nāmaggahaṇadivase ‘‘ādāsamukhamāro’’ti nāmaṃ akaṃsu. Taṃ sattavassabbhantareyeva pana pitā tayo vede ca sabbañca loke kattabbākattabbaṃ sikkhāpetvā tassa sattavassikakāle kālamakāsi. Amaccā mahantena sakkārena rañño sarīrakiccaṃ katvā matakadānaṃ datvā sattame divase rājaṅgaṇe sannipatitvā ‘‘kumāro atidaharo, na sakkā rajje abhisiñcituṃ, vīmaṃsitvā naṃ abhisiñcissāmā’’ti ekadivasaṃ nagaraṃ alaṅkārāpetvā vinicchayaṭṭhānaṃ sajjetvā pallaṅkaṃ paññapetvā kumārassa santikaṃ gantvā ‘‘vinicchayaṭṭhānaṃ, deva, gantuṃ vaṭṭatī’’ti āhaṃsu. Kumāro ‘‘sādhū’’ti mahantena parivārena gantvā pallaṅke nisīdi.

Tassa nisinnakāle amaccā ekaṃ dvīhi pādehi vicaraṇamakkaṭaṃ vatthuvijjācariyavesaṃ gāhāpetvā vinicchayaṭṭhānaṃ netvā ‘‘deva, ayaṃ puriso pitu mahārājassa kāle vatthuvijjācariyo paguṇavijjo antobhūmiyaṃ sattaratanaṭṭhāne guṇadosaṃ passati, eteneva gahitaṃ rājakulānaṃ gehaṭṭhānaṃ hoti, imaṃ devo saṅgaṇhitvā ṭhānantare ṭhapetū’’ti āhaṃsu. Kumāro taṃ heṭṭhā ca uparica oloketvā ‘‘nāyaṃ manusso, makkaṭo eso’’ti ñatvā ‘‘makkaṭā nāma kataṃ kataṃ viddhaṃsetuṃ jānanti, akataṃ pana kātuṃ vā vicāretuṃ vā na jānantī’’ti cintetvā amaccānaṃ paṭhamaṃ gāthamāha –

19.

‘‘Nāyaṃ gharānaṃ kusalo, lolo ayaṃ valīmukho;

Kataṃ kataṃ kho dūseyya, evaṃ dhammamidaṃ kula’’nti.

Tattha nāyaṃ gharānaṃ kusaloti ayaṃ satto na gharānaṃ kusalo, gharāni vicāretuṃ vā kātuṃ vā cheko na hoti. Loloti lolajātiko. Valīmukhoti valiyo mukhe assāti valīmukho. Evaṃ dhammamidaṃkulanti idaṃ makkaṭakulaṃ nāma kataṃ kataṃ dūsetabbaṃ vināsetabbanti evaṃ sabhāvanti.

Athāmaccā ‘‘evaṃ bhavissati, devā’’ti taṃ apanetvā ekāhadvīhaccayena puna tameva alaṅkaritvā vinicchayaṭṭhānaṃ ānetvā ‘‘ayaṃ, deva, pitu mahārājassa kāle vinicchayāmacco, vinicchayasuttamassa supavattitaṃ, imaṃ saṅgaṇhitvā vinicchayakammaṃ kāretuṃ vaṭṭatī’’ti āhaṃsu. Kumāro taṃ oloketvā ‘‘cittavato manussassa lomaṃ nāma evarūpaṃ na hoti, ayaṃ nicittako vānaro vinicchayakammaṃ kātuṃ na sakkhissatī’’ti ñatvā dutiyaṃ gāthamāha –

20.

‘‘Nayidaṃ cittavato lomaṃ, nāyaṃ assāsiko migo;

Siṭṭhaṃ me janasandhena, nāyaṃ kiñci vijānatī’’ti.

Tattha nayidaṃ cittavato lomanti yaṃ idaṃ etassa sarīre pharusalomaṃ, idaṃ vicāraṇapaññāya sampayuttacittavato na hoti. Pākatikacittena pana acittako nāma tiracchānagato natthi. Nāyaṃassāsikoti ayaṃ avassayo vā hutvā anusāsaniṃ vā datvā aññaṃ assāsetuṃ asamatthatāya na assāsiko. Migoti makkaṭaṃ āha. Siṭṭhaṃ me janasandhenāti mayhaṃ pitarā janasandhena etaṃ siṭṭhaṃ kathitaṃ, ‘‘makkaṭo nāma kāraṇākāraṇaṃ na jānātī’’ti evaṃ anusāsanī dinnāti dīpeti. Nāyaṃ kiñci vijānatīti tasmā ayaṃ vānaro na kiñci jānātīti niṭṭhamettha gantabbaṃ. Pāḷiyaṃ pana ‘‘nāyaṃ kiñci na dūsaye’’ti likhitaṃ, taṃ aṭṭhakathāyaṃ natthi.

Amaccā imampi gāthaṃ sutvā ‘‘evaṃ bhavissati, devā’’ti taṃ apanetvā punapi ekadivasaṃ tameva alaṅkaritvā vinicchayaṭṭhānaṃ ānetvā ‘‘ayaṃ, deva, puriso pitu mahārājassa kāle mātāpituupaṭṭhānakārako, kulejeṭṭhāpacāyikakammakārako, imaṃ saṅgaṇhituṃ vaṭṭatī’’ti āhaṃsu. Kumāro taṃ oloketvā ‘‘makkaṭā nāma calacittā, evarūpaṃ kammaṃ kātuṃ na samatthā’’ti cintetvā tatiyaṃ gāthamāha –

21.

‘‘Na mātaraṃ pitaraṃ vā, bhātaraṃ bhaginiṃ sakaṃ;

Bhareyya tādiso poso, siṭṭhaṃ dasarathena me’’ti.

Tattha bhātaraṃ bhaginiṃ sakanti attano bhātaraṃ vā bhaginiṃ vā. Pāḷiyaṃ pana ‘‘sakha’’nti likhitaṃ, taṃ pana aṭṭhakathāyaṃ ‘‘sakanti vutte sakabhātikabhaginiyo labbhanti, sakhanti vutte sahāyako labbhatī’’ti vicāritameva. Bhareyyāti poseyya. Tādiso posoti yādiso esa dissati, tādiso makkaṭajātiko satto na bhareyya. Siṭṭhaṃ dasarathena meti evaṃ me pitarā anusiṭṭhaṃ. Pitā hissa janaṃ catūhi saṅgahavatthūhi sandahanato ‘‘janasandho’’ti vuccati, dasahi rathehi kattabbākattabbaṃ attano ekeneva rathena karaṇato ‘‘dasaratho’’ti. Tassa santikā evarūpassa ovādassa sutattā evamāha.

Amaccā ‘‘evaṃ bhavissati, devā’’ti makkaṭaṃ apanetvā ‘‘paṇḍito kumāro, sakkhissati rajjaṃ kāretu’’nti bodhisattaṃ rajje abhisiñcitvā ‘‘ādāsamukharañño āṇā’’ti nagare bheriṃ carāpesuṃ. Tato paṭṭhāya bodhisatto dhammena rajjaṃ kāresi, paṇḍitabhāvopissa sakalajambudīpaṃ pattharitvā gato.

Paṇḍitabhāvadīpanatthaṃ panassa imāni cuddasa vatthūni ābhatāni –

‘‘Goṇo putto hayo ceva, naḷakāro gāmabhojako;

Gaṇikā taruṇī sappo, migo tittiradevatā;

Nāgo tapassino ceva, atho brāhmaṇamāṇavo’’ti.

Tatrāyaṃ anupubbīkathā – bodhisattasmiñhi rajje abhisiñcite eko janasandharañño pādamūliko nāmena gāmaṇicando nāma evaṃ cintesi – ‘‘idaṃ rajjaṃ nāma samānavayehi saddhiṃ sobhati, ahañca mahallako, daharaṃ kumāraṃ upaṭṭhātuṃ na sakkhissāmi, janapade kasikammaṃ katvā jīvissāmī’’ti, so nagarato tiyojanamattaṃ gantvā ekasmiṃ gāmake vāsaṃ kappesi. Kasikammatthāya panassa goṇāpi natthi, so deve vuṭṭhe ekaṃ sahāyakaṃ dve goṇe yācitvā sabbadivasaṃ kasitvā tiṇaṃ khādāpetvā goṇe sāmikassa niyyādetuṃ gehaṃ agamāsi. So tasmiṃ khaṇe bhariyāya saddhiṃ gehamajjhe nisīditvā bhattaṃ bhuñjati. Goṇāpi paricayena gehaṃ pavisiṃsu, tesu pavisantesu sāmiko thālakaṃ ukkhipi, bhariyā thālakaṃ apanesi. Gāmaṇicando ‘‘bhattena maṃ nimanteyyu’’nti olokento goṇe aniyyādetvāva gato. Corā rattiṃ vajaṃ bhinditvā teyeva goṇe hariṃsu. Goṇasāmiko pātova vajaṃ paviṭṭho te goṇe adisvā corehi haṭabhāvaṃ jānantopi ‘‘gāmaṇicandassa gīvaṃ karissāmī’’ti taṃ upasaṅkamitvā ‘‘bho goṇe, me dehī’’ti āha. ‘‘Nanu goṇā gehaṃ paviṭṭhā’’ti. ‘‘Kiṃ pana te mayhaṃ niyyāditā’’ti? ‘‘Na niyyāditā’’ti. ‘‘Tena hi ayaṃ te rājadūto, ehī’’ti āha. Tesu hi janapadesu yaṃkiñci sakkharaṃ vā kapālakhaṇḍaṃ vā ukkhipitvā ‘‘ayaṃ te rājadūto, ehī’’ti vutte yo na gacchati, tassa rājāṇaṃ karoti, tasmā so ‘‘rājadūto’’ti sutvāva nikkhami.

So tena saddhiṃ rājakulaṃ gacchanto ekaṃ sahāyakassa vasanagāmaṃ patvā ‘‘bho, atichātomhi, yāva gāmaṃ pavisitvā āhārakiccaṃ katvā āgacchāmi, tāva idheva hohī’’ti vatvā sahāyagehaṃ pāvisi. Sahāyo panassa gehe natthi, sahāyikā disvā ‘‘sāmi, pakkāhāro natthi, muhuttaṃ adhivāsehi, idāneva pacitvā dassāmī’’ti nisseṇiyā vegena taṇḍulakoṭṭhakaṃ abhiruhantī bhūmiyaṃ pati, taṅkhaṇaññeva tassā sattamāsiko gabbho patito. Tasmiṃ khaṇe tassā sāmiko āgantvā taṃ disvā ‘‘tvaṃ me bhariyaṃ paharitvā gabbhaṃ pātesi, ayaṃ te rājadūto, ehī’’ti taṃ gahetvā nikkhami. Tato paṭṭhāya dve janā gāmaṇiṃ majjhe katvā gacchanti.

Athekasmiṃ gāmadvāre eko assagopako assaṃ nivattetuṃ na sakkoti, assopi tesaṃ santikena gacchati. Assagopako gāmaṇicandaṃ disvā ‘‘mātula gāmaṇicanda, etaṃ tāva assaṃ kenacideva paharitvā nivattehī’’ti āha. So ekaṃ pāsāṇaṃ gahetvā khipi, pāsāṇo assassa pāde paharitvā eraṇḍadaṇḍakaṃ viya bhindi. Atha naṃ assagopako ‘‘tayā me assassa pādo bhinno, ayaṃ te rājadūto’’ti vatvā gaṇhi.

So tīhi janehi nīyamāno cintesi – ‘‘ime maṃ rañño dassessanti, ahaṃ goṇamūlampi dātuṃ na sakkomi, pageva gabbhapātanadaṇḍaṃ, assamūlaṃ pana kuto labhissāmi, mataṃ me seyyo’’ti. So gacchanto antarāmagge aṭaviyaṃ maggasamīpeyeva ekaṃ ekato papātaṃ pabbataṃ addasa, tassa chāyāya dve pitāputtā naḷakārā ekato kilañjaṃ cinanti. Gāmaṇicando ‘‘bho, sarīrakiccaṃ kātukāmomhi, thokaṃ idheva hotha, yāva āgacchāmī’’ti vatvā pabbataṃ abhiruhitvā papātapasse patamāno pitunaḷakārassa piṭṭhiyaṃ pati, naḷakāro ekappahāreneva jīvitakkhayaṃ pāpuṇi. Gāmaṇi uṭṭhāya aṭṭhāsi. Naḷakāraputto ‘‘tvaṃ me pitughātakacoro, ayaṃ te rājadūto’’ti vatvā taṃ hatthe gahetvā gumbato nikkhami , ‘‘kiṃ eta’’nti ca vutte ‘‘pitughātakacoro me’’ti āha. Tato paṭṭhāya gāmaṇiṃ majjhe katvā cattāro janā parivāretvā nayiṃsu.

Athāparasmiṃ gāmadvāre eko gāmabhojako gāmaṇicandaṃ disvā ‘‘mātula gāmaṇicanda, kahaṃ gacchasī’’ti vatvā ‘‘rājānaṃ passitu’’nti vutte ‘‘addhā tvaṃ rājānaṃ passissasi, ahaṃ rañño sāsanaṃ dātukāmo, harissasī’’ti āha. ‘‘Āma, harissāmī’’ti. ‘‘Ahaṃ pakatiyā abhirūpo dhanavā yasasampanno arogo, idāni panamhi duggato ceva paṇḍurogī ca, tattha kiṃ kāraṇanti rājānaṃ puccha, rājā kira paṇḍito, so te kathessati, tassa sāsanaṃ puna mayhaṃ katheyyāsī’’ti. So ‘‘sādhū’’ti sampaṭicchi.

Atha naṃ purato aññatarasmiṃ gāmadvāre ekā gaṇikā disvā ‘‘mātula gāmaṇicanda, kahaṃ gacchasī’’ti vatvā ‘‘rājānaṃ passitu’’nti vutte ‘‘rājā kira paṇḍito, mama sāsanaṃ harā’’ti vatvā evamāha – ‘‘pubbe ahaṃ bahuṃ bhatiṃ labhāmi, idāni pana tambulamattampi na labhāmi, koci me santikaṃ āgato nāma natthi, tattha kiṃ kāraṇanti rājānaṃ pucchitvā paccāgantvā mayhaṃ katheyyāsī’’ti.

Atha naṃ purato aññatarasmiṃ gāmadvāre ekā taruṇitthī disvā tatheva pucchitvā ‘‘ahaṃ neva sāmikassa gehe vasituṃ sakkomi, na kulagehe, tattha kiṃ kāraṇanti rājānaṃ pucchitvā paccāgantvā mayhaṃ katheyyāsī’’ti āha.

Atha naṃ tato parabhāge mahāmaggasamīpe ekasmiṃ vammike vasanto sappo disvā ‘‘gāmaṇicanda, kahaṃ yāsī’’ti pucchitvā ‘‘rājānaṃ passitu’’nti vutte ‘‘rājā kira paṇḍito, sāsanaṃ me harā’’ti vatvā ‘‘ahaṃ gocaratthāya gamanakāle chātajjhatto milātasarīro vammikato nikkhamanto sarīrena bilaṃ pūretvā sarīraṃ kaḍḍhento kicchena nikkhamāmi, gocaraṃ caritvā āgato pana suhito thūlasarīro hutvā pavisanto bilapassāni aphusanto sahasāva pavisāmi, tattha kiṃ kāraṇanti rājānaṃ pucchitvā mayhaṃ katheyyāsī’’ti āha.

Atha naṃ purato eko migo disvā tatheva pucchitvā ‘‘ahaṃ aññattha tiṇaṃ khādituṃ na sakkomi, ekasmiṃyeva rukkhamūle sakkomi, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī’’ti āha.

Atha naṃ tato parabhāge eko tittiro disvā tatheva pucchitvā ‘‘ahaṃ ekasmiṃyeva vammikapāde nisīditvā vassanto manāpaṃ karitvā vassituṃ sakkomi, sesaṭṭhānesu nisinno na sakkomi, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī’’ti āha.

Atha naṃ purato ekā rukkhadevatā disvā ‘‘canda, kahaṃ yāsī’’ti pucchitvā ‘‘rañño santika’’nti vutte ‘‘rājā kira paṇḍito, ahaṃ pubbe sakkārappatto ahosiṃ, idāni pana pallavamuṭṭhimattampi na labhāmi, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī’’ti āha.

Tato aparabhāge eko nāgarājā taṃ disvā tatheva pucchitvā ‘‘rājā kira paṇḍito, pubbe imasmiṃ sare udakaṃ pasannaṃ maṇivaṇṇaṃ, idāni āvilaṃ paṇṇakasevālapariyonaddhaṃ, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī’’ti āha.

Atha naṃ purato nagarassa āsannaṭṭhāne ekasmiṃ ārāme vasantā tāpasā disvā tatheva pucchitvā ‘‘rājā kira paṇḍito, pubbe imasmiṃ ārāme phalāphalāni madhurāni ahesuṃ, idāni nirojāni kasaṭāni jātāni, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī’’ti āhaṃsu.

Tato naṃ purato gantvā nagaradvārasamīpe ekissaṃ sālāyaṃ brāhmaṇamāṇavakā disvā ‘‘kahaṃ, bho canda, gacchasī’’ti vatvā ‘‘rañño santika’’nti vutte ‘‘tena hi no sāsanaṃ gahetvā gaccha, amhākañhi pubbe gahitagahitaṭṭhānaṃ pākaṭaṃ ahosi, idāni pana chiddaghaṭe udakaṃ viya na saṇṭhāti na paññāyati, andhakāro viya hoti, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī’’ti āhaṃsu.

Gāmaṇicando imāni dasa sāsanāni gahetvā rañño santikaṃ agamāsi. Rājā vinicchayaṭṭhāne nisinno ahosi. Goṇasāmiko gāmaṇicandaṃ gahetvā rājānaṃ upasaṅkami. Rājā gāmaṇicandaṃ disvā sañjānitvā ‘‘ayaṃ amhākaṃ pitu upaṭṭhāko, amhe ukkhipitvā parihari, kahaṃ nu kho ettakaṃ kālaṃ vasī’’ti cintetvā ‘‘ambho gāmaṇicanda, kahaṃ ettakaṃ kālaṃ vasasi, cirakālato paṭṭhāya na paññāyasi, kenatthena āgatosī’’ti āha. ‘‘Āma, deva, amhākaṃ devassa saggagatakālato paṭṭhāya janapadaṃ gantvā kasikammaṃ katvā jīvāmi, tato maṃ ayaṃ puriso goṇaaḍḍakāraṇā rājadūtaṃ dassetvā tumhākaṃ santikaṃ ākaḍḍhī’’ti. ‘‘Anākaḍḍhiyamāno nāgaccheyyāsi’’, ‘‘ākaḍḍhitabhāvoyeva sobhano, idāni taṃ daṭṭhuṃ labhāmi, kahaṃ so puriso’’ti? ‘‘Ayaṃ, devā’’ti. ‘‘Saccaṃ kira, bho, amhākaṃ candassa dūtaṃ dassesī’’ti? ‘‘Saccaṃ, devā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Ayaṃ me deva dve goṇe na detī’’ti. ‘‘Saccaṃ kira, candā’’ti. ‘‘Tena hi, deva, mayhampi vacanaṃ suṇāthā’’ti sabbaṃ pavattiṃ kathesi. Taṃ sutvā rājā goṇasāmikaṃ pucchi – ‘‘kiṃ, bho, tava gehaṃ pavisante goṇe addasā’’ti. ‘‘Nāddasaṃ, devā’’ti. ‘‘Kiṃ, bho, maṃ ‘ādāsamukharājā nāmā’ti kathentānaṃ na sutapubbaṃ tayā, vissattho kathehī’’ti? ‘‘Addasaṃ, devā’’ti. ‘‘Bho canda, goṇānaṃ aniyyāditattā goṇā tava gīvā, ayaṃ pana puriso disvāva ‘na passāmī’ti sampajānamusāvādaṃ bhaṇi, tasmā tvaññeva kammiko hutvā imassa ca purisassa pajāpatiyāya cassa akkhīni uppāṭetvā sayaṃ goṇamūlaṃ catuvīsati kahāpaṇe dehī’’ti. Evaṃ vutte goṇasāmikaṃ bahi kariṃsu. So ‘‘akkhīsu uppāṭitesu catuvīsatikahāpaṇehi kiṃ karissāmī’’ti gāmaṇicandassa pādesu patitvā ‘‘sāmi canda, goṇamūlakahāpaṇā tuyheva hontu, ime ca gaṇhāhī’’ti aññepi kahāpaṇe datvā palāyi.

Tato dutiyo āha – ‘‘ayaṃ, deva, mama pajāpatiṃ paharitvā gabbhaṃ pātesī’’ti. ‘‘Saccaṃ candā’’ti? ‘‘Suṇohi mahārājā’’ti cando sabbaṃ vitthāretvā kathesi. Atha naṃ rājā ‘‘kiṃ pana tvaṃ etassa pajāpatiṃ paharitvā gabbhaṃ pātesī’’ti pucchi. ‘‘Na pātemi, devā’’ti . ‘‘Ambho sakkhissasi tvaṃ iminā gabbhassa pātitabhāvaṃ sādhetu’’nti? ‘‘Na sakkomi, devā’’ti. ‘‘Idāni kiṃ karosī’’ti? ‘‘Deva, puttaṃ me laddhuṃ vaṭṭatī’’ti. ‘‘Tena hi, ambho canda, tvaṃ etassa pajāpatiṃ tava gehe karitvā yadā puttavijātā hoti, tadā naṃ netvā etasseva dehī’’ti. Sopi gāmaṇicandassa pādesu patitvā ‘‘mā me, sāmi, gehaṃ, bhindī’’ti kahāpaṇe datvā palāyi.

Atha tatiyo āgantvā ‘‘iminā me, deva, paharitvā assassa pādo bhinno’’ti āha. ‘‘Saccaṃ candā’’ti. ‘‘Suṇohi, mahārājā’’ti cando taṃ pavattiṃ vitthārena kathesi. Taṃ sutvā rājā assagopakaṃ āha – ‘‘saccaṃ kira tvaṃ ‘assaṃ paharitvā nivattehī’ti kathesī’’ti. ‘‘Na kathemi, devā’’ti. So punavāre pucchito ‘‘āma, kathemī’’ti āha. Rājā candaṃ āmantetvā ‘‘ambho canda, ayaṃ kathetvāva ‘na kathemī’ti musāvādaṃ vadati, tvaṃ etassa jivhaṃ chinditvā assamūlaṃ amhākaṃ santikā gahetvā sahassaṃ dehī’’ti āha. Assagopako aparepi kahāpaṇe datvā palāyi.

Tato naḷakāraputto ‘‘ayaṃ me, deva, pitughātakacoro’’ti āha. ‘‘Saccaṃ kira, candā’’ti. ‘‘Suṇohi, devā’’ti cando tampi kāraṇaṃ vitthāretvā kathesi. Atha rājā naḷakāraṃ āmantetvā ‘‘idāni kiṃ karosī’’ti pucchi. ‘‘Deva me pitaraṃ laddhuṃ vaṭṭatī’’ti. ‘‘Ambho canda, imassa kira pitaraṃ laddhuṃ vaṭṭati, matakaṃ pana na sakkā puna ānetuṃ, tvaṃ imassa mātaraṃ ānetvā tava gehe katvā etassa pitā hohī’’ti. Naḷakāraputto ‘‘mā me, sāmi, matassa pitu gehaṃ bhindī’’ti gāmaṇicandassa kahāpaṇe datvā palāyi.

Gāmaṇicando aḍḍe jayaṃ patvā tuṭṭhacitto rājānaṃ āha – ‘‘atthi, deva, tumhākaṃ kehici sāsanaṃ pahitaṃ, taṃ vo kathemī’’ti. ‘‘Kathehi, candā’’ti. Cando brāhmaṇamāṇavakānaṃ sāsanaṃ ādiṃ katvā paṭilomakkamena ekekaṃ kathaṃ kathesi. Rājā paṭipāṭiyā vissajjesi.

Kathaṃ? Paṭhamaṃ tāva sāsanaṃ sutvā ‘‘pubbe tesaṃ vasanaṭṭhāne velaṃ jānitvā vassanakukkuṭo ahosi, tesaṃ tena saddena uṭṭhāya mante gahetvā sajjhāyaṃ karontānaññeva aruṇo uggacchati, tena tesaṃ gahitagahitaṃ na nassati. Idāni pana nesaṃ vasanaṭṭhāne avelāya vassanakakukkuṭo atthi, so atirattiṃ vā vassati atipabhāte vā, atirattiṃ vassantassa tassa saddena uṭṭhāya mante gahetvā niddābhibhūtā sajjhāyaṃ akatvāva puna sayanti , atipabhāte vassantassa saddena uṭṭhāya sajjhāyituṃ na labhanti, tena tesaṃ gahitagahitaṃ na paññāyatī’’ti āha.

Dutiyaṃ sutvā ‘‘te pubbe samaṇadhammaṃ karontā kasiṇaparikamme yuttapayuttā ahesuṃ. Idāni pana samaṇadhammaṃ vissajjetvā akattabbesu yuttapayuttā ārāme uppannāni phalāphalāni upaṭṭhākānaṃ datvā piṇḍapaṭipiṇḍakena micchājīvena jīvikaṃ kappenti, tena nesaṃ phalāphalāni na madhurāni jātāni. Sace pana te pubbe viya puna samaṇadhamme yuttapayuttā bhavissanti, puna tesaṃ phalāphalāni madhurāni bhavissanti. Te tāpasā rājakulānaṃ paṇḍitabhāvaṃ na jānanti, samaṇadhammaṃ tesaṃ kātuṃ vadehī’’ti āha.

Tatiyaṃ sutvā ‘‘te nāgarājāno aññamaññaṃ kalahaṃ karonti, tena taṃ udakaṃ āvilaṃ jātaṃ. Sace te pubbe viya samaggā bhavissanti, puna pasannaṃ bhavissatī’’ti āha.

Catutthaṃ sutvā ‘‘sā rukkhadevatā pubbe aṭaviyaṃ paṭipanne manusse rakkhati, tasmā nānappakāraṃ balikammaṃ labhati. Idāni pana ārakkhaṃ na karoti, tasmā balikammaṃ na labhati. Sace pubbe viya ārakkhaṃ karissati, puna lābhaggappattā bhavissati. Sā rājūnaṃ atthibhāvaṃ na jānāti, tasmā aṭaviāruḷhamanussānaṃ ārakkhaṃ kātuṃ vadehī’’ti āha.

Pañcamaṃ sutvā ‘‘yasmiṃ vammikapāde nisīditvā so tittiro manāpaṃ vassati, tassa heṭṭhā mahantī nidhikumbhi atthi, taṃ uddharitvā tvaṃ gaṇhāhī’’ti āha.

Chaṭṭhaṃ sutvā ‘‘yassa rukkhassa mūle so migo tiṇāni khādituṃ sakkoti, tassa rukkhassa upari mahantaṃ bhamaramadhu atthi, so madhumakkhitesu tiṇesu paluddho aññāni khādituṃ na sakkoti, tvaṃ taṃ madhupaṭalaṃ haritvā aggamadhuṃ amhākaṃ pahiṇa, sesaṃ attanā paribhuñjā’’ti āha.

Sattamaṃ sutvā ‘‘yasmiṃ vammike so sappo vasati, tassa heṭṭhā mahantī nidhikumbhi atthi, so taṃ rakkhamāno vasanto nikkhamanakāle dhanalobhena sarīraṃ sithilaṃ katvā lagganto nikkhamati, gocaraṃ gahetvā dhanasinehena alagganto vegena sahasā pavisati. Taṃ nidhikumbhiṃ uddharitvā tvaṃ gaṇhāhī’’ti āha.

Aṭṭhamaṃ sutvā ‘‘tassā taruṇitthiyā sāmikassa ca mātāpitūnañca vasanagāmānaṃ antare ekasmiṃ gāmake jāro atthi. Sā taṃ saritvā tasmiṃ sinehena sāmikassa gehe vasituṃ asakkontī ‘mātāpitaro passissāmī’ti jārassa gehe katipāhaṃ vasitvā mātāpitūnaṃ gehaṃ gacchati, tattha katipāhaṃ vasitvā puna jāraṃ saritvā ‘sāmikassa gehaṃ gamissāmī’ti puna jārasseva gehaṃ gacchati. Tassā itthiyā rājūnaṃ atthibhāvaṃ ācikkhitvā ‘sāmikasseva kira gehe vasatu. Sace taṃ rājā gaṇhāpeti, jīvitaṃ te natthi, appamādaṃ kātuṃ vaṭṭatī’ti tassā kathehī’’ti āha.

Navamaṃ sutvā ‘‘sā gaṇikā pubbe ekassa hatthato bhatiṃ gahetvā taṃ ajīrāpetvā aññassa hatthato na gaṇhāti, tenassā pubbe bahuṃ uppajji. Idāni pana attano dhammataṃ vissajjetvā ekassa hatthato gahitaṃ ajīrāpetvāva aññassa hatthato gaṇhāti, purimassa okāsaṃ akatvā pacchimassa karoti, tenassā bhati na uppajjati, na keci naṃ upasaṅkamanti. Sace attano dhamme ṭhassati, pubbasadisāva bhavissati. Attano dhamme ṭhātumassā kathehī’’ti āha.

Dasamaṃ sutvā ‘‘so gāmabhojako pubbe dhammena samena aḍḍaṃ vinicchini, tena manussānaṃ piyo ahosi manāpo, sampiyāyamānā cassa manussā bahupaṇṇākāraṃ āhariṃsu, tena abhirūpo dhanavā yasasampanno ahosi. Idāni pana lañjavittako hutvā adhammena aḍḍaṃ vinicchinati, tena duggato kapaṇo hutvā paṇḍurogena abhibhūto. Sace pubbe viya dhammena aḍḍaṃ vinicchinissati, puna pubbasadiso bhavissati. So rañño atthibhāvaṃ na jānāti, dhammena aḍḍaṃ vinicchinitumassa kathehī’’ti āha.

Iti so gāmaṇicando imāni ettakāni sāsanāni rañño ārocesi, rājā attano paññāya sabbānipi tāni sabbaññubuddho viya byākaritvā gāmaṇicandassa bahuṃ dhanaṃ datvā tassa vasanagāmaṃ brahmadeyyaṃ katvā tasseva datvā uyyojesi. So nagarā nikkhamitvā bodhisattena dinnasāsanaṃ brāhmaṇamāṇavakānañca tāpasānañca nāgarājassa ca rukkhadevatāya ca ārocetvā tittirassa vasanaṭṭhānato nidhiṃ gahetvā migassa tiṇakhādanaṭṭhāne rukkhato bhamaramadhuṃ gahetvā rañño madhuṃ pesetvā sappassa vasanaṭṭhāne vammikaṃ khaṇitvā nidhiṃ gahetvā taruṇitthiyā ca gaṇikāya ca gāmabhojakassa ca rañño kathitaniyāmeneva sāsanaṃ ārocetvā mahantena yasena attano gāmakaṃ gantvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato. Ādāsamukharājāpi dānādīni puññāni katvā jīvitapariyosāne saggapuraṃ pūrento gato.

Satthā ‘‘na, bhikkhave, tathāgato idāneva mahāpañño, pubbepi mahāpaññoyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannasakadāgāmianāgāmiarahanto ahesuṃ. ‘‘Tadā gāmaṇicando ānando ahosi, ādāsamukharājā pana ahameva ahosi’’nti.

Gāmaṇicandajātakavaṇṇanā sattamā.

[258] 8. Mandhātujātakavaṇṇanā

Yāvatā candimasūriyāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kira sāvatthiṃ piṇḍāya caramāno ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā ukkaṇṭhi. Atha naṃ bhikkhū dhammasabhaṃ ānetvā ‘‘ayaṃ, bhante, bhikkhu ukkaṇṭhito’’ti satthu dassesuṃ. Satthā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhito’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kadā tvaṃ , bhikkhu, agāraṃ ajjhāvasamāno taṇhaṃ pūretuṃ sakkhissasi, kāmataṇhā hi nāmesā samuddo viya duppūrā, porāṇakarājāno dvisahassaparittadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā manussaparihāreneva cātumahārājikadevaloke rajjaṃ kāretvā tāvatiṃsadevaloke chattiṃsāya sakkānañca vasanaṭṭhāne devarajjaṃ kāretvāpi attano kāmataṇhaṃ pūretuṃ asakkontāva kālamakaṃsu, tvaṃ panetaṃ taṇhaṃ kadā pūretuṃ sakkhissasī’’ti vatvā atītaṃ āhari.

Atīte paṭhamakappikesu mahāsammato nāma rājā ahosi. Tassa putto rojo nāma, tassa putto vararojo nāma, tassa putto kalyāṇo nāma, tassa putto varakalyāṇo nāma, tassa putto uposatho nāma, tassa putto mandhātu nāma ahosi. So sattahi ratanehi catūhi ca iddhīhi samannāgato cakkavattirajjaṃ kāresi. Tassa vāmahatthaṃ samañjitvā dakkhiṇahatthena apphoṭitakāle ākāsā dibbamegho viya jāṇuppamāṇaṃ sattaratanavassaṃ vassati, evarūpo acchariyamanusso ahosi. So caturāsīti vassasahassāni kumārakīḷaṃ kīḷi. Caturāsīti vassasahassāni oparajjaṃ kāresi, caturāsīti vassasahassāni cakkavattirajjaṃ kāresi, āyuppamāṇaṃ asaṅkhyeyyaṃ ahosi.

So ekadivasaṃ kāmataṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi. Athāmaccā ‘‘kiṃ nu kho, deva, ukkaṇṭhitosī’’ti pucchiṃsu. ‘‘Mayhaṃ puññabale olokiyamāne idaṃ rajjaṃ kiṃ karissati, kataraṃ nu kho ṭhānaṃ ramaṇīya’’nti? ‘‘Devaloko, mahārājā’’ti. So cakkaratanaṃ abbhukkiritvā saddhiṃ parisāya cātumahārājikadevalokaṃ agamāsi. Athassa cattāro mahārājāno dibbamālāgandhahatthā devagaṇaparivutā paccuggamanaṃ katvā taṃ ādāya cātumahārājikadevalokaṃ gantvā devarajjaṃ adaṃsu. Tassa sakaparisāya parivāritasseva tasmiṃ rajjaṃ kārentassa dīgho addhā vītivatto.

So tatthāpi taṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi, cattāro mahārājāno ‘‘kiṃ nu kho, deva, ukkaṇṭhitosī’’ti pucchiṃsu. ‘‘Imamhā devalokā kataraṃ ṭhānaṃ ramaṇīya’’nti. ‘‘Mayaṃ, deva, paresaṃ upaṭṭhākaparisā, tāvatiṃsadevaloko ramaṇīyo’’ti. Mandhātā cakkaratanaṃ abbhukkiritvā attano parisāya parivuto tāvatiṃsābhimukho pāyāsi. Athassa sakko devarājā dibbamālāgandhahattho devagaṇaparivuto paccuggamanaṃ katvā taṃ hatthe gahetvā ‘‘ito ehi, mahārājā’’ti āha. Rañño devagaṇaparivutassa gamanakāle pariṇāyakaratanaṃ cakkaratanaṃ ādāya saddhiṃ parisāya manussapathaṃ otaritvā attano nagarameva pāvisi. Sakko mandhātuṃ tāvatiṃsabhavanaṃ netvā devatā dve koṭṭhāse katvā attano devarajjaṃ majjhe bhinditvā adāsi. Tato paṭṭhāya dve rājāno rajjaṃ kāresuṃ. Evaṃ kāle gacchante sakko saṭṭhi ca vassasatasahassāni tisso ca vassakoṭiyo āyuṃ khepetvā cavi, añño sakko nibbatti. Sopi devarajjaṃ kāretvā āyukkhayena cavi. Etenūpāyena chattiṃsa sakkā caviṃsu, mandhātā pana manussaparihārena devarajjaṃ kāresiyeva.

Tassa evaṃ kāle gacchante bhiyyosomattāya kāmataṇhā uppajji, so ‘‘kiṃ me upaḍḍharajjena, sakkaṃ māretvā ekarajjameva karissāmī’’ti cintesi. Sakkaṃ māretuṃ nāma na sakkā, taṇhā nāmesā vipattimūlā, tenassa āyusaṅkhāro parihāyi, jarā sarīraṃ pahari. Manussasarīrañca nāma devaloke na bhijjati, atha so devalokā bhassitvā uyyāne otari. Uyyānapālo tassa āgatabhāvaṃ rājakule nivedesi. Rājakulaṃ āgantvā uyyāneyeva sayanaṃ paññapesi. Rājā anuṭṭhānaseyyāya nipajji. Amaccā ‘‘deva, tumhākaṃ parato kinti kathemā’’ti pucchiṃsu. ‘‘Mama parato tumhe imaṃ sāsanaṃ mahājanassa katheyyātha – ‘mandhātumahārājā dvisahassaparittadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā dīgharattaṃ cātumahārājikesu rajjaṃ kāretvā chattiṃsāya sakkānaṃ āyuppamāṇena devaloke rajjaṃ kāretvā taṇhaṃ apūretvā kālamakāsī’’’ti. So evaṃ vatvā kālaṃ katvā yathākammaṃ gato.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

22.

‘‘Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;

Sabbeva dāsā mandhātu, ye pāṇā pathavissitā.

23.

‘‘Na kahāpaṇavassena, titti kāmesu vijjati;

Appassādā dukhā kāmā, iti viññāya paṇḍito.

24.

‘‘Api dibbesu kāmesu, ratiṃ so nādhigacchati;

Taṇhakkhayarato hoti, sammāsambuddhasāvako’’ti.

Tattha yāvatāti paricchedavacanaṃ. Pariharantīti yattakena paricchedena sineruṃ pariharanti. Disā bhantīti dasasu disāsu bhāsanti pabhāsanti. Virocanāti ālokakaraṇatāya virocanasabhāvā. Sabbeva dāsā mandhātu, ye pāṇā pathavissitāti ettake padese ye pathavinissitā pāṇā janapadavāsino manussā, sabbeva te ‘‘dāsā mayaṃ rañño mandhātussa, ayyako no rājā mandhātā’’ti evaṃ upagatattā bhujissāpi samānā dāsāyeva.

Na kahāpaṇavassenāti tesaṃ dāsabhūtānaṃ manussānaṃ anuggahāya yaṃ mandhātā apphoṭetvā sattaratanavassaṃ vassāpeti, taṃ idha ‘‘kahāpaṇavassa’’nti vuttaṃ. Titti kāmesūti tenāpi kahāpaṇavassena vatthukāmakilesakāmesu titti nāma natthi, evaṃ duppūrā esā taṇhā. Appassādā dukhā kāmāti supinakūpamattā kāmā nāma appassādā parittasukhā, dukkhameva panettha bahutaraṃ. Taṃ dukkhakkhandhasuttapariyāyena dīpetabbaṃ. Iti viññāyāti evaṃ jānitvā.

Dibbesūti devatānaṃ paribhogesu rūpādīsu. Ratiṃ soti so vipassako bhikkhu dibbehi kāmehi nimantiyamānopi tesu ratiṃ nādhigacchati āyasmā samiddhi viya. Taṇhakkhayaratoti nibbānarato. Nibbānañhi āgamma taṇhā khīyati, tasmā taṃ ‘‘taṇhakkhayo’’ti vuccati. Tattha rato hoti abhirato. Sammāsambuddhasāvakoti buddhassa savanante jāto bahussuto yogāvacarapuggalo.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aññe pana bahū sotāpattiphalādīni pāpuṇiṃsu. ‘‘Tadā mandhāturājā ahameva ahosi’’nti.

Mandhātujātakavaṇṇanā aṭṭhamā.

[259] 9. Tirīṭavacchajātakavaṇṇanā

Nayimassa vijjāti idaṃ satthā jetavane viharanto āyasmato ānandassa kosalarañño mātugāmānaṃ hatthato pañcasatāni, rañño hatthato pañcasatānīti dussasahassapaṭilābhavatthuṃ ārabbha kathesi. Vatthu heṭṭhā dukanipāte guṇajātake (jā. aṭṭha. 2.2.guṇajātakavaṇṇanā) vitthāritameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā nāmaggahaṇadivase tirīṭavacchakumāroti katanāmo anupubbena vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ kālakiriyāya saṃviggahadayo hutvā nikkhamitvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro hutvā vāsaṃ kappesi. Tasmiṃ tattha vasante bārāṇasirañño paccanto kupi, so tattha gantvā yuddhe parājito maraṇabhayabhīto hatthikkhandhagato ekena passena palāyitvā araññe vicaranto pubbaṇhasamaye tirīṭavacchassa phalāphalatthāya gatakāle tassa assamapadaṃ pāvisi. So ‘‘tāpasānaṃ vasanaṭṭhāna’’nti hatthito otaritvā vātātapena kilanto pipāsito pānīyaghaṭaṃ olokento katthaci adisvā caṅkamanakoṭiyaṃ udapānaṃ addasa. Udakaussiñcanatthāya pana rajjughaṭaṃ adisvā pipāsaṃ sandhāretuṃ asakkonto hatthissa kucchiyaṃ baddhayottaṃ gahetvā hatthiṃ udapānataṭe ṭhapetvā tassa pāde yottaṃ bandhitvā yottena udapānaṃ otaritvā yotte apāpuṇante uttaritvā uttarasāṭakaṃ yottakoṭiyā saṅghāṭetvā puna otari, tathāpi nappahosiyeva. So aggapādehi udakaṃ phusitvā atipipāsito ‘‘pipāsaṃ vinodetvā maraṇampi sumaraṇa’’nti cintetvā udapāne patitvā yāvadatthaṃ pivitvā paccuttarituṃ asakkonto tattheva aṭṭhāsi. Hatthīpi susikkhitattā aññattha agantvā rājānaṃ olokento tattheva aṭṭhāsi. Bodhisatto sāyanhasamaye phalāphalaṃ āharitvā hatthiṃ disvā ‘‘rājā āgato bhavissati, vammitahatthīyeva pana paññāyati, kiṃ nu kho kāraṇa’’nti so hatthisamīpaṃ upasaṅkami. Hatthīpi tassa upasaṅkamanabhāvaṃ ñatvā ekamantaṃ aṭṭhāsi. Bodhisatto udapānataṭaṃ gantvā rājānaṃ disvā ‘‘mā bhāyi, mahārājā’’ti samassāsetvā nisseṇiṃ bandhitvā rājānaṃ uttāretvā kāyamassa sambāhitvā telena makkhetvā nhāpetvā phalāphalāni khādāpetvā hatthissa sannāhaṃ mocesi. Rājā dvīhatīhaṃ vissamitvā bodhisattassa attano santikaṃ āgamanatthāya paṭiññaṃ gahetvā pakkāmi. Rājabalakāyo nagarassa avidūre khandhāvāraṃ bandhitvā ṭhito. Rājānaṃ āgacchantaṃ disvā parivāresi, rājā nagaraṃ pāvisi.

Bodhisattopi aḍḍhamāsaccayena bārāṇasiṃ patvā uyyāne vasitvā punadivase bhikkhaṃ caramāno rājadvāraṃ gato. Rājā mahāvātapānaṃ ugghāṭetvā rājaṅgaṇaṃ olokayamāno bodhisattaṃ disvā sañjānitvā pāsādā oruyha vanditvā mahātalaṃ āropetvā samussitasetacchatte rājapallaṅke nisīdāpetvā attano paṭiyāditaṃ āhāraṃ bhojetvā sayampi bhuñjitvā uyyānaṃ netvā tatthassa caṅkamanādiparivāraṃ vasanaṭṭhānaṃ kāretvā sabbe pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetvā vanditvā pakkāmi. Tato paṭṭhāya bodhisatto rājanivesaneyeva paribhuñji, mahāsakkārasammāno ahosi.

Taṃ asahamānā amaccā ‘‘evarūpaṃ sakkāraṃ ekopi yodho labhamāno kiṃ nāma na kareyyā’’ti vatvā uparājānaṃ upagantvā ‘‘deva, amhākaṃ rājā ekaṃ tāpasaṃ ativiya mamāyati, kiṃ nāma tena tasmiṃ diṭṭhaṃ, tumhepi tāva raññā saddhiṃ mantethā’’ti āhaṃsu. So ‘‘sādhū’’ti sampaṭicchitvā amaccehi saddhiṃ rājānaṃ upasaṅkamitvā paṭhamaṃ gāthamāha –

25.

‘‘Nayimassa vijjāmayamatthi kiñci, na bandhavo no pana te sahāyo;

Atha kena vaṇṇena tirīṭavaccho, tedaṇḍiko bhuñjati aggapiṇḍa’’nti.

Tattha nayimassa vijjāmayamatthi kiñcīti imassa tāpasassa vijjāmayaṃ kiñci kammaṃ natthi. Na bandhavo tiputtabandhavasippabandhavagottabandhavañātibandhavesu aññataropi na hoti . No pana te sahāyoti sahapaṃsukīḷiko sahāyakopi te na hoti. Kena vaṇṇenāti kena kāraṇena. Tirīṭavacchoti tassa nāmaṃ. Tedaṇḍikoti kuṇḍikaṭhapanatthāya tidaṇḍakaṃ gahetvā caranto. Aggapiṇḍanti rasasampannaṃ rājārahaṃ aggabhojanaṃ.

Taṃ sutvā rājā puttaṃ āmantetvā ‘‘tāta, mama paccantaṃ gantvā yuddhaparājitassa dvīhatīhaṃ anāgatabhāvaṃ sarasī’’ti vatvā ‘‘sarāmī’’ti vutte ‘‘tadā mayā imaṃ nissāya jīvitaṃ laddha’’nti sabbaṃ taṃ pavattiṃ ācikkhitvā ‘‘tāta , mayhaṃ jīvitadāyake mama santikaṃ āgate rajjaṃ dadantopi ahaṃ neva etena kataguṇānurūpaṃ kātuṃ sakkomī’’ti vatvā itarā dve gāthā avoca –

26.

‘‘Āpāsu me yuddhaparājitassa, ekassa katvā vivanasmi ghore;

Pasārayī kicchagatassa pāṇiṃ, tenūdatāriṃ dukhasampareto.

27.

‘‘Etassa kiccena idhānupatto, vesāyino visayā jīvaloke;

Lābhāraho tāta tirīṭavaccho, dethassa bhogaṃ yajathañca yañña’’nti.

Tattha āpāsūti āpadāsu. Ekassāti adutiyassa. Katvāti anukampaṃ karitvā pemaṃ uppādetvā. Vivanasminti pānīyarahite araññe. Ghoreti dāruṇe. Pasārayī kicchagatassa pāṇinti nisseṇiṃ bandhitvā kūpaṃ otāretvā dukkhagatassa mayhaṃ uttāraṇatthāya vīriyapaṭisaṃyuttaṃ hatthaṃ pasāresi. Tenūdatāriṃ dukhasamparetoti tena kāraṇenamhi dukkhaparivāritopi tamhā kūpā uttiṇṇo.

Etassa kiccena idhānupattoti ahaṃ etassa tāpasassa kiccena, etena katassa kiccassānubhāvena idhānuppatto . Vesāyino visayāti vesāyī vuccati yamo, tassa visayā. Jīvaloketi manussaloke. Ahañhi imasmiṃ jīvaloke ṭhito yamavisayaṃ maccuvisayaṃ paralokaṃ gato nāma ahosiṃ, somhi etassa kāraṇā tato puna idhāgatoti vuttaṃ hoti. Lābhārahoti lābhaṃ araho catupaccayalābhassa anucchaviko. Dethassa bhoganti etena paribhuñjitabbaṃ catupaccayasamaṇaparikkhārasaṅkhātaṃ bhogaṃ etassa detha. Yajathañca yaññanti tvañca amaccā ca nāgarā cāti sabbepi tumhe etassa bhogañca detha, yaññañca yajatha. Tassa hi dīyamāno deyyadhammo tena bhuñjitabbattā bhogo hoti, itaresaṃ dānayaññattā yañño. Tenāha ‘‘dethassa bhogaṃ yajathañca yañña’’nti.

Evaṃ raññā gaganatale puṇṇacandaṃ uṭṭhāpentena viya bodhisattassa guṇe pakāsite tassa guṇo sabbatthameva pākaṭo jāto, atirekataro tassa lābhasakkāro udapādi. Tato paṭṭhāya uparājā vā amaccā vā añño vā koci kiñci rājānaṃ vattuṃ na visahi. Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapuraṃ pūresi. Bodhisattopi abhiññā ca samāpattiyo ca uppādetvā brahmalokaparāyaṇo ahosi.

Satthā ‘‘porāṇakapaṇḍitāpi upakāravasena kariṃsū’’ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, tāpaso pana ahameva ahosi’’nti.

Tirīṭavacchajātakavaṇṇanā navamā.

[260] 10. Dūtajātakavaṇṇanā

Yassatthā dūramāyantīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Vatthu navakanipāte cakkavākajātake (jā. 1.9.69 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā ‘‘na kho, bhikkhu, idāneva, pubbepi tvaṃ lolo, lolyakāraṇeneva pana asinā sīsacchedanaṃ labhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto hutvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya bhojanasuddhiko ahosi, tenassa bhojanasuddhikarājātveva nāmaṃ jātaṃ. So kira tathārūpena vidhānena bhattaṃ bhuñjati, yathāssa ekissā bhattapātiyā satasahassaṃ vayaṃ gacchati. Bhuñjanto pana antogehe na bhuñjati, attano bhojanavidhānaṃ olokentaṃ mahājanaṃ puññaṃ kāretukāmatāya rājadvāre ratanamaṇḍapaṃ kāretvā bhojanavelāya taṃ alaṅkarāpetvā kañcanamaye samussitasetacchatte rājapallaṅke nisīditvā khattiyakaññāhi parivuto satasahassagghanikāya suvaṇṇapātiyā sabbarasabhojanaṃ bhuñjati. Atheko lolapuriso tassa bhojanavidhānaṃ oloketvā taṃ bhojanaṃ bhuñjitukāmo hutvā pipāsaṃ sandhāretuṃ asakkonto ‘‘attheko upāyo’’ti gāḷhaṃ nivāsetvā hatthe ukkhipitvā ‘‘bho, ahaṃ dūto, dūto’’ti uccāsaddaṃ karonto rājānaṃ upasaṅkami. Tena ca samayena tasmiṃ janapade ‘‘dūtomhī’’ti vadantaṃ na vārenti, tasmā mahājano dvidhā bhijjitvā okāsaṃ adāsi. So vegena gantvā rañño pātiyā ekaṃ bhattapiṇḍaṃ gahetvā mukhe pakkhipi, athassa ‘‘sīsaṃ chindissāmī’’ti asigāho asiṃ abbāhesi, rājā ‘‘mā paharī’’ti nivāresi, ‘‘mā bhāyi, bhuñjassū’’ti hatthaṃ dhovitvā nisīdi. Bhojanapariyosāne cassa attano pivanapānīyañceva tambūlañca dāpetvā ‘‘bho purisa, tvaṃ ‘dūtomhī’ti vadasi, kassa dūtosī’’ti pucchi. ‘‘Mahārāja ahaṃ taṇhādūto, udaradūto, taṇhā maṃ āṇāpetvā ‘tvaṃ gacchāhī’ti dūtaṃ katvā pesesī’’ti vatvā purimā dve gāthā avoca –

28.

‘‘Yassatthā dūramāyanti, amittamapi yācituṃ;

Tassūdarassahaṃ dūto, mā me kujjha rathesabha.

29.

‘‘Yassa divā ca ratto ca, vasamāyanti māṇavā;

Tassūdarassahaṃ dūto, mā me kujjha rathesabhā’’ti.

Tattha yassatthā dūramāyantīti yassa atthāya ime sattā taṇhāvasikā hutvā dūrampi gacchanti. Rathesabhāti rathayodhajeṭṭhaka.

Rājā tassa vacanaṃ sutvā ‘‘saccametaṃ, ime sattā udaradūtā taṇhāvasena vicaranti, taṇhāva ime satte vicāreti, yāva manāpaṃ vata iminā kathita’’nti tassa purisassa tussitvā tatiyaṃ gāthamāha –

30.

‘‘Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Dūto hi dūtassa kathaṃ na dajjaṃ, mayampi tasseva bhavāma dūtā’’ti.

Tattha brāhmaṇāti ālapanamattametaṃ. Rohiṇīnanti rattavaṇṇānaṃ. Saha puṅgavenāti yūthapariṇāyakena upaddavarakkhakena usabhena saddhiṃ. Mayampīti ahañca avasesā ca sabbe sattā tasseva udarassa dūtā bhavāma, tasmā ahaṃ udaradūto samāno udaradūtassa tuyhaṃ kasmā na dajjanti. Evañca pana vatvā ‘‘iminā vata purisena assutapubbaṃ kāraṇaṃ kathita’’nti tuṭṭhacitto tassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so lolabhikkhu sakadāgāmiphale patiṭṭhahi, aññepi bahū sotāpannādayo ahesuṃ. ‘‘Tadā lolapuriso etarahi lolabhikkhu ahosi, bhojanasuddhikarājā pana ahameva ahosi’’nti.

Dūtajātakavaṇṇanā dasamā.

Saṅkappavaggo paṭhamo.

Tassuddānaṃ –

Saṅkappa tilamuṭṭhi ca, maṇi ca sindhavāsukaṃ;

Jarūdapānaṃ gāmaṇi, mandhātā tirīṭadūtanti.

2. Padumavaggo

[261] 1. Padumajātakavaṇṇanā

Yathākesā ca massū cāti idaṃ satthā jetavane viharanto ānandabodhimhi mālāpūjakārake bhikkhū ārabbha kathesi. Vatthu kāliṅgabodhijātake āvibhavissati. So pana ānandattherena ropitattā ‘‘ānandabodhī’’ti jāto. Therena hi jetavanadvārakoṭṭhake bodhissa ropitabhāvo sakalajambudīpe patthari. Athekacce janapadavāsino bhikkhū ‘‘ānandabodhimhi mālāpūjaṃ karissāmā’’ti jetavanaṃ āgantvā satthāraṃ vanditvā punadivase sāvatthiṃ pavisitvā uppalavīthiṃ gantvā mālaṃ alabhitvā āgantvā ānandattherassa ārocesuṃ – ‘‘āvuso, mayaṃ ‘bodhimhi mālāpūjaṃ karissāmā’ti uppalavīthiṃ gantvā ekamālampi na labhimhā’’ti. Thero ‘‘ahaṃ vo, āvuso, āharissāmī’’ti uppalavīthiṃ gantvā bahū nīluppalakalāpe ukkhipāpetvā āgamma tesaṃ dāpesi, te tāni gahetvā bodhissa pūjaṃ kariṃsu. Taṃ pavattiṃ sutvā dhammasabhāyaṃ bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, jānapadā bhikkhū appapuññā uppalavīthiṃ gantvā mālaṃ na labhiṃsu, thero pana gantvāva āharāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva vattuchekā kathākusalā mālaṃ labhanti, pubbepi labhiṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhiputto ahosi. Antonagare ca ekasmiṃ sare padumāni pupphanti. Eko chinnanāso puriso taṃ saraṃ rakkhati. Athekadivasaṃ bārāṇasiyaṃ ussave ghuṭṭhe mālaṃ piḷandhitvā ussavaṃ kīḷitukāmā tayo seṭṭhiputtā ‘‘nāsacchinnassa abhūtena vaṇṇaṃ vatvā mālaṃ yācissāmā’’ti tassa padumāni bhañjanakāle sarassa santikaṃ gantvā ekamantaṃ aṭṭhaṃsu.

Tesu eko taṃ āmantetvā paṭhamaṃ gāthamāha –

31.

‘‘Yathā kesā ca massū ca, chinnaṃ chinnaṃ virūhati;

Evaṃ ruhatu te nāsā, padumaṃ dehi yācito’’ti.

So tassa kujjhitvā padumaṃ na adāsi.

Athassa dutiyo dutiyaṃ gāthamāha –

32.

‘‘Yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhati;

Evaṃ ruhatu te nāsā, padumaṃ dehi yācito’’ti.

Tattha sāradikanti saradasamaye gahetvā nikkhittaṃ sārasampannaṃ bījaṃ. So tassapi kujjhitvā padumaṃ na adāsi.

Athassa tatiyo tatiyaṃ gāthamāha –

33.

‘‘Ubhopi palapantete, api padmāni dassati;

Vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā;

Dehi samma padumāni, ahaṃ yācāmi yācito’’ti.

Tattha ubhopi palapanteteti ete dvepi musā vadanti. Api padmānīti ‘‘api nāma no padumāni dassatī’’ti cintetvā evaṃ vadanti. Vajjuṃ vāte na vā vajjunti ‘‘tava nāsā ruhatū’’ti evaṃ vadeyyuṃ vā na vā vadeyyuṃ, etesaṃ vacanaṃ appamāṇaṃ, sabbatthāpi natthi nāsāya ruhanā, ahaṃ pana te nāsaṃ paṭicca na kiñci vadāmi, kevalaṃ yācāmi, tassa me dehi, samma, padumāni yācitoti.

Taṃ sutvā padumasaragopako ‘‘imehi dvīhi musāvādo kathito, tumhehi sabhāvo kathito, tumhākaṃ anucchavikāni padumānī’’ti mahantaṃ padumakalāpaṃ ādāya tassa datvā attano padumasarameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā padumalābhī seṭṭhiputto ahameva ahosi’’nti.

Padumajātakavaṇṇanā paṭhamā.

[262] 2. Mudupāṇijātakavaṇṇanā

Pāṇi ce muduko cassāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi satthā dhammasabhaṃ ānītaṃ ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu, itthiyo nāmetā kilesavasena gamanato arakkhiyā, porāṇakapaṇḍitāpi attano dhītaraṃ rakkhituṃ nāsakkhiṃsu, pitarā hatthe gahetvā ṭhitāva pitaraṃ ajānāpetvā kilesavasena purisena saddhiṃ palāyī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. So dhītarañca bhāgineyyañca dvepi antonivesane posento ekadivasaṃ amaccehi saddhiṃ nisinno ‘‘mamaccayena mayhaṃ bhāgineyyo rājā bhavissati, dhītāpi me tassa aggamahesī bhavissatī’’ti vatvā aparabhāge bhāgineyyassa vayappattakāle puna amaccehi saddhiṃ nisinno ‘‘mayhaṃ bhāgineyyassa aññassa rañño dhītaraṃ ānessāma, mayhaṃ dhītarampi aññasmiṃ rājakule dassāma, evaṃ no ñātakā bahutarā bhavissantī’’ti āha. Amaccā sampaṭicchiṃsu.

Atha rājā bhāgineyyassa bahigehaṃ dāpesi, anto pavesanaṃ nivāresi. Te pana aññamaññaṃ paṭibaddhacittā ahesuṃ. Kumāro ‘‘kena nu kho upāyena rājadhītaraṃ bahi nīharāpeyya’’nti cintento ‘‘atthi upāyo’’ti dhātiyā lañjaṃ datvā ‘‘kiṃ, ayyaputta, kicca’’nti vutte ‘‘amma, kathaṃ nu kho rājadhītaraṃ bahi kātuṃ okāsaṃ labheyyāmā’’ti āha. ‘‘Rājadhītāya saddhiṃ kathetvā jānissāmī’’ti. ‘‘Sādhu, ammā’’ti. Sā gantvā ‘‘ehi, amma, sīse te ūkā gaṇhissāmī’’ti taṃ nīcapīṭhake nisīdāpetvā sayaṃ ucce nisīditvā tassā sīsaṃ attano ūrūsu ṭhapetvā ūkā gaṇhayamānā rājadhītāya sīsaṃ nakhehi vijjhi . Rājadhītā ‘‘nāyaṃ attano nakhehi vijjhati, pitucchāputtassa me kumārassa nakhehi vijjhatī’’ti ñatvā ‘‘amma, tvaṃ kumārassa santikaṃ agamāsī’’ti pucchi. ‘‘Āma, ammā’’ti. ‘‘Kiṃ tena sāsanaṃ kathita’’nti? ‘‘Tava bahikaraṇūpāyaṃ pucchati, ammā’’ti. Rājadhītā ‘‘paṇḍito honto jānissatī’’ti paṭhamaṃ gāthaṃ bandhitvā ‘‘amma, imaṃ uggahetvā kumārassa kathehī’’ti āha.

34.

‘‘Pāṇi ce muduko cassa, nāgo cassa sukārito;

Andhakāro ca vasseyya, atha nūna tadā siyā’’ti.

Sā taṃ uggaṇhitvā kumārassa santikaṃ gantvā ‘‘amma, rājadhītā kimāhā’’ti vutte ‘‘ayyaputta, aññaṃ kiñci avatvā imaṃ gāthaṃ pahiṇī’’ti taṃ gāthaṃ udāhāsi. Kumāro ca tassatthaṃ ñatvā ‘‘gaccha, ammā’’ti taṃ uyyojesi.

Gāthāyattho – sace te ekissā cūḷupaṭṭhākāya mama hattho viya hattho mudu assa, yadi ca te āneñjakāraṇaṃ sukārito eko hatthī assa, yadi ca taṃ divasaṃ caturaṅgasamannāgato ativiya bahalo andhakāro assa, devo ca vasseyya. Atha nūna tadā siyāti tādise kāle ime cattāro paccaye āgamma ekaṃsena te manorathassa matthakagamanaṃ siyāti.

Kumāro etamatthaṃ tathato ñatvā ekaṃ abhirūpaṃ muduhatthaṃ cūḷupaṭṭhākaṃ sajjaṃ katvā maṅgalahatthigopakassa lañjaṃ datvā hatthiṃ āneñjakāraṇaṃ kāretvā kālaṃ āgamento acchi.

Athekasmiṃ kāḷapakkhuposathadivase majjhimayāmasamanantare ghanakāḷamegho vassi. So ‘‘ayaṃ dāni rājadhītāya vuttadivaso’’ti vāraṇaṃ abhiruhitvā muduhatthakaṃ cūḷupaṭṭhākaṃ hatthipiṭṭhe nisīdāpetvā gantvā rājanivesanassa ākāsaṅgaṇābhimukhe ṭhāne hatthiṃ mahābhittiyaṃ allīyāpetvā vātapānasamīpe temento aṭṭhāsi. Rājāpi dhītaraṃ rakkhanto aññattha sayituṃ na deti, attano santike cūḷasayane sayāpeti. Sāpi ‘‘ajja kumāro āgamissatī’’ti ñatvā niddaṃ anokkamitvāva nipannā ‘‘tāta nhāyitukāmāmhī’’ti āha. Rājā ‘‘ehi, ammā’’ti taṃ hatthe gahetvā vātapānasamīpaṃ netvā ‘‘nhāyāhi, ammā’’ti ukkhipitvā vātapānassa bahipasse pamukhe ṭhapetvā ekasmiṃ hatthe gahetvā aṭṭhāsi. Sā nhāyamānāva kumārassa hatthaṃ pasāresi, so tassā hatthato ābharaṇāni omuñcitvā upaṭṭhākāya hatthe piḷandhitvā taṃ ukkhipitvā rājadhītaraṃ nissāya pamukhe ṭhapesi . Sā tassā hatthaṃ gahetvā pitu hatthe ṭhapesi, so tassā hatthaṃ gahetvā dhītu hatthaṃ muñci, sā itarasmāpi hatthā ābharaṇāni omuñcitvā tassā dutiyahatthe piḷandhitvā pitu hatthe ṭhapetvā kumārena saddhiṃ agamāsi. Rājā ‘‘dhītāyeva me’’ti saññāya taṃ dārikaṃ nhānapariyosāne sirigabbhe sayāpetvā dvāraṃ pidhāya lañchetvā ārakkhaṃ datvā attano sayanaṃ gantvā nipajji.

So pabhātāya rattiyā dvāraṃ vivaritvā taṃ dārikaṃ disvā ‘‘kimeta’’nti pucchi. Sā tassā kumārena saddhiṃ gatabhāvaṃ kathesi. Rājā vippaṭisārī hutvā ‘‘hatthe gahetvā carantenapi mātugāmaṃ rakkhituṃ na sakkā, evaṃ arakkhiyā nāmitthiyo’’ti cintetvā itarā dve gāthā avoca –

35.

‘‘Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

36.

‘‘Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti na’’nti.

Tattha analā mudusambhāsāti muduvacanenapi asakkuṇeyyā, neva sakkā saṇhavācāya saṅgaṇhitunti attho. Purisehi vā etāsaṃ na alanti analā. Mudusambhāsāti hadaye thaddhepi sambhāsāva mudu etāsanti mudusambhāsā. Duppūrā tā nadīsamāti yathā nadī āgatāgatassa udakassa sandanato udakena duppūrā, evaṃ anubhūtānubhūtehi methunādīhi aparitussanato duppūrā. Tena vuttaṃ –

‘‘Tiṇṇaṃ, bhikkhave, dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karoti. Katamesaṃ tiṇṇaṃ? Methunasamāpattiyā ca vijāyanassa ca alaṅkārassa ca. Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karotī’’ti.

Sīdantīti aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nimujjanti. Nanti nipātamattaṃ . Viditvānāti evaṃ jānitvā. Ārakā parivajjayeti ‘‘etā itthiyo nāma methunadhammādīhi atittā kālaṃ katvā etesu nirayesu sīdanti, etā evaṃ attanā sīdamānā kassaññassa sukhāya bhavissantī’’ti evaṃ ñatvā paṇḍito puriso dūratova tā parivajjayeti dīpeti. Chandasā vā dhanena vāti attano vā chandena ruciyā pemena, bhativasena laddhadhanena vā yaṃ purisaṃ etā itthiyo upasevanti bhajanti. Jātavedoti aggi. So hi jātamattova vediyati, vidito pākaṭo hotīti jātavedo. So yathā attano ṭhānaṃ kāraṇaṃ okāsaṃ anudahati, evametāpi yaṃ upasevanti, taṃ purisaṃ dhanayasasīlapaññāsamannāgatampi tesaṃ sabbesaṃ dhanādīnaṃ vināsanato puna tāya sampattiyā abhabbuppattikaṃ kurumānā khippaṃ anudahanti jhāpenti. Vuttampi cetaṃ –

‘‘Balavanto dubbalā honti, thāmavantopi hāyare;

Cakkhumā andhakā honti, mātugāmavasaṃ gatā.

‘‘Guṇavanto nigguṇā honti, paññavantopi hāyare;

Pamattā bandhane senti, mātugāmavasaṃ gatā.

‘‘Ajjhenañca tapaṃ sīlaṃ, saccaṃ cāgaṃ satiṃ matiṃ;

Acchindanti pamattassa, panthadūbhīva takkarā.

‘‘Yasaṃ kittiṃ dhitiṃ sūraṃ, bāhusaccaṃ pajānanaṃ;

Khepayanti pamattassa, kaṭṭhapuñjaṃva pāvako’’ti.

Evaṃ vatvā mahāsatto ‘‘bhāgineyyopi mayāva posetabbo’’ti mahantena sakkārena dhītaraṃ tasseva datvā taṃ oparajje patiṭṭhapesi. Sopi mātulassa accayena rajje patiṭṭhahi.

Satthā imaṃ dhammadesenaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā rājā ahameva ahosi’’nti.

Mudupāṇijātakavaṇṇanā dutiyā.

[263] 3. Cūḷapalobhanajātakavaṇṇanā

Abhijjamānevārisminti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhumeva ārabbha kathesi. Tañhi satthā dhammasabhaṃ ānītaṃ ‘‘saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu, itthiyo nāmetā porāṇake suddhasattepi saṃkilesesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rājā aputtako hutvā attano itthiyo ‘‘puttapatthanaṃ karothā’’ti āha. Tā putte patthenti. Evaṃ addhāne gate bodhisatto brahmalokā cavitvā aggamahesiyā kucchismiṃ nibbatti. Taṃ jātamattaṃ nhāpetvā thaññapāyanatthāya dhātiyā adaṃsu. So pāyamāno rodati, atha naṃ aññissā adaṃsu. Mātugāmahatthagato neva tuṇhī hoti. Atha naṃ ekassa pādamūlikassa adaṃsu, tena gahitamattoyeva tuṇhī ahosi. Tato paṭṭhāya purisāva taṃ gahetvā caranti. Thaññaṃ pāyentā duhitvā vā pāyenti, sāṇiantarena vā thanaṃ mukhe ṭhapenti. Tenassa anitthigandhakumāroti nāmaṃ kariṃsu. Tassa aparāparaṃ vaddhamānassapi mātugāmaṃ nāma dassetuṃ na sakkā. Tenassa rājā visuṃyeva nisajjādiṭṭhānāni jhānāgārañca kāresi.

So tassa soḷasavassikakāle cintesi – ‘‘mayhaṃ añño putto natthi, ayaṃ pana kumāro kāme na paribhuñjati, rajjampi na icchissati, dulladdho vata me putto’’ti. Atha naṃ ekā naccagītavāditakusalā purise paricaritvā attano vase kātuṃ paṭibalā taruṇanāṭakitthī upasaṅkamitvā ‘‘deva, kiṃ nu cintesī’’ti āha, rājā taṃ kāraṇaṃ ācikkhi. ‘‘Hotu, deva , ahaṃ taṃ palobhetvā kāmarasaṃ jānāpessāmī’’ti. ‘‘Sace me puttaṃ anitthigandhakumāraṃ palobhetuṃ sakkissasi, so rājā bhavissati, tvaṃ aggamahesī’’ti. Sā ‘‘mameso bhāro, tumhe mā cintayitthā’’ti vatvā ārakkhamanusse upasaṅkamitvā āha – ‘‘ahaṃ paccūsasamaye āgantvā ayyaputtassa sayanaṭṭhāne bahijhānāgāre ṭhatvā gāyissāmi. Sace so kujjhati, mayhaṃ katheyyātha, ahaṃ apagacchissāmi. Sace suṇāti, vaṇṇaṃ me katheyyāthā’’ti. Te ‘‘sādhū’’ti sampaṭicchiṃsu.

Sāpi paccūsakāle tasmiṃ padese ṭhatvā tantissarena gītassaraṃ, gītassarena tantissaraṃ anatikkamitvā madhurena saddena gāyi, kumāro suṇantova nipajji, punadivase ca āsannaṭṭhāne ṭhatvā gāyituṃ āṇāpesi, punadivase jhānāgāre ṭhatvā gāyituṃ āṇāpesi, punadivase attano samīpe ṭhatvāti evaṃ anukkameneva taṇhaṃ uppādetvā lokadhammaṃ sevitvā kāmarasaṃ ñatvā ‘‘mātugāmaṃ nāma aññesaṃ na dassāmī’’ti asiṃ gahetvā antaravīthiṃ otaritvā purise anubandhanto vicari. Atha naṃ rājā gāhāpetvā tāya kumārikāya saddhiṃ nagarā nīharāpesi. Ubhopi araññaṃ pavisitvā adhogaṅgaṃ gantvā ekasmiṃ passe gaṅgaṃ, ekasmiṃ samuddaṃ katvā ubhinnamantare assamapadaṃ māpetvā vāsaṃ kappayiṃsu. Kumārikā paṇṇasālāyaṃ nisīditvā kandamūlādīni pacati, bodhisatto araññato phalāphalaṃ āharati.

Athekadivasaṃ tasmiṃ phalāphalatthāya gate samuddadīpakā eko tāpaso bhikkhācāratthāya ākāsena gacchanto dhūmaṃ disvā assamapade otari. Atha naṃ sā ‘‘nisīda, yāva paccatī’’ti nisīdāpetvā itthikuttena palobhetvā jhānā cāvetvā brahmacariyamassa antaradhāpesi. So pakkhacchinnakāko viya hutvā taṃ jahituṃ asakkonto sabbadivasaṃ tattheva ṭhatvā bodhisattaṃ āgacchantaṃ disvā vegena samuddābhimukho palāyi. Atha naṃ so ‘‘paccāmitto me ayaṃ bhavissatī’’ti asiṃ gahetvā anubandhi. Tāpaso ākāse uppatanākāraṃ dassetvā samudde pati. Bodhisatto ‘‘esa tāpaso ākāsenāgato bhavissati, jhānassa parihīnattā samudde patito, mayā dānissa avassayena bhavituṃ vaṭṭatī’’ti cintetvā velante ṭhatvā imā gāthā avoca –

37.

‘‘Abhijjamāne vārismiṃ, sayaṃ āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi mahaṇṇave.

38.

‘‘Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

39.

‘‘Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti na’’nti.

Tattha abhijjamāne vārisminti imasmiṃ udake acalamāne akampamāne udakaṃ anāmasitvā sayaṃ ākāseneva iddhiyā āgantvā. Missībhāvitthiyāti lokadhammavasena itthiyā saddhiṃ missībhāvaṃ. Āvaṭṭanī mahāmāyāti itthiyo nāmetā kāmāvaṭṭena āvaṭṭanato āvaṭṭanī, anantāhi itthimāyāhi samannāgatattā mahāmāyā nāma. Vuttañhetaṃ –

‘‘Māyā cetā marīcī ca, soko rogo cupaddavo;

Kharā ca bandhanā cetā, maccupāso guhāsayo;

Tāsu yo vissase poso, so naresu narādhamo’’ti. (jā. 2.21.118);

Brahmacariyavikopanāti seṭṭhacariyassa methunaviratibrahmacariyassa vikopanā. Sīdantīti itthiyo nāmetā isīnaṃ brahmacariyavikopanena apāyesu sīdanti. Sesaṃ purimanayeneva yojetabbaṃ.

Etaṃ pana bodhisattassa vacanaṃ sutvā tāpaso samuddamajjhe ṭhitoyeva naṭṭhajjhānaṃ puna uppādetvā ākāsena attano vasanaṭṭhānameva gato. Bodhisatto cintesi – ‘‘ayaṃ tāpaso evaṃ bhāriko samāno simbalitūlaṃ viya ākāsena gato, mayāpi iminā viya jhānaṃ uppādetvā ākāsena carituṃ vaṭṭatī’’ti. So assamaṃ gantvā taṃ itthiṃ manussapathaṃ netvā ‘‘gaccha, tva’’nti uyyojetvā araññaṃ pavisitvā manuññe bhūmibhāge assamaṃ māpetvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā anitthigandhakumāro ahameva ahosi’’nti.

Cūḷapalobhanajātakavaṇṇanā tatiyā.

[264] 4. Mahāpanādajātakavaṇṇanā

Panādo nāma so rājāti idaṃ satthā gaṅgātīre nisinno bhaddajittherassānubhāvaṃ ārabbha kathesi. Ekasmiñhi samaye satthā sāvatthiyaṃ vassaṃ vasitvā ‘‘bhaddajikumārassa saṅgahaṃ karissāmī’’ti bhikkhusaṅghaparivuto cārikaṃ caramāno bhaddiyanagaraṃ patvā jātiyāvane tayo māse vasi kumārassa ñāṇaparipākaṃ āgamayamāno. Bhaddajikumāro mahāyaso asītikoṭivibhavassa bhaddiyaseṭṭhino ekaputtako. Tassa tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Ekekasmiṃ cattāro cattāro māse vasati. Ekasmiṃ vasitvā nāṭakaparivuto mahantena yasena aññaṃ pāsādaṃ gacchati. Tasmiṃ khaṇe ‘‘kumārassa yasaṃ passissāmā’’ti sakalanagaraṃ saṅkhubhi, pāsādantare cakkāticakkāni mañcātimañcāni bandhanti.

Satthā tayo māse vasitvā ‘‘mayaṃ gacchāmā’’ti nagaravāsīnaṃ ārocesi. Nāgarā ‘‘bhante, sve gamissathā’’ti satthāraṃ nimantetvā dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā alaṅkaritvā āsanāni paññapetvā kālaṃ ārocesuṃ. Satthā bhikkhusaṅghaparivuto tattha gantvā nisīdi, manussā mahādānaṃ adaṃsu. Satthā niṭṭhitabhattakicco madhurassarena anumodanaṃ ārabhi. Tasmiṃ khaṇe bhaddajikumāropi pāsādato pāsādaṃ gacchati , tassa sampattidassanatthāya taṃ divasaṃ na koci agamāsi, attano manussāva parivāresuṃ. So manusse pucchi – ‘‘aññasmiṃ kāle mayi pāsādato pāsādaṃ gacchante sakalanagaraṃ saṅkhubhati, cakkāticakkāni mañcātimañcāni bandhanti, ajja pana ṭhapetvā mayhaṃ manusse añño koci natthi, kiṃ nu kho kāraṇa’’nti. ‘‘Sāmi, sammāsambuddho imaṃ bhaddiyanagaraṃ upanissāya tayo māse vasitvā ajjeva gamissati, so bhattakiccaṃ niṭṭhāpetvā mahājanassa dhammaṃ deseti, sakalanagaravāsinopi tassa dhammakathaṃ suṇantī’’ti. So ‘‘tena hi etha, mayampi suṇissāmā’’ti sabbābharaṇapaṭimaṇḍitova mahantena parivārena upasaṅkamitvā parisapariyante ṭhito dhammaṃ suṇanto ṭhitova sabbakilese khepetvā aggaphalaṃ arahattaṃ pāpuṇi.

Satthā bhaddiyaseṭṭhiṃ āmantetvā ‘‘mahāseṭṭhi, putto te alaṅkatapaṭiyattova dhammakathaṃ suṇanto arahatte patiṭṭhito, tenassa ajjeva pabbajituṃ vā vaṭṭati parinibbāyituṃ vā’’ti āha. ‘‘Bhante, mayhaṃ puttassa parinibbānena kiccaṃ natthi, pabbājetha naṃ, pabbājetvā ca pana naṃ gahetvā sve amhākaṃ gehaṃ upasaṅkamathā’’ti. Bhagavā nimantanaṃ adhivāsetvā kulaputtaṃ ādāya vihāraṃ gantvā pabbājetvā upasampadaṃ dāpesi. Tassa mātāpitaro sattāhaṃ mahāsakkāraṃ kariṃsu. Satthā sattāhaṃ vasitvā kulaputtamādāya cārikaṃ caranto koṭigāmaṃ pāpuṇi. Koṭigāmavāsino manussā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ ārabhi. Kulaputto anumodanakaraṇakāle bahigāmaṃ gantvā ‘‘satthu āgatakāleyeva uṭṭhahissāmī’’ti gaṅgātitthasamīpe ekasmiṃ rukkhamūle jhānaṃ samāpajjitvā nisīdi . Mahallakattheresu āgacchantesupi anuṭṭhahitvā satthu āgatakāleyeva uṭṭhahi. Puthujjanā bhikkhū ‘‘ayaṃ pure viya pabbajitvā mahāthere āgacchantepi disvā na uṭṭhahatī’’ti kujjhiṃsu.

Koṭigāmavāsino manussā nāvāsaṅghāte bandhiṃsu. Satthā nāvāsaṅghāte ṭhatvā ‘‘kahaṃ , bhaddajī’’ti pucchi. ‘‘Esa, bhante, idhevā’’ti. ‘‘Ehi, bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā’’ti. Theropi uppatitvā ekanāvāya aṭṭhāsi. Atha naṃ gaṅgāya majjhaṃ gatakāle satthā āha – ‘‘bhaddaji, tayā mahāpanādarājakāle ajjhāvutthapāsādo kaha’’nti. Imasmiṃ ṭhāne nimuggo, bhanteti. Puthujjanā bhikkhū ‘‘bhaddajitthero aññaṃ byākarotī’’ti āhaṃsu. Satthā ‘‘tena hi, bhaddaji, sabrahmacārīnaṃ kaṅkhaṃ chindā’’ti āha. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅguliyā gahetvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati. Uppatito ca pana heṭṭhāpāsāde ṭhitānaṃ pāsādaṃ bhinditvā paññāyi. So ekayojanaṃ dviyojanaṃ tiyojananti yāva vīsatiyojanā udakato pāsādaṃ ukkhipi. Athassa purimabhave ñātakā pāsādalobhena macchakacchapanāgamaṇḍūkā hutvā tasmiṃyeva pāsāde nibbattā pāsāde uṭṭhahante parivattitvā parivattitvā udakeyeva patiṃsu. Satthā te patante disvā ‘‘ñātakā te, bhaddaji, kilamantī’’ti āha. Thero satthu vacanaṃ sutvā pāsādaṃ vissajjesi, pāsādo yathāṭhāneyeva patiṭṭhahi, satthā pāragaṅgaṃ gato. Athassa gaṅgātīreyeva āsanaṃ paññāpayiṃsu, so paññatte varabuddhāsane taruṇasūriyo viya rasmiyo muñcanto nisīdi. Atha naṃ bhikkhū ‘‘kasmiṃ kāle, bhante, ayaṃ pāsādo bhaddajittherena ajjhāvuttho’’ti pucchiṃsu. Satthā ‘‘mahāpanādarājakāle’’ti vatvā atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ suruci nāma rājā ahosi, puttopi tassa suruciyeva, tassa pana putto mahāpanādo nāma ahosi, te imaṃ pāsādaṃ paṭilabhiṃsu. Paṭilābhatthāya panassa idaṃ pubbakammaṃ – dve pitāputtā naḷehi ca udumbaradārūhi ca paccekabuddhassa vasanapaṇṇasālaṃ kariṃsu. Imasmiṃ jātake sabbaṃ atītavatthu pakiṇṇakanipāte surucijātake (jā. 1.14.102 ādayo) āvibhavissati.

Satthā imaṃ atītaṃ āharitvā sammāsambuddho hutvā imā gāthā avoca –

40.

‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho, uddhamāhu sahassadhā.

41.

‘‘Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā.

42.

‘‘Evametaṃ tadā āsi, yathā bhāsasi bhaddaji;

Sakko ahaṃ tadā āsiṃ, veyyāvaccakaro tavā’’ti.

Tattha yūpoti pāsādo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātavitthāro ahosi. Uddhamāhu sahassadhāti ubbedhena sahassakaṇḍagamanamattaṃ ucco ahu, sahassakaṇḍagamanagaṇanāya pañcavīsatiyojanappamāṇaṃ hoti. Vitthāro panassa aṭṭhayojanamatto.

Sahassakaṇḍo satageṇḍūti so panesa sahassakaṇḍubbedho pāsādo satabhūmiko ahosi. Dhajālūti dhajasampanno. Haritāmayoti haritamaṇiparikkhitto. Aṭṭhakathāyaṃ pana ‘‘samāluharitāmayo’’ti pāṭho, haritamaṇimayehi dvārakavāṭavātapānehi samannāgatoti attho. Samālūti kira dvārakavāṭavātapānānaṃ nāmaṃ. Gandhabbāti naṭā, cha sahassāni sattadhāti cha gandhabbasahassāni sattadhā hutvā tassa pāsādassa sattasu ṭhānesu rañño ratijananatthāya nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ hāsetuṃ nāsakkhiṃsu, atha sakko devarājā devanaṭaṃ pesetvā samajjaṃ kāresi, tadā mahāpanādo hasi.

Yathā bhāsasi, bhaddajīti bhaddajittherena hi ‘‘bhaddaji, tayā mahāpanādarājakāle ajjhāvutthapāsādo kaha’’nti vutte ‘‘imasmiṃ ṭhāne nimuggo, bhante’’ti vadantena tasmiṃ kāle attano atthāya tassa pāsādassa nibbattabhāvo ca mahāpanādarājabhāvo ca bhāsito hoti. Taṃ gahetvā satthā ‘‘yathā tvaṃ, bhaddaji, bhāsasi, tadā etaṃ tatheva ahosi, ahaṃ tadā tava kāyaveyyāvaccakaro sakko devānamindo ahosi’’nti āha. Tasmiṃ khaṇe puthujjanabhikkhū nikkaṅkhā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mahāpanādo rājā bhaddaji ahosi, sakko pana ahameva ahosi’’nti.

Mahāpanādajātakavaṇṇanā catutthā.

[265] 5. Khurappajātakavaṇṇanā

Disvākhurappeti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Tañhi satthā ‘‘saccaṃ kira tvaṃ, bhikkhu, ossaṭṭhavīriyo’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu, kasmā evaṃ tvaṃ niyyānikasāsane pabbajitvā vīriyaṃ ossaji, porāṇakapaṇḍitā aniyyānikaṭṭhānepi vīriyaṃ kariṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ aṭaviārakkhakakule nibbattitvā vayappatto pañcapurisasataparivāro aṭaviārakkhakesu sabbajeṭṭhako hutvā aṭavimukhe ekasmiṃ gāme vāsaṃ kappesi. So bhatiṃ gahetvā manusse aṭaviṃ atikkāmeti. Athekasmiṃ divase bārāṇaseyyako satthavāhaputto pañcahi sakaṭasatehi taṃ gāmaṃ patvā taṃ pakkosāpetvā ‘‘samma, sahassaṃ gahetvā maṃ aṭaviṃ atikkāmehī’’ti āha. So ‘‘sādhū’’ti tassa hatthato sahassaṃ gaṇhi, bhatiṃ gaṇhantoyeva tassa jīvitaṃ pariccaji. So taṃ ādāya aṭaviṃ pāvisi, aṭavimajjhe pañcasatā corā uṭṭhahiṃsu, core disvāva sesapurisā urena nipajjiṃsu, ārakkhakajeṭṭhako ekova nadanto vagganto paharitvā pañcasatepi core palāpetvā satthavāhaputtaṃ sotthinā kantāraṃ tāresi.

Satthavāhaputto parakantāre satthaṃ nivesetvā ārakkhakajeṭṭhakaṃ nānaggarasabhojanaṃ bhojetvā sayampi bhuttapātarāso sukhanisinno tena saddhiṃ sallapanto ‘‘samma, tathādāruṇānaṃ corānaṃ āvudhāni gahetvā avattharaṇakāle kena nu kho te kāraṇena cittutrāsamattampi na uppanna’’nti pucchanto paṭhamaṃ gāthamāha –

43.

‘‘Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote;

Tasmiṃ bhayasmiṃ maraṇe viyūḷhe, kasmā nu te nāhu chambhitatta’’nti.

Tattha dhanuveganunneti dhanuvegena vissaṭṭhe. Khagge gahīteti tharudaṇḍehi sugahite khagge. Maraṇe viyūḷheti maraṇe paccupaṭṭhite. Kasmā nu te nāhūti kena nu kho kāraṇena nāhosi. Chambhitattanti sarīracalanaṃ.

Taṃ sutvā ārakkhakajeṭṭhako itarā dve gāthā abhāsi –

44.

‘‘Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote;

Tasmiṃ bhayasmiṃ maraṇe viyūḷhe, vedaṃ alatthaṃ vipulaṃ uḷāraṃ.

45.

‘‘So vedajāto ajjhabhaviṃ amitte, pubbeva me jīvitamāsi cattaṃ;

Na hi jīvite ālayaṃ kubbamāno, sūro kayirā sūrakiccaṃ kadācī’’ti.

Tattha vedaṃ alatthanti tuṭṭhiñceva somanassañca paṭilabhiṃ. Vipulanti bahuṃ. Uḷāranti uttamaṃ. Ajjhabhavinti jīvitaṃ pariccajitvā abhibhaviṃ. Pubbeva me jīvitamāsi cattanti mayā pubbeva tava hatthato bhatiṃ gaṇhanteneva jīvitaṃ cattamāsi. Na hi jīvite ālayaṃ kubbamānoti jīvitasmiñhi nikantiṃ kurumāno purisakiccaṃ kadācipi na karoti.

Evaṃ so saravasse vassante jīvitanikantiyā vissaṭṭhattā attanā sūrakiccassa katabhāvaṃ ñāpetvā satthavāhaputtaṃ uyyojetvā sakagāmameva paccāgantvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhahi. ‘‘Tadā ārakkhakajeṭṭhako ahameva ahosi’’nti.

Khurappajātakavaṇṇanā pañcamā.

[266] 6. Vātaggasindhavajātakavaṇṇanā

Yenāsikisiyā paṇḍūti idaṃ satthā jetavane viharanto sāvatthiyaṃ aññataraṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthiyaṃ kirekā abhirūpā itthī ekaṃ abhirūpaṃ kuṭumbikaṃ disvā paṭibaddhacittā ahosi, sakalasarīraṃ jhāyamāno viyassā abbhantare kilesaggi uppajji. Sā neva kāyassādaṃ labhi, na cittassādaṃ, bhattampissā na rucci, kevalaṃ mañcakaaṭaniṃ gahetvā nipajji. Atha naṃ upaṭṭhāyikā ca sahāyikā ca pucchiṃsu – ‘‘kiṃ nu kho tvaṃ kampamānacittā aṭaniṃ gahetvā nipannā, kiṃ te aphāsuka’’nti. Sā ekaṃ dve vāre akathetvā punappunaṃ vuccamānā tamatthaṃ ārocesi. Atha naṃ tā samassāsetvā ‘‘tvaṃ mā cintayi, mayaṃ taṃ ānessāmā’’ti vatvā gantvā kuṭumbikena saddhiṃ mantesuṃ, so paṭikkhipitvā punappunaṃ vuccamāno adhivāsesi. Tā ‘‘asukadivase asukavelāyaṃ āgacchā’’ti paṭiññaṃ gahetvā gantvā tassā ārocesuṃ. Sā attano sayanagabbhaṃ sajjetvā attānaṃ alaṅkaritvā sayanapiṭṭhe nisinnā tasmiṃ āgantvā sayanekadese nisinne cintesi – ‘‘sacāhaṃ imassa garukaṃ akatvā idāneva okāsaṃ karissāmi, issariyaṃ me parihāyissati, āgatadivaseyeva okāsakaraṇaṃ nāma akāraṇaṃ, ajja na maṅkuṃ katvā aññasmiṃ divase okāsaṃ karissāmī’’ti. Atha naṃ hatthagahaṇādivasena keḷiṃ kātuṃ āraddhaṃ hatthe gahetvā ‘‘apehi apehi, na me tayā attho’’ti nibbhacchesi. So osakkitvā lajjito uṭṭhāya attano gehameva gato.

Itarā itthiyo tāya tathā katabhāvaṃ ñatvā kuṭumbike nikkhante taṃ upasaṅkamitvā evamāhaṃsu – ‘‘tvaṃ etasmiṃ paṭibaddhacittā āhāraṃ paṭikkhipitvā nipajji, atha naṃ mayaṃ punappunaṃ yācitvā ānayimha, tassa kasmā okāsaṃ na akāsī’’ti. Sā tamatthaṃ ārocesi. Itarā ‘‘tena hi paññāyissasī’’ti vatvā pakkamiṃsu. Kuṭumbiko puna nivattitvāpi na olokesi. Sā taṃ alabhamānā nirāhārā tattheva jīvitakkhayaṃ pāpuṇi. Kuṭumbiko tassā matabhāvaṃ ñatvā bahuṃ mālāgandhavilepanaṃ ādāya jetavanaṃ gantvā satthāraṃ pūjetvā ekamantaṃ nisīditvā satthārā ca ‘‘kiṃ nu kho, upāsaka, na paññāyasī’’ti pucchite tamatthaṃ ārocetvā ‘‘svāhaṃ, bhante, ettakaṃ kālaṃ lajjāya buddhupaṭṭhānaṃ nāgato’’ti āha. Satthā ‘‘na , upāsaka, idānevesā kilesavasena taṃ pakkosāpetvā āgatakāle taṃ okāsaṃ akatvā lajjāpesi, pubbepi pana paṇḍitesu paṭibaddhacittā hutvā pakkosāpetvā āgatakāle okāsaṃ akatvā kilametvāva uyyojesī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sindhavakule nibbattitvā vātaggasindhavo nāma hutvā tassa maṅgalaasso ahosi. Assagopakā taṃ netvā gaṅgāyaṃ nhāpenti. Atha naṃ bhaddalī nāma gadrabhī disvā paṭibaddhacittā hutvā kilesavasena kampamānā neva tiṇaṃ khādi , na udakaṃ pivi, parisussitvā kisā aṭṭhicammamattā ahosi. Atha naṃ putto gadrabhapotako mātaraṃ parisussamānaṃ disvā ‘‘kiṃ nu kho tvaṃ, amma, neva tiṇaṃ khādasi, na udakaṃ pivasi, parisussitvā tattha tattha kampamānā nipajjasi, kiṃ te aphāsuka’’nti pucchi. Sā akathetvā punappunaṃ vuccamānā tamatthaṃ kathesi. Atha naṃ putto samassāsetvā ‘‘amma, mā cintayi, ahaṃ taṃ ānessāmī’’ti vatvā vātaggasindhavassa nhāyituṃ āgatakāle taṃ upasaṅkamitvā ‘‘tāta, mayhaṃ mātā tumhesu paṭibaddhacittā nirāhārā sussitvā marissati, jīvitadānamassā dethā’’ti āha. ‘‘Sādhu, tāta, dassāmi, assagopakā maṃ nhāpetvā thokaṃ gaṅgātīre vicaraṇatthāya vissajjenti, tvaṃ mātaraṃ gahetvā taṃ padesaṃ ehī’’ti. So gantvā mātaraṃ ānetvā tasmiṃ padese vissajjetvā ekamantaṃ paṭicchanno aṭṭhāsi.

Assagopakāpi vātaggasindhavaṃ tasmiṃ ṭhāne vissajjesuṃ. So taṃ gadrabhiṃ oloketvā upasaṅkami. Atha sā gadrabhī tasmiṃ upasaṅkamitvā attano sarīraṃ upasiṅghamāne ‘‘sacāhaṃ garuṃ akatvā āgatakkhaṇeyevassa okāsaṃ karissāmi, evaṃ me yaso ca issariyañca parihāyissati, anicchamānā viya bhavituṃ vaṭṭatī’’ti cintetvā sindhavassa heṭṭhāhanuke pādena paharitvā palāyi, dantamūlamassa bhijjitvā gatakālo viya ahosi. Vātaggasindhavo ‘‘ko me etāya attho’’ti lajjito tatova palāyi. Sā vippaṭisārinī hutvā tattheva patitvā socamānā nipajji.

Atha naṃ putto upasaṅkamitvā pucchanto paṭhamaṃ gāthamāha –

46.

‘‘Yenāsi kisiyā paṇḍu, yena bhattaṃ na ruccati;

Ayaṃ so āgato bhattā, kasmā dāni palāyasī’’ti.

Tattha yenāti tasmiṃ paṭibaddhacittatāya yena kāraṇabhūtena.

Puttassa vacanaṃ sutvā gadrabhī dutiyaṃ gāthamāha –

47.

‘‘Sace panādikeneva, santhavo nāma jāyati;

Yaso hāyati itthīnaṃ, tasmā tāta palāyaha’’nti.

Tattha ādikenevātiāditova paṭhamameva. Santhavoti methunadhammasaṃyogavasena mittasanthavo. Yaso hāyati itthīnanti, tāta, itthīnañhi garukaṃ akatvā āditova santhavaṃ kurumānānaṃ yaso hāyati, issariyagabbitabhāvo parihāyatīti. Evaṃ sā itthīnaṃ sabhāvaṃ puttassa kathesi.

Tatiyagāthaṃ pana satthā abhisambuddho hutvā āha –

48.

‘‘Yasassinaṃ kule jātaṃ, āgataṃ yā na icchati;

Socati cirarattāya, vātaggamiva bhaddalī’’ti.

Tattha yasassinanti yasasampannaṃ. Yā na icchatīti yā itthī tathārūpaṃ purisaṃ na icchati. Cirarattāyāti cirarattaṃ, dīghamaddhānanti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. ‘‘Tadā gadrabhī sā itthī ahosi, vātaggasindhavo pana ahameva ahosi’’nti.

Vātaggasindhavajātakavaṇṇanā chaṭṭhā.

[267] 7. Kakkaṭakajātakavaṇṇanā

Siṅgīmigoti idaṃ satthā jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi. Sāvatthiyaṃ kireko kuṭumbiko attano bhariyaṃ gahetvā uddhārasodhanatthāya janapadaṃ gantvā uddhāraṃ sodhetvā āgacchanto antarāmagge corehi gahito. Bhariyā panassa abhirūpā pāsādikā dassanīyā, corajeṭṭhako tassā sinehena kuṭumbikaṃ māretuṃ ārabhi. Sā pana itthī sīlavatī ācārasampannā patidevatā, sā corajeṭṭhakassa pādesu nipatitvā ‘‘sāmi, sace mayi sineho atthi, mā mayhaṃ sāmikaṃ mārehi. Sace māresi, ahampi visaṃ vā khāditvā nāsavātaṃ vā sannirumbhitvā marissāmi, tayā pana saddhiṃ na gamissāmi, mā me akāraṇena sāmikaṃ mārehī’’ti yācitvā taṃ vissajjāpesi. Te ubhopi sotthinā sāvatthiṃ patvā jetavanapiṭṭhivihārena gacchantā ‘‘vihāraṃ pavisitvā satthāraṃ vandissāmā’’ti gandhakuṭipariveṇaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Te satthārā ‘‘kahaṃ gatattha, upāsakā’’ti puṭṭhā ‘‘uddhārasodhanatthāyā’’ti āhaṃsu. ‘‘Antarāmagge pana ārogyena āgatatthā’’ti vutte kuṭumbiko āha – ‘‘antarāmagge no, bhante, corā gaṇhiṃsu, tatresā maṃ māriyamānaṃ corajeṭṭhakaṃ yācitvā mocesi, imaṃ nissāya mayā jīvitaṃ laddha’’nti. Satthā ‘‘na, upāsaka, idānevetāya evaṃ tuyhaṃ jīvitaṃ dinnaṃ, pubbepi paṇḍitānampi jīvitaṃ adāsiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavante mahāudakarahado, tattha mahāsuvaṇṇakakkaṭako ahosi. So tassa nivāsabhāvena ‘‘kuḷīradaho’’ti paññāyittha. Kakkaṭako mahā ahosi khalamaṇḍalappamāṇo, hatthī gahetvā vadhitvā khādati. Hatthī tassa bhayena tattha otaritvā gocaraṃ gaṇhituṃ na sakkonti. Tadā bodhisatto kuḷīradahaṃ upanissāya vasamānaṃ hatthiyūthajeṭṭhakaṃ paṭicca kareṇuyā kucchismiṃ paṭisandhiṃ gaṇhi. Athassa mātā ‘‘gabbhaṃ rakkhissāmī’’ti aññaṃ pabbatappadesaṃ gantvā gabbhaṃ rakkhitvā puttaṃ vijāyi. So anukkamena viññutaṃ patto mahāsarīro thāmasampanno sobhaggappatto añjanapabbato viya ahosi. So ekāya kareṇuyā saddhiṃ saṃvāsaṃ kappetvā ‘‘kakkaṭakaṃ gaṇhissāmī’’ti attano bhariyañca mātarañca ādāya taṃ hatthiyūthaṃ upasaṅkamitvā pitaraṃ passitvā ‘‘tāta, ahaṃ kakkaṭakaṃ gaṇhissāmī’’ti āha. Atha naṃ pitā ‘‘na sakkhissasi, tātā’’ti vāretvā punappunaṃ vadantaṃ ‘‘tvaññeva jānissasī’’ti āha.

So kuḷīradahaṃ upanissāya vasante sabbavāraṇe sannipātetvā sabbehi saddhiṃ dahasamīpaṃ gantvā ‘‘kiṃ so kakkaṭako otaraṇakāle gaṇhāti, udāhu gocaraṃ gaṇhanakāle, udāhu uttaraṇakāle’’ti pucchitvā ‘‘uttaraṇakāle’’ti sutvā ‘‘tena hi tumhe kuḷīradahaṃ otaritvā yāvadatthaṃ gocaraṃ gahetvā paṭhamaṃ uttaratha, ahaṃ pacchato bhavissāmī’’ti āha. Vāraṇā tathā kariṃsu. Kuḷīro pacchato uttarantaṃ bodhisattaṃ mahāsaṇḍāsena kammāro lohasalākaṃ viya aḷadvayena pāde daḷhaṃ gaṇhi, kareṇukā bodhisattaṃ avijahitvā samīpeyeva aṭṭhāsi. Bodhisatto ākaḍḍhanto kuḷīraṃ cāletuṃ nāsakkhi, kuḷīro pana taṃ ākaḍḍhanto attano abhimukhaṃ karoti. So maraṇabhayatajjito baddharavaṃ ravi, sabbe vāraṇā maraṇabhayatajjitā koñcanādaṃ katvā muttakarīsaṃ cajamānā palāyiṃsu, kareṇukāpissa saṇṭhātuṃ asakkontī palāyituṃ ārabhi.

Atha naṃ so attano baddhabhāvaṃ saññāpetvā tassā apalāyanatthaṃ paṭhamaṃ gāthamāha –

49. Tattha siṅgī migoti siṅgī suvaṇṇavaṇṇo migo. Dvīhi aḷehi siṅgakiccaṃ sādhentehi yuttatāya siṅgīti attho. Migoti pana sabbapāṇasaṅgāhakavasena idha kuḷīro vutto. Āyatacakkhunettoti ettha dassanaṭṭhena cakkhu, nayanaṭṭhena nettaṃ, āyatāni cakkhusaṅkhātāni nettāni assāti āyatacakkhunetto, dīghaakkhīti attho. Aṭṭhimevassa tacakiccaṃ sādhetīti aṭṭhittaco. Tenābhibhūtoti tena migena abhibhūto ajjhotthato niccalaṃ gahito hutvā. Kapaṇaṃ rudāmīti kāruññappatto hutvā rudāmi viravāmi. Mā heva manti maṃ evarūpaṃ byasanappattaṃ attano pāṇasamaṃ piyasāmikaṃ tvaṃ mā heva jahīti.

Atha sā kareṇukā nivattitvā taṃ assāsayamānā dutiyaṃ gāthamāha –

50.

‘‘Ayya na taṃ jahissāmi, kuñjaraṃ saṭṭhihāyanaṃ;

Pathabyā cāturantāya, suppiyo hosi me tuva’’nti.

Tattha saṭṭhihāyananti jātiyā saṭṭhivassakālasmiñhi kuñjarā thāmena parihāyanti, sā ahaṃ evaṃ thāmahīnaṃ imaṃ byasanaṃ pattaṃ taṃ na jahissāmi, mā bhāyi, imissā hi catūsu disāsu samuddaṃ patvā ṭhitāya cāturantāya pathaviyā tvaṃ mayhaṃ suṭṭhu piyoti.

Atha naṃ santhambhetvā ‘‘ayya, idāni taṃ kuḷīrena saddhiṃ thokaṃ kathāsallāpaṃ labhamānā vissajjāpessāmī’’ti vatvā kuḷīraṃ yācamānā tatiyaṃ gāthamāha –

51.

‘‘Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya ca;

Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā pati’’nti.

Tassattho – ye samudde vā gaṅgāya vā yamunāya vā kuḷīrā, sabbesaṃ vaṇṇasampattiyā ca mahantattena ca tvameva seṭṭho uttamo. Tena taṃ yācāmi, mayhaṃ rodamānāya sāmikaṃ muñcāti.

Kuḷīro tassā kathayamānāya itthisadde nimittaṃ gahetvā ākaḍḍhiyamānaso hutvā vāraṇassa pādato aḷe viniveṭhento ‘‘ayaṃ vissaṭṭho idaṃ nāma karissatī’’ti na kiñci aññāsi. Atha naṃ vāraṇo pādaṃ ukkhipitvā piṭṭhiyaṃ akkami, tāvadeva aṭṭhīni bhijjiṃsu. Vāraṇo tuṭṭharavaṃ ravi, sabbe vāraṇā sannipatitvā kuḷīraṃ nīharitvā mahītale ṭhapetvā maddantā cuṇṇavicuṇṇamakaṃsu. Tassa dve aḷā sarīrato bhijjitvā ekamante patiṃsu. So ca kuḷīradaho gaṅgāya ekābaddho , gaṅgāya pūraṇakāle gaṅgodakena pūrati, udake mandībhūte dahato udakaṃ gaṅgaṃ otarati. Atha dvepi te aḷā uplavitvā gaṅgāya vuyhiṃsu. Tesu eko samuddaṃ pāvisi, ekaṃ dasabhātikarājāno udake kīḷamānā labhitvā āḷiṅgaṃ nāma mudiṅgaṃ akaṃsu. Samuddaṃ pana paviṭṭhaṃ asurā gahetvā ālambaraṃ nāma bheriṃ kāresuṃ. Te aparabhāge sakkena saṅgāme parājitā taṃ chaḍḍetvā palāyiṃsu, atha naṃ sakko attano atthāya gaṇhāpesi. ‘‘Ālambaramegho viya thanatī’’ti taṃ sandhāya vadanti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ubho jayampatikā sotāpattiphale patiṭṭhahiṃsu . ‘‘Tadā kareṇukā ayaṃ upāsikā ahosi, vāraṇo pana ahameva ahosi’’nti.

Kakkaṭakajātakavaṇṇanā sattamā.

[268] 8. Ārāmadūsakajātakavaṇṇanā

Yo ve sabbasametānanti idaṃ satthā dakkhiṇāgirijanapade aññataraṃ uyyānapālaputtaṃ ārabbha kathesi. Satthā kira vutthavasso jetavanā nikkhamitvā dakkhiṇāgirijanapade cārikaṃ cari. Atheko upāsako buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā uyyāne nisīdāpetvā yāgukhajjakehi santappetvā ‘‘ayyā, uyyānacārikaṃ caritukāmā iminā uyyānapālena saddhiṃ carantū’’ti vatvā ‘‘ayyānaṃ phalāphalāni dadeyyāsī’’ti uyyānapālaṃ āṇāpesi. Bhikkhū caramānā ekaṃ chiddaṭṭhānaṃ disvā ‘‘idaṃ ṭhānaṃ chiddaṃ viraḷarukkhaṃ, kiṃ nu kho kāraṇa’’nti pucchiṃsu. Atha nesaṃ uyyānapālo ācikkhi – ‘‘eko kira uyyānapālaputto uparopakesu udakaṃ āsiñcanto ‘mūlappamāṇena āsiñcissāmī’ti uppāṭetvā mūlappamāṇena udakaṃ āsiñci, tena taṃ ṭhānaṃ chiddaṃ jāta’’nti. Bhikkhū satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva pubbepi so kumārako ārāmadūsakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ vissasene nāma raññe rajjaṃ kārente ussave ghuṭṭhe uyyānapālo ‘‘ussavaṃ kīḷissāmī’’ti uyyānavāsino makkaṭe āha – ‘‘idaṃ uyyānaṃ tumhākaṃ bahūpakāraṃ , ahaṃ sattāhaṃ ussavaṃ kīḷissāmi, tumhe satta divase uparopakesu udakaṃ āsiñcathā’’ti. Te ‘‘sādhū’’ti sampaṭicchiṃsu. So tesaṃ cammaghaṭake datvā pakkāmi. Makkaṭā udakaṃ āsiñcantā uparopakesu āsiñciṃsu. Atha ne makkaṭajeṭṭhako āha – ‘‘āgametha tāva, udakaṃ nāma sabbakālaṃ dullabhaṃ, taṃ rakkhitabbaṃ, uparopake uppāṭetvā mūlappamāṇaṃ ñatvā dīghamūlakesu bahuṃ, rassamūlakesu appaṃ udakaṃ siñcituṃ vaṭṭatī’’ti. Te ‘‘sādhū’’ti vatvā ekacce uparopake uppāṭetvā gacchanti, ekacce te ropetvā udakaṃ siñcanti.

Tasmiṃ kāle bodhisatto bārāṇasiyaṃ ekassa kulassa putto ahosi, so kenacideva karaṇīyena uyyānaṃ gantvā te makkaṭe tathā karonte disvā ‘‘ko tumhe evaṃ kāretī’’ti pucchitvā ‘‘vānarajeṭṭhako’’ti vutte ‘‘jeṭṭhakassa tāva vo ayaṃ paññā, tumhākaṃ pana kīdisī bhavissatī’’ti tamatthaṃ pakāsento imaṃ paṭhamaṃ gāthamāha –

52.

‘‘Yo ve sabbasametānaṃ, ahuvā seṭṭhasammato;

Tassāyaṃ edisī paññā, kimeva itarā pajā’’ti.

Tattha sabbasametānanti imesaṃ sabbesaṃ samānajātīnaṃ. Ahuvāti ahosi. Kimeva itarā pajāti yā itarā etesu lāmikā pajā, kīdisā nu kho tassā paññāti.

Tassa kathaṃ sutvā vānarā dutiyaṃ gāthamāhaṃsu –

53.

‘‘Evameva tuvaṃ brahme, anaññāya vinindasi;

Kathaṃ mūlaṃ adisvāna, rukkhaṃ jaññā patiṭṭhita’’nti.

Tattha brahmeti ālapanamattaṃ. Ayaṃ panettha saṅkhepattho – tvaṃ, bho purisa, kāraṇākāraṇaṃ ajānitvā evameva amhe vinindasi, rukkhaṃ nāma ‘‘gambhīre patiṭṭhito vā esa, na vā’’ti mūlaṃ anuppāṭetvā kathaṃ ñātuṃ sakkā, tena mayaṃ uppāṭetvā mūlappamāṇena udakaṃ āsiñcāmāti.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

54.

‘‘Nāhaṃ tumhe vinindāmi, ye caññe vānarā vane;

Vissasenova gārayho, yassatthā rukkharopakā’’ti.

Tattha vissasenova gārayhoti bārāṇasirājā vissasenoyeva ettha garahitabbo. Yassatthā rukkharopakāti yassatthāya tumhādisā rukkharopakā jātāti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā vānarajeṭṭhako ārāmadūsakakumāro ahosi, paṇḍitapuriso pana ahameva ahosi’’nti.

Ārāmadūsakajātakavaṇṇanā aṭṭhamā.

[269] 9. Sujātajātakavaṇṇanā

Na hi vaṇṇena sampannāti idaṃ satthā jetavane viharanto anāthapiṇḍikassa suṇisaṃ dhanañcayaseṭṭhidhītaraṃ visākhāya kaniṭṭhabhaginiṃ sujātaṃ ārabbha kathesi. Sā kira mahantena yasena anāthapiṇḍikassa gharaṃ pūrayamānā pāvisi, ‘‘mahākulassa dhītā aha’’nti mānathaddhā ahosi kodhanā caṇḍī pharusā, sassusasurasāmikavattāni na karoti, gehajanaṃ tajjentī paharantī carati. Athekadivasaṃ satthā pañcahi bhikkhusatehi parivuto anāthapiṇḍikassa gehaṃ gantvā nisīdi. Mahāseṭṭhi dhammaṃ suṇantova bhagavantaṃ upanisīdi, tasmiṃ khaṇe sujātā dāsakammakarehi saddhiṃ kalahaṃ karoti. Satthā dhammakathaṃ ṭhapetvā ‘‘kiṃ saddo eso’’ti āha. Esā, bhante, kulasuṇhā agāravā, nevassā sassusasurasāmikavattaṃ atthi, assaddhā appasannā ahorattaṃ kalahaṃ kurumānā vicaratīti. Tena hi naṃ pakkosathāti. Sā āgantvā vanditvā ekamantaṃ aṭṭhāsi.

Atha naṃ satthā ‘‘sattimā, sujāte, purisassa bhariyā, tāsaṃ tvaṃ katarā’’ti pucchi. ‘‘Bhante, nāhaṃ saṃkhittena kathitassa atthaṃ ājānāmi, vitthārena me kathethā’’ti. Satthā ‘‘tena hi ohitasotā suṇohī’’ti vatvā imā gāthā abhāsi –

‘‘Paduṭṭhacittā ahitānukampinī, aññesu rattā atimaññate patiṃ,

Dhanena kītassa vadhāya ussukā; Yā evarūpā purisassa bhariyā,

Vadhakā ca bhariyāti ca sā pavuccati. [1]

‘‘Yaṃ itthiyā vindati sāmiko dhanaṃ, sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ,

Appampi tassa apahātumicchati; Yā evarūpā purisassa bhariyā,

Corī ca bhariyāti ca sā pavuccati. [2]

‘‘Akammakāmā alasā mahagghasā, pharusā ca caṇḍī ca duruttavādinī,

Uṭṭhāyakānaṃ abhibhuyya vattati; Yā evarūpā purisassa bhariyā,

Ayyā ca bhariyāti ca sā pavuccati. [3]

‘‘Yā sabbadā hoti hitānukampinī, mātāva puttaṃ anurakkhate patiṃ,

Tato dhanaṃ sambhatamassa rakkhati; Yā evarūpā purisassa bhariyā,

Mātā ca bhariyāti ca sā pavuccati. [4]

‘‘Yathāpi jeṭṭhā bhaginī kaniṭṭhakā, sagāravā hoti sakamhi sādhike,

Hirīmanā bhattu vasānuvattinī; Yā evarūpā purisassa bhariyā,

Bhaginī ca bhariyāti ca sā pavuccati. [5]

‘‘Yācīdha disvāna patiṃ pamodati, sakhī sakhāraṃva cirassamāgataṃ,

Koleyyakā sīlavatī patibbatā; Yā evarūpā purisassa bhariyā,

Sakhī ca bhariyāti ca sā pavuccati. [6]

‘‘Akkuddhasantā vadhadaṇḍatajjitā, aduṭṭhacittā patino titikkhati,

Akkodhanā bhattu vasānuvattinī; Yā evarūpā purisassa bhariyā,

Dāsī ca bhariyāti ca sā pavuccati’’. (a. ni. 7.63); [7]

Imā kho, sujāte, purisassa satta bhariyā. Tāsu vadhakasamā corīsamā ayyasamāti imā tisso niraye nibbattanti, itarā catasso nimmānaratidevaloke.

‘‘Yācīdha bhariyā vadhakāti vuccati, corīti ayyāti ca yā pavuccati;

Dussīlarūpā pharusā anādarā, kāyassa bhedā nirayaṃ vajanti tā.

‘‘Yācīdha mātā bhaginī sakhīti ca, dāsīti bhariyāti ca yā pavuccati;

Sīle ṭhitattā cirarattasaṃvutā, kāyassa bhedā sugatiṃ vajanti tā’’ti. (a. ni. 7.63);

Evaṃ satthari imā satta bhariyā dassenteyeva sujātā sotāpattiphale patiṭṭhahi. ‘‘Sujāte, tvaṃ imāsaṃ sattannaṃ bhariyānaṃ katarā’’ti vutte ‘‘dāsisamā ahaṃ, bhante’’ti vatvā tathāgataṃ vanditvā khamāpesi. Iti satthā sujātaṃ gharasuṇhaṃ ekovādeneva dametvā katabhattakicco jetavanaṃ gantvā bhikkhusaṅghena vatte dassite gandhakuṭiṃ pāvisi. Dhammasabhāyampi kho, bhikkhū, satthu guṇakathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, ekovādeneva satthā sujātaṃ gharasuṇhaṃ dametvā sotāpattiphale patiṭṭhāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi mayā sujātā ekovādeneva damitā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena samena rajjaṃ kāresi. Tassa mātā kodhanā ahosi caṇḍā pharusā akkosikā paribhāsikā. So mātu ovādaṃ dātukāmopi ‘‘avatthukaṃ kathetuṃ na yutta’’nti tassā anusāsanatthaṃ ekaṃ upamaṃ olokento carati. Athekadivasaṃ uyyānaṃ agamāsi, mātāpi puttena saddhiṃyeva agamāsi . Atha antarāmagge kikī sakuṇo viravi, bodhisattaparisā taṃ saddaṃ sutvā kaṇṇe pidahitvā ‘‘ambho, caṇḍavāce pharusavāce mā saddamakāsī’’ti āha. Bodhisatte pana nāṭakaparivārite mātarā saddhiṃ uyyāne vicarante ekasmiṃ supupphitasālarukkhe nilīnā ekā kokilā madhurena sarena vassi. Mahājano tassā saddena sammatto hutvā añjaliṃ paggahetvā ‘‘saṇhavāce sakhilavāce muduvāce vassa vassā’’ti gīvaṃ ukkhipitvā ohitasoto olokento aṭṭhāsi.

Atha mahāsatto tāni dve kāraṇāni disvā ‘‘idāni mātaraṃ saññāpetuṃ sakkhissāmī’’ti cintetvā ‘‘amma, antarāmagge kikīsaddaṃ sutvā mahājano ‘mā saddamakāsi , mā saddamakāsī’ti kaṇṇe pidahi, pharusavācā nāma na kassaci piyā’’ti vatvā imā gāthā avoca –

55.

‘‘Na hi vaṇṇena sampannā, mañjukā piyadassanā;

Kharavācā piyā honti, asmiṃ loke paramhi ca.

56.

‘‘Nanu passasimaṃ kāḷiṃ, dubbaṇṇaṃ tilakāhataṃ;

Kokilaṃ saṇhabhāṇena, bahūnaṃ pāṇinaṃ piyaṃ.

57.

‘‘Tasmā sakhilavācassa, mantabhāṇī anuddhato;

Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsita’’nti.

Tāsaṃ ayamattho – amma, ime sattā piyaṅgusāmādinā sarīravaṇṇena samannāgatā kathānigghosassa madhuratāya mañjukā, abhirūpatāya piyadassanā samānāpi antamaso mātāpitaropi akkosaparibhāsādivasena pavattāya kharavācāya samannāgatattā kharavācā imasmiñca parasmiñca loke piyā nāma na honti antarāmagge kharavācā kikī viya, saṇhabhāṇino pana maṭṭhāya madhurāya vācāya samannāgatā virūpāpi piyā honti. Tena taṃ vadāmi – nanu passasi tvaṃ imaṃ kāḷiṃ dubbaṇṇaṃ sarīravaṇṇatopi kāḷatarehi tilakehi āhataṃ kokilaṃ, yā evaṃ dubbaṇṇā samānāpi saṇhabhāsanena bahūnaṃ piyā jātā. Iti yasmā kharavāco satto loke mātāpitūnampi appiyo, tasmā bahujanassa piyabhāvaṃ icchanto poso sakhilavāco saṇhamaṭṭhamuduvāco assa. Paññāsaṅkhātāya mantāya paricchinditvā vacanato mantabhāṇī, vinā uddhaccena pamāṇayuttasseva kathanato anuddhato. Yo hi evarūpo puggalo pāḷiñca atthañca dīpeti, tassa bhāsitaṃ kāraṇasannissitaṃ katvā paraṃ anakkosetvā kathitatāya madhuranti.

Evaṃ bodhisatto imāhi tīhi gāthāhi mātu dhammaṃ desetvā mātaraṃ saññāpesi, sā tato paṭṭhāya ācārasampannā ahosi. Bodhisattopi mātaraṃ ekovādena nibbisevanaṃ katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bārāṇasirañño mātā sujātā ahosi, rājā pana ahameva ahosi’’nti.

Sujātajātakavaṇṇanā navamā.

[270] 10. Ulūkajātakavaṇṇanā

Sabbehi kira ñātīhīti idaṃ satthā jetavane viharanto kākolūkakalahaṃ ārabbha kathesi. Tasmiñhi kāle kākā divā ulūke khādanti, ulūkā sūriyatthaṅgamanato paṭṭhāya tattha tattha sayitānaṃ kākānaṃ sīsāni chinditvā te jīvitakkhayaṃ pāpenti. Athekassa bhikkhuno jetavanapaccante ekasmiṃ pariveṇe vasantassa sammajjanakāle rukkhato patitāni sattaṭṭhanāḷimattānipi bahutarānipi kākasīsāni chaḍḍetabbāni honti. So tamatthaṃ bhikkhūnaṃ ārocesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, amukassa kira bhikkhuno vasanaṭṭhāne divase divase ettakāni nāma kākasīsāni chaḍḍetabbāni hontī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi, bhikkhū ‘‘imāya nāmā’’ti vatvā ‘‘kadā paṭṭhāya pana, bhante, kākānañca ulūkānañca aññamaññaṃ veraṃ uppanna’’nti pucchiṃsu, satthā ‘‘paṭhamakappikakālato paṭṭhāyā’’ti vatvā atītaṃ āhari.

Atīte paṭhamakappikā manussā sannipatitvā ekaṃ abhirūpaṃ sobhaggappattaṃ ācārasampannaṃ sabbākāraparipuṇṇaṃ purisaṃ gahetvā rājānaṃ kariṃsu, catuppadāpi sannipatitvā ekaṃ sīhaṃ rājānaṃ akaṃsu, mahāsamudde macchā ānandaṃ nāma macchaṃ rājānaṃ akaṃsu. Tato sakuṇagaṇā himavantapadese ekasmiṃ piṭṭhipāsāṇe sannipatitvā ‘‘manussesu rājā paññāyati, tathā catuppadesu ceva macchesu ca. Amhākaṃ panantare rājā nāma natthi, appatissavāso nāma na vaṭṭati, amhākampi rājānaṃ laddhuṃ vaṭṭati, ekaṃ rājaṭṭhāne ṭhapetabbayuttakaṃ jānāthā’’ti. Te tādisaṃ sakuṇaṃ olokayamānā ekaṃ ulūkaṃ rocetvā ‘‘ayaṃ no ruccatī’’ti āhaṃsu. Atheko sakuṇo sabbesaṃ ajjhāsayaggahaṇatthaṃ tikkhattuṃ sāvesi. Tassa sāventassa dve sāvanā adhivāsetvā tatiyasāvanāya eko kāko uṭṭhāya ‘‘tiṭṭha tāvetassa imasmiṃ rājābhisekakāle evarūpaṃ mukhaṃ bhavati, kuddhassa kīdisaṃ bhavissati, iminā hi kuddhena olokitā mayaṃ tattakapāle pakkhittaloṇaṃ viya tattha tattheva bhijjissāma, imaṃ rājānaṃ kātuṃ mayhaṃ na ruccatī’’ti imamatthaṃ pakāsetuṃ paṭhamaṃ gāthamāha –

58.

‘‘Sabbehi kira ñātīhi, kosiyo issaro kato;

Sace ñātīhanuññāto, bhaṇeyyāhaṃ ekavācika’’nti.

Tassattho – yā esā sāvanā vattati, taṃ sutvā vadāmi. Sabbehi kira imehi samāgatehi ñātīhi ayaṃ kosiyo rājā kato. Sace panāhaṃ ñātīhi anuññāto bhaveyyaṃ, ettha vattabbaṃ ekavācikaṃ kiñci bhaṇeyyanti.

Atha naṃ anujānantā sakuṇā dutiyaṃ gāthamāhaṃsu –

59.

‘‘Bhaṇa samma anuññāto, atthaṃ dhammañca kevalaṃ;

Santi hi daharā pakkhī, paññavanto jutindharā’’ti.

Tattha bhaṇa, samma, anuññātoti, samma, vāyasa tvaṃ amhehi sabbehi anuññāto, yaṃ te bhaṇitabbaṃ, taṃ bhaṇa. Atthaṃ dhammañca kevalanti bhaṇanto ca kāraṇañceva paveṇiāgatañca vacanaṃ amuñcitvā bhaṇa. Paññavanto jutindharāti paññāsampannā ceva ñāṇobhāsadharā ca daharāpi pakkhino atthiyeva.

So evaṃ anuññāto tatiyaṃ gāthamāha –

60.

‘‘Na me ruccati bhaddaṃ vo, ulūkassābhisecanaṃ;

Akkuddhassa mukhaṃ passa, kathaṃ kuddho karissatī’’ti.

Tassattho – bhaddaṃ tumhākaṃ hotu, yaṃ panetaṃ tikkhattuṃ sāvanavācāya ulūkassa abhisecanaṃ karīyati, etaṃ mayhaṃ na ruccati. Etassa hi idāni tuṭṭhacittassa akkuddhassa mukhaṃ passatha, kuddho panāyaṃ kathaṃ karissatīti na jānāmi, sabbathāpi etaṃ mayhaṃ na ruccatīti.

So evaṃ vatvā ‘‘mayhaṃ na ruccati, mayhaṃ na ruccatī’’ti viravanto ākāse uppati, ulūkopi naṃ uṭṭhāya anubandhi. Tato paṭṭhāya te aññamaññaṃ veraṃ bandhiṃsu. Sakuṇā suvaṇṇahaṃsaṃ rājānaṃ katvā pakkamiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannādayo ahesuṃ. ‘‘Tadā rajje abhisittahaṃsapoto ahameva ahosi’’nti.

Ulūkajātakavaṇṇanā dasamā.

Padumavaggo dutiyo.

Tassuddānaṃ –

Padumaṃ mudupāṇī ca, palobhanaṃ panādakaṃ;

Khurappaṃ sindhavañceva, kakkaṭā, rāmadūsakaṃ;

Sujātaṃ ulūkaṃ dasa.

3. Udapānavaggo

[271] 1. Udapānadūsakajātakavaṇṇanā

Āraññikassaisinoti idaṃ satthā jetavane viharanto ekaṃ udapānadūsakasiṅgālaṃ ārabbha kathesi. Eko kira siṅgālo bhikkhusaṅghassa pānīyaudapānaṃ uccārapassāvakaraṇena dūsetvā pakkāmi. Atha naṃ ekadivasaṃ udapānasamīpaṃ āgataṃ sāmaṇerā leḍḍūhi paharitvā kilamesuṃ, so tato paṭṭhāya taṃ ṭhānaṃ puna nivattitvāpi na olokesi. Bhikkhū taṃ pavattiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, udapānadūsakasiṅgālo kira sāmaṇerehi kilamitakālato paṭṭhāya puna nivattitvāpi na olokesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa siṅgālo udapānadūsakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ idameva isipatanaṃ ayameva udapāno ahosi. Tadā bodhisatto bārāṇasiyaṃ kulaghare nibbattitvā vayappatto isipabbajjaṃ pabbajitvā isigaṇaparivuto isipatane vāsaṃ kappesi. Tadā eko siṅgālo idameva udapānaṃ dūsetvā pakkamati. Atha naṃ ekadivasaṃ tāpasā parivāretvā ṭhitā ekenupāyena gahetvā bodhisattassa santikaṃ ānayiṃsu. Bodhisatto siṅgālena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

61.

‘‘Āraññikassa isino, cirarattatapassino;

Kicchākataṃ udapānaṃ, kathaṃ samma avāhayī’’ti.

Tassattho – araññe vasanatāya āraññikassa, esitaguṇattā isino, cirarattaṃ tapaṃ nissāya vutthattā cirarattatapassino kicchākataṃ kicchena dukkhena nipphāditaṃ udapānaṃ kathaṃ kimatthāya samma siṅgāla, tvaṃ avāhayi muttakarīsena ajjhotthari dūsesi, taṃ vā muttakarīsaṃ ettha avāhayi pātesīti.

Taṃ sutvā siṅgālo dutiyaṃ gāthamāha –

62.

‘‘Esa dhammo siṅgālānaṃ, yaṃ pitvā ohadāmase;

Pitupitāmahaṃ dhammo, na taṃ ujjhātumarahasī’’ti.

Tattha esa dhammoti esa sabhāvo. Yaṃ pitvā ohadāmaseti, samma, yaṃ mayaṃ yattha pānīyaṃ pivāma, tameva ūhadāmapi omuttemapi, esa amhākaṃ siṅgālānaṃ dhammoti dasseti. Pitupitāmahanti pitūnañca pitāmahānañca no esa dhammo. Na taṃ ujjhātumarahasīti taṃ amhākaṃ paveṇiāgataṃ dhammaṃ sabhāvaṃ tvaṃ ujjhātuṃ na arahasi, na yuttaṃ te ettha kujjhitunti.

Athassa bodhisatto tatiyaṃ gāthamāha –

63.

‘‘Yesaṃ vo ediso dhammo, adhammo pana kīdiso;

Mā vo dhammaṃ adhammaṃ vā, addasāma kudācana’’nti.

Tattha mā voti tumhākaṃ dhammaṃ vā adhammaṃ vā na mayaṃ kadāci addasāmāti.

Evaṃ bodhisatto tassa ovādaṃ datvā ‘‘mā puna āgacchā’’ti āha. So tato paṭṭhāya puna nivattitvāpi na olokesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā udapānadūsako ayameva siṅgālo ahosi, gaṇasatthā pana ahameva ahosi’’nti.

Udapānadūsakajātakavaṇṇanā paṭhamā.

[272] 2. Byagghajātakavaṇṇanā

Yenamittena saṃsaggāti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Kokālikavatthu terasakanipāte takkāriyajātake (jā. 1.13.104 ādayo) āvibhavissati. Kokāliko pana ‘‘sāriputtamoggallāne gahetvā āgamissāmī’’ti kokālikaraṭṭhato jetavanaṃ āgantvā satthāraṃ vanditvā there upasaṅkamitvā ‘‘āvuso, kokālikaraṭṭhavāsino manussā tumhe pakkosanti, etha gacchāmā’’ti āha. ‘‘Gaccha tvaṃ, āvuso, na mayaṃ āgacchāmā’’ti. So therehi paṭikkhitto sayameva agamāsi. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, kokāliko sāriputtamoggallānehi sahāpi vināpi vattituṃ na sakkoti, saṃyogampi na sahati, viyogampi na sahatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi kokāliko sāriputtamoggallānehi neva saha, na vinā vattituṃ sakkotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ araññāyatane rukkhadevatā hutvā nibbatti. Tassa vimānato avidūre aññatarasmiṃ vanappatijeṭṭhake aññā rukkhadevatā vasati. Tasmiṃ vanasaṇḍe sīho ca byaggho ca vasanti. Tesaṃ bhayena koci tattha na khettaṃ karoti, na rukkhaṃ chindati, nivattitvā oloketuṃ samattho nāma natthi. Te pana sīhabyagghā nānappakāre mige vadhitvā khādanti, khāditāvasesaṃ tattheva pahāya gacchanti. Tena so vanasaṇḍo asucikuṇapagandho hoti. Atha itarā rukkhadevatā andhabālā kāraṇākāraṇaṃ ajānamānā ekadivasaṃ bodhisattaṃ āha – ‘‘samma, ete no sīhabyagghe nissāya vanasaṇḍo asucikuṇapagandho jāto, ahaṃ ete palāpemī’’ti. Bodhisatto ‘‘samma, ime dve nissāya amhākaṃ vimānāni rakkhiyanti, etesu palāyantesu vimānāni no vinassissanti, sīhabyagghānaṃ padaṃ apassantā manussā sabbaṃ vanaṃ chinditvā ekaṅgaṇaṃ katvā khettāni karissanti, mā te evaṃ ruccī’’ti vatvā purimā dve gāthā avoca –

64.

‘‘Yena mittena saṃsaggā, yogakkhemo vihiyyati;

Pubbevajjhābhavaṃ tassa, rakkhe akkhīva paṇḍito.

65.

‘‘Yena mittena saṃsaggā, yogakkhemo pavaḍḍhati;

Kareyyattasamaṃ vuttiṃ, sabbakiccesu paṇḍito’’ti.

Tattha yena mittena saṃsaggāti yena pāpamittena saddhiṃ saṃsaggahetu saṃsaggakāraṇā, yena saddhiṃ dassanasaṃsaggo savanasaṃsaggo kāyasaṃsaggo samullapanasaṃsaggo paribhogasaṃsaggoti imassa pañcavidhassa saṃsaggassa katattāti attho. Yogakkhemoti kāyacittasukhaṃ. Tañhi dukkhayogato khemattā idha yogakkhemoti adhippetaṃ. Vihiyyatīti parihāyati. Pubbevajjhābhavaṃ tassa, rakkhe akkhīva paṇḍitoti tassa pāpamittassa ajjhābhavaṃ tena abhibhavitabbaṃ attano lābhayasajīvitaṃ, yathā naṃ so na ajjhābhavati, tathā paṭhamatarameva attano akkhī viya paṇḍito puriso rakkheyya.

Dutiyagāthāya yenāti yena kalyāṇamittena saha saṃsaggakāraṇā. Yogakkhemo pavaḍḍhatīti kāyacittasukhaṃ vaḍḍhati. Kareyyattasamaṃ vuttinti tassa kalyāṇamittassa sabbakiccesu paṇḍito puriso yathā attano jīvitavuttiñca upabhogaparibhogavuttiñca karoti, evametaṃ sabbaṃ kareyya, adhikampi kareyya, hīnaṃ pana na kareyyāti.

Evaṃ bodhisattena kāraṇe kathitepi sā bāladevatā anupadhāretvā ekadivasaṃ bheravarūpārammaṇaṃ dassetvā te sīhabyagghe palāpesi. Manussā tesaṃ padavalañjaṃ adisvā ‘‘sīhabyagghā aññaṃ vanasaṇḍaṃ gatā’’ti ñatvā vanasaṇḍassa ekapassaṃ chindiṃsu. Devatā bodhisattaṃ upasaṅkamitvā ‘‘ahaṃ, samma, tava vacanaṃ akatvā te palāpesiṃ, idāni tesaṃ gatabhāvaṃ ñatvā manussā vanasaṇḍaṃ chindanti, kiṃ nu kho kātabba’’nti vatvā ‘‘idāni te asukavanasaṇḍe nāma vasanti, gantvā te ānehī’’ti vuttā tattha gantvā tesaṃ purato ṭhatvā añjaliṃ paggayha tatiyaṃ gāthamāha –

66.

‘‘Etha byagghā nivattavho, paccupetha mahāvanaṃ;

Mā vanaṃ chindi nibyagghaṃ, byagghā māhesu nibbanā’’ti.

Tattha byagghāti ubhopi te byagghanāmenevālapantī āha. Nivattavhoti nivattatha. Paccupetha mahāvananti taṃ mahāvanaṃ paccupetha puna upagacchatha, ayameva vā pāṭho. Mā vanaṃ chindi nibyagghanti amhākaṃ vasanakavanasaṇḍaṃ idāni tumhākaṃ abhāvena nibyagghaṃ manussā mā chindiṃsu. Byagghā māhesu nibbanāti tumhādisā ca byaggharājāno attano vasanaṭṭhānā palāyitattā nibbanā vasanaṭṭhānabhūtena vanena virahitā mā ahesuṃ. Te evaṃ tāya devatāya yāciyamānāpi ‘‘gaccha tvaṃ, na mayaṃ āgamissāmā’’ti paṭikkhipiṃsuyeva. Devatā ekikāva vanasaṇḍaṃ paccāgañchi. Manussāpi katipāheneva sabbaṃ vanaṃ chinditvā khettāni karitvā kasikammaṃ kariṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā apaṇḍitā devatā kokāliko ahosi, sīho sāriputto, byaggho moggallāno, paṇḍitadevatā pana ahameva ahosi’’nti.

Byagghajātakavaṇṇanā dutiyā.

[273] 3. Kacchapajātakavaṇṇanā

Konu uddhitabhattovāti idaṃ satthā jetavane viharanto kosalarājassa dvinnaṃ mahāmattānaṃ kalahavūpasamanaṃ ārabbha kathesi. Paccuppannavatthu dukanipāte kathitameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā himavantapadese gaṅgātīre assamapadaṃ māpetvā tattha abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vāsaṃ kappesi. Imasmiṃ kira jātake bodhisatto paramamajjhatto ahosi, upekkhāpāramiṃ pūresi. Tassa paṇṇasāladvāre nisinnassa eko pagabbho dussīlo makkaṭo āgantvā kaṇṇasotesu aṅgajātena salākapavesanakammaṃ karoti, bodhisatto avāretvā majjhatto hutvā nisīdatiyeva. Athekadivasaṃ eko kacchapo udakā uttaritvā gaṅgātīre mukhaṃ vivaritvā ātapaṃ tappanto niddāyati. Taṃ disvā so lolavānaro tassa mukhe salākapavesanakammaṃ akāsi. Athassa kacchapo pabujjhitvā aṅgajātaṃ samugge pakkhipanto viya ḍaṃsi, balavavedanā uppajji. Vedanaṃ adhivāsetuṃ asakkonto ‘‘ko nu kho maṃ imamhā dukkhā moceyya, kassa santikaṃ gacchāmī’’ti cintetvā ‘‘añño maṃ imamhā dukkhā mocetuṃ samattho natthi aññatra tāpasena, tasseva santikaṃ mayā gantuṃ vaṭṭatī’’ti kacchapaṃ dvīhi hatthehi ukkhipitvā bodhisattassa santikaṃ agamāsi. Bodhisatto tena dussīlamakkaṭena saddhiṃ davaṃ karonto paṭhamaṃ gāthamāha –

67.

‘‘Ko nu uddhitabhattova, pūrahatthova brāhmaṇo;

Kahaṃ nu bhikkhaṃ acari, kaṃ saddhaṃ upasaṅkamī’’ti.

Tattha ko nu uddhitabhattovāti ko nu esa vaḍḍhitabhatto viya, ekaṃ vaḍḍhitabhattaṃ bhattapūrapātiṃ hatthehi gahetvā viya ko nu eso āgacchatīti attho. Pūrahatthova brāhmaṇoti kattikamāse vācanakaṃ labhitvā pūrahattho brāhmaṇo viya ca ko nu kho esoti vānaraṃ sandhāya vadati. Kahaṃ nu bhikkhaṃ acarīti, bho vānara, kasmiṃ padese ajja tvaṃ bhikkhaṃ acari. Kaṃ saddhaṃ upasaṅkamīti kataraṃ nāma pubbapete uddissa kataṃ saddhabhattaṃ, kataraṃ vā saddhaṃ puggalaṃ tvaṃ upasaṅkami, kuto te ayaṃ deyyadhammo laddhoti dīpeti.

Taṃ sutvā dussīlavānaro dutiyaṃ gāthamāha –

68.

‘‘Ahaṃ kapismi dummedho, anāmāsāni āmasiṃ;

Tvaṃ maṃ mocaya bhaddaṃ te, mutto gaccheyya pabbata’’nti.

Tattha ahaṃ kapismi dummedhoti bhaddaṃ te ahaṃ asmi dummedho capalacitto makkaṭo. Anāmāsāni āmasinti anāmasitabbaṭṭhānāni āmasiṃ. Tvaṃ maṃ mocaya bhaddaṃ teti tvaṃ dayālu anukampako maṃ imamhā dukkhā mocehi, bhaddaṃ te hotu. Mutto gaccheyya pabbatanti sohaṃ tavānubhāvena imamhā byasanā mutto pabbatameva gaccheyyaṃ, na te puna cakkhupathe attānaṃ dasseyyanti.

Bodhisatto tasmiṃ kāruññena kacchapena saddhiṃ sallapanto tatiyaṃ gāthamāha –

69.

‘‘Kacchapā kassapā honti, koṇḍaññā honti makkaṭā;

Muñca kassapa koṇḍaññaṃ, kataṃ methunakaṃ tayā’’ti.

Tassattho – kacchapā nāma kassapagottā honti, makkaṭā koṇḍaññagottā, kassapakoṇḍaññānañca aññamaññaṃ āvāhavivāhasambandho atthi. Addhā tayidaṃ lolena dussīlamakkaṭena tayā saddhiṃ, tayā ca dussīlena iminā makkaṭena saddhiṃ gottasadisatāsaṅkhātassa methunadhammassa anucchavikaṃ dussīlyakammasaṅkhātampi methunakaṃ kataṃ, tasmā muñca, kassapa, koṇḍaññanti.

Kacchapo bodhisattassa vacanaṃ sutvā kāraṇena pasanno vānarassa aṅgajātaṃ muñci. Makkaṭo muttamattova bodhisattaṃ vanditvā palāto, puna taṃ ṭhānaṃ nivattitvāpi na olokesi. Kacchapopi bodhisattaṃ vanditvā sakaṭṭhānameva gato. Bodhisattopi aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā kacchapavānarā dve mahāmattā ahesuṃ, tāpaso pana ahameva ahosi’’nti.

Kacchapajātakavaṇṇanā tatiyā.

[274] 4. Lolajātakavaṇṇanā

Kāyaṃ balākā sikhinīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Tañhi dhammasabhaṃ ānītaṃ satthā ‘‘na tvaṃ bhikkhu idāneva lolo, pubbepi loloyeva, lolatāyeva ca jīvitakkhayaṃ patto, taṃ nissāya porāṇakapaṇḍitāpi attano vasanaṭṭhānā paribāhirā ahesu’’nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiseṭṭhino mahānase bhattakārako puññatthāya nīḷapacchiṃ ṭhapesi. Tadā bodhisatto pārāvatayoniyaṃ nibbattitvā tattha vāsaṃ kappesi. Atheko lolakāko mahānasamatthakena gacchanto nānappakāraṃ macchamaṃsavikatiṃ disvā pipāsābhibhūto ‘‘kaṃ nu kho nissāya sakkā bhaveyyaṃ okāsaṃ laddhu’’nti cintetvā bodhisattaṃ disvā ‘‘imaṃ nissāya sakkā’’ti sanniṭṭhānaṃ katvā tassa gocarāya araññagamanakāle piṭṭhito piṭṭhito anubandhi. Atha naṃ bodhisatto ‘‘mayaṃ kho, kāka, aññagocarā, tvampi aññagocaro, kiṃ nu kho maṃ anubandhasī’’ti āha. ‘‘Tumhākaṃ, sāmi, kiriyā mayhaṃ ruccati, ahampi tumhehi samānagocaro hutvā tumhe upaṭṭhātuṃ icchāmī’’ti. Bodhisatto sampaṭicchi. So tena saddhiṃ gocarabhūmiyaṃ ekagocaraṃ caranto viya osakkitvā gomayarāsiṃ viddhaṃsetvā pāṇake khāditvā kucchipūraṃ katvā bodhisattaṃ upasaṅkamitvā ‘‘tumhe ettakaṃ kālaṃ caratheva, nanu bhojane nāma pamāṇaṃ ñātuṃ vaṭṭati, etha nātisāyameva gacchāmā’’ti āha. Bodhisatto taṃ ādāya vasanaṭṭhānaṃ agamāsi. Bhattakārako ‘‘amhākaṃ pārāvato sahāyaṃ gahetvā āgato’’ti kākassāpi ekaṃ thusapacchiṃ ṭhapesi. Kākopi catūhapañcāhaṃ teneva nīhārena vasi.

Athekadivasaṃ seṭṭhino bahumacchamaṃsaṃ āhariyittha, kāko taṃ disvā lobhābhibhūto paccūsakālato paṭṭhāya nitthunanto nipajji. Atha naṃ punadivase bodhisatto ‘‘ehi, samma, gocarāya pakkamissāmā’’ti āha. ‘‘Tumhe gacchatha, mayhaṃ ajiṇṇāsaṅkā atthī’’ti. ‘‘Samma, kākānaṃ ajīrako nāma natthi, dīpavaṭṭimattameva hi tumhākaṃ kucchiyaṃ thokaṃ tiṭṭhati, sesaṃ ajjhohaṭamattameva jīrati, mama vacanaṃ karohi, mā etaṃ macchamaṃsaṃ disvā evamakāsī’’ti. ‘‘Sāmi, kiṃ nāmetaṃ kathetha, ajiṇṇāsaṅkāva mayha’’nti. ‘‘Tena hi appamatto hohī’’ti taṃ ovaditvā bodhisatto pakkāmi.

Bhattakārakopi nānāmacchamaṃsavikatiyo sampādetvā sarīrato sedaṃ apanento mahānasadvāre aṭṭhāsi. Kāko ‘‘ayaṃ idāni kālo maṃsaṃ khāditu’’nti gantvā rasakaroṭimatthake nisīdi. Bhattakārako ‘‘kirī’’ti saddaṃ sutvā nivattitvā olokento kākaṃ disvā pavisitvā taṃ gahetvā sakalasarīralomaṃ luñcitvā matthake cūḷaṃ ṭhapetvā siṅgīveramaricādīni pisitvā takkena āloḷetvā ‘‘tvaṃ amhākaṃ seṭṭhino macchamaṃsaṃ ucchiṭṭhakaṃ karosī’’ti sakalasarīramassa makkhetvā khipitvā nīḷapacchiyaṃ pātesi, balavavedanā uppajji. Bodhisatto gocarabhūmito āgantvā taṃ nitthunantaṃ disvā davaṃ karonto paṭhamaṃ gāthamāha –

70.

‘‘Kāyaṃ balākā sikhinī, corī laṅghipitāmahā;

Oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā’’ti.

Tattha kāyaṃ balākā sikhinīti taṃ kākaṃ tassa bahalatakkena makkhitasarīrasetavaṇṇattā matthake ca sikhāya ṭhapitattā ‘‘kā esā balākā sikhinī’’ti pucchanto ālapati. Corīti kulassa ananuññāya kulagharaṃ, kākassa vā aruciyā pacchiṃ paviṭṭhattā ‘‘corī’’ti vadati. Laṅghipitāmahāti laṅghī vuccati ākāse laṅghanato megho, balākā ca nāma meghasaddena gabbhaṃ gaṇhantīti meghasaddo balākānaṃ pitā, megho pitāmaho hoti. Tenāha ‘‘laṅghipitāmahā’’ti. Oraṃ balāke āgacchāti, ambho balāke, ito ehi. Caṇḍo me vā yaso sakhāti mayhaṃ sakhā pacchisāmiko vāyaso caṇḍo pharuso , so āgato taṃ disvā kaṇayasadisena tuṇḍena koṭṭetvā jīvitakkhayaṃ pāpeyya, tasmā yāva vāyaso nāgacchati, tāva pacchito otaritvā ito ehi, sīghaṃ palāyassūti vadati.

Taṃ sutvā kāko dutiyaṃ gāthamāha –

71.

‘‘Nāhaṃ balākā sikhinī, ahaṃ lolosmi vāyaso;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato’’ti.

Tattha āgatoti tvaṃ idāni gocarabhūmito āgato, maṃ lūnaṃ passāti attho.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

72.

‘‘Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhinā’’ti.

Tattha punapāpajjasī sammāti samma vāyasa, punapi tvaṃ evarūpaṃ dukkhaṃ paṭilabhissaseva, natthi te ettakena mokkho. Kiṃkāraṇā? Sīlañhi tava tādisaṃ pāpakaṃ, yasmā tava ācārasīlaṃ tādisaṃ dukkhādhigamasseva anurūpaṃ. Na hi mānusakāti manussā nāma mahāpuññā, tiracchānagatānaṃ tathārūpaṃ puññaṃ natthi, tasmā mānusakā bhogā tiracchānagatena pakkhinā na bhuñjīyantīti.

Evañca pana vatvā bodhisatto ‘‘ito dāni paṭṭhāya mayā ettha vasituṃ na sakkā’’ti uppatitvā aññattha agamāsi. Kākopi nitthunanto tattheva kālamakāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. ‘‘Tadā lolakāko lolabhikkhu ahosi, pārāvato pana ahameva ahosi’’nti.

Lolajātakavaṇṇanā catutthā.

[275] 5. Rucirajātakavaṇṇanā

Kāyaṃbalākā rucirāti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Dvepi vatthūni purimasadisāneva gāthāpi.

73.

‘‘Kāyaṃ balākā rucirā, kākanīḷasmimacchati;

Caṇḍo kāko sakhā mayhaṃ, yassa cetaṃ kulāvakaṃ.

74.

‘‘Nanu maṃ samma jānāsi, dija sāmākabhojana;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato.

75.

‘‘Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhinā’’ti. –

Gāthā hi ekantarikāyeva.

Tattha ‘‘rucirā’’ti takkamakkhitasarīratāya setavaṇṇataṃ sandhāya vadati. Rucirā piyadassanā, paṇḍarāti attho. Kākanīḷasminti kākakulāvake. ‘‘Kākaniḍḍhasmi’’ntipi pāṭho. Dijāti kāko pārevataṃ ālapati. Sāmākabhojanāti tiṇabījabhojana. Sāmākaggahaṇena hettha sabbampi tiṇabījaṃ gahitaṃ. Idhāpi bodhisatto ‘‘na idāni sakkā ito paṭṭhāya mayā ettha vasitu’’nti uppatitvā aññattha gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. ‘‘Tadā lolakāko lolabhikkhu ahosi, pārāvato pana ahameva ahosi’’nti.

Rucirajātakavaṇṇanā pañcamā.

[276] 6. Kurudhammajātakavaṇṇanā

Tava saddhañca sīlañcāti idaṃ satthā jetavane viharanto ekaṃ haṃsaghātakabhikkhuṃ ārabbha kathesi. Sāvatthivāsino dve sahāyakā bhikkhū pabbajitvā laddhūpasampadā yebhuyyena ekato vicaranti. Te ekadivasaṃ aciravatiṃ gantvā nhatvā vālukapuline ātapaṃ tappamānā sāraṇīyakathaṃ kathentā aṭṭhaṃsu, tasmiṃ khaṇe dve haṃsā ākāsena gacchanti. Atheko daharabhikkhu sakkharaṃ gahetvā ‘‘ekassa haṃsapotakassa akkhiṃ paharissāmī’’ti āha, itaro ‘‘na sakkhissasī’’ti āha. ‘‘Tiṭṭhatu imasmiṃ passe akkhi, parapasse akkhiṃ paharissāmī’’ti. ‘‘Idampi na sakkhissasiyevā’’ti. ‘‘Tena hi upadhārehī’’ti tiyaṃsaṃ sakkharaṃ gahetvā haṃsassa pacchābhāge khipi. Haṃso sakkharasaddaṃ sutvā nivattitvā olokesi, atha naṃ itaro vaṭṭasakkharaṃ gahetvā parapasse akkhimhi paharitvā orimakkhinā nikkhamāpesi. Haṃso viravanto parivattitvā tesaṃ pādamūleyeva pati. Tattha tattha ṭhitā bhikkhū disvā āgantvā ‘‘āvuso, evarūpe niyyānikasāsane pabbajitvā ananucchavikaṃ vo kataṃ pāṇātipātaṃ karontehī’’ti vatvā te ādāya tathāgatassa dassesuṃ. Satthā ‘‘saccaṃ, kira tayā bhikkhu pāṇātipāto kato’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu, kasmā evarūpe niyyānikasāsane pabbajitvā evamakāsi, porāṇakapaṇḍitā anuppanne buddhe agāramajjhe saṃkiliṭṭhavāsaṃ vasamānā appamattakesupi ṭhānesu kukkuccaṃ kariṃsu, tvaṃ pana evarūpe niyyānikasāsane pabbajitvā kukkuccamattampi na akāsi, nanu nāma bhikkhunā kāyavācācittehi saññatena bhavitabba’’nti vatvā atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare dhanañcaye korabye rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gahetvā anupubbena viññutaṃ patto takkasilāyaṃ sabbasippāni uggaṇhitvā pitarā oparajje patiṭṭhāpito aparabhāge pitu accayena rajjaṃ patvā dasa rājadhamme akopento kurudhamme vattittha. Kurudhammo nāma pañca sīlāni, tāni bodhisatto parisuddhāni katvā rakkhi. Yathā ca bodhisatto, evamassa mātā aggamahesī kaniṭṭhabhātā uparājā purohito brāhmaṇo rajjugāhako amacco sārathi seṭṭhi doṇamāpako mahāmatto dovāriko nagarasobhinī vaṇṇadāsīti evamete.

‘‘Rājā mātā mahesī ca, uparājā purohito;

Rajjuko sārathi seṭṭhi, doṇo dovāriko tathā;

Gaṇikekādasa janā, kurudhamme patiṭṭhitā’’ti.

Iti ime sabbepi parisuddhāni katvā pañca sīlāni rakkhiṃsu. Rājā catūsu nagaradvāresu ca nagaramajjhe ca nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṃ chasatasahassaṃ dhanaṃ vissajjento sakalajambudīpaṃ unnaṅgalaṃ katvā dānaṃ adāsi, tassa pana dānajjhāsayatā dānābhiratatā sakalajambudīpaṃ ajjhotthari. Tasmiṃ kāle kāliṅgaraṭṭhe dantapuranagare kāliṅgarājā rajjaṃ kāresi. Tassa raṭṭhe devo na vassi, tasmiṃ avassante sakalaraṭṭhe chātakaṃ jātaṃ, āhāravipattiyā ca manussānaṃ rogo udapādi, dubbuṭṭhibhayaṃ chātakabhayaṃ rogabhayanti tīṇi bhayāni uppajjiṃsu. Manussā niggahaṇā dārake hatthesu gahetvā tattha tattha vicaranti.

Sakalaraṭṭhavāsino ekato hutvā dantapuraṃ gantvā rājadvāre ukkuṭṭhimakaṃsu. Rājā vātapānaṃ nissāya ṭhito taṃ saddaṃ sutvā ‘‘kiṃ kāraṇā ete viravantī’’ti pucchi. ‘‘Mahārāja , sakalaraṭṭhe tīṇi bhayāni uppannāni, devo na vassati, sassāni na vipannāni, chātakaṃ jātaṃ. Manussā dubbhojanā rogābhibhūtā niggahaṇā putte hatthesu gahetvā vicaranti, devaṃ vassāpehi mahārājā’’ti. ‘‘Porāṇakarājāno deve avassante kiṃ karontī’’ti? ‘‘Porāṇakarājāno, mahārāja, deve avassante dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā sirigabbhaṃ pavisitvā dabbasanthare sattāhaṃ nipajjanti, tadā devo vassatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā tathā akāsi. Evaṃ santepi devo na vassi.

Rājā amacce pucchi – ‘‘ahaṃ kattabbakiccaṃ akāsiṃ, devo na vassati, kinti karomā’’ti? ‘‘Mahārāja, indapatthanagare dhanañcayassa korabyarañño añjanavaṇṇo nāma maṅgalahatthī atthi, taṃ ānessāma, evaṃ sante devo vassatī’’ti. ‘‘So rājā balavāhanasampanno duppasaho, kathamassa hatthiṃ ānessāmā’’ti? ‘‘Mahārāja, tena saddhiṃ yuddhakiccaṃ natthi, dānajjhāsayo rājā dānābhirato yācito samāno alaṅkatasīsampi chinditvā pasādasampannāni akkhīnipi uppāṭetvā sakalarajjampi niyyādetvā dadeyya, hatthimhi vattabbameva natthi, avassaṃ yācito dassatī’’ti. ‘‘Ke pana taṃ yācituṃ samatthā’’ti? ‘‘Brāhmaṇā, mahārājā’’ti. Rājā brāhmaṇagāmato aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṃ katvā hatthiṃ yācanatthāya pesesi. Te paribbayaṃ ādāya addhikavesaṃ gahetvā sabbattha ekarattivāsena turitagamanaṃ gantvā katipāhaṃ nagaradvāre dānasālāsu bhuñjitvā sarīraṃ santappetvā ‘‘kadā rājā dānaggaṃ āgacchissatī’’ti pucchiṃsu. Manussā ‘‘pakkhassa tayo divase cātuddase pannarase aṭṭhamiyañca āgacchati, sve pana puṇṇamī, tasmā sve āgacchissatī’’ti vadiṃsu.

Brāhmaṇā punadivase pātova gantvā pācīnadvāre aṭṭhaṃsu. Bodhisatto pātova nhatvā gattānulitto sabbālaṅkārapaṭimaṇḍito alaṅkatahatthikkhandhavaragato mahantena parivārena pācīnadvārena dānasālaṃ gantvā otaritvā sattaṭṭhajanānaṃ sahatthā bhattaṃ datvā ‘‘imināva nīhārena dethā’’ti vatvā hatthiṃ abhiruhitvā dakkhiṇadvāraṃ agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa balavatāya okāsaṃ alabhitvā dakkhiṇadvārameva gantvā rājānaṃ āgacchantaṃ olokayamānā dvārato nātidūre unnataṭṭhāne ṭhitā sampattaṃ rājānaṃ hatthe ukkhipitvā ‘‘jayatu bhavaṃ, mahārājā’’ti jayāpesuṃ. Rājā vajiraṅkusena vāraṇaṃ nivattetvā tesaṃ santikaṃ gantvā ‘‘bho brāhmaṇā, kiṃ icchathā’’ti pucchi. Brāhmaṇā bodhisattassa guṇaṃ vaṇṇentā paṭhamaṃ gāthamāhaṃsu –

76.

‘‘Tava saddhañca sīlañca, viditvāna janādhipa;

Vaṇṇaṃ añjanavaṇṇena, kāliṅgasmiṃ nimimhase’’ti.

Tattha saddhanti kammaphalānaṃ saddahanavasena okappaniyasaddhaṃ. Sīlanti saṃvarasīlaṃ avītikkamasīlaṃ. Vaṇṇanti tadā tasmiṃ dese suvaṇṇaṃ vuccati, desanāsīsameva cetaṃ. Iminā pana padena sabbampi hiraññasuvaṇṇādidhanadhaññaṃ saṅgahitaṃ. Añjanavaṇṇenāti añjanapuñjasamānavaṇṇena iminā tava nāgena, kāliṅgasminti kāliṅgarañño santike. Nimimhaseti vinimayavasena gaṇhimha, paribhogavasena vā udare pakkhipimhāti attho. Seti nipātamattaṃ. Idaṃ vuttaṃ hoti – mayañhi, janādhipa, tava saddhañca sīlañca viditvāna ‘‘addhā no evaṃ saddhāsīlasampanno rājā yācito añjanavaṇṇaṃ nāgaṃ dassatī’’ti iminā attano santakena viya añjanavaṇṇena kāliṅgarañño santike nāgaṃ vo āharissāmāti vatvā bahudhanadhaññaṃ nimimhase parivattayimha ceva udare ca pakkhipimha. Evaṃ taṃ mayaṃ dhārayamānā idhāgatā. Tattha kattabbaṃ devo jānātūti.

Aparo nayo – tava saddhañca sīlaguṇasaṅkhātaṃ vaṇṇañca sutvā ‘‘uḷāraguṇo rājā jīvitampi yācito dadeyya, pageva tiracchānagataṃ nāga’’nti evaṃ kāliṅgassa santike iminā añjanavaṇṇena tava vaṇṇaṃ nimimhase nimimha tulayimha, tenamhā idhāgatāti.

Taṃ sutvā bodhisatto ‘‘sace, vo brāhmaṇā, imaṃ nāgaṃ parivattetvā dhanaṃ khāditaṃ sukhāditaṃ mā cintayittha, yathālaṅkatameva vo nāgaṃ dassāmī’’ti samassāsetvā itarā dve gāthā avoca –

77.

‘‘Annabhaccā cabhaccā ca, yodha uddissa gacchati;

Sabbe te appaṭikkhippā, pubbācariyavaco idaṃ.

78.

‘‘Dadāmi vo brāhmaṇā nāgametaṃ, rājārahaṃ rājabhoggaṃ yasassinaṃ;

Alaṅkataṃ hemajālābhichannaṃ, sasārathiṃ gacchatha yenakāma’’nti.

Tattha annabhaccā cabhaccā cāti purisaṃ upanissāya jīvamānā yāgubhattādinā annena bharitabbāti annabhaccā, itare tathā abharitabbattā abhaccā. Sandhivasena panettha akāralopo veditabbo. Ettāvatā attānaṃ upanissāya ca anupanissāya ca jīvamānavasena sabbepi sattā dve koṭṭhāse katvā dassitā honti. Yodha uddissa gacchatīti tesu sattesu idha jīvaloke yo satto yaṃ purisaṃ kāyacideva paccāsīsanāya uddissa gacchati. Sabbe te appaṭikkhippāti tathā uddissa gacchantā sacepi bahū honti, tathāpi tena purisena sabbe te appaṭikkhippā, ‘‘apetha, na vo dassāmī’’ti evaṃ na paṭikkhipitabbāti attho. Pubbācariyavaco idanti pubbācariyā vuccanti mātāpitaro, idaṃ tesaṃ vacanaṃ. Evamahaṃ mātāpitūhi sikkhāpitoti dīpeti.

Dadāmi vo brāhmaṇā nāgametanti yasmā idaṃ amhākaṃ pubbācariyavaco, tasmāhaṃ brāhmaṇā tumhākaṃ imaṃ nāgaṃ dadāmi. Rājārahanti rañño anucchavikaṃ. Rājabhogganti rājaparibhogaṃ. Yasassinanti parivārasampannaṃ, taṃ kira hatthiṃ nissāya hatthigopakahatthivejjādīni pañca kulasatāni jīvanti, tehi saddhiññeva vo dadāmīti attho. Alaṅkatanti nānāvidhehi hatthialaṅkārehi alaṅkataṃ. Hemajālābhichannanti suvaṇṇajālena abhicchannaṃ. Sasārathinti yo panassa sārathi hatthigopako ācariyo, tena saddhiṃyeva dadāmi, tasmā sasārathi hutvā tumhe saparivāraṃ imaṃ nāgaṃ gahetvā yenakāmaṃ gacchathāti.

Evaṃ hatthikkhandhavaragatova mahāsatto vācāya datvā puna hatthikkhandhā oruyha ‘‘sace analaṅkataṭṭhānaṃ atthi, alaṅkaritvā dassāmī’’ti vatvā tikkhattuṃ padakkhiṇaṃ karonto upadhāretvā analaṅkataṭṭhānaṃ adisvā tassa soṇḍaṃ brāhmaṇānaṃ hatthesu ṭhapetvā suvaṇṇabhiṅkārena pupphagandhavāsitaṃ udakaṃ pātetvā adāsi. Brāhmaṇā saparivāraṃ nāgaṃ sampaṭicchitvā hatthipiṭṭhe nisinnā dantapuraṃ gantvā hatthiṃ rañño adaṃsu, hatthimhi āgatepi devo na vassateva. Rājā ‘‘kiṃ nu kho kāraṇa’’nti uttariṃ pucchanto ‘‘dhanañcayakorabyarājā kurudhammaṃ rakkhati, tenassa raṭṭhe anvaḍḍhamāsaṃ anudasāhaṃ devo vassati, rañño guṇānubhāvo cesa, imassa pana tiracchānagatassa guṇā hontāpi kittakā bhaveyyu’’nti sutvā ‘‘tena hi yathālaṅkatameva saparivāraṃ hatthiṃ patinetvā rañño datvā yaṃ so kurudhammaṃ rakkhati, taṃ suvaṇṇapaṭṭe likhitvā ānethā’’ti brāhmaṇe ca amacce ca pesesi. Te gantvā rañño hatthiṃ niyyādetvā ‘‘deva, imasmiṃ hatthimhi gatepi amhākaṃ raṭṭhe devo na vassati, tumhe kira kurudhammaṃ nāma rakkhatha, amhākampi rājā taṃ rakkhitukāmo imasmiṃ suvaṇṇapaṭṭe likhitvā ānethā’’ti pesesi. ‘‘Detha no kurudhamma’’nti. ‘‘Tātā, saccāhaṃ etaṃ kurudhammaṃ rakkhāmi, idāni pana me tattha kukkuccaṃ atthi, na me so kurudhammo cittaṃ ārādheti, tasmā tumhākaṃ dātuṃ na sakkā’’ti.

Kasmā pana taṃ sīlaṃ rājānaṃ na ārādhetīti? Tadā kira rājūnaṃ tatiye tatiye saṃvacchare kattikamāse pavatto chaṇo nāma hoti, taṃ chaṇaṃ kīḷantā rājāno sabbālaṅkārapaṭimaṇḍitā devavesaṃ gahetvā cittarājassa nāma yakkhassa santike ṭhatvā catuddisā pupphapaṭimaṇḍite cittasare khipanti. Ayampi rājā taṃ khaṇaṃ kīḷanto ekissā taḷākapāḷiyā cittarājassa yakkhassa santike ṭhatvā catuddisā cittasare khipitvā tesu sesadisāgate tayo sare disvā udakapiṭṭhe khittasaraṃ na addasa. Rañño ‘‘kacci nu kho mayā khitto saro macchasarīre patito’’ti kukkuccaṃ ahosi pāṇātipātakammena sīlabhedaṃ ārabbha, tasmā sīlaṃ na ārādheti. So evamāha – ‘‘tātā, mayhaṃ kurudhamme kukkuccaṃ atthi, mātā pana me surakkhitaṃ rakkhati, tassā santike gaṇhathā’’ti. ‘‘Mahārāja, tumhākaṃ ‘pāṇaṃ vadhissāmī’ti cetanā natthi, taṃ vinā pāṇātipāto nāma na hoti, detha no attanā rakkhitaṃ kurudhamma’’nti. ‘‘Tena hi likhathā’’ti suvaṇṇapaṭṭe likhāpesi – ‘‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ , kāmesu micchā na caritabbaṃ, musā na bhaṇitabbaṃ , majjaṃ na pātabba’’nti likhāpetvā ca pana ‘‘evaṃ santepi neva maṃ ārādheti, mātu me santike gaṇhathā’’ti āha.

Dūtā rājānaṃ vanditvā tassā santikaṃ gantvā ‘‘devi, tumhe kira kurudhammaṃ rakkhatha, taṃ no dethā’’ti vadiṃsu. ‘‘Tātā, saccāhaṃ kurudhammaṃ rakkhāmi, idāni pana me tattha kukkuccaṃ uppannaṃ, na me so kurudhammo ārādheti tena vo dātuṃ na sakkā’’ti. Tassā kira dve puttā jeṭṭho rājā, kaniṭṭho uparājā. Atheko rājā bodhisattassa satasahassagghanakaṃ candanasāraṃ sahassagghanakaṃ kañcanamālaṃ pesesi. So ‘‘mātaraṃ pūjessāmī’’ti taṃ sabbaṃ mātu pesesi. Sā cintesi – ‘‘ahaṃ neva candanaṃ vilimpāmi, na mālaṃ dhāremi, suṇisānaṃ dassāmī’’ti. Athassā etadahosi – ‘‘jeṭṭhasuṇisā me issarā, aggamahesiṭṭhāne ṭhitā, tassā suvaṇṇamālaṃ dassāmi. Kaniṭṭhasuṇisā pana duggatā, tassā candanasāraṃ dassāmī’’ti. Sā rañño deviyā suvaṇṇamālaṃ datvā uparājabhariyāya candanasāraṃ adāsi, datvā ca panassā ‘‘ahaṃ kurudhammaṃ rakkhāmi, etāsaṃ duggatāduggatabhāvo mayhaṃ appamāṇaṃ, jeṭṭhāpacāyikakammameva pana kātuṃ mayhaṃ anurūpaṃ, kacci nu kho me tassa akatattā sīlaṃ bhinna’’nti kukkuccaṃ ahosi, tasmā evamāha. Atha naṃ dūtā ‘‘attano santakaṃ nāma yathāruciyā dīyati, tumhe ettakenapi kukkuccaṃ kurumānā kiṃ aññaṃ pāpaṃ karissatha, sīlaṃ nāma evarūpena na bhijjati, detha no kurudhamma’’nti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Tātā, evaṃ santepi neva maṃ ārādheti, suṇisā pana me suṭṭhu rakkhati, tassā santike gaṇhathā’’ti vuttā ca pana aggamahesiṃ upasaṅkamitvā purimanayeneva kurudhammaṃ yāciṃsu. Sāpi purimanayeneva vatvā ‘‘idāni maṃ sīlaṃ nārādheti, tena vo dātuṃ na sakkā’’ti āha. Sā kira ekadivasaṃ sīhapañjare ṭhitā rañño nagaraṃ padakkhiṇaṃ karontassa pacchato hatthipiṭṭhe nisinnaṃ uparājaṃ disvā lobhaṃ uppādetvā ‘‘sacāhaṃ iminā saddhiṃ santhavaṃ kareyyaṃ, bhātu accayena rajje patiṭṭhito maṃ esa saṅgaṇheyyā’’ti cintesi. Athassā ‘‘ahaṃ kurudhammaṃ rakkhamānā sasāmikā hutvā kilesavasena aññaṃ purisaṃ olokesiṃ, sīlena me bhinnena bhavitabba’’nti kukkuccaṃ ahosi, tasmā evamāha. Atha naṃ dūtā ‘‘aticāro nāma ayye cittuppādamattena na hoti, tumhe ettakenapi kukkuccaṃ kurumānā vītikkamaṃ kiṃkarissatha, na ettakena sīlaṃ bhijjati, detha no kurudhamma’’nti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Tātā, evaṃ santepi neva maṃ ārādheti, uparājā pana suṭṭhu rakkhati, tassa santike gaṇhathā’’ti vuttā ca pana uparājānaṃ upasaṅkamitvā purimanayeneva kurudhammaṃ yāciṃsu. So pana sāyaṃ rājupaṭṭhānaṃ gacchanto ratheneva rājaṅgaṇaṃ patvā sace rañño santike bhuñjitvā tattheva sayitukāmo hoti, rasmiyo ca patodañca antodhure chaḍḍeti. Tāya saññāya jano pakkamitvā punadivase pātova gantvā tassa nikkhamanaṃ olokentova tiṭṭhati. Sārathipi rathaṃ gopayitvā punadivase pātova taṃ ādāya rājadvāre tiṭṭhati. Sace taṅkhaṇaññeva nikkhantukāmo hoti, rasmiyo ca patodañca antoratheyeva ṭhapetvā rājupaṭṭhānaṃ gacchati. Mahājano tāya saññāya ‘‘idāneva nikkhamissatī’’ti rājadvāreyeva tiṭṭhati. So ekadivasaṃ evaṃ katvā rājanivesanaṃ pāvisi, paviṭṭhamattassayevassa devo pāvassi. Rājā ‘‘devo vassatī’’ti tassa nikkhantuṃ nādāsi, so tattheva bhuñjitvā sayi. Mahājano ‘‘idāni nikkhamissatī’’ti sabbarattiṃ temento aṭṭhāsi. Uparājā dutiyadivase nikkhamitvā temetvā ṭhitaṃ mahājanaṃ disvā ‘‘ahaṃ kurudhammaṃ rakkhanto ettakaṃ janaṃ kilamesiṃ, sīlena me bhinnena bhavitabba’’nti kukkuccaṃ ahosi, tena tesaṃ dūtānaṃ ‘‘saccāhaṃ kurudhammaṃ rakkhāmi, idāni pana me kukkuccaṃ atthi, tena vo na sakkā dātu’’nti vatvā tamatthaṃ ārocesi. Atha naṃ dūtā ‘‘tumhākaṃ, deva, ‘ete kilamantū’ti cittaṃ natthi, acetanakaṃ kammaṃ na hoti, ettakenapi kukkuccaṃ karontānaṃ kathaṃ tumhākaṃ vītikkamo bhavissatī’’ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Evaṃ santepi neva maṃ ārādheti, purohito pana suṭṭhu rakkhati, tassa santike gaṇhathā’’ti vuttā ca pana purohitaṃ upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ rājupaṭṭhānaṃ gacchanto ekena raññā tassa rañño pesitaṃ taruṇaravivaṇṇaṃ rathaṃ antarāmagge disvā ‘‘kassāyaṃ ratho’’ti pucchitvā ‘‘rañño ābhato’’ti sutvā ‘‘ahaṃ mahallako, sace me rājā imaṃ rathaṃ dadeyya, sukhaṃ imaṃ āruyha vicareyya’’nti cintetvā rājupaṭṭhānaṃ gato. Tassa jayāpetvā ṭhitakāle rañño rathaṃ dassesuṃ. Rājā disvā ‘‘ati viya sundaro ayaṃ ratho, ācariyassa naṃ dethā’’ti āha. Purohito na icchi, punappunaṃ vuccamānopi na icchiyeva. Kiṃkāraṇā? Evaṃ kirassa ahosi – ‘‘ahaṃ kurudhammaṃ rakkhantova parasantake lobhaṃ akāsiṃ, bhinnena me sīlena bhavitabba’’nti. So etamatthaṃ ācikkhitvā ‘‘tātā, kurudhamme me kukkuccaṃ atthi, na maṃ so dhammo ārādheti, tasmā na sakkā dātu’’nti āha. Atha naṃ dūtā ‘‘ayya, lobhuppādamattena na sīlaṃ bhijjati, tumhe ettakenapi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā’’ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Evaṃ santepi neva maṃ ārādheti, rajjugāhako amacco pana suṭṭhu rakkhati, tassa santike gaṇhathā’’ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ janapade khettaṃ minanto rajjuṃ daṇḍake bandhitvā ekaṃ koṭiṃ khettasāmikena gaṇhāpetvā ekaṃ attanā aggahesi, tena gahitarajjukoṭiyā baddhadaṇḍako ekassa kakkaṭakassa bilamajjhaṃ pāpuṇi. So cintesi – ‘‘sace daṇḍakaṃ bile otāressāmi, antobile kakkaṭako nassissati. Sace pana parato karissāmi, rañño santakaṃ nassissati. Sace orato karissāmi, kuṭumbikassa santakaṃ nassissati, kiṃ nu kho kātabba’’nti? Athassa etadahosi – ‘‘bile kakkaṭakena bhavitabbaṃ, sace bhaveyya, paññāyeyya, ettheva naṃ otāressāmī’’ti bile daṇḍakaṃ otāresi, kakkaṭako ‘‘kirī’’ti saddamakāsi. Athassa etadahosi – ‘‘daṇḍako kakkaṭakapiṭṭhe otiṇṇo bhavissati, kakkaṭako mato bhavissati, ahañca kurudhammaṃ rakkhāmi, tena me sīlena bhinnena bhavitabba’’nti . So etamatthaṃ ācikkhitvā ‘‘iminā me kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu’’nti āha. Atha naṃ dūtā ‘‘tumhākaṃ ‘kakkaṭako maratū’ti cittaṃ natthi, acetanakaṃ kammaṃ nāma na hoti. Tumhe ettakenapi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā’’ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Evaṃ santepi neva maṃ ārādheti, sārathi pana suṭṭhu rakkhati, tassa santike gaṇhathā’’ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. So ekadivasaṃ rājānaṃ rathena uyyānaṃ nesi. Rājā tattha divā kīḷitvā sāyaṃ nikkhamitvā rathaṃ abhiruhi, tassa nagaraṃ asampattasseva sūriyatthaṅgamanavelāya megho uṭṭhahi. Sārathi rañño temanabhayena sindhavānaṃ patodasaññamadāsi. Sindhavā javena pakkhandiṃsu. Tato paṭṭhāya ca pana te uyyānaṃ gacchantāpi tato āgacchantāpi taṃ ṭhānaṃ patvā javena gacchanti āgacchanti. Kiṃ kāraṇā? Tesaṃ kira etadahosi – ‘‘imasmiṃ ṭhāne parissayena bhavitabbaṃ, tena no sārathi tadā patodasaññaṃ adāsī’’ti. Sārathissapi etadahosi – ‘‘rañño temane vā atemane vā mayhaṃ doso natthi, ahaṃ pana aṭṭhāne susikkhitasindhavānaṃ patodasaññaṃ adāsiṃ, tena ime idāni aparāparaṃ javantā kilamanti, ahañca kurudhammaṃ rakkhāmi, tena me bhinnena sīlena bhavitabba’’nti. So etamatthaṃ ācikkhitvā ‘‘iminā kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu’’nti āha. Atha naṃ dūtā ‘‘tumhākaṃ ‘sindhavā kilamantū’ti cittaṃ natthi, acetanakaṃ kammaṃ nāma na hoti, ettakenapi ca tumhe kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā’’ti vatvā tassa santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Evaṃ santepi neva maṃ ārādheti, seṭṭhi pana suṭṭhu rakkhati, tassa santike gaṇhathā’’ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ gabbhato nikkhantasālisīsaṃ attano sālikhettaṃ gantvā paccavekkhitvā nivattamāno ‘‘vīhimālaṃ bandhāpessāmī’’ti ekaṃ sālisīsamuṭṭhiṃ gāhāpetvā thūṇāya bandhāpesi. Athassa etadahosi – ‘‘imamhā kedārā mayā rañño bhāgo dātabbo, adinnabhāgatoyeva me kedārato sālisīsamuṭṭhi gāhāpito, ahañca kurudhammaṃ rakkhāmi, tena me bhinnena sīlena bhavitabba’’nti. So etamatthaṃ ācikkhitvā ‘‘iminā me kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu’’nti āha. Atha naṃ dūtā ‘‘tumhākaṃ theyyacittaṃ natthi, tena vinā adinnādānaṃ nāma paññāpetuṃ na sakkā, ettakenapi kukkuccaṃ karontā tumhe parasantakaṃ nāma kiṃ gaṇhissathā’’ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Evaṃ santepi neva maṃ ārādheti, doṇamāpako pana mahāmatto suṭṭhu rakkhati, tassa santike gaṇhathā’’ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. So kira ekadivasaṃ koṭṭhāgāradvāre nisīditvā rājabhāge vīhiṃ mināpento amitavīhirāsito vīhiṃ gahetvā lakkhaṃ ṭhapesi, tasmiṃ khaṇe devo pāvassi. Mahāmatto lakkhāni gaṇetvā ‘‘mitavīhī ettakā nāma hontī’’ti vatvā lakkhavīhiṃ saṃkaḍḍhitvā mitarāsimhi pakkhipitvā vegena gantvā dvārakoṭṭhake ṭhatvā cintesi – ‘‘kiṃ nu kho mayā lakkhavīhī mitavīhirāsimhi pakkhittā, udāhu amitarāsimhī’’ti. Athassa etadahosi – ‘‘sace me mitavīhirāsimhi pakkhittā akāraṇeneva rañño santakaṃ vaḍḍhitaṃ, gahapatikānaṃ santakaṃ nāsitaṃ, ahañca kurudhammaṃ rakkhāmi, tena me bhinnena sīlena bhavitabba’’nti. So etamatthaṃ ācikkhitvā ‘‘iminā me kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu’’nti āha. Atha naṃ dūtā ‘‘tumhākaṃ theyyacittaṃ natthi, tena vinā adinnādānaṃ nāma paññāpetuṃ na sakkā, ettakenapi kukkuccaṃ karontā kiṃ tumhe parassa santakaṃ gaṇhissathā’’ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Evaṃ santepi neva maṃ ārādheti, dovāriko pana suṭṭhu rakkhati, tassa santike gaṇhathā’’ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ nagaradvāraṃ pidhānavelāya tikkhattuṃ saddamanussāvesi. Atheko daliddamanusso attano kaniṭṭhabhaginiyā saddhiṃ dārupaṇṇatthāya araññaṃ gantvā nivattanto tassa saddaṃ sutvā bhaginiṃ ādāya vegena dvāraṃ sampāpuṇi. Atha naṃ dovāriko ‘‘tvaṃ nagare rañño atthibhāvaṃ kiṃ na jānāsi, ‘sakalasseva imassa nagarassa dvāraṃ pidhīyatī’ti na jānāsi, attano mātugāmaṃ gahetvā araññe kāmaratikīḷaṃ kīḷanto divasaṃ vicarasī’’ti āha. Athassa itarena ‘‘na me, sāmi, bhariyā, bhaginī me esā’’ti vutte etadahosi – ‘‘akāraṇaṃ vata me kataṃ bhaginiṃ bhariyāti kathentena, ahañca kurudhammaṃ rakkhāmi, tena me bhinnena sīlena bhavitabba’’nti. So etamatthaṃ ācikkhitvā ‘‘iminā me kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu’’nti āha. Atha naṃ dūtā ‘‘etaṃ tumhehi tathāsaññāya kathitaṃ, ettha vo sīlabhedo natthi, ettakenapi ca tumhe kukkuccāyantā kurudhamme sampajānamusāvādaṃ nāma kiṃ karissathā’’ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

‘‘Evaṃ santepi neva maṃ ārādheti, vaṇṇadāsī pana suṭṭhu rakkhati, tassa santike gaṇhathā’’ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. Sā purimanayeneva paṭikkhipi. Kiṃkāraṇā ? Sakko kira devānamindo ‘‘tassā sīlaṃ vīmaṃsissāmī’’ti māṇavakavaṇṇena āgantvā ‘‘ahaṃ āgamissāmī’’ti vatvā sahassaṃ datvā devalokameva gantvā tīṇi saṃvaccharāni nāgacchi. Sā attano sīlabhedabhayena tīṇi saṃvaccharāni aññassa purisassa hatthato tambūlamattampi na gaṇhi, sā anukkamena duggatā hutvā cintesi – ‘‘mayhaṃ sahassaṃ datvā gatapurisassa tīṇi saṃvaccharāni anāgacchantassa duggatā jātā, jīvitavuttiṃ ghaṭetuṃ na sakkomi, ito dāni paṭṭhāya mayā vinicchayamahāmattānaṃ ārocetvā paribbayaṃ gahetuṃ vaṭṭatī’’ti. Sā vinicchayaṃ gantvā ‘‘sāmi, paribbayaṃ datvā gatapurisassa me tīṇi saṃvaccharāni, matabhāvampissa na jānāmi, jīvitaṃ ghaṭetuṃ na sakkomi, kiṃ karomi, sāmī’’ti āha. Tīṇi saṃvaccharāni anāgacchante kiṃ karissasi, ito paṭṭhāya paribbayaṃ gaṇhāti. Tassā laddhavinicchayāya vinicchayato nikkhamamānāya eva eko puriso sahassabhaṇḍikaṃ upanāmesi.

Tassa gahaṇatthāya hatthaṃ pasāraṇakāle sakko attānaṃ dassesi. Sā disvāva ‘‘mayhaṃ saṃvaccharattayamatthake sahassadāyako puriso āgato, tāta, natthi me tava kahāpaṇehi attho’’ti hatthaṃ samiñjesi. Sakko attano sarīraññeva abhinimminitvā taruṇasūriyo viya jalanto ākāse aṭṭhāsi, sakalanagaraṃ sannipati. Sakko mahājanamajjhe ‘‘ahaṃ etissā vīmaṃsanavasena saṃvaccharattayamatthake sahassaṃ adāsiṃ, sīlaṃ rakkhantā nāma evarūpā hutvā rakkhathā’’ti ovādaṃ datvā tassā nivesanaṃ sattaratanehi pūretvā ‘‘ito paṭṭhāya appamattā hohī’’ti taṃ anusāsitvā devalokameva agamāsi. Iminā kāraṇena sā ‘‘ahaṃ gahitabhatiṃ ajīrāpetvāva aññena dīyamānāya bhatiyā hatthaṃ pasāresiṃ, iminā kāraṇena maṃ sīlaṃ nārādheti, tena vo dātuṃ na sakkā’’ti paṭikkhipi. Atha naṃ dūtā ‘‘hatthappasāraṇamattena sīlabhedo natthi, sīlaṃ nāma etaṃ paramavisuddhi hotī’’ti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

Iti imesaṃ ekādasannaṃ janānaṃ rakkhaṇasīlaṃ suvaṇṇapaṭṭe likhitvā dantapuraṃ gantvā kāliṅgarañño suvaṇṇapaṭṭaṃ datvā taṃ pavattiṃ ārocesuṃ. Rājā tasmiṃ kurudhamme vattamāno pañca sīlāni pūresi. Tasmiṃ khaṇe sakalakāliṅgaraṭṭhe devo vassi, tīṇi bhayāni vūpasantāni, raṭṭhaṃ khemaṃ subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni puññāni katvā saparivāro saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. ‘‘Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahanto’’ti. Jātakasamodhāne pana –

‘‘Gaṇikā uppalavaṇṇā, puṇṇo dovāriko tadā;

Rajjugāho kaccāyano, moggallāno doṇamāpako.

‘‘Sāriputto tadā seṭṭhi, anuruddho ca sārathi;

Brāhmaṇo kassapo thero, uparājā nandapaṇḍito.

‘‘Mahesī rāhulamātā, māyādevī janettiyā;

Kururājā bodhisatto, evaṃ dhāretha jātaka’’nti.

Kurudhammajātakavaṇṇanā chaṭṭhā.

[277] 7. Romakajātakavaṇṇanā

Vassānipaññāsa samādhikānīti idaṃ satthā veḷuvane viharanto bhagavato vadhāya parisakkanaṃ ārabbha kathesi. Paccuppannavatthu uttānameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvato hutvā bahupārāvataparivuto araññe pabbataguhāyaṃ vāsaṃ kappesi. Aññataropi kho tāpaso sīlasampanno tesaṃ pārāvatānaṃ vasanaṭṭhānato avidūre ekaṃ paccantagāmaṃ upanissāya assamapadaṃ māpetvā pabbataguhāyaṃ vāsaṃ kappesi. Bodhisatto antarantarā tassa santikaṃ āgantvā sotabbayuttakaṃ suṇāti. Tāpaso tattha ciraṃ vasitvā pakkāmi, athañño kūṭajaṭilo āgantvā tattha vāsaṃ kappesi. Bodhisatto pārāvataparivuto taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā assamapade vicaritvā girikandarasamīpe gocaraṃ gahetvā sāyaṃ attano vasanaṭṭhānaṃ gacchati. Kūṭatāpaso tattha atirekapaṇṇāsavassāni vasi.

Athassa ekadivasaṃ paccantagāmavāsino manussā pārāvatamaṃsaṃ abhisaṅkharitvā adaṃsu. So tattha rasataṇhāya bajjhitvā ‘‘kiṃ maṃsaṃ nāmeta’’nti pucchitvā ‘‘pārāvatamaṃsa’’nti sutvā cintesi – ‘‘mayhaṃ assamapadaṃ bahū pārāvatā āgacchanti, te māretvā maṃsaṃ khādituṃ vaṭṭatī’’ti. So taṇḍulasappidadhikhīramaricādīni āharitvā ekamante ṭhapetvā muggaraṃ cīvarakaṇṇena paṭicchādetvā pārāvatānaṃ āgamanaṃ olokento paṇṇasāladvāre nisīdi. Bodhisatto pārāvataparivuto āgantvā tassa kūṭajaṭilassa duṭṭhakiriyaṃ oloketvā ‘‘ayaṃ duṭṭhatāpaso aññenākārena nisinno, kacci nu kho amhākaṃ samānajātīnaṃ maṃsaṃ khādi, parigaṇhissāmi na’’nti anuvāte ṭhatvā tassa sarīragandhaṃ ghāyitvā ‘‘ayaṃ amhe māretvā maṃsaṃ khāditukāmo, na tassa santikaṃ gantuṃ vaṭṭatī’’ti pārāvate ādāya paṭikkamitvā cari. Tāpaso taṃ anāgacchantaṃ disvā ‘‘madhurakathaṃ tehi saddhiṃ kathetvā vissāsena upagate māretvā maṃsaṃ khādituṃ vaṭṭatī’’ti cintetvā purimā dve gāthā avoca –

79.

‘‘Vassāni paññāsa samādhikāni, vasimha selassa guhāya romaka;

Asaṅkamānā abhinibbutattā, hatthattamāyanti mamaṇḍajā pure.

80.

‘‘Tedāni vakkaṅga kimatthamussukā, bhajanti aññaṃ girikandaraṃ dijā;

Na nūna maññanti mamaṃ yathā pure, cirappavutthā atha vā na te ime’’ti.

Tattha samādhikānīti samaadhikāni. Romakāti rumāya uppanna, sudhotapavāḷena samānavaṇṇanettapādatāya bodhisattaṃ pārāvataṃ ālapati. Asaṅkamānāti evaṃ atirekapaññāsavassāni imissā pabbataguhāya vasantesu amhesu ete aṇḍajā ekadivasampi mayi āsaṅkaṃ akatvā abhinibbutacittāva hutvā pubbe mama hatthattaṃ hatthappasāraṇokāsaṃ āgacchantīti attho.

Tedānīti te idāni. Vakkaṅgāti bodhisattaṃ ālapati, sabbepi pana pakkhino uppatanakāle gīvaṃ vakkaṃ katvā uppatanato ‘‘vakkaṅgā’’ti vuccanti. Kimatthanti kiṃkāraṇaṃ sampassamānā? Ussukāti ukkaṇṭhitarūpā hutvā. Girikandaranti girito aññaṃ pabbatakandaraṃ. Yathā pureti yathā pubbe ete pakkhino maṃ garuṃ katvā piyaṃ katvā maññanti, tathā idāni na nūna maññanti, pubbe idha nivutthatāpaso añño, ayaṃ añño, evaṃ maññe ete maṃ maññantīti dīpeti. Cirappavutthā atha vā na te imeti kiṃ nu kho ime ciraṃ vippavasitvā dīghassa addhuno accayena āgatattā maṃ ‘‘soyeva aya’’nti na sañjānanti, udāhu ye amhesu abhinibbutacittā, na te ime, aññeva āgantukapakkhino, ime kena maṃ na upasaṅkamantīti pucchati.

Taṃ sutvā bodhisatto pakkamitvā ṭhitova tatiyaṃ gāthamāha –

81.

‘‘Jānāma taṃ na mayaṃ sampamūḷhā, soyeva tvaṃ te mayamasma nāññe;

Cittañca te asmiṃ jane paduṭṭhaṃ, ājīvikā tena tamuttasāmā’’ti.

Tattha na mayaṃ sampamūḷhāti mayaṃ mūḷhā pamattā na homa. Cittañca te asmiṃ jane paduṭṭhanti tvaṃ, soyeva mayampi teyeva, na taṃ sañjānāma, apica kho pana tava cittaṃ asmiṃ jane paduṭṭhaṃ amhe māretuṃ uppannaṃ. Ājīvikāti ājīvahetu pabbajita paduṭṭhatāpasa. Tena tamuttasāmāti tena kāraṇena taṃ uttasāma bhāyāma na upasaṅkamāma.

Kūṭatāpaso ‘‘ñāto ahaṃ imehī’’ti muggaraṃ khipitvā virajjhitvā ‘‘gaccha tāva tvaṃ viraddhomhī’’ti āha. Atha naṃ bodhisatto ‘‘maṃ tāva viraddhosi, cattāro pana apāye na virajjhasi. Sace idha vasissasi, gāmavāsīnaṃ ‘coro aya’nti ācikkhitvā taṃ gāhāpessāmi sīghaṃ palāyassū’’ti taṃ tajjetvā pakkāmi. Kūṭajaṭilo tattha vasituṃ nāsakkhi, aññattha agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā kūṭatāpaso devadatto ahosi, purimo sīlavantatāpaso sāriputto, pārāvatajeṭṭhako pana ahameva ahosi’’nti.

Romakajātakavaṇṇanā sattamā.

[278] 8. Mahiṃsarājajātakavaṇṇanā

Kimatthamabhisandhāyāti idaṃ satthā jetavane viharanto ekaṃ lolamakkaṭaṃ ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule eko posāvaniyalolamakkaṭo hatthisālaṃ gantvā ekassa sīlavantassa hatthissa piṭṭhiyaṃ nisīditvā uccārapassāvaṃ karoti, piṭṭhiyaṃ caṅkamati. Hatthī attano sīlavantatāya khantisampadāya na kiñci karoti. Athekadivasaṃ tassa hatthissa ṭhāne añño duṭṭhahatthipoto aṭṭhāsi. Makkaṭo ‘‘soyeva aya’’nti saññāya duṭṭhahatthissa piṭṭhiṃ abhiruhi. Atha naṃ so soṇḍāya gahetvā bhūmiyaṃ ṭhapetvā pādena akkamitvā sañcuṇṇesi. Sā pavatti bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, lolamakkaṭo kira sīlavantahatthisaññāya duṭṭhahatthipiṭṭhiṃ abhiruhi, atha naṃ so jīvitakkhayaṃ pāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idānevesa, lolamakkaṭo evaṃsīlo, porāṇato paṭṭhāya evaṃsīloyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese mahiṃsayoniyaṃ nibbattitvā vayappatto thāmasampanno mahāsarīro pabbatapādapabbhāragiriduggavanaghaṭesu vicaranto ekaṃ phāsukaṃ rukkhamūlaṃ disvā gocaraṃ gahetvā divā tasmiṃ rukkhamūle aṭṭhāsi. Atheko lolamakkaṭo rukkhā otaritvā tassa piṭṭhiṃ abhiruhitvā uccārapassāvaṃ katvā siṅge gaṇhitvā olambanto naṅguṭṭhe gahetvā dolāyantova kīḷi. Bodhisatto khantimettānuddayasampadāya taṃ tassa anācāraṃ na manasākāsi, makkaṭo punappunaṃ tatheva kari. Athekadivasaṃ tasmiṃ rukkhe adhivatthā devatā rukkhakkhandhe ṭhatvā naṃ ‘‘mahiṃsarāja kasmā imassa duṭṭhamakkaṭassa avamānaṃ sahasi, nisedhehi na’’nti vatvā etamatthaṃ pakāsentī purimā dve gāthā avoca –

82.

‘‘Kimatthamabhisandhāya, lahucittassa dubbhino;

Sabbakāmadadasseva, imaṃ dukkhaṃ titikkhasi.

83.

‘‘Siṅgena nihanāhetaṃ, padasā ca adhiṭṭhaha;

Bhiyyo bālā pakujjheyyuṃ, no cassa paṭisedhako’’ti.

Tattha kimatthamabhisandhāyāti kiṃ nu kho kāraṇaṃ paṭicca kiṃ sampassamāno. Dubbhinoti mittadubbhissa. Sabbakāmadadassevāti sabbakāmadadassa sāmikassa iva. Titikkhasīti adhivāsesi. Padasā ca adhiṭṭhahāti pādena ca naṃ tiṇhakhuraggena yathā ettheva marati, evaṃ akkama. Bhiyyo bālāti sace hi paṭisedhako na bhaveyya, bālā aññāṇasattā punappunaṃ kujjheyyuṃ ghaṭṭeyyuṃ viheṭheyyuṃ evāti dīpeti.

Taṃ sutvā bodhisatto ‘‘rukkhadevate, sacāhaṃ iminā jātigottabalādīhi adhiko samāno imassa dosaṃ na sahissāmi, kathaṃ me manoratho nipphattiṃ gamissati. Ayaṃ pana maṃ viya aññampi maññamāno evaṃ anācāraṃ karissati, tato yesaṃ caṇḍamahiṃsānaṃ esa evaṃ karissati , eteyeva etaṃ vadhissanti. Sā tassa aññehi māraṇā mayhaṃ dukkhato ca pāṇātipātato ca vimutti bhavissatī’’ti vatvā tatiyaṃ gāthamāha –

84.

‘‘Mamevāyaṃ maññamāno, aññepevaṃ karissati;

Te naṃ tattha vadhissanti, sā me mutti bhavissatī’’ti.

Katipāhaccayena pana bodhisatto aññattha gato. Añño caṇḍamahiṃso tattha āgantvā aṭṭhāsi. Duṭṭhamakkaṭo ‘‘soyeva aya’’nti saññāya tassa piṭṭhiṃ abhiruhitvā tatheva anācāraṃ cari. Atha naṃ so vidhunanto bhūmiyaṃ pātetvā siṅgena hadaye vijjhitvā pādehi madditvā sañcuṇṇesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā duṭṭhamahiṃso ayaṃ duṭṭhahatthī ahosi, duṭṭhamakkaṭo etarahi ayaṃ makkaṭo, sīlavā mahiṃsarājā pana ahameva ahosi’’nti.

Mahiṃsarājajātakavaṇṇanā aṭṭhamā.

[279] 9. Satapattajātakavaṇṇanā

Yathā māṇavako pantheti idaṃ satthā jetavane viharanto paṇḍukalohitake ārabbha kathesi. Chabbaggiyānañhi dve janā mettiyabhūmajakā rājagahaṃ upanissāya vihariṃsu, dve assajipunabbasukā kīṭāgiriṃ upanissāya vihariṃsu, paṇḍukalohitakā ime pana dve sāvatthiṃ upanissāya jetavane vihariṃsu. Te dhammena nīhaṭaṃ adhikaraṇaṃ ukkoṭenti. Yepi tesaṃ sandiṭṭhasambhattā honti, tesaṃ upatthambhā hutvā ‘‘na, āvuso, tumhe etehi jātiyā vā gottena vā sīlena vā nihīnatarā. Sace tumhe attano gāhaṃ vissajjetha, suṭṭhutaraṃ vo ete adhibhavissantī’’tiādīni vatvā gāhaṃ vissajjetuṃ na denti. Tena bhaṇḍanāni ceva kalahaviggahavivādā ca pavattanti. Bhikkhū etamatthaṃ bhagavato ārocesuṃ. Atha bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhū sannipātāpetvā paṇḍukalohitake pakkosāpetvā ‘‘saccaṃ kira tumhe, bhikkhave, attanāpi adhikaraṇaṃ ukkoṭetha, aññesampi gāhaṃ vissajjetuṃ na dethā’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘evaṃ sante, bhikkhave, tumhākaṃ kiriyā satapattamāṇavassa kiriyā viya hotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ kāsigāmake ekasmiṃ kule nibbattitvā vayappatto kasivaṇijjādīhi jīvikaṃ akappetvā pañcasatamatte core gahetvā tesaṃ jeṭṭhako hutvā panthadūhanasandhicchedādīni karonto jīvikaṃ kappesi. Tadā bārāṇasiyaṃ eko kuṭumbiko ekassa jānapadassa kahāpaṇasahassaṃ datvā puna aggahetvāva kālamakāsi. Athassa bhariyā aparabhāge gilānā maraṇamañce nipannā puttaṃ āmantetvā ‘‘tāta, pitā te ekassa sahassaṃ datvā anāharāpetvāva mato, sace ahampi marissāmi, na so tuyhaṃ dassati, gaccha naṃ mayi jīvantiyā āharāpetvā gaṇhā’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā tattha gantvā kahāpaṇe labhi. Athassa mātā kālakiriyaṃ katvā puttasinehena tassa āgamanamagge opapātikasiṅgālī hutvā nibbati.

Tadā so corajeṭṭhako maggapaṭipanne vilumpamāno sapariso tasmiṃ magge aṭṭhāsi. Atha sā siṅgālī putte aṭavīmukhaṃ sampatte ‘‘tāta, mā aṭaviṃ abhiruhi, corā ettha ṭhitā, te taṃ māretvā kahāpaṇe gaṇhissantī’’ti punappunaṃ maggaṃ occhindamānā nivāreti. So taṃ kāraṇaṃ ajānanto ‘‘ayaṃ kāḷakaṇṇī siṅgālī mayhaṃ maggaṃ occhindatī’’ti leḍḍudaṇḍaṃ gahetvā mātaraṃ palāpetvā aṭaviṃ paṭipajji. Atheko satapattasakuṇo ‘‘imassa purisassa hatthe kahāpaṇasahassaṃ atthi, imaṃ māretvā taṃ kahāpaṇaṃ gaṇhathā’’ti viravanto corābhimukho pakkhandi. Māṇavo tena katakāraṇaṃ ajānanto ‘‘ayaṃ maṅgalasakuṇo, idāni me sotthi bhavissatī’’ti cintetvā ‘‘vassa, sāmi, vassa, sāmī’’ti vatvā añjaliṃ paggaṇhi.

Bodhisatto sabbarutaññū tesaṃ dvinnaṃ kiriyaṃ disvā cintesi – imāya siṅgāliyā etassa mātarā bhavitabbaṃ, tena sā ‘‘imaṃ māretvā kahāpaṇe gaṇhantī’’ti bhayena vāreti. Iminā pana satapattena paccāmittena bhavitabbaṃ, tena so ‘‘imaṃ māretvā kahāpaṇe gaṇhathā’’ti amhākaṃ ārocesi. Ayaṃ pana etamatthaṃ ajānanto atthakāmaṃ mātaraṃ tajjetvā palāpesi, anatthakāmassa satapattassa ‘‘atthakāmo me’’ti saññāya añjaliṃ paggaṇhāti, aho vatāyaṃ bāloti . Bodhisattānañhi evaṃ mahāpurisānampi sataṃ parasantakaggahaṇaṃ visamapaṭisandhiggahaṇavasena hoti, ‘‘nakkhattadosenā’’tipi vadanti.

Māṇavo āgantvā corānaṃ sīmantaraṃ pāpuṇi. Bodhisatto taṃ gāhāpetvā ‘‘kattha vāsikosī’’ti pucchi. ‘‘Bārāṇasivāsikomhī’’ti. ‘‘Kahaṃ agamāsī’’ti? ‘‘Ekasmiṃ gāmake sahassaṃ laddhabbaṃ atthi, tattha agamāsi’’nti. ‘‘Laddhaṃ pana te’’ti? ‘‘Āma, laddha’’nti . ‘‘Kena tvaṃ pesitosī’’ti? ‘‘Sāmi, pitā me mato, mātāpi me gilānā, sā ‘mayi matāya esa na labhissatī’ti maññamānā maṃ pesesī’’ti. ‘‘Idāni tava mātu pavattiṃ jānāsī’’ti? ‘‘Na jānāmi, sāmī’’ti. ‘‘Mātā te tayi nikkhante kālaṃ katvā puttasinehena siṅgālī hutvā tava maraṇabhayabhītā maggaṃ te occhinditvā taṃ vāresi, taṃ tvaṃ tajjetvā palāpesi, satapattasakuṇo pana te paccāmitto. So ‘imaṃ māretvā kahāpaṇe gaṇhathā’ti amhākaṃ ācikkhi, tvaṃ attano bālatāya atthakāmaṃ mātaraṃ ‘anatthakāmā me’ti maññasi, anatthakāmaṃ satapattaṃ ‘atthakāmo me’ti. Tassa tumhākaṃ kataguṇo nāma natthi, mātā pana te mahāguṇā, kahāpaṇe gahetvā gacchā’’ti vissajjesi.

Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

85.

‘‘Yathā māṇavako panthe, siṅgāliṃ vanagocariṃ;

Atthakāmaṃ pavedentiṃ, anatthakāmāti maññati;

Anatthakāmaṃ satapattaṃ, atthakāmoti maññati.

86.

‘‘Evameva idhekacco, puggalo hoti tādiso;

Hitehi vacanaṃ vutto, paṭiggaṇhāti vāmato.

87.

‘‘Ye ca kho naṃ pasaṃsanti, bhayā ukkaṃsayanti vā;

Tañhi so maññate mittaṃ, satapattaṃva māṇavo’’ti.

Tattha hitehīti hitaṃ vuḍḍhiṃ icchamānehi. Vacanaṃ vuttoti hitasukhāvahaṃ ovādānusāsanaṃ vutto. Paṭiggaṇhāti vāmatoti ovādaṃ agaṇhanto ‘‘ayaṃ me na atthāvaho hoti, anatthāvaho me aya’’nti gaṇhanto vāmato paṭiggaṇhāti nāma.

Yeca kho nanti ye ca kho taṃ attano gāhaṃ gahetvā ṭhitapuggalaṃ ‘‘adhikaraṇaṃ gahetvā ṭhitehi nāma tumhādisehi bhavitabba’’nti vaṇṇenti. Bhayā ukkaṃsayanti vāti imassa gāhassa vissaṭṭhapaccayā tumhākaṃ idañcidañca bhayaṃ uppajjissati, mā vissajjayittha, na ete bāhusaccakulaparivārādīhi tumhe sampāpuṇantīti evaṃ vissajjanapaccayā bhayaṃ dassetvā ukkhipanti. Tañhi so maññate mittanti ye evarūpā honti, tesu yaṃkiñci so ekacco bālapuggalo attano bālatāya mittaṃ maññati, ‘‘ayaṃ me atthakāmo mitto’’ti maññati. Satapattaṃva māṇavoti yathā anatthakāmaññeva satapattaṃ so māṇavo attano bālatāya ‘‘atthakāmo me’’ti maññati, paṇḍito pana evarūpaṃ ‘‘anuppiyabhāṇī mitto’’ti agahetvā dūratova naṃ vivajjeti. Tena vuttaṃ –

‘‘Aññadatthuharo mitto, yo ca mitto vacīparo;

Anuppiyañca yo āha, apāyesu ca yo sakhā.

‘‘Ete amitte cattāro, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ paṭibhayaṃ yathā’’ti. (dī. ni. 3.259);

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā corajeṭṭhako ahameva ahosi’’nti.

Satapattajātakavaṇṇanā navamā.

[280] 10. Puṭadūsakajātakavaṇṇanā

Addhā hi nūna migarājāti idaṃ satthā jetavane viharanto ekaṃ puṭadūsakaṃ ārabbha kathesi. Sāvatthiyaṃ kireko amacco buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā uyyāne nisīdāpetvā dānaṃ dadamāno ‘‘antarābhatte uyyāne caritukāmā carantū’’ti āha. Bhikkhū uyyānacārikaṃ cariṃsu. Tasmiṃ khaṇe uyyānapālo pattasampannaṃ rukkhaṃ abhiruhitvā mahantamahantāni paṇṇāni gahetvā ‘‘ayaṃ pupphānaṃ bhavissati, ayaṃ phalāna’’nti puṭe katvā rukkhamūle pāteti. Tassa putto dārako pātitapātitaṃ puṭaṃ viddhaṃseti. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva, pubbepesa puṭadūsakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ ekasmiṃ brāhmaṇakule nibbattitvā vayappatto agāraṃ ajjhāvasamāno ekadivasaṃ kenacideva karaṇīyena uyyānaṃ agamāsi. Tattha bahū vānarā vasanti. Uyyānapālo imināva niyāmena pattapuṭe pāteti, jeṭṭhavānaro pātitapātite viddhaṃseti. Bodhisatto taṃ āmantetvā ‘‘uyyānapālena pātitapātitaṃ puṭaṃ viddhaṃsetvā manāpataraṃ kātukāmo maññe’’ti vatvā paṭhamaṃ gāthamāha –

88.

‘‘Addhā hi nūna migarājā, puṭakammassa kovido;

Tathā hi puṭaṃ dūseti, aññaṃ nūna karissatī’’ti.

Tattha migarājāti makkaṭaṃ vaṇṇento vadati. Puṭakammassāti mālāpuṭakaraṇassa. Kovidoti cheko. Ayaṃ panettha saṅkhepattho – ayaṃ migarājā ekaṃsena puṭakammassa kovido maññe, tathā hi pātitapātitaṃ puṭaṃ dūseti, aññaṃ nūna tato manāpataraṃ karissatīti.

Taṃ sutvā makkaṭo dutiyaṃ gāthamāha –

89.

‘‘Na me mātā vā pitā vā, puṭakammassa kovido;

Kataṃ kataṃ kho dūsema, evaṃ dhammamidaṃ kula’’nti.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

90.

‘‘Yesaṃ vo ediso dhammo, adhammo pana kīdiso;

Mā vo dhammaṃ adhammaṃ vā, addasāma kudācana’’nti.

Evaṃ vatvā ca pana vānaragaṇaṃ garahitvā pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā vānaro puṭadūsakadārako ahosi, paṇḍitapuriso pana ahameva ahosi’’nti.

Puṭadūsakajātakavaṇṇanā dasamā.

Udapānavaggo tatiyo.

Tassuddānaṃ –

Udapānavaraṃ vanabyaggha kapi, sikhinī ca balāka ruciravaro;

Sujanādhipa romaka dūsa puna, satapattavaro puṭakamma dasāti.

4. Abbhantaravaggo

[281] 1. Abbhantarajātakavaṇṇanā

Abbhantaronāma dumoti idaṃ satthā jetavane viharanto sāriputtattherassa bimbādevītheriyā ambarasadānaṃ ārabbha kathesi. Sammāsambuddhe hi pavattitavaradhammacakke vesāliyaṃ kūṭāgārasālāyaṃ viharante mahāpajāpatī gotamī pañca sākiyasatāni ādāya gantvā pabbajjaṃ yācitvā pabbajjañceva upasampadañca labhi. Aparabhāge tā pañcasatā bhikkhuniyo nandakovādaṃ (ma. ni. 3.398 ādayo) sutvā arahattaṃ pāpuṇiṃsu. Satthari pana sāvatthiṃ upanissāya viharante rāhulamātā bimbādevī ‘‘sāmiko me pabbajitvā sabbaññutaṃ patto, puttopi me pabbajitvā tasseva santike vasati, ahaṃ agāramajjhe kiṃkarissāmi, ahampi pabbajitvā sāvatthiṃ gantvā sammāsambuddhañca puttañca nibaddhaṃ passamānā viharissāmī’’ti cintetvā bhikkhunupassayaṃ gantvā pabbajitvā ācariyupajjhāyāhi saddhiṃ sāvatthiṃ gantvā satthārañca piyaputtañca passamānā ekasmiṃ bhikkhunupassaye vāsaṃ kappesi. Rāhulasāmaṇero āgantvā mātaraṃ passati.

Athekadivasaṃ theriyā udaravāto kuppi. Sā putte daṭṭhuṃ āgate tassa dassanatthāya nikkhamituṃ nāsakkhi, aññāva āgantvā aphāsukabhāvaṃ kathayiṃsu. So mātu santikaṃ gantvā ‘‘kiṃ te laddhuṃ vaṭṭatī’’ti pucchi. ‘‘Tāta, agāramajjhe me sakkharayojite ambarase pīte udaravāto vūpasammati, idāni piṇḍāya caritvā jīvikaṃ kappema, kuto taṃ labhissāmā’’ti. Sāmaṇero ‘‘labhanto āharissāmī’’ti vatvā nikkhami. Tassa panāyasmato upajjhāyo dhammasenāpati, ācariyo mahāmoggallāno, cūḷapitā ānandatthero, pitā sammāsambuddhoti mahāsampatti. Evaṃ santepi aññassa santikaṃ agantvā upajjhāyassa santikaṃ gantvā vanditvā dummukhākāro hutvā aṭṭhāsi. Atha naṃ thero ‘‘kiṃ nu kho, rāhula, dummukho viyāsī’’ti āha. ‘‘Mātu me, bhante, theriyā udaravāto kupito’’ti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Sakkharayojitena kira ambarasena phāsu hotī’’ti. ‘‘Hotu labhissāmi, mā cintayī’’ti.

So punadivase taṃ ādāya sāvatthiṃ pavisitvā sāmaṇeraṃ āsanasālāyaṃ nisīdāpetvā rājadvāraṃ agamāsi. Kosalarājā theraṃ disvā nisīdāpesi, taṅkhaṇaññeva uyyānapālo piṇḍipakkānaṃ madhuraambānaṃ ekaṃ puṭaṃ āhari. Rājā ambānaṃ tacaṃ apanetvā sakkharaṃ pakkhipitvā sayameva madditvā therassa pattaṃ pūretvā adāsi. Thero rājanivesanā nikkhamitvā āsanasālaṃ gantvā sāmaṇerassa adāsi ‘‘haritvā mātu te dehī’’ti. So haritvā adāsi, theriyā paribhuttamatteva udaravāto vūpasami. Rājāpi manussaṃ pesesi – ‘‘thero idha nisīditvā ambarasaṃ na paribhuñji, gaccha kassaci dinnabhāvaṃ jānāhī’’ti. So therena saddhiṃyeva gantvā taṃ pavattiṃ ñatvā āgantvā rañño kathesi. Rājā cintesi – ‘‘sace satthā agāraṃ ajjhāvasissa, cakkavattirājā abhavissa, rāhulasāmaṇero pariṇāyakaratanaṃ, therī itthiratanaṃ, sakalacakkavāḷarajjaṃ etesaññeva abhavissa. Amhehi ete upaṭṭhahantehi caritabbaṃ assa, idāni pabbajitvā amhe upanissāya vasantesu etesu na yuttaṃ amhākaṃ pamajjitu’’nti. So tato paṭṭhāya theriyā nibaddhaṃ ambarasaṃ dāpesi. Therena bimbādevītheriyā ambarasassa dinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, sāriputtatthero kira bimbādevītheriṃ ambarasena santappesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva rāhulamātā sāriputtena ambarasena santappitā, pubbepesa etaṃ santappesiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsigāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā saṇṭhapitagharāvāso mātāpitūnaṃ accayena isipabbajjaṃ pabbajitvā himavantapadese abhiññā ca samāpattiyo ca nibbattetvā isigaṇaparivuto gaṇasatthā hutvā dīghassa addhuno accayena loṇambilasevanatthāya pabbatapādā otaritvā cārikaṃ caramāno bārāṇasiṃ patvā uyyāne vāsaṃ kappesi. Athassa isigaṇassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjamāno taṃ kāraṇaṃ ñatvā ‘‘imesaṃ tāpasānaṃ avāsāya parisakkissāmi, atha te bhinnāvāsā upaddutā caramānā cittekaggataṃ na labhissanti, evaṃ me phāsukaṃ bhavissatī’’ti cintetvā ‘‘ko nu kho upāyo’’ti vīmaṃsanto imaṃ upāyaṃ addasa – majjhimayāmasamanantare rañño aggamahesiyā sirigabbhaṃ pavisitvā ākāse ṭhatvā ‘‘bhadde, sace tvaṃ abbhantaraambapakkaṃ khādeyyāsi, puttaṃ labhissasi, so cakkavattirājā bhavissatī’’ti ācikkhissāmi. Rājā deviyā kathaṃ sutvā ambapakkatthāya uyyānaṃ pesessati, athāhaṃ ambāni antaradhāpessāmi, rañño uyyāne ambānaṃ abhāvaṃ ārocessanti , ‘‘ke te khādantī’’ti vutte ‘‘tāpasā khādantī’’ti vakkhanti, taṃ sutvā rājā tāpase pothetvā nīharāpessati, evaṃ te upaddutā bhavissantīti.

So majjhimayāmasamanantare sirigabbhaṃ pavisitvā ākāse ṭhito attano devarājabhāvaṃ jānāpetvā tāya saddhiṃ sallapanto purimā dve gāthā avoca –

91.

‘‘Abbhantaro nāma dumo, yassa dibyamidaṃ phalaṃ;

Bhutvā dohaḷinī nārī, cakkavattiṃ vijāyati.

92.

‘‘Tvampi bhadde mahesīsi, sā cāpi patino piyā;

Āharissati te rājā, idaṃ abbhantaraṃ phala’’nti.

Tattha abbhantaro nāma dumoti iminā tāva gāmanigamajanapadapabbatādīnaṃ asukassa abbhantaroti avatvā kevalaṃ ekaṃ abbhantaraṃ ambarukkhaṃ kathesi. Yassa dibyamidaṃ phalanti yassa ambarukkhassa devatānaṃ paribhogārahaṃ dibyaṃ phalaṃ. Idanti pana nipātamattameva. Dohaḷinīti sañjātadohaḷā. Tvampi, bhadde, mahesīsīti tvaṃ, sobhane mahesī, asi. Aṭṭhakathāyaṃ pana ‘‘mahesī cā’’tipi pāṭho. Sā cāpi patino piyāti soḷasannaṃ devīsahassānaṃ abbhantare aggamahesī cāpi patino cāpi piyāti attho. Āharissati te rājā, idaṃ abbhantaraṃ phalanti tassā te piyāya aggamahesiyā idaṃ mayā vuttappakāraṃ phalaṃ rājā āharāpessati, sā tvaṃ taṃ paribhuñjitvā cakkavattigabbhaṃ labhissasīti.

Evaṃ sakko deviyā imā dve gāthā vatvā ‘‘tvaṃ appamattā hohi, mā papañcaṃ akāsi, sve rañño āroceyyāsī’’ti taṃ anusāsitvā attano vasanaṭṭhānameva gato. Sā punadivase gilānālayaṃ dassetvā paricārikānaṃ saññaṃ datvā nipajji. Rājā samussitasetacchatte sīhāsane nisinno nāṭakāni passanto deviṃ adisvā ‘‘kahaṃ, devī’’ti paricārike pucchi. ‘‘Gilānā, devā’’ti. So tassā santikaṃ gantvā sayanapasse nisīditvā piṭṭhiṃ parimajjanto ‘‘kiṃ te, bhadde, aphāsuka’’nti pucchi. ‘‘Mahārāja aññaṃ aphāsukaṃ nāma natthi, dohaḷo me uppanno’’ti. ‘‘Kiṃ icchasi, bhadde’’ti? ‘‘Abbhantaraambaphalaṃ devā’’ti. ‘‘Abbhantaraambo nāma kahaṃ atthī’’ti? ‘‘Nāhaṃ, deva, abbhantaraambaṃ jānāmi, tassa pana me phalaṃ labhamānāya jīvitaṃ atthi, alabhamānāya natthī’’ti. ‘‘Tena hi āharāpessāmi , mā cintayī’’ti rājā deviṃ assāsetvā uṭṭhāya gantvā rājapallaṅke nisinno amacce pakkosāpetvā ‘‘deviyā abbhantaraambe nāma dohaḷo uppanno, kiṃ kātabba’’nti pucchi. ‘‘Deva dvinnaṃ ambānaṃ antare ṭhito ambo abbhantaraambo nāma, uyyānaṃ pesetvā abbhantare ṭhitaambato phalaṃ āharāpetvā deviyā dāpethā’’ti.

Rājā ‘‘sādhu, evarūpaṃ ambaṃ āharathā’’ti uyyānaṃ pesesi. Sakko attano ānubhāvena uyyāne ambāni khāditasadisāni katvā antaradhāpesi. Ambatthāya gatā manussā sakalauyyānaṃ vicarantā ekaṃ ambampi alabhitvā gantvā uyyāne ambānaṃ abhāvaṃ rañño kathayiṃsu. ‘‘Ke ambāni khādantī’’ti? ‘‘Tāpasā, devā’’ti. ‘‘Tāpase uyyānato pothetvā nīharathā’’ti. Manussā ‘‘sādhū’’ti paṭissuṇitvā nīhariṃsu. Sakkassa manoratho matthakaṃ pāpuṇi. Devī ambaphalatthāya nibaddhaṃ katvā nipajjiyeva. Rājā kattabbakiccaṃ apassanto amacce ca brāhmaṇe ca sannipātāpetvā ‘‘abbhantaraambassa atthibhāvaṃ jānāthā’’ti pucchi. Brāhmaṇā āhaṃsu – ‘‘deva, abbhantaraambo nāma devatānaṃ paribhogo, ‘himavante kañcanaguhāya anto atthī’ti ayaṃ no paramparāgato anussavo’’ti. ‘‘Ko pana tato ambaṃ āharituṃ sakkhissatī’’ti? ‘‘Na sakkā tattha manussabhūtena gantuṃ, ekaṃ suvapotakaṃ pesetuṃ vaṭṭatī’’ti.

Tena ca samayena rājakule eko suvapotako mahāsarīro kumārakānaṃ yānakacakkanābhimatto thāmasampanno paññavā upāyakusalo. Rājā taṃ āharāpetvā ‘‘tāta suvapotaka, ahaṃ tava bahūpakāro, kañcanapañjare vasasi, suvaṇṇataṭṭake madhulāje khādasi, sakkharapānakaṃ pivasi, tayāpi amhākaṃ ekaṃ kiccaṃ nittharituṃ vaṭṭatī’’ti āha. ‘‘Kiṃ, devā’’ti. ‘‘Tāta deviyā abbhantaraambe dohaḷo uppanno, so ca ambo himavante kañcanapabbatantare atthi devatānaṃ paribhogo, na sakkā manussabhūtena tattha gantuṃ, tayā tato ambaphalaṃ āharituṃ vaṭṭatī’’ti. ‘‘Sādhu, deva, āharissāmī’’ti. Atha naṃ rājā suvaṇṇataṭṭake madhulāje khādāpetvā sakkharapānakaṃ pāyetvā satapākatelena tassa pakkhantarāni makkhetvā ubhohi hatthehi gahetvā sīhapañjare ṭhatvā ākāse vissajjesi. Sopi rañño nipaccakāraṃ dassetvā ākāse pakkhandanto manussapathaṃ atikkamma himavante paṭhame pabbatantare vasantānaṃ sukānaṃ santikaṃ gantvā abbhantaraambo nāma kattha atthi, kathetha me taṃ ṭhāna’’nti pucchi. ‘‘Mayaṃ na jānāma, dutiye pabbatantare sukā jānissantī’’ti.

So tesaṃ vacanaṃ sutvā tato uppatitvā dutiyaṃ pabbatantaraṃ agamāsi, tathā tatiyaṃ, catutthaṃ , pañcamaṃ, chaṭṭhaṃ agamāsi. Tatthapi naṃ sukā ‘‘na mayaṃ jānāma, sattamapabbatantare sukā jānissantī’’ti āhaṃsu. So tatthapi gantvā ‘‘abbhantaraambo nāma kattha atthī’’ti pucchi. ‘‘Asukaṭṭhāne nāma kañcanapabbatantare’’ti āhaṃsu. ‘‘Ahaṃ tassa phalatthāya āgato, maṃ tattha netvā tato me phalaṃ dāpethā’’ti. Sukagaṇā āhaṃsu – ‘‘samma, so vessavaṇamahārājassa paribhogo, na sakkā upasaṅkamituṃ, sakalarukkho mūlato paṭṭhāya sattahi lohajālehi parikkhitto, sahassakumbhaṇḍarakkhasā rakkhanti, tehi diṭṭhassa jīvitaṃ nāma natthi, kappuṭṭhānaggiavīcimahānirayasadisaṭṭhānaṃ, mā tattha patthanaṃ karī’’ti. ‘‘Sace tumhe na gacchatha, mayhaṃ ṭhānaṃ ācikkhathā’’ti. ‘‘Tena hi asukena ca asukena ca ṭhānena yāhī’’ti. So tehi ācikkhitavaseneva suṭṭhu maggaṃ upadhāretvā taṃ ṭhānaṃ gantvā divā attānaṃ adassetvā majjhimayāmasamanantare rakkhasānaṃ niddokkamanasamaye abbhantaraambassa santikaṃ gantvā ekena mūlantarena saṇikaṃ abhiruhituṃ ārabhi. Lohajālaṃ ‘‘kirī’’ti saddamakāsi .

Rakkhasā pabujjhitvā sukapotakaṃ disvā ‘‘ambacoroya’’nti gahetvā kammakaraṇaṃ saṃvidahiṃsu. Eko ‘‘mukhe pakkhipitvā gilissāmi na’’nti āha, aparo ‘‘hatthehi madditvā puñjitvā vippakirissāmi na’’nti, aparo ‘‘dvedhā phāletvā aṅgāresu pacitvā khādissāmī’’ti. So tesaṃ kammakaraṇasaṃvidhānaṃ sutvāpi asantasitvāva te rakkhase āmantetvā ‘‘ambho rakkhasā, tumhe kassa manussā’’ti āha. ‘‘Vessavaṇamahārājassā’’ti. ‘‘Ambho, tumhepi ekassa raññova manussā, ahampi raññova manusso, bārāṇasirājā maṃ abbhantaraambaphalatthāya pesesi, svāhaṃ tattheva attano rañño jīvitaṃ datvā āgato. Yo hi attano mātāpitūnañceva sāmikassa ca atthāya jīvitaṃ pariccajati, so devalokeyeva nibbattati, tasmā ahampi imamhā tiracchānayoniyā cavitvā devaloke nibbattissāmī’’ti vatvā tatiyaṃ gāthamāha –

93.

‘‘Bhatturatthe parakkanto, yaṃ ṭhānamadhigacchati;

Sūro attapariccāgī, labhamāno bhavāmaha’’nti.

Tattha bhatturattheti bhattā vuccanti bhattādīhi bharaṇaposakā pitā mātā sāmiko ca, iti tividhassapetassa bhattu atthāya. Parakkantoti parakkamaṃ karonto vāyamanto. Yaṃ ṭhānamadhigacchatīti yaṃ sukhakāraṇaṃ yasaṃ vā lābhaṃ vā saggaṃ vā adhigacchati. Sūroti abhīru vikkamasampanno. Attapariccāgīti kāye ca jīvite ca nirapekkho hutvā tassa tividhassapi bhattu atthāya attānaṃ pariccajanto. Labhamāno bhavāmahanti yaṃ so evarūpo sūro devasampattiṃ vā manussasampattiṃ vā labhati, ahampi taṃ labhamāno bhavāmi, tasmā hāsova me ettha, na tāso, kiṃ maṃ tumhe tāsethāti.

Evaṃ so imāya gāthāya tesaṃ dhammaṃ desesi. Te tassa dhammakathaṃ sutvā pasannacittā ‘‘dhammiko esa, na sakkā māretuṃ, vissajjema na’’nti vatvā sukapotakaṃ vissajjetvā ‘ambho sukapotaka, muttosi, amhākaṃ hatthato sotthinā gacchā’’ti āhaṃsu. ‘‘Mayhaṃ āgamanaṃ mā tucchaṃ karotha, detha me ekaṃ ambaphala’’nti. ‘‘Sukapotaka, tuyhaṃ ekaṃ ambaphalaṃ dātuṃ nāma na bhāro, imasmiṃ pana rukkhe ambāni aṅketvā gahitāni, ekasmiṃ phale asamente amhākaṃ jīvitaṃ natthi. Vessavaṇena hi kujjhitvā sakiṃ olokite tattakapāle pakkhittatilā viya kumbhaṇḍasahassaṃ bhijjitvā vippakirīyati, tena te dātuṃ na sakkoma, labhanaṭṭhānaṃ pana ācikkhissāmā’’ti. ‘‘Yo koci detu, phaleneva me attho, labhanaṭṭhānaṃ ācikkhathā’’ti. ‘‘Etassa kañcanapabbatassa antare jotiraso nāma tāpaso aggiṃ juhamāno kañcanapattiyā nāma paṇṇasālāyaṃ vasati vessavaṇassa kulūpako, vessavaṇo tassa nibaddhaṃ cattāri ambaphalāni peseti, tassa santikaṃ gacchā’’ti.

So ‘‘sādhū’’ti sampaṭicchitvā tāpasassa santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ tāpaso ‘‘kuto āgatosī’’ti pucchi. ‘‘Bārāṇasirañño santikā’’ti. ‘‘Kimatthāya āgatosī’’ti? ‘‘Sāmi, amhākaṃ rañño deviyā abbhantaraambapakke dohaḷo uppanno, tadatthaṃ āgatomhi, rakkhasā pana me sayaṃ ambapakkaṃ adatvā tumhākaṃ santikaṃ pesesu’’nti. ‘‘Tena hi nisīda, labhissasī’’ti. Athassa vessavaṇo cattāri phalāni pesesi. Tāpaso tato dve paribhuñji, ekaṃ suvapotakassa khādanatthāya adāsi. Tena tasmiṃ khādite ekaṃ phalaṃ sikkāya pakkhipitvā suvapotakassa gīvāya paṭimuñcitvā ‘‘idāni gacchā’’ti sukapotakaṃ vissajjesi . So taṃ āharitvā deviyā adāsi. Sā taṃ khāditvā dohaḷaṃ paṭippassambhesi, tatonidānaṃ panassā putto nāhosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā devī rāhulamātā ahosi, suko ānando, ambapakkadāyako tāpaso sāriputto, uyyāne nivutthatāpaso pana ahameva ahosi’’nti.

Abbhantarajātakavaṇṇanā paṭhamā.

[282] 2. Seyyajātakavaṇṇanā

Seyyaṃsoseyyaso hotīti idaṃ satthā jetavane viharanto ekaṃ kosalarañño amaccaṃ ārabbha kathesi. So kira rañño bahūpakāro sabbakiccanipphādako ahosi. Rājā ‘‘bahūpakāro me aya’’nti tassa mahantaṃ yasaṃ adāsi. Taṃ asahamānā aññe rañño pesuññaṃ upasaṃharitvā taṃ paribhindiṃsu. Rājā tesaṃ vacanaṃ saddahitvā dosaṃ anupaparikkhitvāva taṃ sīlavantaṃ niddosaṃ saṅkhalikabandhanena bandhāpetvā bandhanāgāre pakkhipāpesi. So tattha ekako vasanto sīlasampattiṃ nissāya cittekaggataṃ labhitvā ekaggacitto saṅkhāre sammasitvā sotāpattiphalaṃ pāpuṇi. Athassa rājā aparabhāge niddosabhāvaṃ ñatvā saṅkhalikabandhanaṃ bhindāpetvā purimayasato mahantataraṃ yasaṃ adāsi. So ‘‘satthāraṃ vandissāmī’’ti bahūni mālāgandhādīni ādāya vihāraṃ gantvā tathāgataṃ pūjetvā vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ karonto ‘‘anattho kira te uppannoti assumhā’’ti āha. ‘‘Āma, bhante, uppanno, ahaṃ pana tena anatthena atthaṃ akāsiṃ, bandhanāgāre nisīditvā sotāpattiphalaṃ nibbattesi’’nti. Satthā ‘‘na kho, upāsaka, tvaññeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi attano anatthena atthaṃ āhariṃ suyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dasa rājadhamme akopetvā dānaṃ deti, pañca sīlāni rakkhati , uposathakammaṃ karoti. Athasseko amacco antepure padussi. Pādamūlikādayo ñatvā ‘‘asukaamacco antepure paduṭṭho’’ti rañño ārocesuṃ. Rājā pariggaṇhanto yathāsabhāvato ñatvā pakkosāpetvā ‘‘mā maṃ ito paṭṭhāya upaṭṭhāhī’’ti nibbisayaṃ akāsi. So gantvā aññataraṃ sāmantarājānaṃ upaṭṭhahīti sabbaṃ vatthu heṭṭhā mahāsīlavajātake (jā. 1.1.51) kathitasadisameva. Idhāpi so rājā tikkhattuṃ vīmaṃsitvā tassa amaccassa vacanaṃ saddahitvā ‘‘bārāṇasirajjaṃ gaṇhissāmī’’ti mahantena parivārena rajjasīmaṃ pāpuṇi. Bārāṇasirañño sattasatamattā mahāyodhā taṃ pavattiṃ sutvā ‘‘deva, asuko nāma kira rājā bārāṇasirajjaṃ gaṇhissāmī’ti janapadaṃ bhindanto āgacchati, ettheva naṃ gantvā gaṇhissāmā’’ti āhaṃsu. ‘‘Mayhaṃ paravihiṃsāya laddhena rajjena kiccaṃ natthi, mā kiñci karitthā’’ti?

Corarājā āgantvā nagaraṃ parikkhipi, puna amaccā rājānaṃ upasaṅkamitvā ‘‘deva, mā evaṃ karittha, gaṇhissāma na’’nti āhaṃsu. Rājā ‘‘na labbhā kiñci kātuṃ, nagaradvārāni vivarathā’’ti vatvā sayaṃ amaccagaṇaparivuto mahātale rājapallaṅke nisīdi. Corarājā catūsu dvāresu manusse pothento nagaraṃ pavisitvā pāsādaṃ abhiruyha amaccaparivutaṃ rājānaṃ gāhāpetvā saṅkhalikāhi bandhāpetvā bandhanāgāre pakkhipāpesi. Rājā bandhanāgāre nisinnova corarājānaṃ mettāyanto mettajjhānaṃ uppādesi. Tassa mettānubhāvena corarañño kāye ḍāho uppajji, sakalasarīraṃ yamakaukkāhi jhāpiyamānaṃ viya jātaṃ. So mahādukkhābhitunno ‘‘kiṃ nu kho kāraṇa’’nti pucchi. ‘‘Tumhe sīlavantaṃ rājānaṃ bandhanāgāre pakkhipetha, tena vo idaṃ dukkhaṃ uppannaṃ bhavissatī’’ti. So gantvā bodhisattaṃ khamāpetvā ‘‘tumhākaṃ rajjaṃ tumhākameva hotū’’ti rajjaṃ tasseva niyyādetvā ‘‘ito paṭṭhāya tumhākaṃ paccatthiko me bhāro hotū’’ti vatvā paduṭṭhāmaccassa rājāṇaṃ kāretvā attano nagarameva gato.

Bodhisatto alaṅkatamahātale samussitasetacchatte rājapallaṅke nisinno amaccehi saddhiṃ sallapanto purimā dvegāthā avoca –

94.

‘‘Seyyaṃso seyyaso hoti, yo seyyamupasevati;

Ekena sandhiṃ katvāna, sataṃ vajjhe amocayiṃ.

95.

‘‘Tasmā sabbena lokena, sandhiṃ katvāna ekato;

Pecca saggaṃ nigaccheyya, idaṃ suṇātha kāsiyā’’ti.

Tattha seyyaṃso seyyaso hoti, yo seyyamupasevatīti anavajjauttamadhammasaṅkhāto seyyo aṃso koṭṭhāso assāti seyyaṃso, kusaladhammanissitapuggalo. Yo punappunaṃ taṃ seyyaṃ kusaladhammabhāvanaṃ kusalābhirataṃ vā uttamapuggalamupasevati, so seyyaso hoti pāsaṃsataro ceva uttaritaro ca hoti. Ekena sandhiṃ katvāna, sataṃ vajjhe amocayinti tadamināpi cetaṃ veditabbaṃ – ahañhi seyyaṃ mettābhāvanaṃ upasevanto tāya mettābhāvanāya ekena coraraññā sandhiṃ santhavaṃ katvā mettābhāvanaṃ bhāvetvā tumhe satajane vajjhe amocayiṃ.

Dutiyagāthāya attho – yasmā ahaṃ ekena saddhiṃ ekato mettābhāvanāya sandhiṃ katvā tumhe vajjhappatte satajane mocayiṃ, tasmā veditabbamevetaṃ, tasmā sabbena lokena saddhiṃ mettābhāvanāya sandhiṃ katvā ekato puggalo pecca paraloke saggaṃ nigaccheyya. Mettāya hi upacāraṃ kāmāvacare paṭisandhiṃ deti, appanā brahmaloke. Idaṃ mama vacanaṃ sabbepi tumhe kāsiraṭṭhavāsino suṇāthāti.

Evaṃ mahāsatto mahājanassa mettābhāvanāya guṇaṃ vaṇṇetvā dvādasayojanike bārāṇasinagare setacchattaṃ pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbaji. Satthā sammāsambuddho hutvā tatiyaṃ gāthamāha –

96.

‘‘Idaṃ vatvā mahārājā, kaṃso bārāṇasiggaho;

Dhanuṃ kaṇḍañca nikkhippa, saṃyamaṃ ajjhupāgamī’’ti.

Tattha mahanto rājāti mahārājā. Kaṃsoti tassa nāmaṃ. Bārāṇasiṃ gahetvā ajjhāvasanato bārāṇasiggaho. So rājā idaṃ vacanaṃ vatvā dhanuñca sarasaṅkhātaṃ kaṇḍañca nikkhippa ohāya chaḍḍetvā sīlasaṃyamaṃ upagato pabbajito, pabbajitvā ca pana jhānaṃ uppādetvā aparihīnajjhāno brahmaloke uppannoti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā corarājā ānando ahosi, bārāṇasirājā pana ahameva ahosi’’nti.

Seyyajātakavaṇṇanā dutiyā.

[283] 3. Vaḍḍhakīsūkarajātakavaṇṇanā

Varaṃ varaṃ tvanti idaṃ satthā jetavane viharanto dhanuggahatissattheraṃ ārabbha kathesi. Pasenadirañño pitā mahākosalo bimbisārarañño dhītaraṃ vedehiṃ nāma kosaladeviṃ dadamāno tassā nhānacuṇṇamūlaṃ satasahassuṭṭhānaṃ kāsigāmaṃ adāsi. Ajātasattunā pana pitari mārite kosaladevīpi sokābhibhūtā kālamakāsi. Tato pasenadi kosalarājā cintesi – ‘‘ajātasattunā pitā mārito, bhaginīpi me sāmike kālakate tena sokena kālakatā, pitughātakassa corassa kāsigāmaṃ na dassāmī’’ti. So taṃ ajātasattussa na adāsi. Taṃ gāmaṃ nissāya tesaṃ dvinnampi kālena kālaṃ yuddhaṃ hoti, ajātasattu taruṇo samattho, pasenadi mahallakoyeva. So abhikkhaṇaṃ parajjati, mahākosalassāpi manussā yebhuyyena parājitā. Atha rājā ‘‘mayaṃ abhiṇhaṃ parajjāma, kiṃ nu kho kātabba’’nti amacce pucchi. ‘‘Deva, ayyā nāma mantacchekā honti, jetavanavihāre bhikkhūnaṃ kathaṃ sotuṃ vaṭṭatī’’ti. Rājā ‘‘tena hi tāyaṃ velāyaṃ bhikkhūnaṃ kathāsallāpaṃ suṇāthā’’ti carapurise āṇāpesi. Te tato paṭṭhāya tathā akaṃsu.

Tasmiṃ pana kāle dve mahallakattherā vihārapaccante paṇṇasālāyaṃ vasanti dattatthero ca dhanuggahatissatthero ca. Tesu dhanuggahatissatthero paṭhamayāmepi majjhimayāmepi niddāyitvā pacchimayāme pabujjhitvā ummukkāni sodhetvā aggiṃ jāletvā nisinnako āha – ‘‘bhante, dattattherā’’ti. ‘‘Kiṃ, bhante, tissattherā’’ti? ‘‘Kiṃ niddāyasi no tva’’nti. ‘‘Aniddāyantā kiṃ karissāmā’’ti? ‘‘Uṭṭhāya tāva nisīdathā’’ti. So uṭṭhāya nisinno taṃ dattattheraṃ āha – ‘‘bhante dattatthera, ayaṃ te lolo mahodarakosalo cāṭimattaṃ bhattameva pūtiṃ karoti, yuddhavicāraṇaṃ pana kiñci na jānāti, parājito parājitotveva vadāpetī’’ti. ‘‘Kiṃ pana kātuṃ vaṭṭatī’’ti? Tasmiṃ khaṇe te carapurisā tesaṃ kathaṃ suṇantā aṭṭhaṃsu.

Dhanuggahatissatthero yuddhaṃ vicāresi – ‘‘bhante, yuddho nāma tividho – padumabyūho, cakkabyūho, sakaṭabyūhoti. Ajātasattuṃ gaṇhitukāmena asuke nāma pabbatakucchismiṃ dvīsu pabbatabhittīsu manusse ṭhapetvā purato dubbalabalaṃ dassetvā pabbatantaraṃ paviṭṭhabhāvaṃ jānitvā paviṭṭhamaggaṃ occhinditvā purato ca pacchato ca ubhosu pabbatabhittīsu vaggitvā unnaditvā khipe patitamacchaṃ viya antomuṭṭhiyaṃ vaṭṭapotakaṃ viya ca katvā sakkā assa taṃ gahetu’’nti. Carapurisā taṃ sāsanaṃ rañño ārocesuṃ. Taṃ sutvā rājā saṅgāmabheriṃ carāpetvā gantvā sakaṭabyūhaṃ katvā ajātasattuṃ jīvaggāhaṃ gāhāpetvā attano dhītaraṃ vajirakumāriṃ bhāgineyyassa datvā kāsigāmaṃ tassā nhānamūlaṃ katvā datvā uyyojesi. Sā pavatti bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, kosalarājā kira dhanuggahatissattherassa vicāraṇāya ajātasattuṃ jinī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi dhanuggahatisso yuddhavicāraṇāya chekoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti . Tadā bārāṇasiṃ nissāya nivutthavaḍḍhakigāmakā eko vaḍḍhakī thambhatthāya araññaṃ gantvā āvāṭe patitaṃ sūkarapotakaṃ disvā taṃ gharaṃ netvā paṭijaggi. So vuḍḍhippatto mahāsarīro vaṅkadāṭho ācārasampanno ahosi, vaḍḍhakinā positattā pana ‘‘vaḍḍhakīsūkaro’’tveva paññāyi. Vaḍḍhakissa rukkhatacchanakāle tuṇḍena rukkhaṃ parivatteti, mukhena ḍaṃsitvā vāsipharasunikhādanamuggare āharati, kālasuttakoṭiyaṃ gaṇhāti. Atha so vaḍḍhakī ‘‘kocideva, naṃ khādeyyā’’ti bhayena netvā araññe vissajjesi. Sopi araññaṃ pavisitvā khemaṃ phāsukaṭṭhānaṃ olokento ekaṃ pabbatantare mahantaṃ girikandaraṃ addasa sampannakandamūlaphalaṃ phāsukaṃ vasanaṭṭhānaṃ anekasatasūkarasamākiṇṇaṃ. Te sūkarā taṃ disvā tassa santikaṃ āgamaṃsu. Sopi te āha – ‘‘ahaṃ tumheva olokento vicarāmi, apica vo mayā diṭṭhā, idañca ṭhānaṃ ramaṇīyaṃ, ahampi idāni idheva vasissāmī’’ti. ‘‘Saccaṃ idaṃ ṭhānaṃ ramaṇīyaṃ, parissayo panettha atthī’’ti. ‘‘Ahampi tumhe disvā etaṃ aññāsiṃ, evaṃ gocarasampanne ṭhāne vasantānaṃ vo sarīresu maṃsalohitaṃ natthi, kiṃ pana vo ettha bhaya’’nti? ‘‘Eko byaggho pātova āgantvā diṭṭhadiṭṭhaṃyeva gahetvā gacchatī’’ti. ‘‘Kiṃ pana so nibaddhaṃ gaṇhāti, udāhu antarantarā’’ti? ‘‘Nibaddhaṃ gaṇhātī’’ti. ‘‘Kati pana te byagghā’’ti? ‘‘Ekoyevā’’ti. ‘‘Ettakā tumhe ekassa yujjhituṃ na sakkothā’’ti? ‘‘Āma, na sakkomā’’ti. ‘‘Ahaṃ taṃ gaṇhissāmi, kevalaṃ tumhe mama vacanaṃ karotha, so byaggho kahaṃ vasatī’’ti? ‘‘Etasmiṃ pabbate’’ti.

So rattiññeva sūkare carāpetvā yuddhaṃ vicārento ‘‘yuddhaṃ nāma padumabyūhacakkabyūhasakaṭabyūhavasena tividhaṃ hotī’’ti vatvā padumabyūhavasena vicāresi. So hi bhūmisīsaṃ jānāti. Tasmā ‘‘imasmiṃ ṭhāne yuddhaṃ vicāretuṃ vaṭṭatī’’ti sūkarapillake mātaro ca tesaṃ majjhaṭṭhāne ṭhapesi. So tā āvijjhitvā majjhimasūkariyo, tā āvijjhitvā potakasūkare, te āvijjhitvā jarasūkare, te āvijjhitvā dīghadāṭhasūkare, te āvijjhitvā yuddhasamatthe balavatarasūkare dasa vīsa tiṃsa jane tasmiṃ tasmiṃ ṭhāne balagumbaṃ katvā ṭhapesi. Attano ṭhitaṭṭhānassa purato ekaṃ parimaṇḍalaṃ āvāṭaṃ khaṇāpesi, pacchato ekaṃ suppasaṇṭhānaṃ anupubbaninnaṃ pabbhārasadisaṃ. Tassa saṭṭhisattatimatte yodhasūkare ādāya tasmiṃ tasmiṃ ṭhāne ‘‘mā bhāyitthā’’ti kammaṃ vicārato aruṇaṃ uṭṭhahi.

Byaggho uṭṭhāya ‘‘kālo’’ti ñatvā gantvā tesaṃ sammukhā ṭhite pabbatatale ṭhatvā akkhīni ummīletvā sūkare olokesi. Vaḍḍhakīsūkaro ‘‘paṭioloketha na’’nti sūkarānaṃ saññaṃ adāsi, te paṭiolokesuṃ. Byaggho mukhaṃ ugghāṭetvā assosi, sūkarāpi tathā kariṃsu. Byaggho muttaṃ chaḍḍesi, sūkarāpi chaḍḍayiṃsu. Iti yaṃ yaṃ so karoti, taṃ taṃ te paṭikariṃsu. So cintesi – ‘‘pubbe sūkarā mayā olokitakāle palāyantā palāyitumpi na sakkonti, ajja apalāyitvā mama paṭisattu hutvā mayā katameva paṭikaronti. Etasmiṃ bhūmisīse ṭhito eko tesaṃ saṃvidhāyakopi atthi, ajja mayhaṃ gatassa jayo na paññāyatī’’ti. So nivattitvā attano vasanaṭṭhānameva agamāsi. Tena pana gahitamaṃsakhādako eko kūṭajaṭilo atthi, so taṃ tucchahatthameva āgacchantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

97.

‘‘Varaṃ varaṃ tvaṃ nihanaṃ pure cari,

Asmiṃ padese abhibhuyya sūkare;

Sodāni eko byapagamma jhāyasi,

Balaṃ nu te byaggha na cajja vijjatī’’ti.

Tattha varaṃ varaṃ tvaṃ nihanaṃ pure cari, asmiṃ padese abhibhuyya sūkareti ambho byaggha, tvaṃ pubbe imasmiṃ padese sabbasūkare abhibhavitvā imesu sūkaresu varaṃ varaṃ tvaṃ uttamuttamaṃ sūkaraṃ nihananto vicari. Sodāni eko byapagamma jhāyasīti so tvaṃ idāni aññataraṃ sūkaraṃ aggahetvā ekakova apagantvā jhāyasi pajjhāyasi. Balaṃ nu te byaggha na cajja vijjatīti kiṃ nu te, ambho byaggha, ajja kāyabalaṃ natthīti.

Taṃ sutvā byaggho dutiyaṃ gāthamāha –

98.

‘‘Ime sudaṃ yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthū;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajjame mayā’’ti.

Tattha sudanti nipāto. Ayaṃ pana saṅkhepattho – ime sūkarā pubbe maṃ disvā bhayena aṭṭitā pīḷitā attano leṇagavesino puthū visuṃ visuṃ hutvā disodisaṃ yanti, taṃ taṃ disaṃ abhimukhā palāyanti, te dāni sabbepi samāgantvā ekato vasanti tiṭṭhanti, tañca bhūmisīsaṃ upagatā, yattha ṭhitā duppasahā dummaddayā ajja ime mayāti.

Athassa ussāhaṃ janento kūṭajaṭilo ‘‘mā bhāyi, gaccha tayi naditvā pakkhandante sabbepi bhītā bhijjitvā palāyissantī’’ti āha. Byaggho tasmiṃ ussāhaṃ janente sūro hutvā puna gantvā pabbatatale aṭṭhāsi. Vaḍḍhakīsūkaro dvinnaṃ āvāṭānaṃ antare aṭṭhāsi. Sūkarā ‘‘sāmi, mahācoro punāgato’’ti āhaṃsu. ‘‘Mā bhāyittha, idāni taṃ gaṇhissāmī’’ti. Byaggho naditvā vaḍḍhakīsūkarassa upari patati, sūkaro tassa attano upari patanakāle parivattitvā vegena ujukaṃ khataāvāṭe pati. Byaggho vegaṃ sandhāretuṃ asakkonto uparibhāgena gantvā suppamukhassa tiriyaṃ khataāvāṭassa atisambādhe mukhaṭṭhāne patitvā puñjakato viya ahosi. Sūkaro āvāṭā uttaritvā asanivegena gantvā byagghaṃ antarasatthimhi dāṭhāya paharitvā yāva vakkapadesā phāletvā pañcamadhuramaṃsaṃ dāṭhāya paliveṭhetvā byagghassa matthake āvijjhitvā ‘‘gaṇhatha tumhākaṃ paccāmitta’’nti ukkhipitvā bahiāvāṭe chaḍḍesi. Paṭhamaṃ āgatā byagghamaṃsaṃ labhiṃsu, pacchā āgatā ‘‘byagghamaṃsaṃ kīdisaṃ hotī’’ti tesaṃ mukhaṃ upasiṅghantā vicariṃsu.

Sūkarā na tāva tussanti. Vaḍḍhakīsūkaro tesaṃ iṅghitaṃ disvā ‘‘kiṃ nu kho tumhe na tussathā’’ti āha. ‘‘Sāmi, kiṃ etena byagghena ghātitena, añño pana byagghaāṇāpanasamattho kūṭajaṭilo atthiyevā’’ti. ‘‘Ko nāmeso’’ti? ‘‘Eko dussīlatāpaso’’ti. ‘‘Byagghopi mayā ghātito, so me kiṃ pahoti, etha gaṇhissāma na’’nti sūkaraghaṭāya saddhiṃ pāyāsi. Kūṭatāpasopi byagghe cirāyante ‘‘kiṃ nu kho sūkarā byagghaṃ gaṇhiṃsū’’ti paṭipathaṃ gacchanto te sūkare āgacchante disvā attano parikkhāraṃ ādāya palāyanto tehi anubandhito parikkhāraṃ chaḍḍetvā vegena udumbararukkhaṃ abhiruhi. Sūkarā ‘‘idānimha, sāmi, naṭṭhā, tāpaso palāyitvā rukkhaṃ abhiruhī’’ti āhaṃsu. ‘‘Kiṃ rukkhaṃ nāmā’’ti? ‘‘Udumbararukkha’’nti. So ‘‘sūkariyo udakaṃ āharantu, sūkarapotakā pathaviṃ khaṇantu, dīghadāṭhā sūkarā mūlāni chindantu, sesā parivāretvā ārakkhantū’’ti saṃvidahitvā tesu tathā karontesu sayaṃ udumbarassa ujukaṃ thūlamūlaṃ pharasunā paharanto viya ekappahārameva katvā udumbararukkhaṃ pātesi. Parivāretvā ṭhitasūkarā kūṭajaṭilaṃ bhūmiyaṃ pātetvā khaṇḍākhaṇḍikaṃ katvā yāva aṭṭhito khāditvā vaḍḍhakīsūkaraṃ udumbarakhandheyeva nisīdāpetvā kūṭajaṭilassa paribhogasaṅkhena udakaṃ āharitvā abhisiñcitvā rājānaṃ kariṃsu, ekañca taruṇasūkariṃ tassa aggamahesiṃ akaṃsu. Tato paṭṭhāya kira yāvajjatanā rājāno udumbarabhaddapīṭhe nisīdāpetvā tīhi saṅkhehi abhisiñcanti.

Tasmiṃ vanasaṇḍe adhivatthā devatā taṃ acchariyaṃ disvā ekasmiṃ viṭapantare sūkarānaṃ abhimukhā hutvā tatiyaṃ gāthamāha –

99.

‘‘Namatthu saṅghāna samāgatānaṃ, disvā sayaṃ sakhya vadāmi abbhutaṃ;

Byagghaṃ migā yattha jiniṃsu dāṭhino, sāmaggiyā dāṭhabalesu muccare’’ti.

Tattha namatthu saṅghānanti ayaṃ mama namakkāro samāgatānaṃ sūkarasaṅghānaṃ atthu. Disvā sayaṃ sakhya vadāmi abbhutanti idaṃ pubbe abhūtapubbaṃ abbhutaṃ sakhyaṃ mittabhāvaṃ sayaṃ disvā vadāmi. Byagghaṃ migā yattha jiniṃsu dāṭhinoti yatra hi nāma dāṭhino sūkaramigā byagghaṃ jiniṃsu, ayameva vā pāṭho. Sāmaggiyā dāṭhabalesu muccareti yā sā dāṭhabalesu sūkaresu sāmaggī ekajjhāsayatā, tāya tesu sāmaggiyā te dāṭhabalā paccāmittaṃ gahetvā ajja maraṇabhayā muttāti attho.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dhanuggahatisso vaḍḍhakīsūkaro ahosi, rukkhadevatā pana ahameva ahosi’’nti.

Vaḍḍhakīsūkarajātakavaṇṇanā tatiyā.

[284] 4. Sirijātakavaṇṇanā

Yaṃussukā saṅgharantīti idaṃ satthā jetavane viharanto ekaṃ siricorabrāhmaṇaṃ ārabbha kathesi. Imasmiṃ jātake paccuppannavatthu heṭṭhā khadiraṅgārajātake (jā. 1.1.40) vitthāritameva. Idhāpi pana sā anāthapiṇḍikassa ghare catutthe dvārakoṭṭhake vasanakā micchādiṭṭhidevatā daṇḍakammaṃ karontī catupaññāsahiraññakoṭiyo āharitvā koṭṭhe pūretvā seṭṭhinā saddhiṃ sahāyikā ahosi. Atha naṃ so ādāya satthu santikaṃ nesi. Satthā tassā dhammaṃ desesi, sā dhammaṃ sutvā sotāpannā ahosi. Tato paṭṭhāya seṭṭhino yaso yathāporāṇova jāto. Atheko sāvatthivāsī sirilakkhaṇaññū brāhmaṇo cintesi – ‘‘anāthapiṇḍiko duggato hutvā puna issaro jāto, yaṃnūnāhaṃ taṃ daṭṭhukāmo viya gatvā tassa gharato siriṃ thenetvā āgaccheyya’’nti. So tassa gharaṃ gantvā tena katasakkārasammāno sāraṇīyakathāya vattamānāya ‘‘kimatthaṃ āgatosī’’ti vutte ‘‘kattha nu kho sirī patiṭṭhitā’’ti olokesi. Seṭṭhino ca sabbaseto dhotasaṅkhapaṭibhāgo kukkuṭo suvaṇṇapañjare pakkhipitvā ṭhapito atthi, tassa cūḷāya sirī patiṭṭhāsi. Brāhmaṇo olokayamāno siriyā tattha patiṭṭhitabhāvaṃ ñatvā āha – ‘‘ahaṃ, mahāseṭṭhi, pañcasate māṇave mante vācemi, akālaraviṃ ekaṃ kukkuṭaṃ nissāya te ca mayañca kilamāma, ayañca kira kukkuṭo kālaravī, imassatthāya āgatomhi, dehi me etaṃ kukkuṭa’’nti. ‘‘Gaṇha, brāhmaṇa, demi te kukkuṭa’’nti. ‘‘Demī’’ti ca vuttakkhaṇeyeva sirī tassa cūḷato apagantvā ussīsake ṭhapite maṇikkhandhe patiṭṭhāsi.

Brāhmaṇo siriyā maṇimhi patiṭṭhitabhāvaṃ ñatvā maṇimpi yāci. ‘‘Maṇimpi demī’’ti vuttakkhaṇeyeva sirī maṇito apagantvā ussīsake ṭhapitaārakkhayaṭṭhiyaṃ patiṭṭhāsi. Brāhmaṇo siriyā tattha patiṭṭhitabhāvaṃ ñatvā tampi yāci. ‘‘Gahetvā gacchāhī’’ti vuttakkhaṇeyeva sirī yaṭṭhito apagantvā puññalakkhaṇadeviyā nāma seṭṭhino aggamahesiyā sīse patiṭṭhāsi. Siricorabrāhmaṇo tattha patiṭṭhitabhāvaṃ ñatvā ‘‘avissajjiyabhaṇḍaṃ etaṃ, yācitumpi na sakkā’’ti cintetvā seṭṭhiṃ etadavoca – ‘‘mahāseṭṭhi, ahaṃ tumhākaṃ gehe ‘siriṃ thenetvā gamissāmī’ti āgacchiṃ, sirī pana te kukkuṭassa cūḷāyaṃ patiṭṭhitā ahosi, tasmiṃ mama dinne tato apagantvā maṇimhi patiṭṭhahi, maṇimhi dinne ārakkhayaṭṭhiyaṃ patiṭṭhahi, ārakkhayaṭṭhiyā dinnāya tato apagantvā puññalakkhaṇadeviyā sīse patiṭṭhahi, ‘idaṃ kho pana avissajjiyabhaṇḍa’nti imampi me na gahitaṃ, na sakkā tava siriṃ thenetuṃ, tava santakaṃ taveva hotū’’ti uṭṭhāyāsanā pakkāmi. Anāthapiṇḍiko ‘‘imaṃ kāraṇaṃ satthu kathessāmī’’ti vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno sabbaṃ tathāgatassa ārocesi. Satthā taṃ sutvā ‘‘na kho, gahapati, idāneva aññesaṃ sirī aññattha gacchati, pubbepi appapuññehi uppāditasirī pana puññavantānaṃyeva pādamūlaṃ gatā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ kālakiriyāya saṃviggo nikkhamitvā himavantapadese isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā dīghassa addhuno accayena loṇambilasevanatthāya janapadaṃ gantvā bārāṇasirañño uyyāne vasitvā punadivase bhikkhaṃ caramāno hatthācariyassa gharadvāraṃ agamāsi. So tassa ācāravihāre pasanno bhikkhaṃ datvā uyyāne vasāpetvā niccaṃ paṭijaggi. Tasmiṃ kāle eko kaṭṭhahārako araññato dārūni āharanto velāya nagaradvāraṃ pāpuṇituṃ nāsakkhi. Sāyaṃ ekasmiṃ devakule dārukalāpaṃ ussīsake katvā nipajji, devakule vissaṭṭhā bahū kukkuṭā tassa avidūre ekasmiṃ rukkhe sayiṃsu. Tesu uparisayitakukkuṭo paccūsakāle vaccaṃ pātento heṭṭhāsayitakukkuṭassa sarīre pātesi. ‘‘Kena me sarīre vaccaṃ pātita’’nti ca vutte ‘‘mayā’’ti āha. ‘‘Kiṃkāraṇā’’ti ca vutte ‘‘anupadhāretvā’’ti vatvā punapi pātesi. Tato ubhopi aññamaññaṃ kuddhā ‘‘kiṃ te balaṃ, kiṃ te bala’’nti kalahaṃ kariṃsu. Atha heṭṭhāsayitakukkuṭo āha – ‘‘maṃ māretvā aṅgāre pakkamaṃsaṃ khādanto pātova kahāpaṇasahassaṃ labhatī’’ti. Uparisayitakukkuṭo āha – ‘‘ambho, mā tvaṃ ettakena gajji, mama thūlamaṃsaṃ khādanto rājā hoti, bahimaṃsaṃ khādanto puriso ce, senāpatiṭṭhānaṃ, itthī ce, aggamahesiṭṭhānaṃ labhati. Aṭṭhimaṃsaṃ pana me khādanto gihī ce, bhaṇḍāgārikaṭṭhānaṃ, pabbajito ce, rājakulūpakabhāvaṃ labhatī’’ti.

Kaṭṭhahārako tesaṃ vacanaṃ sutvā ‘‘rajje patte sahassena kiccaṃ natthī’’ti saṇikaṃ abhiruhitvā uparisayitakukkuṭaṃ gahetvā māretvā ucchaṅge katvā ‘‘rājā bhavissāmī’’ti gantvā vivaṭadvāreneva nagaraṃ pavisitvā kukkuṭaṃ nittacaṃ katvā udaraṃ sodhetvā ‘‘idaṃ kukkuṭamaṃsaṃ sādhukaṃ sampādehī’’ti pajāpatiyā adāsi. Sā kukkuṭamaṃsañca bhattañca sampādetvā ‘‘bhuñja, sāmī’’ti tassa upanāmesi. ‘‘Bhadde, etaṃ maṃsaṃ mahānubhāvaṃ, etaṃ khāditvā ahaṃ rājā bhavissāmi, tvaṃ aggamahesī bhavissasi, taṃ bhattañca maṃsañca ādāya gaṅgātīraṃ gantvā nhāyitvā bhuñjissāmā’’ti bhattabhājanaṃ tīre ṭhapetvā nhānatthāya otariṃsu. Tasmiṃ khaṇe vātena khubhitaṃ udakaṃ āgantvā bhattabhājanaṃ ādāya agamāsi. Taṃ nadīsotena vuyhamānaṃ heṭṭhānadiyaṃ hatthiṃ nhāpento eko hatthācariyo mahāmatto disvā ukkhipāpetvā vivarāpetvā ‘‘kimetthā’’ti pucchi. ‘‘Bhattañceva kukkuṭamaṃsañca sāmī’’ti. So taṃ pidahāpetvā lañchāpetvā ‘‘yāva mayaṃ āgacchāma, tāvimaṃ bhattaṃ mā vivarā’’ti bhariyāya pesesi. Sopi kho kaṭṭhahārako mukhato paviṭṭhena vālukodakena uddhumātaudaro palāyi.

Atheko tassa hatthācariyassa kulūpako dibbacakkhukatāpaso ‘‘mayhaṃ upaṭṭhāko hatthiṭṭhānaṃ na vijahati, kadā nu kho sampattiṃ pāpuṇissatī’’ti dibbacakkhunā upadhārento taṃ purisaṃ disvā taṃ kāraṇaṃ ñatvā puretaraṃ gantvā hatthācariyassa nivesane nisīdi. Hatthācariyo āgantvā taṃ vanditvā ekamantaṃ nisinno taṃ bhattabhājanaṃ āharāpetvā ‘‘tāpasaṃ maṃsodanena parivisathā’’ti āha. Tāpaso bhattaṃ gahetvā maṃse dīyamāne aggahetvā ‘‘imaṃ maṃsaṃ ahaṃ vicāremī’’ti vatvā ‘‘vicāretha , bhante’’ti vutte thūlamaṃsādīni ekekaṃ koṭṭhāsaṃ kāretvā thūlamaṃsaṃ hatthācariyassa dāpesi, bahimaṃsaṃ tassa bhariyāya, aṭṭhimaṃsaṃ attanā paribhuñji. So bhattakiccāvasāne gacchanto ‘‘tvaṃ ito tatiyadivase rājā bhavissasi, appamatto hohī’’ti vatvā pakkāmi. Tatiyadivase eko sāmantarājā āgantvā bārāṇasiṃ parivāresi. Bārāṇasirājā hatthācariyaṃ rājavesaṃ gāhāpetvā ‘‘hatthiṃ abhiruhitvā yujjhā’’ti āṇāpetvā sayaṃ aññātakavesena senāya vicārento ekena mahāvegena sarena viddho taṅkhaṇaññeva mari. Tassa matabhāvaṃ ñatvā hatthācariyo bahū kahāpaṇe nīharāpetvā ‘‘dhanatthikā purato hutvā yujjhantū’’ti bheriṃ carāpesi. Balakāyo muhutteneva sāmantarājānaṃ jīvitakkhayaṃ pāpesi. Amaccā rañño sarīrakiccaṃ katvā ‘‘kaṃ rājānaṃ karomā’’ti mantayamānā ‘‘amhākaṃ rājā jīvamāno attano vesaṃ hatthācariyassa adāsi, ayameva yuddhaṃ katvā rajjaṃ gaṇhi, etasseva rajjaṃ dassāmā’’ti taṃ rajjena abhisiñciṃsu, bhariyampissa aggamahesiṃ akaṃsu. Bodhisatto rājakulūpako ahosi.

Satthā atītaṃ āharitvā abhisambuddho hutvā imā dve gāthā abhāsi –

100.

‘‘Yaṃ ussukā saṅgharanti, alakkhikā bahuṃ dhanaṃ;

Sippavanto asippā ca, lakkhivā tāni bhuñjati.

101.

‘‘Sabbattha katapuññassa, aticcaññeva pāṇino;

Uppajjanti bahū bhogā, appanāyatanesupī’’ti.

Tattha yaṃ ussukāti yaṃ dhanasaṅgharaṇe ussukkamāpannā chandajātā kicchena bahuṃ dhanaṃ saṅgharanti.‘‘Ye ussukā’’tipi pāṭho, ye purisā dhanasaṃharaṇe ussukā hatthisippādivasena sippavanto asippā ca antamaso vetanena kammaṃ katvā bahuṃ dhanaṃ saṅgharantīti attho. Lakkhivā tāni bhuñjatīti tāni ‘‘bahuṃ dhana’’nti vuttāni dhanāni puññavā puriso attano puññaphalaṃ paribhuñjanto kiñci kammaṃ akatvāpi paribhuñjati.

Aticcaññeva pāṇinoti aticca aññe eva pāṇino. Eva-kāro purimapadena yojetabbo, sabbattheva katapuññassa aññe akatapuññe satte atikkamitvāti attho. Appanāyatanesupīti api anāyatanesupi aratanākaresu ratanāni asuvaṇṇāyatanādīsu suvaṇṇādīni ahatthāyatanādīsu hatthiādayoti saviññāṇakaaviññāṇakā bahū bhogā uppajjanti . Tattha muttāmaṇiādīnaṃ anākare uppattiyaṃ duṭṭhagāmaṇiabhayamahārājassa vatthu kathetabbaṃ.

Satthā pana imā gāthā vatvā ‘‘gahapati, imesaṃ sattānaṃ puññasadisaṃ aññaṃ āyatanaṃ nāma natthi, puññavantānañhi anākaresu ratanāni uppajjantiyevā’’ti vatvā imaṃ dhammaṃ desesi –

‘‘Esa devamanussānaṃ, sabbakāmadado nidhi;

Yaṃ yadevābhipatthenti, sabbametena labbhati.

‘‘Suvaṇṇatā susaratā, susaṇṭhānā surūpatā;

Ādhipaccaparivāro, sabbametena labbhati.

‘‘Padesarajjaṃ issariyaṃ, cakkavattisukhaṃ piyaṃ;

Devarajjampi dibbesu, sabbametena labbhati.

‘‘Mānussikā ca sampatti, devaloke ca yā rati;

Yā ca nibbānasampatti, sabbametena labbhati.

‘‘Mittasampadamāgamma, yonisova payuñjato;

Vijjāvimuttivasībhāvo, sabbametena labbhati.

‘‘Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;

Paccekabodhi buddhabhūmi, sabbametena labbhati.

‘‘Evaṃ mahatthikā esā, yadidaṃ puññasampadā;

Tasmā dhīrā pasaṃsanti, paṇḍitā katapuññata’’nti. (khu. pā. 8.10-16);

Idāni yesu anāthapiṇḍikassa sirī patiṭṭhitā, tāni ratanāni dassetuṃ ‘‘kukkuṭo’’tiādimāha.

102.

‘‘Kukkuṭo maṇayo daṇḍo, thiyo ca puññalakkhaṇā;

Uppajjanti apāpassa, katapuññassa jantuno’’ti.

Tattha daṇḍoti ārakkhayaṭṭhiṃ sandhāya vuttaṃ, thiyoti seṭṭhibhariyaṃ puññalakkhaṇadeviṃ. Sesamettha uttānameva. Gāthaṃ vatvā ca pana jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, kulūpakatāpaso pana ahameva sammāsambuddho ahosi’’nti.

Sirijātakavaṇṇanā catutthā.

[285] 5. Maṇisūkarajātakavaṇṇanā

Dariyāsatta vassānīti idaṃ satthā jetavane viharanto sundarīmāraṇaṃ ārabbha kathesi. Tena kho pana samayena bhagavā sakkato hoti garukatoti vatthu udāne (udā. 38) āgatameva. Ayaṃ panettha saṅkhepo – bhagavato kira bhikkhusaṅghassa ca pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato sannipatitvā mantayiṃsu – ‘‘mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na koci amhākaṃ atthibhāvampi jānāti, kena nu kho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāramassa antaradhāpeyyāmā’’ti. Atha nesaṃ etadahosi – ‘‘sundariyā saddhiṃ ekato hutvā sakkuṇissāmā’’ti.

Te ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. Sā punappunaṃ sallapantīpi paṭivacanaṃ alabhitvā ‘‘api nu, ayyā, tumhe kenaci viheṭhitātthā’’ti pucchi. ‘‘Kiṃ, bhagini, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicarantaṃ na passasī’’ti. Sā evamāha – ‘‘mayā ettha kiṃ kātuṃ vaṭṭatī’’ti? Tvaṃ khosi, bhagini, abhirūpā sobhaggappattā, samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ tava kathaṃ gāhāpetvā hatalābhasakkāraṃ karohī’’ti? Sā ‘‘sādhū’’ti sampaṭicchitvā vanditvā pakkantā. Tato paṭṭhāya mālāgandhavilepanakappūrakaṭukaphalādīni gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchati. ‘‘Kahaṃ gacchasī’’ti ca puṭṭhā ‘‘samaṇassa gotamassa santikaṃ, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī’’ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī gacchati. ‘‘Kiṃ, sundari, kahaṃ gatāsī’’ti ca puṭṭhā ‘‘samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī’’ti vadati.

Atha naṃ katipāhaccayena dhuttānaṃ kahāpaṇe datvā ‘‘gacchatha sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethā’’ti vadiṃsu, te tathā akaṃsu. Tato titthiyā ‘‘sundariṃ na passāmā’’ti kolāhalaṃ katvā rañño ārocetvā ‘‘kahaṃ vo āsaṅkā’’ti vuttā ‘‘imesu divasesu jetavane vasati, tatrassā pavattiṃ na jānāmā’’ti vatvā ‘‘tena hi gacchatha, naṃ vicinathā’’ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare disvā mañcakaṃ āropetvā nagaraṃ pavesetvā ‘‘samaṇassa gotamassa sāvakā ‘satthārā katapāpakammaṃ paṭicchādessāmā’ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū’’ti rañño ārocesuṃ, rājā ‘‘tena hi gacchatha, nagaraṃ āhiṇḍathā’’ti āha. Te nagaravīthīsu ‘‘passatha samaṇānaṃ sakyaputtiyānaṃ kamma’’ntiādīni viravitvā puna rañño nivesanadvāraṃ agamaṃsu.

Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake sesā yebhuyyena ‘‘passatha samaṇānaṃ sakyaputtiyānaṃ kamma’’ntiādīni vatvā antonagare ca bahinagare ca bhikkhū akkosantā paribhāsantā vicaranti. Bhikkhū taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā ‘‘tena hi tumhepi te manusse evaṃ paṭicodethā’’ti –

‘‘Abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomi cāha;

Ubhopi te pecca samā bhavanti, nihīnakammā manujā paratthā’’ti. (udā. 38) –

Imaṃ gāthamāha.

Rājā ‘‘sundariyā aññehi māritabhāvaṃ jānāthā’’ti purise pesesi. Tepi kho dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ karonti. Tattheko evamāha – ‘‘tvaṃ sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū’’ti. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Atha te rājā ‘‘tumhehi māritā’’ti pucchi. ‘‘Āma, devā’’ti. ‘‘Kehi mārāpitā’’ti? ‘‘Aññatitthiyehi, devā’’ti. Rājā titthiye pakkosāpetvā sundariṃ ukkhipāpetvā ‘‘gacchatha tumhe, evaṃ vadantā nagaraṃ āhiṇḍatha ‘ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva samaṇassa gotamassa, na gotamasāvakānaṃ doso atthi, amhākaṃyeva doso’’’ti āṇāpesi. Te tathā akaṃsu. Bālamahājano tadā saddahi, titthiyāpi purisavadhadaṇḍena palibuddhā. Tato paṭṭhāya buddhānaṃ mahantataro lābhasakkāro ahosi.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, titthiyā ‘buddhānaṃ kāḷakabhāvaṃ uppādessāmā’ti sayaṃ kāḷakā jātā, buddhānaṃ pana mahantataro lābhasakkāro udapādī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, sakkā buddhānaṃ saṃkilesaṃ uppādetuṃ, buddhānaṃ saṃkiliṭṭhabhāvakaraṇaṃ nāma jātimaṇino kiliṭṭhabhāvakaraṇasadisaṃ, pubbe jātimaṇiṃ ‘kiliṭṭhaṃ karissāmā’ti vāyamantāpi nāsakkhiṃsu kiliṭṭhaṃ kātu’’nti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā nikkhamitvā himavantapadese tisso pabbatarājiyo atikkamitvā tāpaso hutvā paṇṇasālāyaṃ vasi. Tassā avidūre maṇiguhā ahosi, tattha tiṃsamattā sūkarā vasanti, guhāya avidūre eko sīho carati, tassa maṇimhi chāyā paññāyati. Sūkarā sīhacchāyaṃ disvā bhītā utrastā appamaṃsalohitā ahesuṃ. Te ‘‘imassa maṇino vippasannattā ayaṃ chāyā paññāyati, imaṃ maṇiṃ saṃkiliṭṭhaṃ vivaṇṇaṃ karomā’’ti cintetvā avidūre ekaṃ saraṃ gantvā kalale pavaṭṭetvā āgantvā taṃ maṇiṃ ghaṃsanti. So sūkaralomehi ghaṃsiyamāno vippasannataro ahosi. Sūkarā upāyaṃ apassantā ‘‘imassa maṇino vivaṇṇakaraṇūpāyaṃ tāpasaṃ pucchissāmā’’ti bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā purimā dve gāthā udāhariṃsu –

103.

‘‘Dariyā satta vassāni, tiṃsamattā vasāmase;

Haññāma maṇino ābhaṃ, iti no mantaraṃ ahu.

104.

‘‘Yāvatā maṇiṃ ghaṃsāma, bhiyyo vodāyate maṇi;

Idañcadāni pucchāma, kiṃ kiccaṃ idha maññasī’’ti.

Tattha dariyāti maṇiguhāyaṃ. Vasāmaseti vasāma. Haññāmāti hanissāma, mayampi vivaṇṇaṃ karissāma. Idañcadāni pucchāmāti idāni mayaṃ ‘‘kena kāraṇena ayaṃ maṇi kilissamāno vodāyate’’ti idaṃ taṃ pucchāma. ‘‘Kiṃ kiccaṃ ‘idha maññasī’ti imasmiṃ atthe tvaṃ imaṃ kiccaṃ kinti maññasī’’ti.

Atha nesaṃ ācikkhanto bodhisatto tatiyaṃ gāthamāha –

105.

‘‘Ayaṃ maṇi veḷuriyo, akāco vimalo subho;

Nāssa sakkā siriṃ hantuṃ, apakkamatha sūkarā’’ti.

Tattha akācoti akakkaso. Subhoti sobhano. Sirinti pabhaṃ. Apakkamathāti imassa maṇissa pabhā nāsetuṃ na sakkā, tumhe pana imaṃ maṇiguhaṃ pahāya aññattha gacchathāti.

Te tassa kathaṃ sutvā tathā akaṃsu. Bodhisatto jhānaṃ uppādetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā tāpaso ahameva ahosi’’nti.

Maṇisūkarajātakavaṇṇanā pañcamā.

[286] 6. Sālūkajātakavaṇṇanā

Māsālūkassa pihayīti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Taṃ cūḷanāradakassapajātake (jā. 1.13.40 ādayo) āvibhavissati. Taṃ pana bhikkhuṃ satthā pakkosāpetvā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti pucchi. ‘‘Evaṃ, bhante’’ti. ‘‘Ko taṃ ukkaṇṭhāpetī’’ti? ‘‘Thullakumārikā, bhante’’ti. Satthā ‘‘esā te bhikkhu anatthakārikā, pubbepi tvaṃ etissā vivāhatthāya āgataparisāya uttaribhaṅgo ahosī’’ti vatvā bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahālohitagoṇo nāma ahosi, kaniṭṭhabhātā panassa cūḷalohito nāma. Ubhopi goṇā gāmake ekasmiṃ kule kammaṃ karonti. Tassa kulassa ekā vayappattā kumārikā atthi, taṃ aññakulaṃ vāresi. Atha naṃ kulaṃ ‘‘vivāhakāle uttaribhaṅgo bhavissatī’’ti sālūkaṃ nāma sūkaraṃ yāgubhattena paṭijaggi, so heṭṭhāmañce sayati. Athekadivasaṃ cūḷalohito bhātaraṃ āha – ‘‘bhātika, mayaṃ imasmiṃ kule kammaṃ karoma, amhe nissāya imaṃ kulaṃ jīvati, atha ca panime manussā amhākaṃ tiṇapalālamattaṃ denti, imaṃ sūkaraṃ yāgubhattena posenti, heṭṭhāmañce sayāpenti, kiṃ nāmesa etesaṃ karissatī’’ti. Mahālohito ‘‘tāta, mā tvaṃ etassa yāgubhattaṃ patthaya, etissā kumārikāya vivāhadivase etaṃ uttaribhaṅgaṃ kātukāmā ete maṃsassa thūlabhāvakaraṇatthaṃ posenti, katipāhaccayena taṃ passissasi heṭṭhāmañcato nikkhāmetvā vadhitvā khaṇḍākhaṇḍikaṃ chinditvā āgantukabhattaṃ kariyamāna’’nti vatvā purimā dve gāthā samuṭṭhāpesi –

106.

‘‘Mā sālūkassa pihayi, āturannāni bhuñjati;

Appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇaṃ.

107.

‘‘Idāni so idhāgantvā, atithī yuttasevako;

Atha dakkhasi sālūkaṃ, sayantaṃ musaluttara’’nti.

Tatthāyaṃ saṅkhepattho – tāta, tvaṃ mā sālūkasūkarabhāvaṃ patthayi, ayañhi āturannāni maraṇabhojanāni bhuñjati, yāni bhuñjitvā nacirasseva maraṇaṃ pāpuṇissati, tvaṃ pana appossukko nirālayo hutvā attanā laddhaṃ imaṃ palālamissakaṃ bhusaṃ khāda, etaṃ dīghāyubhāvassa lakkhaṇaṃ sañjānananimittaṃ. Idāni katipāhasseva so vevāhikapuriso mahatiyā parisāya yutto yuttasevako idha atithi hutvā āgato bhavissati, athetaṃ sālūkaṃ musalasadisena uttaroṭṭhena samannāgatattā musaluttaraṃ māritaṃ sayantaṃ dakkhasīti.

Tato katipāhasseva vevāhikesu āgatesu sālūkaṃ māretvā uttaribhaṅgamakaṃsu. Ubho goṇā taṃ tassa vipattiṃ disvā ‘‘amhākaṃ bhusameva vara’’nti cintayiṃsu. Satthā abhisambuddho hutvā tadatthajotikaṃ tatiyaṃ gāthamāha –

108.

‘‘Vikantaṃ sūkaraṃ disvā, sayantaṃ musaluttaraṃ;

Jaraggavā vicintesuṃ, varamhākaṃ bhusāmivā’’ti.

Tattha bhusāmivāti bhusameva amhākaṃ varaṃ uttamanti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā kumārikā etarahi thullakumārikā ahosi, sālūko ukkaṇṭhitabhikkhu, cūḷalohito ānando, mahālohito pana ahameva ahosi’’nti.

Sālūkajātakavaṇṇanā chaṭṭhā.

[287] 7. Lābhagarahajātakavaṇṇanā

Nānummattoti idaṃ satthā jetavane viharanto sāriputtattherassa saddhivihārikaṃ ārabbha kathesi. Therassa kira saddhivihāriko theraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno ‘‘lābhuppattipaṭipadaṃ me, bhante, kathetha, kiṃ karonto cīvarādīnaṃ lābhī hotī’’ti pucchi. Athassa thero ‘‘āvuso, catūhaṅgehi samannāgatassa lābhasakkāro uppajjati, attano abbhantare hirottappaṃ bhinditvā sāmaññaṃ pahāya anummatteneva ummattena viya bhavitabbaṃ, pisuṇavācā vattabbā, naṭasadisena bhavitabbaṃ, vikiṇṇavācena kutūhalena bhavitabba’’nti imaṃ lābhuppattipaṭipadaṃ kathesi. So taṃ paṭipadaṃ garahitvā uṭṭhāya pakkanto. Thero satthāraṃ upasaṅkamitvā vanditvā taṃ pavattiṃ ācikkhi. Satthā ‘‘neso, sāriputta, bhikkhu idāneva lābhaṃ garahati, pubbepesa garahiyevā’’ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto soḷasavassikakāleyeva tiṇṇaṃ vedānaṃ aṭṭhārasannañca sippānaṃ pariyosānaṃ patvā disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vācesi. Tatreko māṇavo sīlācārasampanno ekadivasaṃ ācariyaṃ upasaṅkamitvā ‘‘kathaṃ imesaṃ sattānaṃ lābho uppajjatī’’ti lābhuppattipaṭipadaṃ pucchi. Ācariyo ‘‘tāta, imesaṃ sattānaṃ catūhi kāraṇehi lābho uppajjatī’’ti vatvā paṭhamaṃ gāthamāha –

109.

‘‘Nānummatto nāpisuṇo, nānaṭo nākutūhalo;

Mūḷhesu labhate lābhaṃ, esā te anusāsanī’’ti.

Tattha nānummattoti na anummatto. Idaṃ vuttaṃ hoti – yathā ummattako nāma itthipurisadārikadārake disvā tesaṃ vatthālaṅkārādīni vilumpati, tato tato macchamaṃsapūvādīni balakkārena gahetvā khādati, evameva yo gihibhūto ajjhattabahiddhasamuṭṭhānaṃ hirottappaṃ pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto lobhābhibhūto pariyādiṇṇacitto kāmesu pamatto sandhicchedādīni sāhasikakammāni karoti, pabbajitopi hirottappaṃ pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto satthārā paññattaṃ sikkhāpadaṃ maddanto lobhena abhibhūto pariyādiṇṇacitto cīvarādimattaṃ nissāya attano sāmaññaṃ vijahitvā pamatto vejjakammadūtakammādīni karoti, veḷudānādīni nissāya jīvikaṃ kappeti, ayaṃ anummattopi ummattasadisattā ummatto nāma , evarūpassa khippaṃ lābho uppajjati. Yo pana evaṃ anummatto lajjī kukkuccako, esa mūḷhesu apaṇḍitesu purisesu lābhaṃ na labhati, tasmā lābhatthikena ummattakena viya bhavitabbanti.

Nāpisuṇoti etthāpi yo pisuṇo hoti, ‘‘asukena idaṃ nāma kata’’nti rājakule pesuññaṃ upasaṃharati, so aññesaṃ yasaṃ acchinditvā attano gaṇhāti. Rājānopi naṃ ‘‘ayaṃ amhesu sasasneho’’ti ucce ṭhāne ṭhapenti, amaccādayopissa ‘‘ayaṃ no rājakule paribhindeyyā’’ti bhayena dātabbaṃ maññanti, evaṃ etarahi pisuṇassa lābho uppajjati. Yo pana apisuṇo, so mūḷhesu lābhaṃ na labhatīti evamattho veditabbo.

Nānaṭoti lābhaṃ uppādentena naṭena viya bhavitabbaṃ. Yathā naṭo hirottappaṃ pahāya naccagītavāditehi kīḷaṃ katvā dhanaṃ saṃharati, evameva lābhatthikena hirottappaṃ bhinditvā itthipurisadārikadārakānaṃ soṇḍasahāyena viya nānappakāraṃ keḷiṃ karontena vicaritabbaṃ. Yo evaṃ anaṭo, so mūḷhesu lābhaṃ na labhati.

Nākutūhaloti kutūhalo nāma vippakiṇṇavāco. Rājāno hi amacce pucchanti – ‘‘asukaṭṭhāne kira ‘manusso mārito, gharaṃ viluttaṃ, paresaṃ dārā padhaṃsitā’ti suyyati, kesaṃ nu kho idaṃ kamma’’nti. Tattha sesesu akathentesuyeva yo uṭṭhahitvā ‘‘asuko ca asuko ca nāmā’’ti vadati, ayaṃ kutūhalo nāma. Rājāno tassa vacanena te purise pariyesitvā nisedhetvā ‘‘imaṃ nissāya no nagaraṃ niccoraṃ jāta’’nti tassa mahantaṃ yasaṃ denti, sesāpi janā ‘‘ayaṃ no rājapurisehi puṭṭho suyuttaduyuttaṃ katheyyā’’ti bhayena tasseva dhanaṃ denti, evaṃ kutūhalassa lābho uppajjati. Yo pana akutūhalo, esa na mūḷhesu labhati lābhaṃ. Esā te anusāsanīti esā amhākaṃ santikā tuyhaṃ lābhānusiṭṭhīti.

Antevāsiko ācariyassa kathaṃ sutvā lābhaṃ garahanto –

110.

‘‘Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

111.

‘‘Api ce pattamādāya, anagāro paribbaje;

Esāva jīvikā seyyo, yā cādhammena esanā’’ti. – gāthādvayamāha;

Tattha yā vuttīti yā jīvitavutti. Vinipātenāti attano vinipātena. Adhammacaraṇenāti adhammakiriyāya visamakiriyāya vadhabandhanagarahādīhi attānaṃ vinipātetvā adhammaṃ caritvā yā vutti, tañca yasadhanalābhañca sabbaṃ dhiratthu nindāmi garahāmi, na me etenatthoti adhippāyo. Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anagāro paribbajeti ageho pabbajito hutvā careyya, na ca sappuriso kāyaduccaritādivasena adhammacariyaṃ careyya. Kiṃkāraṇā? Esāva jīvikā seyyo. Yā cādhammena esanāti, yā esā adhammena jīvikapariyesanā, tato esā pattahatthassa parakulesu bhikkhācariyāva seyyo, sataguṇena sahassaguṇena sundarataroti dasseti.

Evaṃ māṇavo pabbajjāya guṇaṃ vaṇṇetvā nikkhamitvā isipabbajjaṃ pabbajitvā dhammena bhikkhaṃ pariyesanto abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā māṇavo lābhagarahī bhikkhu ahosi, ācariyo pana ahameva ahosi’’nti.

Lābhagarahajātakavaṇṇanā sattamā.

[288] 8. Macchuddānajātakavaṇṇanā

Agghanti macchāti idaṃ satthā jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuṭumbikakule nibbattitvā viññutaṃ patto kuṭumbaṃ saṇṭhapesi. Kaniṭṭhabhātāpissa atthi, tesaṃ aparabhāge pitā kālakato. Te ekadivasaṃ ‘‘pitu santakaṃ vohāraṃ sādhessāmā’’ti ekaṃ gāmaṃ gantvā kahāpaṇasahassaṃ labhitvā āgacchantā nadītitthe nāvaṃ paṭimānentā puṭabhattaṃ bhuñjiṃsu. Bodhisatto atirekabhattaṃ gaṅgāya macchānaṃ datvā nadīdevatāya pattiṃ adāsi. Devatā pattiṃ anumoditvāyeva dibbena yasena vaḍḍhitvā attano yasavuḍḍhiṃ āvajjamānā taṃ kāraṇaṃ aññāsi. Bodhisattopi vālikāyaṃ uttarāsaṅgaṃ pattharitvā nipanno niddaṃ okkami, kaniṭṭhabhātā panassa thokaṃ corapakatiko. So te kahāpaṇe bodhisattassa adatvā sayameva gaṇhitukāmatāya kahāpaṇabhaṇḍikasadisaṃ ekaṃ sakkharabhaṇḍikaṃ katvā dvepi bhaṇḍikā ekatova ṭhapesi. Tesaṃ nāvaṃ abhiruhitvā gaṅgāmajjhagatānaṃ kaniṭṭho nāvaṃ khobhetvā ‘‘sakkharabhaṇḍikaṃ udake khipissāmī’’ti sahassabhaṇḍikaṃ khipitvā ‘‘bhātika, sahassabhaṇḍikā udake patitā, kinti karomā’’ti āha. ‘‘Udake patitāya kiṃ karissāma, mā cintayī’’ti. Nadīdevatā cintesi – ‘‘ahaṃ iminā dinnapattiṃ anumoditvā dibbayasena vaḍḍhitvā etassa santakaṃ rakkhissāmī’’ti attano ānubhāvena taṃ bhaṇḍikaṃ ekaṃ mahāmacchaṃ gilāpetvā sayaṃ ārakkhaṃ gaṇhi. Sopi coro gehaṃ gantvā ‘‘bhātā me vañcito’’ti bhaṇḍikaṃ mocento sakkharā passitvā hadayena sussantena mañcassa aṭaniṃ upagūhitvā nipajji.

Tadā kevaṭṭā macchagahaṇatthāya jālaṃ khipiṃsu. So maccho devatānubhāvena jālaṃ pāvisi. Kevaṭṭā taṃ gahetvā vikkiṇituṃ nagaraṃ paviṭṭhā. Manussā mahāmacchaṃ disvā mūlaṃ pucchanti. Kevaṭṭā ‘‘kahāpaṇasahassañca satta ca māsake datvā gaṇhathā’’ti vadanti. Manussā ‘‘sahassagghanakamacchopi no diṭṭho’’ti parihāsaṃ karonti. Kevaṭṭā macchaṃ gahetvā bodhisattassa gharadvāraṃ gantvā ‘‘imaṃ macchaṃ gaṇhathā’’ti āhaṃsu. ‘‘Kimassa mūla’’nti? ‘‘Satta māsake datvā gaṇhathā’’ti. ‘‘Aññesaṃ dadamānā kathaṃ dethā’’ti? ‘‘Aññesaṃ sahassena ca sattahi ca māsakehi dema, tumhe pana satta māsake datvā gaṇhathā’’ti. So tesaṃ satta māsake datvā macchaṃ bhariyāya pesesi. Sā macchassa kucchiṃ phālayamānā sahassabhaṇḍikaṃ disvā bodhisattassa ārocesi. Bodhisatto taṃ oloketvā attano lañchaṃ disvā sakasantakabhāvaṃ ñatvā ‘‘idāni ime kevaṭṭā imaṃ macchaṃ aññesaṃ dadamānā sahassena ceva sattahi ca māsakehi denti, amhe pana patvā sahassassa amhākaṃ santakattā satteva māsake gahetvā adaṃsu, idaṃ antaraṃ ajānantaṃ na sakkā kañci saddahāpetu’’nti cintetvā paṭhamaṃ gāthamāha –

112.

‘‘Agghanti macchā adhikaṃ sahassaṃ, na so atthi yo imaṃ saddaheyya;

Mayhañca assu idha satta māsā, ahampi taṃ macchuddānaṃ kiṇeyya’’nti.

Tattha adhikanti aññehi pucchitā kevaṭṭā ‘‘sattamāsādhikaṃ sahassaṃ agghantī’’ti vadanti. Na so atthi yo imaṃ saddaheyyāti so puriso na atthi, yo imaṃ kāraṇaṃ paccakkhato ajānanto mama vacanena saddaheyya, ettakaṃ vā macchā agghantīti yo imaṃ saddaheyya, so natthi, tasmāyeva te aññehi na gahitātipi attho. Mayhañca assūti mayhaṃ pana satta māsakā ahesuṃ. Macchuddānanti macchavaggaṃ. Tena hi macchena saddhiṃ aññepi macchā ekato baddhā taṃ sakalampi macchuddānaṃ sandhāyetaṃ vuttaṃ. Kiṇeyyanti kiṇiṃ, satteva māsake datvā ettakaṃ macchavaggaṃ gaṇhinti attho.

Evañca pana vatvā idaṃ cintesi – ‘‘kiṃ nu kho nissāya mayā ete kahāpaṇā laddhā’’ti? Tasmiṃ khaṇe nadīdevatā ākāse dissamānarūpena ṭhatvā ‘‘ahaṃ, gaṅgādevatā, tayā macchānaṃ atirekabhattaṃ datvā mayhaṃ patti dinnā, tenāhaṃ tava santakaṃ rakkhantī āgatā’’ti dīpayamānā gāthamāha –

113.

‘‘Macchānaṃ bhojanaṃ datvā, mama dakkhiṇamādisi;

Taṃ dakkhiṇaṃ sarantiyā, kataṃ apacitiṃ tayā’’ti.

Tattha dakkhiṇanti imasmiṃ ṭhāne pattidānaṃ dakkhiṇā nāma. Sarantiyā kataṃ apacitiṃ tayāti taṃ tayā mayhaṃ kataṃ apacitiṃ sarantiyā mayā idaṃ tava dhanaṃ rakkhitanti attho.

Idaṃ vatvā ca pana sā devatā tassa kaniṭṭhena katakūṭakammaṃ sabbaṃ kathetvā ‘‘eso idāni hadayena sussantena nipanno, duṭṭhacittassa vuḍḍhi nāma natthi, ahaṃ pana ‘tava santakaṃ mā nassī’ti dhanaṃ te āharitvā adāsiṃ, idaṃ kaniṭṭhacorassa adatvā sabbaṃ tvaññeva gaṇhā’’ti vatvā tatiyaṃ gāthamāha –

114.

‘‘Paduṭṭhacittassa na phāti hoti, na cāpi taṃ devatā pūjayanti;

Yo bhātaraṃ pettikaṃ sāpateyyaṃ, avañcayī dukkaṭakammakārī’’ti.

Tattha na phāti hotīti evarūpassa puggalassa idhaloke vā paraloke vā vuḍḍhi nāma na hoti. Na cāpi tanti taṃ puggalaṃ tassa santakaṃ rakkhamānā devatā na pūjayanti.

Iti devatā mittadubbhicorassa kahāpaṇe adātukāmā evamāha. Bodhisatto pana ‘‘na sakkā evaṃ kātu’’nti tassapi pañca kahāpaṇasatāni pesesiyeva.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne vāṇijo sotāpattiphale patiṭṭhahi. ‘‘Tadā kaniṭṭhabhātā idāni kūṭavāṇijo, jeṭṭhabhātā pana ahameva ahosi’’nti.

Macchuddānajātakavaṇṇanā aṭṭhamā.

[289] 9. Nānāchandajātakavaṇṇanā

Nānāchandā, mahārājāti idaṃ satthā jetavane viharanto āyasmato ānandassa aṭṭhavaralābhaṃ ārabbha kathesi. Vatthu ekādasakanipāte juṇhajātake (jā. 1.11.13 ādayo) āvibhavissati.

Atīte pana bodhisatto bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggahetvā pitu accayena rajjaṃ pāpuṇi. Tassa ṭhānato apanīto pitu purohito atthi. So duggato hutvā ekasmiṃ jaragehe vasati. Athekadivasaṃ bodhisatto aññātakavesena rattibhāge nagaraṃ pariggaṇhanto vicarati. Tamenaṃ katakammacorā ekasmiṃ surāpāne suraṃ pivitvā aparampi ghaṭenādāya attano gehaṃ gacchantā antaravīthiyaṃ disvā ‘‘are kosi tva’’nti vatvā paharitvā uttarisāṭakaṃ gahetvā ghaṭaṃ ukkhipāpetvā tāsentā gacchiṃsu. Sopi kho brāhmaṇo tasmiṃ khaṇe nikkhamitvā antaravīthiyaṃ ṭhito nakkhattaṃ olokento rañño amittānaṃ hatthagatabhāvaṃ ñatvā brāhmaṇiṃ āmantesi. Sā ‘‘kiṃ, ayyā’’ti vatvā vegena tassa santikaṃ āgatā. Atha naṃ so āha – ‘‘bhoti amhākaṃ rājā amittānaṃ vasaṃ gato’’ti. ‘‘Ayya, kiṃ te rañño santike pavattiyā, brāhmaṇā jānissantī’’ti.

Rājā brāhmaṇassa saddaṃ sutvā thokaṃ gantvā dhutte āha – ‘‘duggatomhi, sāmi, uttarāsaṅgaṃ gahetvā vissajjetha ma’’nti. Te punappunaṃ kathentaṃ kāruññena vissajjesuṃ. So tesaṃ vasanagehaṃ sallakkhetvā nivatti. Atha porāṇakapurohito brāhmaṇopi ‘‘bhoti, amhākaṃ rājā amittahatthato mutto’’ti āha. Rājā tampi sutvā tampi gehaṃ sallakkhetvā pāsādaṃ abhiruhi. So vibhātāya rattiyā brāhmaṇe pakkosāpetvā ‘‘kiṃ ācariyā rattiṃ nakkhattaṃ olokayitthā’’ti pucchi. ‘‘Āma, devā’’ti. ‘‘Kiṃ sobhana’’nti? ‘‘Sobhanaṃ, devā’’ti. ‘‘Koci gāho natthī’’ti. ‘‘Natthi, devā’’ti. Rājā ‘‘asukagehato brāhmaṇaṃ pakkosathā’’ti porāṇakapurohitaṃ pakkosāpetvā ‘‘kiṃ, ācariya, rattiṃ te nakkhattaṃ diṭṭha’’nti pucchi. ‘‘Āma, devā’’ti. ‘‘Atthi koci gāho’’ti. ‘‘Āma, mahārāja, ajja rattiṃ tumhe amittavasaṃ gantvā muhutteneva muttā’’ti. Rājā ‘‘nakkhattajānanakena nāma evarūpena bhavitabba’’nti sesabrāhmaṇe nikkaḍḍhāpetvā ‘‘brāhmaṇa, pasannosmi te, varaṃ tvaṃ gaṇhā’’ti āha. ‘‘Mahārāja, puttadārena saddhiṃ mantetvā gaṇhissāmī’’ti. ‘‘Gaccha mantetvā ehī’’ti.

So gantvā brāhmaṇiñca puttañca suṇisañca dāsiñca pakkositvā ‘‘rājā me varaṃ dadāti, kiṃ gaṇhāmā’’ti pucchi. Brāhmaṇī ‘‘mayhaṃ dhenusataṃ ānehī’’ti āha, putto chattamāṇavo nāma ‘‘mayhaṃ kumudavaṇṇehi catūhi sindhavehi yuttaṃ ājaññaratha’’nti, suṇisā ‘‘mayhaṃ maṇikuṇḍalaṃ ādiṃ katvā sabbālaṅkāra’’nti, puṇṇā nāma dāsī ‘‘mayhaṃ udukkhalamusalañceva suppañcā’’ti. Brāhmaṇo pana gāmavaraṃ gahetukāmo rañño santikaṃ gantvā ‘‘kiṃ , brāhmaṇa, pucchito te puttadāro’’ti puṭṭho ‘‘āma, deva, pucchito, anekacchando’’ti vatvā paṭhamaṃ gāthādvayamāha –

115.

‘‘Nānāchandā mahārāja, ekāgāre vasāmase;

Ahaṃ gāmavaraṃ icche, brāhmaṇī ca gavaṃ sataṃ.

116.

‘‘Putto ca ājaññarathaṃ, kaññā ca maṇikuṇḍalaṃ;

Yā cesā puṇṇikā jammī, udukkhalaṃbhikaṅkhatī’’ti.

Tattha iccheti icchāmi. Gavaṃ satanti dhenūnaṃ gunnaṃ sataṃ. Kaññāti suṇisā. Yā cesāti yā esā amhākaṃ ghare puṇṇikā nāma dāsī, sā jammī lāmikā suppamusalehi saddhiṃ udukkhalaṃ abhikaṅkhati icchatīti.

Rājā ‘‘sabbesaṃ icchiticchitaṃ dethā’’ti āṇāpento –

117.

‘‘Brāhmaṇassa gāmavaraṃ, brāhmaṇiyā gavaṃ sataṃ;

Puttassa ājaññarathaṃ, kaññāya maṇikuṇḍalaṃ;

Yañcetaṃ puṇṇikaṃ jammiṃ, paṭipādethudukkhala’’nti. – gāthamāha;

Tattha yañcetanti yañca etaṃ puṇṇikanti vadati, taṃ jammiṃ udukkhalaṃ paṭipādetha sampaṭicchāpethāti.

Iti rājā brāhmaṇena patthitañca aññañca mahantaṃ yasaṃ datvā ‘‘ito paṭṭhāya amhākaṃ kattabbakiccesu ussukkaṃ āpajjā’’ti vatvā brāhmaṇaṃ attano santike akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo ānando ahosi, rājā pana ahameva ahosi’’nti.

Nānāchandajātakavaṇṇanā navamā.

[290] 10. Sīlavīmaṃsakajātakavaṇṇanā

Sīlaṃkireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Vatthu pana paccuppannampi atītampi heṭṭhā ekakanipāte sīlavīmaṃsakajātake (jā. 1.1.86) vitthāritameva. Idha pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohito sīlasampanno ‘‘attano sīlaṃ vīmaṃsissāmī’’ti heraññikaphalakato dve divase ekekaṃ kahāpaṇaṃ gaṇhi. Atha naṃ tatiyadivase ‘‘coro’’ti gahetvā rañño santikaṃ nayiṃsu. So antarāmagge ahituṇḍike sappaṃ kīḷāpente addasa. Atha naṃ rājā disvā ‘‘kasmā evarūpaṃ akāsī’’ti pucchi . Brāhmaṇo ‘‘attano sīlaṃ vīmaṃsitukāmatāyā’’ti vatvā imā gāthā avoca –

118.

‘‘Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññati.

119.

‘‘Sohaṃ sīlaṃ samādissaṃ, loke anumataṃ sivaṃ;

Ariyavuttisamācāro, yena vuccati sīlavā.

120.

‘‘Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sugatiṃ, upapajjati sīlavā’’ti.

Tattha sīlanti ācāro. Kirāti anussavatthe nipāto. Kalyāṇanti sobhanaṃ, ‘‘sīlaṃ kireva kalyāṇa’’nti evaṃ paṇḍitā vadantīti attho. Passāti attānameva vadati. Na haññatīti parampi na viheṭheti, parehipi na viheṭhīyati. Samādissanti samādiyissāmi. Anumataṃ sivanti ‘‘khemaṃ nibbhaya’’nti evaṃ paṇḍitehi sampaṭicchitaṃ. Yena vuccatīti yena sīlena sīlavā puriso ariyānaṃ buddhādīnaṃ paṭipattiṃ samācaranto ‘‘ariyavuttisamācāro’’ti vuccati, tamahaṃ samādiyissāmīti attho. Virocatīti pabbatamatthake aggikkhandho viya virocati.

Evaṃ bodhisatto tīhi gāthāhi sīlassa vaṇṇaṃ pakāsento rañño dhammaṃ desetvā ‘‘mahārāja, mama gehe pitu santakaṃ mātu santakaṃ attanā uppāditaṃ tayā dinnañca bahu dhanaṃ atthi , pariyanto nāma na paññāyati, ahaṃ pana sīlaṃ vīmaṃsanto heraññikaphalakato kahāpaṇe gaṇhiṃ. Idāni mayā imasmiṃ loke jātigottakulapadesānaṃ lāmakabhāvo, sīlasseva ca jeṭṭhakabhāvo ñāto, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāhī’’ti anujānāpetvā raññā punappunaṃ yāciyamānopi nikkhamma himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sīlavīmaṃsako purohito brāhmaṇo ahameva ahosi’’nti.

Sīlavīmaṃsakajātakavaṇṇanā dasamā.

Abbhantaravaggo catuttho.

Tassuddānaṃ –

Duma kaṃsavaruttamabyagghamigā, maṇayo maṇi sālukamavhayano;

Anusāsaniyopi ca macchavaro, maṇikuṇḍalakena kirena dasāti.

5. Kumbhavaggo

[291] 1. Surāghaṭajātakavaṇṇanā

Sabbakāmadadaṃkumbhanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa bhāgineyyaṃ ārabbha kathesi. So kira mātāpitūnaṃ santakā cattālīsa hiraññakoṭiyo pānabyasanena nāsetvā seṭṭhino santikaṃ agamāsi. Sopissa ‘‘vohāraṃ karohī’’ti sahassaṃ adāsi, tampi nāsetvā puna agamāsi. Punassa pañca satāni dāpesi, tānipi nāsetvā puna āgatassa dve thūlasāṭake dāpesi. Tepi nāsetvā puna āgataṃ gīvāyaṃ gāhāpetvā nīharāpesi. So anātho hutvā parakuṭṭaṃ nissāya kālamakāsi, tamenaṃ kaḍḍhitvā bahi chaḍḍesuṃ. Anāthapiṇḍiko vihāraṃ gantvā sabbaṃ taṃ bhāgineyyassa pavattiṃ tathāgatassa ārocesi. Satthā ‘‘tvaṃ etaṃ kathaṃ santappessasi, yamahaṃ pubbe sabbakāmadadaṃ kumbhaṃ datvāpi santappetuṃ nāsakkhi’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā pitu accayena seṭṭhiṭṭhānaṃ labhi. Tassa gehe bhūmigatameva cattālīsakoṭidhanaṃ ahosi, putto panassa ekoyeva. Bodhisatto dānādīni puññāni katvā kālakato sakko devarājā hutvā nibbatti. Athassa putto vīthiṃ āvaritvā maṇḍapaṃ kāretvā mahājanaparivuto nisīditvā suraṃ pātuṃ ārabhi. So laṅghanadhāvananaccagītādīni karontānaṃ sahassaṃ sahassaṃ dadamāno itthisoṇḍasurāsoṇḍamaṃsasoṇḍādibhāvaṃ āpajjitvā ‘‘kva gītaṃ, kva naccaṃ, kva vādita’’nti samajjatthiko pamatto hutvā āhiṇḍanto nacirasseva cattālīsakoṭidhanaṃ upabhogaparibhogūpakaraṇāni ca vināsetvā duggato kapaṇo pilotikaṃ nivāsetvā vicari. Sakko āvajjento tassa duggatabhāvaṃ ñatvā puttapemena āgantvā sabbakāmadadaṃ kumbhaṃ datvā ‘‘tāta, yathā ayaṃ kumbho na bhijjati, tathā naṃ rakkha, imasmiṃ te sati dhanassa paricchedo nāma na bhavissati, appamatto hohī’’ti ovaditvā devalokameva gato. Tato paṭṭhāya suraṃ pivanto vicari. Athekadivasaṃ matto taṃ kumbhaṃ ākāse khipitvā sampaṭicchanto ekavāraṃ virajjhi , kumbho bhūmiyaṃ patitvā bhijji. Tato paṭṭhāya puna daliddo hutvā pilotikaṃ nivāsetvā kapālahattho bhikkhaṃ caranto parakuṭṭaṃ nissāya kālamakāsi.

Satthā imaṃ atītaṃ āharitvā –

121.

‘‘Sabbakāmadadaṃ kumbhaṃ, kuṭaṃ laddhāna dhuttako;

Yāva naṃ anupāleti, tāva so sukhamedhati.

122.

‘‘Yadā matto ca ditto ca, pamādā kumbhamabbhidā;

Tadā naggo ca pottho ca, pacchā bālo vihaññati.

123.

‘‘Evameva yo dhanaṃ laddhā, pamatto paribhuñjati;

Pacchā tappati dummedho, kuṭaṃ bhitvāva dhuttako’’ti. –

Imā abhisambuddhagāthā vatvā jātakaṃ samodhānesi.

Tattha sabbakāmadadanti sabbe vatthukāme dātuṃ samatthaṃ kumbhaṃ. Kuṭanti kumbhavevacanaṃ. Yāvāti yattakaṃ kālaṃ. Anupāletīti yo koci evarūpaṃ labhitvā yāva rakkhati, tāva so sukhamedhatīti attho. Mattoca ditto cāti surāmadena matto dappena ditto. Pamādā kumbhamabbhidāti pamādena kumbhaṃ bhindi. Naggo ca pottho cāti kadāci naggo, kadāci potthakapilotikāya nivatthattā pottho. Evamevāti evaṃ eva. Pamattoti pamādena. Tappatīti socati.

‘‘Tadā surāghaṭabhedako dhutto seṭṭhibhāgineyyo ahosi, sakko pana ahameva ahosi’’nti.

Surāghaṭajātakavaṇṇanā paṭhamā.

[292] 2. Supattajātakavaṇṇanā

Bārāṇasyaṃmahārājāti idaṃ satthā jetavane viharanto bimbādeviyā sāriputtattherena dinnaṃ rohitamaccharasaṃ navasappimissakaṃ sālibhattaṃ ārabbha kathesi. Vatthu heṭṭhā kathitaabbhantarajātake (jā. 1.3.91-93) vatthusadisameva. Tadāpi hi theriyā udaravāto kuppi, rāhulabhaddo therassa ācikkhi. Thero taṃ āsanasālāyaṃ nisīdāpetvā kosalarañño nivesanaṃ gantvā rohitamaccharasaṃ navasappimissakaṃ sālibhattaṃ āharitvā tassa adāsi. So āharitvā mātu theriyā adāsi, tassā bhuttamattāya udaravāto paṭippassambhi. Rājā purise pesetvā pariggaṇhāpetvā tato paṭṭhāya theriyā tathārūpaṃ bhattaṃ adāsi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso dhammasenāpati, theriṃ evarūpena nāma bhojanena santappesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva sāriputto rāhulamātāya patthitaṃ deti, pubbepi adāsiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kākayoniyaṃ nibbattitvā vayappatto asītiyā kākasahassānaṃ jeṭṭhako supatto nāma kākarājā ahosi, aggamahesī panassa suphassā nāma kākī ahosi, senāpati sumukho nāma. So asītiyā kākasahassehi parivuto bārāṇasiṃ upanissāya vasi. So ekadivasaṃ suphassaṃ ādāya gocaraṃ pariyesanto bārāṇasirañño mahānasamatthakena agamāsi. Sūdo rañño nānāmacchamaṃsavikatiparivāraṃ bhojanaṃ sampādetvā thokaṃ bhājanāni vivaritvā usumaṃ palāpento aṭṭhāsi. Suphassā macchamaṃsagandhaṃ ghāyitvā rājabhojanaṃ bhuñjitukāmā hutvā taṃ divasaṃ akathetvā dutiyadivase ‘‘ehi, bhadde, gocarāya gamissāmā’’ti vuttā ‘‘tumhe gacchatha, mayhaṃ eko dohaḷo atthī’’ti vatvā ‘‘kīdiso dohaḷo’’ti vutte ‘‘bārāṇasirañño bhojanaṃ bhuñjitukāmāmhi, na kho pana sakkā mayā taṃ laddhuṃ, tasmā jīvitaṃ pariccajissāmi, devā’’ti āha. Bodhisatto cintayamāno nisīdi. Sumukho āgantvā ‘‘kiṃ, mahārāja, anattamanosī’’ti pucchi, rājā tamatthaṃ ārocesi. Senāpati ‘‘mā cintayi, mahārājā’’ti te ubhopi assāsetvā ‘‘ajja tumhe idheva hotha, mayaṃ bhattaṃ āharissāmā’’ti vatvā pakkāmi.

So kāke sannipātetvā taṃ kāraṇaṃ kathetvā ‘‘etha bhattaṃ āharissāmā’’ti kākehi saddhiṃ bārāṇasiṃ pavisitvā mahānasassa avidūre kāke vagge vagge katvā tasmiṃ tasmiṃ ṭhāne ārakkhatthāya ṭhapetvā sayaṃ aṭṭhahi kākayodhehi saddhiṃ mahānasachadane nisīdi rañño bhattaharaṇakālaṃ olokayamāno. Te ca kāke āha – ‘‘ahaṃ rañño bhatte hariyamāne bhājanāni pātessāmi, bhājanesu patitesu mayhaṃ jīvitaṃ natthi, tumhesu cattāro janā mukhapūraṃ bhattaṃ, cattāro macchamaṃsaṃ gahetvā netvā supattaṃ sapajāpatikaṃ kākarājānaṃ bhojetha, ‘kahaṃ senāpatī’ti vutte ‘pacchato ehitī’ti vadeyyāthā’’ti. Atha sūdo rañño bhojanavikatiṃ sampādetvā kājena gahetvā rājakulaṃ pāyāsi. Tassa rājaṅgaṇaṃ gatakāle kākasenāpati kākānaṃ saññaṃ datvā sayaṃ uppatitvā bhattahārakassa ure nisīditvā nakhapañjarena paharitvā kaṇayaggasadisena tuṇḍena nāsaggamassa abhihantvā uṭṭhāya dvīhi pakkhehi mukhamassa pidahi. Rājā mahātale caṅkamanto mahāvātapānena oloketvā taṃ kākassa kiriyaṃ disvā bhattahārakassa saddaṃ datvā ‘‘bho bhattakāraka, bhājanāni chaḍḍetvā kākameva gaṇhā’’ti āha. So bhājanāni chaḍḍetvā kākaṃ daḷhaṃ gaṇhi. Rājāpi naṃ ‘‘ito ehī’’ti āha.

Tasmiṃ khaṇe kākā āgantvā attano pahonakaṃ bhuñjitvā sesaṃ vuttaniyāmeneva gahetvā agamiṃsu. Tato sesā āgantvā sesaṃ bhuñjiṃsu. Tepi aṭṭha janā gantvā rājānaṃ sapajāpatikaṃ bhojesuṃ, suphassāya dohaḷo vūpasami. Bhattahārako kākaṃ rañño upanesi. Atha naṃ rājā pucchi – ‘‘bho kāka, tvaṃ mamañca na lajji, bhattahārakassa ca nāsaṃ khaṇḍesi, bhattabhājanāni ca bhindi, attano ca jīvitaṃ na rakkhi, kasmā evarūpaṃ kammamakāsī’’ti? Kāko ‘‘mahārāja, amhākaṃ rājā bārāṇasiṃ upanissāya vasati, ahamassa senāpati, tassa suphassā nāma bhariyā dohaḷinī tumhākaṃ bhojanaṃ bhuñjitukāmā, rājā tassā dohaḷaṃ mayhaṃ ācikkhi. Ahaṃ tattheva mama jīvitaṃ pariccajitvā āgato, idāni me tassā bhojanaṃ pesitaṃ, mayhaṃ manoratho matthakaṃ patto, iminā kāraṇena mayā evarūpaṃ kammaṃ kata’’nti dīpento imā gāthā āha.

124.

‘‘Bārāṇasyaṃ mahārāja, kākarājā nivāsako;

Asītiyā sahassehi, supatto parivārito.

125.

‘‘Tassa dohaḷinī bhariyā, suphassā bhakkhitumicchati;

Rañño mahānase pakkaṃ, paccagghaṃ rājabhojanaṃ.

126.

‘‘Tesāhaṃ pahito dūto, rañño camhi idhāgato;

Bhattu apacitiṃ kummi, nāsāyamakaraṃ vaṇa’’nti.

Tattha bārāṇasyanti bārāṇasiyaṃ. Nivāsakoti nibaddhavasanako. Pakkanti nānappakārena sampāditaṃ. Keci ‘‘siddha’’nti sajjhāyanti. Paccagghanti abbhuṇhaṃ apārivāsikaṃ, macchamaṃsavikatīsu vā paccekaṃ mahagghaṃ etthāti paccagghaṃ. Tesāhaṃ pahito dūto, rañño camhi idhāgatoti tesaṃ ubhinnampi ahaṃ dūto āṇattikaro rañño ca amhi pahito, tasmā idha āgatoti attho. Bhattu apacitiṃ kummīti svāhaṃ evaṃ āgato attano bhattu apacitiṃ sakkārasammānaṃ karomi. Nāsāyamakaraṃ vaṇanti, mahārāja, iminā kāraṇena tumhe ca attano ca jīvitaṃ agaṇetvā bhattabhājanaṃ pātāpetuṃ bhattahārakassa nāsāya mukhatuṇḍakena vaṇaṃ akāsiṃ, mayā attano rañño apaciti katā, idāni tumhe yaṃ icchatha, taṃ daṇḍaṃ karothāti.

Rājā tassa vacanaṃ sutvā ‘‘mayaṃ tāva manussabhūtānaṃ mahantaṃ yasaṃ datvā amhākaṃ suhajje kātuṃ na sakkoma, gāmādīni dadamānāpi amhākaṃ jīvitadāyakaṃ na labhāma, ayaṃ kāko samāno attano rañño jīvitaṃ pariccajati, ativiya sappuriso madhurassaro dhammakathiko’’ti guṇesu pasīditvā taṃ setacchattena pūjesi. So attanā laddhena setacchattena rājānameva pūjetvā bodhisattassa guṇe kathesi. Rājā naṃ pakkosāpetvā dhammaṃ sutvā ubhinnampi tesaṃ attano bhojananiyāmena bhattaṃ paṭṭhapesi, sesakākānaṃ devasikaṃ ekaṃ taṇḍulambaṇaṃ pacāpesi, sayañca bodhisattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ datvā pañca sīlāni rakkhi. Supattakākovādo pana satta vassasatāni pavatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, sumukho senāpati sāriputto, suphassā rāhulamātā, supatto pana ahameva ahosi’’nti.

Supattajātakavaṇṇanā dutiyā.

[293] 3. Kāyanibbindajātakavaṇṇanā

Phuṭṭhassa meti idaṃ satthā jetavane viharanto aññataraṃ purisaṃ ārabbha kathesi. Sāvatthiyaṃ kireko puriso paṇḍurogena aṭṭito vejjehi paṭikkhitto. Puttadāropissa ‘‘ko imaṃ paṭijaggituṃ sakkotī’’ti cintesi. Tassa etadahosi – ‘‘sacāhaṃ imamhā rogā vuṭṭhahissāmi, pabbajissāmī’’ti. So katipāheneva kiñci sappāyaṃ labhitvā arogo hutvā jetavanaṃ gantvā satthāraṃ pabbajjaṃ yāci. So satthu santike pabbajjañca upasampadañca labhitvā nacirasseva arahattaṃ pāpuṇi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko nāma paṇḍurogī ‘imamhā rogā vuṭṭhito pabbajissāmī’ti cintetvā pabbajito ceva arahattañca patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti . Pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāni ayameva; pubbe paṇḍitāpi evaṃ vatvā rogā vuṭṭhāya pabbajitvā attano vuḍḍhimakaṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā vasanto paṇḍurogī ahosi. Vejjāpi paṭijaggituṃ nāsakkhiṃsu, puttadāropissa vippaṭisārī ahosi. So ‘‘imamhā rogā vuṭṭhito pabbajissāmī’’ti cintetvā kiñcideva sappāyaṃ labhitvā arogo hutvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānasukhena viharanto ‘‘ettakaṃ kālaṃ evarūpaṃ sukhaṃ nāma nālattha’’nti udānaṃ udānento imā gāthā āha –

127.

‘‘Phuṭṭhassa me aññatarena byādhinā, rogena bāḷhaṃ dukhitassa ruppato;

Parisussati khippamidaṃ kaḷevaraṃ, pupphaṃ yathā paṃsuni ātape kataṃ.

128.

‘‘Ajaññaṃ jaññasaṅkhātaṃ, asuciṃ sucisammataṃ;

Nānākuṇapaparipūraṃ, jaññarūpaṃ apassato.

129.

‘‘Dhiratthumaṃ āturaṃ pūtikāyaṃ, jegucchiyaṃ assuciṃ byādhidhammaṃ;

Yatthappamattā adhimucchitā pajā, hāpenti maggaṃ sugatūpapattiyā’’ti.

Tattha aññatarenāti aṭṭhanavutiyā rogesu ekena paṇḍurogabyādhinā. Rogenāti rujjanasabhāvattā evaṃladdhanāmena. Ruppatoti ghaṭṭiyamānassa pīḷiyamānassa. Paṃsuni ātape katanti yathā ātape tattavālikāya ṭhapitaṃ sukhumapupphaṃ parisusseyya, evaṃ parisussatīti attho.

Ajaññaṃ jaññasaṅkhātanti paṭikūlaṃ amanāpameva bālānaṃ manāpanti saṅkhaṃ gataṃ. Nānākuṇapaparipūranti kesādīhi dvattiṃsāya kuṇapehi paripuṇṇaṃ . Jaññarūpaṃ apassatoti apassantassa andhabālaputhujjanassa manāpaṃ sādhurūpaṃ paribhogasabhāvaṃ hutvā upaṭṭhāti, ‘‘akkhimhā akkhigūthako’’tiādinā nayena pakāsito asubhasabhāvo bālānaṃ na upaṭṭhāti.

Āturanti niccagilānaṃ. Adhimucchitāti kilesamucchāya ativiya mucchitā. Pajāti andhabālaputhujjanā. Hāpenti maggaṃ sugatūpapattiyāti imasmiṃ pūtikāye laggā laggitā hutvā apāyamaggaṃ pūrentā devamanussabhedāya sugatiupapattiyā maggaṃ parihāpenti.

Iti mahāsatto nānappakārena asucibhāvañca niccāturabhāvañca pariggaṇhanto kāye nibbinditvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahujanā sotāpattiphalādīni pāpuṇiṃsu. ‘‘Tadā tāpaso ahameva ahosi’’nti.

Kāyanibbindajātakavaṇṇanā tatiyā.

[294] 4. Jambukhādakajātakavaṇṇanā

Koyaṃ bindussaro vaggūti idaṃ satthā veḷuvane viharanto devadattakokālike ārabbha kathesi. Tadā hi devadatte parihīnalābhasakkāre kokāliko kulāni upasaṅkamitvā ‘‘devadattatthero nāma mahāsammatapaveṇiyā okkākarājavaṃse jāto asambhinnakhattiyavaṃse vaḍḍhito tipiṭakadharo jhānalābhī madhurakatho dhammakathiko, detha karotha therassā’’ti devadattassa vaṇṇaṃ bhāsati. Devadattopi ‘‘kokāliko udiccabrāhmaṇakulā nikkhamitvā pabbajito bahussuto dhammakathiko, detha karotha kokālikassā’’ti kokālikassa vaṇṇaṃ bhāsati. Iti te aññamaññassa vaṇṇaṃ bhāsitvā kulagharesu bhuñjantā vicaranti. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso devadattakokālikā, aññamaññassa abhūtaguṇakathaṃ kathetvā bhuñjantā vicarantī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva te aññamaññassa abhūtaguṇakathaṃ kathetvā bhuñjanti, pubbepevaṃ bhuñjiṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ jambuvanasaṇḍe rukkhadevatā hutvā nibbatti. Tatreko kāko jambusākhāya nisinno jambupakkāni khādati. Atheko siṅgālo āgantvā uddhaṃ olokento kākaṃ disvā ‘‘yaṃnūnāhaṃ imassa abhūtaguṇakathaṃ kathetvā jambūni khādeyya’’nti tassa vaṇṇaṃ kathento imaṃ gāthamāha –

130.

‘‘Koyaṃ bindussaro vaggu, saravantānamuttamo;

Accuto jambusākhāya, moracchāpova kūjatī’’ti.

Tattha bindussaroti bindunā avisārena piṇḍitena sarena samannāgato. Vaggūti madhurasaddo. Accutoti na cuto sannisinno. Moracchāpova kūjatīti taruṇamorova manāpena saddena ‘‘ko nāmeso kūjatī’’ti vadati.

Atha naṃ kāko paṭipasaṃsanto dutiyaṃ gāthamāha –

131.

‘‘Kulaputtova jānāti, kulaputtaṃ pasaṃsituṃ;

Byagghacchāpasarīvaṇṇa, bhuñja samma dadāmi te’’ti.

Tattha byagghacchāpasarīvaṇṇāti tvaṃ amhākaṃ byagghapotakasamānavaṇṇova khāyasi, tena taṃ vadāmi ambho byagghacchāpasarīvaṇṇa. Bhuñja, samma, dadāmi teti vayassa yāvadatthaṃ jambupakkāni khāda, ahaṃ te dadāmīti.

Evañca pana vatvā jambusākhaṃ cāletvā phalāni pātesi. Atha tasmiṃ jamburukkhe adhivatthā devatā te ubhopi abhūtaguṇakathaṃ kathetvā jambūni khādante disvā tatiyaṃ gāthamāha –

132.

‘‘Cirassaṃ vata passāmi, musāvādī samāgate;

Vantādaṃ kuṇapādañca, aññamaññaṃ pasaṃsake’’ti.

Tattha vantādanti paresaṃ vantabhattakhādakaṃ kākaṃ. Kuṇapādañcāti kuṇapakhādakaṃ siṅgālañca.

Imañca pana gāthaṃ vatvā sā devatā bheravarūpārammaṇaṃ dassetvā te tato palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo devadatto ahosi, kāko kokāliko, rukkhadevatā pana ahameva ahosi’’nti.

Jambukhādakajātakavaṇṇanā catutthā.

[295] 5. Antajātakavaṇṇanā

Usabhasseva te khandhoti idaṃ satthā jetavane viharanto teyeva dve jane ārabbha kathesi. Paccuppannavatthu purimasadisameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmūpacāre eraṇḍarukkhadevatā hutvā nibbatti. Tadā ekasmiṃ gāmake mataṃ jaraggavaṃ nikkaḍḍhitvā gāmadvāre eraṇḍavane chaḍḍesuṃ. Eko siṅgālo āgantvā tassa maṃsaṃ khādi. Eko kāko āgantvā eraṇḍe nilīno taṃ disvā ‘‘yaṃnūnāhaṃ etassa abhūtaguṇakathaṃ kathetvā maṃsaṃ khādeyya’’nti cintetvā paṭhamaṃ gāthamāha –

133.

‘‘Usabhasseva te khandho, sīhasseva vijambhitaṃ;

Migarāja namo tyatthu, api kiñci labhāmase’’ti.

Tattha namo tyatthūti namo te atthu.

Taṃ sutvā siṅgālo dutiyaṃ gāthamāha –

134.

‘‘Kulaputtova jānāti, kulaputtaṃ pasaṃsituṃ;

Mayūragīvasaṅkāsa, ito pariyāhi vāyasā’’ti.

Tattha ito pariyāhīti eraṇḍato otaritvā ito yenāhaṃ, tenāgantvā maṃsaṃ khādāti vadati.

Taṃ tesaṃ kiriyaṃ disvā rukkhadevatā tatiyaṃ gāthamāha –

135.

‘‘Migānaṃ siṅgālo anto, pakkhīnaṃ pana vāyaso;

Eraṇḍo anto rukkhānaṃ, tayo antā samāgatā’’ti.

Tattha antoti hīno lāmako.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo devadatto ahosi, kāko kokāliko, rukkhadevatā pana ahameva ahosi’’nti.

Antajātakavaṇṇanā pañcamā.

[296] 6. Samuddajātakavaṇṇanā

Ko nāyanti idaṃ satthā jetavane viharanto upanandattheraṃ ārabbha kathesi. So hi mahagghaso mahātaṇho ahosi, sakaṭapūrehi paccayehipi santappetuṃ na sakkā. Vassūpanāyikakāle dvīsu tīsu vihāresu vassaṃ upagantvā ekasmiṃ upāhane ṭhapeti, ekasmiṃ kattarayaṭṭhiṃ, ekasmiṃ udakatumbaṃ. Ekasmiṃ sayaṃ vasati, janapadavihāraṃ gantvā paṇītaparikkhāre bhikkhū disvā ariyavaṃsakathaṃ kathetvā tesaṃ paṃsukūlāni gāhāpetvā tesaṃ cīvarāni gaṇhāti, mattikāpatte gāhāpetvā manāpamanāpe patte thālakāni ca gahetvā yānakaṃ pūretvā jetavanaṃ āgacchati. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, upanando sakyaputto mahagghaso mahiccho aññesaṃ paṭipattiṃ kathetvā samaṇaparikkhārena yānakaṃ pūretvā āgacchatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘ayuttaṃ, bhikkhave, upanandena kataṃ paresaṃ ariyavaṃsakathaṃ kathentena, paṭhamatarañhi attanā appicchena hutvā pacchā paresaṃ ariyavaṃsaṃ kathetuṃ vaṭṭatī’’ti.

‘‘Attānameva paṭhamaṃ, patirūpe nivesaye;

Athaññamanusāseyya, na kilisseyya paṇḍito’’ti. (dha. pa. 158) –

Imaṃ dhammapade gāthaṃ desetvā upanandaṃ garahitvā ‘‘na, bhikkhave, idāneva upanando mahiccho, pubbe mahāsamuddepi udakaṃ rakkhitabbaṃ maññī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto samuddadevatā hutvā nibbatti. Atheko kāko samuddassa uparibhāge vicaranto ‘‘samudde udakaṃ pamāṇena pivatha, rakkhantā pivathā’’ti macchasaṅghasakuṇasaṅghe vārento vārento carati. Taṃ disvā samuddadevatā paṭhamaṃ gāthamāha –

136.

‘‘Ko nāyaṃ loṇatoyasmiṃ, samantā paridhāvati;

Macche makare ca vāreti, ūmīsu ca vihaññatī’’ti.

Tattha ko nāyanti ko nu ayaṃ.

Taṃ sutvā samuddakāko dutiyaṃ gāthamāha –

137.

‘‘Anantapāyī sakuṇo, atittoti disāsuto;

Samuddaṃ pātumicchāmi, sāgaraṃ saritaṃpati’’nti.

Tassattho – ahaṃ anantasāgaraṃ pātumicchāmi, tenamhi anantapāyī nāma sakuṇo mahatiyāpi apūraṇiyā taṇhāya samannāgatattā atittotipi ahaṃ disāsu suto vissuto pākaṭo, svāhaṃ imaṃ sakalasamuddaṃ sundarānaṃ ratanānaṃ ākarattā sāgarena vā khatattā sāgaraṃ saritānaṃ patibhāvena saritaṃpatiṃ pātumicchāmīti.

Taṃ sutvā samuddadevatā tatiyaṃ gāthamāha –

138.

‘‘So ayaṃ hāyati ceva, pūrate ca mahodadhi;

Nāssa nāyati pītanto, apeyyo kira sāgaro’’ti.

Tattha so ayaṃ hāyati cevāti udakassa osakkanavelāya hāyati, nikkhamanavelāya pūrati. Nāssa nāyatīti assa mahāsamuddassa sacepi naṃ sakalaloko piveyya, tathāpi ‘‘ito ettakaṃ nāma udakaṃ pīta’’nti pariyanto na paññāyati. Apeyyo kirāti eso kira sāgaro na sakkā kenaci udakaṃ khepetvā pātunti.

Evañca pana vatvā sā bheravarūpārammaṇaṃ dassetvā samuddakākaṃ palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā samuddakāko upanando ahosi, devatā pana ahameva ahosi’’nti.

Samuddajātakavaṇṇanā chaṭṭhā.

[297] 7. Kāmavilāpajātakavaṇṇanā

Uccesakuṇa ḍemānāti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Paccuppannavatthu puppharattajātake (jā. 1.1.147) kathitaṃ, atītavatthu indriyajātake (jā. 1.8.60 ādayo) āvibhavissati. Taṃ pana purisaṃ jīvantaṃ sūle uttāsesuṃ. So tattha nisinno ākāsena gacchantaṃ ekaṃ kākaṃ disvā tāvakharampi taṃ vedanaṃ agaṇetvā piyabhariyāya sāsanaṃ pesetuṃ kākaṃ āmantento imā gāthā āha –

139.

‘‘Ucce sakuṇa ḍemāna, pattayāna vihaṅgama;

Vajjāsi kho tvaṃ vāmūruṃ, ciraṃ kho sā karissati.

140.

‘‘Idaṃ kho sā na jānāti, asiṃ sattiñca oḍḍitaṃ;

Sā caṇḍī kāhati kodhaṃ, taṃ me tapati no idaṃ.

141.

‘‘Esa uppalasannāho, nikkhañcussīsakohitaṃ;

Kāsikañca muduṃ vatthaṃ, tappetu dhanikā piyā’’ti.

Tattha ḍemānāti gacchamāna caramāna. Pattayānāti tamevālapati, tathā vihaṅgamāti. So hi pattehi yānaṃ katvā gamanato pattayāno, ākāse gamanato vihaṅgamo. Vajjāsīti vadeyyāsi. Vāmūrunti kadalikkhandhasamānaūruṃ, mama sūle nisinnabhāvaṃ vadeyyāsi. Ciraṃ kho sā karissatīti sā imaṃ pavattiṃ ajānamānā mama āgamanaṃ ciraṃ karissati, ‘‘ciraṃ me gatassa piyassa na ca āgacchatī’’ti evaṃ cintessatīti attho.

Asiṃ sattiñcāti asisamānatāya sattisamānatāya ca sūlameva sandhāya vadati. Tañhi tassa uttāsanatthāya oḍḍitaṃ ṭhapitaṃ. Caṇḍīti kodhanā. Kāhati kodhanti ‘‘aticirāyatī’’ti mayi kodhaṃ karissati. Taṃ me tapatīti taṃ tassā kujjhanaṃ maṃ tapati. No idanti idha pana idaṃ sūlaṃ maṃ na tapatīti dīpeti.

‘‘Esa uppalasannāho’’tiādīhi ghare ussīsake ṭhapitaṃ attano bhaṇḍaṃ ācikkhati. Tattha uppalasannāhoti uppalo ca sannāho ca uppalasannāho, uppalasadiso kaṇayo ca sannāhako cāti attho. Nikkhañcāti pañcahi suvaṇṇehi kataṃ aṅgulimuddikaṃ. Kāsikañca mudu vatthanti muduṃ kāsikasāṭakayugaṃ sandhāyāha. Ettakaṃ kira tena ussīsake nikkhittaṃ. Tappetu dhanikā piyāti etaṃ sabbaṃ gahetvā sā mama piyā dhanatthikā iminā dhanena tappetu pūretu, santuṭṭhā hotūti.

Evaṃ so paridevamānova kālaṃ katvā niraye nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu, sotāpattiphale patiṭṭhahi. ‘‘Tadā bhariyā etarahi bhariyā ahosi, yena pana devaputtena taṃ kāraṇaṃ diṭṭhaṃ, so ahameva ahosi’’nti.

Kāmavilāpajātakavaṇṇanā sattamā.

[298] 8. Udumbarajātakavaṇṇanā

Udumbarācime pakkāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira aññatarasmiṃ paccantagāmake vihāraṃ kāretvā vasati. Ramaṇīyo vihāro piṭṭhipāsāṇe niviṭṭho, mandaṃ sammajjanaṭṭhānaṃ udakaphāsukaṃ, gocaragāmo nātidūre nāccāsanne, sampiyāyamānā manussā bhikkhaṃ denti. Atheko bhikkhu cārikaṃ caramāno taṃ vihāraṃ pāpuṇi. Nevāsiko tassa āgantukavattaṃ katvā punadivase taṃ ādāya gāmaṃ piṇḍāya pāvisi. Manussā paṇītaṃ bhikkhaṃ datvā svātanāya nimantayiṃsu. Āgantuko katipāhaṃ bhuñjitvā cintesi – ‘‘ekenupāyena imaṃ bhikkhuṃ vañcetvā nikkaḍḍhitvā imaṃ vihāraṃ gaṇhissāmī’’ti. Atha naṃ therūpaṭṭhānaṃ āgataṃ pucchi – ‘‘kiṃ, āvuso, buddhūpaṭṭhānaṃ nākāsī’’ti? ‘‘Bhante, imaṃ vihāraṃ paṭijagganto natthi, tenamhi na gatapubbo’’ti. ‘‘Yāva tvaṃ buddhūpaṭṭhānaṃ gantvā āgacchasi, tāvāhaṃ paṭijaggissāmī’’ti. ‘‘Sādhu, bhante’’ti nevāsiko ‘‘yāva mamāgamanā there mā pamajjitthā’’ti manussānaṃ vatvā pakkāmi.

Tato paṭṭhāya āgantuko ‘‘tassa nevāsikassa ayañca ayañca doso’’ti te manusse paribhindi. Itaropi satthāraṃ vanditvā punāgato, athassa so senāsanaṃ na adāsi. So ekasmiṃ ṭhāne vasitvā punadivase piṇḍāya gāmaṃ pāvisi, manussā sāmīcimattampi na kariṃsu. So vippaṭisārī hutvā puna jetavanaṃ gantvā taṃ kāraṇaṃ bhikkhūnaṃ ārocesi. Te bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko kira bhikkhu asukaṃ bhikkhuṃ vihārā nikkaḍḍhitvā sayaṃ tattha vasī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi so imaṃ vasanaṭṭhānā nikkaḍḍhiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti. Tattha vassāne sattasattāhaṃ devo vassi. Atheko rattamukhakhuddakamakkaṭo ekissā anovassikāya pāsāṇadariyā vasamāno ekadivasaṃ daridvāre atemanaṭṭhāne sukhena nisīdi. Tattha eko kāḷamukhamahāmakkaṭo tinto sītena pīḷiyamāno vicaranto taṃ tathānisinnaṃ disvā ‘‘upāyena naṃ nīharitvā ettha vasissāmī’’ti cintetvā kucchiṃ olambetvā suhitākāraṃ dassetvā tassa purato ṭhatvā paṭhamaṃ gāthamāha –

142.

‘‘Udumbarā cime pakkā, nigrodhā ca kapitthanā;

Ehi nikkhama bhuñjassu, kiṃ jighacchāya miyyasī’’ti.

Tattha kapitthanāti pilakkhā. Ehi nikkhamāti ete udumbarādayo phalabhāranamitā, ahampi khāditvā suhito āgatosmi, tvampi gaccha bhuñjassūti.

Sopi tassa vacanaṃ sutvā saddahitvā phalāni khāditukāmo nikkhamitvā tattha tattha vicaritvā kiñci alabhanto punāgantvā taṃ antopāsāṇadariyaṃ pavisitvā nisinnaṃ disvā ‘‘vañcessāmi na’’nti tassa purato ṭhatvā dutiyaṃ gāthamāha –

143.

‘‘Evaṃ so suhito hoti, yo vuḍḍhamapacāyati;

Yathāhamajja suhito, dumapakkāni māsito’’ti.

Tattha dumapakkāni māsitoti udumbarādīni rukkhaphalāni khāditvā asito dhāto suhito.

Taṃ sutvā mahāmakkaṭo tatiyaṃ gāthamāha –

144.

‘‘Yaṃ vanejo vanejassa, vañceyya kapino kapi;

Daharo kapi saddheyya, na hi jiṇṇo jarākapī’’ti.

Tassattho – yaṃ vane jāto kapi vane jātassa kapino vañcanaṃ kareyya, taṃ tayā sadiso daharo vānaro saddaheyya, mādiso pana jiṇṇo jarākapi mahallakamakkaṭo na hi saddaheyya, satakkhattumpi bhaṇantassa tumhādisassa na saddahati. Imasmiñhi himavantapadese sabbaṃ phalāphalaṃ vassena kilinnaṃ patitaṃ, puna tava idaṃ ṭhānaṃ natthi, gacchāti. So tatova pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā khuddakamakkaṭo nevāsiko ahosi, kāḷamahāmakkaṭo āgantuko, rukkhadevatā pana ahameva ahosi’’nti.

Udumbarajātakavaṇṇanā aṭṭhamā.

[299] 9. Komāraputtajātakavaṇṇanā

Puretuvanti idaṃ satthā pubbārāme viharanto keḷisīle bhikkhū ārabbha kathesi. Te kira bhikkhū satthari uparipāsāde viharante heṭṭhāpāsāde diṭṭhasutādīni kathentā kalahañca paribhāsañca karontā nisīdiṃsu. Satthā mahāmoggallānaṃ āmantetvā ‘‘ete bhikkhū saṃvejehī’’ti āha. Thero ākāse uppatitvā pādaṅguṭṭhakena pāsādathupikaṃ paharitvā yāva udakapariyantā pāsādaṃ kampesi. Te bhikkhū maraṇabhayabhītā nikkhamitvā bahi aṭṭhaṃsū. Tesaṃ so keḷisīlabhāvo bhikkhūsu pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, ekacce bhikkhū evarūpe niyyānikasāsane pabbajitvā keḷisīlā hutvā vicaranti, ‘aniccaṃ dukkhaṃ anattā’ti vipassanāya kammaṃ na karontī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepete keḷisīlakāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbatti, ‘‘komāraputto’’ti naṃ sañjāniṃsu. So aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā himavantapadese vasi. Athaññe keḷisīlā tāpasā himavantapadese assamaṃ māpetvā vasiṃsu, kasiṇaparikammamattampi nesaṃ natthi, araññato phalāphalāni āharitvā khāditvā hasamānā nānappakārāya keḷiyā vītināmenti. Tesaṃ santike eko makkaṭo atthi, sopi keḷisīlakova mukhavikārādīni karonto tāpasānaṃ nānāvidhaṃ keḷiṃ dasseti. Tāpasā tattha ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ agamaṃsu. Tesaṃ gatakālato paṭṭhāya bodhisatto taṃ ṭhānaṃ gantvā vāsaṃ kappesi, makkaṭo tesaṃ viya tassapi keḷiṃ dassesi.

Bodhisatto accharaṃ paharitvā ‘‘susikkhitapabbajitānaṃ santike vasantena nāma ācārasampannena kāyādīhi susaññatena jhānesu yuttena bhavituṃ vaṭṭatī’’ti tassa ovādaṃ adāsi. So tato paṭṭhāya sīlavā ācārasampanno ahosi, bodhisattopi tato aññattha agamāsi. Atha te tāpasā loṇambilaṃ sevitvā taṃ ṭhānaṃ agamaṃsu. Makkaṭo pubbe viya tesaṃ keḷiṃ na dassesi. Atha naṃ tāpasā ‘‘pubbe, tvaṃ āvuso, amhākaṃ purato keḷiṃ akāsi, idāni na karosi, kiṃkāraṇā’’ti pucchantā paṭhamaṃ gāthamāhaṃsu –

145.

‘‘Pure tuvaṃ sīlavataṃ sakāse, okkantikaṃ kīḷasi assamamhi;

Karohare makkaṭiyāni makkaṭa, na taṃ mayaṃ sīlavataṃ ramāmā’’ti.

Tattha sīlavataṃ sakāseti keḷisīlānaṃ amhākaṃ santike. Okkantikanti migo viya okkantitvā kīḷasi. Karohareti ettha areti ālapanaṃ. Makkaṭiyānīti mukhamakkaṭikakīḷāsaṅkhātāni mukhavikārāni. Na taṃ mayaṃ sīlavataṃ ramāmāti yaṃ pubbe tava keḷisīlaṃ keḷivataṃ, taṃ mayaṃ etarahi na ramāma, tvampi no na ramāpesi, kiṃ nu kho kāraṇanti.

Taṃ sutvā makkaṭo dutiyaṃ gāthamāha –

146.

‘‘Sutā hi mayhaṃ paramā visuddhi, komāraputtassa bahussutassa;

Mā dāni maṃ maññi tuvaṃ yathā pure, jhānānuyutto viharāmi āvuso’’ti.

Tattha mayhanti karaṇatthe sampadānaṃ. Visuddhīti jhānavisuddhi. Bahussutassāti bahūnaṃ kasiṇaparikammānaṃ aṭṭhannañca samāpattīnaṃ sutattā ceva paṭividdhattā ca bahussutassa. Tuvanti tesu ekaṃ tāpasaṃ ālapanto idāni mā maṃ tvaṃ pure viya sañjāni, nāhaṃ purimasadiso, ācariyo me laddhoti dīpeti.

Taṃ sutvā tāpasā tatiyaṃ gāthamāhaṃsu –

147.

‘‘Sacepi selasmi vapeyya bījaṃ, devo ca vasse na hi taṃ virūḷhe;

Sutā hi te sā paramā visuddhi, ārā tuvaṃ makkaṭa jhānabhūmiyā’’ti.

Tassattho – sacepi pāsāṇapiṭṭhe pañcavidhaṃ bījaṃ vapeyya, devo ca sammā vasseyya, akhettatāya taṃ na virūḷheyya, evameva tayā paramā jhānavisuddhi sutā, tvaṃ pana tiracchānayonikattā ārā jhānabhūmiyā dūre ṭhito, na sakkā tayā jhānaṃ nibbattetunti makkaṭaṃ garahiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā keḷisīlā tāpasā ime bhikkhū ahesuṃ, komāraputto pana ahameva ahosi’’nti.

Komāraputtajātakavaṇṇanā navamā.

[300] 10. Vakajātakavaṇṇanā

Parapāṇarodhā jīvantoti idaṃ satthā jetavane viharanto purāṇasanthataṃ ārabbha kathesi. Vatthu vinaye (pārā. 565 ādayo) vitthārato āgatameva. Ayaṃ panettha saṅkhepo – āyasmā upaseno duvassiko ekavassikena saddhivihārikena saddhiṃ satthāraṃ upasaṅkamitvā satthārā garahito vanditvā pakkanto vipassanaṃ paṭṭhapetvā arahattappatto appicchatādiguṇayutto terasa dhutaṅgāni samādāya parisampi terasadhutaṅgadharaṃ katvā bhagavati temāsaṃ paṭisallīne sapariso satthāraṃ upasaṅkamitvā parisaṃ nissāya paṭhamaṃ garahaṃ labhitvā adhammikāya katikāya ananuvattane dutiyaṃ sādhukāraṃ labhitvā ‘‘ito paṭṭhāya dhutaṅgadharā bhikkhū yathāsukhaṃ upasaṅkamitvā maṃ passantū’’ti satthārā katānuggaho nikkhamitvā bhikkhūnaṃ tamatthaṃ ārocesi. Tato pabhuti bhikkhū dhutaṅgadharā hutvā satthāraṃ dassanāya upasaṅkamitvā satthari paṭisallānā vuṭṭhite tattha tattha paṃsukūlāni chaḍḍetvā attano pattacīvarāneva gaṇhiṃsu. Satthā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ caranto tattha tattha patitāni paṃsukūlāni disvā pucchitvā tamatthaṃ sutvā ‘‘bhikkhave, imesaṃ nāma bhikkhūnaṃ dhutaṅgasamādānaṃ na ciraṭṭhitikaṃ vakassa uposathakammasadisaṃ ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko devarājā ahosi. Atheko vako gaṅgātīre pāsāṇapiṭṭhe vasati, atha gaṅgāya mahodakaṃ āgantvā taṃ pāsāṇaṃ parikkhipi. Vako abhiruhitvā pāsāṇapiṭṭhe nipajji, nevassa gocaro atthi, na gocarāya gamanamaggo, udakampi vaḍḍhateva. So cintesi – ‘‘mayhaṃ neva gocaro atthi, na gocarāya gamanamaggo, nikkammassa pana nipajjanato uposathakammaṃ vara’’nti manasāva uposathaṃ adhiṭṭhāya sīlāni samādiyitvā nipajji. Tadā sakko devarājā āvajjamāno tassa taṃ dubbalasamādānaṃ ñatvā ‘‘etaṃ vakaṃ viheṭhessāmī’’ti eḷakarūpena āgantvā tassa avidūre ṭhatvā attānaṃ dassesi. Vako taṃ disvā ‘‘aññasmiṃ divase uposathakammaṃ jānissāmī’’ti uṭṭhāya taṃ gaṇhituṃ pakkhandi. Eḷakopi ito cito ca pakkhanditvā attānaṃ gahetuṃ nādāsi. Vako taṃ gahetuṃ asakkonto nivattitvā āgamma ‘‘uposathakammaṃ tāva me na bhijjatī’’ti tattheva puna nipajji. Sakko sakkattabhāveneva ākāse ṭhatvā ‘‘tādisassa dubbalajjhāsayassa kiṃ uposathakammena, tvaṃ mama sakkabhāvaṃ ajānanto eḷakamaṃsaṃ khāditukāmo ahosī’’ti taṃ viheṭhetvā garahitvā devalokameva gato.

148.

‘‘Parapāṇarodhā jīvanto, maṃsalohitabhojano;

Vako vataṃ samādāya, upapajji uposathaṃ.

149.

‘‘Tassa sakko vataññāya, ajarūpenupāgami;

Vītatapo ajjhappatto, bhañji lohitapo tapaṃ.

150.

‘‘Evameva idhekacce, samādānamhi dubbalā;

Lahuṃ karonti attānaṃ, vakova ajakāraṇā’’ti. –

Tissopi abhisambuddhagāthāva.

Tattha upapajji uposathanti uposathavāsaṃ upagato. Vataññāyāti tassa dubbalavataṃ aññāya. Vītatapo ajjhappattoti vigatatapo hutvā upagato, taṃ khādituṃ pakkhandīti attho. Lohitapoti lohitapāyī. Tapanti taṃ attano samādānatapaṃ bhindi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sakko ahameva ahosi’’nti.

Vakajātakavaṇṇanā dasamā.

Kumbhavaggo pañcamo.

Tassuddānaṃ –

Varakumbha supatta sirivhayano, sucisammata bindusaro cusabho;

Saritaṃpati caṇḍi jarākapinā, atha makkaṭiyā vakakena dasāti.

Atha vagguddānaṃ –

Saṅkappo padumo ceva, udapānena tatiyaṃ;

Abbhantaraṃ ghaṭabhedaṃ, tikanipātamhilaṅkatanti.

Tikanipātavaṇṇanā niṭṭhitā.

(Dutiyo bhāgo niṭṭhito.)

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app