15. Vīsatinipāto

[497] 1. Mātaṅgajātakavaṇṇanā

Kutonu āgacchasi dummavāsīti idaṃ satthā jetavane viharanto udenaṃ nāma vaṃsarājānaṃ ārabbha kathesi. Tasmiñhi kāle āyasmā piṇḍolabhāradvājo jetavanato ākāsena gantvā yebhuyyena kosambiyaṃ udenassa rañño uyyānaṃ divāvihārāya gacchati. Thero kira purimabhave rajjaṃ kārento dīghamaddhānaṃ tasmiṃ uyyāne mahāparivāro sampattiṃ anubhavi. So tena pubbāciṇṇena yebhuyyena tattheva divāvihāraṃ nisīditvā phalasamāpattisukhena vītināmeti. Tasmiṃ ekadivasaṃ tattha gantvā supupphitasālamūle nisinne udeno sattāhaṃ mahāpānaṃ pivitvā ‘‘uyyānakīḷaṃ kīḷissāmī’’ti mahantena parivārena uyyānaṃ gantvā maṅgalasilāpaṭṭe aññatarāya itthiyā aṅke nipanno surāmadamattatāya niddaṃ okkami. Gāyantā nisinnitthiyo tūriyāni chaḍḍetvā uyyānaṃ pavisitvā pupphaphalādīni vicinantiyo theraṃ disvā gantvā vanditvā nisīdiṃsu. Thero tāsaṃ dhammakathaṃ kathento nisīdi. Itarāpi itthī aṅkaṃ cāletvā rājānaṃ pabodhetvā ‘‘kuhiṃ tā vasaliyo gatā’’ti vutte ‘‘ekaṃ samaṇaṃ parivāretvā nisinnā’’ti āha. So kuddho gantvā theraṃ akkositvā paribhāsitvā ‘‘handāhaṃ, taṃ samaṇaṃ tambakipillakehi khādāpessāmī’’ti kodhavasena therassa sarīre tambakipillakapuṭaṃ bhindāpesi. Thero ākāse ṭhatvā tassovādaṃ datvā jetavane gandhakuṭidvāreyeva otaritvā tathāgatena ‘‘kuto āgatosī’’ti puṭṭho thero tamatthaṃ ārocesi. Satthā ‘‘na kho, bhāradvāja, udeno idāneva pabbajite viheṭheti, pubbepi viheṭhesiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā mahāsatto bahinagare caṇḍālayoniyaṃ nibbatti, ‘‘mātaṅgo’’tissa nāmaṃ kariṃsu. Aparabhāge viññutaṃ patto ‘‘mātaṅgapaṇḍito’’ti pākaṭo ahosi. Tadā bārāṇasiseṭṭhino dhītā diṭṭhamaṅgalikā nāma ekamāsadvemāsavārena mahāparivārā uyyānaṃ kīḷituṃ gacchati. Athekadivasaṃ mahāsatto kenaci kammena nagaraṃ pavisanto antaradvāre diṭṭhamaṅgalikaṃ disvā ekamantaṃ apagantvā allīyitvā aṭṭhāsi. Diṭṭhamaṅgalikā sāṇiyā antarena olokentī taṃ disvā ‘‘ko eso’’ti pucchitvā ‘‘caṇḍālo ayye’’ti vutte ‘‘adiṭṭhapubbayuttakaṃ vata passāmī’’ti gandhodakena akkhīni dhovitvā tato nivatti. Tāya saddhiṃ nikkhantajano ‘‘are, duṭṭha caṇḍāla, ajja taṃ nissāya amhākaṃ amūlakaṃ surābhattaṃ naṭṭha’’nti kodhābhibhūto mātaṅgapaṇḍitaṃ hatthehi ca pādehi ca pothetvā visaññiṃ katvā pakkāmi. So muhuttaṃ vītināmetvā paṭiladdhasañño cintesi ‘‘diṭṭhamaṅgalikāya parijano maṃ niddosaṃ akāraṇena pothesi, diṭṭhamaṅgalikaṃ labhitvāva uṭṭhahissāmi, no alabhitvā’’ti adhiṭṭhāya gantvā tassā pitu nivesanadvāre nipajji. So ‘‘kena kāraṇena nipannosī’’ti vutte ‘‘aññaṃ kāraṇaṃ natthi, diṭṭhamaṅgalikāya me attho’’ti āha. Eko divaso atīto, tathā dutiyo, tatiyo, catuttho, pañcamo, chaṭṭho ca. Bodhisattānaṃ adhiṭṭhānaṃ nāma samijjhati, tasmā sattame divase diṭṭhamaṅgalikaṃ nīharitvā tassa adaṃsu.

Atha naṃ sā ‘‘uṭṭhehi, sāmi, tumhākaṃ gehaṃ gacchāmā’’ti āha. Bhadde, tava parijanenamhi supothito dubbalo, maṃ ukkhipitvā piṭṭhiṃ āropetvā ādāya gacchāhīti. Sā tathā katvā nagaravāsīnaṃ passantānaññeva nagarā nikkhamitvā caṇḍālagāmakaṃ gatā. Atha naṃ mahāsatto jātisambhedavītikkamaṃ akatvāva katipāhaṃ gehe vasāpetvā cintesi ‘‘ahametaṃ lābhaggayasaggappattaṃ karonto pabbajitvāva kātuṃ sakkhissāmi, na itarathā’’ti . Atha naṃ āmantetvā ‘bhadde, mayi araññato kiñci anāharante amhākaṃ jīvikā nappavattati, yāva mamāgamanā mā ukkaṇṭhi, ahaṃ araññaṃ gamissāmī’’ti vatvā gehavāsinopi ‘‘imaṃ mā pamajjitthā’’ti ovaditvā araññaṃ gantvā samaṇapabbajjaṃ pabbajitvā appamatto sattame divase aṭṭha samāpattiyo ca pañca abhiññāyo ca uppādetvā ‘‘idāni diṭṭhamaṅgalikāya avassayo bhavituṃ sakkhissāmī’’ti iddhiyā gantvā caṇḍālagāmadvāre otaritvā diṭṭhamaṅgalikāya gehadvāraṃ agamāsi. Sā tassāgamanaṃ sutvā gehato nikkhamitvā ‘‘sāmi, kasmā maṃ anāthaṃ katvā pabbajitosī’’ti paridevi. Atha naṃ ‘‘bhadde, mā cintayi, tava porāṇakayasato idāni mahantataraṃ yasaṃ karissāmi, apica kho pana ‘na mayhaṃ mātaṅgapaṇḍito sāmiko, mahābrahmā me sāmiko’ti ettakaṃ parisamajjhe vattuṃ sakkhissasī’ti āha. ‘‘Āma, sāmi, sakkhissāmī’’ti. ‘‘Tena hi ‘‘idāni te sāmiko kuhinti puṭṭhā ‘brahmalokaṃ gato’ti vatvā ‘kadā āgamissatī’ti vutte ‘ito sattame divase puṇṇamāyaṃ candaṃ bhinditvā āgamissatī’ti vadeyyāsī’’ti naṃ vatvā mahāsatto himavantameva gato.

Diṭṭhamaṅgalikāpi bārāṇasiyaṃ mahājanassa majjhe tesu tesu ṭhānesu tathā kathesi. Mahājano ‘‘aho mahābrahmā samāno diṭṭhamaṅgalikaṃ na gacchati, evametaṃ bhavissatī’’ti saddahi. Bodhisattopi puṇṇamadivase candassa gaganamajjhe ṭhitakāle brahmattabhāvaṃ māpetvā sakalaṃ kāsiraṭṭhaṃ dvādasayojanikaṃ bārāṇasinagarañca ekobhāsaṃ katvā candamaṇḍalaṃ bhinditvā otaritvā bārāṇasiyā uparūpari tikkhattuṃ paribbhamitvā mahājanena gandhamālādīhi pūjiyamāno caṇḍālagāmakābhimukho ahosi. Brahmabhattā sannipatitvā caṇḍālagāmakaṃ gantvā diṭṭhamaṅgalikāya gehaṃ suddhavatthehi chādetvā bhūmiṃ catujjātiyagandhehi opuñchitvā pupphāni vikiritvā dhūmaṃ datvā celavitānaṃ pasāretvā mahāsayanaṃ paññapetvā gandhatelehi dīpaṃ jāletvā dvāre rajatapaṭṭavaṇṇavālukaṃ okiritvā pupphāni vikiritvā dhaje bandhiṃsu. Evaṃ alaṅkate gehe mahāsatto otaritvā anto pavisitvā thokaṃ sayanapiṭṭhe nisīdi.

Tadā diṭṭhamaṅgalikā utunī hoti. Athassā aṅguṭṭhakena nābhiṃ parāmasi, kucchiyaṃ gabbho patiṭṭhāsi. Atha naṃ mahāsatto āmantetvā ‘‘bhadde, gabbho te patiṭṭhito, tvaṃ puttaṃ vijāyissasi, tvampi puttopi te lābhaggayasaggappattā bhavissatha, tava pādadhovanaudakaṃ sakalajambudīpe rājūnaṃ abhisekodakaṃ bhavissati, nahānodakaṃ pana te amatosadhaṃ bhavissati, ye taṃ sīse āsiñcissanti, te sabbarogehi muccissanti, kāḷakaṇṇiṃ parivajjessanti, tava pādapiṭṭhe sīsaṃ ṭhapetvā vandantā sahassaṃ dassanti, sotapathe ṭhatvā vandantā sataṃ dassanti, cakkhupathe ṭhatvā vandantā ekaṃ kahāpaṇaṃ datvā vandissanti, appamattā hohī’’ti naṃ ovaditvā gehā nikkhamitvā mahājanassa passantasseva uppatitvā candamaṇḍalaṃ pāvisi. Brahmabhattā sannipatitvā ṭhitakāva rattiṃ vītināmetvā pātova diṭṭhamaṅgalikaṃ suvaṇṇasivikaṃ āropetvā sīsena ukkhipitvā nagaraṃ pavisiṃsu. ‘‘Mahābrahmabhariyā’’ti taṃ upasaṅkamitvā mahājano gandhamālādīhi pūjesi. Pādapiṭṭhe sīsaṃ ṭhapetvā vandituṃ labhantā sahassatthavikaṃ denti, sotapathe ṭhatvā vandituṃ labhantā sataṃ denti, cakkhupathe ṭhatvā vandituṃ labhantā ekaṃ kahāpaṇaṃ denti. Evaṃ dvādasayojanikaṃ bārāṇasiṃ taṃ gahetvā vicarantā aṭṭhārasakoṭidhanaṃ labhiṃsu.

Atha naṃ nagaraṃ pariharitvā ānetvā nagaramajjhe mahāmaṇḍapaṃ kāretvā sāṇiṃ parikkhipitvā mahāsayanaṃ paññapetvā mahantena sirisobhaggena tattha vasāpesuṃ. Maṇḍapasantikeyeva sattadvārakoṭṭhaṃ sattabhūmikaṃ pāsādaṃ kātuṃ ārabhiṃsu, mahantaṃ navakammaṃ ahosi. Diṭṭhamaṅgalikā maṇḍapeyeva puttaṃ vijāyi. Athassa nāmaggahaṇadivase brāhmaṇā sannipatitvā maṇḍape jātattā ‘‘maṇḍabyakumāro’’ti nāmaṃ kariṃsu. Pāsādo pana dasahi māsehi niṭṭhito. Tato paṭṭhāya sā mahantena yasena tasmiṃ vasati, maṇḍabyakumāropi mahantena parivārena vaḍḍhati. Tassa sattaṭṭhavassakāleyeva jambudīpatale uttamācariyā sannipatiṃsu. Te taṃ tayo vede uggaṇhāpesuṃ. So soḷasavassakālato paṭṭhāya brāhmaṇānaṃ bhattaṃ paṭṭhapesi, nibaddhaṃ soḷasa brāhmaṇasahassāni bhuñjanti. Catutthe dvārakoṭṭhake brāhmaṇānaṃ dānaṃ deti.

Athekasmiṃ mahāmahadivase gehe bahuṃ pāyāsaṃ paṭiyādesuṃ. Soḷasa brāhmaṇasahassāni catutthe dvārakoṭṭhake nisīditvā suvaṇṇarasavaṇṇena navasappinā pakkamadhukhaṇḍasakkharāhi ca abhisaṅkhataṃ pāyāsaṃ paribhuñjanti. Kumāropi sabbālaṅkārapaṭimaṇḍito suvaṇṇapādukā āruyha hatthena kañcanadaṇḍaṃ gahetvā ‘‘idha sappiṃ detha, idha madhu’’nti vicārento carati. Tasmiṃ khaṇe mātaṅgapaṇḍito himavante assamapade nisinno ‘‘kā nu kho diṭṭhamaṅgalikāya puttassa pavattī’’ti olokento tassa atitthe pakkhandabhāvaṃ disvā ‘‘ajjeva gantvā māṇavaṃ dametvā yattha dinnaṃ mahapphalaṃ hoti, tattha dānaṃ dāpetvā āgamissāmī’’ti cintetvā ākāsena anotattadahaṃ gantvā mukhadhovanādīni katvā manosilātale ṭhito rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlasaṅghāṭiṃ pārupitvā mattikāpattaṃ ādāya ākāsenāgantvā catutthe dvārakoṭṭhake dānaggeyeva otaritvā ekamantaṃ aṭṭhāsi. Maṇḍabyo kumāro ito cito ca olokento taṃ disvā ‘‘evaṃvirūpo saṅkārayakkhasadiso ayaṃ pabbajito imaṃ ṭhānaṃ āgacchanto kuto nu kho āgacchatī’’ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

1.

‘‘Kuto nu āgacchasi dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, ko re tuvaṃ hosi adakkhiṇeyyo’’ti.

Tattha dummavāsīti anañjitaamaṇḍitaghaṭitasaṅghāṭikapilotikavasano. Otallakoti lāmako olambavilambanantakadharo vā. Paṃsupisācakovāti saṅkāraṭṭhāne pisācako viya. Saṅkāracoḷanti saṅkāraṭṭhāne laddhapilotikaṃ. Paṭimuñcāti paṭimuñcitvā. Adakkhiṇeyyoti tvaṃ adakkhiṇeyyo imesaṃ paramadakkhiṇeyyānaṃ nisinnaṭṭhānaṃ eko hutvā kuto āgato.

Taṃ sutvā mahāsatto muducitteneva tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

2.

‘‘Annaṃ tavedaṃ pakataṃ yasassi, taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ, uttiṭṭhapiṇḍaṃ labhataṃ sapāko’’ti.

Tattha pakatanti paṭiyattaṃ. Yasassīti parivārasampanna. Taṃ khajjareti taṃ khajjanti ca bhuñjanti ca pivanti ca. Kiṃkāraṇā mayhaṃ kujjhasi? Uttiṭṭhapiṇḍanti upatiṭṭhitvā labhitabbapiṇḍaṃ, uṭṭhāya ṭhitehi vā dīyamānaṃ heṭṭhā ṭhatvā labhitabbapiṇḍaṃ. Labhataṃ sapākoti sapāko caṇḍālopi labhatu. Jātisampannā hi yattha katthaci labhanti, sapākacaṇḍālassa pana ko deti, dullabhapiṇḍo ahaṃ, tasmā me jīvitapavattanatthaṃ bhojanaṃ dāpehi, kumārāti.

Tato maṇḍabyo gāthamāha –

3.

‘‘Annaṃ mamedaṃ pakataṃ brāhmaṇānaṃ, attatthāya saddahato mamedaṃ;

Apehi etto kimidhaṭṭhitosi, na mādisā tumhaṃ dadanti jammā’’ti.

Tattha attatthāyāti attano vaḍḍhiatthāya. Apehi ettoti imamhā ṭhānā apagaccha. Na mādisāti mādisā jātisampannānaṃ udiccabrāhmaṇānaṃ dānaṃ denti, na tuyhaṃ caṇḍālassa, gaccha, jammāti.

Tato mahāsatto gāthamāha –

4.

‘‘Thale ca ninne ca vapanti bījaṃ, anūpakhette phalamāsamānā;

Etāya saddhāya dadāhi dānaṃ, appeva ārādhaye dakkhiṇeyye’’ti.

Tassattho – kumāra, sassaphalaṃ āsīsamānā tīsupi khettesu bījaṃ vapanti. Tattha ativuṭṭhikāle thale sassaṃ sampajjati, ninne pūtikaṃ hoti, anūpakhette nadiñca taḷākañca nissāya kataṃ oghena vuyhati. Mandavuṭṭhikāle thale khette vipajjati, ninne thokaṃ sampajjati, anūpakhette sampajjateva. Samavuṭṭhikāle thale khette thokaṃ sampajjati, itaresu sampajjateva. Tasmā yathā phalamāsīsamānā tīsupi khettesu vapanti, tathā tvampi etāya phalasaddhāya āgatāgatānaṃ sabbesaṃyeva dānaṃ dehi, appeva nāma evaṃ dadanto dakkhiṇeyye ārādheyyāsi labheyyāsīti.

Tato maṇḍabyo gāthamāha –

5.

‘‘Khettāni mayhaṃ viditāni loke, yesāhaṃ bījāni patiṭṭhapemi;

Ye brāhmaṇā jātimantūpapannā, tānīdha khettāni supesalānī’’ti.

Tattha yesāhanti yesu ahaṃ. Jātimantūpapannāti jātiyā ca mantehi ca upapannā.

Tato mahāsatto dve gāthā abhāsi –

6.

‘‘Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu ca santi sabbe, tānīdha khettāni apesalāni.

7.

‘‘Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu na santi sabbe, tānīdha khettāni supesalānī’’ti.

Tattha jātimadoti ‘‘ahamasmi jātisampanno’’ti evaṃ uppannamāno. Atimānitā cāti ‘‘añño mayā saddhiṃ jātiādīhi sadiso natthī’’ti atikkamma pavattamāno. Lobhādayo lubbhanadussanamajjanamuyhanamattāva. Apesalānīti evarūpā puggalā āsīvisabharitā viya vammikā appiyasīlā honti. Evarūpānaṃ dinnaṃ na mahapphalaṃ hoti, tasmā mā etesaṃ supesalakhettabhāvaṃ maññittha. Na hi jātimantā saggadāyakā. Ye pana jātimānādirahitā ariyā, tāni khettāni supesalāni, tesu dinnaṃ mahapphalaṃ, te saggadāyakā hontīti.

Iti so mahāsatte punappunaṃ kathente kujjhitvā ‘‘ayaṃ ativiya bahuṃ vippalapati, kuhiṃ gatā ime dovārikā, nayimaṃ caṇḍālaṃ nīharantī’’ti gāthamāha –

8.

‘‘Kvettha gatā upajotiyo ca, upajjhāyo atha vā gaṇḍakucchi;

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha jamma’’nti.

Tattha kvettha gatāti imesu tīsu dvāresu ṭhapitā upajotiyo ca upajjhāyo ca gaṇḍakucchi cāti tayo dovārikā kuhiṃ gatāti attho.

Tepi tassa vacanaṃ sutvā vegenāgantvā vanditvā ‘‘kiṃ karoma devā’’ti āhaṃsu. ‘‘Ayaṃ vo jammo caṇḍālo diṭṭho’’ti? ‘‘Na passāma deva, kutoci āgatabhāvaṃ na jānāmā’’ti. ‘‘Ko cesa māyākāro vā vijjādharo vā bhavissati, idāni kiṃ tiṭṭhathā’’ti. ‘‘Kiṃ karoma devā’’ti? ‘‘Imassa mukhameva pothetvā bhindantā daṇḍaveḷupesikāhi piṭṭhicammaṃ uppāṭentā vadhañca datvā gale gahetvā etaṃ jammaṃ khalayātha, ito nīharathā’’ti.

Mahāsatto tesu attano santikaṃ anāgatesveva uppatitvā ākāse ṭhito gāthamāha –

9.

‘‘Giriṃ nakhena khaṇasi, ayo dantehi khādasi;

Jātavedaṃ padahasi, yo isiṃ paribhāsasī’’ti.

Tattha jātavedaṃ padahasīti aggiṃ gilituṃ vāyamasi.

Imañca pana gāthaṃ vatvā mahāsatto passantasseva māṇavassa ca brāhmaṇānañca ākāse pakkhandi. Tamatthaṃ pakāsento satthā āha –

10.

‘‘Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;

Antalikkhasmiṃ pakkāmi, brāhmaṇānaṃ udikkhata’’nti.

Tattha saccaparakkamoti sabhāvaparakkamo.

So pācīnadisābhimukho gantvā ekāya vīthiyā otaritvā ‘‘padavaḷañjaṃ paññāyatū’’ti adhiṭṭhāya pācīnadvārasamīpe piṇḍāya caranto missakabhattaṃ saṃkaḍḍhitvā ekissaṃ sālāyaṃ nisīditvā missakabhattaṃ paribhuñji . Nagaradevatā ‘‘ayaṃ amhākaṃ ayyaṃ viheṭhetvā kathetī’’ti asahamānā āgamiṃsu. Athassa jeṭṭhakayakkho maṇḍabyassa gīvaṃ gahetvā parivattesi, sesadevatā sesabrāhmaṇānaṃ gīvaṃ gaṇhitvā parivattesuṃ. Bodhisatte muducittatāya pana ‘‘tassa putto’’ti naṃ na mārenti, kevalaṃ kilamentiyeva. Maṇḍabyassa sīsaṃ parivattitvā piṭṭhipassābhimukhaṃ jātaṃ, hatthapādā ujukā thaddhāva aṭṭhaṃsu, akkhīni kālakatasseva parivattiṃsu. So thaddhasarīrova nipajji, sesabrāhmaṇā mukhena kheḷaṃ vamantā aparāparaṃ parivattanti . Māṇavā ‘‘ayye, puttassa te kiṃ jāta’’nti diṭṭhamaṅgalikāya ārocayiṃsu. Sā vegena gantvā puttaṃ disvā ‘‘kimeta’’nti vatvā gāthamāha –

11.

‘‘Āvellitaṃ piṭṭhito uttamaṅgaṃ, bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi eva’’nti.

Tattha āvellitanti parivattitaṃ.

Athassā tasmiṃ ṭhāne ṭhitajano ārocetuṃ gāthamāha –

12.

‘‘Idhāgamā samaṇo dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, so te imaṃ puttamakāsi eva’’nti.

Sā taṃ sutvāva cintesi ‘‘aññassetaṃ balaṃ natthi, nissaṃsayaṃ mātaṅgapaṇḍito bhavissati, sampannamettābhāvano kho pana dhīro na ettakaṃ janaṃ kilametvā gamissati, kataraṃ nu kho disaṃ gato bhavissatī’’ti. Tato pucchantī gāthamāha –

13.

‘‘Katamaṃ disaṃ agamā bhūripañño, akkhātha me māṇavā etamatthaṃ;

Gantvāna taṃ paṭikaremu accayaṃ, appeva naṃ putta labhemu jīvita’’nti.

Tattha gantvānāti tassa santikaṃ gantvā. Taṃ paṭikaremu accayanti taṃ accayaṃ paṭikarissāma desessāma, khamāpessāma nanti. Putta labhemu jīvitanti appeva nāma puttassa jīvitaṃ labheyyāma.

Athassā tattha ṭhitā māṇavā kathentā gāthamāhaṃsu –

14.

‘‘Vehāyasaṃ agamā bhūripañño, pathaddhuno pannaraseva cando;

Api cāpi so purimadisaṃ agacchi, saccappaṭiñño isi sādhurūpo’’ti.

Tattha pathaddhunoti ākāsapathasaṅkhātassa addhuno majjhe ṭhito pannarase cando viya. Api cāpi soti apica kho pana so puratthimaṃ disaṃ gato.

Sā tesaṃ vacanaṃ sutvā ‘‘mama sāmikaṃ upadhāressāmī’’ti suvaṇṇakalasasuvaṇṇasarakāni gāhāpetvā dāsigaṇaparivutā tena padavaḷañjassa adhiṭṭhitaṭṭhānaṃ patvā tenānusārena gacchantī tasmiṃ pīṭhikāya nisīditvā bhuñjamāne tassa santikaṃ gantvā vanditvā aṭṭhāsi. So taṃ disvā thokaṃ odanaṃ patte ṭhapesi. Diṭṭhamaṅgalikā suvaṇṇakalasena tassa udakaṃ adāsi. So tattheva hatthaṃ dhovitvā mukhaṃ vikkhālesi. Atha naṃ sā ‘‘kena me puttassa so vippakāro kato’’ti pucchantī gāthamāha –

15.

‘‘Āvellitaṃ piṭṭhito uttamaṅgaṃ, bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi eva’’nti.

Tato parā tesaṃ vacanapaṭivacanagāthā honti –

16.

‘‘Yakkhā have santi mahānubhāvā, anvāgatā isayo sādhurūpā;

Te duṭṭhacittaṃ kupitaṃ viditvā, yakkhā hi te puttamakaṃsu evaṃ.

17.

‘‘Yakkhā ca me puttamakaṃsu evaṃ, tvaññeva me mā kuddho brahmacāri;

Tumheva pāde saraṇaṃ gatāsmi, anvāgatā puttasokena bhikkhu.

18.

‘‘Tadeva hi etarahi ca mayhaṃ, manopadoso na mamatthi koci;

Putto ca te vedamadena matto, atthaṃ na jānāti adhicca vede.

19.

‘‘Addhā have bhikkhu muhuttakena, sammuyhateva purisassa saññā;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī’’ti.

Tattha yakkhāti nagarapariggāhakayakkhā. Anvāgatāti anu āgatā, isayo sādhurūpā guṇasampannāti evaṃ jānamānāti attho. Teti te isīnaṃ guṇaṃ ñatvā tava puttaṃ duṭṭhacittaṃ kupitacittaṃ viditvā. Tvaññeva meti sace yakkhā kupitā evamakaṃsu, karontu, devatā nāma pānīyauḷuṅkamattena santappetuṃ sakkā, tasmāhaṃ tesaṃ na bhāyāmi, kevalaṃ tvaññeva me puttassa mā kujjhi. Anvāgatāti āgatāsmi. Bhikkhūti mahāsattaṃ ālapantī puttassa jīvitadānaṃ yācati. Tadeva hīti diṭṭhamaṅgalike tadā tava puttassa maṃ akkosanakāle ca mayhaṃ manopadoso natthi, etarahi ca tayi yācamānāyapi mama tasmiṃ manopadoso natthiyeva. Vedamadenāti ‘‘tayo vedā me uggahitā’’ti madena. Adhiccāti vede uggahetvāpi atthānatthaṃ na jānāti. Muhuttakenāti yaṃ kiñci uggahetvā muhuttakeneva.

Evaṃ tāya khamāpiyamāno mahāsatto ‘‘tena hi etesaṃ yakkhānaṃ palāyanatthāya amatosadhaṃ dassāmī’’ti vatvā gāthamāha –

20.

‘‘Idañca mayhaṃ uttiṭṭhapiṇḍaṃ, tava maṇḍabyo bhuñjatu appapañño;

Yakkhā ca te naṃ na viheṭhayeyyuṃ, putto ca te hessati so arogo’’ti.

Tattha uttiṭṭhapiṇḍanti ucchiṭṭhakapiṇḍaṃ, ‘‘ucchiṭṭhapiṇḍa’’ntipi pāṭho.

Sā mahāsattassa vacanaṃ sutvā ‘‘detha, sāmi, amatosadha’’nti suvaṇṇasarakaṃ upanāmesi. Mahāsatto ucchiṭṭhakakañjikaṃ tattha āsiñcitvā ‘‘paṭhamaññeva ito upaḍḍhaṃ tava puttassa mukhe osiñcitvā sesaṃ cāṭiyaṃ udakena missetvā sesabrāhmaṇānaṃ mukhe osiñcehi, sabbepi nirogā bhavissantī’’ti vatvā uppatitvā himavantameva gato. Sāpi taṃ sarakaṃ sīsenādāya ‘‘amatosadhaṃ me laddha’’nti vadantī nivesanaṃ gantvā paṭhamaṃ puttassa mukhe kañjikaṃ osiñci, yakkho palāyi. Itaro paṃsuṃ puñchanto uṭṭhāya ‘‘amma kimeta’’nti āha. Tayā kataṃ tvameva jānissasi. Ehi, tāta, tava dakkhiṇeyyānaṃ tesaṃ vippakāraṃ passāti. So te disvā vippaṭisārī ahosi. Atha naṃ mātā ‘‘tāta maṇḍabya, tvaṃ bālo dānassa mahapphalaṭṭhānaṃ na jānāsi, dakkhiṇeyyā nāma evarūpā na honti, mātaṅgapaṇḍitasadisāva honti, ito paṭṭhāya mā etesaṃ dussīlānaṃ dānamadāsi, sīlavantānaṃ dehī’’ti vatvā āha –

21.

‘‘Maṇḍabya bālosi parittapañño, yo puññakkhettānamakovidosi;

Mahakkasāvesu dadāsi dānaṃ, kiliṭṭhakammesu asaññatesu.

22.

‘‘Jaṭā ca kesā ajinā nivatthā, jarūdapānaṃva mukhaṃ parūḷhaṃ;

Pajaṃ imaṃ passatha dummarūpaṃ, na jaṭājinaṃ tāyati appapaññaṃ.

23.

‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesu dinnaṃ mahapphala’’nti.

Tattha mahakkasāvesūti mahākasāvesu mahantehi rāgakasāvādīhi samannāgatesu. Jaṭā ca kesāti tāta maṇḍabya, tava dakkhiṇeyyesu ekaccānaṃ kesā jaṭā katvā baddhā. Ajinā nivatthāti sakhurāni ajinacammāni nivatthā. Jarūdapānaṃ vāti tiṇagahanena jiṇṇakūpo viya mukhaṃ dīghamassutāya parūḷhaṃ. Pajaṃ imanti imaṃ evarūpaṃ anañjitāmaṇḍitalūkhavesaṃ pajaṃ passatha. Na jaṭājinanti etaṃ jaṭājinaṃ imaṃ appapaññaṃ pajaṃ tāyituṃ na sakkoti, sīlapaññāṇatapokammāneva imesaṃ sattānaṃ patiṭṭhā honti. Yesanti yasmā yesaṃ ete rajjanadussanamuyhanasabhāvā rāgādayo aṭṭhavatthukā ca avijjā virājitā vigatā, vigatattāyeva ca etesaṃ kilesānaṃ ye khīṇāsavā arahanto, tesu dinnaṃ mahapphalaṃ, tasmā tvaṃ, tāta, ito paṭṭhāya evarūpānaṃ dussīlānaṃ adatvā ye loke aṭṭhasamāpattilābhino pañcābhiññā dhammikasamaṇabrāhmaṇā ca paccekabuddhā ca santi, tesaṃ dānaṃ dehi. Ehi, tāta, tava kulūpake amatosadhaṃ pāyetvā aroge karissāmāti vatvā ucchiṭṭhakañjikaṃ gāhāpetvā udakacāṭiyaṃ pakkhipitvā soḷasannaṃ brāhmaṇasahassānaṃ mukhesu āsiñcāpesi.

Ekeko paṃsuṃ puñchantova uṭṭhahi. Atha ne brāhmaṇā ‘‘imehi caṇḍālucchiṭṭhakaṃ pīta’’nti abrāhmaṇe kariṃsu. Te lajjitā bārāṇasito nikkhamitvā majjharaṭṭhaṃ gantvā majjharañño santike vasiṃsu, maṇḍabyo pana tattheva vasi. Tadā vettavatīnagaraṃ upanissāya vettavatīnadītīre jātimanto nāmeko brāhmaṇo pabbajito jātiṃ nissāya mahantaṃ mānamakāsi. Mahāsatto ‘‘etassa mānaṃ bhindissāmī’’ti taṃ ṭhānaṃ gantvā tassa santike uparisote vāsaṃ kappesi. So ekadivasaṃ dantakaṭṭhaṃ khāditvā ‘‘imaṃ dantakaṭṭhaṃ jātimantassa jaṭāsu laggatū’’ti adhiṭṭhāya nadiyaṃ pātesi. Taṃ tassa udakaṃ ācamantassa jaṭāsu laggi. So taṃ disvāva ‘‘nassa vasalā’’ti vatvā ‘‘kuto ayaṃ kāḷakaṇṇī āgato, upadhāressāmi na’’nti uddhaṃsotaṃ gacchanto mahāsattaṃ disvā ‘‘kiṃjātikosī’’ti pucchi. ‘‘Caṇḍālosmī’’ti. ‘‘Tayā nadiyā dantakaṭṭhaṃ pātita’’nti ? ‘‘Āma, mayā’’ti. ‘‘Nassa, vasala, caṇḍāla kāḷakaṇṇi mā idha vasi, heṭṭhāsote vasāhī’’ti vatvā heṭṭhāsote vasantenapi tena pātite dantakaṭṭhe paṭisotaṃ āgantvā jaṭāsu laggante so ‘‘nassa vasala, sace idha vasissasi, sattame divase sattadhā muddhā phalissatī’’ti āha.

Mahāsatto ‘‘sacāhaṃ etassa kujjhissāmi, sīlaṃ me arakkhitaṃ bhavissati, upāyenevassa mānaṃ bhindissāmī’’ti sattame divase sūriyuggamanaṃ nivāresi. Manussā ubbāḷhā jātimantaṃ tāpasaṃ upasaṅkamitvā ‘‘bhante, tumhe sūriyuggamanaṃ na dethā’’ti pucchiṃsu. So āha – ‘‘na me taṃ kammaṃ, nadītīre paneko caṇḍālo vasati, tassetaṃ kammaṃ bhavissatī’’ti. Manussā mahāsattaṃ upasaṅkamitvā ‘‘tumhe, bhante, sūriyuggamanaṃ na dethā’’ti pucchiṃsu. ‘‘Āmāvuso’’ti. ‘‘Kiṃkāraṇā’’ti. ‘‘Tumhākaṃ kulūpako tāpaso maṃ niraparādhaṃ abhisapi, tasmiṃ āgantvā khamāpanatthāya mama pādesu patite sūriyaṃ vissajjessāmī’’ti. Te gantvā taṃ kaḍḍhantā ānetvā mahāsattassa pādamūle nipajjāpetvā khamāpetvā āhaṃsu ‘‘sūriyaṃ vissajjetha bhante’’ti. ‘‘Na sakkā vissajjetuṃ, sacāhaṃ vissajjessāmi, imassa sattadhā muddhā phalissatī’’ti. ‘‘Atha, bhante, kiṃ karomā’’ti? So ‘‘mattikāpiṇḍaṃ āharathā’’ti āharāpetvā ‘‘imaṃ tāpasassa sīse ṭhapetvā tāpasaṃ otāretvā udake ṭhapethā’’ti ṭhapāpetvā sūriyaṃ vissajjesi. Sūriyarasmīhi pahaṭamatte mattikāpiṇḍo sattadhā bhijji, tāpaso udake nimujji.

Mahāsatto taṃ dametvā ‘‘kahaṃ nu kho dāni soḷasa brāhmaṇasahassāni vasantī’’ti upadhārento ‘‘majjharañño santike’’ti ñatvā ‘‘te damessāmī’’ti iddhiyā gantvā nagarasāmante otaritvā pattaṃ ādāya nagare piṇḍāya cari. Brāhmaṇā taṃ disvā ‘‘ayaṃ idha ekaṃ dve divase vasantopi amhe appatiṭṭhe karissatī’’ti vegena gantvā ‘‘mahārāja, māyākāro eko vijjādharo coro āgato, gaṇhāpetha na’’nti rañño ārocesuṃ. Rājā ‘‘sādhū’’ti sampaṭicchi. Mahāsattopi missakabhattaṃ ādāya aññataraṃ kuṭṭaṃ nissāya pīṭhikāya nisinno bhuñjati. Atha naṃ aññavihitakaṃ āhāraṃ paribhuñjamānameva raññā pahitapurisā asinā gīvaṃ paharitvā jīvitakkhayaṃ pāpesuṃ. So kālaṃ katvā brahmaloke nibbatti. Imasmiṃ kira jātake bodhisatto koṇḍadamako ahosi. So teneva paratantiyuttabhāvena jīvitakkhayaṃ pāpuṇi. Devatā kujjhitvā sakalameva majjharaṭṭhaṃ uṇhaṃ kukkuḷavassaṃ vassāpetvā raṭṭhaṃ araṭṭhamakaṃsu. Tena vuttaṃ –

‘‘Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahū’’ti. (jā. 2.19.96);

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na idāneva, pubbepi udeno pabbajite viheṭhesiyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā maṇḍabyo udeno ahosi, mātaṅgapaṇḍito pana ahameva ahosi’’nti.

Mātaṅgajātakavaṇṇanā paṭhamā.

[498] 2. Cittasambhūtajātakavaṇṇanā

Sabbaṃ narānaṃ saphalaṃ suciṇṇanti idaṃ satthā jetavane viharanto āyasmato mahākassapassa piyasaṃvāse dve saddhivihārike bhikkhū ārabbha kathesi. Te kira aññamaññaṃ appaṭivibhattabhogā paramavissāsikā ahesuṃ, piṇḍāya carantāpi ekatova gacchanti, ekatova āgacchanti, vinā bhavituṃ na sakkonti. Dhammasabhāyaṃ bhikkhū tesaṃyeva vissāsaṃ vaṇṇayamānā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, imesaṃ ekasmiṃ attabhāve vissāsikattaṃ, porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi mittabhāvaṃ na vijahiṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte avantiraṭṭhe ujjeniyaṃ avantimahārājā nāma rajjaṃ kāresi. Tadā ujjeniyā bahi caṇḍālagāmako ahosi. Mahāsatto tattha nibbatti, aparopi satto tasseva mātucchāputto hutvā nibbatti. Tesu eko citto nāma ahosi, eko sambhūto nāma. Te ubhopi vayappattā caṇḍālavaṃsadhovanaṃ nāma sippaṃ uggaṇhitvā ekadivasaṃ ‘‘ujjenīnagaradvāre sippaṃ dassessāmā’’ti eko uttaradvāre sippaṃ dassesi, eko pācīnadvāre. Tasmiñca nagare dve diṭṭhamaṅgalikāyo ahesuṃ, ekā seṭṭhidhītā, ekā purohitadhītā. Tā bahukhādanīyabhojanīyamālāgandhādīni gāhāpetvā ‘‘uyyānakīḷaṃ kīḷissāmā’’ti ekā uttaradvārena nikkhami, ekā pācīnadvārena. Tā te caṇḍālaputte sippaṃ dassente disvā ‘‘ke ete’’ti pucchitvā ‘‘caṇḍālaputtā’’ti sutvā ‘‘apassitabbayuttakaṃ vata passimhā’’ti gandhodakena akkhīni dhovitvā nivattiṃsu. Mahājano ‘‘are duṭṭhacaṇḍāla, tumhe nissāya mayaṃ amūlakāni surābhattādīni na labhimhā’’ti te ubhopi bhātike pothetvā anayabyasanaṃ pāpesi.

Te paṭiladdhasaññā uṭṭhāya aññamaññassa santikaṃ gacchantā ekasmiṃ ṭhāne samāgantvā aññamaññassa taṃ dukkhuppattiṃ ārocetvā roditvā paridevitvā ‘‘kinti karissāmā’’ti mantetvā ‘‘imaṃ amhākaṃ jātiṃ nissāya dukkhaṃ uppannaṃ, caṇḍālakammaṃ kātuṃ na sakkhissāma, jātiṃ paṭicchādetvā brāhmaṇamāṇavavaṇṇena takkasilaṃ gantvā sippaṃ uggaṇhissāmā’’ti sanniṭṭhānaṃ katvā tattha gantvā dhammantevāsikā hutvā disāpāmokkhācariyassa santike sippaṃ paṭṭhapesuṃ. Jambudīpatale ‘‘dve kira caṇḍālā jātiṃ paṭicchādetvā sippaṃ uggaṇhantī’’ti sūyittha. Tesu cittapaṇḍitassa sippaṃ niṭṭhitaṃ, sambhūtassa na tāva niṭṭhāti.

Athekadivasaṃ eko gāmavāsī ‘‘brāhmaṇavācanakaṃ karissāmī’’ti ācariyaṃ nimantesi. Tameva rattiṃ devo vassitvā magge kandarādīni pūresi. Ācariyo pātova cittapaṇḍitaṃ pakkosāpetvā ‘‘tāta, ahaṃ gantuṃ na sakkhissāmi, tvaṃ māṇavehi saddhiṃ gantā maṅgalaṃ vatvā tumhehi laddhaṃ bhuñjitvā amhehi laddhaṃ āharā’’ti pesesi. So ‘‘sādhū’’ti māṇavake gahetvā gato. Yāva māṇavā nhāyanti ceva mukhāni ca dhovanti, tāva manussā pāyāsaṃ vaḍḍhetvā nibbātūti ṭhapesuṃ. Māṇavā tasmiṃ anibbuteyeva āgantvā nisīdiṃsu. Manussā dakkhiṇodakaṃ datvā tesaṃ purato pātiyo ṭhapesuṃ. Sambhūto luddhadhātuko viya hutvā ‘‘sītalo’’ti saññāya pāyāsapiṇḍaṃ ukkhipitvā mukhe ṭhapesi, so tassa ādittaayoguḷo viya mukhaṃ dahi. So kampamāno satiṃ anupaṭṭhāpetvā cittapaṇḍitaṃ oloketvā caṇḍālabhāsāya eva ‘‘khaḷu khaḷū’’ti āha . Sopi tatheva satiṃ anupaṭṭhāpetvā caṇḍālabhāsāya eva ‘‘niggala niggalā’’ti āha. Māṇavā aññamaññaṃ oloketvā ‘‘kiṃ bhāsā nāmesā’’ti vadiṃsu. Cittapaṇḍito maṅgalaṃ abhāsi. Māṇavā bahi nikkhamitvā vaggavaggā hutvā tattha tattha nisīditvā bhāsaṃ sodhentā ‘‘caṇḍālabhāsā’’ti ñatvā ‘‘are duṭṭhacaṇḍālā, ettakaṃ kālaṃ ‘brāhmaṇāmhā’ti vatvā vañcayitthā’’ti ubhopi te pothayiṃsu. Atheko sappuriso ‘‘apethā’’ti vāretvā ‘‘ayaṃ tumhākaṃ jātiyā doso, gacchatha katthaci deseva pabbajitvā jīvathā’’ti te ubho uyyojesi. Māṇavā tesaṃ caṇḍālabhāvaṃ ācariyassa ārocesuṃ.

Tepi araññaṃ pavisitvā isipabbajjaṃ pabbajitvā na cirasseva tato cavitvā nerañjarāya tīre migiyā kucchismiṃ nibbattiṃsu. Te mātukucchito nikkhantakālato paṭṭhāya ekatova vicaranti, vinā bhavituṃ na sakkonti. Te ekadivasaṃ gocaraṃ gahetvā ekasmiṃ rukkhamūle sīsena sīsaṃ, siṅgena siṅgaṃ, tuṇḍena tuṇḍaṃ allīyāpetvā romanthayamāne ṭhite disvā eko luddako sattiṃ khipitvā ekappahāreneva jīvitā voropesi. Tato cavitvā nammadānadītīre ukkusayoniyaṃ nibbattiṃsu. Tatrāpi vuddhippatte gocaraṃ gahetvā sīsena sīsaṃ, tuṇḍena tuṇḍaṃ allīyāpetvā ṭhite disvā eko yaṭṭhiluddako ekappahāreneva bandhitvā vadhi. Tato pana cavitvā cittapaṇḍito kosambiyaṃ purohitassa putto hutvā nibbatti. Sambhūtapaṇḍito uttarapañcālarañño putto hutvā nibbatti. Te nāmaggahaṇadivasato paṭṭhāya attano jātiṃ anussariṃsu. Tesu sambhūtapaṇḍito nirantaraṃ sarituṃ asakkonto catutthaṃ caṇḍālajātimeva anussarati, cittapaṇḍito paṭipāṭiyā catassopi jātiyo. So soḷasavassakāle nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā jhānasukhena vītināmento vasi. Sambhūtapaṇḍitopi pitu accayena chattaṃ ussāpetvā chattamaṅgaladivaseyeva mahājanamajjhe maṅgalagītaṃ katvā udānavasena dve gāthā abhāsi. Taṃ sutvā ‘‘amhākaṃ rañño maṅgalagīta’’nti orodhāpi gandhabbāpi tameva gītaṃ gāyanti. Anukkameneva ‘‘rañño piyagīta’’nti sabbepi nagaravāsino manussā tameva gāyanti.

Cittapaṇḍitopi himavantapadese vasantoyeva ‘‘kiṃ nu kho mama bhātikena sambhūtena chattaṃ laddhaṃ, udāhu na vā’’ti upadhārento laddhabhāvaṃ ñatvā ‘‘navarajjaṃ tāva idāni gantvāpi bodhetuṃ na sakkhissāmi, mahallakakāle naṃ upasaṅkamitvā dhammaṃ kathetvā pabbājessāmī’’ti cintetvā paṇṇāsa vassāni agantvā rañño puttadhītāhi vaḍḍhitakāle iddhiyā gantvā uyyāne otaritvā maṅgalasilāpaṭṭe suvaṇṇapaṭimā viya nisīdi. Tasmiṃ khaṇe eko dārako taṃ gītaṃ gāyanto dārūni uddharati. Cittapaṇḍito taṃ pakkosi. So āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – ‘‘tvaṃ pātova paṭṭhāya imameva gītaṃ gāyasi, kiṃ aññaṃ na jānāsī’’ti. ‘‘Bhante, aññānipi bahūni jānāmi, imāni pana dve rañño piyagītāni, tasmā imāneva gāyāmī’’ti. ‘‘Atthi pana rañño gītassa paṭigītaṃ gāyanto’’ti? ‘‘Natthi bhante’’ti. ‘‘Sakkhissasi pana tvaṃ paṭigītaṃ gāyitu’’nti? ‘‘Jānanto sakkhissāmī’’ti. ‘‘Tena hi tvaṃ raññā dvīsu gītesu gāyitesu idaṃ tatiyaṃ katvā gāyassū’’ti gītaṃdatvā ‘‘gantvā rañño santike gāyissasi, rājā te pasīditvā mahantaṃ issariyaṃ dassatī’’ti uyyojesi.

So sīghaṃ mātu santikaṃ gantvā attānaṃ alaṅkārāpetvā rājadvāraṃ gantvā ‘‘eko kira dārako tumhehi saddhiṃ paṭigītaṃ gāyissatī’’ti rañño ārocāpetvā ‘‘āgacchatū’’ti vutte gantvā vanditvā ‘‘tvaṃ kira, tāta, paṭigītaṃ gāyissasī’’ti puṭṭho ‘‘āma, deva, sabbaṃ rājaparisaṃ sannipātethā’’ti sannipatitāya parisāya rājānaṃ āha ‘‘tumhe tāva, deva, tumhākaṃ gītaṃ gāyatha, athāhaṃ paṭigītaṃ gāyissāmī’’ti. Rājā gāthādvayamāha –

24.

‘‘Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Passāmi sambhūtaṃ mahānubhāvaṃ, sakammunā puññaphalūpapannaṃ.

25.

‘‘Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Kaccinnu cittassapi evamevaṃ, iddho mano tassa yathāpi mayha’’nti.

Tattha na kammunā kiñcana moghamatthīti sukatadukkaṭesu kammesu kiñcana ekakammampi moghaṃ nāma natthi, nipphalaṃ na hoti, vipākaṃ datvāva nassatīti aparāpariyavedanīyakammaṃ sandhāyāha. Sambhūtanti attānaṃ vadati, passāmahaṃ āyasmantaṃ sambhūtaṃ sakena kammena puññaphalūpapannaṃ, sakammaṃ nissāya puññaphalena upapannaṃ taṃ passāmīti attho. Kaccinnu cittassapīti mayañhi dvepi janā ekato hutvā na ciraṃ sīlaṃ rakkhimha, ahaṃ tāva tassa phalena mahantaṃ yasaṃ patto, kacci nu kho me bhātikassa cittassapi evameva mano iddho samiddhoti.

Tassa gītāvasāne dārako gāyanto tatiyaṃ gāthamāha –

26.

‘‘Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Cittampi jānāhi tatheva deva, iddho mano tassa yathāpi tuyha’’nti.

Taṃ sutvā rājā catutthaṃ gāthamāha –

27.

‘‘Bhavaṃ nu citto sutamaññato te, udāhu te koci naṃ etadakkhā;

Gāthā sugītā na mamatthi kaṅkhā, dadāmi te gāmavaraṃ satañcā’’ti.

Tattha sutamaññato teti ahaṃ sambhūtassa bhātā citto nāmāti vadantassa cittasseva nu te santikā sutanti attho. Koci nanti udāhu mayā sambhūtassa rañño bhātā citto diṭṭhoti koci te etamatthaṃ ācikkhi. Sugītāti sabbathāpi ayaṃ gāthā sugītā, natthettha mama kaṅkhā. Gāmavaraṃ satañcāti gāmavarānaṃ te sataṃ dadāmīti vadati.

Tato dārako pañcamaṃ gāthamāha –

28.

‘‘Na cāhaṃ citto sutamaññato me, isī ca me etamatthaṃ asaṃsi;

Gantvāna rañño paṭigāhi gāthaṃ, api te varaṃ attamano dadeyyā’’ti.

Tattha etamatthanti tumhākaṃ uyyāne nisinno eko isi mayhaṃ etamatthaṃ ācikkhi.

Taṃ sutvā rājā ‘‘so mama bhātā citto bhavissati, idāneva naṃ gantvā passissāmī’’ti purise āṇāpento gāthādvayamāha –

29.

‘‘Yojentu ve rājarathe, sukate cittasibbane;

Kacchaṃ nāgānaṃ bandhatha, gīveyyaṃ paṭimuñcatha.

30.

‘‘Āhaññantu bherimudiṅgasaṅkhe, sīghāni yānāni ca yojayantu;

Ajjevahaṃ assamaṃ taṃ gamissaṃ, yattheva dakkhissamisiṃ nisinna’’nti.

Tattha āhaññantūti āhanantu. Assamaṃ tanti taṃ assamaṃ.

So evaṃ vatvā rathaṃ abhiruyha sīghaṃ gantvā uyyānadvāre rathaṃ ṭhapetvā cittapaṇḍitaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno tuṭṭhamānaso aṭṭhamaṃ gāthamāha –

31.

‘‘Suladdhalābho vata me ahosi, gāthā sugītā parisāya majjhe;

Svāhaṃ isiṃ sīlavatūpapannaṃ, disvā patīto sumanohamasmī’’ti.

Tassattho – suladdhalābho vata mayhaṃ chattamaṅgaladivase parisāya majjhe gītagāthā sugītāva ahosi, svāhaṃ ajja sīlavatasampannaṃ isiṃ disvā pītisomanassappatto jātoti.

So cittapaṇḍitassa diṭṭhakālato paṭṭhāya somanassappatto ‘‘bhātikassa me pallaṅkaṃ attharathā’’tiādīni āṇāpento navamaṃ gāthamāha –

32.

‘‘Āsanaṃ udakaṃ pajjaṃ, paṭiggaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava’’nti.

Tattha aggheti atithino dātabbayuttakasmiṃ agghe bhavantaṃ āpucchāma. Kurutu noti imaṃ no agghaṃ bhavaṃ paṭiggaṇhātu.

Evaṃ madhurapaṭisanthāraṃ katvā rajjaṃ majjhe bhinditvā dento itaraṃ gāthamāha –

33.

‘‘Rammañca te āvasathaṃ karontu, nārīgaṇehi paricārayassu;

Karohi okāsamanuggahāya, ubhopimaṃ issariyaṃ karomā’’ti.

Tattha imaṃ issariyanti kapilaraṭṭhe uttarapañcālanagare rajjaṃ majjhe bhinditvā dvepi janā karoma anubhavāma.

Tassa taṃ vacanaṃ sutvā cittapaṇḍito dhammaṃ desento cha gāthā abhāsi –

34.

‘‘Disvā phalaṃ duccaritassa rāja, attho suciṇṇassa mahāvipākaṃ;

Attānameva paṭisaṃyamissaṃ, na patthaye putta pasuṃ dhanaṃ vā.

35.

‘‘Dasevimā vassadasā, maccānaṃ idha jīvitaṃ;

Apattaññeva taṃ odhiṃ, naḷo chinnova sussati.

36.

‘‘Tattha kā nandi kā khiḍḍā, kā ratī kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

37.

‘‘Sohaṃ evaṃ pajānāmi, maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

38.

‘‘Jāti narānaṃ adhamā janinda, caṇḍālayoni dvipadākaniṭṭhā;

Sakehi kammehi supāpakehi, caṇḍālagabbhe avasimha pubbe.

39.

‘‘Caṇḍālāhumha avantīsu, migā nerañjaraṃ pati;

Ukkusā nammadātīre, tyajja brāhmaṇakhattiyā’’ti.

Tattha duccaritassāti mahārāja, tvaṃ sucaritasseva phalaṃ jānāsi, ahaṃ pana duccaritassapi phalaṃ passāmiyeva. Mayañhi ubho duccaritassa phalena ito catutthe attabhāve caṇḍālayoniyaṃ nibbattā. Tattha na ciraṃ sīlaṃ rakkhitvā tassa phalena tvaṃ khattiyakule nibbatto, ahaṃ brāhmaṇakule, evāhaṃ duccaritassa ca phalaṃ suciṇṇassa ca mahāvipākaṃ disvā attānameva sīlasaṃyamena paṭisaṃyamissaṃ, puttaṃ vā pasuṃ vā dhanaṃ vā na patthemi.

Dasevimā vassadasāti mahārāja, mandadasakaṃ khiḍḍādasakaṃ vaṇṇadasakaṃ baladasakaṃ paññādasakaṃ hānidasakaṃ pabbhāradasakaṃ vaṅkadasakaṃ momūhadasakaṃ sayanadasakanti imesañhi dasannaṃ dasakānaṃ vasena daseva vassadasā imesaṃ maccānaṃ idha manussaloke jīvitaṃ. Tayidaṃ na niyamena sabbā eva etā dasā pāpuṇāti, atha kho appattaññeva taṃ odhiṃ naḷo chinnova sussati. Yepi sakalaṃ vassasataṃ jīvanti, tesampi mandadasake pavattā rūpārūpadhammā vicchinditvā ātape khittanaḷo viya tattheva sussanti antaradhāyanti, taṃ odhiṃ atikkamitvā khiḍḍādasakaṃ na pāpuṇanti, tathā khiṭṭādasakādīsu pavattā vaṇṇadasakādīni.

Tatthāti tasmiṃ evaṃ sussamāne jīvite kā pañca kāmaguṇe nissāya abhinandī, kā kāyakīḷādivasena khiḍḍā, kā somanassavasena rati, kā dhanesanā, kiṃ me puttehi, kiṃ dārehi, muttosmi tamhā puttadārabandhanāti attho. Antakenādhipannassāti jīvitantakarena maccunā abhibhūtassa. Dvipadākaniṭṭhāti dvipadānaṃ antare lāmakā. Avasimhāti dvepi mayaṃ vasimha.

Caṇḍālāhumhāti mahārāja, ito pubbe catutthaṃ jātiṃ avantiraṭṭhe ujjeninagare caṇḍālā ahumha, tato cavitvā nerañjarāya nadiyā tīre ubhopi migā ahumha. Tattha dvepi amhe ekasmiṃ rukkhamūle aññamaññaṃ nissāya ṭhite eko luddako ekeneva sattipahārena jīvitā voropesi, tato cavitvā nammadānadītīre kurarā ahumha. Tatrāpi no nissāya ṭhite eko nesādo ekappahāreneva bandhitvā jīvitakkhayaṃ pāpesi, tato cavitvā te mayaṃ ajja brāhmaṇakhattiyā jātā. Ahaṃ kosambiyaṃ brāhmaṇakule nibbatto, tvaṃ idha rājā jātoti.

Evamassa atīte lāmakajātiyo pakāsetvā idāni imissāpi jātiyā āyusaṅkhāraparittataṃ dassetvā puññesu ussāhaṃ janento catasso gāthā abhāsi –

40.

‘‘Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni dukkhudrayāni.

41.

‘‘Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni dukkhapphalāni.

42.

‘‘Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni rajassirāni.

43.

‘‘Upanīyati jīvitamappamāyu, vaṇṇaṃ jarā hanti narassa jiyyato;

Karohi pañcāla mameta vākyaṃ, mākāsi kammaṃ nirayūpapattiyā’’ti.

Tattha upanīyatīti mahārāja, idaṃ jīvitaṃ maraṇaṃ upagacchati. Idañhi imesaṃ sattānaṃ appamāyu sarasaparittatāyapi ṭhitiparittatāyapi parittakaṃ, sūriyuggamane tiṇagge ussāvabindusadisaṃ. Na santi tāṇāti na hi jarāya maraṇaṃ upanītassa puttādayo tāṇā nāma honti. Mameta vākyanti mama etaṃ vacanaṃ. Mākāsīti mā rūpādikāmaguṇahetu pamādaṃ āpajjitvā nirayādīsu dukkhavaḍḍhanāni kammāni kari. Dukkhapphalānīti dukkhavipākāni. Rajassirānīti kilesarajena okiṇṇasīsāni. Vaṇṇanti jīramānassa narassa sarīravaṇṇaṃ jarā hanti. Nirayūpapattiyāti nirassāde niraye uppajjanatthāya.

Evaṃ mahāsatte kathente rājā tussitvā tisso gāthā abhāsi –

44.

‘‘Addhā hi saccaṃ vacanaṃ tavetaṃ, yathā isī bhāsasi evametaṃ;

Kāmā ca me santi anapparūpā, te duccajā mādisakena bhikkhu.

45.

‘‘Nāgo yathā paṅkamajjhe byasanno, passaṃ thalaṃ nābhisambhoti gantuṃ;

Evampahaṃ kāmapaṅke byasanno, na bhikkhuno maggamanubbajāmi.

46.

‘‘Yathāpi mātā ca pitā ca puttaṃ, anusāsare kinti sukhī bhaveyya;

Evampi maṃ tvaṃ anusāsa bhante, yathā ciraṃ pecca sukhī bhaveyya’’nti.

Tattha anapparūpāti aparittajātikā bahū aparimitā. Te duccajā mādisakenāti bhātika, tvaṃ kilese pahāya ṭhito, ahaṃ pana kāmapaṅke nimuggo, tasmā mādisakena te kāmā duccajā. ‘‘Nāgo yathā’’ti iminā attano kāmapaṅke nimuggabhāvassa upamaṃ dasseti. Tattha byasannoti visanno anupaviṭṭho ayameva vā pāṭho. Magganti tumhākaṃ ovādānusāsanīmaggaṃ nānubbajāmi pabbajituṃ na sakkomi, idheva pana me ṭhitassa ovādaṃ dethāti. Anusāsareti anusāsanti.

Atha naṃ mahāsatto āha –

47.

‘‘No ce tuvaṃ ussahase janinda, kāme ime mānusake pahātuṃ;

Dhammiṃ baliṃ paṭṭhapayassu rāja, adhammakāro tava māhu raṭṭhe.

48.

‘‘Dūtā vidhāvantu disā catasso, nimantakā samaṇabrāhmaṇānaṃ;

Te annapānena upaṭṭhahassu, vatthena senāsanapaccayena ca.

49.

‘‘Annena pānena pasannacitto, santappaya samaṇabrāhmaṇe ca;

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi ṭhānaṃ.

50.

‘‘Sace ca taṃ rāja mado saheyya, nārīgaṇehi paricārayantaṃ;

Imameva gāthaṃ manasī karohi, bhāsesi cenaṃ parisāya majjhe.

51.

‘‘Abbhokāsasayo jantu, vajantyā khīrapāyito;

Parikiṇṇo suvānehi, svājja rājāti vuccatī’’ti.

Tattha ussahaseti ussahasi. Dhammiṃ balinti dhammena samena anatirittaṃ baliṃ gaṇhāti attho. Adhammakāroti porāṇakarājūhi ṭhapitaṃ vinicchayadhammaṃ bhinditvā pavattā adhammakiriyā. Nimantakāti dhammikasamaṇabrāhmaṇe nimantetvā pakkosakā. Yathānubhāvanti yathābalaṃ yathāsattiṃ. Imameva gāthanti idāni vattabbaṃ sandhāyāha. Tatrāyaṃ adhippāyo – ‘‘mahārāja, sace taṃ mado abhibhaveyya, sace te nārīgaṇaparivutassa rūpādayo vā kāmaguṇe rajjasukhaṃ vā ārabbha māno uppajjeyya, athevaṃ cinteyyāsi ‘ahaṃ pure caṇḍālayoniyaṃ nibbatto channassa tiṇakuṭimattassapi abhāvā abbhokāsasayo ahosiṃ, tadā hi me mātā caṇḍālī araññaṃ dārupaṇṇādīnaṃ atthāya gacchantī maṃ kukkuragaṇassa majjhe abbhokāse nipajjāpetvā attano khīraṃ pāyetvā gacchati, sohaṃ kukkurehi parivārito tehiyeva saddhiṃ sunakhiyā khīraṃ pivitvā vaḍḍhito, evaṃ nīcajacco hutvā ajja rājā nāma jāto’ti. ‘Iti kho, tvaṃ mahārāja, iminā atthena attānaṃ ovadanto yo so pubbe abbhokāsasayo jantu araññe vajantiyā caṇḍāliyā ito cito ca anusañcarantiyā sunakhiyā ca khīraṃ pāyito sunakhehi parikiṇṇo vaḍḍhito, so ajja rājāti vuccatī’ti imaṃ gāthaṃ bhāseyyāsī’’ti.

Evaṃ mahāsatto tassa ovādaṃ datvā ‘‘dinno te mayā ovādo, idāni tvaṃ pabbaja vā mā vā, attanāva attano kammassa vipākaṃ paṭisevissatī’’ti vatvā ākāse uppatitvā tassa matthake pādarajaṃ pātento himavantameva gato. Rājāpi taṃ disvā uppannasaṃvego jeṭṭhaputtassa rajjaṃ datvā balakāyaṃ nivattetvā himavantābhimukho pāyāsi. Mahāsatto tassāgamanaṃ ñatvā isigaṇaparivuto āgantvā taṃ ādāya gantvā pabbājetvā kasiṇaparikammaṃ ācikkhi. So jhānābhiññaṃ nibbattesi. Iti te ubhopi brahmalokūpagā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi daḷhavissāsāva ahesu’’nti vatvā jātakaṃ samodhānesi – ‘‘tadā sambhūtapaṇḍito ānando ahosi, cittapaṇḍito pana ahameva ahosi’’nti.

Cittasambhūtajātakavaṇṇanā dutiyā

[499] 3. Sivijātakavaṇṇanā

Dūreapassaṃ therovāti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi. Taṃ aṭṭhakanipāte sivijātake vitthāritameva. Tadā pana rājā sattame divase sabbaparikkhāre datvā anumodanaṃ yāci, satthā akatvāva pakkāmi. Rājā bhuttapātarāso vihāraṃ gantvā ‘‘kasmā, bhante, anumodanaṃ na karitthā’’ti āha. Satthā ‘‘aparisuddhā, mahārāja, parisā’’ti vatvā ‘‘na ve kadariyā devalokaṃ vajantī’’ti (dha. pa. 177) gāthāya dhammaṃ desesi. Rājā pasīditvā satasahassagghanakena sīveyyakena uttarāsaṅgena tathāgataṃ pūjetvā nagaraṃ pāvisi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, kosalarājā asadisadānaṃ datvā tādisenapi dānena atitto dasabalena dhamme desite puna satasahassagghanakaṃ sīveyyakavatthaṃ adāsi, yāva atitto vata āvuso dānena rājā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘imāya nāmā’’ti vutte ‘‘bhikkhave, bāhirabhaṇḍaṃ nāma sudinnaṃ, porāṇakapaṇḍitā sakalajambudīpaṃ unnaṅgalaṃ katvā devasikaṃ chasatasahassapariccāgena dānaṃ dadamānāpi bāhiradānena atittā ‘piyassa dātā piyaṃ labhatī’ti sampattayācakānaṃ akkhīni uppāṭetvā adaṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte siviraṭṭhe ariṭṭhapuranagare sivimahārāje rajjaṃ kārente mahāsatto tassa putto hutvā nibbatti, ‘‘sivikumāro’’tissa nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā aparabhāge pitu accayena rājā hutvā agatigamanaṃ pahāya dasa rājadhamme akopetvā dhammena rajjaṃ kāretvā catūsu dvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgena mahādānaṃ pavattesi. Aṭṭhamiyaṃ cātuddasiyaṃ pannarasiyañca niccaṃ dānasālaṃ gantvā dānaṃ olokesi. So ekadā puṇṇamadivase pātova samussitasetacchatte rājapallaṅke nisinno attanā dinnadānaṃ āvajjento bāhiravatthuṃ attanā adinnaṃ nāma adisvā ‘‘mayā bāhiravatthu adinnaṃ nāma natthi, na maṃ bāhiradānaṃ toseti, ahaṃ ajjhattikadānaṃ dātukāmo, aho vata ajja mama dānasālaṃ gatakāle kocideva yācako bāhiravatthuṃ ayācitvā ajjhattikassa nāmaṃ gaṇheyya, sace hi me koci hadayamaṃsassa nāmaṃ gaṇheyya, kaṇayena uraṃ paharitvā pasannaudakato sanāḷaṃ padumaṃ uddharanto viya lohitabindūni paggharantaṃ hadayaṃ nīharitvā dassāmi. Sace sarīramaṃsassa nāmaṃ gaṇheyya, avalekhanasatthakena telasiṅgaṃ likhanto viya sarīramaṃsaṃ otāretvā dassāmi. Sace lohitassa nāmaṃ gaṇheyya, yantamukhe pakkhanditvā upanītaṃ bhājanaṃ pūretvā lohitaṃ dassāmi. Sace vā pana koci ‘gehe me kammaṃ nappavattati, gehe me dāsakammaṃ karohī’ti vadeyya, rājavesaṃ apanetvā bahi ṭhatvā attānaṃ sāvetvā dāsakammaṃ karissāmi. Sace me koci akkhino nāmaṃ gaṇheyya, tālamiñjaṃ nīharanto viya akkhīni uppāṭetvā dassāmī’’ti cintesi.

Iti so –

‘‘Yaṃkiñci mānusaṃ dānaṃ, adinnaṃ me na vijjati;

Yopi yāceyya maṃ cakkhuṃ, dadeyyaṃ avikampito’’ti. (cariyā. 1.52) –

Cintetvā soḷasahi gandhodakaghaṭehi nhāyitvā sabbālaṅkārapaṭimaṇḍito nānaggarasabhojanaṃ bhuñjitvā alaṅkatahatthikkhandhavaragato dānaggaṃ agamāsi. Sakko tassa ajjhāsayaṃ viditvā ‘‘sivirājā ‘ajja sampattayācakānaṃ cakkhūni uppāṭetvā dassāmī’ti cintesi, sakkhissati nu kho dātuṃ, udāhu no’’ti tassa vimaṃsanatthāya jarāpatto andhabrāhmaṇo viya hutvā rañño dānaggagamanakāle ekasmiṃ unnatappadese hatthaṃ pasāretvā rājānaṃ jayāpetvā aṭṭhāsi. Rājā tadabhimukhaṃ vāraṇaṃ pesetvā ‘‘brāhmaṇa, kiṃ vadesī’’ti pucchi. Atha naṃ sakko ‘‘mahārāja, tava dānajjhāsayaṃ nissāya samuggatena kittighosena sakalalokasannivāso nirantaraṃ phuṭo, ahaṃ andho, tvaṃ dvicakkhuko’’ti vatvā cakkhuṃ yācanto paṭhamaṃ gāthamāha –

52.

‘‘Dūre apassaṃ therova, cakkhuṃ yācitumāgato;

Ekanettā bhavissāma, cakkhuṃ me dehi yācito’’ti.

Tattha dūreti ito dūre vasanto. Theroti jarājiṇṇathero. Ekanettāti ekaṃ nettaṃ mayhaṃ dehi, evaṃ dvepi ekekanettā bhavissāmāti.

Taṃ sutvā mahāsatto ‘‘idānevāhaṃ pāsāde nisinno cintetvā āgato, aho me lābho, ajjeva me manoratho matthakaṃ pāpuṇissati, adinnapubbaṃ dānaṃ dassāmī’’ti tuṭṭhamānaso dutiyaṃ gāthamāha –

53.

‘‘Kenānusiṭṭho idha māgatosi, vanibbaka cakkhupathāni yācituṃ;

Suduccajaṃ yācasi uttamaṅgaṃ, yamāhu nettaṃ purisena ‘duccaja’nti.

Tattha vanibbakāti taṃ ālapati. Cakkhupathānīti cakkhūnametaṃ nāmaṃ. Yamāhūti yaṃ paṇḍitā ‘‘duccaja’’nti kathenti.

Ito paraṃ uttānasambandhagāthā pāḷinayeneva veditabbā –

54.

‘‘Yamāhu devesu sujampatīti, maghavāti naṃ āhu manussaloke;

Tenānusiṭṭho idha māgatosmi, vanibbako cakkhupathāni yācituṃ.

55.

‘‘Vanibbato mayha vaniṃ anuttaraṃ, dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṃ anuttaraṃ, yamāhu nettaṃ purisena duccajaṃ.

56.

‘‘Yena atthena āgacchi, yamatthamabhipatthayaṃ;

Te te ijjhantu saṅkappā, labha cakkhūni brāhmaṇa.

57.

‘‘Ekaṃ te yācamānassa, ubhayāni dadāmahaṃ;

Sa cakkhumā gaccha janassa pekkhato, yadicchase tvaṃ tadate samijjhatū’’ti.

Tattha vanibbatoti yācantassa. Vaninti yācanaṃ. Te teti te tava tassa atthassa saṅkappā. Sa cakkhumāti so tvaṃ mama cakkhūhi cakkhumā hutvā. Yadicchase tvaṃ tadate samijjhatūti yaṃ tvaṃ mama santikā icchasi, taṃ te samijjhatūti.

Rājā ettakaṃ kathetvā ‘‘idheva mayā akkhīni uppāṭetvā dātuṃ asāruppa’’nti cintetvā brāhmaṇaṃ ādāya antepuraṃ gantvā rājāsane nisīditvā sīvikaṃ nāma vejjaṃ pakkosāpetvā ‘‘akkhiṃ me sodhehī’’ti āha. ‘‘Amhākaṃ kira rājā akkhīni uppāṭetvā brāhmaṇassa dātukāmo’’ti sakalanagare ekakolāhalaṃ ahosi. Atha senāpatiādayo rājavallabhā ca nāgarā ca orodhā ca sabbe sannipatitvā rājānaṃ vārentā tisso gāthā avocuṃ –

58.

‘‘Mā no deva adā cakkhuṃ, mā no sabbe parākari;

Dhanaṃ dehi mahārāja, muttā veḷuriyā bahū.

59.

‘‘Yutte deva rathe dehi, ājānīye calaṅkate;

Nāge dehi mahārāja, hemakappanavāsase.

60.

‘‘Yathā taṃ sivayo sabbe, sayoggā sarathā sadā;

Samantā parikireyyuṃ, evaṃ dehi rathesabhā’’ti.

Tattha parākarīti pariccaji. Akkhīsu hi dinnesu rajjaṃ tvaṃ na kāressasi, añño rājā bhavissati, evaṃ tayā mayaṃ pariccattā nāma bhavissāmāti adhippāyenevamāhaṃsu. Parikireyyunti parivāreyyuṃ. Evaṃ dehīti yathā taṃ avikalacakkhuṃ sivayo parivāreyyuṃ, evaṃ bāhiradhanamevassa dehi, mā akkhīni. Akkhīsu hi dinnesu na taṃ sivayo parivāressantīti.

Atha rājā tisso gāthā abhāsi –

61.

‘‘Yo ve dassanti vatvāna, adāne kurute mano;

Bhūmyaṃ so patitaṃ pāsaṃ, gīvāyaṃ paṭimuñcati.

62.

‘‘Yo ve dassanti vatvānaṃ, adāne kurute mano;

Pāpā pāpataro hoti, sampatto yamasādhanaṃ.

63.

‘‘Yañhi yāce tañhi dade, yaṃ na yāce na taṃ dade;

Svāhaṃ tameva dassāmi, yaṃ maṃ yācati brāhmaṇo’’ti.

Tattha paṭimuñcatīti paveseti. Pāpā pāpataroti lāmakāpi lāmakataro nāma hoti. Sampatto yamasādhananti yamassa āṇāpavattiṭṭhānaṃ ussadanirayaṃ esa pattoyeva nāma hoti. Yañhi yāceti yaṃ yācako yāceyya, dāyakopi tameva dadeyya, na ayācitaṃ, ayañca brāhmaṇo maṃ cakkhuṃ yācati, na muttādikaṃ dhanaṃ, tadevassāhaṃ dassāmīti vadati.

Atha naṃ amaccā ‘‘kiṃ patthetvā cakkhūni desī’’ti pucchantā gāthamāhaṃsu –

64.

‘‘Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, kiṃ patthayāno nu janinda desi;

Kathañhi rājā sivinaṃ anuttaro, cakkhūni dajjā paralokahetū’’ti.

Tattha paralokahetūti mahārāja, kathaṃ nāma tumhādiso paṇḍitapuriso sandiṭṭhikaṃ issariyaṃ pahāya paralokahetu cakkhūni dadeyyāti.

Atha nesaṃ kathento rājā gāthamāha –

65.

‘‘Na vāhametaṃ yasasā dadāmi, na puttamicche na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, icceva dāne ramate mano mamā’’ti.

Tattha na vāhanti na ve ahaṃ. Yasasāti dibbassa vā mānusassa vā yasassa kāraṇā. Na puttamiccheti imassa cakkhudānassa phalena nevāhaṃ puttaṃ icchāmi, na dhanaṃ na raṭṭhaṃ, apica sataṃ paṇḍitānaṃ sabbaññubodhisattānaṃ esa āciṇṇo samāciṇṇo porāṇakamaggo, yadidaṃ pāramīpūraṇaṃ nāma. Na hi pāramiyo apūretvā bodhipallaṅke sabbaññutaṃ pāpuṇituṃ samattho nāma atthi, ahañca pāramiyo pūretvā buddho bhavitukāmo. Icceva dāne ramate mano mamāti iminā kāraṇena mama mano dāneyeva niratoti vadati.

Sammāsambuddhopi dhammasenāpatisāriputtattherassa cariyāpiṭakaṃ desento ‘‘mayhaṃ dvīhi cakkhūhipi sabbaññutaññāṇameva piyatara’’nti dīpetuṃ āha –

‘‘Na me dessā ubho cakkhū, attānaṃ me na dessiyaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā cakkhuṃ adāsaha’’nti. (cariyā. 1.66);

Mahāsattassa pana kathaṃ sutvā amaccesu appaṭibhāṇesu ṭhitesu mahāsatto sīvikaṃ vejjaṃ gāthāya ajjhabhāsi –

66.

‘‘Sakhā ca mitto ca mamāsi sīvika, susikkhito sādhu karohi me vaco;

Uddharitvā cakkhūni mamaṃ jigīsato, hatthesu ṭhapehi vanibbakassā’’ti.

Tassattho – samma sīvika, tvaṃ mayhaṃ sahāyo ca mitto ca vejjasippe cāsi susikkhito, sādhu me vacanaṃ karohi. Mama jigīsato upadhārentassa olokentasseva tālamiñjaṃ viya me akkhīni uddharitvā imassa yācakassa hatthesu ṭhapehīti.

Atha naṃ sīviko āha ‘‘cakkhudānaṃ nāma bhāriyaṃ, upadhārehi, devā’’ti. Sīvika, upadhāritaṃ mayā, tvaṃ mā papañcaṃ karohi, mā mayā saddhiṃ bahuṃ kathehīti. So cintesi ‘‘ayuttaṃ mādisassa susikkhitassa vejjassa rañño akkhīsu satthapātana’’nti. So nānābhesajjāni ghaṃsitvā bhesajjacuṇṇena nīluppalaṃ paribhāvetvā dakkhiṇakkhiṃ upasiṅghāpesi, akkhi parivatti, dukkhavedanā uppajji. ‘‘Sallakkhehi, mahārāja, paṭipākatikakaraṇaṃ mayhaṃ bhāro’’ti. ‘‘Alañhi tāta mā papañcaṃ karī’’ti. So paribhāvetvā puna upasiṅghāpesi, akkhi akkhikūpato mucci, balavatarā vedanā udapādi. ‘‘Sallakkhehi mahārāja, sakkomahaṃ paṭipākatikaṃ kātu’’nti. ‘‘Mā papañcaṃ karī’’ti. So tatiyavāre kharataraṃ paribhāvetvā upanāmesi. Akkhi osadhabalena paribbhamitvā akkhikūpato nikkhamitvā nhārusuttakena olambamānaṃ aṭṭhāsi. Sallakkhehi narinda, puna pākatikakaraṇaṃ mayhaṃ balanti. Mā papañcaṃ karīti. Adhimattā vedanā udapādi, lohitaṃ pagghari, nivatthasāṭakā lohitena temiṃsu. Orodhā ca amaccā ca rañño pādamūle patitvā ‘‘deva akkhīni mā dehī’’ti mahāparidevaṃ parideviṃsu.

Rājā vedanaṃ adhivāsetvā ‘‘tāta, mā papañcaṃ karī’’ti āha. So ‘‘sādhu, devā’’ti vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya akkhisuttakaṃ chinditvā akkhiṃ gahetvā mahāsattassa hatthe ṭhapesi. So vāmakkhinā dakkhiṇakkhiṃ oloketvā vedanaṃ adhivāsetvā ‘‘ehi brāhmaṇā’’ti brāhmaṇaṃ pakkositvā ‘‘mama ito akkhito sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇakkhimeva piyataraṃ, tassa me idaṃ paccayo hotū’’ti vatvā brāhmaṇassa akkhiṃ adāsi. So taṃ ukkhipitvā attano akkhimhi ṭhapesi. Taṃ tassānubhāvena vikasitanīluppalaṃ viya hutvā patiṭṭhāsi. Mahāsatto vāmakkhinā tassa taṃ akkhiṃ disvā ‘‘aho, sudinnaṃ mayā akkhidāna’’nti anto samuggatāya pītiyā nirantaraṃ phuṭo hutvā itarampi akkhiṃ adāsi. Sakko tampi attano akkhimhi ṭhapetvā rājanivesanā nikkhamitvā mahājanassa olokentasseva nagarā nikkhamitvā devalokameva gato. Tamatthaṃ pakāsento satthā diyaḍḍhagāthamāha –

67.

‘‘Codito sivirājena, sīviko vacanaṃkaro;

Rañño cakkhūnuddharitvā, brāhmaṇassūpanāmayi;

Sacakkhu brāhmaṇo āsi, andho rājā upāvisī’’ti.

Rañño na cirasseva akkhīni ruhiṃsu, ruhamānāni ca āvāṭabhāvaṃ appatvā kambalageṇḍukena viya uggatena maṃsapiṇḍena pūretvā cittakammarūpassa viya akkhīni ahesuṃ, vedanā pacchijji. Atha mahāsatto katipāhaṃ pāsāde vasitvā ‘‘kiṃ andhassa rajjena, amaccānaṃ rajjaṃ niyyādetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ karissāmī’’ti cintetvā amacce pakkosāpetvā tesaṃ tamatthaṃ ārocetvā ‘‘eko mukhadhovanādidāyako kappiyakārakova mayhaṃ santike bhavissati, sarīrakiccaṭṭhānesupi me rajjukaṃ bandhathā’’ti vatvā sārathiṃ āmantetvā ‘‘rathaṃ yojehī’’ti āha. Amaccā panassa rathena gantuṃ adatvā suvaṇṇasivikāya naṃ netvā pokkharaṇītīre nisīdāpetvā ārakkhaṃ saṃvidhāya paṭikkamiṃsu. Rājā pallaṅkena nisinno attano dānaṃ āvajjesi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhaṃ ahosi. So āvajjento taṃ kāraṇaṃ disvā ‘‘mahārājassa varaṃ datvā cakkhuṃ paṭipākatikaṃ karissāmī’’ti cintetvā tattha gantvā mahāsattassa avidūre aparāparaṃ caṅkami. Tamatthaṃ pakāsento satthā imā gāthā āha –

68.

‘‘Tato so katipāhassa, uparūḷhesu cakkhusu;

Sūtaṃ āmantayī rājā, sivīnaṃ raṭṭhavaḍḍhano.

69.

‘‘Yojehi sārathi yānaṃ, yuttañca paṭivedaya;

Uyyānabhūmiṃ gacchāma, pokkharañño vanāni ca.

70.

‘‘So ca pokkharaṇītīre, pallaṅkena upāvisi;

Tassa sakko pāturahu, devarājā sujampatī’’ti.

Sakkopi mahāsattena padasaddaṃ sutvā ‘‘ko eso’’ti puṭṭho gāthamāha –

71.

‘‘Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājīsi, yaṃ kiñci manasicchasī’’ti. –

Evaṃ vutte rājā gāthamāha –

72.

‘‘Pahūtaṃ me dhanaṃ sakka, balaṃ koso canappako;

Andhassa me sato dāni, maraṇaññeva ruccatī’’ti.

Tattha maraṇaññeva ruccatīti devarāja, idāni mayhaṃ andhabhāvena maraṇameva ruccati, taṃ me dehīti.

Atha naṃ sakko āha ‘‘sivirāja, kiṃ pana tvaṃ maritukāmo hutvā maraṇaṃ rocesi, udāhu andhabhāvenā’’ti? ‘‘Andhabhāvena devā’’ti. ‘‘Mahārāja, dānaṃ nāma na kevalaṃ samparāyatthameva dīyati, diṭṭhadhammatthāyapi paccayo hoti, tvañca ekaṃ cakkhuṃ yācito dve adāsi, tena saccakiriyaṃ karohī’’ti kathaṃ samuṭṭhāpetvā āha –

73.

‘‘Yāni saccāni dvipadinda, tāni bhāsassu khattiya;

Saccaṃ te bhaṇamānassa, puna cakkhu bhavissatī’’ti.

Taṃ sutvā mahāsatto ‘‘sakka, sacesi mama cakkhuṃ dātukāmo, aññaṃ upāyaṃ mā kari, mama dānanissandeneva me cakkhu uppajjatū’’ti vatvā sakkena ‘‘mahārāja, ahaṃ sakko devarājāpi na paresaṃ cakkhuṃ dātuṃ sakkomi, tayā dinnadānassa phaleneva te cakkhu uppajjissatī’’ti vutte ‘‘tena hi mayā dānaṃ sudinna’’nti vatvā saccakiriyaṃ karonto gāthamāha –

74.

‘‘Ye maṃ yācitumāyanti, nānāgottā vanibbakā;

Yopi maṃ yācate tattha, sopi me manaso piyo;

Etena saccavajjena, cakkhu me upapajjathā’’ti.

Tattha ye manti ye maṃ yācituṃ āgacchanti, tesu yācakesu āgacchantesu yopi maṃ yācate, sopi me manaso piyo. Etenāti sace mama sabbepi yācakā piyā, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena ekaṃ me cakkhu upapajjatha upapajjatūti āha.

Athassa vacanānantarameva paṭhamaṃ cakkhu udapādi. Tato dutiyassa uppajjanatthāya gāthādvayamāha –

75.

‘‘Yaṃ maṃ so yācituṃ āgā, dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṃ, brāhmaṇassa vanibbato.

76.

‘‘Bhiyyo maṃ āvisī pīti, somanassañcanappakaṃ;

Etena saccavajjena, dutiyaṃ me upapajjathā’’ti.

Tattha yaṃ manti yo maṃ yācati. Soti so cakkhuvikalo brāhmaṇo ‘‘dehi me cakkhu’’nti yācituṃ āgato. Vanibbatoti yācantassa. Bhiyyo maṃ āvisīti brāhmaṇassa cakkhūni datvā andhakālato paṭṭhāya tasmiṃ andhakāle tathārūpaṃ vedanaṃ agaṇetvā ‘‘aho sudinnaṃ me dāna’’nti paccavekkhantaṃ maṃ bhiyyo atirekatarā pīti āvisi, mama hadayaṃ paviṭṭhā, somanassañca mama anantaṃ aparimāṇaṃ uppajji. Etenāti sace mama tadā anappakaṃ pītisomanassaṃ uppannaṃ, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena dutiyampi cakkhu upapajjatūti āha.

Taṅkhaṇaññeva dutiyampi cakkhu udapādi. Tāni panassa cakkhūni neva pākatikāni, na dibbāni. Sakkabrāhmaṇassa hi dinnaṃ cakkhuṃ puna pākatikaṃ kātuṃ na sakkā, upahatavatthuno ca dibbacakkhu nāma na uppajjati, tāni panassa saccapāramitānubhāvena sambhūtāni cakkhūnīti vuttāni. Tesaṃ uppattisamakālameva sakkānubhāvena sabbā rājaparisā sannipatitāva ahesuṃ. Athassa sakko mahājanamajjheyeva thutiṃ karonto gāthādvayamāha –

77.

‘‘Dhammena bhāsitā gāthā, sivīnaṃ raṭṭhavaḍḍhana;

Etāni tava nettāni, dibbāni paṭidissare.

78.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhontu te’’ti.

Tattha dhammena bhāsitāti mahārāja, imā te gāthā dhammena sabhāveneva bhāsitā. Dibbānīti dibbānubhāvayuttāni. Paṭidissareti paṭidissanti. Tirokuṭṭanti mahārāja, imāni te cakkhūni devatānaṃ cakkhūni viya parakuṭṭaṃ paraselaṃ yaṃkiñci pabbatampi samatiggayha atikkamitvā samantā dasa disā yojanasataṃ rūpadassanaṃ anubhontu sādhentūti attho.

Iti so ākāse ṭhatvā mahājanamajjhe imā gāthā bhāsitvā ‘‘appamatto hohī’’ti mahāsattaṃ ovaditvā devalokameva gato. Mahāsattopi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā sucandakaṃ pāsādaṃ abhiruhi. Tena cakkhūnaṃ paṭiladdhabhāvo sakalasiviraṭṭhe pākaṭo jāto. Athassa dassanatthaṃ sakalaraṭṭhavāsino bahuṃ paṇṇākāraṃ gahetvā āgamiṃsu. Mahāsatto ‘‘imasmiṃ mahājanasannipāte mama dānaṃ vaṇṇayissāmī’’ti rājadvāre mahāmaṇḍapaṃ kāretvā samussitasetacchatte rājapallaṅke nisinno nagare bheriṃ carāpetvā sabbaseniyo sannipātetvā ‘‘ambho, siviraṭṭhavāsino imāni me dibbacakkhūni disvā ito paṭṭhāya dānaṃ adatvā mā bhuñjathā’’ti dhammaṃ desento catasso gāthā abhāsi –

79.

‘‘Ko nīdha vittaṃ na dadeyya yācito, api visiṭṭhaṃ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā, dibbāni nettāni mamajja passatha.

80.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhonti me.

81.

‘‘Na cāgamattā paramatthi kiñci, maccānaṃ idha jīvite;

Datvāna mānusaṃ cakkhuṃ, laddhaṃ me cakkhuṃ amānusaṃ.

82.

‘‘Etampi disvā sivayo, detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṃ, aninditā saggamupetha ṭhāna’’nti.

Tattha konīdhāti ko nu idha. Api visiṭṭhanti uttamampi samānaṃ. Cāgamattāti cāgapamāṇato aññaṃ varaṃ nāma natthi. Idha jīviteti imasmiṃ jīvaloke. ‘‘Idha jīvata’’ntipi pāṭho, imasmiṃ loke jīvamānānanti attho. Amānusanti dibbacakkhu mayā laddhaṃ, iminā kāraṇena veditabbametaṃ ‘‘cāgato uttamaṃ nāma natthī’’ti. Etampi disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi.

Iti imāhi catūhi gāthāhi dhammaṃ desetvā tato paṭṭhāya anvaddhamāsaṃ pannarasuposathesu mahājanaṃ sannipātāpetvā niccaṃ imāhi gāthāhi dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni katvā devalokaṃ pūrentova agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, porāṇakapaṇḍitā bāhiradānena asantuṭṭhā sampattayācakānaṃ attano cakkhūni uppāṭetvā adaṃsū’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā sīvikavejjo ānando ahosi, sakko anuruddho ahosi, sesaparisā buddhaparisā, sivirājā pana ahameva ahosi’’nti.

Sivijātakavaṇṇanā tatiyā.

[500] 4. Sirīmantajātakavaṇṇanā

83-103.Paññāyupetaṃ siriyā vihīnanti ayaṃ sirīmantapañho mahāumaṅge (jā. 2.22.590 ādayo) āvi bhavissati.

Sirīmantajātakavaṇṇanā catutthā.

[501] 5. Rohaṇamigajātakavaṇṇanā

Eteyūthā patiyantīti idaṃ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṃ ārabbha kathesi. So panassa jīvitapariccāgo asītinipāte cūḷahaṃsajātake (jā. 2.21.1 ādayo) dhanapāladamane āvi bhavissati. Evaṃ tenāyasmatā satthu atthāya jīvite pariccatte dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, āyasmā ānando sekkhapaṭisambhidappatto hutvā dasabalassatthāya jīvitaṃ pariccajī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente khemā nāmassa aggamahesī ahosi. Tadā bodhisatto himavantapadese migayoniyaṃ nibbattitvā suvaṇṇavaṇṇo ahosi sobhaggappatto. Kaniṭṭhopissa cittamigo nāma suvaṇṇavaṇṇova ahosi, kaniṭṭhabhaginīpissa sutanā nāma suvaṇṇavaṇṇāva ahosi. Mahāsatto pana rohaṇo nāma migarājā ahosi. So himavante dve pabbatarājiyo atikkamitvā tatiyāya antare rohaṇaṃ nāma saraṃ nissāya asītimigasahassaparivāro vāsaṃ kappesi. So andhe jiṇṇe mātāpitaro posesi. Atheko bārāṇasito avidūre nesādagāmavāsī nesādaputto himavantaṃ paviṭṭho mahāsattaṃ disvā attano gāmaṃ āgantvā aparabhāge kālaṃ karonto puttassārocesi ‘‘tāta, amhākaṃ kammabhūmiyaṃ asukasmiṃ nāma ṭhāne suvaṇṇavaṇṇo migo vasati, sace rājā puccheyya, katheyyāsī’’ti.

Athekadivasaṃ khemā devī paccūsakāle supinaṃ addasa. Evarūpo supino ahosi – suvaṇṇavaṇṇo migo āgantvā kañcanapīṭhe nisīditvā suvaṇṇakiṅkiṇikaṃ ākoṭento viya madhurassarena deviyā dhammaṃ deseti, sā sādhukāraṃ datvā dhammaṃ suṇāti. Migo dhammakathāya aniṭṭhitāya eva uṭṭhāya gacchati, sā ‘‘migaṃ gaṇhatha gaṇhathā’’ti vadantīyeva pabujjhi. Paricārikāyo tassā saddaṃ sutvā ‘‘pihitadvāravātapānaṃ gehaṃ vātassapi okāso natthi, ayyā, imāya velāya migaṃ gaṇhāpetī’’ti avahasiṃsu. Sā tasmiṃ khaṇe ‘‘supino aya’’nti ñatvā cintesi ‘‘supinoti vutte rājā anādaro bhavissati, ‘dohaḷo uppanno’ti vutte pana ādarena pariyesissati, suvaṇṇavaṇṇassa migassa dhammakathaṃ suṇissāmī’’ti. Sā gilānālayaṃ katvā nipajji. Rājā āgantvā ‘‘bhadde, kiṃ te aphāsuka’’nti pucchi. ‘‘Deva, aññaṃ natthi, dohaḷo pana me uppanno’’ti. ‘‘Kiṃ icchasi devī’’ti? ‘‘Suvaṇṇavaṇṇassa dhammikamigassa dhammaṃ sotukāmā devā’’ti. ‘‘Bhadde, yaṃ natthi, tattha te dohaḷo uppanno, suvaṇṇavaṇṇo nāma migoyeva natthī’’ti. So ‘‘sace na labhāmi, idheva me maraṇa’’nti rañño piṭṭhiṃ datvā nipajji.

Rājā ‘‘sace atthi, labhissasī’’ti parisamajjhe nisīditvā morajātake (jā. 1.2.17 ādayo) vuttanayeneva amacce ca brāhmaṇe ca pucchitvā ‘‘suvaṇṇavaṇṇā migā nāma hontī’’ti sutvā luddake sannipātetvā ‘‘evarūpo migo kena diṭṭho, kena suto’’ti pucchitvā tena nesādaputtena pitu santikā sutaniyāmena kathite ‘‘samma, tassa te migassa ānītakāle mahantaṃ sakkāraṃ karissāmi, gaccha ānehi na’’nti vatvā paribbayaṃ datvā taṃ pesesi. Sopi ‘‘sacāhaṃ, deva, taṃ ānetuṃ na sakkhissāmi, cammamassa ānessāmi, taṃ ānetuṃ asakkonto lomānipissa ānessāmi, tumhe mā cintayitthā’’ti vatvā attano nivesanaṃ gantvā puttadārassa paribbayaṃ datvā tattha gantvā taṃ migarājānaṃ disvā ‘‘kasmiṃ nu kho ṭhāne pāsaṃ oḍḍetvā imaṃ migarājānaṃ gaṇhituṃ sakkhissāmī’’ti vīmaṃsanto pānīyatitthe okāsaṃ passi. So daḷhaṃ cammayottaṃ vaṭṭetvā mahāsattassa pānīyapivanaṭṭhāne yaṭṭhipāsaṃ oḍḍesi.

Punadivase mahāsatto asītiyā migasahassehi saddhiṃ gocaraṃ caritvā ‘‘pakatitittheyeva pānīyaṃ pivissāmī’’ti tattha gantvā otarantoyeva pāse bajjhi. So ‘‘sacāhaṃ idāneva baddharavaṃ ravissāmi, ñātigaṇā pānīyaṃ apivitvāva bhītā palāyissantī’’ti cintetvā yaṭṭhiyaṃ allīyitvā attano vase vattetvā pānīyaṃ pivanto viya ahosi. Atha asītiyā migasahassānaṃ pānīyaṃ pivitvā uttaritvā ṭhitakāle ‘‘pāsaṃ chindissāmī’’ti tikkhattuṃ ākaḍḍhi. Paṭhamavāre cammaṃ chijji, dutiyavāre maṃsaṃ chijji, tatiyavāre nhāruṃ chinditvā pāso aṭṭhiṃ āhacca aṭṭhāsi. So chindituṃ asakkonto baddharavaṃ ravi, migagaṇā bhāyitvā tīhi ghaṭāhi palāyiṃsu. Cittamigo tiṇṇampi ghaṭānaṃ antare mahāsattaṃ adisvā ‘‘idaṃ bhayaṃ uppajjamānaṃ mama bhātu uppannaṃ bhavissatī’’ti cintetvā tassa santikaṃ gantvā baddhaṃ passi. Atha naṃ mahāsatto disvā ‘‘bhātika, mā idha tiṭṭha, sāsaṅkaṃ idaṃ ṭhāna’’nti vatvā uyyojento paṭhamaṃ gāthamāha –

104.

‘‘Ete yūthā patiyanti, bhītā maraṇassa cittaka;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā sahā’’ti.

Tattha eteti cakkhupathaṃ atikkamitvā dūragate sandhāyāha. Patiyantīti patigacchanti, palāyantīti attho. Cittakāti taṃ ālapati. Tayā sahāti tvaṃ etesaṃ mama ṭhāne ṭhatvā rājā hohi, ete tayā saddhiṃ jīvissantīti.

Tato ubhinnampi tisso ekantarikagāthāyo honti –

105.

‘‘Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

106.

‘‘Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

107.

‘‘Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ jahissāmi, idha hissāmi jīvita’’nti.

Tattha rohaṇāti mahāsattaṃ nāmenālapati. Avakassatīti kaḍḍhayati, sokena vā kaḍḍhīyati . Te hi nūnāti te amhākaṃ mātāpitaro ekaṃseneva dvīsupi amhesu idha matesu apariṇāyakā hutvā appaṭijaggiyamānā sussitvā marissanti, tasmā bhātika cittaka, gaccha tuvaṃ, tayā saha te jīvissantīti attho. Idha hissāmīti imasmiṃyeva ṭhāne jīvitaṃ jahissāmīti.

Iti vatvā bodhisattassa dakkhiṇapassaṃ nissāya taṃ sandhāretvā assāsento aṭṭhāsi. Sutanāpi migapotikā palāyitvā migānaṃ antare ubho bhātike apassantī ‘‘idaṃ bhayaṃ mama bhātikānaṃ uppannaṃ bhavissatī’’ti nivattitvā tesaṃ santikaṃ āgatā. Naṃ āgacchantiṃ disvā mahāsatto pañcamaṃ gāthamāha –

108.

‘‘Gaccha bhīru palāyassu, kūṭe baddhosmi āyase;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā sahā’’ti.

Tattha bhīrūti mātugāmo nāma appamattakenapi bhāyati, tena naṃ evaṃ ālapati. Kūṭeti paṭicchannapāse. Āyaseti so hi antoudake ayakkhandhaṃ koṭṭetvā tattha sāradāruṃ yaṭṭhiṃ bandhitvā oḍḍito, tasmā evamāha. Tayā sahāti te asītisahassā migā tayā saddhiṃ jīvissantīti.

Tato paraṃ purimanayeneva tisso gāthā honti –

109.

‘‘Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

110.

‘‘Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

111.

‘‘Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ jahissāmi, idha hissāmi jīvita’’nti.

Tattha te hi nūnāti idhāpi mātāpitaroyeva sandhāyāha.

Sāpi tatheva paṭikkhipitvā mahāsattassa vāmapassaṃ nissāya assāsayamānā aṭṭhāsi. Luddopi te mige palāyante disvā baddharavañca sutvā ‘‘baddho bhavissati migarājā’’ti daḷhaṃ kacchaṃ bandhitvā migamāraṇasattiṃ ādāya vegenāgacchi. Mahāsatto taṃ āgacchantaṃ disvā navamaṃ gāthamāha –

112.

‘‘Ayaṃ so luddako eti, luddarūpo sahāvudho;

Yo no vadhissati ajja, usunā sattiyā apī’’ti.

Tattha luddarūpoti dāruṇajātiko. Sattiyā apīti sattiyāpi no paharitvā vadhissati, tasmā yāva so nāgacchati, tāva palāyathāti.

Taṃ disvāpi cittamigo na palāyi. Sutanā pana sakabhāvena saṇṭhātuṃ asakkontī maraṇabhayabhītā thokaṃ palāyitvā – ‘‘ahaṃ dve bhātike pahāya kuhiṃ palāyissāmī’’ti attano jīvitaṃ jahitvā nalāṭena maccuṃ ādāya punāgantvā bhātu vāmapasse aṭṭhāsi. Tamatthaṃ pakāsento satthā dasamaṃ gāthamāha –

113.

‘‘Sā muhuttaṃ palāyitvā, bhayaṭṭā bhayatajjitā;

Sudukkaraṃ akarā bhīru, maraṇāyūpanivattathā’’ti.

Tattha maraṇāyūpanivattathāti maraṇatthāya upanivatti.

Luddopi āgantvā te tayo jane ekato ṭhite disvā mettacittaṃ uppādetvā ekakucchiyaṃ nibbattabhātaro viya te maññamāno cintesi ‘‘migarājā, tāva pāse baddho, ime pana dve janā hirottappabandhanena baddhā, kiṃ nu kho ime etassa hontī’’ti? Atha naṃ pucchanto gāthamāha –

114.

‘‘Kiṃ nu teme migā honti, muttā baddhaṃ upāsare;

Na taṃ cajitumicchanti, jīvitassapi kāraṇā’’ti.

Tattha kiṃ nu temeti kiṃ nu te ime. Upāsareti upāsanti.

Athassa bodhisatto ācikkhi –

115.

‘‘Bhātaro honti me ludda, sodariyā ekamātukā;

Na maṃ cajitumicchanti, jīvitassapi kāraṇā’’ti.

So tassa vacanaṃ sutvā bhiyyosomattāya muducitto ahosi. Cittamigarājā tassa muducittabhāvaṃ ñatvā ‘‘samma luddaka, mā tvaṃ etaṃ migarājānaṃ ‘migamattoyevā’ti maññittha, ayañhi asītiyā migasahassānaṃ rājā sīlācārasampanno sabbasattesu muducitto mahāpañño andhe jiṇṇe mātāpitaro poseti. Sace tvaṃ evarūpaṃ dhammikaṃ migaṃ māresi, etaṃ mārento mātāpitaro ca no mañca bhaginiñca meti amhe pañcapi jane māresiyeva. Mayhaṃ pana bhātu jīvitaṃ dento pañcannampi janānaṃ jīvitadāyakosī’’ti vatvā gāthamāha –

116.

‘‘Te hi nūna marissanti, andhā apariṇāyakā;

Pañcannaṃ jīvitaṃ dehi, bhātaraṃ muñca luddakā’’ti.

So tassa dhammakathaṃ sutvā pasannacitto ‘‘mā bhāyi sāmī’’ti vatvā anantaraṃ gāthamāha –

117.

‘‘So vo ahaṃ pamokkhāmi, mātāpettibharaṃ migaṃ;

Nandantu mātāpitaro, muttaṃ disvā mahāmiga’’nti.

Tattha voti nipātamattaṃ. Muttanti bandhanā muttaṃ passitvā.

Evañca pana vatvā cintesi ‘‘raññā dinnayaso mayhaṃ kiṃ karissati, sacāhaṃ imaṃ migarājānaṃ vadhissāmi, ayaṃ vā me pathavī bhijjitvā vivaraṃ dassati, asani vā me matthake patissati, vissajjessāmi na’’nti. So mahāsattaṃ upasaṅkamitvā yaṭṭhiṃ pātetvā cammayottaṃ chinditvā migarājānaṃ āliṅgitvā udakapariyante nipajjāpetvā muducittena saṇikaṃ pāsā mocetvā nhārūhi nhāruṃ, maṃsena maṃsaṃ, cammena cammaṃ samodhānetvā udakena lohitaṃ dhovitvā mettacittena punappunaṃ parimajji. Tassa mettānubhāveneva mahāsattassa pāramitānubhāvena ca sabbāni nhārumaṃsacammāni sandhīyiṃsu, pādo sañchannachavi sañchannalomo ahosi, asukaṭṭhāne baddho ahosītipi na paññāyi. Mahāsatto sukhappatto hutvā aṭṭhāsi. Taṃ disvā cittamigo somanassajāto luddassa anumodanaṃ karonto gāthamāha –

118.

‘‘Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmiga’’nti.

Atha mahāsatto ‘‘kiṃ nu kho esa luddo maṃ gaṇhanto attano kāmena gaṇhi, udāhu aññassa āṇattiyā’’ti cintetvā gahitakāraṇaṃ pucchi. Luddaputto āha – ‘‘sāmi, na mayhaṃ tumhehi kammaṃ atthi, rañño pana aggamahesī khemā nāma tumhākaṃ dhammakathaṃ sotukāmā, tadatthāya rañño āṇattiyā tvaṃ mayā gahito’’ti. Samma, evaṃ sante maṃ vissajjento atidukkaraṃ karosi, ehi maṃ netvā rañño dassehi, deviyā dhammaṃ kathessāmīti. Sāmi, rājāno nāma kakkhaḷā, ko jānāti, kiṃ bhavissati, mayhaṃ raññā dinnayasena kammaṃ natthi, gaccha tvaṃ yathāsukhanti. Puna mahāsatto ‘‘iminā maṃ vissajjentena atidukkaraṃ kataṃ, yasapaṭilābhassa upāyamassa karissāmī’’ti cintetvā ‘‘samma, piṭṭhiṃ tāva me hatthena parimajjā’’ti āha. ‘‘So parimajji, hattho suvaṇṇavaṇṇehi lomehi pūri’’. ‘‘Sāmi, imehi lomehi kiṃ kāromī’’ti. ‘‘Samma, imāni haritvā rañño ca deviyā ca dassetvā ‘imāni tassa suvaṇṇavaṇṇamigassa lomānī’ti vatvā mama ṭhāne ṭhatvā imāhi gāthāhi deviyā dhammaṃ desehi, taṃ sutvāyeva cassā dohaḷo paṭippassambhissatī’’ti . ‘‘Dhammaṃ cara mahārājā’’ti dasa dhammacariyagāthā uggaṇhāpetvā pañca sīlāni datvā appamādena ovaditvā uyyojesi. Luddaputto mahāsattaṃ ācariyaṭṭhāne ṭhapetvā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā lomāni paduminipattena gahetvā pakkāmi. Tepi tayo janā thokaṃ anugantvā mukhena gocarañca pānīyañca gahetvā mātāpitūnaṃ santikaṃ gamiṃsu. Mātāpitaro ‘‘tāta rohaṇa, tvaṃ kira pāse baddho kathaṃ muttosī’’ti pucchantā gāthamāhaṃsu –

119.

‘‘Kathaṃ tvaṃ pamokkho āsi, upanītasmi jīvite;

Kathaṃ putta amocesi, kūṭapāsamha luddako’’ti.

Tattha upanītasmīti tava jīvite maraṇasantikaṃ upanīte kathaṃ pamokkho āsi.

Taṃ sutvā bodhisatto tisso gāthā abhāsi –

120.

‘‘Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, cittako maṃ amocayi.

121.

‘‘Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, sutanā maṃ amocayi.

122.

‘‘Sutvā kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāni sutvāna, luddako maṃ amocayī’’ti.

Tattha bhaṇanti bhaṇanto. Hadayaṅganti hadayaṅgamaṃ. Dutiyagāthāya bhaṇanti bhaṇamānā. Sutvāti so imesaṃ ubhinnaṃ vācaṃ sutvā.

Athassa mātāpitaro anumodantā āhaṃsu –

123.

‘‘Evaṃ ānandito hotu, saha dārehi luddako;

Yathā mayajja nandāma, disvā rohaṇamāgata’’nti.

Luddopi araññā nikkhamitvā rājakulaṃ gantvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Taṃ disvā rājā gāthamāha –

124.

‘‘Nanu tvaṃ avaca ludda, ‘migacammāni āhariṃ’;

Atha kena nu vaṇṇena, migacammāni nāharī’’ti.

Tattha migacammānīti migaṃ vā cammaṃ vā. Āharinti āharissāmi. Idaṃ vuttaṃ hoti – ambho ludda, nanu tvaṃ evaṃ avaca ‘‘migaṃ ānetuṃ asakkonto cammaṃ āharissāmi, taṃ asakkonto lomānī’’ti, so tvaṃ kena kāraṇena neva migaṃ, na migacammaṃ āharīti?

Taṃ sutvā luddo gāthamāha –

125.

‘‘Āgamā ceva hatthatthaṃ, kūṭapāsañca so migo;

Abajjhi taṃ migarājaṃ, tañca muttā upāsare.

126.

‘‘Tassa me ahu saṃvego, abbhuto lomahaṃsano;

Imañcāhaṃ migaṃ haññe, ajja hissāmi jīvita’’nti.

Tattha āgamāti mahārāja, so migo mama hatthatthaṃ hatthapāsañceva mayā oḍḍitaṃ kūṭapāsañca āgato, tasmiñca kūṭapāse abajjhi. Tañca muttā upāsareti tañca baddhaṃ apare muttā abaddhāva dve migā assāsentā taṃ nissāya aṭṭhaṃsu. Abbhutoti pubbe abhūtapubbo. Imañcāhanti atha me saṃviggassa etadahosi ‘‘sace ahaṃ imaṃ migaṃ hanissāmi, ajjeva imasmiṃyeva ṭhāne jīvitaṃ jahissāmī’’ti.

Taṃ sutvā rājā āha –

127.

‘‘Kīdisā te migā ludda, kīdisā dhammikā migā;

Kathaṃvaṇṇā kathaṃsīlā, bāḷhaṃ kho ne pasaṃsasī’’ti.

Idaṃ so rājā vimhayavasena punappunaṃ pucchati. Taṃ sutvā luddo gāthamāha –

128.

‘‘Odātasiṅgā sucivālā, jātarūpatacūpamā;

Pādā lohitakā tesaṃ, añjitakkhā manoramā’’ti.

Tattha odātasiṅgāti rajatadāmasadisasiṅgā. Sucivālāti cāmarivālasadisena sucinā vālena samannāgatā. Lohitakāti rattanakhā pavāḷasadisā. Pādāti khurapariyantā. Añjitakkhāti añjitehi viya visuddhapañcapasādehi akkhīhi samannāgatā.

Iti so kathentova mahāsattassa suvaṇṇavaṇṇāni lomāni rañño hatthe ṭhapetvā tesaṃ migānaṃ sarīravaṇṇaṃ pakāsento gāthamāha –

129.

‘‘Edisā te migā deva, edisā dhammikā migā;

Mātāpettibharā deva, na te so abhihāritu’’nti.

Tattha mātāpettibharāti jiṇṇe andhe mātāpitaro posenti, etādisā nesaṃ dhammikatā. Na te so abhihāritunti so migarājā na sakkā kenaci tava paṇṇākāratthāya abhiharitunti attho. ‘‘Abhihārayi’’ntipi pāṭho, so ahaṃ taṃ te paṇṇākāratthāya nābhihārayiṃ na āharinti attho.

Iti so mahāsattassa ca cittamigassa ca sutanāya migapotikāya ca guṇaṃ kathetvā ‘‘mahārāja, ahaṃ tena migaraññā ‘attano lomāni dassetvā mama ṭhāne ṭhatvā dasahi rājadhammacariyagāthāhi deviyā dhammaṃ katheyyāsī’ti uggaṇhāpito āṇatto’’ti āha. Taṃ sutvā rājā naṃ nhāpetvā ahatavatthāni nivāsetvā sattaratanakhacite pallaṅke nisīdāpetvā sayaṃ deviyā saddhiṃ nīcāsane ekamantaṃ nisīditvā taṃ añjaliṃ paggayha yācati. So dhammaṃ desento āha –

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

‘‘Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado’’ti. (jā. 2.18.114-123);

Iti nesādaputto mahāsattena desitaniyāmena ākāsagaṅgaṃ otārento viya buddhalīlāya dhammaṃ desesi. Mahājano sādhukārasahassāni pavattesi. Dhammakathaṃ sutvāyeva deviyā dohaḷo paṭippassambhi. Rājā tussitvā luddaputtaṃ mahantena yasena santappento tisso gāthā abhāsi –

130.

‘‘Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

131.

‘‘Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Dhammena rajjaṃ kāressaṃ, bahukāro mesi luddaka.

132.

‘‘Kasivāṇijjā iṇadānaṃ, ucchācariyā ca luddaka;

Etena dāraṃ posehi, mā pāpaṃ akarī punā’’ti.

Tattha thūlanti mahagghaṃ maṇikuṇḍalapasādhanañca te dammi. Catussadanti caturussadaṃ, catuussīsakanti attho. Umāpupphasarinnibhanti nīlapaccattharaṇattā umāpupphasadisāya nibhāya obhāsena samannāgataṃ, kāḷavaṇṇadārusāramayaṃ vā. Sādisiyoti aññamaññaṃ rūpena ca bhogena ca sadisā. Usabhañca gavaṃ satanti usabhaṃ jeṭṭhakaṃ katvā gavaṃ satañca te dammi. Kāressanti dasa rājadhamme akopento dhammeneva rajjaṃ kāressāmi. Bahukāro mesīti suvaṇṇavaṇṇassa migarañño ṭhāne ṭhatvā dhammassa desitattā tvaṃ mama bahupakāro, migarājena vuttaniyāmeneva te ahaṃ pañcasu sīlesu patiṭṭhāpito. Kasivāṇijjāti samma luddaka, ahampi migarājānaṃ adisvā tassa vacanameva sutvā pañcasu sīlesu patiṭṭhito, tvampi ito paṭṭhāya sīlavā hohi, yāni tāni kasivāṇijjāni iṇadānaṃ uñchācariyāti ājīvamukhāni, eteneva sammāājīvena tava puttadāraṃ posehi, mā puna pāpaṃ karīti.

So rañño kathaṃ sutvā ‘‘na me gharāvāsenattho, pabbajjaṃ me anujānātha devā’’ti anujānāpetvā raññā dinnadhanaṃ puttadārassa datvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo nibbattetvā brahmalokaparāyaṇo ahosi. Rājāpi mahāsattassa ovāde ṭhatvā saggapuraṃ pūresi, tassa ovādo vassasahassaṃ pavatti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ bhikkhave pubbepi mamatthāya ānandena jīvitaṃ pariccattamevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā luddo channo ahosi, rājā sāriputto, devī khemā bhikkhunī, mātāpitaro mahārājakulāni, sutanā uppalavaṇṇā, cittamigo ānando, asīti migasahassāni sākiyagaṇo, rohaṇo migarājā pana ahameva ahosi’’nti.

Rohaṇamigajātakavaṇṇanā pañcamā.

[502] 6. Cūḷahaṃsajātakavaṇṇanā

Ete haṃsā pakkamantīti idaṃ satthā veḷuvane viharanto ānandatherassa jīvitapariccāgameva ārabbha kathesi. Tadāpi hi dhammasabhāyaṃ therassa guṇakathaṃ kathentesu bhikkhūsu satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi ānandena mamatthāya jīvitaṃ pariccattamevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ bahuputtako nāma rājā rajjaṃ kāresi. Khemā nāmassa aggamahesī ahosi. Tadā mahāsatto suvaṇṇahaṃsayoniyaṃ nibbattitvā navutihaṃsasahassaparivuto cittakūṭe vasi. Tadāpi devī vuttanayeneva supinaṃ disvā rañño suvaṇṇavaṇṇahaṃsassa dhammadesanāsavanadohaḷaṃ ārocesi. Rājāpi amacce pucchitvā ‘‘suvaṇṇavaṇṇahaṃsā nāma cittakūṭapabbate vasantī’’ti ca sutvā khemaṃ nāma saraṃ kāretvā nānappakārāni nivāpadhaññāni ropāpetvā catūsu kaṇṇesu devasikaṃ abhayaghosanaṃ ghosāpesi, ekañca luddaputtaṃ haṃsānaṃ gahaṇatthāya payojesi. Tassa payojitākāro ca, tena tattha sakuṇānaṃ upaparikkhitabhāvo ca, suvaṇṇahaṃsānaṃ āgatakāle rañño ārocetvā pāsānaṃ oḍḍitaniyāmo ca, mahāsattassa pāse baddhaniyāmo ca, sumukhassa haṃsasenāpatino tīsu haṃsaghaṭāsu taṃ adisvā nivattanañca sabbaṃ mahāhaṃsajātake (jā. 2.21.89 ādayo) āvi bhavissati. Idhāpi mahāsatto yaṭṭhipāse bajjhitvā pāsayaṭṭhiyaṃ olambantoyeva gīvaṃ pasāretvā haṃsānaṃ gatamaggaṃ olokento sumukhaṃ āgacchantaṃ disvā ‘‘āgatakāle naṃ vīmaṃsissāmī’’ti cintetvā tasmiṃ āgate tisso gāthā abhāsi –

133.

‘‘Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

134.

‘‘Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā gacchanti, kiṃ eko avahiyyasi.

135.

‘‘Pateva patataṃ seṭṭha, natthi baddhe sahāyatā;

Mā anīghāya hāpesi, kāmaṃ sumukha pakkamā’’ti.

Tattha bhayameritāti bhayeritā bhayatajjitā bhayacalitā. Harittaca hemavaṇṇāti dvīhipi vacanehi tamevālapati. Kāmanti suvaṇṇattaca, suvaṇṇavaṇṇa, sundaramukha ekaṃsena pakkamāhiyeva, kiṃ te idhāgamanenāti vadati. Ohāyāti maṃ jahitvā uppatitā. Anapekkhamānāti te mama ñātakā mayi anapekkhāva gacchanti. Patevāti uppateva. Mā anīghāyāti ito gantvā pattabbāya niddukkhabhāvāya vīriyaṃ mā hāpesi.

Tato sumukho paṅkapiṭṭhe nisīditvā gāthamāha –

136.

‘‘Nāhaṃ dukkhaparetoti, dhataraṭṭha tuvaṃ jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissatī’’ti.

Tattha dukkhaparetoti mahārāja, ‘‘tvaṃ maraṇadukkhapareto’’ti ettakeneva nāhaṃ taṃ jahāmi.

Evaṃ sumukhena sīhanāde kathite dhataraṭṭho gāthamāha –

137.

‘‘Etadariyassa kalyāṇaṃ, yaṃ tvaṃ sumukha bhāsasi;

Tañca vīmaṃsamānohaṃ, patatetaṃ avassaji’’nti.

Tattha etadariyassāti yaṃ tvaṃ ‘‘nāhaṃ taṃ jahe’’ti bhāsasi, etaṃ ācārasampannassa ariyassa kalyāṇaṃ uttamavacanaṃ. Patatetanti ahañca na taṃ vissajjetukāmova evaṃ avacaṃ, atha kho taṃ vīmaṃsamāno ‘‘patatū’’ti etaṃ vacanaṃ avassajiṃ, gacchāti taṃ avocanti attho.

Evaṃ tesaṃ kathentānaññeva luddaputto daṇḍamādāya vegenāgato. Sumukho dhataraṭṭhaṃ assāsetvā tassābhimukho gantvā apacitiṃ dassetvā haṃsarañño guṇe kathesi. Tāvadeva luddo muducitto ahosi. So tassa muducittakaṃ ñatvā puna gantvā haṃsarājameva assāsento aṭṭhāsi. Luddopi haṃsarājānaṃ upasaṅkamitvā chaṭṭhaṃ gāthamāha –

138.

‘‘Apadena padaṃ yāti, antalikkhacaro dijo;

Ārā pāsaṃ na bujjhi tvaṃ, haṃsānaṃ pavaruttamā’’ti.

Tattha apadena padanti mahārāja, tumhādiso antalikkhacaro dijo apade ākāse padaṃ katvā yāti. Na bujjhi tvanti so tvaṃ evarūpo dūratova imaṃ pāsaṃ na bujjhi na jānīti pucchati.

Mahāsatto āha –

139.

‘‘Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhatī’’ti.

Tattha yadā parābhavoti samma luddaputta, yadā parābhavo avuḍḍhi vināso sampatto hoti, atha poso jīvitasaṅkhaye patte jālañca pāsañca patvāpi na jānātīti attho.

Luddo haṃsarañño kathaṃ abhinanditvā sumukhena saddhiṃ sallapanto tisso gāthā abhāsi –

140.

‘‘Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, tvaññeva avahiyyasi.

141.

‘‘Ete bhutvā ca pivitvā ca, pakkamanti vihaṅgamā;

Anapekkhamānā vakkaṅgā, tvaññeveko upāsasi.

142.

‘‘Kiṃ nu tyāyaṃ dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahiyyasī’’ti.

Tattha tvaññevāti tvameva ohiyyasīti pucchati. Upāsasīti payirupāsasi.

Sumukho āha –

143.

‘‘Rājā me so dijo mitto, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāya’’nti.

Tattha yāva kālassa pariyāyanti luddaputta, yāva jīvitakālassa pariyosānaṃ ahaṃ etaṃ na vijahissāmiyeva.

Taṃ sutvā luddo pasannacitto hutvā ‘‘sacāhaṃ evaṃ sīlasampannesu imesu aparajjhissāmi, pathavīpi me vivaraṃ dadeyya, kiṃ me rañño santikā laddhena dhanena, vissajjessāmi na’’nti cintetvā gāthamāha –

144.

‘‘Yo ca tvaṃ sakhino hetu, pāṇaṃ cajitumicchasi;

So te sahāyaṃ muñcāmi, hotu rājā tavānugo’’ti.

Tattha yo ca tvanti yo nāma tvaṃ. Soti so ahaṃ. Tavānugoti esa haṃsarājā tava vasaṃ anugato hotu, tayā saddhiṃ ekaṭṭhāne vasatu.

Evañca pana vatvā dhataraṭṭhaṃ yaṭṭhipāsato otāretvā saratīraṃ netvā pāsaṃ muñcitvā muducittena lohitaṃ dhovitvā nhāruādīni paṭipādesi. Tassa muducittatāya mahāsattassa pāramitānubhāvena ca tāvadeva pādo sacchavi ahosi, baddhaṭṭhānampi na paññāyi. Sumukho bodhisattaṃ oloketvā tuṭṭhacitto anumodanaṃ karonto gāthamāha –

145.

‘‘Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā dijādhipa’’nti.

Taṃ sutvā luddo ‘‘gacchatha, sāmī’’ti āha. Atha naṃ mahāsatto ‘‘kiṃ pana tvaṃ samma, maṃ attano atthāya bandhi, udāhu aññassa āṇattiyā’’ti pucchitvā tena tasmiṃ kāraṇe ārocite ‘‘kiṃ nu kho me itova cittakūṭaṃ gantuṃ seyyo, udāhu nagara’’nti vimaṃsanto ‘‘mayi nagaraṃ gate luddaputto dhanaṃ labhissati, deviyā dohaḷo paṭippassambhissati, sumukhassa mittadhammo pākaṭo bhavissati, tathā mama ñāṇabalaṃ, khemañca saraṃ abhayadakkhiṇaṃ katvā labhissāmi, tasmā nagarameva gantuṃ seyyo’’ti sanniṭṭhānaṃ katvā ‘‘ludda, tvaṃ amhe kājenādāya rañño santikaṃ nehi, sace no rājā vissajjetukāmo bhavissati, vissajjessatī’’ti āha. Rājāno nāma sāmi, kakkhaḷā, gacchatha tumheti. Mayaṃ tādisaṃ luddampi mudukaṃ karimha, rañño ārādhane amhākaṃ bhāro, nehiyeva no, sammāti. So tathā akāsi. Rājā haṃse disvāva somanassajāto hutvā dvepi haṃse kañcanapīṭhe nisīdāpetvā madhulāje khādāpetvā madhurodakaṃ pāyetvā añjaliṃ paggayha dhammakathaṃ āyāci. Haṃsarājā tassa sotukāmataṃ viditvā paṭhamaṃ tāva paṭisanthāramakāsi . Tatrimā haṃsassa ca rañño ca vacanapaṭivacanagāthāyo honti –

146.

‘‘Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

147.

‘‘Kusalaṃ ceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

148.

‘‘Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ārā amittā te, chāyā dakkhiṇatoriva.

149.

‘‘Athopi me amaccesu, doso koci na vijjati;

Atho ārā amittā me, chāyā dakkhiṇatoriva.

150.

‘‘Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

151.

‘‘Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

152.

‘‘Kacci te bahavo puttā, sujātā raṭṭhavaḍḍhana;

Paññājavena sampannā, sammodanti tato tato.

153.

‘‘Satameko ca me puttā, dhataraṭṭha mayā sutā;

Tesaṃ tvaṃ kiccamakkhāhi, nāvarujjhanti te vaco’’ti.

Tattha kusalanti ārogyaṃ, itaraṃ tasseva vevacanaṃ. Phītanti kacci te idaṃ raṭṭhaṃ phītaṃ subhikkhaṃ, dhammena ca naṃ anusāsasīti pucchati. Dosoti aparādho. Chāyā dakkhiṇatorivāti yathā nāma dakkhiṇadisābhimukhā chāyā na vaḍḍhati, evaṃ te kacci amittā na vaḍḍhantīti vadati. Sādisīti jātigottakulapadesehi samānā. Evarūpā hi aticārinī na hoti. Assavāti vacanapaṭiggāhikā. Puttarūpayasūpetāti puttehi ca rūpena ca yasena ca upetā. Paññājavenāti paññāvegena paññaṃ javāpetvā tāni tāni kiccāni paricchindituṃ samatthāti pucchati. Sammodanti tato tatoti yattha yattha niyuttā honti, tato tato sammodanteva, na virujjhantīti pucchati. Mayā sutāti mayā vissutā. Mañhi loko ‘‘bahuputtarājā’’ti vadati, iti te maṃ nissāya vissutā pākaṭā jātāti mayā sutā nāma hontīti vadati. Tesaṃ tvaṃ kiccamakkhāhīti tesaṃ mama puttānaṃ ‘‘idaṃ nāma karontū’’ti tvaṃ kiccamakkhāhi, na te vacanaṃ avarujjhanti, ovādaṃ nesaṃ dehīti adhippāyenevamāha.

Taṃ sutvā mahāsatto tassa ovādaṃ dento pañca gāthā abhāsi –

154.

‘‘Upapannopi ce hoti, jātiyā vinayena vā;

Atha pacchā kurute yogaṃ, kicche āpāsu sīdati.

155.

‘‘Tassa saṃhīrapaññassa, vivaro jāyate mahā;

Rattimandhova rūpāni, thūlāni manupassati.

156.

‘‘Asāre sārayogaññū, matiṃ na tveva vindati;

Sarabhova giriduggasmiṃ, antarāyeva sīdati.

157.

‘‘Hīnajaccopi ce hoti, uṭṭhātā dhitimā naro;

Ācārasīlasampanno, nise aggīva bhāsati.

158.

‘‘Etaṃ me upamaṃ katvā, putte vijjāsu vācaya;

Saṃvirūḷhetha medhāvī, khette bījaṃva vuṭṭhiyā’’ti.

Tattha vinayenāti ācārena. Pacchā kurute yoganti yo ce sikkhitabbasikkhāsu daharakāle yogaṃ vīriyaṃ akatvā pacchā mahallakakāle karoti, evarūpo pacchā tathārūpe dukkhe vā āpadāsu vā uppannāsu sīdati, attānaṃ uddharituṃ na sakkoti. Tassa saṃhīrapaññassāti tassa asikkhitattā tato tato haritabbapaññassa niccaṃ calabuddhino. Vivaroti bhogādīnaṃ chiddaṃ, parihānīti attho. Rattimandhoti rattandho. Idaṃ vuttaṃ hoti – ‘‘yathā rattandho rattikāṇo rattiṃ candobhāsādīhi thūlarūpāneva passati, sukhumāni passituṃ na sakkoti, evaṃ asikkhito saṃhīrapañño kismiñcideva bhaye uppanne sukhumāni kiccāni passituṃ na sakkoti, oḷārikeyeva passati, tasmā tava putte daharakāleyeva sikkhāpetuṃ vaṭṭatī’’ti.

Asāreti nissāre lokāyatavedasamaye. Sārayogaññūti sārayutto esa samayoti maññamāno. Matiṃ na tveva vindatīti bahuṃ sikkhitvāpi paññaṃ na labhatiyeva. Giriduggasminti so evarūpo yathā nāma sarabho attano vasanaṭṭhānaṃ āgacchanto antarāmagge visamampi samanti maññamāno giridugge vegenāgacchanto narakapapātaṃ patitvā antarāyeva sīdati, āvāsaṃ na pāpuṇāti, evametaṃ asāraṃ lokāyatavedasamayaṃ sārasaññāya uggahetvā mahāvināsaṃ pāpuṇāti. Tasmā tava putte atthanissitesu vaḍḍhiāvahesu kiccesu yojetvā sikkhāpehīti. Nise aggīvāti mahārāja, hīnajātikopi uṭṭhānādiguṇasampanno rattiṃ aggikkhandho viya obhāsati. Etaṃ meti etaṃ mayā vuttaṃ rattandhañca aggikkhandhañca upamaṃ katvā tava putte vijjāsu vācaya, sikkhitabbayuttāsu sikkhāsu yojehi. Evaṃ yutto hi yathā sukhette suvuṭṭhiyā bījaṃ saṃvirūhati, tatheva medhāvī saṃvirūhati, yasena ca bhogehi ca vaḍḍhatīti.

Evaṃ mahāsatto sabbarattiṃ rañño dhammaṃ desesi, deviyā dohaḷo paṭippassambhi. Mahāsatto aruṇuggamanavelāyameva rājānaṃ pañcasu sīlesu patiṭṭhapetvā appamādena ovaditvā saddhiṃ sumukhena uttarasīhapañjarena nikkhamitvā cittakūṭameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepi iminā mamatthāya jīvitaṃ pariccattamevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā luddo channo ahosi, rājā sāriputto, devī khemābhikkhunī, haṃsaparisā sākiyagaṇo, sumukho ānando, haṃsarājā pana ahameva ahosi’’nti.

Cūḷahaṃsajātakavaṇṇanā chaṭṭhā.

[503] 7. Sattigumbajātakavaṇṇanā

Migaluddomahārājāti idaṃ satthā maddakucchismiṃ migadāye viharanto devadattaṃ ārabbha kathesi. Devadattena hi silāya paviddhāya bhagavato pāde sakalikāya khate balavavedanā uppajji. Tathāgatassa dassanatthāya bahū bhikkhū sannipatiṃsu. Atha bhagavā parisaṃ sannipatitaṃ disvā ‘‘bhikkhave, idaṃ senāsanaṃ atisambādhaṃ, sannipāto mahā bhavissati, maṃ mañcasivikāya maddakucchiṃ nethā’’ti āha. Bhikkhū tathā kariṃsu. Jīvako tathāgatassa pādaṃ phāsukaṃ akāsi. Bhikkhū satthu santike nisinnāva kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto sayampi pāpo, parisāpissa pāpā, iti so pāpo pāpaparivārova viharatī’’ti. Satthā ‘‘kiṃ kathetha, bhikkhave’’ti pucchitvā ‘‘idaṃ nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi devadatto pāpo pāpaparivāroyevā’’ti vatvā atītaṃ āhari.

Atīte uttarapañcālanagare pañcālo nāma rājā rajjaṃ kāresi. Mahāsatto araññāyatane ekasmiṃ sānupabbate simbalivane ekassa suvarañño putto hutvā nibbatti, dve bhātaro ahesuṃ. Tassa pana pabbatassa uparivāte coragāmako ahosi pañcannaṃ corasatānaṃ nivāso, adhovāte assamo pañcannaṃ isisatānaṃ nivāso. Tesaṃ suvapotakānaṃ pakkhanikkhamanakāle vātamaṇḍalikā udapādi. Tāya pahaṭo eko suvapotako coragāmake corānaṃ āvudhantare patito, tassa tattha patitattā ‘‘sattigumbo’’tveva nāmaṃ kariṃsu. Eko assame vālukatale pupphantare pati, tassa tattha patitattā ‘‘pupphako’’tveva nāmaṃ kariṃsu. Sattigumbo corānaṃ antare vaḍḍhito, pupphako isīnaṃ.

Athekadivasaṃ rājā sabbālaṅkārapaṭimaṇḍito rathavaraṃ abhiruhitvā mahantena parivārena migavadhāya nagarato nātidūre supupphitaphalitaṃ ramaṇīyaṃ upagumbavanaṃ gantvā ‘‘yassa passena migo palāyati, tasseva gīvā’’ti vatvā rathā oruyha paṭicchādetvā dinne koṭṭhake dhanuṃ ādāya aṭṭhāsi. Purisehi migānaṃ uṭṭhāpanatthāya vanagumbesu pothiyamānesu eko eṇimigo uṭṭhāya gamanamaggaṃ olokento rañño ṭhitaṭṭhānasseva vivittataṃ disvā tadabhimukho pakkhanditvā palāyi. Amaccā ‘‘kassa passena migo palāyito’’ti pucchantā ‘‘rañño passenā’’ti ñatvā raññā saddhiṃ keḷiṃ kariṃsu. Rājā asmimānena tesaṃ keḷiṃ asahanto ‘‘idāni taṃ migaṃ gahessāmī’’ti rathaṃ āruyha ‘‘sīghaṃ pesehī’’ti sārathiṃ āṇāpetvā migena gatamaggaṃ paṭipajji. Rathaṃ vegena gacchantaṃ parisā anubandhituṃ nāsakkhi. Rājā sārathidutiyo yāva majjhanhikā gantvā taṃ migaṃ adisvā nivattanto tassa coragāmassa santike ramaṇīyaṃ kandaraṃ disvā rathā oruyha nhatvā ca pivitvā ca paccuttari. Athassa sārathi rathassa uttarattharaṇaṃ otāretvā sayanaṃ rukkhacchāyāya paññapesi, so tattha nipajji. Sārathipi tassa pāde sambāhanto nisīdi. Rājā antarantarā niddāyati ceva pabujjhati ca.

Coragāmavāsino corāpi rañño ārakkhaṇatthāya araññameva pavisiṃsu. Coragāmake sattigumbo ceva bhattarandhako patikolambo nāmeko puriso cāti dveva ohīyiṃsu. Tasmiṃ khaṇe sattigumbo gāmakā nikkhamitvā rājānaṃ disvā ‘‘imaṃ niddāyamānameva māretvā ābharaṇāni gahessāmā’’ti cintetvā patikolambassa santikaṃ gantvā taṃ kāraṇaṃ ārocesi. Tamatthaṃ pakāsento satthā pañca gāthā abhāsi –

159.

‘‘Migaluddo mahārājā, pañcālānaṃ rathesabho;

Nikkhanto saha senāya, ogaṇo vanamāgamā.

160.

‘‘Tatthaddasā araññasmiṃ, takkarānaṃ kuṭiṃ kataṃ;

Tassā kuṭiyā nikkhamma, suvo luddāni bhāsati.

161.

‘‘Sampannavāhano poso, yuvā sammaṭṭhakuṇḍalo;

Sobhati lohituṇhīso, divā sūriyova bhāsati.

162.

‘‘Majjhanhike sampatike, sutto rājā sasārathi;

Handassābharaṇaṃ sabbaṃ, gaṇhāma sāhasā mayaṃ.

163.

‘‘Nisīthepi rahodāni, sutto rājā sasārathi;

Ādāya vatthaṃ maṇikuṇḍalañca, hantvāna sākhāhi avattharāmā’’ti.

Tattha migaluddoti luddo viya migānaṃ gavesanato ‘‘migaluddo’’ti vutto. Ogaṇoti gaṇā ohīno parihīno hutvā. Takkarānaṃ kuṭiṃ katanti so rājā tattha araññe corānaṃ vasanatthāya kataṃ gāmakaṃ addasa. Tassāti tato corakuṭito. Luddāni bhāsatīti patikolambena saddhiṃ dāruṇāni vacanāni katheti. Sampannavāhanoti sampannaassavāhano. Lohituṇhīsoti rattena uṇhīsapaṭṭena samannāgato. Sampatiketi sampati idāni, evarūpe ṭhitamajjhanhikakāleti attho. Sāhasāti sāhasena pasayhākāraṃ katvā gaṇhāmāti vadati. Nisīthepi rahodānīti nisīthepi idānipi raho. Idaṃ vadati – yathā nisīthe aḍḍharattasamaye manussā kilantā sayanti, raho nāma hoti, idāni ṭhitamajjhanhikepi kāle tathevāti. Hantvānāti rājānaṃ māretvā vatthābharaṇānissa gahetvā atha naṃ pāde gahetvā kaḍḍhitvā ekamante sākhāhi paṭicchādemāti.

Iti so vegena sakiṃ nikkhamati, sakiṃ patikolambassa santikaṃ gacchati. So tassa vacanaṃ sutvā nikkhamitvā olokento rājabhāvaṃ ñatvā bhīto gāthamāha –

164.

‘‘Kinnu ummattarūpova, sattigumba pabhāsasi;

Durāsadā hi rājāno, aggi pajjalito yathā’’ti.

Atha naṃ suvo gāthāya ajjhabhāsi –

165.

‘‘Atha tvaṃ patikolamba, matto thullāni gajjasi;

Mātari mayha naggāya, kinnu tvaṃ vijigucchase’’ti.

Tattha atha tvanti nanu tvaṃ. Mattoti corānaṃ ucchiṭṭhasuraṃ labhitvā tāya matto hutvā pubbe mahāgajjitāni gajjasi. Mātarīti corajeṭṭhakassa bhariyaṃ sandhāyāha. Sā kira tadā sākhābhaṅgaṃ nivāsetvā carati. Vijigucchaseti mama mātari naggāya kinnu tvaṃ idāni corakammaṃ jigucchasi, kātuṃ na icchasīti.

Rājā pabujjhitvā tassa tena saddhiṃ manussabhāsāya kathentassa vacanaṃ sutvā ‘‘sappaṭibhayaṃ idaṃ ṭhāna’’nti sārathiṃ uṭṭhāpento gāthamāha –

166.

‘‘Uṭṭhehi samma taramāno, rathaṃ yojehi sārathi;

Sakuṇo me na ruccati, aññaṃ gacchāma assama’’nti.

Sopi sīghaṃ uṭṭhahitvā rathaṃ yojetvā gāthamāha –

167.

‘‘Yutto ratho mahārāja, yutto ca balavāhano;

Adhitiṭṭha mahārāja, aññaṃ gacchāma assama’’nti.

Tattha balavāhanoti balavavāhano, mahāthāmaassasampannoti attho. Adhitiṭṭhāti abhiruha.

Abhiruḷhamatteyeva ca tasmiṃ sindhavā vātavegena pakkhandiṃsu. Sattigumbo rathaṃ gacchantaṃ disvā saṃvegappatto dve gāthā abhāsi –

168.

‘‘Ko numeva gatā sabbe, ye asmiṃ paricārakā;

Esa gacchati pañcālo, mutto tesaṃ adassanā.

169.

‘‘Kodaṇḍakāni gaṇhatha, sattiyo tomarāni ca;

Esa gacchati pañcālo, mā vo muñcittha jīvata’’nti.

Tattha ko numeti kuhiṃ nu ime. Asminti imasmiṃ assame. Paricārakāti corā. Adassanāti etesaṃ corānaṃ adassanena mutto esa gacchatīti, etesaṃ hatthato mutto hutvā esa adassanaṃ gacchatītipi attho. Kodaṇḍakānīti dhanūni. Jīvatanti tumhākaṃ jīvantānaṃ mā muñcittha, āvudhahatthā dhāvitvā gaṇhatha nanti.

Evaṃ tassa viravitvā aparāparaṃ dhāvantasseva rājā isīnaṃ assamaṃ patto. Tasmiṃ khaṇe isayo phalāphalatthāya gatā . Eko pupphakasuvova assamapade ṭhito hoti. So rājānaṃ disvā paccuggamanaṃ katvā paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā catasso gāthā abhāsi –

170.

‘‘Athāparo paṭinandittha, suvo lohitatuṇḍako;

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

171.

‘‘Tiṇḍukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

172.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi.

173.

‘‘Araññaṃ uñchāya gatā, ye asmiṃ paricārakā;

Sayaṃ uṭṭhāya gaṇhavho, hatthā me natthi dātave’’ti.

Tattha paṭinanditthāti rājānaṃ disvāva tussi. Lohitatuṇḍakoti rattatuṇḍo sobhaggappatto . Madhuketi madhukaphalāni. Kāsumāriyoti evaṃnāmakāni phalāni, kāraphalāni vā. Tato pivāti tato pānīyamāḷato gahetvā pānīyaṃ piva. Ye asmiṃ paricārakāti mahārāja, ye imasmiṃ assame vicaraṇakā isayo, te araññaṃ uñchāya gatā. Gaṇhavhoti phalāphalāni gaṇhatha. Dātaveti dātuṃ.

Rājā tassa paṭisanthāre pasīditvā gāthādvayamāha –

174.

‘‘Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Atheso itaro pakkhī, suvo luddāni bhāsati.

175.

‘‘‘Etaṃ hanatha bandhatha, mā vo muñcittha jīvataṃ’;

Iccevaṃ vilapantassa, sotthiṃ pattosmi assama’’nti.

Tattha itaroti corakuṭiyaṃ suvako. Iccevanti ahaṃ pana tassa evaṃ vilapantasseva imaṃ assamaṃ sotthinā patto.

Rañño kathaṃ sutvā pupphako dve gāthā abhāsi –

176.

‘‘Bhātarosma mahārāja, sodariyā ekamātukā;

Ekarukkhasmiṃ saṃvaḍḍhā, nānākhettagatā ubho.

177.

‘‘Sattigumbo ca corānaṃ, ahañca isinaṃ idha;

Asataṃ so, sataṃ ahaṃ, tena dhammena no vinā’’ti.

Tattha bhātarosmāti mahārāja, so ca ahañca ubho bhātaro homa. Corānanti so corānaṃ santike saṃvaḍḍho, ahaṃ isīnaṃ santike . Asataṃ so, sataṃ ahanti so asādhūnaṃ dussīlānaṃ santikaṃ upagato, ahaṃ sādhūnaṃ sīlavantānaṃ. Tena dhammena no vināti mahārāja, taṃ sattigumbaṃ corā coradhammena corakiriyāya vinesuṃ, maṃ isayo isidhammena isisīlācārena, tasmā sopi tena coradhammena no vinā hoti, ahampi isidhammena no vinā homīti.

Idāni taṃ dhammaṃ vibhajanto gāthādvayamāha –

178.

‘‘Tattha vadho ca bandho ca, nikatī vañcanāni ca;

Ālopā sāhasākārā, tāni so tattha sikkhati.

179.

‘‘Idha saccañca dhammo ca, ahiṃsā saṃyamo damo;

Āsanūdakadāyīnaṃ, aṅke vaddhosmi bhāradhā’’ti.

Tattha nikatīti patirūpakena vañcanā. Vañcanānīti ujukavañcanāneva. Ālopāti divā gāmaghātā. Sāhasākārāti gehaṃ pavisitvā maraṇena tajjetvā sāhasikakammakaraṇāni. Saccanti sabhāvo. Dhammoti sucaritadhammo. Ahiṃsāti mettāpubbabhāgo. Saṃyamoti sīlasaṃyamo. Damoti indriyadamanaṃ. Āsanūdakadāyīnanti abbhāgatānaṃ āsanañca udakañca dānasīlānaṃ. Bhāradhāti rājānaṃ ālapati.

Idāni rañño dhammaṃ desento imā gāthā abhāsi –

180.

‘‘Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

181.

‘‘Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi tādiso.

182.

‘‘Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā dhīro, neva pāpasakhā siyā.

183.

‘‘Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti vāyanti, evaṃ bālūpasevanā.

184.

‘‘Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi vāyanti, evaṃ dhīrūpasevanā.

185.

‘‘Tasmā pattapuṭasseva, ñatvā sampākamattano;

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggati’’nti.

Tattha santaṃ vā yadi vā asanti sappurisaṃ vā asappurisaṃ vā. Sevamāno sevamānanti seviyamāno ācariyo sevamānaṃ antevāsikaṃ. Samphuṭṭhoti antevāsinā vā phuṭṭho ācariyo. Samphusaṃ paranti paraṃ ācariyaṃ samphusanto antevāsī vā. Alittanti taṃ antevāsikaṃ pāpadhammena alittaṃ so ācariyo visadiddho saro sesaṃ sarakalāpaṃ viya limpati. Evaṃ bālūpasevanāti bālūpasevī hi pūtimacchaṃ upanayhanakusaggaṃ viya hoti, pāpakammaṃ akarontopi avaṇṇaṃ akittiṃ labhati. Dhīrūpasevanāti dhīrūpasevī puggalo tagarādigandhajātipaliveṭhanapattaṃ viya hoti, paṇḍito bhavituṃ asakkontopi kalyāṇamittasevī guṇakittiṃ labhati. Pattapuṭassevāti duggandhasugandhapaliveṭhanapaṇṇasseva. Sampākamattanoti kalyāṇamittasaṃsaggavasena attano paripākaṃ paribhāvanaṃ ñatvāti attho. Pāpenti suggatinti santo sammādiṭṭhikā attānaṃ nissite satte saggameva pāpentīti desanaṃ yathānusandhimeva pāpesi.

Rājā tassa dhammakathāya pasīdi, isigaṇopi āgato. Rājā isayo vanditvā ‘‘bhante, maṃ anukampamānā mama vasanaṭṭhāne vasathā’’ti vatvā tesaṃ paṭiññaṃ gahetvā nagaraṃ gantvā suvānaṃ abhayaṃ adāsi. Isayopi tattha agamaṃsu. Rājā isigaṇaṃ uyyāne vasāpento yāvajīvaṃ upaṭṭhahitvā saggapuraṃ pūresi. Athassa puttopi chattaṃ ussāpento isigaṇaṃ paṭijaggiyevāti tasmiṃ kulaparivaṭṭe satta rājāno isigaṇassa dānaṃ pavattayiṃsu. Mahāsatto araññe vasantoyeva yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepi devadatto pāpo pāpaparivāroyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā sattigumbo devadatto ahosi, corā devadattaparisā , rājā ānando, isigaṇā buddhaparisā, pupphakasuvo pana ahameva ahosi’’nti.

Sattigumbajātakavaṇṇanā sattamā.

[504] 8. Bhallātiyajātakavaṇṇanā

Bhallātiyonāma ahosi rājāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Tassā kira ekadivasaṃ raññā saddhiṃ sayanaṃ nissāya kalaho ahosi. Rājā kujjhitvā naṃ na olokesi. Sā cintesi ‘‘nanu tathāgato rañño mayi kuddhabhāvaṃ na jānātī’’ti. Satthā taṃ kāraṇaṃ ñatvā punadivase bhikkhusaṅghaparivuto sāvatthiṃ piṇḍāya pavisitvā rañño gehadvāraṃ gato. Rājā paccuggantvā pattaṃ gahetvā satthāraṃ pāsādaṃ āropetvā paṭipāṭiyā bhikkhusaṅghaṃ nisīdāpetvā dakkhiṇodakaṃ datvā paṇītenāhārena parivisitvā bhattakiccāvasāne ekamantaṃ nisīdi. Satthā ‘‘kiṃ nu kho, mahārāja, mallikā na paññāyatī’’ti pucchitvā ‘‘attano sukhamadamattatāyā’’ti vutte ‘‘nanu, mahārāja, tvaṃ pubbe kinnarayoniyaṃ nibbattitvā ekarattiṃ kinnariyā vinā hutvā satta vassasatāni paridevamāno vicarī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ bhallātiyo nāma rājā rajjaṃ kārento ‘‘aṅgārapakkamigamaṃsaṃ khādissāmī’’ti rajjaṃ amaccānaṃ niyyādetvā sannaddhapañcāvudho susikkhitakoleyyakasuṇakhagaṇaparivuto nagarā nikkhamitvā himavantaṃ pavisitvā anugaṅgaṃ gantvā upari abhiruhituṃ asakkonto ekaṃ gaṅgaṃ otiṇṇanadiṃ disvā tadanusārena gacchanto migasūkarādayo vadhitvā aṅgārapakkamaṃsaṃ khādanto uccaṭṭhānaṃ abhiruhi. Tattha ramaṇīyā nadikā paripuṇṇakāle thanapamāṇodakā hutvā sandati, aññadā jaṇṇukapamāṇodakā hoti. Tattha nānappakārakā macchakacchapā vicaranti. Udakapariyante rajatapaṭṭavaṇṇavālukā ubhosu tīresu nānāpupphaphalabharitavinamitā rukkhā pupphaphalarasamattehi nānāvihaṅgamabhamaragaṇehi samparikiṇṇā vividhamigasaṅghanisevitā sītacchāyā. Evaṃ ramaṇīyāya hemavatanadiyā tīre dve kinnarā aññamaññaṃ āliṅgitvā paricumbitvā nānappakārehi paridevantā rodanti.

Rājā tassā nadiyā tīrena gandhamādanaṃ abhiruhanto te kinnare disvā ‘‘kiṃ nu kho ete evaṃ paridevanti, pucchissāmi ne’’ti cintetvā sunakhe oloketvā accharaṃ pahari. Susikkhitakoleyyakasunakhā tāya saññāya gumbaṃ pavisitvā urena nipajjiṃsu. So tesaṃ paṭisallīnabhāvaṃ ñatvā dhanukalāpañceva sesāvudhāni ca rukkhaṃ nissāya ṭhapetvā padasaddaṃ akaronto saṇikaṃ tesaṃ santikaṃ gantvā ‘‘kiṃkāraṇā tumhe rodathā’’ti kinnare pucchi. Tamatthaṃ pakāsento satthā tisso gāthā abhāsi –

186.

‘‘Bhallātiyo nāma ahosi rājā, raṭṭhaṃ pahāya migavaṃ acāri so;

Agamā girivaraṃ gandhamādanaṃ, supupphitaṃ kimpurisānuciṇṇaṃ.

187.

‘‘Sāḷūrasaṅghañca nisedhayitvā, dhanuṃ kalāpañca so nikkhipitvā;

Upāgami vacanaṃ vattukāmo, yatthaṭṭhitā kimpurisā ahesuṃ.

188.

‘‘Himaccaye hemavatāya tīre, kimidhaṭṭhitā mantayavho abhiṇhaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ vo jānanti manussaloke’’ti.

Tattha sāḷūrasaṅghanti sunakhagaṇaṃ. Himaccayeti catunnaṃ hemantamāsānaṃ atikkame. Hemavatāyāti imissā hemavatāya nadiyā tīre.

Rañño vacanaṃ sutvā kinnaro tuṇhī ahosi, kinnarī pana raññā saddhiṃ sallapi –

189.

‘‘Mallaṃ giriṃ paṇḍarakaṃ tikūṭaṃ, sītodakā anuvicarāma najjo;

Migā manussāva nibhāsavaṇṇā, jānanti no kimpurisāti luddā’’ti.

Tattha mallaṃ girinti samma luddaka, mayaṃ imaṃ mallagiriñca paṇḍarakañca tikūṭañca imā ca najjo anuvicarāma. ‘‘Mālāgiri’’ntipi pāṭho. Nibhāsavaṇṇāti nibhāsamānavaṇṇā, dissamānasarīrāti attho.

Tato rājā tisso gāthā abhāsi –

190.

‘‘Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane rodatha appatītā.

191.

‘‘Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane vilapatha appatītā.

192.

‘‘Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane socatha appatītā’’ti.

Tattha sukiccharūpanti suṭṭhu dukkhappattā viya hutvā. Āliṅgito cāsi piyo piyāyāti tayā piyāya tava piyo āliṅgito ca āsi. ‘‘Āliṅgiyo cāsī’’tipi pāṭho, ayamevattho. Kimidha vaneti kiṃkāraṇā idha vane antarantarā āliṅgitvā paricumbitvā piyakathaṃ kathetvā puna appatītā rodathāti.

Tato parā ubhinnampi ālāpasallāpagāthā honti –

193.

‘‘Mayekarattaṃ vippavasimha ludda, akāmakā aññamaññaṃ sarantā;

Tamekarattaṃ anutappamānā, socāma ‘sā ratti punaṃ na hossati’.

194.

‘‘Yamekarattaṃ anutappathetaṃ, dhanaṃva naṭṭhaṃ pitaraṃva petaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ vinā vāsamakappayittha.

195.

‘‘Yamimaṃ nadiṃ passasi sīghasotaṃ, nānādumacchādanaṃ selakūlaṃ;

Taṃ me piyo uttari vassakāle, mamañca maññaṃ anubandhatīti.

196.

‘‘Ahañca aṅkolakamocināmi, atimuttakaṃ sattaliyothikañca;

‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’.

197.

‘‘Ahañcidaṃ kuravakamocināmi, uddālakā pāṭalisindhuvārakā;

‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’.

198.

‘‘Ahañca sālassa supupphitassa, oceyya pupphāni karomi mālaṃ;

‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’.

199.

‘‘Ahañca sālassa supupphitassa, oceyya pupphāni karomi bhāraṃ;

Idañca no hehiti santharatthaṃ, yatthajjimaṃ viharissāma rattiṃ.

200.

‘‘Ahañca kho agaḷuṃ candanañca, silāya piṃsāmi pamattarūpā;

‘Piyo ca me hehiti rositaṅgo, ahañca naṃ rositā ajjhupessaṃ’.

201.

‘‘Athāgamā salilaṃ sīghasotaṃ, nudaṃ sāle salaḷe kaṇṇikāre;

Āpūratha tena muhuttakena, sāyaṃ nadī āsi mayā suduttarā.

202.

‘‘Ubhosu tīresu mayaṃ tadā ṭhitā, sampassantā ubhayo aññamaññaṃ;

Sakimpi rodāma sakiṃ hasāma, kicchena no āgamā saṃvarī sā.

203.

‘‘Pātova kho uggate sūriyamhi, catukkaṃ nadiṃ uttariyāna ludda;

Āliṅgiyā aññamaññaṃ mayaṃ ubho, sakimpi rodāma sakiṃ hasāma.

204.

‘‘Tīhūnakaṃ satta satāni ludda, yamidha mayaṃ vippavasimha pubbe;

Vassekimaṃ jīvitaṃ bhūmipāla, ko nīdha kantāya vinā vaseyya.

205.

‘‘Āyuñca vo kīvatako nu samma, sacepi jānātha vadetha āyuṃ;

Anussavā vuḍḍhato āgamā vā, akkhātha metaṃ avikampamānā.

206.

‘‘Āyuñca no vassasahassaṃ ludda, na cantarā pāpako atthi rogo;

Appañca dukkhaṃ sukhameva bhiyyo, avītarāgā vijahāma jīvita’’nti.

Tattha mayekarattanti mayaṃ ekarattaṃ. Vippavasimhāti vippayuttā hutvā vasimha. Anutappamānāti ‘‘anicchamānānaṃ no ekaratto atīto’’ti taṃ ekarattaṃ anucintayamānā. Punaṃ na hessatīti puna na bhavissati nāgamissatīti socāma. Dhanaṃva naṭṭhaṃ pitaraṃva petanti dhanaṃ vā naṭṭhaṃ pitaraṃ vā mātaraṃ vāpetaṃ kālakataṃ kiṃ nu kho tumhe cintayamānā kena kāraṇena taṃ ekarattaṃ vinā vāsaṃ akappayittha, idaṃ me ācikkhathāti pucchati. Yamimanti yaṃ imaṃ. Selakūlanti dvinnaṃ selānaṃ antare sandamānaṃ. Vassakāleti ekassa meghassa uṭṭhāya vassanakāle . Amhākañhi imasmiṃ vanasaṇḍe rativasena carantānaṃ eko megho uṭṭhahi. Atha me piyasāmiko kinnaromaṃ ‘‘pacchato āgacchatī’’ti maññamāno etaṃ nadiṃ uttarīti āha.

Ahañcāti ahaṃ panetassa paratīraṃ gatabhāvaṃ ajānantī supupphitāni aṅkolakādīni pupphāni ocināmi. Tattha sattaliyothikañcāti kundālapupphañca suvaṇṇayothikañca ocinantī pana ‘‘piyo ca me mālabhārī bhavissati, ahañca naṃ mālinī hutvā ajjhupessa’’nti iminā kāraṇena ocināmi. Uddālakā pāṭalisindhuvārakāti tepi mayā ocitāyevāti vadati. Oceyyāti ocinitvā. Agaḷuṃ candanañcāti kāḷāgaḷuñca rattacandanañca. Rositaṅgoti vilittasarīro. Rositāti vilittā hutvā. Ajjhupessanti sayane upagamissāmi. Nudaṃ sāle salaḷe kaṇṇikāreti etāni mayā ocinitvā tīre ṭhapitāni pupphāni nudantaṃ harantaṃ. Suduttarāti tassā hi orimatīre ṭhitakāleyeva nadiyā udakaṃ āgataṃ, taṅkhaṇaññeva sūriyo atthaṅgato, vijjulatā niccharanti, kinnarā nāma udakabhīrukā honti, iti sā otarituṃ na visahi. Tenāha ‘‘sāyaṃ nadī āsi mayā suduttarā’’ti.

Sampassantāti vijjulatāniccharaṇakāle passantā. Rodāmāti andhakārakāle apassantā rodāma, vijjulatāniccharaṇakāle passantā hasāma. Saṃvarīti ratti. Catukkanti tucchaṃ. Uttariyānāti uttaritvā. Tīhūnakanti tīhi ūnāni satta vassasatāni. Yamidha mayanti yaṃ kālaṃ idha mayaṃ vippavasimha, so ito tīhi ūnakāni satta vassasatāni hontīti vadati. Vassekimanti vassaṃ ekaṃ imaṃ, tumhākaṃ ekameva vassasataṃ imaṃ jīvitanti vadati. Ko nīdhāti evaṃ parittake jīvite ko nu idha kantāya vinā bhaveyya, ayuttaṃ tava piyabhariyāya vinā bhavitunti dīpeti.

Kīvatako nūti rājā kinnariyā vacanaṃ sutvā ‘‘imesaṃ āyuppamāṇaṃ pucchissāmī’’ti cintetvā ‘‘tumhākaṃ kittako āyū’’ti pucchati. Anussavāti sace vo kassaci vadantassa vā sutaṃ, mātāpitūnaṃ vā vuḍḍhānaṃ mahallakānaṃ santikā āgamo atthi, atha me tato anussavā vuḍḍhato āgamā vā etaṃ avikampamānā akkhātha. Na cantarāti amhākaṃ vassasahassaṃ āyu, antarā ca no pāpako jīvitantarāyakaro rogopi natthi. Avītarāgāti aññamaññaṃ avigatapemāva hutvā.

Taṃ sutvā rājā ‘‘ime hi nāma tiracchānagatā hutvā ekarattiṃ vippayogena satta vassasatāni rodantā vicaranti, ahaṃ pana tiyojanasatike rajje mahāsampattiṃ pahāya araññe vicarāmi, aho akiccakārimhī’’ti tatova nivatto bārāṇasiṃ gantvā ‘‘kiṃ te, mahārāja, himavante acchariyaṃ diṭṭha’’nti amaccehi puṭṭho sabbaṃ ārocetvā tato paṭṭhāya dānāni dadanto bhoge bhuñji. Tamatthaṃ pakāsento satthā –

207.

‘‘Idañca sutvāna amānusānaṃ, bhallātiyo ittaraṃ jīvitanti;

Nivattatha na migavaṃ acari, adāsi dānāni abhuñji bhoge’’ti. –

Imaṃ gāthaṃ vatvā puna ovadanto dve gāthā abhāsi –

208.

‘‘Idañca sutvāna amānusānaṃ, sammodatha mā kalahaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

209.

‘‘Idañca sutvāna amānusānaṃ, sammodatha mā vivādaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekaratta’’nti.

Tattha amānusānanti kinnarānaṃ. Attakammāparādhoti attano kammadoso. Kimpurisekarattanti yathā te kimpurise ekarattiṃ kato attano kammadoso tapi, tathā tumhepi mā tapīti attho.

Mallikā devī tathāgatassa dhammadesanaṃ sutvā uṭṭhāyāsanā añjaliṃ paggayha dasabalassa thutiṃ karontī osānagāthamāha –

210.

‘‘Vividhaṃ adhimanā suṇomahaṃ, vacanapathaṃ tava atthasaṃhitaṃ;

Muñcaṃ giraṃ nudaseva me daraṃ, samaṇa sukhāvaha jīva me cira’’nti.

Tattha vividhaṃ adhimanā suṇomahanti bhante, tumhehi vividhehi nānākāraṇehi alaṅkaritvā desitaṃ dhammadesanaṃ ahaṃ adhimanā pasannacittā hutvā suṇomi. Vacanapathanti taṃ tumhehi vuttaṃ vividhavacanaṃ. Muñcaṃ giraṃ nudaseva me daranti kaṇṇasukhaṃ madhuraṃ giraṃ muñcanto mama hadaye sokadarathaṃ nudasiyeva harasiyeva. Samaṇasukhāvaha jīva me ciranti bhante buddhasamaṇa, dibbamānusalokiyalokuttarasukhāvaha mama sāmi dhammarāja, ciraṃ jīvāti.

Kosalarājā tato paṭṭhāya tāya saddhiṃ samaggavāsaṃ vasi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kinnaro kosalarājā ahosi, kinnarī mallikā devī, bhallātiyarājā ahameva ahosi’’nti.

Bhallātiyajātakavaṇṇanā aṭṭhamā.

[505] 9. Somanassajātakavaṇṇanā

Ko taṃ hiṃsati heṭhetīti idaṃ satthā jetavane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi satthā ‘‘na, bhikkhave, idāneva, pubbepesa mama vadhāya parisakkiyevā’’ti vatvā atītaṃ āhari.

Atīte kururaṭṭhe uttarapañcālanagare reṇu nāma rājā rajjaṃ kāresi. Tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro himavante ciraṃ vasitvā loṇambilasevanatthāya cārikaṃ caranto uttarapañcālanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto rājadvāraṃ pāpuṇi. Rājā isigaṇaṃ disvā iriyāpathe pasanno alaṅkatamahātale nisīdāpetvā paṇītenāhārena parivisitvā ‘‘bhante, imaṃ vassārattaṃ mama uyyāneyeva vasathā’’ti vatvā tehi saddhiṃ uyyānaṃ gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā vanditvā nikkhami. Tato paṭṭhāya sabbepi te rājanivesane bhuñjanti. Rājā pana aputtako puttaṃ pattheti, puttā nuppajjanti. Vassārattaccayena mahārakkhito ‘‘idāni himavanto ramaṇīyo, tattheva gamissāmā’’ti rājānaṃ āpucchitvā raññā katasakkārasammāno nikkhamitvā antarāmagge majjhanhikasamaye maggā okkamma ekassa sandacchāyassa rukkhassa heṭṭhā taruṇatiṇapiṭṭhe saparivāro nisīdi.

Tāpasā kathaṃ samuṭṭhāpesuṃ ‘‘rājagehe vaṃsānurakkhito putto natthi, sādhu vatassa sace rājā puttaṃ labheyya, paveṇi ghaṭīyethā’’ti. Mahārakkhito tesaṃ kathaṃ sutvā ‘‘bhavissati nu kho rañño putto, udāhu no’’ti upadhārento ‘‘bhavissatī’’ti ñatvā evamāha ‘‘mā bhonto cintayittha, ajja paccūsakāle eko devaputto cavitvā rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhissatī’’ti. Taṃ sutvā eko kuṭajaṭilo ‘‘idāni rājakulūpako bhavissāmī’’ti cintetvā tāpasānaṃ gamanakāle gilānālayaṃ katvā nipajjitvā ‘‘ehi gacchāmā’’ti vutto ‘‘na sakkomī’’ti āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā ‘‘yadā sakkosi, tadā āgaccheyyāsī’’ti vatvā isigaṇaṃ ādāya himavantameva gato. Kuhakopi nivattitvā vegenāgantvā rājadvāre ṭhatvā ‘‘mahārakkhitassa upaṭṭhākatāpaso āgato’’ti rañño ārocāpetvā raññā vegena pakkosāpito pāsādaṃ abhiruyha paññattāsane nisīdi. Rājā kuhakaṃ tāpasaṃ vanditvā ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā ‘‘bhante, atikhippaṃ nivattittha, vegena kenatthenāgatatthā’’ti āha. ‘‘Āma, mahārāja, isigaṇo sukhanisinno ‘sādhu vatassa, sace rañño paveṇipālako putto uppajjeyyā’ti kathaṃ samuṭṭhāpesi. Ahaṃ kathaṃ sutvā ‘‘bhavissati nu kho rañño putto, udāhu no’’ti dibbacakkhunā olokento ‘‘mahiddhiko devaputto cavitvā aggamahesiyā sudhammāya kucchimhi nibbattissatī’’ti disvā ‘‘ajānantā gabbhaṃ nāseyyuṃ, ācikkhissāmi nesa’’nti tumhākaṃ kathanatthāya āgato. Kathitaṃ te mayā, gacchāmahaṃ, mahārājāti. Rājā ‘‘bhante, na sakkā gantu’’nti haṭṭhatuṭṭho pasannacitto kuhakatāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya rājakule bhuñjanto vasati, ‘‘dibbacakkhuko’’tvevassa nāmaṃ ahosi.

Tadā bodhisatto tāvatiṃsabhavanā cavitvā tattha paṭisandhiṃ gaṇhi. Jātassa cassa nāmaggahaṇadivase ‘‘somanassakumāro’’tveva nāmaṃ kariṃsu. So kumāraparihārena vaḍḍhati. Kuhakatāpasopi uyyānassa ekasmiṃ passe nānappakāraṃ sūpeyyasākañca valliphalāni ca ropetvā paṇṇikānaṃ hatthe vikkiṇanto dhanaṃ saṇṭhapesi. Bodhisattassa sattavassikakāle rañño paccanto kuppi. ‘‘Dibbacakkhutāpasaṃ mā pamajjī’’ti kumāraṃ paṭicchāpetvā ‘‘paccantaṃ vūpasamessāmī’’ti gato. Athekadivasaṃ kumāro ‘‘jaṭilaṃ passissāmī’’ti uyyānaṃ gantvā kūṭajaṭilaṃ ekaṃ gaṇṭhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi dve udakaghaṭe gahetvā sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā ‘‘ayaṃ kūṭajaṭilo attano samaṇadhammaṃ akatvā paṇṇikakammaṃ karotī’’ti ñatvā ‘‘kiṃ karosi paṇṇikagahapatikā’’ti taṃ lajjāpetvā avanditvāva nikkhami. Kūṭajaṭilo ‘‘ayaṃ idāneva evarūpo paccāmitto, ko jānāti kiṃ karissati, idāneva naṃ nāsetuṃ vaṭṭatī’’ti cintetvā rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupitvā mahādukkhappatto viya mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvāva ‘‘mama sāmikaṃ dibbacakkhukaṃ passissāmī’’ti paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ disvā ‘‘kiṃ nu kho eta’’nti anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto paṭhamaṃ gāthamāha –

211.

‘‘Ko taṃ hiṃsati heṭheti, kiṃ dummano socasi appatīto;

Kassajja mātāpitaro rudantu, kvajja setu nihato pathabyā’’ti.

Tattha hiṃsatīti paharati. Heṭhetīti akkosati. Kvajja setūti ko ajja sayatu.

Taṃ sutvā kūṭajaṭilo nitthunanto uṭṭhāya dutiyaṃ gāthamāha –

212.

‘‘Tuṭṭhosmi deva tava dassanena, cirassaṃ passāmi taṃ bhūmipāla;

Ahiṃsako reṇumanuppavissa, puttena te heṭhayitosmi devā’’ti.

Ito parā uttānasambandhagāthā pāḷinayeneva veditabbā –

213.

‘‘Āyantu dovārikā khaggabandhā, kāsāviyā yantu antepurantaṃ;

Hantvāna taṃ somanassaṃ kumāraṃ, chetvāna sīsaṃ varamāharantu.

214.

‘‘Pesitā rājino dūtā, kumāraṃ etadabravuṃ;

Issarena vitiṇṇosi, vadhaṃ pattosi khattiya.

215.

‘‘Sa rājaputto paridevayanto, dasaṅguliṃ añjaliṃ paggahetvā;

Ahampi icchāmi janinda daṭṭhuṃ, jīvaṃ maṃ netvā paṭidassayetha.

216.

‘‘Tassa taṃ vacanaṃ sutvā, rañño puttaṃ adassayuṃ;

Putto ca pitaraṃ disvā, dūratovajjhabhāsatha.

217.

‘‘Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ, aparādho ko nidha mamajja atthī’’ti.

Tattha ahiṃsakoti ahaṃ kassaci ahiṃsako sīlācārasampanno. Reṇumanuppavissāti mahārāja reṇu, ahaṃ tava puttena mahāparivārena anupavisitvā ‘‘are kūṭatāpasa, kasmā tvaṃ idha vasasī’’ti vatvā pāsāṇaphalakaṃ khipitvā ghaṭaṃ bhinditvā hatthehi ca pādehi ca koṭṭentena viheṭhitosmīti evaṃ so abhūtameva bhūtaṃ viya katvā rājānaṃ saddahāpesi. Āyantūti gacchantu. ‘‘Mama sāmimhi vippaṭipannakālato paṭṭhāya mayipi so na lajjissatī’’ti kujjhitvā tassa vadhaṃ āṇāpento evamāha. Kāsāviyāti coraghātakā. Tepi pharasuhatthā attano vidhānena gacchantūti vadati. Varanti varaṃ sīsaṃ uttamasīsaṃ chinditvā āharantu.

Rājinoti bhikkhave, rañño santikā dūtā raññā pesitā vegena gantvā mātarā alaṅkaritvā attano aṅke nisīdāpitaṃ kumāraṃ parivāretvā etadavocuṃ. Issarenāti raññā. Vitiṇṇosīti pariccattosi. Sa rājaputtoti bhikkhave, tesaṃ vacanaṃ sutvā maraṇabhayatajjito mātu aṅkato uṭṭhāya so rājaputto . Paṭidassayethāti dassetha. Tassāti bhikkhave, te dūtā kumārassa taṃ vacanaṃ sutvā māretuṃ avisahantā goṇaṃ viya naṃ rajjuyā parikaḍḍhantā netvā rañño dassayuṃ. Kumāre pana nīyamāne dāsigaṇaparivutā saddhiṃ orodhehi sudhammāpi devī nāgarāpi ‘‘mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmā’’ti tena saddhiṃyeva agamaṃsu. Āgacchunti tumhākaṃ āṇāya mama santikaṃ āgamiṃsu. Hantuṃ mamanti maṃ māretuṃ. Ko nīdhāti ko nu idha mama aparādho, yena maṃ tvaṃ māresīti pucchi.

Rājā ‘‘bhavaggaṃ atinīcaṃ, tava doso atimahanto’’ti tassa dosaṃ kathento gāthamāha –

218.

‘‘Sāyañca pāto udakaṃ sajāti, aggiṃ sadā pāricaratappamatto;

Taṃ tādisaṃ saṃyataṃ brahmacāriṃ, kasmā tuvaṃ brūsi gahappatī’’ti.

Tattha udakaṃ sajātīti udakorohaṇakammaṃ karoti. Taṃ tādisanti taṃ tathārūpaṃ mama sāmiṃ dibbacakkhutāpasaṃ kasmā tvaṃ gahapativādena samudācarasīti vadati.

Tato kumāro ‘‘deva, mayhaṃ gahapatiññeva ‘gahapatī’ti vadantassa ko doso’’ti vatvā gāthamāha –

219.

‘‘Tālā ca mūlā ca phalā ca deva, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, tasmā ahaṃ brūmi gahappatī’’ti.

Tattha mūlāti mūlakādimūlāni. Phalāti nānāvidhāni valliphalāni. Te rakkhati gopayatappamattoti te esa tava kulūpakatāpaso paṇṇikakammaṃ karonto nisīditvā rakkhati, vatiṃ katvā gopayati appamatto, tena kāraṇena so tava brāhmaṇo gahapati nāma hoti.

Iti naṃ ahampi ‘‘gahapatī’’ti kathesiṃ. Sace na saddahasi, catūsu dvāresu paṇṇike pucchāpehīti. Rājā pucchāpesi. Te ‘‘āma, mayaṃ imassa hatthato paṇṇañca phalāphalāni ca kiṇāmā’’ti āhaṃsu. Paṇṇavatthumpi upadhārāpetvā paccakkhamakāsi. Paṇṇasālampissa pavisitvā kumārassa purisā paṇṇavikkayaladdhaṃ kahāpaṇamāsakabhaṇḍikaṃ nīharitvā rañño dassesuṃ. Rājā mahāsattassa niddosabhāvaṃ ñatvā gāthamāha –

220.

‘‘Saccaṃ kho etaṃ vadasi kumāra, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, sa brāhmaṇo gahapati tena hotī’’ti.

Tato mahāsatto cintesi ‘‘evarūpassa bālassa rañño santike vāsato himavantaṃ pavisitvā pabbajituṃ varaṃ, parisamajjheyevassa dosaṃ āvikatvā āpucchitvā ajjeva nikkhamitvā pabbajissāmī’’ti. So parisāya namakkāraṃ katvā gāthamāha –

221.

‘‘Suṇantu mayhaṃ parisā samāgatā, sanegamā jānapadā ca sabbe;

Bālāyaṃ bālassa vaco nisamma, ahetunā ghātayate maṃ janindo’’ti.

Tattha bālāyaṃ bālassāti ayaṃ rājā sayaṃ bālo imassa bālassa kūṭajaṭilassa vacanaṃ sutvā ahetunāva maṃ ghātayateti.

Evañca pana vatvā pitaraṃ vanditvā attānaṃ pabbajjāya anujānāpento itaraṃ gāthamāha –

222.

‘‘Daḷhasmi mūle visaṭe virūḷhe, dunnikkayo veḷu pasākhajāto;

Vandāmi pādāni tava janinda, anujāna maṃ pabbajissāmi devā’’ti.

Tattha visaṭeti visāle mahante jāte. Dunnikkayoti dunnikkaḍḍhiyo.

Tato parā rañño ca puttassa ca vacanapaṭivacanagāthā honti –

223.

‘‘Bhuñjassu bhoge vipule kumāra, sabbañca te issariyaṃ dadāmi;

Ajjeva tvaṃ kurūnaṃ hohi rājā, mā pabbajī pabbajjā hi dukkhā.

224.

‘‘Kinnūdha deva tavamatthi bhogā, pubbevahaṃ devaloke ramissaṃ;

Rūpehi saddehi atho rasehi, gandhehi phassehi manoramehi.

225.

‘‘Bhuttā ca me bhogā tidivasmiṃ deva, parivārito accharānaṃ gaṇena;

Tuvañca bālaṃ paraneyyaṃ viditvā, na tādise rājakule vaseyyaṃ.

226.

‘‘Sacāhaṃ bālo paraneyyo asmi, ekāparādhaṃ khama putta mayhaṃ;

Punapi ce edisakaṃ bhaveyya, yathāmatiṃ somanassa karohī’’ti.

Tattha dukkhāti tāta, pabbajjā nāma parapaṭibaddhajīvikattā dukkhā, mā pabbaji, rājā hohīti taṃ yāci. Kinnūdha devāti deva, ye tava bhogā, tesu kiṃ nāma bhuñjitabbaṃ atthi. Parivāritoti paricārito, ayameva vā pāṭho. Tassa kira jātissarañāṇaṃ uppajji, tasmā evamāha. Paraneyyanti andhaṃ viya yaṭṭhiyā parena netabbaṃ. Tādiseti tādisassa rañño santike na paṇḍitena vasitabbaṃ, mayā attano ñāṇabalena ajja jīvitaṃ laddhaṃ, nāhaṃ tava santike vasissāmīti ñāpetuṃ evamāha. Yathāmatinti sace puna mayhaṃ evarūpo doso hoti, atha tvaṃ yathāajjhāsayaṃ karohīti puttaṃ khamāpesi.

Mahāsatto rājānaṃ ovadanto aṭṭha gāthā abhāsi –

227.

‘‘Anisamma kataṃ kammaṃ, anavatthāya cintitaṃ;

Bhesajjasseva vebhaṅgo, vipāko hoti pāpako.

228.

‘‘Nisamma ca kataṃ kammaṃ, sammāvatthāya cintitaṃ;

Bhesajjasseva sampatti, vipāko hoti bhadrako.

229.

‘‘Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

230.

‘‘Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhati.

231.

‘‘Nisamma daṇḍaṃ paṇayeyya issaro, vegā kataṃ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā, anānutappā te bhavanti pacchā.

232.

‘‘Anānutappāni hi ye karonti, vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni, bhavanti buddhānumatāni tāni.

233.

‘‘Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Mātuñca aṅkasmimahaṃ nisinno, ākaḍḍhito sahasā tehi deva.

234.

‘‘Kaṭukañhi sambādhaṃ sukicchaṃ patto, madhurampi yaṃ jīvitaṃ laddha rāja;

Kicchenahaṃ ajja vadhā pamutto, pabbajjamevābhimanohamasmī’’ti.

Tattha anisammāti anoloketvā anupadhāretvā. Anavatthāya cintitanti anavatthapetvā atuletvā atīretvā cintitaṃ. Vipāko hoti pāpakoti tassa hi yathā nāma bhesajjassa vebhaṅgo vipatti, evamevaṃ vipāko hoti pāpako. Asaññatoti kāyādīhi asaññato dussīlo. Taṃ na sādhūti taṃ tassa kodhanaṃ na sādhu. Nānisammāti anisāmetvā kiñci kammaṃ na kareyya. Paṇayeyyāti paṭṭhapeyya pavatteyya. Vegāti vegena sahasā. Sammāpaṇīdhī cāti yoniso ṭhapitena cittena katā narassa atthā pacchā anānutappā bhavantīti attho. Vibhajjāti ‘‘imāni kātuṃ yuttāni, imāni ayuttānī’’ti evaṃ paññāya vibhajitvā. Kammāyatanānīti kammāni. Buddhānumatānīti paṇḍitehi anumatāni anavajjāni honti. Kaṭukanti deva , kaṭukaṃ sambādhaṃ sukicchaṃ maraṇabhayaṃ pattomhi. Laddhāti attano ñāṇabalena labhitvā. Pabbajjamevābhimanohamasmīti pabbajjābhimukhacittoyevasmi.

Evaṃ mahāsattena dhamme desite rājā deviṃ āmantetvā gāthamāha –

235.

‘‘Putto tavāyaṃ taruṇo sudhamme, anukampako somanasso kumāro;

Taṃ yācamāno na labhāmi svajja, arahasi naṃ yācitave tuvampī’’ti.

Tattha yācitaveti yācituṃ.

Sā pabbajjāyameva uyojentī gāthamāha –

236.

‘‘Ramassu bhikkhācariyāya putta, nisamma dhammesu paribbajassu;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupeti ṭhāna’’nti.

Tattha nisammāti pabbajanto ca nisāmetvā micchādiṭṭhikānaṃ pabbajjaṃ pahāya sammādiṭṭhiyuttaṃ niyyānikapabbajjaṃ pabbaja.

Atha rājā gāthamāha –

237.

‘‘Accherarūpaṃ vata yādisañca, dukkhitaṃ maṃ dukkhāpayase sudhamme;

Yācassu puttaṃ iti vuccamānā, bhiyyova ussāhayase kumāra’’nti.

Tattha yādisañcāti yādisaṃ idaṃ tvaṃ vadesi, taṃ acchariyarūpaṃ vata. Dukkhitanti pakatiyāpi maṃ dukkhitaṃ bhiyyo dukkhāpayasi.

Puna devī gāthamāha –

238.

‘‘Ye vippamuttā anavajjabhogino, parinibbutā lokamimaṃ caranti;

Tamariyamaggaṃ paṭipajjamānaṃ, na ussahe vārayituṃ kumāra’’nti.

Tattha vippamuttāti rāgādīhi vippamuttā. Parinibbutāti kilesaparinibbānena nibbutā. Tamariyamagganti taṃ tesaṃ buddhādīnaṃ ariyānaṃ santakaṃ maggaṃ paṭipajjamānaṃ mama puttaṃ vāretuṃ na ussahāmi devāti.

Tassā vacanaṃ sutvā rājā osānagāthamāha –

239.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Yesāyaṃ sutvāna subhāsitāni, appossukkā vītasokā sudhammā’’ti.

Tattha bahuṭhānacintinoti bahukāraṇacintino. Yesāyanti yesaṃ ayaṃ. Somanassakumārasseva hi sā subhāsitaṃ sutvā appossukkā jātā, rājāpi tadeva sandhāyāha.

Mahāsatto mātāpitaro vanditvā ‘‘sace mayhaṃ doso atthi, khamathā’’ti mahājanassa añjaliṃ katvā himavantābhimukho gantvā manussesu nivattesu manussavaṇṇenāgantvā devatāhi satta pabbatarājiyo atikkamitvā himavantaṃ nīto vissakammunā nimmitāya paṇṇasālāya isipabbajjaṃ pabbaji. Taṃ tattha yāva soḷasavassakālā rājakulaparicārikavesena devatāyeva upaṭṭhahiṃsu. Kūṭajaṭilampi mahājano pothetvā jīvitakkhayaṃ pāpesi. Mahāsatto jhānābhiññaṃ nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepesa mayhaṃ vadhāya parisakkiyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā kuhako devadatto ahosi, mātā mahāmāyā, mahārakkhito sāriputto, somanassakumāro pana ahameva ahosi’’nti.

Somanassajātakavaṇṇanā navamā.

[506] 10. Campeyyajātakavaṇṇanā

Kānu vijjurivābhāsīti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Tadā hi satthā ‘‘sādhu vo kataṃ upāsakā uposathavāsaṃ vasantehi, porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsuyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte aṅgaraṭṭhe aṅge ca magadharaṭṭhe magadhe ca rajjaṃ kārente aṅgamagadharaṭṭhānaṃ antare campā nāma nadī, tattha nāgabhavanaṃ ahosi. Campeyyo nāma nāgarājā rajjaṃ kāresi. Kadāci magadharājā aṅgaraṭṭhaṃ gaṇhāti, kadāci aṅgarājā magadharaṭṭhaṃ. Athekadivasaṃ magadharājā aṅgena saddhiṃ yujjhitvā yuddhaparājito assaṃ āruyha palāyanto aṅgarañño yodhehi anubaddho puṇṇaṃ campānadiṃ patvā ‘‘parahatthe maraṇato nadiṃ pavisitvā mataṃ seyyo’’ti asseneva saddhiṃ nadiṃ otari. Tadā campeyyo nāgarājā antodake ratanamaṇḍapaṃ nimminitvā mahāparivāro mahāpānaṃ pivati. Asso raññā saddhiṃ udake nimujjitvā nāgarañño purato otari. Nāgarājā alaṅkatapaṭiyattaṃ rājānaṃ disvā sinehaṃ uppādetvā āsanā uṭṭhāya ‘‘mā bhāyi, mahārājā’’ti rājānaṃ attano pallaṅke nisīdāpetvā udake nimuggakāraṇaṃ pucchi. Rājā yathābhūtaṃ kathesi. Atha naṃ ‘‘mā bhāyi, mahārāja, ahaṃ taṃ dvinnaṃ raṭṭhānaṃ sāmikaṃ karissāmī’’ti assāsetvā sattāhaṃ mahantaṃ yasaṃ anubhavitvā sattame divase magadharājena saddhiṃ nāgabhavanā nikkhami. Magadharājā nāgarājassānubhāvena aṅgarājānaṃ gahetvā jīvitā voropetvā dvīsu raṭṭhesu rajjaṃ kāresi. Tato paṭṭhāya rañño ca nāgarājassa ca vissāso thiro ahosi. Rājā anusaṃvaccharaṃ campānadītīre ratanamaṇḍapaṃ kāretvā mahantena pariccāgena nāgarañño balikammaṃ karoti. Sopi mahantena parivārena nāgabhavanā nikkhamitvā balikammaṃ sampaṭicchati. Mahājano nāgarañño sampattiṃ oloketi.

Tadā bodhisatto daliddakule nibbatto rājaparisāya saddhiṃ nadītīraṃ gantvā taṃ nāgarājassa sampattiṃ disvā lobhaṃ uppādetvā taṃ patthayamāno dānaṃ datvā sīlaṃ rakkhitvā campeyyanāgarājassa kālakiriyato sattame divase cavitvā tassa vasanapāsāde sirigabbhe sirisayanapiṭṭhe nibbatti . Sarīraṃ sumanadāmavaṇṇaṃ mahantaṃ ahosi. So taṃ disvā vippaṭisārī hutvā ‘‘mayā katakusalanissandena chasu kāmasaggesu issariyaṃ koṭṭhe paṭisāmitaṃ dhaññaṃ viya ahosi. Svāhaṃ imissā tiracchānayoniyā paṭisandhiṃ gaṇhiṃ, kiṃ me jīvitenā’’ti maraṇāya cittaṃ uppādesi. Atha naṃ sumanā nāma nāgamāṇavikā disvā ‘‘mahānubhāvo satto nibbatto bhavissatī’’ti sesanāgamāṇavikānaṃ saññaṃ adāsi, sabbā nānātūriyahatthā āgantvā tassa upahāraṃ kariṃsu. Tassa taṃ nāgabhavanaṃ sakkabhavanaṃ viya ahosi, maraṇacittaṃ paṭippassambhi, sappasarīraṃ vijahitvā sabbālaṅkārapaṭimaṇḍito sayanapiṭṭhe nisīdi. Athassa tato paṭṭhāya yaso mahā ahosi.

So tattha nāgarajjaṃ kārento aparabhāge vippaṭisārī hutvā ‘‘kiṃ me imāya tiracchānayoniyā , uposathavāsaṃ vasitvā ito muccitvā manussapathaṃ gantvā saccāni paṭivijjhitvā dukkhassantaṃ karissāmī’’ti cintetvā tato paṭṭhāya tasmiṃyeva pāsāde uposathakammaṃ karoti. Alaṅkatanāgamāṇavikā tassa santikaṃ gacchanti, yebhuyyenassa sīlaṃ bhijjati. So tato paṭṭhāya pāsādā nikkhamitvā uyyānaṃ gacchati. Tā tatrāpi gacchanti, uposatho bhijjateva. So cintesi ‘‘mayā ito nāgabhavanā nikkhamitvā manussalokaṃ gantvā uposathavāsaṃ vasituṃ vaṭṭatī’’ti. So tato paṭṭhāya uposathadivasesu nāgabhavanā nikkhamitvā ekassa paccantagāmassa avidūre mahāmaggasamīpe vammikamatthake ‘‘mama cammādīhi atthikā gaṇhantu, maṃ kīḷāsappaṃ vā kātukāmā karontū’’ti sarīraṃ dānamukhe vissajjetvā bhoge ābhujitvā nipanno uposathavāsaṃ vasati. Mahāmaggena gacchantā ca āgacchantā ca taṃ disvā gandhādīhi pūjetvā pakkamanti. Paccantagāmavāsino gantvā ‘‘mahānubhāvo nāgarājā’’ti tassa upari maṇḍapaṃ karitvā samantā vālukaṃ okiritvā gandhādīhi pūjayiṃsu. Tato paṭṭhāya manussā mahāsatte pasīditvā pūjaṃ katvā puttaṃ patthenti, dhītaraṃ patthenti.

Mahāsattopi uposathakammaṃ karonto cātuddasīpannarasīsu vammikamatthake nipajjitvā pāṭipade nāgabhavanaṃ gacchati. Tassevaṃ uposathaṃ karontassa addhā vītivatto. Ekadivasaṃ sumanā aggamahesī āha ‘‘deva , tvaṃ manussalokaṃ gantvā uposathaṃ upavasasi, manussaloko ca sāsaṅko sappaṭibhayo, sace te bhayaṃ uppajjeyya, atha mayaṃ yena nimittena jāneyyāma, taṃ no ācikkhāhī’’ti. Atha naṃ mahāsatto maṅgalapokkharaṇiyā tīraṃ netvā ‘‘sace maṃ bhadde, koci paharitvā kilamessati, imissā pokkharaṇiyā udakaṃ āvilaṃ bhavissati, sace supaṇṇo gahessati, udakaṃ pakkuthissati, sace ahituṇḍiko gaṇhissati, udakaṃ lohitavaṇṇaṃ bhavissatī’’ti āha. Evaṃ tassā tīṇi nimittāni ācikkhitvā cātuddasīuposathaṃ adhiṭṭhāya nāgabhavanā nikkhamitvā tattha gantvā vammikamatthake nipajji sarīrasobhāya vammikaṃ sobhayamāno. Sarīrañhissa rajatadāmaṃ viya setaṃ ahosi matthako rattakambalageṇḍuko viya. Imasmiṃ pana jātake bodhisattassa sarīraṃ naṅgalasīsapamāṇaṃ ahosi, bhūridattajātake (jā. 2.22.784 ādayo) ūruppamāṇaṃ, saṅkhapālajātake (jā. 2.17.143 ādayo) ekadoṇikanāvapamāṇaṃ.

Tadā eko bārāṇasivāsī māṇavo takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike alampāyanamantaṃ uggaṇhitvā tena maggena attano gehaṃ gacchanto mahāsattaṃ disvā ‘‘imaṃ sappaṃ gahetvā gāmanigamarājadhānīsu kīḷāpento dhanaṃ uppādessāmī’’ti cintetvā dibbosadhāni gahetvā dibbamantaṃ parivattetvā tassa santikaṃ agamāsi. Dibbamantasutakālato paṭṭhāya mahāsattassa kaṇṇesu ayasalākapavesanakālo viya jāto, matthako sikharena abhimatthiyamāno viya jāto. So ‘‘ko nu kho eso’’ti bhogantarato sīsaṃ ukkhipitvā olokento ahituṇḍikaṃ disvā cintesi ‘‘mama visaṃ mahantaṃ, sacāhaṃ kujjhitvā nāsavātaṃ vissajjessāmi, etassa sarīraṃ bhasmamuṭṭhi viya vippakirissati, atha me sīlaṃ khaṇḍaṃ bhavissati, na dāni taṃ olokessāmī’’ti. So akkhīni nimmīletvā sīsaṃ bhogantare ṭhapesi.

Ahituṇḍiko brāhmaṇo osadhaṃ khāditvā mantaṃ parivattetvā kheḷaṃ mahāsattassa sarīre opi, osadhānañca mantassa cānubhāvena kheḷena phuṭṭhaphuṭṭhaṭṭhāne phoṭānaṃ uṭṭhānakālo viya jāto. Atha naṃ so naṅguṭṭhe gahetvā kaḍḍhitvā dīghaso nipajjāpetvā ajapadena daṇḍena uppīḷento dubbalaṃ katvā sīsaṃ daḷhaṃ gahetvā nippīḷi, mahāsattassa mukhaṃ vivari. Athassa mukhe kheḷaṃ opitvā osadhamantaṃ katvā dante bhindi, mukhaṃ lohitassa pūri. Mahāsatto attano sīlabhedabhayena evarūpaṃ dukkhaṃ adhivāsento akkhīni ummīletvā olokanamattampi nākari. Sopi ‘‘nāgarājānaṃ dubbalaṃ karissāmī’’ti naṅguṭṭhato paṭṭhāyassa aṭṭhīni cuṇṇayamāno viya sakalasarīraṃ madditvā paṭṭakaveṭhanaṃ nāma veṭhesi, tantamajjitaṃ nāma majji, naṅguṭṭhaṃ gahetvā dussapothimaṃ nāma pothesi. Mahāsattassa sakalasarīraṃ lohitamakkhitaṃ ahosi. So mahāvedanaṃ adhivāsesi.

Athassa dubbalabhāvaṃ ñatvā vallīhi peḷaṃ karitvā tattha naṃ pakkhipitvā paccantagāmaṃ netvā mahājanamajjhe kīḷāpesi. Nīlādīsu vaṇṇesu vaṭṭacaturassādīsu saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo icchati, mahāsatto taṃtadeva katvā naccati, phaṇasataṃ phaṇasahassampi karotiyeva. Mahājano pasīditvā bahuṃ dhanaṃ adāsi. Ekadivasameva kahāpaṇasahassañceva sahassagghanake ca parikkhāre labhi. Brāhmaṇo āditova sahassaṃ labhitvā ‘‘vissajjessāmī’’ti cintesi, taṃ pana dhanaṃ labhitvā ‘‘paccantagāmeyeva tāva me ettakaṃ dhanaṃ laddhaṃ, rājarājamahāmaccānaṃ santike bahuṃ dhanaṃ labhissāmī’’ti sakaṭañca sukhayānakañca gahetvā sakaṭe parikkhāre ṭhapetvā sukhayānake nisinno mahantena parivārena mahāsattaṃ gāmanigamādīsu kīḷāpento ‘‘bārāṇasiyaṃ uggasenarañño santike kīḷāpetvā vissajjessāmī’’ti agamāsi. So maṇḍūke māretvā nāgarañño deti. Nāgarājā ‘‘punappunaṃ esa maṃ nissāya māressatī’’ti na khādati. Athassa madhulāje adāsi. Mahāsatto ‘‘sacāhaṃ bhojanaṃ gaṇhissāmi, antopeḷāya eva maraṇaṃ bhavissatī’’ti tepi na khādati. Brāhmaṇo māsamattena bārāṇasiṃ patvā dvāragāmesu kīḷāpento bahuṃ dhanaṃ labhi.

Rājāpi naṃ pakkosāpetvā ‘‘amhākaṃ kīḷāpehī’’ti āha. ‘‘Sādhu, deva, sve pannarase tumhākaṃ kīḷāpessāmī’’ti. Rājā ‘‘sve nāgarājā rājaṅgaṇe naccissati, mahājano sannipatitvā passatū’’ti bheriṃ carāpetvā punadivase rājaṅgaṇaṃ alaṅkārāpetvā brāhmaṇaṃ pakkosāpesi. So ratanapeḷāya mahāsattaṃ netvā vicittatthare peḷaṃ ṭhapetvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane nisīdi. Brāhmaṇo mahāsattaṃ nīharitvā naccāpesi. Mahājano sakabhāvena saṇṭhātuṃ asakkonto celukkhepasahassaṃ pavatteti. Bodhisattassa upari sattaratanavassaṃ vassati. Tassa gahitassa māso sampūri. Ettakaṃ kālaṃ nirāhārova ahosi. Sumanā ‘‘aticirāyati me piyasāmiko, idānissa idha anāgacchantassa māso sampuṇṇo, kiṃ nu kho kāraṇa’’nti gantvā pokkharaṇiṃ olokentī lohitavaṇṇaṃ udakaṃ disvā ‘‘ahituṇḍikena gahito bhavissatī’’ti ñatvā nāgabhavanā nikkhamitvā vammikasantikaṃ gantvā mahāsattassa gahitaṭṭhānañca kilamitaṭṭhānañca disvā roditvā kanditvā paccantagāmaṃ gantvā pucchitvā taṃ pavattiṃ sutvā bārāṇasiṃ gantvā rājaṅgaṇe parisamajjhe ākāse rodamānā aṭṭhāsi. Mahāsatto naccantova ākāsaṃ oloketvā taṃ disvā lajjito peḷaṃ pavisitvā nipajji. Rājā tassa peḷaṃ paviṭṭhakāle ‘‘kiṃ nu kho kāraṇa’’nti ito cito ca olokento taṃ ākāse ṭhitaṃ disvā paṭhamaṃ gāthamāha –

240.

‘‘Kā nu vijjurivābhāsi, osadhī viya tārakā;

Devatā nusi gandhabbī, na taṃ maññāmī mānusi’’nti.

Tattha na taṃ maññāmi mānusinti ahaṃ taṃ mānusīti na maññāmi, tayā ekāya devatāya gandhabbiyā vā bhavituṃ vaṭṭatīti vadati.

Idāni tesaṃ vacanapaṭivacanagāthā honti –

241.

‘‘Namhi devī na gandhabbī, na mahārāja mānusī;

Nāgakaññāsmi bhaddante, atthenamhi idhāgatā.

242.

‘‘Vibbhantacittā kupitindriyāsi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayānā, idhāgatā nāri tadiṅgha brūhi.

243.

‘‘Yamuggatejo uragoti cāhu, nāgoti naṃ āhu janā janinda;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

244.

‘‘Kathaṃ nvayaṃ balaviriyūpapanno, hatthattamāgacchi vanibbakassa;

Akkhāhi me nāgakaññe tamatthaṃ, kathaṃ vijānemu gahītanāgaṃ.

245.

‘‘Nagarampi nāgo bhasmaṃ kareyya, tathā hi so balaviriyūpapanno;

Dhammañca nāgo apacāyamāno, tasmā parakkamma tapo karotī’’ti.

Tattha atthenamhīti ahaṃ ekaṃ kāraṇaṃ paṭicca idhāgatā. Kupitindriyāti kilantindriyā. Vārigaṇāti assubindughaṭā. Uragoti cāhūti uragoti cāyaṃ mahājano kathesi. Tamaggahī purisoti ayaṃ puriso taṃ nāgarājānaṃ jīvikatthāya aggahesi. Vanibbakassāti imassa vanibbakassa kathaṃ nu esa mahānubhāvo samāno hatthattaṃ āgatoti pucchati. Dhammañcāti pañcasīladhammaṃ uposathavāsadhammañca garuṃ karonto viharati, tasmā iminā purisena gahitopi ‘‘sacāhaṃ imassa upari nāsavātaṃ vissajjessāmi, bhasmamuṭṭhi viya vikirissati, evaṃ me sīlaṃ bhijjissatī’’ti sīlabhedabhayā parakkamma taṃ dukkhaṃ adhivāsetvā tapo karoti, vīriyameva karotīti āha.

Rājā ‘‘kahaṃ paneso iminā gahito’’ti pucchi. Athassa sā ācikkhantī gāthamāha –

246.

‘‘Cātuddasiṃ pañcadasiñca rāja, catuppathe sammati nāgarājā;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso’’ti.

Tattha catuppatheti catukkamaggassa āsannaṭṭhāne ekasmiṃ vammike caturaṅgasamannāgataṃ adhiṭṭhānaṃ adhiṭṭhahitvā uposathavāsaṃ vasanto nipajjatīti attho. Taṃ bandhanāti taṃ evaṃ dhammikaṃ guṇavantaṃ nāgarājānaṃ etassa dhanaṃ datvā peḷabandhanā pamuñca.

Evañca pana vatvā punapi taṃ yācantī dve gāthā abhāsi –

247.

‘‘Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Vārigehasayā nārī, tāpi taṃ saraṇaṃ gatā.

248.

‘‘Dhammena mocehi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā’’ti.

Tattha soḷasitthisahassānīti mā tvaṃ esa yo vā so vā daliddanāgoti maññittha. Etassa hi ettakā sabbālaṅkārapaṭimaṇḍitā itthiyova, sesā sampatti aparimāṇāti dasseti. Vārigehasayāti udakacchadanaṃ udakagabbhaṃ katvā tattha sayanasīlā. Ossaṭṭhakāyoti nissaṭṭhakāyo hutvā. Carātūti caratu.

Atha naṃ rājā tisso gāthā abhāsi –

249.

‘‘Dhammena mocemi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

250.

‘‘Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

251.

‘‘Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā’’ti.

Tattha luddāti rājā uragaṃ mocetuṃ ahituṇḍikaṃ āmantetvā tassa dātabbaṃ deyyadhammaṃ dassento evamāha. Gāthā pana heṭṭhā vuttatthāyeva.

Atha naṃ luddo āha –

252.

‘‘Vināpi dānā tava vacanaṃ janinda, muñcemu naṃ uragaṃ bandhanasmā;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā’’ti.

Tattha tava vacananti mahārāja, vināpi dānena tava vacanameva amhākaṃ garu. Muñcemu nanti muñcissāmi etanti vadati.

Evañca pana vatvā mahāsattaṃ peḷato nīhari. Nāgarājā nikkhamitvā pupphantaraṃ pavisitvā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇena alaṅkatasarīro hutvā pathaviṃ bhindanto viya nikkhanto aṭṭhāsi. Sumanā ākāsato otaritvā tassa santike ṭhitā. Nāgarājā añjaliṃ paggayha rājānaṃ namassamāno aṭṭhāsi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

253.

‘‘Mutto campeyyako nāgo, rājānaṃ etadabravi;

Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāmi, passeyyaṃ me nivesanaṃ.

254.

‘‘Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanānī’’ti.

Tattha passeyyaṃ me nivesananti mama nivesanaṃ campeyyanāgabhavanaṃ ramaṇīyaṃ passitabbayuttakaṃ. Taṃ te ahaṃ dassetukāmo, taṃ sabalavāhano tvaṃ āgantvā passa, narindāti vadati. Dubbissasanti duvissāsanīyaṃ. Sace cāti sace maṃ yācasi, passeyyāma te nivesanāni, api ca kho pana taṃ na saddahāmīti vadati.

Atha naṃ saddahāpetuṃ sapathaṃ karonto mahāsatto dve gāthā abhāsi –

255.

‘‘Sacepi vāto girimāvaheyya, cando ca suriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

256.

‘‘Nabhaṃ phaleyya udadhīpi susse, saṃvaṭṭaye bhūtadharā vasundharā;

Siluccayo meru samūlamuppate, na tvevahaṃ rāja musā bhaṇeyya’’nti.

Tattha saṃvaṭṭaye bhūtadharā vasundharāti ayaṃ bhūtadharāti ca vasundharāti ca saṅkhaṃ gatā mahāpathavī kilañjaṃ viya saṃvaṭṭeyya. Samūlamuppateti evaṃ mahāsinerupabbato samūlo uṭṭhāya purāṇapaṇṇaṃ viya ākāse pakkhandeyya.

So mahāsattena evaṃ vuttepi asaddahanto –

257.

‘‘Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanānī’’ti. –

Punapi tameva gāthaṃ vatvā ‘‘tvaṃ mayā kataguṇaṃ jānituṃ arahasi, saddahituṃ pana yuttabhāvaṃ vā ayuttabhāvaṃ vā ahaṃ jānissāmī’’ti pakāsento itaraṃ gāthamāha –

258.

‘‘Tumhe khottha ghoravisā uḷārā, mahātejā khippakopī ca hotha;

Maṃkāraṇā bandhanasmā pamutto, arahasi no jānituye katānī’’ti.

Tattha uḷārāti uḷāravisā. Jānituyeti jānituṃ.

Atha naṃ saddahāpetuṃ puna sapathaṃ karonto mahāsatto gāthamāha –

259.

‘‘So paccataṃ niraye ghorarūpe, mā kāyikaṃ sātamalattha kiñci;

Peḷāya baddho maraṇaṃ upetu, yo tādisaṃ kammakataṃ na jāne’’ti.

Tattha paccatanti paccatu. Kammakatanti katakammaṃ evaṃ guṇakārakaṃ tumhādisaṃ yo na jānāti, so evarūpo hotūti vadati.

Athassa rājā saddahitvā thutiṃ karonto gāthamāha –

260.

‘‘Saccappaṭiññā tava mesa hotu, akkodhano hohi anupanāhī;

Sabbañca te nāgakulaṃ supaṇṇā, aggiṃva gimhesu vivajjayantū’’ti.

Tattha tava mesa hotūti tava esā paṭiññā saccā hotu. Aggiṃva gimhesu vivajjayantūti yathā manussā gimhakāle santāpaṃ anicchantā jalamānaṃ aggiṃ vivajjenti, evaṃ vivajjentu dūratova pariharantu.

Mahāsattopi rañño thutiṃ karonto itaraṃ gāthamāha –

261.

‘‘Anukampasī nāgakulaṃ janinda, mātā yathā suppiyaṃ ekaputtaṃ;

Ahañca te nāgakulena saddhiṃ, kāhāmi veyyāvaṭikaṃ uḷāra’’nti.

Taṃ sutvā rājā nāgabhavanaṃ gantukāmo senaṃ gamanasajjaṃ kātuṃ āṇāpento gāthamāha –

262.

‘‘Yojentu ve rājarathe sucitte, kambojake assatare sudante;

Nāge ca yojentu suvaṇṇakappane, dakkhemu nāgassa nivesanānī’’ti.

Tattha kambojake assatare sudanteti susikkhite kambojaraṭṭhasambhave assatare yojentu.

Itarā abhisambuddhagāthā –

263.

‘‘Bherī mudiṅgā paṇavā ca saṅkhā, avajjayiṃsu uggasenassa rañño;

Pāyāsi rājā bahu sobhamāno, purakkhato nārigaṇassa majjhe’’ti.

Tattha bahu sobhamānoti bhikkhave, bārāṇasirājā soḷasahi nārīsahassehi purakkhato parivārito tassa nārīgaṇassa majjhe bārāṇasito nāgabhavanaṃ gacchanto ativiya sobhamāno pāyāsi.

Tassa nagarā nikkhantakāleyeva mahāsatto attano ānubhāvena nāgabhavanaṃ sabbaratanamayaṃ pākārañca dvāraṭṭālake ca dissamānarūpe katvā nāgabhavanagāmiṃ maggaṃ alaṅkatapaṭiyattaṃ māpesi . Rājā sapariso tena maggena nāgabhavanaṃ pavisitvā ramaṇīyaṃ bhūmibhāgañca pāsāde ca addasa. Tamatthaṃ pakāsento satthā āha –

264.

‘‘Suvaṇṇacitakaṃ bhūmiṃ, addakkhi kāsivaḍḍhano;

Sovaṇṇamayapāsāde, veḷuriyaphalakatthate.

265.

‘‘Sa rājā pāvisi byamhaṃ, campeyyassa nivesanaṃ;

Ādiccavaṇṇasannibhaṃ, kaṃsavijjupabhassaraṃ.

266.

‘‘Nānārukkhehi sañchannaṃ, nānāgandhasamīritaṃ;

So pāvekkhi kāsirājā, campeyyassa nivesanaṃ.

267.

‘‘Paviṭṭhasmiṃ kāsiraññe, campeyyassa nivesanaṃ;

Dibbā tūriyā pavajjiṃsu, nāgakaññā ca naccisuṃ.

268.

‘‘Taṃ nāgakaññā caritaṃ gaṇena, anvāruhī kāsirājā pasanno;

Nisīdi sovaṇṇamayamhi pīṭhe, sāpassaye candanasāralitte’’ti.

Tattha suvaṇṇacitakanti suvaṇṇavālukāya santhataṃ. Byamhanti alaṅkatanāgabhavanaṃ. Campeyyassāti nāgabhavanaṃ pavisitvā campeyyanāgarājassa nivesanaṃ pāvisi. Kaṃsavijjupabhassaranti meghamukhe sañcaraṇasuvaṇṇavijju viya obhāsamānaṃ. Nānāgandhasamīritanti nānāvidhehi dibbagandhehi anusañcaritaṃ. Caritaṃ gaṇenāti taṃ nivesanaṃ nāgakaññāgaṇena caritaṃ anusañcaritaṃ. Candanasāralitteti dibbasāracandanena anulitte.

Tattha nisinnamattassevassa nānaggarasaṃ dibbabhojanaṃ upanāmesuṃ, tathā soḷasannaṃ itthisahassānaṃ sesarājaparisāya ca. So sattāhamattaṃ sapariso dibbannapānādīni paribhuñjitvā dibbehi kāmaguṇehi abhiramitvā sukhasayane nisinno mahāsattassa yasaṃ vaṇṇetvā ‘‘nāgarāja, tvaṃ evarūpaṃ sampattiṃ pahāya manussaloke vammikamatthake nipajjitvā kasmā uposathavāsaṃ vasī’’ti pucchi. Sopissa kathesi. Tamatthaṃ pakāsento satthā āha –

269.

‘‘So tattha bhutvā ca atho ramitvā, campeyyakaṃ kāsirājā avoca;

Vimānaseṭṭhāni imāni tuyhaṃ, ādiccavaṇṇāni pabhassarāni;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

270.

‘‘Tā kambukāyūradharā suvatthā, vaṭṭaṅgulī tambatalūpapannā;

Paggayha pāyenti anomavaṇṇā, netādisaṃ atthi manussaloke;

Kiṃ patthayaṃ nāga tapo karosi.

271.

‘‘Najjo ca temā puthulomamacchā, āṭāsakuntābhirudā sutitthā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

272.

‘‘Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

273.

‘‘Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

274.

‘‘Imā ca te pokkharañño samantato, dibbā ca gandhā satataṃ pavāyanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

275.

‘‘Na puttahetu na dhanassa hetu, na āyuno cāpi janinda hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkamma tapo karomī’’ti.

Tattha ti soḷasasahassanāgakaññāyo sandhāyāha. Kambukāyūradharāti suvaṇṇābharaṇadharā. Vaṭṭaṅgulīti pavāḷaṅkurasadisavaṭṭaṅgulī. Tambatalūpapannāti abhirattehi hatthapādatalehi samannāgatā. Pāyentīti dibbapānaṃ ukkhipitvā taṃ pāyenti. Puthulomamacchāti puthulapattehi nānāmacchehi samannāgatā. Āṭāsakuntābhirudāti āṭāsaṅkhātehi sakuṇehi abhirudā. Sutitthāti sundaratitthā. Diviyā ca haṃsāti dibbahaṃsā ca. Sampatantīti manuññaravaṃ ravantā rukkhato rukkhaṃ sampatanti. Dibbā ca gandhāti tāsu pokkharaṇīsu satataṃ dibbagandhā vāyanti. Abhipatthayānoti patthayanto vicarāmi. Tasmāti tena kāraṇena parakkamma vīriyaṃ paggahetvā tapo karomi, uposathaṃ upavasāmīti.

Evaṃ vutte rājā āha –

276.

‘‘Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

277.

‘‘Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko’’ti.

Tattha surositoti suvilitto.

Athassa ācikkhanto nāgarājā āha –

278.

‘‘Janinda nāññatra manussalokā, suddhīva saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa anta’’nti.

Tattha suddhī vāti mahārāja, aññatra manussalokā amatamahānibbānasaṅkhātā suddhi vā sīlasaṃyamo vā natthi. Antanti manussayoniṃ laddhā jātimaraṇassa antaṃ karissāmīti tapo karomīti.

Taṃ sutvā rājā āha –

279.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna tuvañca nāga, kāhāmi puññāni anappakānī’’ti.

Tattha nāriyo cāti imā tava nāgakaññāyo ca tuvañca disvā bahūni puññāni karissāmīti vadati.

Atha naṃ nāgarājā āha –

280.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna mamañca rāja, karohi puññāni anappakānī’’ti.

Tattha karohīti kareyyāsi, mahārājāti.

Evaṃ vutte uggaseno gantukāmo hutvā ‘‘nāgarāja, ciraṃ vasimha, gamissāmā’’ti āpucchi. Atha naṃ mahāsatto ‘‘tena hi mahārāja, yāvadicchakaṃ dhanaṃ gaṇhāhī’’ti dhanaṃ dassento āha –

281.

‘‘Idañca me jātarūpaṃ pahūtaṃ, rāsī suvaṇṇassa ca tālamattā;

Ito haritvāna suvaṇṇagharāni, karassu rūpiyapākāraṃ karontu.

282.

‘‘Muttā ca vāhasahassāni pañca, veḷuriyamissāni ito haritvā;

Antepure bhūmiyaṃ santharantu, nikkaddamā hehiti nīrajā ca.

283.

‘‘Etādisaṃ āvasa rājaseṭṭha, vimānaseṭṭhaṃ bahu sobhamānaṃ;

Bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ, rajjañca kārehi anomapaññā’’ti.

Tattha rāsīti tesu tesu ṭhānesu tālapamāṇā rāsiyo. Suvaṇṇagharānīti suvaṇṇagehāni. Nikkaddamāti evaṃ te antepure bhūmi nikkaddamā ca nirajā ca bhavissati. Etādisanti evarūpaṃ suvaṇṇamayaṃ rajatapākāraṃ muttāveḷuriyasanthatabhūmibhāgaṃ. Phītanti phītaṃ bārāṇasinagarañca āvasa. Anomapaññāti alāmakapaññā.

Rājā tassa kathaṃ sutvā adhivāsesi. Atha mahāsatto nāgabhavane bheriṃ carāpesi ‘‘sabbā rājaparisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhantū’’ti. Rañño ca anekehi sakaṭasatehi dhanaṃ pesesi. Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato. Tato paṭṭhāya kira jambudīpatalaṃ sahiraññaṃ jātaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsū’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā ahituṇḍiko devadatto ahosi, sumanā rāhulamātā, uggaseno sāriputto, campeyyanāgarājā pana ahameva ahosi’’nti.

Campeyyajātakavaṇṇanā dasamā.

[507] 11. Mahāpalobhanajātakavaṇṇanā

Brahmalokā cavitvānāti idaṃ satthā jetavane viharanto visuddhasaṃkilesaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idha pana satthā ‘‘bhikkhu mātugāmo nāmesa visuddhasattepi saṃkiliṭṭhe karotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyanti cūḷapalobhane (jā. 1.3.37 ādayo) vuttanayeneva atītavatthu vitthāritabbaṃ. Tadā pana mahāsatto brahmalokā cavitvā kāsirañño putto hutvā nibbatti, anitthigandhakumāro nāma ahosi. Itthīnaṃ hatthe na saṇṭhāti, purisavesena naṃ thaññaṃ pāyenti, jhānāgāre vasati, itthiyo na passati. Tamatthaṃ pakāsento satthā catasso gāthā abhāsi –

284.

‘‘Brahmalokā cavitvāna, devaputto mahiddhiko;

Rañño putto udapādi, sabbakāmasamiddhisu.

285.

‘‘Kāmā vā kāmasaññā vā, brahmaloke na vijjati;

Svāssu tāyeva saññāya, kāmehi vijigucchatha.

286.

‘‘Tassa cantepure āsi, jhānāgāraṃ sumāpitaṃ;

So tattha paṭisallīno, eko rahasi jhāyatha.

287.

‘‘Sa rājā paridevesi, puttasokena aṭṭito;

Ekaputto cayaṃ mayhaṃ, na ca kāmāni bhuñjatī’’ti.

Tattha sabbakāmasamiddhisūti sabbakāmānaṃ samiddhīsu sampattīsu ṭhitassa rañño putto hutvā eko devaputto nibbatti. Svāssūti so kumāro. Tāyevāti tāya brahmaloke nibbattitāya jhānasaññāya eva. Sumāpitanti pitarā suṭṭhu manāpaṃ katvā māpitaṃ. Rahasi jhāyathāti mātugāmaṃ apassanto vasi. Paridevesīti vilapi.

Pañcamā rañño paridevanagāthā –

288.

‘‘Ko nu khvettha upāyo so, ko vā jānāti kiñcanaṃ;

Yo me puttaṃ palobheyya, yathā kāmāni patthaye’’ti.

Tattha ko nu khvettha upāyoti ko nu kho ettha etassa kāmānaṃ bhuñjanaupāyo. ‘‘Ko nu kho idhupāyo so’’tipi pāṭho, aṭṭhakathāyaṃ pana ‘‘ko nu kho etaṃ upavasitvā upalāpanakāraṇaṃ jānātī’’ti vuttaṃ. Ko vā jānāti kiñcananti ko vā etassa palibodhakāraṇaṃ jānātīti attho.

Tato paraṃ diyaḍḍhagāthā abhisambuddhagāthā –

289.

‘‘Ahu kumārī tattheva, vaṇṇarūpasamāhitā;

Kusalā naccagītassa, vādite ca padakkhiṇā.

290.

‘‘Sā tattha upasaṅkamma, rājānaṃ etadabravī’’ti;

Tattha ahūti bhikkhave, tattheva antepure cūḷanāṭakānaṃ antare ekā taruṇakumārikā ahosi. Padakkhiṇāti susikkhitā.

‘‘Ahaṃ kho naṃ palobheyyaṃ, sace bhattā bhavissatī’’ti. –

Upaḍḍhagāthā kumārikāya vuttā.

Tattha sace bhattāti sace esa mayhaṃ pati bhavissatīti.

291.

‘‘Taṃ tathāvādiniṃ rājā, kumāriṃ etadabravi;

Tvaññeva naṃ palobhehi, tava bhattā bhavissatīti.

Tattha tava bhattāti tavesa pati bhavissati, tvaññeva tassa aggamahesī bhavissasi, gaccha naṃ palobhehi, kāmarasaṃ jānāpehīti.

Evaṃ vatvā rājā ‘‘imissā kira okāsaṃ karontū’’ti kumārassa upaṭṭhākānaṃ pesesi. Sā paccūsakāle vīṇaṃ ādāya gantvā kumārassa sayanagabbhassa bahi avidūre ṭhatvā agganakhehi vīṇaṃ vādentī madhurasarena gāyitvā taṃ palobhesi. Tamatthaṃ pakāsento satthā āha –

292.

‘‘Sā ca antepuraṃ gantvā, bahuṃ kāmupasaṃhitaṃ;

Hadayaṅgamā pemanīyā, citrā gāthā abhāsatha.

293.

‘‘Tassā ca gāyamānāya, saddaṃ sutvāna nāriyā;

Kāmacchandassa uppajji, janaṃ so paripucchatha.

294.

‘‘Kasseso saddo ko vā so, bhaṇati uccāvacaṃ bahuṃ;

Hadayaṅgamaṃ pemanīyaṃ, aho kaṇṇasukhaṃ mama.

295.

‘‘Esā kho pamadā deva, khiḍḍā esā anappikā;

Sace tvaṃ kāme bhuñjeyya, bhiyyo bhiyyo chādeyyu taṃ.

296.

‘‘Iṅgha āgacchatorena, avidūramhi gāyatu;

Assamassa samīpamhi, santike mayha gāyatu.

297.

‘‘Tirokuṭṭamhi gāyitvā, jhānāgāramhi pāvisi;

Bandhi naṃ anupubbena, āraññamiva kuñjaraṃ.

298.

‘‘Tassa kāmarasaṃ ñatvā, issādhammo ajāyatha;

‘Ahameva kāme bhuñjeyyaṃ, mā añño puriso ahu’.

299.

‘‘Tato asiṃ gahetvāna, purise hantuṃ upakkami;

Ahameveko bhuñjissaṃ, mā añño puriso siyā.

300.

‘‘Tato jānapadā sabbe, vikkandiṃsu samāgatā;

Putto tyāyaṃ mahārāja, janaṃ heṭhetyadūsakaṃ.

301.

‘‘Tañca rājā vivāhesi, samhā raṭṭhā ca khattiyo;

Yāvatā vijitaṃ mayhaṃ, na te vatthabba tāvade.

302.

‘‘Tato so bhariyamādāya, samuddaṃ upasaṅkami;

Paṇṇasālaṃ karitvāna, vanamuñchāya pāvisi.

303.

‘‘Athettha isi māgacchi, samuddaṃ uparūpari;

So tassa gehaṃ pāvekkhi, bhattakāle upaṭṭhite.

304.

‘‘Tañca bhariyā palobhesi, passa yāva sudāruṇaṃ;

Cuto so brahmacariyamhā, iddhiyā parihāyatha.

305.

‘‘Rājaputto ca uñchāto, vanamūlaphalaṃ bahuṃ;

Sāyaṃ kājena ādāya, assamaṃ upasaṅkami.

306.

‘‘Isī ca khattiyaṃ disvā, samuddaṃ upasaṅkami;

‘Vehāyasaṃ gamissa’nti, sīdate so mahaṇṇave.

307.

‘‘Khattiyo ca isiṃ disvā, sīdamānaṃ mahaṇṇave;

Tasseva anukampāya, imā gāthā abhāsatha.

308.

‘‘Abhijjamāne vārismiṃ, sayaṃ āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi mahaṇṇave.

309.

‘‘Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

310.

‘‘Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

311.

‘‘Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti taṃ.

312.

‘‘Khattiyassa vaco sutvā, isissa nibbidā ahu;

Laddhā porāṇakaṃ maggaṃ, gacchate so vihāyasaṃ.

313.

‘‘Khattiyo ca isiṃ disvā, gacchamānaṃ vihāyasaṃ;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayi.

314.

‘‘Tato so pabbajitvāna, kāmarāgaṃ virājayi;

Kāmarāgaṃ virājetvā, brāhmalokūpago ahū’’ti.

Tattha antepuranti kumārassa vasanaṭṭhānaṃ. Bahunti bahuṃ nānappakāraṃ. Kāmupasaṃhitanti kāmanissitaṃ gītaṃ pavattayamānā. Kāmacchandassāti assa anitthigandhakumārassa kāmacchando uppajji. Jananti attano santikāvacaraṃ paricārikajanaṃ. Uccāvacanti uggatañca anuggatañca. Bhuñjeyyāti sace bhuñjeyyāsi. Chādeyyu tanti ete kāmā nāma tava rucceyyuṃ. So ‘‘pamadā’’ti vacanaṃ sutvā tuṇhī ahosi. Itarā punadivasepi gāyi. Evaṃ kumāro paṭibaddhacitto hutvā tassā āgamanaṃ rocento paricārike āmantetvā ‘‘iṅghā’’ti gāthamāha.

Tirokuṭṭamhīti sayanagabbhakuṭṭassa bahi. Mā aññoti añño kāme paribhuñjanto puriso nāma mā siyā. Hantuṃ upakkamīti antaravīthiṃ otaritvā māretuṃ ārabhi. Vikandiṃsūti kumārena katipayesu purisesu pahatesu purisā palāyitvā gehāni pavisiṃsu. So purise alabhanto thokaṃ vissami. Tasmiṃ khaṇe rājaṅgaṇe sannipatitvā upakkosiṃsu. Janaṃ heṭhetyadūsakanti niraparādhaṃ janaṃ heṭheti, taṃ gaṇhāpethāti vadiṃsu. Rājā upāyena kumāraṃ gaṇhāpetvā ‘‘imassa kiṃ kattabba’’nti pucchi. ‘‘Deva, aññaṃ natthi, imaṃ pana kumāraṃ tāya kumārikāya saddhiṃ raṭṭhā pabbājetuṃ vaṭṭatī’’ti vutte tathā akāsi. Tamatthaṃ pakāsento satthā ‘‘tañcā’’tiādimāha. Tattha vivāhesīti pabbājesi. Na te vatthabba tāvadeti yattakaṃ mayhaṃ vijitaṃ, tattake tayā na vatthabbaṃ. Uñchāyāti phalāphalatthāya.

Tasmiṃ pana vanaṃ paviṭṭhe itarā yaṃ tattha pacitabbayuttakaṃ atthi, taṃ pacitvā tassāgamanaṃ olokentī paṇṇasāladvāre nisīdati. Evaṃ kāle gacchante ekadivasaṃ antaradīpakavāsī eko iddhimantatāpaso assamapadato nikkhamitvā maṇiphalakaṃ viya udakaṃ maddamānova ākāse uppatitvā bhikkhācāraṃ gacchanto paṇṇasālāya uparibhāgaṃ patvā dhūmaṃ disvā ‘‘imasmiṃ ṭhāne manussā vasanti maññe’’ti paṇṇasāladvāre otari. Sā taṃ disvā nisīdāpetvā paṭibaddhacittā hutvā itthikuttaṃ dassetvā tena saddhiṃ anācāraṃ acari. Tamatthaṃ pakāsento satthā ‘‘athetthā’’tiādimāha. Tattha isi māgacchīti isi āgacchi. Samuddaṃ uparūparīti samuddassa matthakamatthakena. Passa yāva sudāruṇanti passatha, bhikkhave, tāya kumārikāya yāva sudāruṇaṃ kammaṃ katanti attho.

Sāyanti sāyanhasamaye. Disvāti taṃ vijahituṃ asakkonto sakaladivasaṃ tattheva hutvā sāyanhasamaye rājaputtaṃ āgataṃ disvā palāyituṃ ‘‘vehāyasaṃ gamissa’’nti uppatanākāraṃ karonto patitvā mahaṇṇave sīdati. Isiṃ disvāti anubandhamāno gantvā passitvā. Anukampāyāti sacāyaṃ bhūmiyā āgato abhavissa, palāyitvā araññaṃ paviseyya, ākāsena āgato bhavissati, tasmā samudde patitopi uppatanākārameva karotīti anukampaṃ uppādetvā tasseva anukampāya abhāsatha. Tāsaṃ pana gāthānaṃ attho tikanipāte vuttoyeva. Nibbidā ahūti kāmesu nibbedo jāto. Porāṇakaṃ magganti pubbe adhigataṃ jhānavisesaṃ. Pabbajitvānāti taṃ itthiṃ manussāvāsaṃ netvā nivattitvā araññe isipabbajjaṃ pabbajitvā kāmarāgaṃ virājayi, virājetvā brahmalokūpago ahosīti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, mātugāmaṃ paṭicca visuddhasattāpi saṃkilissantī’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahattaṃ patto. Tadā anitthigandhakumāro ahameva ahosinti.

Mahāpalobhanajātakavaṇṇanā ekādasamā.

[508] 12. Pañcapaṇḍitajātakavaṇṇanā

315-336. Pañcapaṇḍitajātakaṃ mahāumaṅge āvi bhavissati.

Pañcapaṇḍitajātakavaṇṇanā dvādasamā.

[509] 13. Hatthipālajātakavaṇṇanā

Cirassaṃ vata passāmāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Tadā hi satthā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ esukārī nāma rājā ahosi. Tassa purohito daharakālato paṭṭhāya piyasahāyo. Te ubhopi aputtakā ahesuṃ. Te ekadivasaṃ sukhasayane nisinnā mantayiṃsu ‘‘amhākaṃ issariyaṃ mahantaṃ, putto vā dhītā vā natthi, kiṃ nu kho kattabba’’nti. Tato rājā purohitaṃ āha – ‘‘samma, sace tava gehe putto jāyissati, mama rajjassa sāmiko bhavissati, sace mama putto jāyissati, tava gehe bhogānaṃ sāmiko bhavissatī’’ti. Evaṃ ubhopi aññamaññaṃ saṅkariṃsu.

Athekadivasaṃ purohito bhogagāmaṃ gantvā āgamanakāle dakkhiṇadvārena nagaraṃ pavisanto bahinagare ekaṃ bahuputtikaṃ nāma duggatitthiṃ passi. Tassā satta puttā sabbeva arogā, eko pacanabhājanakapallaṃ gaṇhi, eko sayanakaṭasārakaṃ, eko purato gacchati, eko pacchato, eko aṅguliṃ gaṇhi, eko aṅke nisinno, eko khandhe. Atha naṃ purohito pucchi ‘‘bhadde, imesaṃ dārakānaṃ pitā kuhi’’nti? ‘‘Sāmi, imesaṃ pitā nāma nibaddho natthī’’ti. ‘‘Evarūpe satta putte kinti katvā alatthā’’ti? Sā aññaṃ gahaṇaṃ apassantī nagaradvāre ṭhitaṃ nigrodharukkhaṃ dassetvā ‘‘sāmi etasmiṃ nigrodhe adhivatthāya devatāya santike patthetvā labhiṃ, etāya me puttā dinnā’’ti āha. Purohito ‘‘tena hi gaccha tva’’nti rathā oruyha nigrodhamūlaṃ gantvā sākhāya gahetvā cāletvā ‘‘ambho devate, tvaṃ rañño santikā kiṃ nāma na labhasi, rājā te anusaṃvaccharaṃ sahassaṃ vissajjetvā balikammaṃ karoti, tassa puttaṃ na desi, etāya duggatitthiyā tava ko upakāro kato, yenassā satta putte adāsi. Sace amhākaṃ rañño puttaṃ na desi, ito taṃ sattame divase samūlaṃ chindāpetvā khaṇḍākhaṇḍikaṃ kāressāmī’’ti rukkhadevataṃ tajjetvā pakkāmi. So etena niyāmeneva punadivasepīti paṭipāṭiyā cha divase kathesi. Chaṭṭhe pana divase sākhāya gahetvā ‘‘rukkhadevate ajjekarattimattakameva sesaṃ, sace me rañño puttaṃ na desi, sve taṃ niṭṭhāpessāmī’’ti āha.

Rukkhadevatā āvajjetvā taṃ kāraṇaṃ tathato ñatvā ‘‘ayaṃ brāhmaṇo puttaṃ alabhanto mama vimānaṃ nāsessati, kena nu kho upāyena tassa puttaṃ dātuṃ vaṭṭatī’’ti catunnaṃ mahārājānaṃ santikaṃ gantvā tamatthaṃ ārocesi. Te ‘‘mayaṃ tassa puttaṃ dātuṃ na sakkhissāmā’’ti vadiṃsu. Aṭṭhavīsatiyakkhasenāpatīnaṃ santikaṃ agamāsi, tepi tathevāhaṃsu. Sakkassa devarañño santikaṃ gantvā kathesi. Sopi ‘‘labhissati nu kho rājā anucchavike putte, udāhu no’’ti upadhārento puññavante cattāro devaputte passi. Te kira purimabhave bārāṇasiyaṃ pesakārā hutvā tena kammena laddhakaṃ pañcakoṭṭhāsaṃ katvā cattāro koṭṭhāse paribhuñjiṃsu. pañcamaṃ gahetvā ekatova dānaṃ adaṃsu. Te tato cutā tāvatiṃsabhavane nibbattiṃsu, tato yāmabhavaneti evaṃ anulomapaṭilomaṃ chasu devalokesu sampattiṃ anubhavantā vicaranti. Tadā pana nesaṃ tāvatiṃsabhavanato cavitvā yāmabhavanaṃ gamanavāro hoti. Sakko tesaṃ santikaṃ gantvā pakkositvā ‘‘mārisā, tumhehi manussalokaṃ gantuṃ vaṭṭati, esukārīrañño aggamahesiyā kucchimhi nibbattathā’’ti āha. Te tassa vacanaṃ sutvā ‘‘sādhu deva, gamissāma, na panamhākaṃ rājakulenattho, purohitassa gehe nibbattitvā daharakāleyeva kāme pahāya pabbajissāmā’’ti vadiṃsu. Sakko ‘‘sādhū’’ti tesaṃ paṭiññaṃ gahetvā āgantvā rukkhadevatāya tamatthaṃ ārocesi. Sā tuṭṭhamānasā sakkaṃ vanditvā attano vimānameva gatā.

Purohitopi punadivase balavapurise sannipātāpetvā vāsipharasuādīni gāhāpetvā rukkhamūlaṃ gantvā rukkhasākhāya gahetvā ‘‘ambho devate, ajja mayhaṃ taṃ yācantassa sattamo divaso, idāni te niṭṭhānakālo’’ti āha. Tato rukkhadevatā mahantenānubhāvena khandhavivarato nikkhamitvā madhurasarena taṃ āmantetvā ‘brāhmaṇa, tiṭṭhatu eko putto, cattāro te putte dassāmī’’ti āha. ‘‘Mama puttenattho natthi, amhākaṃ rañño puttaṃ dehī’’ti. ‘‘Tuyhaṃyeva demī’’ti. ‘‘Tena hi mama dve, rañño dve dehī’’ti. ‘‘Rañño na demi, cattāropi tuyhameva dammi, tayā ca laddhamattāva bhavissanti, agāre pana aṭṭhatvā daharakāleyeva pabbajissantī’’ti. ‘‘Tvaṃ me kevalaṃ putte dehi, apabbajanakāraṇaṃ pana amhākaṃ bhāro’’ti. Sā tassa puttavaraṃ datvā attano bhavanaṃ pāvisi. Tato paṭṭhāya devatāya sakkāro mahā ahosi.

Jeṭṭhakadevaputto cavitvā purohitassa brāhmaṇiyā kucchimhi nibbatti. Tassa nāmaggahaṇadivase ‘‘hatthipālo’’ti nāmaṃ katvā apabbajanatthāya hatthigopake paṭicchāpesuṃ. So tesaṃ santike vaḍḍhati. Tassa padasā gamanakāle dutiyo cavitvā assā kucchimhi nibbatti, tassapi jātakāle ‘‘assapālo’’ti nāmaṃ kariṃsu. So assagopakānaṃ santike vaḍḍhati. Tatiyassa jātakāle ‘‘gopālo’’ti nāmaṃ kariṃsu. So gopālehi saddhiṃ vaḍḍhati. Catutthassa jātakāle ‘‘ajapālo’’ti nāmaṃ kariṃsu. So ajapālehi saddhiṃ vaḍḍhati. Te vuḍḍhimanvāya sobhaggappattā ahesuṃ.

Atha nesaṃ pabbajitabhayena rañño vijitā pabbajite nīhariṃsu. Sakalakāsiraṭṭhe ekapabbajitopi nāhosi. Te kumārā atipharusā ahesuṃ, yāya disāya gacchanti, tāya āhariyamānaṃ paṇṇākāraṃ vilumpanti. Hatthipālassa soḷasavassakāle kāyasampattiṃ disvā rājā ca purohito ca ‘‘kumārā mahallakā jātā, chattussāpanasamayo, tesaṃ kiṃ nu kho kātabba’’nti mantetvā ‘‘ete abhisittakālato paṭṭhāya atissarā bhavissanti, tato tato pabbajitā āgamissanti, te disvā pabbajissanti, etesaṃ pabbajitakāle janapado ulloḷo bhavissati, vīmaṃsissāma tāva ne, pacchā abhisiñcissāmā’’ti cintetvā ubhopi isivesaṃ gahetvā bhikkhaṃ carantā hatthipālassa kumārassa nivesanadvāraṃ agamaṃsu. Kumāro te disvāva tuṭṭho pasanno upasaṅkamitvā vanditvā tisso gāthā abhāsi –

337.

‘‘Cirassaṃ vata passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Mahājaṭaṃ khāridharaṃ, paṅkadantaṃ rajassiraṃ.

338.

‘‘Cirassaṃ vata passāma, isiṃ dhammaguṇe rataṃ;

Kāsāyavatthavasanaṃ, vākacīraṃ paṭicchadaṃ.

339.

‘‘Āsanaṃ udakaṃ pajjaṃ, paṭigaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava’’nti.

Tattha brāhmaṇanti bāhitapāpabrāhmaṇaṃ. Devavaṇṇinanti seṭṭhavaṇṇinaṃ ghoratapaṃ paramatikkhindriyaṃ pabbajitabhāvaṃ upagatanti attho. Khāridharanti khāribhāradharaṃ. Isinti sīlakkhandhādayo pariyesitvā ṭhitaṃ. Dhammaguṇe ratanti sucaritakoṭṭhāse abhirataṃ. ‘‘Āsana’’nti idaṃ tesaṃ nisīdanatthāya āsanaṃ paññapetvā gandhodakañca pādabbhañjanañca upanetvā āha. Aggheti ime sabbepi āsanādayo agghe bhavantaṃ pucchāma. Kurutu noti ime no agghe bhavaṃ paṭiggaṇhatūti.

Evaṃ so tesu ekekaṃ vārenāha. Atha naṃ purohito āha – ‘‘tāta hatthipāla tvaṃ amhe ‘ke ime’ti maññamāno evaṃ kathesī’’ti. ‘‘Hemavantakā isayo’’ti. ‘‘Na mayaṃ, tāta, isayo, esa rājā esukārī, ahaṃ te pitā parohito’’ti. ‘‘Atha kasmā isivesaṃ gaṇhitthā’’ti? ‘‘Tava vīmaṃsanatthāyā’’ti. ‘‘Mama kiṃ vīmaṃsathā’’ti? ‘‘Sace amhe disvā na pabbajissasi, atha taṃ rajje abhisiñcituṃ āgatāmhā’’ti. ‘‘Tāta na me rajjenattho, pabbajissāmahanti. Atha naṃ pitā ‘‘tāta hatthipāla, nāyaṃ kālo pabbajjāyā’’ti vatvā yathājjhāsayaṃ anusāsanto catutthagāthamāha –

340.

‘‘Adhicca vede pariyesa vittaṃ, putte gehe tāta patiṭṭhapetvā;

Gandhe rase paccanubhuyya sabbaṃ, araññaṃ sādhu muni so pasattho’’ti.

Tattha adhiccāti sajjhāyitvā. Putteti chattaṃ ussāpetvā nāṭake vārena upaṭṭhāpetvā puttadhītāhi vaḍḍhitvā te putte gehe patiṭṭhāpetvāti attho. Sabbanti ete ca gandharase sesañca sabbaṃ vatthukāmaṃ anubhavitvā. Araññaṃ sādhu muni so pasatthoti pacchā mahallakakāle pabbajitassa araññaṃ sādhu laddhakaṃ hoti. Yo evarūpe kāle pabbajati, so muni buddhādīhi ariyehi pasatthoti vadati.

Tato hatthipālo gāthamāha –

341.

‘‘Vedā na saccā na ca vittalābho, na puttalābhena jaraṃ vihanti;

Gandhe rase muccanamāhu santo, sakammunā hoti phalūpapattī’’ti.

Tattha na saccāti yaṃ saggañca maggañca vadanti, na taṃ sādhenti, tucchā nissārā nipphalā. Na ca vittalābhoti dhanalābhopi pañcasādhāraṇattā sabbo ekasabhāvo na hoti. Jaranti tāta, jaraṃ vā byādhimaraṇaṃ vā na koci puttalābhena paṭibāhituṃ samattho nāma atthi. Dukkhamūlā hete upadhayo. Gandhe raseti gandhe ca rase ca sesesu ārammaṇesu ca muccanaṃ muttimeva buddhādayo paṇḍitā kathenti. Sakammunāti attanā katakammeneva sattānaṃ phalūpapatti phalanipphatti hoti. Kammassakā hi, tāta, sattāti.

Kumārassa vacanaṃ sutvā rājā gāthamāha –

342.

‘‘Addhā hi saccaṃ vacanaṃ tavetaṃ, sakammunā hoti phalūpapatti;

Jiṇṇā ca mātāpitaro tavīme, passeyyuṃ taṃ vassasataṃ aroga’’nti.

Tattha vassasataṃ aroganti ete vassasataṃ arogaṃ taṃ passeyyuṃ, tvampi vassasataṃ jīvanto mātāpitaro posassūti vadati.

Taṃ sutvā kumāro ‘‘deva, tvaṃ kiṃ nāmetaṃ vadasī’’ti vatvā dve gāthā abhāsi –

343.

‘‘Yassassa sakkhī maraṇena rāja, jarāya mettī naravīraseṭṭha;

Yo cāpi jaññā na marissaṃ kadāci, passeyyuṃ taṃ vassasataṃ arogaṃ.

344.

‘‘Yathāpi nāvaṃ puriso dakamhi, ereti ce naṃ upaneti tīraṃ;

Evampi byādhī satataṃ jarā ca, upaneti maccaṃ vasamantakassā’’ti.

Tattha sakkhīti mittadhammo. Maraṇenāti datto mato mitto matoti sammutimaraṇena. Jarāyāti pākaṭajarāya vā saddhiṃ yassa mettī bhaveyya, yassetaṃ maraṇañca jarā ca mittabhāvena nāgaccheyyāti attho. Ereti ce nanti mahārāja, yathā nāma puriso nadītitthe udakamhi nāvaṃ ṭhapetvā paratīragāmiṃ janaṃ āropetvā sace arittena uppīḷento phiyena kaḍḍhanto cāleti ghaṭṭeti, atha naṃ paratīraṃ neti. Evaṃ byādhi jarā ca niccaṃ antakassa maccuno vasaṃ upanetiyevāti.

Evaṃ imesaṃ sattānaṃ jīvitasaṅkhārassa parittabhāvaṃ dassetvā ‘‘mahārāja, tumhe tiṭṭhatha, tumhehi saddhiṃ kathayantameva maṃ byādhijarāmaraṇāni upagacchanti, appamattā hothā’’ti ovādaṃ datvā rājānañca pitarañca vanditvā attano paricārake gahetvā bārāṇasiyaṃ rajjaṃ pahāya ‘‘pabbajissāmī’’ti nagarato nikkhami. ‘‘Pabbajjā nāmesā sobhanā bhavissatī’’ti hatthipālakumārena saddhiṃ mahājano nikkhami. Yojanikā parisā ahosi. So tāya parisāya saddhiṃ gaṅgāya tīraṃ patvā gaṅgāya udakaṃ oloketvā kasiṇaparikammaṃ katvā jhānāni nibbattetvā cintesi ‘‘ayaṃ samāgamo mahā bhavissati, mama tayo kaniṭṭhabhātaro mātāpitaro rājā devīti sabbe saparisā pabbajissanti, bārāṇasī suññā bhavissati, yāva etesaṃ āgamanā idheva bhavissāmī’’ti. So tattheva mahājanassa ovādaṃ dento nisīdi.

Punadivase rājā ca purohito ca cintayiṃsu ‘‘hatthipālakumāro tāva ‘rajjaṃ pahāya mahājanaṃ ādāya pabbajissāmī’ti gantvā gaṅgātīre nisinno, assapālaṃ vīmaṃsitvā abhisiñcissāmā’’ti. Te isiveseneva tassapi gehadvāraṃ agamaṃsu. Sopi te disvā pasannamānaso upasaṅkamitvā ‘‘cirassaṃ vata passāmā’’tiādīni vadanto tatheva paṭipajji. Tepi taṃ tatheva vatvā attano āgatakāraṇaṃ kathayiṃsu. So ‘‘mama bhātike hatthipālakumāre sante kathaṃ paṭhamataraṃ mayhameva setacchattaṃ pāpuṇātī’’ti pucchitvā ‘‘tāta, bhātā, te ‘na mayhaṃ rajjenattho, pabbajissāmī’ti vatvā nikkhanto’’ti vutte ‘‘kahaṃ paneso idānī’’ti vatvā ‘‘gaṅgātīre nisinno’’ti vutte ‘‘tāta, mama bhātarā chaḍḍitakheḷena kammaṃ natthi, bālā hi parittakapaññā sattā etaṃ kilesaṃ jahituṃ na sakkonti, ahaṃ pana jahissāmī’’ti rañño ca pitu ca dhammaṃ desento dve gāthā abhāsi –

345.

‘‘Paṅko ca kāmā palipo ca kāmā, manoharā duttarā maccudheyyā;

Etasmiṃ paṅke palipe byasannā, hīnattarūpā na taranti pāraṃ.

346.

‘‘Ayaṃ pure luddamakāsi kammaṃ, svāyaṃ gahīto na hi mokkhito me;

Orundhiyā naṃ parirakkhissāmi, māyaṃ puna luddamakāsi kamma’’nti.

Tattha paṅkoti yo koci kaddamo. Palipoti sukhumavālukamisso saṇhakaddamo. Tattha kāmā laggāpanavasena paṅko nāma, osīdāpanavasena palipo nāmāti vuttā. Duttarāti duratikkamā. Maccudheyyāti maccuno adhiṭṭhānā. Etesu hi laggā ceva anupaviṭṭhā ca sattā uttarituṃ asakkontā dukkhakkhandhapariyāye vuttappakāraṃ dukkhañceva maraṇañca pāpuṇanti. Tenāha – ‘‘etasmiṃ paṅke palipe byasannā hīnattarūpā na taranti pāra’’nti. Tattha byasannāti sannā. ‘‘Visannā’’tipi pāṭho, ayamevattho. Hīnattarūpāti hīnacittasabhāvā. Na taranti pāranti nibbānapāraṃ gantuṃ na sakkonti.

Ayanti mahārāja, ayaṃ mamattabhāvo pubbe assagopakehi saddhiṃ vaḍḍhanto mahājanassa vilumpanaviheṭhanādivasena bahuṃ luddaṃ sāhasikakammaṃ akāsi. Svāyaṃ gahītoti so ayaṃ tassa kammassa vipāko mayā gahito. Na hi mokkhito meti saṃsāravaṭṭe sati na hi mokkho ito akusalaphalato mama atthi. Orundhiyā naṃ parirakkhissāmīti idāni naṃ kāyavacīmanodvārāni pidahanto orundhitvā parirakkhissāmi. Kiṃkāraṇā? Māyaṃ puna luddamakāsi kammaṃ. Ahañhi ito paṭṭhāya pāpaṃ akatvā kalyāṇameva karissāmi.

Evaṃ assapālakumāro dvīhi gāthāhi dhammaṃ desetvā ‘‘tiṭṭhatha tumhe, tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchantī’’ti ovādaṃ datvā yojanikaṃ parisaṃ gahetvā nikkhamitvā hatthipālakumārasseva santikaṃ gato. So tassa ākāse nisīditvā dhammaṃ desetvā ‘‘bhātika, ayaṃ samāgamo mahā bhavissati, idheva tāva homā’’ti āha. Itaropi ‘‘sādhū’’ti sampaṭicchi. Punadivase rājā ca purohito ca tenevupāyena gopālakumārassa nivesanaṃ gantvā tenapi tatheva paṭinanditvā attano āgamanakāraṇaṃ ācikkhiṃsu. Sopi assapālakumāro viya paṭikkhipitvā ‘‘ahaṃ cirato paṭṭhāya pabbajitukāmo vane naṭṭhagoṇaṃ viya pabbajjaṃ upadhārento vicarāmi, tena me naṭṭhagoṇassa padaṃ viya bhātikānaṃ gatamaggo diṭṭho, svāhaṃ teneva maggena gamissāmī’’ti vatvā gāthamāha –

347.

‘‘Gavaṃva naṭṭhaṃ puriso yathā vane, anvesatī rāja apassamāno;

Evaṃ naṭṭho esukārī mamattho, sohaṃ kathaṃ na gaveseyyaṃ rājā’’ti.

Tattha esukārīti rājānaṃ ālapati. Mamatthoti vane goṇo viya mama pabbajjāsaṅkhāto attho naṭṭho. Sohanti so ahaṃ ajja pabbajitānaṃ maggaṃ disvā kathaṃ pabbajjaṃ na gaveseyyaṃ, mama bhātikānaṃ gatamaggameva gamissāmi narindāti.

Atha naṃ ‘‘tāta gopāla, ekāhaṃ dvīhaṃ āgamehi, amhe samassāsetvā pacchā pabbajissasī’’ti vadiṃsu. So ‘‘mahārāja, ajja kattabbakammaṃ ‘sve karissāmī’ti na vattabbaṃ, kalyāṇakammaṃ nāma ajjeva kattabba’’nti vatvā itaraṃ gāthamāha –

348.

‘‘Hiyyoti hiyyati poso, pareti parihāyati;

Anāgataṃ netamatthīti ñatvā, uppannachandaṃ ko panudeyya dhīro’’ti.

Tattha hiyyoti sveti attho. Pareti punadivase. Idaṃ vuttaṃ hoti – ‘‘yo mahārāja, ajja kattabbaṃ kammaṃ ‘sve’ti, sve kattabbaṃ kammaṃ ‘pare’ti vatvā na karoti, so tato parihāyati, na taṃ kammaṃ kātuṃ sakkotī’’ti. Evaṃ gopālo bhaddekarattasuttaṃ (ma. ni. 3.272 ādayo) nāma kathesi. Svāyamattho bhaddekarattasuttena kathetabbo. Anāgataṃ netamatthīti yaṃ anāgataṃ, taṃ ‘‘netaṃ atthī’’ti ñatvā uppannaṃ kusalacchandaṃ ko paṇḍito panudeyya hareyya.

Evaṃ gopālakumāro dvīhi gāthāhi dhammaṃ desetvā ‘‘tiṭṭhatha tumhe, tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchantī’’ti yojanikaṃ parisaṃ gahetvā nikkhamitvā dvinnaṃ bhātikānaṃ santikaṃ gato. Hatthipālo tassapi dhammaṃ desesi. Punadivase rājā ca purohito ca tenevupāyena ajapālakumārassa nivesanaṃ gantvā tenapi tatheva paṭinanditvā attano āgamanakāraṇaṃ ācikkhitvā ‘‘chattaṃ te ussāpessāmā’’ti vadiṃsu. Kumāro āha – ‘‘mayhaṃ bhātikā kuhi’’nti? Te ‘‘amhākaṃ rajjenattho natthī’’ti setacchattaṃ pahāya tiyojanikaṃ parisaṃ gahetvā nikkhamitvā gaṅgātīre nisinnāti. Nāhaṃ mama bhātikehi chaḍḍitakheḷaṃ sīsenādāya vicarissāmi, ahampi pabbajissāmīti. Tāta, tvaṃ tāva daharo , amhākaṃ hatthabhāro, vayappattakāle pabbajissasīti. Atha ne kumāro ‘‘kiṃ tumhe kathetha, nanu ime sattā daharakālepi mahallakakālepi marantiyeva, ‘ayaṃ daharakāle marissati, ayaṃ mahallakakāle’ti kassaci hatthe vā pāde vā nimittaṃ natthi, ahaṃ mama maraṇakālaṃ na jānāmi, tasmā idāneva pabbajissāmī’’ti vatvā dve gāthā abhāsi –

349.

‘‘Passāmi vohaṃ daharaṃ kumāriṃ, mattūpamaṃ ketakapupphanettaṃ;

Abhuttabhoge paṭhame vayasmiṃ, ādāya maccu vajate kumāriṃ.

350.

‘‘Yuvā sujāto sumukho sudassano, sāmo kusumbhaparikiṇṇamassu;

Hitvāna kāme paṭikacca gehaṃ, anujāna maṃ pabbajissāmi devā’’ti.

Tattha voti nipātamattaṃ, passāmiccevāti attho. Mattūpamanti hāsabhāsavilāsehi mattaṃ viya carantiṃ. Ketakapupphanettanti ketakapupphapattaṃ viya puthulāyatanettaṃ. Abhuttabhogeti evaṃ uttamarūpadharaṃ kumāriṃ paṭhamavaye vattamānaṃ abhuttabhogameva mātāpitūnaṃ upari mahantaṃ sokaṃ pātetvā maccu gahetvāva gacchati. Sujātoti susaṇṭhito. Sumukhoti kañcanādāsapuṇṇacandasadisamukho. Sudassanoti uttamarūpadhāritāya sampannadassano. Sāmoti suvaṇṇasāmo. Kusumbhaparikiṇṇamassūti sannisinnaṭṭhena sukhumaṭṭhena ca taruṇakusumbhakesarasadisaparikiṇṇamassu. Iminā evarūpopi kumāro maccuvasaṃ gacchati. Tathāvidhampi hi sineruṃ uppātento viya nikkaruṇo maccu ādāya gacchatīti dasseti. Hitvāna kāme paṭikacca gehaṃ, anujāna maṃ pabbajissāmi devāti deva, puttadārabandhanasmiñhi uppanne taṃ bandhanaṃ ducchedanīyaṃ hoti, tenāhaṃ puretaraññeva kāme ca gehañca hitvā idāneva pabbajissāmi, anujāna, manti.

Evañca pana vatvā ‘‘tiṭṭhatha tumhe, tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchantī’’ti te ubhopi vanditvā yojanikaṃ parisaṃ gahetvā nikkhamitvā gaṅgātīrameva agamāsi. Hatthipālo tassapi ākāse nisīditvā dhammaṃ desetvā ‘‘samāgamo mahā bhavissatī’’ti tattheva nisīdi. Punadivase purohito pallaṅkavaramajjhagato nisīditvā cintesi ‘‘mama puttā pabbajitā, idānāhaṃ ekakova manussakhāṇuko jātomhi, ahampi pabbajissāmī’’ti. So brāhmaṇiyā saddhiṃ mantento gāthamāha –

351.

‘‘Sākhāhi rukkho labhate samaññaṃ, pahīnasākhaṃ pana khāṇumāhu;

Pahīnaputtassa mamajja bhoti, vāseṭṭhi bhikkhācariyāya kālo’’ti.

Tattha labhate samaññanti rukkhoti vohāraṃ labhati. Vāseṭṭhīti brāhmaṇiṃ ālapati. Bhikkhācariyāyāti mayhampi pabbajjāya kālo, puttānaṃ santikameva gamissāmīti.

So evaṃ vatvā brāhmaṇe pakkosāpesi, saṭṭhi brāhmaṇasahassāni sannipatiṃsu. Atha ne āha – ‘‘tumhe kiṃ karissathā’’ti tumhe pana ācariyāti. ‘‘Ahaṃ mama puttassa santike pabbajissāmī’’ti. ‘‘Na tumhākameva nirayo uṇho, mayampi pabbajissāmā’’ti. So asītikoṭidhanaṃ brāhmaṇiyā niyyādetvā yojanikaṃ brāhmaṇaparisaṃ ādāya nikkhamitvā puttānaṃ santikaññeva gato. Hatthipālo tāyapi parisāya ākāse ṭhatvā dhammaṃ desesi. Punadivase brāhmaṇī cintesi ‘‘mama cattāro puttā setacchattaṃ pahāya ‘pabbajissāmā’ti gatā, brāhmaṇopi purohitaṭṭhānena saddhiṃ asītikoṭidhanaṃ chaḍḍetvā puttānaññeva santikaṃ gato, ahameva ekā kiṃ karissāmi, puttānaṃ gatamaggeneva gamissāmī’’ti. Sā atītaṃ udāharaṇaṃ āharantī udānagāthamāha –

352.

‘‘Aghasmi koñcāva yathā himaccaye, katāni jālāni padāliya haṃsā;

Gacchanti puttā ca patī ca mayhaṃ, sāhaṃ kathaṃ nānuvaje pajāna’’nti.

Tattha aghasmi koñcāva yathāti yatheva ākāse koñcasakuṇā asajjamānā gacchanti. Himaccayeti vassānaccaye. Katāni jālāni padāliya haṃsāti atīte kira channavutisahassā suvaṇṇahaṃsāvassārattapahonakaṃ sāliṃ kañcanaguhāyaṃ nikkhipitvā vassabhayena bahi anikkhamitvā catumāsaṃ tattha vasanti. Atha nesaṃ uṇṇanābhi nāma makkaṭako guhādvāre jālaṃ bandhati. Haṃsā dvinnaṃ taruṇahaṃsānaṃ dviguṇaṃ vaṭṭaṃ denti. Te thāmasampannatāya taṃ jālaṃ chinditvā purato gacchanti, sesā tesaṃ gatamaggena gacchanti. Sā tamatthaṃ pakāsentī evamāha. Idaṃ vuttaṃ hoti – yatheva ākāse koñcasakuṇā asajjamānā gacchanti, tathā himaccaye vassānātikkame dve taruṇahaṃsā katāni jālāni padāletvā gacchanti, atha nesaṃ gatamaggena itare haṃsā. Idāni pana mama puttā taruṇahaṃsā jālaṃ viya kāmajālaṃ chinditvā gatā, mayāpi tesaṃ gatamaggena gantabbanti iminādhippāyena ‘‘gacchanti puttā ca patī ca mayhaṃ, sāhaṃ kathaṃ nānuvaje pajāna’’nti āha.

Iti sā ‘‘kathaṃ ahaṃ evaṃ pajānantī na pabbajissāmi, pabbajissāmi yevā’’ti sanniṭṭhānaṃ katvā brāhmaṇiyo pakkosāpetvā evamāha ‘‘tumhe kiṃ karissathā’’ti? ‘‘Tumhe pana ayye’’ti. ‘‘Ahaṃ pabbajissāmī’’ti. ‘‘Mayampi pabbajissāmā’’ti. Sā taṃ vibhavaṃ chaḍḍetvā yojanikaṃ parisaṃ gahetvā puttānaṃ santikameva gatā. Hatthipālo tāyapi parisāya ākāse nisīditvā dhammaṃ desesi. Punadivase rājā ‘‘kuhiṃ purohito’’ti pucchi. ‘‘Deva, purohito ca brāhmaṇī ca sabbaṃ dhanaṃ chaḍḍetvā dviyojanikaṃ parisaṃ gahetvā puttānaṃ santikaṃ gatā’’ti. Rājā ‘‘asāmikaṃ dhanaṃ amhākaṃ pāpuṇātī’’ti tassa gehato dhanaṃ āharāpesi. Athassa aggamahesī ‘‘rājā kiṃ karotī’’ti pucchitvā ‘‘purohitassa gehato dhanaṃ āharāpetī’’ti vutte ‘‘purohito kuhi’’nti vatvā ‘‘sapajāpatiko pabbajjatthāya nikkhanto’’ti sutvā ‘‘ayaṃ rājā brāhmaṇena ca brāhmaṇiyā ca catūhi puttehi ca jahitaṃ ukkāraṃ mohena mūḷho attano gharaṃ āharāpeti, upamāya naṃ bodhessāmī’’ti sūnato maṃsaṃ āharāpetvā rājaṅgaṇe rāsiṃ kāretvā ujumaggaṃ vissajjetvā jālaṃ parikkhipāpesi. Gijjhā dūratova disvā tassatthāya otariṃsu. Tattha sappaññā jālaṃ pasāritaṃ ñatvā atibhārikā hutvā ‘‘ujukaṃ uppatituṃ na sakkhissāmā’’ti attanā khāditamaṃsaṃ chaḍḍetvā vamitvā jālaṃ anallīyitvā ujukameva uppatitvā gamiṃsu. Andhabālā pana tehi chaḍḍitaṃ vamitaṃ khāditvā bhāriyā hutvā ujukaṃ uppatituṃ asakkontā āgantvā jāle bajjhiṃsu. Athekaṃ gijjhaṃ ānetvā deviyā dassayiṃsu. Sā taṃ ādāya rañño santikaṃ gantvā ‘‘etha tāva, mahārāja, rājaṅgaṇe ekaṃ kiriyaṃ passissāmā’’ti sīhapañjaraṃ vivaritvā ‘‘ime gijjhe olokehi mahārājā’’ti vatvā dve gāthā abhāsi –

353.

‘‘Ete bhutvā vamitvā ca, pakkamanti vihaṅgamā;

Ye ca bhutvā na vamiṃsu, te me hatthattamāgatā.

354.

‘‘Avamī brāhmaṇo kāme, so tvaṃ paccāvamissasi;

Vantādo puriso rāja, na so hoti pasaṃsiyo’’ti.

Tattha bhutvā vamitvā cāti maṃsaṃ khāditvā vamitvā ca. Paccāvamissasīti paṭibhuñjissasi. Vantādoti parassa vamitakhādako. Na pasaṃsiyoti so taṇhāvasiko bālo buddhādīhi paṇḍitehi pasaṃsitabbo na hoti.

Taṃ sutvā rājā vippaṭisārī ahosi, tayo bhavā ādittā viya upaṭṭhahiṃsu. So ‘‘ajjeva rajjaṃ pahāya mama pabbajituṃ vaṭṭatī’’ti uppannasaṃvego deviyā thutiṃ karonto gāthamāha –

355.

‘‘Paṅke ca posaṃ palipe byasannaṃ, balī yathā dubbalamuddhareyya;

Evampi maṃ tvaṃ udatāri bhoti, pañcāli gāthāhi subhāsitāhī’’ti.

Tattha byasannanti nimuggaṃ, ‘‘visanna’’ntipi pāṭho. Uddhareyyāti kesesu vā hatthesu vā gahetvā ukkhipitvā thale ṭhapeyya. Udatārīti kāmapaṅkato uttārayi. ‘‘Udatāsī’’tipi pāṭho, ayamevattho. ‘‘Uddhaṭāsī’’tipi pāṭho, uddharīti attho. Pañcālīti pañcālarājadhīte.

Evañca pana vatvā taṅkhaṇaññeva pabbajitukāmo hutvā amacce pakkosāpetvā āha – ‘‘tumhe kiṃ karissathā’’ti tumhe pana, devāti? ‘‘Ahaṃ hatthipālassa santike pabbajissāmī’’ti. ‘‘Mayampi pabbajissāma, devā’’ti. Rājā dvādasayojanike bārāṇasinagare rajjaṃ chaḍḍetvā ‘‘atthikā setacchattaṃ ussāpentū’’ti amaccaparivuto tiyojanikaṃ parisaṃ gahetvā kumārasseva santikaṃ gato. Hatthipālo tassāpi parisāya ākāse nisinno dhammaṃ desesi. Satthā rañño pabbajitabhāvaṃ pakāsento gāthamāha –

356.

‘‘Idaṃ vatvā mahārājā, esukārī disampati;

Raṭṭhaṃ hitvāna pabbaji, nāgo chetvāva bandhana’’nti.

Punadivase nagare ohīnajano sannipatitvā rājadvāraṃ gantvā deviyā ārocetvā nivesanaṃ pavisitvā deviṃ vanditvā ekamantaṃ ṭhito gāthamāha.

357.

‘‘Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Tuvampi no hohi yatheva rājā, amhehi guttā anusāsa rajja’’nti.

Tattha anusāsāti amhehi guttā hutvā dhammena rajjaṃ kārehi.

Sā mahājanassa kathaṃ sutvā sesagāthā abhāsi –

358.

‘‘Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke, hitvāna kāmāni manoramāni.

359.

‘‘Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

360.

‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni manoramāni.

361.

‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

362.

‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, sītibhūtā sabbamaticca saṅga’’nti.

Tattha ekāti puttadhītukilesasambādhehi muccitvā imasmiṃ loke ekikāva carissāmi. Kāmānīti rūpādayo kāmaguṇe. Yatodhikānīti yena yena odhinā ṭhitāni, tena tena ṭhitāneva jahissāmi, na kiñci āmasissāmīti attho. Accenti kālāti pubbaṇhādayo kālā atikkamanti. Tarayantīti atucchā hutvā āyusaṅkhāraṃ khepayamānā khādayamānā gacchanti. Vayoguṇāti paṭhamavayādayo tayo, mandadasakādayo vā dasa koṭṭhāsā. Anupubbaṃ jahantīti uparūparikoṭṭhāsaṃ appatvā tattha tattheva nirujjhanti. Sītibhūtāti uṇhakārake uṇhasabhāve kilese pahāya sītalā hutvā. Sabbamaticca saṅganti rāgasaṅgādikaṃ sabbasaṅgaṃ atikkamitvā ekā carissāmi, hatthipālakumārassa santikaṃ gantvā pabbajissāmīti.

Iti sā imāhi gāthāhi mahājanassa dhammaṃ desetvā amaccabhariyāyo pakkosāpetvā āha – ‘‘tumhe kiṃ karissathā’’ti tumhe pana ayyeti? ‘‘Ahaṃ pabbajissāmī’’ti. ‘‘Mayampi pabbajissāmā’’ti. Sā ‘‘sādhū’’ti rājanivesane suvaṇṇakoṭṭhāgārādīni vivarāpetvā ‘‘asukaṭṭhāne ca asukaṭṭhāne ca mahānidhi nidahita’’nti suvaṇṇapaṭṭe likhāpetvā ‘‘dinnaññeva, atthikā harantū’’ti vatvā suvaṇṇapaṭṭaṃ mahātale thambhe bandhāpetvā nagare bheriṃ carāpetvā mahāsampattiṃ chaḍḍetvā nagarā nikkhami. Tasmiṃ khaṇe sakalanagaraṃ saṅkhubhi. ‘‘Rājā ca kira devī ca rajjaṃ pahāya ‘pabbajissāmā’ti nikkhamanti, mayaṃ idha kiṃ karissāmā’’ti tato tato manussā yathāpūritāneva gehāni chaḍḍetvā putte hatthesu gahetvā nikkhamiṃsu. Sabbāpaṇā pasāritaniyāmeneva ṭhitā, nivattitvā olokento nāma nāhosi. Sakalanagaraṃ tucchaṃ ahosi, devīpi tiyojanikaṃ parisaṃ gahetvā tattheva gatā. Hatthipālo tassāpi parisāya ākāse nisinno dhammaṃ desetvā dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi. ‘‘Hatthipālakumāro kira dvādasayojanikaṃ bārāṇasiṃ tucchaṃ katvā ‘pabbajissāmī’ti mahājanaṃ ādāya himavantaṃ gacchati, kimaṅgaṃ pana maya’’nti sakalakāsiraṭṭhaṃ saṅkhubhi. Aparabhāge parisā tiṃsayojanikā ahesuṃ, so tāya parisāya saddhiṃ himavantaṃ pāvisi.

Sakko āvajjento taṃ pavattiṃ ñatvā ‘‘hatthipālakumāro mahābhinikkhamanaṃ nikkhanto, samāgamo mahā bhavissati, vasanaṭṭhānaṃ laddhuṃ vaṭṭatī’’ti vissakammaṃ āṇāpesi ‘‘gaccha, āyāmato chattiṃsayojanaṃ, vitthārato pannarasayojanaṃ assamaṃ māpetvā pabbajitaparikkhāre sampādehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā gaṅgātīre ramaṇīye bhūmibhāge vuttappamāṇaṃ assamapadaṃ māpetvā paṇṇasālāsu kaṭṭhattharaṇapaṇṇattharaṇaāsanādīni paññapetvā sabbe pabbajitaparikkhāre māpesi. Ekekissā paṇṇasālāya dvāre ekeko caṅkamo rattiṭṭhānadivāṭṭhānaparicchinno katasudhāparikammo ālambanaphalako, tesu tesu ṭhānesu nānāvaṇṇasurabhikusumasañchannā pupphagacchā, ekekassa caṅkamassa koṭiyaṃ ekeko udakabharito kūpo, tassa santike ekeko phalarukkho, so ekova sabbaphalāni phalati. Idaṃ sabbaṃ devatānubhāvena ahosi. Vissakammo assamapadaṃ māpetvā paṇṇasālāsu pabbajitaparikkhāre ṭhapetvā ‘‘ye keci pabbajitukāmā ime parikkhāre gaṇhantū’’ti jātihiṅgulakena bhittiyā akkharāni likhitvā attano ānubhāvena bheravasadde migapakkhī duddasike amanusse ca paṭikkamāpetvā sakaṭṭhānameva gato.

Hatthipālakumāro ekapadikamaggena sakkadattiyaṃ assamaṃ pavisitvā akkharāni disvā ‘‘sakkena mama mahābhinikkhamanaṃ nikkhantabhāvo ñāto bhavissatī’’ti dvāraṃ vivaritvā paṇṇasālaṃ pavisitvā isipabbajjaliṅgaṃ gahetvā nikkhamitvā caṅkamaṃ otaritvā katipaye vāre aparāparaṃ caṅkamitvā sesajanakāyaṃ pabbājetvā assamapadaṃ vicārento taruṇaputtānaṃ itthīnaṃ majjhaṭṭhāne paṇṇasālaṃ adāsi. Tato anantaraṃ mahallakitthīnaṃ, tato anantaraṃ majjhimitthīnaṃ, samantā parikkhipitvā pana purisānaṃ adāsi . Atheko rājā ‘‘bārāṇasiyaṃ kira rājā natthī’’ti āgantvā alaṅkatapaṭiyattaṃ nagaraṃ oloketvā rājanivesanaṃ āruyha tattha tattha ratanarāsiṃ disvā ‘‘evarūpaṃ nagaraṃ pahāya pabbajitakālato paṭṭhāya pabbajjā nāmesā uḷārā bhavissatī’’ti surāsoṇḍe maggaṃ pucchitvā hatthipālassa santikaṃ pāyāsi. Hatthipālo tassa vanantaraṃ āgatabhāvaṃ ñatvā paṭimaggaṃ gantvā ākāse nisinno parisāya dhammaṃ desetvā assamapadaṃ netvā sabbaparisaṃ pabbājesi. Etenupāyena aññepi cha rājāno pabbajiṃsu. Satta rājāno bhoge chaḍḍayiṃsu, chattiṃsayojaniko assamo nirantaro paripūri. Yo kāmavitakkādīsu aññataraṃ vitakketi, mahāpuriso tassa dhammaṃ desetvā brahmavihārabhāvanañceva kasiṇabhāvanañca ācikkhati. Te yebhuyyena jhānābhiññā nibbattetvā tīsu koṭṭhāsesu dve koṭṭhāsā brahmaloke nibbattiṃsu. Tatiyakoṭṭhāsaṃ tidhā katvā eko koṭṭhāso brahmaloke nibbatti, eko chasu kāmasaggesu, eko isīnaṃ pāricariyaṃ katvā manussaloke tīsu kulasampattīsu nibbatti. Evaṃ hatthipālassa sāsanaṃ apagatanirayatiracchānayonipettivisayāsurakāyaṃ ahosi.

Imasmiṃ tambapaṇṇidīpe pathavicālakadhammaguttatthero, kaṭakandhakāravāsī phussadevatthero, uparimaṇḍalavāsī mahāsaṅgharakkhitatthero, malayamahādevatthero, abhayagirivāsī mahādevatthero, gāmantapabbhāravāsī mahāsivatthero, kāḷavallimaṇḍapavāsī mahānāgatthero kuddālasamāgame mūgapakkhasamāgame cūḷasutasomasamāgame ayogharapaṇḍitasamāgame hatthipālasamāgame ca sabbapacchā nikkhantapurisā ahesuṃ. Tenevāha bhagavā –

‘‘Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;

Dandhañhi karoto puññaṃ, pāpasmiṃ ramate mano’’ti. (dha. pa. 116);

Tasmā kalyāṇaṃ turitaturiteneva kātabbanti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā esukārī rājā suddhodanamahārājā ahosi, devī mahāmāyā, purohito kassapo, brāhmaṇī bhaddakāpilānī, ajapālo anuruddho, gopālo moggallāno, assapālo sāriputto, sesaparisā buddhaparisā, hatthipālo pana ahameva ahosi’’nti.

Hatthipālajātakavaṇṇanā terasamā.

[510] 14. Ayogharajātakavaṇṇanā

Yamekarattiṃ paṭhamanti idaṃ satthā jetavane viharanto mahābhinikkhamanaññeva ārabbha kathesi. Tadāpi hi so ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente brahmadattassa rañño aggamahesī gabbhaṃ paṭilabhitvā laddhagabbhaparihārā pariṇatagabbhā paccūsasamanantare puttaṃ vijāyi. Tassā purimattabhāve ekā sapattikā ‘‘tava jātaṃ jātaṃ pajaṃ khādituṃ labhissāmī’’ti patthanaṃ paṭṭhapesi. Sā kira sayaṃ vañjhā hutvā puttamātukodhena taṃ patthanaṃ katvā yakkhayoniyaṃ nibbatti. Itarā rañño aggamahesī hutvā imaṃ puttaṃ vijāyi. Sā yakkhinī tadā okāsaṃ labhitvā deviyā passantiyāva bībhaccharūpā hutvā āgantvā taṃ dārakaṃ gahetvā palāyi. Devī ‘‘yakkhinī me puttaṃ gahetvā palāyī’’ti mahāsaddena viravi. Itarāpi dārakaṃ mūlakandaṃ viya muruṃ muruṃ karontī khāditvā deviyā hatthavikārādīhi bheravaṃ pakāsetvā tajjetvā pakkāmi. Rājā taṃ vacanaṃ sutvā ‘‘kiṃ sakkā yakkhiniyā kātu’’nti tuṇhī ahosi. Puna deviyā vijāyanakāle daḷhaṃ ārakkhamakāsi. Devī puttaṃ puna vijāyi. Yakkhinī āgantvā tampi khāditvā gatā. Tatiyavāre tassā kucchiyaṃ mahāsatto paṭisandhiṃ gaṇhi. Rājā mahājanaṃ sannipātetvā ‘‘deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī khādati , kiṃ nu kho kātabba’’nti pucchi. Atheko ‘‘yakkhā nāma tālapaṇṇassa bhāyanti, deviyā hatthapādesu tālapaṇṇaṃ bandhituṃ vaṭṭatī’’ti āha. Atheko ‘‘ayogharassa bhāyanti, ayogharaṃ kātuṃ vaṭṭatī’’ti āha. Rājā ‘‘sādhū’’ti attano vijite kammāre sannipātetvā ‘‘ayogharaṃ karothā’’ti āṇāpetvā āyuttake adāsi. Antonagareyeva ramaṇīye bhūmibhāge gehaṃ paṭṭhapesuṃ, thambhe ādiṃ katvā sabbagehasambhārā ayomayāva ahesuṃ, navahi māsehi ayomayaṃ mahantaṃ caturassasālaṃ niṭṭhānaṃ agamāsi. Taṃ niccaṃ pajjalitapadīpameva hoti.

Rājā deviyā gabbhaparipākaṃ ñatvā ayogharaṃ alaṅkārāpetvā taṃ ādāya ayogharaṃ pāvisi. Sā tattha dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi, ‘‘ayogharakumāro’’tvevassa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ saṃvidahitvā rājā deviṃ ādāya nagaraṃ padakkhiṇaṃ katvā alaṅkatapāsādatalameva abhiruhi. Yakkhinīpi udakavāraṃ gantvā vessavaṇassa udakaṃ vahantī jīvitakkhayaṃ pattā. Mahāsatto ayoghareyeva vaḍḍhitvā viññutaṃ patto tattheva sabbasippāni uggaṇhi. Rājā ‘‘ko me puttassa vayappadeso’’ti amacce pucchitvā ‘‘soḷasavasso, deva, sūro thāmasampanno yakkhasahassampi paṭibāhituṃ samattho’’ti sutvā ‘‘rajjamassa dassāmi, sakalanagaraṃ alaṅkaritvā ayogharato taṃ nīharitvā ānethā’’ti āha. Amaccā ‘‘sādhu, devā’’ti dvādasayojanikaṃ bārāṇasiṃ alaṅkaritvā sabbālaṅkāravibhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā kumāraṃ alaṅkārāpetvā hatthikkhandhe nisīdāpetvā ‘‘deva, kulasantakaṃ alaṅkatanagaraṃ padakkhiṇaṃ katvā pitaraṃ kāsirājānaṃ vandatha, ajjeva setacchattaṃ labhissathā’’ti āhaṃsu.

Mahāsatto nagaraṃ padakkhiṇaṃ karonto ārāmarāmaṇeyyakavanapokkharaṇibhūmirāmaṇeyyakapāsādarāmaṇeyyakādīni disvā cintesi ‘‘mama pitā maṃ ettakaṃ kālaṃ bandhanāgāre vasāpesi. Evarūpaṃ alaṅkatanagaraṃ daṭṭhuṃ nādāsi, ko nu kho mayhaṃ doso’’ti amacce pucchi. ‘‘Deva, natthi tumhākaṃ doso, tumhākaṃ pana dvebhātike ekā yakkhinī khādi, tena vo pitā ayoghare vasāpesi, ayogharena jīvitaṃ tumhākaṃ laddha’’nti. So tesaṃ vacanaṃ sutvā cintesi ‘‘ahaṃ dasa māse lohakumbhiniraye viya ca gūthaniraye viya ca mātukucchimhi vasitvā mātukucchito nikkhantakālato paṭṭhāya soḷasa vassāni etasmiṃ bandhanāgāre vasiṃ, bahi oloketumpi na labhiṃ, ussadaniraye khitto viya ahosiṃ, yakkhiniyā hatthato muttopi panāhaṃ neva ajaro, na amaro homi, kiṃ me rajjena, rajje ṭhitakālato paṭṭhāya dunnikkhamanaṃ hoti, ajjeva mama pitaraṃ pabbajjaṃ anujānāpetvā himavantaṃ pavisitvā pabbajissāmī’’ti. So nagaraṃ padakkhiṇaṃ katvā rājakulaṃ pavisitvā rājānaṃ vanditvā aṭṭhāsi.

Rājā tassa sarīrasobhaṃ oloketvā balavasinehena amacce olokesi. Te ‘‘kiṃ karoma, devā’’ti vadiṃsu. Puttaṃ me ratanarāsimhi ṭhapetvā tīhi saṅkhehi abhisiñcitvā kañcanamālaṃ setacchattaṃ ussāpethāti. Mahāsatto pitaraṃ vanditvā ‘‘na mayhaṃ rajjenattho, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāthā’’ti āha. Tāta rajjaṃ paṭikkhipitvā kiṃkāraṇā pabbajissasīti. ‘‘Deva ahaṃ mātukucchimhi dasa māse gūthaniraye viya vasitvā mātukucchito nikkhanto yakkhinibhayena soḷasa vassāni bandhanāgāre vasanto bahi oloketumpi na alabhiṃ, ussadaniraye khitto viya ahosiṃ, yakkhiniyā hatthato muttomhītipi ajaro amaro na homi. Maccu nāmesa na sakkā kenaci jinituṃ, bhave ukkaṇṭhitomhi, yāva me byādhijarāmaraṇāni nāgacchanti, tāvadeva pabbajitvā dhammaṃ carissāmi, alaṃ me rajjena, anujānātha maṃ, devā’’ti vatvā pitu dhammaṃ desento āha –

363.

‘‘Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattati.

364.

‘‘Na yujjhamānā na balenavassitā, narā na jīranti na cāpi mīyare;

Sabbaṃ hidaṃ jātijarāyupaddutaṃ, taṃ me matī hoti carāmi dhammaṃ.

365.

‘‘Caturaṅginiṃ senaṃ subhiṃsarūpaṃ, jayanti raṭṭhādhipatī pasayha;

Na maccuno jayitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

366.

‘‘Hatthīhi assehi rathehi pattibhi, parivāritā muccare ekacceyyā;

Na maccuno muccitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

367.

‘‘Hatthīhi assehi rathehi pattibhi, sūrā pabhañjanti padhaṃsayanti;

Na maccuno bhañjitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

368.

‘‘Mattā gajā bhinnagaḷā pabhinnā, nagarāni maddanti janaṃ hananti;

Na maccuno madditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

369.

‘‘Issāsino katahatthāpi vīrā, dūrepātī akkhaṇavedhinopi;

Na maccuno vijjhitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

370.

‘‘Sarāni khīyanti saselakānanā, sabbaṃ hidaṃ khīyati dīghamantaraṃ;

Sabbaṃ hidaṃ bhañjare kālapariyāyaṃ, taṃ me matī hoti carāmi dhammaṃ.

371.

‘‘Sabbesamevañhi narāna nārinaṃ, calācalaṃ pāṇabhunodha jīvitaṃ;

Paṭova dhuttassa, dumova kūlajo, taṃ me matī hoti carāmi dhammaṃ.

372.

‘‘Dumapphalāneva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Nāriyo narā majjhimaporisā ca, taṃ me matī hoti carāmi dhammaṃ.

373.

‘‘Nāyaṃ vayo tārakarājasannibho, yadabbhatītaṃ gatameva dāni taṃ;

Jiṇṇassa hī natthi ratī kuto sukhaṃ, taṃ me matī hoti carāmi dhammaṃ.

374.

‘‘Yakkhā pisācā athavāpi petā, kupitā te assasanti manusse;

Na maccuno assasitussahanti, taṃ me matī hoti carāmi dhammaṃ.

375.

‘‘Yakkhe pisāce athavāpi pete, kupitepi te nijjhapanaṃ karonti;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

376.

‘‘Aparādhake dūsake heṭhake ca, rājāno daṇḍenti viditvāna dosaṃ;

Na maccuno daṇḍayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

377.

‘‘Aparādhakā dūsakā heṭhakā ca, labhanti te rājino nijjhapetuṃ;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

378.

‘‘Na khattiyoti na ca brāhmaṇoti, na aḍḍhakā balavā tejavāpi;

Na maccurājassa apekkhamatthi, taṃ me matī hoti carāmi dhammaṃ.

379.

‘‘Sīhā ca byagghā ca athopi dīpiyo, pasayha khādanti vipphandamānaṃ;

Na maccuno khāditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

380.

‘‘Māyākārā raṅgamajjhe karontā, mohenti cakkhūni janassa tāvade;

Na maccuno mohayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

381.

‘‘Āsīvisā kupitā uggatejā, ḍaṃsanti mārentipi te manusse;

Na maccuno ḍaṃsitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

382.

‘‘Āsīvisā kupitā yaṃ ḍaṃsanti, tikicchakā tesa visaṃ hananti;

Na maccuno daṭṭhavisaṃ hananti, taṃ me matī hoti carāmi dhammaṃ.

383.

‘‘Dhammantarī vettaraṇī ca bhojo, visāni hantvāna bhujaṅgamānaṃ;

Suyyanti te kālakatā tatheva, taṃ me matī hoti carāmi dhammaṃ.

384.

‘‘Vijjādharā ghoramadhīyamānā, adassanaṃ osadhehi vajanti;

Na maccurājassa vajantadassanaṃ, taṃ me matī hoti carāmi dhammaṃ.

385.

‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

386.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti.

Tattha yamekarattinti yebhuyyena sattā mātukucchimhi paṭisandhiṃ gaṇhantā rattiyaṃyeva gaṇhanti, tasmā evamāha. Ayaṃ panettha attho – yaṃ ekarattiṃ vā divā vā paṭhamameva paṭisandhiṃ gaṇhitvā mātukucchisaṅkhāte gabbhe vasati. Māṇavoti satto kalalabhāvena patiṭṭhāti. Abbhuṭṭhitova so yātīti so māṇavo yathā nāma valāhakasaṅkhāto abbho uṭṭhito nibbatto vāyuvegāhato paṭigacchati, tatheva –

‘‘Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi, pesi nibbattatī ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.

‘‘Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naroti. (saṃ. ni. 1.235);

Imaṃ mātukucchiyaṃ kalalādibhāvaṃ, mātukucchito ca nikkhanto mandadasakādibhāvaṃ āpajjamāno satataṃ samitaṃ gacchati. Sa gacchaṃ na nivattatīti sacāyaṃ evaṃ gacchanto puna abbudato kalalabhāvaṃ, pesiādito vā abbudādibhāvaṃ, khiḍḍādasakato mandadasakabhāvaṃ, vaṇṇadasakādito vā khiḍḍādasakādibhāvaṃ pāpuṇituṃ na nivattati. Yathā pana so valāhako vātavegena saṃcuṇṇiyamāno ‘‘ahaṃ asukaṭṭhāne nāma uṭṭhito puna nivattitvā tattheva gantvā pakatibhāvena ṭhassāmī’’ti na labhati, yaṃ disaṃ gataṃ, taṃ gatameva, yaṃ antarahitaṃ, taṃ antarahitameva hoti, tathā sopi kalalādibhāvena gacchamāno gacchateva, tasmiṃ tasmiṃ koṭṭhāse saṅkhārā purimānaṃ purimānaṃ paccayā hutvā pacchato anivattitvā tattha tattheva bhijjanti, jarākāle saṅkhārā ‘‘amhehi esa pubbe yuvā thāmasampanno kato, puna naṃ nivattitvā tattheva karissāmā’’ti na labhanti, tattha tattheva antaradhāyantīti dasseti.

Nayujjhamānāti ubhato byūḷhe saṅgāme yujjhantā. Na balenavassitāti na kāyabalena vā yodhabalena vā upagatā samannāgatā. Na jīrantīti purima-na-kāraṃ āharitvā evarūpāpi narā na jīranti na cāpi na mīyareti attho veditabbo. Sabbaṃ hidanti mahārāja, sabbameva idaṃ pāṇamaṇḍalaṃ mahāyantena pīḷiyamānā ucchughaṭikā viya jātiyā ca jarāya ca upaddutaṃ niccaṃ pīḷitaṃ. Taṃ me matī hotīti tena kāraṇena mama ‘‘pabbajitvā dhammaṃ carāmī’’ti mati hoti cittaṃ uppajjati.

Caturaṅgininti hatthiādīhi caturaṅgehi samannāgataṃ. Senaṃ subhiṃsarūpanti suṭṭhu bhiṃsanakajātikaṃ senaṃ. Jayantīti kadāci ekacce rājāno attano senāya jayanti. Na maccunoti tepi rājāno mahāsenassa maccuno senaṃ jayituṃ na ussahanti, na byādhijarāmaraṇāni maddituṃ sakkonti. Muccare ekacceyyāti etehi hatthiādīhi parivāritā ekacce paccāmittānaṃ hatthato muccanti, maccuno pana santikā muccituṃ na sakkonti. Pabhañjantīti etehi hatthiādīhi paccatthikarājūnaṃ nagarāni pabhañjanti. Padhaṃsayantīti mahājanaṃ dhaṃsentā padhaṃsentā jīvitakkhayaṃ pāpenti. Na maccunoti tepi maraṇakāle patte maccuno bhañjituṃ na sakkonti.

Bhinnagaḷā pabhinnāti tīsu ṭhānesu pabhinnā hutvā madaṃ gaḷantā, paggharitamadāti attho. Na maccunoti tepi mahāmaccuṃ maddituṃ na sakkonti. Issāsinoti issāsā dhanuggahā. Katahatthāti susikkhitā. Dūrepātīti saraṃ dūre pātetuṃ samatthā. Akkhaṇavedhinoti aviraddhavedhino, vijjuālokena vijjhanasamatthā vā. Sarānīti anotattādīni mahāsarāni khīyantiyeva. Saselakānanāti sapabbatavanasaṇḍā mahāpathavīpi khīyati. Sabbaṃ hidanti sabbamidaṃ saṅkhāragataṃ dīghamantaraṃ ṭhatvā khīyateva. Kappuṭṭhānaggiṃ patvā mahāsinerupi aggimukhe madhusitthakaṃ viya vilīyateva, aṇumattopi saṅkhāro ṭhātuṃ na sakkoti. Kālapariyāyanti kālapariyāyaṃ nassanakālavāraṃ patvā sabbaṃ bhañjare, sabbaṃ saṅkhāragataṃ bhijjateva. Tassa pakāsanatthaṃ sattasūriyasuttaṃ (a. ni. 7.66) āharitabbaṃ.

Calācalanti cañcalaṃ sakabhāvena ṭhātuṃ asamatthaṃ nānābhāvavinābhāvasabhāvameva. Pāṇabhunodhajīvitanti idha loke imesaṃ pāṇabhūtānaṃ jīvitaṃ . Paṭova dhuttassa, dumova kūlajoti suradhutto hi suraṃ disvāva udare baddhaṃ sāṭakaṃ datvā pivateva, nadīkūle jātadumova kūle lujjamāne lujjati, yathā esa paṭo ca dumo ca cañcalo, evaṃ sattānaṃ jīvitaṃ, devāti. Dumapphalānevāti yathā pakkāni phalāni vātāhatāni dumaggato bhūmiyaṃ patanti, tathevime māṇavā jarāvātāhatā jīvitā gaḷitvā maraṇapathaviyaṃ patanti. Daharāti antamaso kalalabhāve ṭhitāpi. Majjhimaporisāti nārīnarānaṃ majjhe ṭhitā ubhatobyañjanakanapuṃsakā.

Tārakarājasannibhoti yathā tārakarājā kāḷapakkhe khīṇo, puna juṇhapakkhe pūrati, na evaṃ sattānaṃ vayo. Sattānañhi yaṃ abbhatītaṃ, gatameva dāni taṃ, na tassa punāgamanaṃ atthi. Kuto sukhanti jarājiṇṇassa kāmaguṇesu ratipi natthi, te paṭicca uppajjanakasukhaṃ kutoyeva. Yakkhāti mahiddhikā yakkhā. Pisācāti paṃsupisācakā. Petāti pettivisayikā. Assasantīti assāsavātena upahananti, āvisantīti vā attho. Na maccunoti maccuṃ pana tepi assāsena upahanituṃ vā āvisituṃ vā na sakkonti. Nijjhapanaṃ karontīti balikammavasena khamāpenti pasādenti. Aparādhaketi rājāparādhakārake. Dūsaketi rajjadūsake. Heṭhaketi sandhicchedādīhi lokaviheṭhake. Rājānoti rājāno. Viditvāna dosanti dosaṃ jānitvā yathānurūpena daṇḍena daṇḍentīti attho. Na maccunoti tepi maccuṃ daṇḍayituṃ na sakkonti.

Nijjhapetunti sakkhīhi attano niraparādhabhāvaṃ pakāsetvā pasādetuṃ. Na aḍḍhakā balavā tejavāpīti ‘‘ime aḍḍhā, ayaṃ kāyabalañāṇabalādīhi balavā, ayaṃ tejavā’’ti evampi na paccurājassa apekkhaṃ atthi, ekasmimpi satte apekkhaṃ pemaṃ sineho natthi, sabbameva abhimaddatīti dasseti. Pasayhāti balakkārena abhibhavitvā. Na maccunoti tepi maccuṃ khādituṃ na sakkonti. Karontāti māyaṃ karontā. Mohentīti abhūtaṃ bhūtaṃ katvā dassentā mohenti. Uggatejāti uggatena visatejena samannāgatā. Tikicchakāti visavejjā. Dhammantarī vettaraṇī ca bhojoti ete evaṃnāmakā vejjā. Ghoramadhīyamānāti ghoraṃ nāma vijjaṃ adhīyantā. Osadhehīti ghoraṃ vā gandhāriṃ vā vijjaṃ sāvetvā osadhaṃ ādāya tehi osadhehi paccatthikānaṃ adassanaṃ vajanti.

Dhammoti sucaritadhammo. Rakkhatīti yena rakkhito, taṃ paṭirakkhati. Sukhanti chasu kāmasaggesu sukhaṃ āvahati. Pāpetīti paṭisandhivasena upaneti.

Evaṃ mahāsatto catuvīsatiyā gāthāhi pitu dhammaṃ desetvā ‘‘mahārāja, tumhākaṃ rajjaṃ tumhākameva hotu, na mayhaṃ iminā attho, tumhehi pana saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchanti, tiṭṭhatha, tumhe’’ti vatvā ayadāmaṃ chinditvā mattahatthī viya kañcanapañjaraṃ chinditvā sīhapotako viya kāme pahāya mātāpitaro vanditvā nikkhami. Athassa pitā ‘‘mamapi rajjenattho natthī’’ti rajjaṃ pahāya tena saddhiññeva nikkhami, tasmiṃ nikkhante devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino gehāni chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi, parisā dvādasayojanikā jātā. Taṃ ādāya mahāsatto himavantaṃ pāvisi. Sakko tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi. Sabbe pabbajitaparikkhāre paṭiyādāpesi. Ito paraṃ mahāsattassa pabbajjā ca ovādadānañca brahmalokaparāyaṇatā ca parisāya anapāyagamanīyatā ca sabbā heṭṭhā vuttanayeneva veditabbā.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā mātāpitaro mahārājakulāni ahesuṃ, sesaparisā buddhaparisā, ayogharapaṇḍito pana ahameva ahosi’’nti.

Ayogharajātakavaṇṇanā cuddasamā.

Jātakuddānaṃ –

Mātaṅgo cittasambhūto, sivi sirī ca rohaṇaṃ;

Haṃso sattigumbo bhallā, somanassaṃ campeyyakaṃ.

Palobhaṃ pañcapaṇḍitaṃ, hatthipālaṃ ayogharaṃ;

Vīsatiyamhi jātakā, catuddaseva saṅgitā.

Vīsatinipātavaṇṇanā niṭṭhitā.

(Catuttho bhāgo niṭṭhito)

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Pañcamo bhāgo)

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app