Namo tassa bhagavato arahato sammāsambuddhassa

17. Cattālīsanipāto

[521] 1. Tesakuṇajātakavaṇṇanā

Vessantaraṃtaṃ pucchāmīti idaṃ satthā jetavane viharanto kosalarañño ovādavasena kathesi. Tañhi rājānaṃ dhammassavanatthāya āgataṃ satthā āmantetvā ‘‘mahārāja, raññā nāma dhammena rajjaṃ kāretabbaṃ, yasmiñhi samaye rājāno adhammikā honti, rājayuttāpi tasmiṃ samaye adhammikā hontī’’ti catukkanipāte (a. ni. 4.70) āgatasuttanayena ovaditvā agatigamane agatiagamane ca ādīnavañca ānisaṃsañca kathetvā ‘‘supinakūpamā kāmā’’tiādinā nayena kāmesu ādīnavaṃ vitthāretvā, ‘‘mahārāja, imesañhi sattānaṃ –

‘Maccunā saṅgaro natthi, lañjaggāho na vijjati;

Yuddhaṃ natthi jayo natthi, sabbe maccuparāyaṇā’.

Tesaṃ paralokaṃ gacchantānaṃ ṭhapetvā attanā kataṃ kalyāṇakammaṃ aññā patiṭṭhā nāma natthi. Evaṃ ittarapaccupaṭṭhānaṃ avassaṃ pahātabbaṃ, na yasaṃ nissāya pamādaṃ kātuṃ vaṭṭati, appamatteneva hutvā dhammena rajjaṃ kāretuṃ vaṭṭati. Porāṇakarājāno anuppannepi buddhe paṇḍitānaṃ ovāde ṭhatvā dhammena rajjaṃ kāretvā devanagaraṃ pūrayamānā gamiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento aputtako ahosi, patthentopi puttaṃ vā dhītaraṃ vā na labhi. So ekadivasaṃ mahantena parivārena uyyānaṃ gantvā divasabhāgaṃ uyyāne kīḷitvā maṅgalasālarukkhamūle sayanaṃ attharāpetvā thokaṃ niddāyitvā pabuddho sālarukkhaṃ oloketvā tattha sakuṇakulāvakaṃ passi, saha dassanenevassa sineho uppajji. So ekaṃ purisaṃ pakkosāpetvā ‘‘imaṃ rukkhaṃ abhiruhitvā etasmiṃ kulāvake kassaci atthitaṃ vā natthitaṃ vā jānāhī’’ti āha. So ‘‘sādhu, devā’’ti vatvā abhiruhitvā tattha tīṇi aṇḍakāni disvā rañño ārocesi. Rājā ‘‘tena hi etesaṃ upari nāsavātaṃ mā vissajjesī’’ti vatvā ‘‘caṅkoṭake kappāsapicuṃ attharitvā tattheva tāni aṇḍakāni ṭhapetvā saṇikaṃ otarāhī’’ti otārāpetvā caṅkoṭakaṃ hatthena gahetvā ‘‘katarasakuṇaṇḍakāni nāmetānī’’ti amacce pucchi. Te ‘‘mayaṃ na jānāma, nesādā jānissantī’’ti vadiṃsu. Rājā nesāde pakkosāpetvā pucchi. Nesādā, ‘‘mahārāja, tesu ekaṃ ulūkaaṇḍaṃ, ekaṃ sālikāaṇḍaṃ, ekaṃ suvakaaṇḍa’’nti kathayiṃsu. Kiṃ pana ekasmiṃ kulāvake tiṇṇaṃ sakuṇikānaṃ aṇḍāni hontīti. Āma, deva, paripanthe asati sunikkhittāni na nassantīti. Rājā tussitvā ‘‘ime mama puttā bhavissantī’’ti tāni tīṇi aṇḍāni tayo amacce paṭicchāpetvā ‘‘ime mayhaṃ puttā bhavissanti, tumhe sādhukaṃ paṭijaggitvā aṇḍakosato nikkhantakāle mamāroceyyāthā’’ti āha. Te tāni sādhukaṃ rakkhiṃsu.

Tesu paṭhamaṃ ulūkaaṇḍaṃ bhijji. Amacco ekaṃ nesādaṃ pakkosāpetvā ‘‘tvaṃ itthibhāvaṃ vā purisabhāvaṃ vā jānāhī’’ti vatvā tena taṃ vīmaṃsitvā ‘‘puriso’’ti vutte rājānaṃ upasaṅkamitvā ‘‘putto te, deva, jāto’’ti āha. Rājā tuṭṭho tassa bahuṃ dhanaṃ datvā ‘‘puttakaṃ me sādhukaṃ paṭijagga, ‘vessantaro’ti cassa nāmaṃ karohī’’ti vatvā uyyojesi. So tathā akāsi. Tato katipāhaccayena sālikāaṇḍaṃ bhijji. Sopi amacco taṃ nesādena vīmaṃsāpetvā ‘‘itthī’’ti sutvā rañño santikaṃ gantvā ‘‘dhītā te, deva, jātā’’ti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā ‘‘dhītaraṃ me sādhukaṃ paṭijagga, ‘kuṇḍalinī’ti cassā nāmaṃ karohī’’ti vatvā uyyojesi. Sopi tathā akāsi. Puna katipāhaccayena suvakaaṇḍaṃ bhijji. Sopi amacco nesādena taṃ vīmaṃsitvā ‘‘puriso’’ti vutte rañño santikaṃ gantvā ‘‘putto te, deva, jāto’’ti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā ‘‘puttassa me mahantena parivārena maṅgalaṃ katvā ‘jambuko’tissa nāmaṃ karohī’’ti vatvā uyyojesi. Sopi tathā akāsi. Te tayopi sakuṇā tiṇṇaṃ amaccānaṃ gehesu rājakumāraparihāreneva vaḍḍhanti. Rājā ‘‘mama putto, mama dhītā’’ti voharati. Athassa amaccā aññamaññaṃ avahasanti ‘‘passatha, bho, rañño kiriyaṃ, tiracchānagatepi ‘putto me, dhītā me’ti vadanto vicaratī’’ti.

Taṃ sutvā rājā cintesi – ‘‘ime amaccā etesaṃ mama puttānaṃ paññāsampadaṃ na jānanti, pākaṭaṃ nesaṃ karissāmī’’ti. Athekaṃ amaccaṃ vessantarassa santikaṃ pesesi – ‘‘tumhākaṃ pitā pañhaṃ pucchitukāmo, kadā kira āgantvā pucchatū’’ti. So amacco gantvā vessantaraṃ vanditvā taṃ sāsanaṃ ārocesi. Taṃ sutvā vessantaro attano paṭijaggakaṃ amaccaṃ pakkositvā ‘‘mayhaṃ kira pitā maṃ pañhaṃ pucchitukāmo, tassa idhāgatassa sakkāraṃ kātuṃ vaṭṭati, kadā āgacchatū’’ti pucchi. Amacco ‘‘ito sattame divase tava pitā āgacchatū’’ti āha. Taṃ sutvā vessantaro ‘‘pitā me ito sattame divase āgacchatū’’ti vatvā uyyojesi. So āgantvā rañño ācikkhi. Rājā sattame divase nagare bheriṃ carāpetvā puttassa nivesanaṃ agamāsi. Vessantaro rañño mahantaṃ sakkāraṃ kāresi, antamaso dāsakammakārānampi sakkāraṃ kāresi. Rājā vessantarasakuṇassa gehe bhuñjitvā mahantaṃ yasaṃ anubhavitvā sakaṃ nivesanaṃ āgantvā rājaṅgaṇe mahantaṃ maṇḍapaṃ kārāpetvā nagare bheriṃ carāpetvā alaṅkatamaṇḍapamajjhe mahājanaparivāro nisīditvā ‘‘vessantaraṃ ānetū’’ti amaccassa santikaṃ pesesi. Amacco vessantaraṃ suvaṇṇapīṭhe nisīdāpetvā ānesi. Vessantarasakuṇo pitu aṅke nisīditvā pitarā saha kīḷitvā gantvā tattheva suvaṇṇapīṭhe nisīdi. Atha naṃ rājā mahājanamajjhe rājadhammaṃ pucchanto paṭhamaṃ gāthamāha –

1.

‘‘Vessantaraṃ taṃ pucchāmi, sakuṇa bhaddamatthu te;

Rajjaṃ kāretukāmena, kiṃ su kiccaṃ kataṃ vara’’nti.

Tattha sakuṇāti taṃ ālapati. Kiṃ sūti kataraṃ kiccaṃ kataṃ varaṃ uttamaṃ hoti, kathehi me, tāta, sakalaṃ rājadhammanti evaṃ kira taṃ so pucchi.

Taṃ sutvā vessantaro pañhaṃ akathetvāva rājānaṃ tāva pamādena codento dutiyaṃ gāthamāha –

2.

‘‘Cirassaṃ vata maṃ tāto, kaṃso bārāṇasiggaho;

Pamatto appamattaṃ maṃ, pitā puttaṃ acodayī’’ti.

Tattha tātoti pitā. Kaṃsoti idaṃ tassa nāmaṃ. Bārāṇasiggahoti catūhi saṅgahavatthūhi bārāṇasiṃ saṅgahetvā vattanto. Pamattoti evarūpānaṃ paṇḍitānaṃ santike vasanto pañhassa apucchanena pamatto. Appamattaṃ manti sīlādiguṇayogena maṃ appamattaṃ. Pitāti posakapitā. Acodayīti amaccehi ‘‘tiracchānagate putte katvā voharatī’’ti avahasiyamāno pamādaṃ āpajjitvā cirassaṃ ajja codesi, pañhaṃ pucchīti vadati.

Evaṃ so imāya gāthāya codetvā ‘‘mahārāja, raññā nāma tīsu dhammesu ṭhatvā dhammena rajjaṃ kāretabba’’nti vatvā rājadhammaṃ kathento imā gāthāyo āha –

3.

‘‘Paṭhameneva vitathaṃ, kodhaṃ hāsaṃ nivāraye;

Tato kiccāni kāreyya, taṃ vataṃ āhu khattiya.

4.

‘‘Yaṃ tvaṃ tāta tapokammaṃ, pubbe katamasaṃsayaṃ;

Ratto duṭṭho ca yaṃ kayirā, na taṃ kayirā tato puna.

5.

‘‘Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

6.

‘‘Sirī tāta alakkhī ca, pucchitā etadabravuṃ;

Uṭṭhānavīriye pose, ramāhaṃ anusūyake.

7.

‘‘Usūyake duhadaye, purise kammadussake;

Kāḷakaṇṇī mahārāja, ramati cakkabhañjanī.

8.

‘‘So tvaṃ sabbe suhadayo, sabbesaṃ rakkhito bhava;

Alakkhiṃ nuda mahārāja, lakkhyā bhava nivesanaṃ.

9.

‘‘Sa lakkhīdhitisampanno, puriso hi mahaggato;

Amittānaṃ kāsipati, mūlaṃ aggañca chindati.

10.

‘‘Sakkopi hi bhūtapati, uṭṭhāne nappamajjati;

Sa kalyāṇe dhitiṃ katvā, uṭṭhāne kurute mano.

11.

‘‘Gandhabbā pitaro devā, sājīvā honti tādino;

Uṭṭhāhato appamajjato, anutiṭṭhanti devatā.

12.

‘‘So appamatto akkuddho, tāta kiccāni kāraya;

Vāyamassu ca kiccesu, nālaso vindate sukhaṃ.

13.

‘‘Tattheva te vattapadā, esāva anusāsanī;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya cā’’ti.

Tattha paṭhameneva vitathanti, tāta, rājā nāma āditova musāvādaṃ nivāraye. Musāvādino hi rañño raṭṭhaṃ nirojaṃ hoti, pathaviyā ojā kammakaraṇaṭṭhānato sattaratanamattaṃ heṭṭhā bhassati, tato āhāre vā telamadhuphāṇitādīsu vā osadhesu ojā na hoti. Nirojāhārabhojanā manussā bahvābādhā honti, raṭṭhe thalajalapathesu āyo nuppajjati, tasmiṃ anuppajjante rājāno duggatā honti. Te sevake saṅgaṇhituṃ na sakkonti, asaṅgahitā sevakā rājānaṃ garucittena na olokenti. Evaṃ, tāta, musāvādo nāmesa nirojo, na so jīvitahetupi kātabbo, saccaṃ pana sādutaraṃ rasānanti tadeva paṭiggahetabbaṃ. Apica musāvādo nāma guṇaparidhaṃsako vipattipariyosāno, dutiyacittavāre avīciparāyaṇaṃ karoti. Imasmiṃ panatthe ‘‘dhammo have hato hantī’’ti cetiyajātakaṃ (jā. 1.8.45 ādayo) kathetabbaṃ.

Kodhanti, tāta, rājā nāma paṭhamameva kujjhanalakkhaṇaṃ kodhampi nivāreyya. Tāta, aññesañhi kodho khippaṃ matthakaṃ na pāpuṇāti, rājūnaṃ pāpuṇāti. Rājāno nāma vācāvudhā kujjhitvā olokitamattenāpi paraṃ vināsenti, tasmā raññā aññehi manussehi atirekataraṃ nikkodhena bhavitabbaṃ, khantimettānuddayāsampannena attano piyaputtaṃ viya lokaṃ volokentena bhavitabbaṃ. Tāta, atikodhano nāma rājā uppannaṃ yasaṃ rakkhituṃ na sakkoti. Imassa panatthassa dīpanatthaṃ khantivādijātaka- (jā. 1.4.49 ādayo) cūḷadhammapālajātakāni (jā. 1.5.44 ādayo) kathetabbāni. Cūḷadhammapālajātakasmiñhi mahāpatāpano nāma rājā puttaṃ ghātetvā puttasokena hadayena phalitena matāya deviyā sayampi deviṃ anusocanto hadayena phaliteneva mari. Atha te tayopi ekaāḷāhaneva jhāpesuṃ. Tasmā raññā paṭhamameva musāvādaṃ vajjetvā dutiyaṃ kodho vajjetabbo.

Hāsanti hassaṃ, ayameva vā pāṭho. Tesu tesu kiccesu uppilāvitacittatāya keḷisīlataṃ parihāsaṃ nivāreyya. Tāta, raññā nāma keḷisīlena na bhavitabbaṃ, aparapattiyena hutvā sabbāni kiccāni attapaccakkheneva kātabbāni. Uppilāvitacitto hi rājā atuletvā kammāni karonto laddhaṃ yasaṃ vināseti. Imasmiṃ panatthe sarabhaṅgajātake (jā. 2.17.50 ādayo) purohitassa vacanaṃ gahetvā daṇḍakirañño kisavacche aparajjhitvā saha raṭṭhena ucchijjitvā kukkuḷaniraye nibbattabhāvo ca mātaṅgajātake (jā. 1.15.1 ādayo) majjharañño brāhmaṇānaṃ kathaṃ gahetvā mātaṅgatāpase aparajjhitvā saha raṭṭhena ucchijjitvā niraye nibbattabhāvo ca ghaṭapaṇḍitajātake (jā. 1.10.165 ādayo) dasabhātikarājadārakānaṃ mohamūḷhānaṃ vacanaṃ gahetvā kaṇhadīpāyane aparajjhitvā vāsudevakulassa nāsitabhāvo ca kathetabbo.

Tato kiccāni kāreyyāti evaṃ, tāta, paṭhamaṃ musāvādaṃ dutiyaṃ kodhaṃ tatiyaṃ adhammahāsaṃ vajjetvā tato pacchā rājā raṭṭhavāsīnaṃ kattabbakiccāni kāreyya. Taṃ vataṃ āhu khattiyāti, khattiyamahārāja, yaṃ mayā vuttaṃ, etaṃ rañño vatasamādānanti porāṇakapaṇḍitā kathayiṃsu.

Na taṃ kayirāti yaṃ tayā rāgādivasena pacchā tāpakaraṃ kammaṃ kataṃ hoti, tato pubbe katato puna tādisaṃ kammaṃ na kayirā, mā kareyyāsi, tātāti. Vuccateti taṃ rañño aghanti vuccati, evaṃ porāṇakapaṇḍitā kathayiṃsu. Sirīti idaṃ vessantarasakuṇo pubbe bārāṇasiyaṃ pavattitakāraṇaṃ āharitvā dassento āha. Tattha abravunti suciparivāraseṭṭhinā pucchitā kathayiṃsu. Uṭṭhānavīriyeti yo poso uṭṭhāne vīriye ca patiṭṭhito, na ca paresaṃ sampattiṃ disvā usūyati, tasmiṃ ahaṃ abhiramāmīti āha. Evaṃ tāva tāta sirī kathesi. Usūyaketi alakkhī pana, tāta, pucchitā ahaṃ parasampattiusūyake duhadaye ducitte kalyāṇakammadūsake yo kalyāṇakammaṃ dussanto appiyāyanto aṭṭīyanto na karoti, tasmiṃ abhiramāmīti āha. Evaṃ sā kāḷakaṇṇī, mahārāja, ramati patirūpadesavāsādino kusalacakkassa bhañjanī.

Suhadayoti sundaracitto hitacittako. Nudāti nīhara. Nivesananti lakkhiyā pana nivesanaṃ bhava patiṭṭhā hohi. Sa lakkhīdhitisampannoti, mahārāja, kāsipati so puriso paññāya ceva vīriyena ca sampanno. Mahaggatoti mahajjhāsayo corānaṃ paccayabhūte gaṇhanto amittānaṃ mūlaṃ core gaṇhanto amittānaṃ aggaṃ chindatīti vadati. Sakkoti indo. Bhūtapatīti rājānaṃ ālapati. Uṭṭhāneti uṭṭhānavīriye. Nappamajjatīti na pamajjati, sabbakiccāni karoti. Sa kalyāṇeti so devarājā uṭṭhānavīriye manaṃ karonto pāpakammaṃ akatvā kalyāṇe puññakammasmiññeva dhitiṃ katvā appamatto uṭṭhāne manaṃ karoti, tassa pana kalyāṇakamme vīriyakaraṇabhāvadassanatthaṃ sarabhaṅgajātake dvīsu devalokesu devatāhi saddhiṃ kapiṭṭhārāmaṃ āgantvā pañhaṃ pucchitvā dhammassa sutabhāvo, mahākaṇhajātake (jā. 1.12.61 ādayo) attano ānubhāvena janaṃ tāsetvā osakkantassa sāsanassa pavattitabhāvo cāti evamādīni vatthūni kathetabbāni.

Gandhabbāti cātumahārājikānaṃ heṭṭhā catuyonikā devā, catuyonikattāyeva kira te gandhabbā nāma jātā. Pitaroti brahmāno. Devāti upapattidevavasena cha kāmāvacaradevā. Tādinoti tathāvidhassa kusalābhiratassa rañño. Sājīvā hontīti samānajīvikā upajīvitabbā. Tādisā hi rājāno dānādīni puññāni karontā devatānaṃ pattiṃ denti, tā taṃ pattiṃ anumoditvā sampaṭicchitvā dibbayasena vaḍḍhanti. Anutiṭṭhantīti tādisassa rañño vīriyaṃ karontassa appamādaṃ āpajjantassa devatā anutiṭṭhanti anugacchanti, dhammikaṃ rakkhaṃ saṃvidahantīti attho.

Soti so tvaṃ. Vāyamassūti tāni raṭṭhakiccāni karonto tulanavasena tīraṇavasena paccakkhakammavasena tesu tesu kiccesu vīriyaṃ karassu. Tattheva te vattapadāti, tāta, yaṃ maṃ tvaṃ kiṃsu kiccaṃ kataṃ varanti pucchi, tattha tava pañheyeva ete mayā ‘‘paṭhameneva vitatha’’ntiādayo vuttā, ete vattapadā vattakoṭṭhāsā, evaṃ tattha vattassu. Esāti yā te mayā kathitā, esāva tava anusāsanī. Alanti evaṃ vattamāno hi rājā attano mitte sukhāpetuṃ, amittānañca dukkhāya alaṃ pariyatto samatthoti.

Evaṃ vessantarasakuṇena ekāya gāthāya rañño pamādaṃ codetvā ekādasahi gāthāhi dhamme kathite ‘‘buddhalīḷāya pañho kathito’’ti mahājano acchariyabbhutacittajāto sādhukārasatāni pavattesi. Rājā somanassappatto amacce āmantetvā pucchi – ‘‘bhonto! Amaccā mama puttena vessantarena evaṃ kathentena kena kattabbaṃ kiccaṃ kata’’nti. Mahāsenaguttena, devāti. ‘‘Tena hissa mahāsenaguttaṭṭhānaṃ dammī’’ti vessantaraṃ ṭhānantare ṭhapesi. So tato paṭṭhāya mahāsenaguttaṭṭhāne ṭhito pitu kammaṃ akāsīti.

Vessantarapañho niṭṭhito.

Puna rājā katipāhaccayena purimanayeneva kuṇḍaliniyā santikaṃ dūtaṃ pesetvā sattame divase tattha gantvā paccāgantvā tattheva maṇḍapamajjhe nisīditvā kuṇḍaliniṃ āharāpetvā suvaṇṇapīṭhe nisinnaṃ rājadhammaṃ pucchanto gāthamāha –

14.

‘‘Sakkhisi tvaṃ kuṇḍalini, maññasi khattabandhuni;

Rajjaṃ kāretukāmena, kiṃ su kiccaṃ kataṃ vara’’nti.

Tattha sakkhisīti mayā puṭṭhapañhaṃ kathetuṃ sakkhissasīti pucchati. Kuṇḍalinīti tassā saliṅgato āgatanāmenālapati. Tassā kira dvīsu kaṇṇapiṭṭhesu kuṇḍalasaṇṭhānā dve lekhā ahesuṃ, tenassā ‘‘kuṇḍalinī’’ti nāmaṃ kāresi. Maññasīti jānissasi mayā puṭṭhapañhassa atthanti. Khattabandhunīti khattassa mahāsenaguttassa bhaginibhāvena naṃ evaṃ ālapati. Kasmā panesa vessantarasakuṇaṃ evaṃ apucchitvā imameva pucchatīti? Itthibhāvena. Itthiyo hi parittapaññā, tasmā ‘‘sace sakkoti, pucchissāmi, no ce, na pucchissāmī’’ti vīmaṃsanavasena evaṃ pucchitvā taññeva pañhaṃ pucchi.

Sā evaṃ raññā rājadhamme pucchite, ‘‘tāta, tvaṃ maṃ ‘itthikā nāma kiṃ kathessatī’ti vīmaṃsasi maññe, sakalaṃ te rājadhammaṃ dvīsuyeva padesu pakkhipitvā kathessāmī’’ti vatvā āha –

15.

‘‘Dveva tāta padakāni, yattha sabbaṃ patiṭṭhitaṃ;

Aladdhassa ca yo lābho, laddhassa cānurakkhaṇā.

16.

‘‘Amacce tāta jānāhi, dhīre atthassa kovide;

Anakkhākitave tāta, asoṇḍe avināsake.

17.

‘‘Yo ca taṃ tāta rakkheyya, dhanaṃ yañceva te siyā;

Sūtova rathaṃ saṅgaṇhe, so te kiccāni kāraye.

18.

‘‘Susaṅgahitantajano, sayaṃ vittaṃ avekkhiya;

Nidhiñca iṇadānañca, na kare parapattiyā.

19.

‘‘Sayaṃ āyaṃ vayaṃ jaññā, sayaṃ jaññā katākataṃ;

Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahaṃ.

20.

‘‘Sayaṃ jānapadaṃ atthaṃ, anusāsa rathesabha;

Mā te adhammikā yuttā, dhanaṃ raṭṭhañca nāsayuṃ.

21.

‘‘Mā ca vegena kiccāni, karosi kārayesi vā;

Vegasā hi kataṃ kammaṃ, mando pacchānutappati.

22.

‘‘Mā te adhisare muñca, subāḷhamadhikopitaṃ;

Kodhasā hi bahū phītā, kulā akulataṃ gatā.

23.

‘‘‘Mā tāta issaromhī’ti, anatthāya patārayi;

Itthīnaṃ purisānañca, mā te āsi dukhudrayo.

24.

‘‘Apetalomahaṃsassa, rañño kāmānusārino;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

25.

‘‘Tattheva te vattapadā, esāva anusāsanī;

Dakkhassudāni puññakaro, asoṇḍo avināsako;

Sīlavāssu mahārāja, dussīlo vinipātiko’’ti.

Tattha padakānīti kāraṇapadāni. Yatthāti yesu dvīsu padesu sabbaṃ atthajātaṃ hitasukhaṃ patiṭṭhitaṃ. Aladdhassāti yo ca pubbe aladdhassa lābhassa lābho, yā ca laddhassa anurakkhaṇā. Tāta, anuppannassa hi lābhassa uppādanaṃ nāma na bhāro, uppannassa pana anurakkhaṇameva bhāro. Ekacco hi yasaṃ uppādetvāpi yase pamatto pamādaṃ uppādetvā pāṇātipātādīni karoti, mahācoro hutvā raṭṭhaṃ vilumpamāno carati. Atha naṃ rājāno gāhāpetvā mahāvināsaṃ pāpenti. Atha vā uppannarūpādīsu kāmaguṇesu pamatto ayoniso dhanaṃ nāsento sabbasāpateyye khīṇe kapaṇo hutvā cīrakavasano kapālamādāya carati. Pabbajito vā pana ganthadhurādivasena lābhasakkāraṃ nibbattetvā pamatto hīnāyāvattati. Aparo paṭhamajhānādīni nibbattetvāpi muṭṭhassatitāya tathārūpe ārammaṇe bajjhitvā jhānā parihāyati. Evaṃ uppannassa yasassa vā jhānādilābhassa vā rakkhaṇameva dukkaraṃ. Tadatthadīpanatthaṃ pana devadattassa vatthu ca, mudulakkhaṇa- (jā. 1.1.66) lomasakassapa- (jā. 1.9.60 ādayo) haritacajātaka- (jā. 1.9.40 ādayo) saṅkappajātakādīni (jā. 1.3.1 ādayo) ca kathetabbāni. Eko pana lābhasakkāraṃ uppādetvā appamāde ṭhatvā kalyāṇakammaṃ karoti, tassa so yaso sukkapakkhe cando viya vaḍḍhati, tasmā tvaṃ, mahārāja, appamatto payogasampattiyā ṭhatvā dhammena rajjaṃ kārento tava uppannaṃ yasaṃ anurakkhāhīti.

Jānāhīti bhaṇḍāgārikakammādīnaṃ karaṇatthaṃ upadhārehi. Anakkhākitaveti anakkhe akitave ajutakare ceva akerāṭike ca . Asoṇḍeti pūvasurāgandhamālāsoṇḍabhāvarahite. Avināsaketi tava santakānaṃ dhanadhaññādīnaṃ avināsake. Yoti yo amacco. Yañcevāti yañca te ghare dhanaṃ siyā, taṃ rakkheyya. Sūtovāti rathasārathi viya. Yathā sārathi visamamagganivāraṇatthaṃ asse saṅgaṇhanto rathaṃ saṅgaṇheyya, evaṃ yo saha bhogehi taṃ rakkhituṃ sakkoti, so te amacco nāma tādisaṃ saṅgahetvā bhaṇḍāgārikādikiccāni kāraye.

Susaṅgahitantajanoti, tāta, yassa hi rañño attano antojano attano valañjanakaparijano ca dānādīhi asaṅgahito hoti, tassa antonivesane suvaṇṇahiraññādīni tesaṃ asaṅgahitamanussānaṃ vasena nassanti, antojanā bahi gacchanti, tasmā tvaṃ suṭṭhusaṅgahitaantojano hutvā ‘‘ettakaṃ nāma me vitta’’nti sayaṃ attano dhanaṃ avekkhitvā ‘‘asukaṭṭhāne nāma nidhiṃ nidhema, asukassa iṇaṃ demā’’ti idaṃ ubhayampi na kare parapattiyā, parapattiyāpi tvaṃ mā kari, sabbaṃ attapaccakkhameva kareyyāsīti vadati.

Āyaṃ vayanti tato uppajjanakaṃ āyañca tesaṃ tesaṃ dātabbaṃ vayañca sayameva jāneyyāsīti. Katākatanti saṅgāme vā navakamme vā aññesu vā kiccesu ‘‘iminā idaṃ nāma mayhaṃ kataṃ, iminā na kata’’nti etampi sayameva jāneyyāsi, mā parapattiyo hohi. Niggaṇheti, tāta, rājā nāma sandhicchedādikārakaṃ niggahārahaṃ ānetvā dassitaṃ upaparikkhitvā sodhetvā porāṇakarājūhi ṭhapitadaṇḍaṃ oloketvā dosānurūpaṃ niggaṇheyya. Paggaṇheti yo pana paggahāraho hoti, abhinnassa vā parabalassa bhedetā, bhinnassa vā sakabalassa ārādhako, aladdhassa vā rajjassa āharako, laddhassa vā thāvarakārako, yena vā pana jīvitaṃ dinnaṃ hoti, evarūpaṃ paggahārahaṃ paggahetvā mahantaṃ sakkārasammānaṃ kareyya. Evaṃ hissa kiccesu aññepi uraṃ datvā kattabbaṃ karissanti.

Jānapadanti janapadavāsīnaṃ atthaṃ sayaṃ attapaccakkheneva anusāsa. Adhammikā yuttāti adhammikā tattha tattha niyuttā āyuttakā lañjaṃ gahetvā vinicchayaṃ bhindantā tava dhanañca raṭṭhañca mā nāsayuṃ. Iminā kāraṇena appamatto hutvā sayameva anusāsa. Vegenāti sahasā atuletvā atīretvā. Vegasāti atuletvā atīretvā chandādivasena sahasā kataṃ kammañhi na sādhu na sundaraṃ. Kiṃkāraṇā? Tādisañhi katvā mando pacchā vippaṭisāravasena idha loke apāyadukkhaṃ anubhavanto paraloke ca anutappati. Ayaṃ panettha attho ‘‘isīnamantaraṃ katvā, bharurājāti me suta’’nti bharujātakena (jā. 1.2.125-126) dīpetabbo .

Mā te adhisare muñca, subāḷhamadhikopitanti, tāta, tava hadayaṃ kusalaṃ adhisaritvā atikkamitvā pavatte paresaṃ akusalakamme suṭṭhu bāḷhaṃ adhikopitaṃ kujjhāpitaṃ hutvā mā muñca, mā patiṭṭhāyatūti attho. Idaṃ vuttaṃ hoti – tāta, yadā te vinicchaye ṭhitassa iminā puriso vā hato sandhi vā chinnoti coraṃ dassenti, tadā te paresaṃ vacanehi suṭṭhu kopitampi hadayaṃ kodhavasena mā muñca, apariggahetvā mā daṇḍaṃ paṇehi. Kiṃkāraṇā? Acorampi hi ‘‘coro’’ti gahetvā ānenti, tasmā akujjhitvā ubhinnaṃ attapaccatthikānaṃ kathaṃ sutvā suṭṭhu sodhetvā attapaccakkhena tassa corabhāvaṃ ñatvā paveṇiyā ṭhapitadaṇḍavasena kattabbaṃ karohi. Raññā hi uppannepi kodhe hadayaṃ sītalaṃ akatvā kammaṃ na kātabbaṃ. Yadā panassa hadayaṃ nibbutaṃ hoti mudukaṃ, tadā vinicchayakammaṃ kātabbaṃ. Pharuse hi citte pakkuthite udake mukhanimittaṃ viya kāraṇaṃ na paññāyati. Kodhasā hīti, tāta, kodhena hi bahūni phītāni rājakulāni akulabhāvaṃ gatāni mahāvināsameva pattānīti. Imassa panatthassa dīpanatthaṃ khantivādijātaka- (jā. 1.4.49 ādayo) nāḷikerarājavatthusahassabāhuajjunavatthuādīni kathetabbāni.

Mā, tāta, issaromhīti, anatthāya patārayīti, tāta, ‘‘ahaṃ pathavissaro’’ti mā mahājanaṃ kāyaduccaritādianatthāya patārayi mā otārayi, yathā taṃ anatthaṃ samādāya vattati, mā evamakāsīti attho. Mā te āsīti, tāta, tava vijite manussajātikānaṃ vā tiracchānajātikānaṃ vā itthipurisānaṃ dukhudrayo dukkhuppatti mā āsi. Yathā hi adhammikarājūnaṃ vijite manussā kāyaduccaritādīni katvā niraye uppajjanti, tava raṭṭhavāsīnaṃ taṃ dukkhaṃ yathā na hoti, tathā karohīti attho.

Apetalomahaṃsassāti attānuvādādibhayehi nibbhayassa. Iminā imaṃ dasseti – tāta, yo rājā kismiñci āsaṅkaṃ akatvā attano kāmameva anussarati, chandavasena yaṃ yaṃ icchati, taṃ taṃ karoti, vissaṭṭhayaṭṭhi viya andho niraṅkuso viya ca caṇḍahatthī hoti, tassa sabbe bhogā vinassanti, tassa taṃ bhogabyasanaṃ aghaṃ dukkhanti vuccati.

Tattheva te vattapadāti purimanayeneva yojetabbaṃ. Dakkhassudānīti, tāta, tvaṃ imaṃ anusāsaniṃ sutvā idāni dakkho analaso puññānaṃ karaṇena puññakaro surādipariharaṇena. Asoṇḍo diṭṭhadhammikasamparāyikassa atthassa avināsanena avināsako bhaveyyāsīti. Sīlavāssūti sīlavā ācārasampanno bhava, dasasu rājadhammesu patiṭṭhāya rajjaṃ kārehi. Dussīlo vinipātikoti dussīlo hi, mahārāja, attānaṃ niraye vinipātento vinipātiko nāma hotīti.

Evaṃ kuṇḍalinīpi ekādasahi gāthāhi dhammaṃ desesi. Rājā tuṭṭho amacce āmantetvā pucchi – ‘‘bhonto! Amaccā mama dhītāya kuṇḍaliniyā evaṃ kathayamānāya kena kattabbaṃ kiccaṃ kata’’nti. Bhaṇḍāgārikena, devāti. ‘‘Tena hissā bhaṇḍāgārikaṭṭhānaṃ dammī’’ti kuṇḍaliniṃ ṭhānantare ṭhapesi. Sā tato paṭṭhāya bhaṇḍāgārikaṭṭhāne ṭhatvā pitu kammaṃ akāsīti.

Kuṇḍalinipañho niṭṭhito.

Puna rājā katipāhaccayena purimanayeneva jambukapaṇḍitassa santikaṃ dūtaṃ pesetvā sattame divase tattha gantvā sampattiṃ anubhavitvā paccāgato tattheva maṇḍapamajjhe nisīdi. Amacco jambukapaṇḍitaṃ kañcanabhaddapīṭhe nisīdāpetvā pīṭhaṃ sīsenādāya āgacchi. Paṇḍito pitu aṅke nisīditvā kīḷitvā gantvā kañcanapīṭheyeva nisīdi. Atha naṃ rājā pañhaṃ pucchanto gāthamāha –

26.

‘‘Apucchimha kosiyagottaṃ, kuṇḍaliniṃ tatheva ca;

Tvaṃ dāni vadehi jambuka, balānaṃ balamuttama’’nti.

Tassattho – tāta, jambuka, ahaṃ tava bhātaraṃ kosiyagottaṃ vessantaraṃ bhaginiñca te kuṇḍaliniṃ rājadhammaṃ apucchiṃ, te attano balena kathesuṃ, yathā pana te pucchiṃ, tatheva idāni, putta jambuka, taṃ pucchāmi, tvaṃ me rājadhammañca balānaṃ uttamaṃ balañca kathehīti.

Evaṃ rājā mahāsattaṃ pañhaṃ pucchanto aññesaṃ pucchitaniyāmena apucchitvā visesetvā pucchi. Athassa paṇḍito ‘‘tena hi, mahārāja, ohitasoto suṇāhi, sabbaṃ te kathessāmī’’ti pasāritahatthe sahassatthavikaṃ ṭhapento viya dhammadesanaṃ ārabhi –

27.

‘‘Balaṃ pañcavidhaṃ loke, purisasmiṃ mahaggate;

Tattha bāhubalaṃ nāma, carimaṃ vuccate balaṃ.

28.

‘‘Bhogabalañca dīghāvu, dutiyaṃ vuccate balaṃ;

Amaccabalañca dīghāvu, tatiyaṃ vuccate balaṃ.

29.

‘‘Abhijaccabalañceva, taṃ catutthaṃ asaṃsayaṃ;

Yāni cetāni sabbāni, adhigaṇhāti paṇḍito.

30.

‘‘Taṃ balānaṃ balaṃ seṭṭhaṃ, aggaṃ paññābalaṃ balaṃ;

Paññābalenupatthaddho, atthaṃ vindati paṇḍito.

31.

‘‘Api ce labhati mando, phītaṃ dharaṇimuttamaṃ;

Akāmassa pasayhaṃ vā, añño taṃ paṭipajjati.

32.

‘‘Abhijātopi ce hoti, rajjaṃ laddhāna khattiyo;

Duppañño hi kāsipati, sabbenapi na jīvati.

33.

‘‘Paññāva sutaṃ vinicchinī, paññā kittisilokavaḍḍhanī;

Paññāsahito naro idha, api dukkhe sukhāni vindati.

34.

‘‘Paññañca kho asussūsaṃ, na koci adhigacchati;

Bahussutaṃ anāgamma, dhammaṭṭhaṃ avinibbhujaṃ.

35.

‘‘Yo ca dhammavibhaṅgaññū, kāluṭṭhāyī atandito;

Anuṭṭhahati kālena, kammaphalaṃ tassijjhati.

36.

‘‘Anāyatanasīlassa, anāyatanasevino;

Na nibbindiyakārissa, sammadattho vipaccati.

37.

‘‘Ajjhattañca payuttassa, tathāyatanasevino;

Anibbindiyakārissa, sammadattho vipaccati.

38.

‘‘Yogappayogasaṅkhātaṃ, sambhatassānurakkhaṇaṃ;

Tāni tvaṃ tāta sevassu, mā akammāya randhayi;

Akammunā hi dummedho, naḷāgāraṃva sīdatī’’ti.

Tattha mahaggateti, mahārāja, imasmiṃ sattaloke mahajjhāsaye purise pañcavidhaṃ balaṃ hoti. Bāhubalanti kāyabalaṃ. Carimanti taṃ atimahantampi samānaṃ lāmakameva. Kiṃkāraṇā? Andhabālabhāvena. Sace hi kāyabalaṃ mahantaṃ nāma bhaveyya, vāraṇabalato laṭukikāya balaṃ khuddakaṃ bhaveyya, vāraṇabalaṃ pana andhabālabhāvena maraṇassa paccayaṃ jātaṃ, laṭukikā attano ñāṇakusalatāya vāraṇaṃ jīvitakkhayaṃ pāpesi. Imasmiṃ panatthe ‘‘na heva sabbattha balena kiccaṃ, balañhi bālassa vadhāya hotī’’ti suttaṃ (jā. 1.5.42) āharitabbaṃ.

Bhogabalanti upatthambhanavasena sabbaṃ hiraññasuvaṇṇādi upabhogajātaṃ bhogabalaṃ nāma, taṃ kāyabalato mahantataraṃ. Amaccabalanti abhejjamantassa sūrassa suhadayassa amaccamaṇḍalassa atthitā, taṃ balaṃ saṅgāmasūratāya purimehi balehi mahantataraṃ. Abhijaccabalanti tīṇi kulāni atikkamitvā khattiyakulavasena jātisampatti , taṃ itarehi balehi mahantataraṃ. Jātisampannā eva hi sujjhanti, na itareti. Yāni cetānīti yāni ca etāni cattāripi balāni paṇḍito paññānubhāvena adhigaṇhāti abhibhavati, taṃ sabbabalānaṃ paññābalaṃ seṭṭhanti ca agganti ca vuccati. Kiṃkāraṇā? Tena hi balena upatthaddho paṇḍito atthaṃ vindati, vuḍḍhiṃ pāpuṇāti . Tadatthajotanatthaṃ ‘‘puṇṇaṃ nadiṃ yena ca peyyamāhū’’ti puṇṇanadījātakañca (jā. 1.2.127 ādayo) sirīkāḷakaṇṇipañhaṃ pañcapaṇḍitapañhañca sattubhastajātaka- (jā. 1.7.46 ādayo) sambhavajātaka- (jā. 1.16.138 ādayo) sarabhaṅgajātakādīni (jā. 2.17.50 ādayo) ca kathetabbāni.

Mandoti mandapañño bālo. Phītanti, tāta, mandapañño puggalo sattaratanapuṇṇaṃ cepi uttamaṃ dharaṇiṃ labhati, tassa anicchamānasseva pasayhakāraṃ vā pana katvā añño paññāsampanno taṃ paṭipajjati. Mando hi laddhaṃ yasaṃ rakkhituṃ kulasantakaṃ vā pana paveṇiāgatampi rajjaṃ adhigantuṃ na sakkoti. Tadatthajotanatthaṃ ‘‘addhā pādañjalī sabbe, paññāya atirocatī’’ti pādañjalījātakaṃ (jā. 1.2.194-195) kathetabbaṃ. Laddhānāti jātisampattiṃ nissāya kulasantakaṃ rajjaṃ labhitvāpi. Sabbenapīti tena sakalenapi rajjena na jīvati, anupāyakusalatāya duggatova hotīti.

Evaṃ mahāsatto ettakena ṭhānena apaṇḍitassa aguṇaṃ kathetvā idāni paññaṃ pasaṃsanto ‘‘paññā’’tiādimāha. Tattha sutanti sutapariyatti. Tañhi paññāva vinicchinati. Kittisilokavaḍḍhanīti kittighosassa ca lābhasakkārassa ca vaḍḍhanī. Dukkhe sukhāni vindatīti dukkhe uppannepi nibbhayo hutvā upāyakusalatāya sukhaṃ paṭilabhati. Tadatthadīpanatthaṃ –

‘‘Yassete caturo dhammā, vānarinda yathā tava’’. (jā. 1.1.57);

Alametehi ambehi, jambūhi panasehi cā’’ti. (jā. 1.2.115) –

Ādīni jātakāni kathetabbāni.

Asussūsanti paṇḍitapuggale apayirupāsanto assuṇanto. Dhammaṭṭhanti sabhāvakāraṇe ṭhitaṃ bahussutaṃ anāgamma taṃ asaddahanto. Avinibbhujanti atthānatthaṃ kāraṇākāraṇaṃ anogāhanto atīrento na koci paññaṃ adhigacchati, tātāti.

Dhammavibhaṅgaññūti dasakusalakammapathavibhaṅgakusalo. Kāluṭṭhāyīti vīriyaṃ kātuṃ yuttakāle vīriyassa kārako. Anuṭṭhahatīti tasmiṃ tasmiṃ kāle taṃ taṃ kiccaṃ karoti. Tassāti tassa puggalassa kammaphalaṃ samijjhati nipphajjati. Anāyatanasīlassāti anāyatanaṃ vuccati lābhayasasukhānaṃ anākaro dussīlyakammaṃ, taṃsīlassa tena dussīlyakammena samannāgatassa, anāyatanabhūtameva dussīlapuggalaṃ sevantassa, kusalassa kammassa karaṇakāle nibbindiyakārissa nibbinditvā ukkaṇṭhitvā karontassa evarūpassa, tāta, puggalassa kammānaṃ attho sammā na vipaccati na sampajjati, tīṇi kulaggāni ca cha kāmasaggāni ca na upanetīti attho. Ajjhattañcāti attano niyakajjhattaṃ aniccabhāvanādivasena payuttassa. Tathāyatanasevinoti tatheva sīlavante puggale sevamānassa. Vipaccatīti sampajjati mahantaṃ yasaṃ deti.

Yogappayogasaṅkhātanti yoge yuñjitabbayuttake kāraṇe payogakoṭṭhāsabhūtaṃ paññaṃ. Sambhatassāti rāsikatassa dhanassa anurakkhaṇaṃ. Tāni tvanti etāni ca dve purimāni ca mayā vuttakāraṇāni sabbāni, tāta, tvaṃ sevassu, mayā vuttaṃ ovādaṃ hadaye katvā attano ghare dhanaṃ rakkha. Mā akammāya randhayīti ayuttena akāraṇena mā randhayi, taṃ dhanaṃ mā jhāpayi mā nāsayi. Kiṃkāraṇā? Akammunā hīti ayuttakammakaraṇena dummedho puggalo sakaṃ dhanaṃ nāsetvā pacchā duggato. Naḷāgāraṃva sīdatīti yathā naḷāgāraṃ mūlato paṭṭhāya jīramānaṃ appatiṭṭhaṃ patati, evaṃ akāraṇena dhanaṃ nāsetvā apāyesu nibbattatīti.

Evampi bodhisatto ettakena ṭhānena pañca balāni vaṇṇetvā paññābalaṃ ukkhipitvā candamaṇḍalaṃ nīharanto viya kathetvā idāni dasahi gāthāhi rañño ovādaṃ dento āha –

39.

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

40.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

41.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

42.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

43.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

44.

‘‘Dhammaṃ cara mahārāja, raṭṭhe janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

45.

‘‘Dhammaṃ cara mahārāja, samaṇe brāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

46.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

47.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

48.

‘‘Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado’’ti.

Tattha paṭhamagāthāya tāva idha dhammanti mātāpitupaṭṭhānadhammaṃ. Taṃ kālasseva vuṭṭhāya mātāpitūnaṃ mukhodakadantakaṭṭhadānamādiṃ katvā sabbasarīrakiccapariharaṇaṃ karontova pūrehīti vadati. Puttadāresūti puttadhītaro tāva pāpā nivāretvā kalyāṇe nivesento sippaṃ uggaṇhāpento vayappattakāle patirūpakulavaṃsena āvāhavivāhaṃ karonto samaye dhanaṃ dento puttesu dhammaṃ carati nāma, bhariyaṃ sammānento anavamānento anaticaranto issariyaṃ vossajjento alaṅkāraṃ anuppadento dāresu dhammaṃ carati nāma. Mittāmaccesūti mittāmacce catūhi saṅgahavatthūhi saṅgaṇhanto avisaṃvādento etesu dhammaṃ carati nāma. Vāhanesu balesu cāti hatthiassādīnaṃ vāhanānaṃ balakāyassa ca dātabbayuttakaṃ dento sakkāraṃ karonto hatthiassādayo mahallakakāle kammesu ayojento tesu dhammaṃ carati nāma.

Gāmesu nigamesu cāti gāmanigamavāsino daṇḍabalīhi apīḷentova tesu dhammaṃ carati nāma. Raṭṭhe janapadesu cāti raṭṭhañca janapadañca akāraṇena kilamento hitacittaṃ apaccupaṭṭhapento tattha adhammaṃ carati nāma, apīḷento pana hitacittena pharanto tattha dhammaṃ carati nāma. Samaṇe brāhmaṇesu cāti tesaṃ cattāro paccaye dentova tesu dhammaṃ carati nāma. Migapakkhīsūti sabbacatuppadasakuṇānaṃ abhayaṃ dento tesu dhammaṃ carati nāma. Dhammo ciṇṇoti sucaritadhammo ciṇṇo. Sukhāvahoti tīsu kulasampadāsu chasu kāmasaggesu sukhaṃ āvahati. Suciṇṇenāti idha ciṇṇena kāyasucaritādinā suciṇṇena. Divaṃ pattāti devalokabrahmalokasaṅkhātaṃ divaṃ gatā, tattha dibbasampattilābhino jātā. Mā dhammaṃ rāja pāmadoti tasmā tvaṃ, mahārāja, jīvitaṃ jahantopi dhammaṃ mā pamajjīti.

Evaṃ dasa dhammacariyagāthāyo vatvā uttaripi ovadanto osānagāthamāha –

49.

‘‘Tattheva te vattapadā, esāva anusāsanī;

Sappaññasevī kalyāṇī, samattaṃ sāma taṃ vidū’’ti.

Tattha tattheva te vattapadāti idaṃ purimanayeneva yojetabbaṃ. Sappaññasevī kalyāṇī, samattaṃ sāma taṃ vidūti, mahārāja, taṃ mayā vuttaṃ ovādaṃ tvaṃ niccakālaṃ sappaññapuggalasevī kalyāṇaguṇasamannāgato hutvā samattaṃ paripuṇṇaṃ sāmaṃ vidū attapaccakkhatova jānitvā yathānusiṭṭhaṃ paṭipajjāti.

Evaṃ mahāsatto ākāsagaṅgaṃ otārento viya buddhalīḷāya dhammaṃ desesi. Mahājano mahāsakkāraṃ akāsi, sādhukārasahassāni adāsi. Rājā tuṭṭho amacce āmantetvā pucchi – ‘‘bhonto! Amaccā mama puttena taruṇajambuphalasamānatuṇḍena jambukapaṇḍitena evaṃ kathentena kena kattabbaṃ kiccaṃ kata’’nti. Senāpatinā, devāti. ‘‘Tena hissa senāpatiṭṭhānaṃ dammī’’ti jambukaṃ ṭhānantare ṭhapesi. So tato paṭṭhāya senāpatiṭṭhāne ṭhatvā pitu kammāni akāsi. Tiṇṇaṃ sakuṇānaṃ mahanto sakkāro ahosi. Tayopi janā rañño atthañca dhammañca anusāsiṃsu. Mahāsattassovāde ṭhatvā rājā dānādīni puññāni katvā saggaparāyaṇo ahosi. Amaccā rañño sarīrakiccaṃ katvā sakuṇānaṃ ārocetvā ‘‘sāmi, jambukasakuṇa rājā tumhākaṃ chattaṃ ussāpetabbaṃ akāsī’’ti vadiṃsu. Mahāsatto ‘‘na mayhaṃ rajjenattho, tumhe appamattā rajjaṃ kārethā’’ti mahājanaṃ sīlesu patiṭṭhāpetvā ‘‘evaṃ vinicchayaṃ pavatteyyāthā’’ti vinicchayadhammaṃ suvaṇṇapaṭṭe likhāpetvā araññaṃ pāvisi. Tassovādo cattālīsa vassasahassāni pavattati.

Satthā rañño ovādavasena imaṃ dhammadesanaṃ desetvā jātakaṃ samodhānesi ‘‘tadā rājā ānando ahosi, kuṇḍalinī uppalavaṇṇā, vessantaro sāriputto, jambukasakuṇo pana ahameva ahosi’’nti.

Tesakuṇajātakavaṇṇanā paṭhamā.

[522] 2. Sarabhaṅgajātakavaṇṇanā

Alaṅkatākuṇḍalino suvatthāti idaṃ satthā veḷuvane viharanto mahāmoggallānattherassa parinibbānaṃ ārabbha kathesi. Sāriputtatthero tathāgataṃ jetavane viharantaṃ attano parinibbānaṃ anujānāpetvā gantvā nāḷakagāmake jātovarake parinibbāyi. Tassa parinibbutabhāvaṃ sutvā satthā rājagahaṃ gantvā veḷuvane vihāsi. Tadā mahāmoggallānatthero isigilipasse kāḷasilāyaṃ viharati. So pana iddhibalena koṭippattabhāvena devalokacārikañca ussadanirayacārikañca gacchati. Devaloke buddhasāvakānaṃ mahantaṃ issariyaṃ disvā ussadanirayesu ca titthiyasāvakānaṃ mahantaṃ dukkhaṃ disvā manussalokaṃ āgantvā ‘‘asuko upāsako asukā ca upāsikā asukasmiṃ nāma devaloke nibbattitvā mahāsampattiṃ anubhavanti, titthiyasāvakesu asuko ca asukā ca nirayādīsu asukaapāye nāma nibbattā’’ti manussānaṃ kathesi. Manussā sāsane pasīdanti, titthiye parivajjenti. Buddhasāvakānaṃ sakkāro mahanto ahosi, titthiyānaṃ parihāyati.

Te there āghātaṃ bandhitvā ‘‘imasmiṃ jīvante amhākaṃ upaṭṭhākā bhijjanti, sakkāro ca parihāyati, mārāpessāma na’’nti therassa māraṇatthaṃ samaṇaguttakassa nāma corassa sahassaṃ adaṃsu. So ‘‘theraṃ māressāmī’’ti mahantena parivārena saddhiṃ kāḷasilaṃ agamāsi. Thero taṃ āgacchantaṃ disvāva iddhiyā uppatitvā pakkāmi. Coro taṃ divasaṃ theraṃ adisvā nivattitvā punadivasepīti cha divase agamāsi. Theropi tatheva iddhiyā pakkāmi. Sattame pana divase therassa pubbe kataṃ aparāpariyavedanīyakammaṃ okāsaṃ labhi. So kira pubbe bhariyāya vacanaṃ gahetvā mātāpitaro māretukāmo yānakena araññaṃ netvā corānaṃ uṭṭhitākāraṃ katvā mātāpitaro pothesi pahari. Te cakkhudubbalatāya rūpadassanarahitā taṃ attano puttaṃ asañjānantā ‘‘corā eva ete’’ti saññāya, ‘‘tāta, asukā nāma corā no ghātenti, tvaṃ paṭikkamāhī’’ti tassevatthāya parideviṃsu. So cintesi – ‘‘ime mayā pothiyamānāpi mayhaṃ yevatthāya paridevanti, ayuttaṃ kammaṃ karomī’’ti. Atha ne assāsetvā corānaṃ palāyanākāraṃ dassetvā tesaṃ hatthapāde sambāhitvā ‘‘amma , tātā, mā bhāyittha, corā palātā’’ti vatvā puna attano gehameva ānesi. Taṃ kammaṃ ettakaṃ kālaṃ okāsaṃ alabhitvā bhasmapaṭicchanno aṅgārarāsi viya ṭhatvā imaṃ antimasarīraṃ upadhāvitvā gaṇhi. Yathā hi pana sunakhaluddakena migaṃ disvā sunakho vissajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti, tasmiṃyeva gaṇhāti, evaṃ idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati, tasmiṃ vipākaṃ deti, tena mutto nāma natthi.

Thero attanā katakammassa ākaḍḍhitabhāvaṃ ñatvā na apagacchi. Thero tassa nissandena ākāse uppatituṃ nāsakkhi. Nandopanandadamanasamatthavejayantakampanasamatthāpissa iddhi kammabalena dubbalataṃ pattā. Coro theraṃ gahetvā therassa aṭṭhīni taṇḍulakaṇamattāni karonto bhinditvā sañcuṇṇetvā palālapiṭṭhikakaraṇaṃ nāma katvā ‘‘mato’’ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā saparivāro pakkāmi. Thero satiṃ paṭilabhitvā ‘‘satthāraṃ passitvā parinibbāyissāmī’’ti cintetvā sarīraṃ jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsaṃ uppatitvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā ‘‘bhante, āyusaṅkhāro me ossaṭṭho, parinibbāyissāmī’’ti āha. ‘‘Parinibbāyissasi, moggallāna’’āti. ‘‘Āma, bhante’’ti. ‘‘Kattha gantvā parinibbāyissasī’’ti. ‘‘Kāḷasilāpaṭṭe, bhante’’ti. Tena hi, moggallāna, dhammaṃ mayhaṃ kathetvā yāhi, tādisassa sāvakassa idāni dassanaṃ natthīti. So ‘‘evaṃ karissāmi, bhante’’ti satthāraṃ vanditvā tālappamāṇaṃ ākāse uppatitvā parinibbānadivase sāriputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāyaṃ aṭaviyaṃ parinibbāyi.

Taṅkhaṇaññeva cha devalokā ekakolāhalā ahesuṃ, ‘‘amhākaṃ kira ācariyo parinibbuto’’ti dibbagandhamālāvāsadhūmacandanacuṇṇāni ceva nānādārūni ca gahetvā āgamiṃsu, ekūnasataratanacandanacitakā ahosi. Satthā therassa santike ṭhatvā sarīranikkhepaṃ kāresi. Āḷāhanassa samantato yojanamatte padese pupphavassaṃ vassi. Devānaṃ antare manussā, manussānaṃ antare devā ahesuṃ. Yathākkamena devānaṃ antare yakkhā tiṭṭhanti, yakkhānaṃ antare gandhabbā tiṭṭhanti, gandhabbānaṃ antare nāgā tiṭṭhanti, nāgānaṃ antare venateyyā tiṭṭhanti, venateyyānaṃ antare kinnarā tiṭṭhanti, kinnarānaṃ antare chattā tiṭṭhanti, chattānaṃ antare suvaṇṇacāmarā tiṭṭhanti, tesaṃ antare dhajā tiṭṭhanti, tesaṃ antare paṭākā tiṭṭhanti. Satta divasāni sādhukīḷaṃ kīḷiṃsu. Satthā therassa dhātuṃ gāhāpetvā veḷuvanadvārakoṭṭhake cetiyaṃ kārāpesi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, sāriputtatthero tathāgatassa santike aparinibbutattā buddhānaṃ santikā mahantaṃ sammānaṃ na labhi, moggallānatthero pana buddhānaṃ samīpe parinibbutattā mahāsammānaṃ labhī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva moggallāno mama santikā sammānaṃ labhati, pubbepi labhiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena paccūsasamaye mātukucchito nikkhami. Tasmiṃ khaṇe dvādasayojanike bārāṇasinagare sabbāvudhāni pajjaliṃsu. Purohito puttassa jātakkhaṇe bahi nikkhamitvā ākāsaṃ olokento nakkhattayogaṃ disvā ‘‘iminā nakkhattena jātattā eso kumāro sakalajambudīpe dhanuggahānaṃ aggo bhavissatī’’ti ñatvā kālasseva rājakulaṃ gantvā rājānaṃ sukhasayitabhāvaṃ pucchi. ‘‘Kuto me, ācariya, sukhaṃ, ajja sakalanivesane āvudhāni pajjalitānī’’ti vutte ‘‘mā bhāyi, deva, na tumhākaṃ nivesaneyeva, sakalanagarepi pajjaliṃsuyeva, ajja amhākaṃ gehe kumārassa jātattā evaṃ ahosī’’ti. ‘‘Ācariya, evaṃ jātakumārassa pana kiṃ bhavissatī’’ti? ‘‘Na kiñci, mahārāja, so pana sakalajambudīpe dhanuggahānaṃ aggo bhavissatī’’ti. ‘‘Sādhu, ācariya, tena hi naṃ paṭijaggitvā vayappattakāle amhākaṃ dasseyyāsī’’ti vatvā khīramūlaṃ tāva sahassaṃ dāpesi. Purohito taṃ gahetvā nivesanaṃ gantvā brāhmaṇiyā datvā puttassa nāmaggahaṇadivase jātakkhaṇe āvudhānaṃ pajjalitattā ‘‘jotipālo’’tissa nāmaṃ akāsi.

So mahantena parivārena vaḍḍhamāno soḷasavassakāle uttamarūpadharo ahosi. Athassa pitā sarīrasampattiṃ oloketvā sahassaṃ datvā, ‘‘tāta, takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uppaṇhāhī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā ācariyabhāgaṃ gahetvā mātāpitaro vanditvā tattha gantvā sahassaṃ datvā sippaṃ paṭṭhapetvā sattāheneva nipphattiṃ pāpuṇi. Athassa ācariyo tussitvā attano santakaṃ khaggaratanaṃ sandhiyuttaṃ meṇḍakasiṅgadhanuṃ sandhiyuttaṃ tūṇīraṃ attano sannāhakañcukaṃ uṇhīsañca datvā ‘‘tāta jotipola, ahaṃ mahallako, idāni tvaṃ ime māṇavake sikkhāpehī’’ti pañcasatamāṇavakepi tasseva niyyādesi. Bodhisatto sabbaṃ upakaraṇaṃ gahetvā ācariyaṃ vanditvā bārāṇasimeva āgantvā mātāpitaro vanditvā aṭṭhāsi. Atha naṃ vanditvā ṭhitaṃ pitā avoca ‘‘uggahitaṃ te, tāta, sippa’’nti. ‘‘Āma, tātā’’ti. So tassa vacanaṃ sutvā rājakulaṃ gantvā ‘‘putto me , deva, sippaṃ sikkhitvā āgato, kiṃ karotū’’ti āha. ‘‘Ācariya, amhe upaṭṭhahatū’’ti. ‘‘Paribbayamassa jānātha, devā’’ti. ‘‘So devasikaṃ sahassaṃ labhatū’’ti. So ‘‘sādhū’’ti sampaṭicchitvā gehaṃ gantvā kumāraṃ pakkosāpetvā ‘‘tāta, rājānaṃ upaṭṭhahā’’ti āha. So tato paṭṭhāya devasikaṃ sahassaṃ labhitvā rājānaṃ upaṭṭhahi.

Rājapādamūlikā ujjhāyiṃsu – ‘‘mayaṃ jotipālena katakammaṃ na passāma, devasikaṃ sahassaṃ gaṇhāti, mayamassa sippaṃ passitukāmā’’ti. Rājā tesaṃ vacanaṃ sutvā purohitassa kathesi. Purohito ‘‘sādhu, devā’’ti puttassārocesi. So ‘‘sādhu, tāta, ito sattame divase dassessāmi sippaṃ, apica rājā attano vijite dhanuggahe sannipātāpetū’’ti āha. Purohito gantvā rañño tamatthaṃ ārocesi. Rājā nagare bheriṃ carāpetvā dhanuggahe sannipātāpesi. Saṭṭhisahassā dhanuggahā sannipatiṃsu. Rājā tesaṃ sannipatitabhāvaṃ ñatvā ‘‘nagaravāsino jotipālassa sippaṃ passantū’’ti nagare bheriṃ carāpetvā rājaṅgaṇaṃ sajjāpetvā mahājanaparivuto pallaṅkavare nisīditvā dhanuggahe pakkosāpetvā ‘‘jotipālo āgacchatū’’ti pesesi. So ācariyena dinnāni dhanutūṇīrasannāhakañcukauṇhīsāni nivāsanantare ṭhapetvā khaggaṃ gāhāpetvā pakativesena rañño santikaṃ gantvā ekamantaṃ aṭṭhāsi.

Dhanuggahā ‘‘jotipālo kira dhanusippaṃ dassetuṃ āgato, dhanuṃ aggahetvā pana āgatattā amhākaṃ hatthato dhanuṃ gahetukāmo bhavissati , nāssa dassāmā’’ti katikaṃ kariṃsu. Rājā jotipālaṃ āmantetvā ‘‘sippaṃ dassehī’’ti āha. So sāṇiṃ parikkhipāpetvā antosāṇiyaṃ ṭhito sāṭakaṃ apanetvā sannāhakañcukaṃ pavesetvā uṇhīsaṃ sīse paṭimuñcitvā meṇḍakasiṅgadhanumhi pavālavaṇṇaṃ jiyaṃ āropetvā tūṇīraṃ piṭṭhe bandhitvā khaggaṃ vāmato katvā vajiraggaṃ nārācaṃ nakhapiṭṭhena parivattetvā sāṇiṃ vivaritvā pathaviṃ bhinditvā alaṅkatanāgakumāro viya nikkhamitvā gantvā rañño apacitiṃ dassetvā aṭṭhāsi. Taṃ disvā mahājanā vagganti nadanti apphoṭenti seḷenti. Rājā ‘‘dassehi, jotipāla, sippa’’nti āha. Deva, tumhākaṃ dhanuggahesu akkhaṇavedhivālavedhisaravedhisaddavedhino cattāro dhanuggahe pakkosāpehīti. Atha rājā pakkosāpesi.

Mahāsatto rājaṅgaṇe caturassaparicchedabbhantare maṇḍalaṃ katvā catūsu kaṇṇesu cattāro dhanuggahe ṭhapetvā ekekassa tiṃsa tiṃsa kaṇḍasahassāni dāpetvā ekekassa santike ekekaṃ kaṇḍadāyakaṃ ṭhapetvā sayaṃ vajiraggaṃ nārācaṃ gahetvā maṇḍalamajjhe ṭhatvā ‘‘mahārāja, ime cattāro dhanuggahā ekappahāreneva sare khipitvā maṃ vijjhantu, ahaṃ etehi khittakaṇḍāni nivāressāmī’’ti āha. Rājā ‘‘evaṃ karothā’’ti āṇāpesi. Dhanuggahā āhaṃsu, ‘‘mahārāja, mayaṃ akkhaṇavedhivālavedhisaravedhisaddavedhino, jotipālo taruṇadārako, na mayaṃ vijjhissāmā’’ti. Mahāsatto ‘‘sace sakkotha, vijjhatha ma’’nti āha. Te ‘‘sādhū’’ti sampaṭicchitvā ekappahāreneva kaṇḍāni khipiṃsu. Mahāsatto tāni nārācena paharitvā yathā vā tathā vā na pātesi, bodhikoṭṭhakaṃ pana parikkhipanto viya tālena tālaṃ, vālena vālaṃ, daṇḍakena daṇḍakaṃ, vājena vājaṃ anatikkamanto khipitvā saragabbhaṃ akāsi. Dhanuggahānaṃ kaṇḍāni khīṇāni. So tesaṃ kaṇḍakhīṇabhāvaṃ ñatvā saragabbhaṃ avināsentova uppatitvā gantvā rañño santike aṭṭhāsi. Mahājano unnādento vagganto apphoṭento seḷento accharaṃ paharanto mahākolāhalaṃ katvā vatthābharaṇādīni khipi. Evaṃ ekarāsibhūtaṃ aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ ahosi.

Atha naṃ rājā pucchi – ‘‘kiṃ sippaṃ nāmetaṃ jotipālā’’ti? Sarapaṭibāhanaṃ nāma, devāti. Aññe etaṃ jānantā atthīti. Sakalajambudīpe maṃ ṭhapetvā añño natthi, devāti. Aparaṃ dassehi, tātāti. Deva, ete tāva catūsu kaṇṇesu ṭhatvā cattāropi janā maṃ vijjhituṃ na sakkhiṃsu, ahaṃ panete catūsu kaṇṇesu ṭhite ekeneva sarena vijjhissāmīti. Dhanuggahā ṭhātuṃ na ussahiṃsu. Mahāsatto catūsu kaṇṇesu catasso kadaliyo ṭhapāpetvā nārācapuṅkhe rattasuttakaṃ bandhitvā ekaṃ kadaliṃ sandhāya khipi. Nārāco taṃ kadaliṃ vijjhitvā tato dutiyaṃ, tato tatiyaṃ, tato catutthaṃ, tato paṭhamaṃ viddhameva vijjhitvā puna tassa hattheyeva patiṭṭhahi. Kadaliyo suttaparikkhittā aṭṭhaṃsu. Mahājano unnādasahassāni pavattesi. Rājā ‘‘kiṃ sippaṃ nāmetaṃ, tātā’’ti? Cakkaviddhaṃ nāma, devāti. Aparampi dassehi, tātāti. Mahāsatto saralaṭṭhiṃ nāma, sararajjuṃ nāma, saravedhiṃ nāma dassesi, sarapāsādaṃ nāma, sarasopānaṃ nāma, saramaṇḍapaṃ nāma, sarapākāraṃ nāma, sarapokkharaṇiṃ nāma akāsi, sarapadumaṃ nāma pupphāpesi, saravassaṃ nāma vassāpesi. Iti aññehi asādhāraṇāni imāni dvādasa sippāni dassetvā puna aññehi asādhāraṇeyeva satta mahākāye padālesi, aṭṭhaṅgulabahalaṃ udumbarapadaraṃ vijjhi, caturaṅgulabahalaṃ asanapadaraṃ, dvaṅgulabahalaṃ tambapaṭṭaṃ, ekaṅgulabahalaṃ ayapaṭṭaṃ, ekābaddhaṃ phalakasataṃ vinivijjhitvā palālasakaṭavālukasakaṭapadarasakaṭānaṃ purimabhāgena saraṃ khipitvā pacchābhāgena nikkhamāpesi, pacchābhāgena saraṃ khipitvā purimabhāgena nikkhamāpesi, udake catuusabhaṃ, thale aṭṭhausabhaṭṭhānaṃ kaṇḍaṃ pesesi. Vātiṅgaṇasaññāya usabhamattake vālaṃ vijjhi. Bodhisatto sare khipitvā ākāse sarapāsādādīni katvā puna ekena sarena te sare pātento bhaṅgavibhaṅge akāsīti ‘‘sarabhaṅgo’’ti nāma paññāto. Tassa ettakāni sippāni dassentasseva sūriyo atthaṅgato.

Athassa rājā senāpatiṭṭhānaṃ paṭijānitvā ‘‘jotipāla, ajja vikālo, sve tvaṃ senāpatiṭṭhānaṃ sakkāraṃ gaṇhissasi, kesamassuṃ kāretvā nhatvā ehī’’ti taṃ divasaṃ paribbayatthāya satasahassaṃ adāsi. Mahāsatto ‘‘iminā mayhaṃ attho natthī’’ti aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ sāmikānaññeva datvā mahantena parivārena nhāyituṃ nadiṃ gantvā kesamassuṃ kāretvā nhatvā sabbālaṅkārappaṭimaṇḍito anopamāya siriyā nivesanaṃ pavisitvā nānaggarasabhojanaṃ bhuñjitvā sirisayanaṃ abhiruyha nipanno dve yāme sayitvā pacchimayāme pabuddho uṭṭhāya pallaṅkaṃ ābhujitvā sayanapiṭṭhe nisinnova attano sippassa ādimajjhapariyosānaṃ olokento ‘‘mama sippassa āditova paramāraṇaṃ paññāyati, majjhe kilesaparibhogo, pariyosāne nirayamhi paṭisandhi, pāṇātipāto kilesaparibhogesu ca adhimattappamādo niraye paṭisandhiṃ deti, raññā mayhaṃ mahantaṃ senāpatiṭṭhānaṃ dinnaṃ, mahantaṃ me issariyaṃ bhavissati, bhariyā ca puttadhītaro ca bahū bhavissanti. Kilesavatthu kho pana vepullagataṃ duccajaṃ hoti, idāneva nikkhamitvā ekakova araññaṃ pavisitvā isipabbajjaṃ pabbajituṃ yuttaṃ mayha’’nti mahāsayanato uṭṭhāya kañci ajānāpento pāsādā oruyha aggadvārena nikkhamitvā ekakova araññaṃ pavisitvā godhāvarinadītīre tiyojanikaṃ kapiṭṭhavanaṃ sandhāya pāyāsi.

Tassa nikkhantabhāvaṃ ñatvā sakko vissakammaṃ pakkosāpetvā ‘‘tāta, jātipālo abhinikkhamanaṃ nikkhanto, mahāsamāgamo bhavissati, godhāvarinadītīre kapiṭṭhavane assamaṃ māpetvā pabbajitaparikkhāre paṭiyādehī’’ti āha. So tathā akāsi. Mahāsatto taṃ ṭhānaṃ patvā ekapadikamaggaṃ disvā ‘‘pabbajitānaṃ vasanaṭṭhānena bhavitabba’’nti tena maggena tattha gantvā kañci apassanto paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā ‘‘sakko devarājā mama nikkhantabhāvaṃ aññāsi maññe’’ti cintetvā sāṭakaṃ apanetvā rattavākaciraṃ nivāsetvā ca pārupitvā ca ajinacammaṃ ekaṃsagataṃ akāsi, jaṭāmaṇḍalaṃ bandhitvā khārikājaṃ aṃse katvā kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā caṅkamaṃ āruyha katipayavāre aparāparaṃ caṅkamitvā pabbajjāsiriyā vanaṃ upasobhayamāno kasiṇaparikammaṃ katvā pabbajitato sattame divase aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā uñchācariyāya vanamūlaphalāhāro ekakova vihāsi. Mātāpitaro mittasuhajjādayo ñātivaggāpissa taṃ apassantā rodantā paridevantā vicaranti.

Atheko vanacarako araññaṃ pavisitvā kapiṭṭhakaassamapade nisinnaṃ mahāsattaṃ disvā sañjānitvā gantvā tena saddhiṃ paṭisanthāraṃ katvā nagaraṃ gantvā tassa mātāpitūnaṃ ārocesi. Te rañño ārocayiṃsu. Rājā ‘‘etha naṃ passissāmā’’ti tassa mātāpitaro gahetvā mahājanaparivuto vanacarakena desitena maggena godhāvarinadītīraṃ pāpuṇi. Bodhisatto nadītīraṃ āgantvā ākāse nisinno dhammaṃ desetvā te sabbe assamapadaṃ pavesetvā tatrapi tesaṃ ākāse nisinnova kāmesu ādīnavaṃ pakāsetvā dhammaṃ desesi. Rājānaṃ ādiṃ katvā sabbeva pabbajiṃsu. Bodhisatto isigaṇaparivuto tattheva vasi. Athassa tattha vasanabhāvo sakalajambudīpe pākaṭo ahosi. Aññepi rājāno raṭṭhavāsīhi saddhiṃ āgantvā tassa santike pabbajiṃsu, samāgamo mahā ahosi. Anupubbena anekasatasahassaparisā ahesuṃ. Yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, mahāsatto gantvā tassa purato ākāse nisīditvā dhammaṃ deseti, kasiṇaparikammaṃ ācikkhati. Tassovāde ṭhatvā aṭṭha samāpattiyo uppādetvā jhānanipphattiṃ pattā sālissaro meṇḍissaro pabbato kāḷadevilo kisavaccho anusisso nāradoti satta jeṭṭhantevāsino ahesuṃ. Aparabhāge kapiṭṭhakaassamo paripūri. Isigaṇassa vasanokāso nappahoti.

Atha mahāsatto sālissaraṃ āmantetvā ‘‘sālissara, ayaṃ assamo isigaṇassa nappahoti, tvaṃ imaṃ isigaṇaṃ gahetvā majjharañño vijite kalappacullakanigamaṃ upanissāya vasāhī’’ti āha. So ‘‘sādhū’’ti tassa vacanaṃ sampaṭicchitvā anekasahassaṃ isigaṇaṃ gahetvā gantvā tattha vāsaṃ kappesi. Manussesu āgantvā pabbajantesu puna assamo paripūri. Bodhisatto meṇḍissaraṃ āmantetvā, ‘‘meṇḍissara, tvaṃ imaṃ isigaṇaṃ ādāya suraṭṭhajanapadassa sīmantare sātodikā nāma nadī atthi, tassā tīre vasāhī’’ti uyyojesi, puna kapiṭṭhakaassamo paripūri. Etenupāyena tatiyavāre pabbataṃ āmantetvā ‘‘pabbata, tvaṃ mahāaṭaviyaṃ añjanapabbato nāma atthi, taṃ upanissāya vasāhī’’ti pesesi. Catutthavāre kāḷadevilaṃ āmantetvā ‘‘kāḷadevila, tvaṃ dakkhiṇapathe avantiraṭṭhe ghanaselapabbato nāma atthi, taṃ upanissāya vasāhī’’ti pesesi. Puna kapiṭṭhakaassamo paripūri, pañcasu ṭhānesu anekasatasahassaisigaṇo ahosi. Kisavaccho pana mahāsattaṃ āpucchitvā daṇḍakirañño vijite kumbhavatinagaraṃ nāma atthi, taṃ upanissāya uyyāne vihāsi. Nārado majjhimadese añjanagirināmake pabbatajālantare vihāsi. Anusisso pana mahāsattassa santikeva ahosi.

Tasmiṃ kāle daṇḍakirājā ekaṃ laddhasakkāraṃ gaṇikaṃ ṭhānā cāvesi. Sā attano dhammatāya vicarantī uyyānaṃ gantvā kisavacchatāpasaṃ disvā ‘‘ayaṃ kāḷakaṇṇī bhavissati, imassa sarīre kaliṃ pavāhetvā nhatvā gamissāmī’’ti dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ tassūpari bahalakheḷaṃ niṭṭhubhantī kisavacchatāpasassa jaṭantare niṭṭhubhitvā dantakaṭṭhampissa sīseyeva khipitvā sayaṃ sīsaṃ nhāyitvā gatā. Rājāpi taṃ saritvā puna pākatikameva akāsi. Sā mohamūḷhā hutvā ‘‘kāḷakaṇṇisarīre kaliṃ pavāhetvā mampi rājā puna ṭhāne ṭhapeti mayā yaso laddho’’ti saññamakāsi. Tato nacirasseva rājā purohitaṃ ṭhānato cāvesi. So tassā santikaṃ gantvā ‘‘tvaṃ kena kāraṇena puna ṭhānaṃ labhasī’’ti pucchi. Athassa sā ‘‘rājuyyāne kāḷakaṇṇisarīre kalissa pavāhitattā’’ti ārocesi. Purohito gantvā tatheva tassa sarīre kaliṃ pavāhesi, tampi rājā puna ṭhāne ṭhapesi. Athassa aparabhāge paccanto kuppi. So senaṅgaparivuto yuddhāya nikkhami. Atha naṃ mohamūḷho purohito, ‘‘mahārāja, kiṃ tumhe jayaṃ icchatha, udāhu parājaya’’nti pucchitvā ‘‘jaya’’nti vutte – ‘‘tena hi rājuyyāne kāḷakaṇṇī vasati, tassa sarīre kaliṃ pavāhetvā yāhī’’ti āha. So tassa kathaṃ gahetvā ‘‘ye mayā saddhiṃ āgacchanti, te uyyāne kāḷakaṇṇisarīre kaliṃ pavāhentū’’ti vatvā uyyānaṃ pavisitvā dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ sayameva tassa jaṭantare kheḷaṃ niṭṭhubhitvā dantakaṭṭhañca khipitvā sīsaṃ nhāyi. Balakāyopissa tathā akāsi.

Tasmiṃ pakkante senāpati gantvā tāpasaṃ disvā dantakaṭṭhādīni nīharitvā sādhukaṃ nhāpetvā ‘‘bhante, rañño kiṃ bhavissatī’’ti pucchi. Āvusā mayhaṃ manopadoso natthi, devatā pana kupitā ito sattame divase sakalaraṭṭhaṃ araṭṭhaṃ karissanti, tvaṃ puttadāraṃ gahetvā sīghaṃ palāyitvā aññattha yāhīti. So bhītatasito gantvā rañño ārocesi, rājā tassa vacanaṃ na gaṇhi. So nivattitvā attano gehaṃ gantvā puttadāraṃ ādāya palāyitvā aññaṃ raṭṭhaṃ agamāsi. Sarabhaṅgasatthā taṃ kāraṇaṃ ñatvā dve taruṇatāpase pesetvā ‘‘kisavacchaṃ mañcasivikāya ānethā’’ti ākāsena āṇāpesi. Rājā yujjhitvā core gahetvā nagarameva paccāgami. Tasmiṃ āgate devatā paṭhamaṃ devaṃ vassāpesuṃ, vassoghena sabbakuṇapesu avahaṭesu suddhavālukavassaṃ vassi, suddhavālukamatthake dibbapupphavassaṃ vassi, dibbapupphamatthake māsakavassaṃ, māsakamatthake kahāpaṇavassaṃ, kahāpaṇamatthake dibbābharaṇavassaṃ vassi, manussā somanassappattā hiraññasuvaṇṇābharaṇāni gaṇhituṃ ārabhiṃsu. Atha nesaṃ sarīre sampajjalitaṃ nānappakāraṃ āvudhavassaṃ vassi, manussā khaṇḍākhaṇḍikaṃ chijjiṃsu. Atha nesaṃ upari mahantamahantā vītaccitaṅgārā patiṃsu , tesaṃ upari mahantamahantāni pajjalitapabbatakūṭāni patiṃsu, tesaṃ upari saṭṭhihatthaṭṭhānaṃ pūrayantaṃ sukhumavālukavassaṃ vassi. Evaṃ saṭṭhiyojanaṭṭhānaṃ araṭṭhaṃ ahosi, tassa evaṃ araṭṭhabhāvo sakalajambudīpe paññāyi.

Atha tassa raṭṭhassa anantararaṭṭhādhipatino kāliṅgo, aṭṭhako, bhīmarathoti tayo rājāno cintayiṃsu – ‘‘pubbe bārāṇasiyaṃ kalābukāsikarājā khantivāditāpase aparajjhitvā pathaviṃ paviṭṭhoti sūyati, tathā ‘‘nāḷikerarājā tāpase sunakhehi khādāpetvā, sahassabāhu ajjuno ca aṅgīrase aparajjhitvā, idāni daṇḍakirājā kisavacche aparajjhitvā saha raṭṭhena vināsaṃ patto’’ti sūyati. Imesaṃ pana catunnaṃ rājūnaṃ nibbattaṭṭhānaṃ mayaṃ na jānāma, taṃ no ṭhapetvā sarabhaṅgasatthāraṃ añño kathetuṃ samattho nāma natthi, taṃ upasaṅkamitvā ime pañhe pucchissāmā’’ti . Te tayopi mahantena parivārena pañhapucchanatthāya nikkhamiṃsu. Te pana ‘‘asukopi nikkhanto’’ti na jānanti, ekeko ‘‘ahameva gacchāmī’’ti maññati, tesaṃ godhāvarinadito avidūre samāgamo ahosi. Te rathehi otaritvā tayopi ekameva rathaṃ abhiruyha godhāvarinadītīraṃ sampāpuṇiṃsu.

Tasmiṃ khaṇe sakko paṇḍukambalasilāsane nisinno satta pañhe cintetvā ‘‘ime pañhe ṭhapetvā sarabhaṅgasatthāraṃ añño sadevake loke kathetuṃ samattho nāma natthi, taṃ ime pañhe pucchissāmi, imepi tayo rājāno sarabhaṅgasatthāraṃ pañhaṃ pucchituṃ godhāvarinadītīraṃ pattā, etesaṃ pañhepi ahameva pucchissāmī’’ti dvīsu devalokesu devatāhi parivuto devalokato otari. Taṃ divasameva kisavaccho kālamakāsi. Tassa sarīrakiccaṃ kāretuṃ catūsu ṭhānesu anekasahassā isayo tattheva gantvā pañcasu ṭhānesu maṇḍapañca kāretvā anekasahassā isigaṇā kisavacchassa tāpasassa candanacitakaṃ katvā sarīraṃ jhāpesuṃ. Āḷāhanassa samantā aḍḍhayojanamatte ṭhāne dibbakusumavassaṃ vassi. Mahāsatto tassa sarīranikkhepaṃ kārāpetvā assamaṃ pavisitvā tehi isigaṇehi parivuto nisīdi. Tesampi rājūnaṃ nadītīraṃ āgatakāle mahāsenāvāhanatūriyasaddo ahosi. Mahāsatto taṃ sutvā anusissaṃ tāpasaṃ āmantetvā ‘‘tāta, tvaṃ gantvā tāva jānāhi, kiṃ saddo nāmeso’’ti āha. So pānīyaghaṭaṃ ādāya tattha gantvā te rājāno disvā pucchanavasena paṭhamaṃ gāthamāha –

50.

‘‘Alaṅkatā kuṇḍalino suvatthā, veḷuriyamuttātharukhaggabandhā;

Rathesabhā tiṭṭhatha ke nu tumhe, kathaṃ vo jānanti manussaloke’’ti.

Tattha veḷuriyamuttātharukhaggabandhāti veḷuriyamaṇīhi ceva muttālambakehi ca alaṅkatatharūhi khaggaratanehi samannāgatā. Tiṭṭhathāti ekasmiṃ rathe tiṭṭhatha. Ke nūti ke nāma tumhe, kathaṃ vo sañjānantīti?

Te tassa vacanaṃ sutvā rathā otaritvā vanditvā aṭṭhaṃsu. Tesu aṭṭhakarājā tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

51.

‘‘Ahamaṭṭhako bhīmaratho panāyaṃ, kāliṅgarājā pana uggatoyaṃ;

Susaññatānaṃ isīnaṃ dassanāya, idhāgatā pucchitāyemha pañhe’’ti.

Tattha uggatoti cando viya sūriyo viya ca pākaṭo paññāto. Susaññatānaṃ isīnanti, bhante, na mayaṃ vanakīḷādīnaṃ atthāya āgatā, atha kho kāyādīhi susaññatānaṃ sīlasampannānaṃ isīnaṃ dassanatthāya idhāgatā. Pucchitāyemha pañheti sarabhaṅgasatthāraṃ pañhe pucchituṃ emha, āgatāmhāti attho. Ya-kāro byañjanasandhikaroti veditabbo.

Atha ne tāpaso ‘‘sādhu mahārājā, āgantabbaṭṭhānaññeva āgatāttha, tena hi nhatvā vissamitvā assamapadaṃ pavisitvā isigaṇaṃ vanditvā sarabhaṅgasatthārameva pañhaṃ pucchathā’’ti tehi saddhiṃ paṭisanthāraṃ katvā pānīyaghaṭaṃ ukkhipitvā udakatheve puñchanto ākāsaṃ olokento sakkaṃ devarājānaṃ devagaṇaparivutaṃ erāvaṇakkhandhavaragataṃ otarantaṃ disvā tena saddhiṃ sallapanto tatiyaṃ gāthamāha –

52.

‘‘Vehāyasaṃ tiṭṭhasi antalikkhe, pathaddhuno pannaraseva cando;

Pucchāmi taṃ yakkha mahānubhāva, kataṃ taṃ jānanti manussaloke’’ti.

Tattha vehāyasanti abbhuggantvā antalikkhe ākāse tiṭṭhasi. Pathaddhunoti pathaddhagato, addhapathe gaganamajjhe ṭhitoti attho.

Taṃ sutvā sakko catutthaṃ gāthamāha –

53.

‘‘Yamāhu devesu ‘sujampatī’ti, ‘maghavā’ti taṃ āhu manussaloke;

Sa devarājā idamajja patto, susaññatānaṃ isīnaṃ dassanāyā’’ti.

Tattha sa devarājāti so ahaṃ sakko devarājā. Idamajja pattoti idaṃ ṭhānaṃ ajja āgato. Dassanāyāti dassanatthāya vandanatthāya sarabhaṅgasatthārañca pañhaṃ pucchanatthāyāti āha.

Atha naṃ anusisso ‘‘sādhu, mahārāja, tumhe pacchā āgacchathā’’ti vatvā pānīyaghaṭaṃ ādāya assamapadaṃ pavisitvā pānīyaghaṭaṃ paṭisāmetvā tiṇṇaṃ rājūnaṃ devarājassa ca pañhapucchanatthāya āgatabhāvaṃ mahāsattassa ārocesi. So isigaṇaparivuto mahāvisālamāḷake nisīdi. Tayo rājāno āgantvā isigaṇaṃ vanditvā ekamantaṃ nisīdiṃsu. Sakkopi otaritvā isigaṇaṃ upasaṅkamitvā añjaliṃ paggayha ṭhito isigaṇaṃ vaṇṇetvā vandamāno pañcamaṃ gāthamāha –

54.

‘‘Dūre sutā no isayo samāgatā, mahiddhikā iddhiguṇūpapannā;

Vandāmi te ayire pasannacitto, ye jīvalokettha manussaseṭṭhā’’ti.

Tattha dūre sutā noti, bhante, amhehi tumhe dūre devaloke ṭhitehiyeva sutāti mamāyanto evamāha. Idaṃ vuttaṃ hoti – ime idha samāgatā amhākaṃ isayo dūre sutā yāva brahmalokā vissutā pākaṭāti. Mahiddhikāti mahānubhāvā. Iddhiguṇūpapannāti pañcavidhena iddhiguṇena samannāgatā. Ayireti, ayye. Yeti ye tumhe imasmiṃ jīvaloke manussesu seṭṭhāti.

Evaṃ isigaṇaṃ vaṇṇetvā sakko cha nisajjadose pariharanto ekamantaṃ nisīdi. Atha naṃ isīnaṃ adhovāte nisinnaṃ disvā anusisso chaṭṭhaṃ gāthamāha –

55.

‘‘Gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutena;

Ito paṭikkamma sahassanetta, gandho isīnaṃ asuci devarājā’’ti.

Tattha ciradikkhitānanti cirapabbajitānaṃ. Paṭikkammāti paṭikkama apehi. Sahassanettāti ālapanametaṃ. Sakko hi amaccasahassehi cintitaṃ atthaṃ ekakova passati, tasmā ‘‘sahassanetto’’ti vuccati . Atha vā sahassanettānaṃ pana devānaṃ dassanūpacārātikkamanasamatthoti sahassanettā . Asucīti sedamalādīhi paribhāvitattā duggandho, tumhe ca sucikāmā, tena vo esa gandho bādhatīti.

Taṃ sutvā sakko itaraṃ gāthamāha –

56.

‘‘Gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchatu mālutena;

Vicittapupphaṃ surabhiṃva mālaṃ, gandhañca etaṃ pāṭikaṅkhāma bhante;

Na hettha devā paṭikkūlasaññino’’ti.

Tattha gacchatūti yathāsukhaṃ pavattatu, nāsapuṭaṃ no paharatūti attho. Pāṭikaṅkhāmāti icchāma patthema. Etthāti etasmiṃ gandhe devā jigucchasaññino na honti. Dussīleyeva hi devā jigucchanti, na sīlavanteti.

Evañca pana vatvā ‘‘bhante, anusissa ahaṃ mahantena ussāhena pañhaṃ pucchituṃ āgato, okāsaṃ me karohī’’ti āha. So tassa vacanaṃ sutvā uṭṭhāyāsanā isigaṇaṃ okāsaṃ karonto gāthādvayamāha –

57.

‘‘Purindado bhūtapatī yasassī, devānamindo sakko maghavā sujampati;

Sa devarājā asuragaṇappamaddano, okāsamākaṅkhati pañha pucchituṃ.

58.

‘‘Ko nevimesaṃ idha paṇḍitānaṃ, pañhe puṭṭho nipuṇe byākarissati;

Tiṇañca raññaṃ manujādhipānaṃ, devānamindassa ca vāsavassā’’ti.

Tattha ‘‘purindado’’tiādīni sakkasseva guṇanāmāni. So hi pure dānaṃ dinnattā purindado, bhūtesu jeṭṭhakattā bhūtapati, parivārasampadāya yasassī, paramissaratāya devānamindo, sattannaṃ vattapadānaṃ suṭṭhu katattā sakko, purimajātivasena maghavā, sujāya asurakaññāya patibhāvena sujampati, devānaṃ rañjanatāya devarājā. Ko nevāti ko nu eva. Nipuṇeti saṇhasukhume pañhe. Raññanti rājūnaṃ. Imesaṃ catunnaṃ rājūnaṃ manaṃ gahetvā ko imesaṃ paṇḍitānaṃ isīnaṃ pañhe kathessati, pañhaṃ nesaṃ kathetuṃ samatthaṃ jānāthāti vadati.

Taṃ sutvā isigaṇo, ‘‘mārisa, anusissa tvaṃ pathaviyaṃ ṭhatvā pathaviṃ apassanto viya kathesi, ṭhapetvā sarabhaṅgasatthāraṃ ko añño etesaṃ pañhaṃ kathetuṃ samattho’’ti vatvā gāthamāha –

59.

‘‘Ayaṃ isi sarabhaṅgo tapassī, yato jāto virato methunasmā;

Āceraputto suvinītarūpo, so nesaṃ pañhāni viyākarissatī’’ti.

Tattha sarabhaṅgoti sare khipitvā ākāse sarapāsādādīni katvā puna ekena sarena te sare pātento bhaṅgavibhaṅge akāsīti sarabhaṅgo. Methunasmāti methunadhammato. So kira methunaṃ asevitvā pabbajito. Āceraputtoti rañño ācariyassa purohitassa putto.

Evañca pana vatvā isigaṇo anusissaṃ āha – ‘‘mārisa, tvameva satthāraṃ vanditvā isigaṇassa vacanena sakkena pucchitapañhakathanāya okāsaṃ kārehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā satthāraṃ vanditvā okāsaṃ kārento anantaraṃ gāthamāha –

60.

‘‘Koṇḍañña pañhāni viyākarohi, yācanti taṃ isayo sādhurūpā;

Koṇḍañña eso manujesu dhammo, yaṃ vuddhamāgacchati esa bhāro’’ti.

Tattha koṇḍaññāti taṃ gottenālapati. Dhammoti sabhāvo. Yaṃ vuddhanti yaṃ paññāya vuddhaṃ purisaṃ esa pañhānaṃ vissajjanabhāro nāma āgacchati, eso manujesu sabhāvo, tasmā candimasūriyasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā devarañño pañhe kathehīti.

Tato mahāpuriso okāsaṃ karonto anantaraṃ gāthamāha –

61.

‘‘Katāvakāsā pucchantu bhonto, yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ, ñatvā sayaṃ lokamimaṃ parañcā’’ti.

Tattha yaṃ kiñcīti na kevalaṃ tumhākaṃyeva, atha kho sadevakassapi lokassa yaṃ manasābhipatthitaṃ, taṃ maṃ bhavanto pucchantu. Ahañhi vo idhalokanissitaṃ vā paralokanissitaṃ vā sabbaṃ pañhaṃ imañca parañca lokaṃ sayaṃ paññāya sacchikatvā kathessāmīti sabbaññupavāraṇaṃ sampavāresi.

Evaṃ tena okāse kate sakko attanā abhisaṅkhataṃ pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha –

62.

‘‘Tato ca maghavā sakko, atthadassī purindado;

Apucchi paṭhamaṃ pañhaṃ, yañcāsi abhipatthitaṃ.

63.

‘‘Kiṃ sū vadhitvā na kadāci socati, kissappahānaṃ isayo vaṇṇayanti;

Kassīdha vuttaṃ pharusaṃ khametha, akkhāhi me koṇḍañña etamattha’’nti.

Tattha yañcāsīti yaṃ tassa manasā abhipatthitaṃ āsi, taṃ pucchīti attho. Etanti etaṃ mayā pucchitamatthaṃ akkhāhi meti ekagāthāya tayo pañhe pucchi.

Tato paraṃ byākaronto āha –

64.

‘‘Kodhaṃ vadhitvā na kadāci socati, makkhappahānaṃ isayo vaṇṇayanti;

Sabbesaṃ vuttaṃ pharusaṃ khametha, etaṃ khantiṃ uttamamāhu santo’’ti.

Tattha kodhaṃ vadhitvāti kodhaṃ māretvā chaḍḍetvā. Socanto hi paṭighacitteneva socati, kodhābhāvā kuto soko. Tena vuttaṃ ‘‘na kadāci socatī’’ti. Makkhappahānanti parehi attano kataguṇamakkhanalakkhaṇassa akataññubhāvasaṅkhātassa makkhassa pahānaṃ isayo vaṇṇayanti. Sabbesanti hīnamajjhimukkaṭṭhānaṃ sabbesampi pharusaṃ vacanaṃ khametha. Santoti porāṇakā paṇḍitā evaṃ kathenti.

Sakko āha –

65.

‘‘Sakkā ubhinnaṃ vacanaṃ titikkhituṃ, sadisassa vā seṭṭhatarassa vāpi;

Kathaṃ nu hīnassa vaco khametha, akkhāhi me koṇḍañña etamattha’’nti.

Sarabhaṅgo āha –

66.

‘‘Bhayā hi seṭṭhassa vaco khametha, sārambhahetū pana sādisassa;

Yo cīdha hīnassa vaco khametha, etaṃ khantiṃ uttamamāhu santo’’ti. –

Evamādīnaṃ gāthānaṃ vacanappaṭivacanavasena sambandho veditabbo.

Tattha akkhāhi meti, bhante koṇḍañña, tumhehi dve pañhā sukathitā, eko me cittaṃ na gaṇhāti, kathaṃ sakkā attano hīnatarassa vacanaṃ adhivāsetuṃ, taṃ mama akkhāhīti pucchanto evamāha. Etaṃ khantinti yadetaṃ jātigottādihīnassa vacanaṃ khamanaṃ, etaṃ khantiṃ uttamanti porāṇakapaṇḍitā vadanti. Yaṃ panetaṃ jātiādīhi seṭṭhassa bhayena, sadisassa karaṇuttariyalakkhaṇe sārambhe ādīnavadassanena khamanaṃ, nesā adhivāsanakhanti nāmāti attho.

Evaṃ vutte sakko mahāsattaṃ āha – ‘‘bhante, paṭhamaṃ tumhe ‘sabbesaṃ vuttaṃ pharusaṃ khametha, etaṃ khantiṃ uttamamāhu santo’ti vatvā idāni ‘yo cīdha hīnassa vaco khametha, etaṃ khantiṃ uttamamāhu santo’ti vadatha, na vo purimena pacchimaṃ sametī’’ti. Atha naṃ mahāsatto, ‘‘sakka, pacchimaṃ mayā ‘ayaṃ hīno’ti ñatvā pharusavacanaṃ adhivāsentassa vasena vuttaṃ, yasmā pana na sakkā rūpadassanamattena sattānaṃ seṭṭhādibhāvo ñātuṃ, tasmā purimaṃ vutta’’nti vatvā sattānaṃ aññatra saṃvāsā rūpadassanamattena seṭṭhādibhāvassa duviññeyyataṃ pakāsento gāthamāha –

67.

‘‘Kathaṃ vijaññā catupattharūpaṃ, seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ;

Virūparūpena caranti santo, tasmā hi sabbesaṃ vaco khamethā’’ti.

Tattha catupattharūpanti catūhi iriyāpathehi paṭicchannasabhāvaṃ. Virūparūpenāti virūpānaṃ lāmakapuggalānaṃ rūpena uttamaguṇā santopi vicaranti. Imasmiṃ panatthe majjhantikattherassa vatthu kathetabbaṃ.

Taṃ sutvā sakko nikkaṅkho hutvā, ‘‘bhante, etāya no khantiyā ānisaṃsaṃ kathehī’’ti yāci. Athassa mahāsatto gāthamāha –

68.

‘‘Na hetamatthaṃ mahatīpi senā, sarājikā yujjhamānā labhetha;

Yaṃ khantimā sappuriso labhetha, khantībalassūpasamanti verā’’ti.

Tattha etamatthanti etaṃ veravūpasamanippaṭighasabhāvasaṅkhātaṃ atthaṃ.

Evaṃ mahāsattena khantiguṇe kathite te rājāno cintayiṃsu – ‘‘sakko attanova pañhe pucchati, amhākaṃ pucchanokāsaṃ na dassatī’’ti. Atha nesaṃ ajjhāsayaṃ viditvā sakko attanā abhisaṅkhate cattāro pañhe ṭhapetvāva tesaṃ kaṅkhaṃ pucchanto gāthamāha –

69.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Yathā ahuṃ daṇḍakī nāḷikero, athajjuno kalābu cāpi rājā;

Tesaṃ gatiṃ brūhi supāpakamminaṃ, katthūpapannā isīnaṃ viheṭhakā’’ti.

Tattha anumodiyānāti idaṃ mayā puṭṭhānaṃ tiṇṇaṃ pañhānaṃ vissajjanasaṅkhātaṃ tava subhāsitaṃ anumoditvā. Yathā ahunti yathā cattāro janā ahesuṃ. Kalābu cāti kalāburājā ca. Athajjunoti atha ajjunarājā.

Athassa vissajjento mahāsatto pañca gāthāyo abhāsi –

70.

‘‘Kisañhi vacchaṃ avakiriya daṇḍakī, ucchinnamūlo sajano saraṭṭho;

Kukkuḷanāme nirayamhi paccati, tassa phuliṅgāni patanti kāye.

71.

‘‘Yo saññate pabbajite aheṭhayi, dhammaṃ bhaṇante samaṇe adūsake;

Taṃ nāḷikeraṃ sunakhā parattha, saṅgamma khādanti viphandamānaṃ.

72.

‘‘Athajjuno niraye sattisūle, avaṃsiro patito uddhaṃpādo;

Aṅgīrasaṃ gotamaṃ heṭhayitvā, khantiṃ tapassiṃ cirabrahmacāriṃ.

73.

‘‘Yo khaṇḍaso pabbajitaṃ achedayi, khantiṃ vadantaṃ samaṇaṃ adūsakaṃ;

Kalābuvīciṃ upapajja paccati, mahāpatāpaṃ kaṭukaṃ bhayānakaṃ.

74.

‘‘Etāni sutvā nirayāni paṇḍito, aññāni pāpiṭṭhatarāni cettha;

Dhammaṃ care samaṇabrāhmaṇesu, evaṃkaro saggamupeti ṭhāna’’nti.

Tattha kisanti appamaṃsalohitattā kisasarīraṃ. Avakiriyāti avakiritvā niṭṭhubhanadantakaṭṭhapātanena tassa sarīre kaliṃ pavāhetvā. Ucchinnamūloti ucchinnamūlo hutvā. Sajanoti sapariso. Kukkuḷanāme nirayamhīti yojanasatappamāṇe kappasaṇṭhite uṇhachārikaniraye. Phuliṅgānīti vītaccitaṅgārā. Tassa kira tattha uṇhakukkuḷe nimuggassa navahi vaṇamukhehi uṇhā chārikā pavisanti, sīse mahantamahantā aṅgārā patanti. Tesaṃ pana patanakāle sakalasarīraṃ dīparukkho viya jalati, balavavedanā vattanti. So adhivāsetuṃ asakkonto mahāviravaṃ ravati. Sarabhaṅgasatthā pathaviṃ bhinditvā taṃ tattha tathāpaccamānaṃ dassesi, mahājano bhayasantāsamāpajji. Tassa ativiya bhītabhāvaṃ ñatvā mahāsatto taṃ nirayaṃ antaradhāpesi.

Dhammaṃ bhaṇanteti dasakusalakammapathadhammaṃ bhāsante. Samaṇeti samitapāpe. Adūsaketi niraparādhe. Nāḷikeranti evaṃnāmakaṃ rājānaṃ. Paratthāti paraloke niraye nibbattaṃ. Saṅgammāti ito cito ca samāgantvā chinditvā mahantamahantā sunakhā khādanti. Tasmiṃ kira kaliṅgaraṭṭhe dantapuranagare nāḷikere nāma raññe rajjaṃ kārayamāne eko mahātāpaso pañcasatatāpasaparivuto himavantā āgamma rājuyyāne vāsaṃ kappetvā mahājanassa dhammaṃ desesi. ‘‘Dhammikatāpaso uyyāne vasatī’’ti raññopi ārocayiṃsu. Rājā pana adhammiko adhammena rajjaṃ kāresi. So amaccesu tāpasaṃ pasaṃsantesu ‘‘ahampi dhammaṃ suṇissāmī’’ti uyyānaṃ gantvā tāpasaṃ vanditvā nisīdi. Tāpaso raññā saddhiṃ paṭisanthāraṃ karonto ‘‘kiṃ, mahārāja, dhammena rajjaṃ kāresi, janaṃ na pīḷesī’’ti āha. So tassa kujjhitvā ‘‘ayaṃ kūṭajaṭilo ettakaṃ kālaṃ nāgarānaṃ santike mamaññeva aguṇaṃ kathesi maññe, hotu jānissāmī’’ti cintetvā ‘‘sve amhākaṃ gharadvāraṃ āgaccheyyāthā’’ti nimantetvā punadivase purāṇagūthassa cāṭiyo paripūrāpetvā tāpasesu āgatesu tesaṃ bhikkhābhājanāni gūthassa pūrāpetvā dvāraṃ pidahāpetvā musalāni ca lohadaṇḍe ca gāhāpetvā isīnaṃ sīsāni bhindāpetvā jaṭāsu gāhāpetvā kaḍḍhāpetvā sunakhehi khādāpetvā tattheva bhinnaṃ pathaviṃ pavisitvā sunakhamahāniraye nibbattati, tatrassa tigāvutappamāṇasarīraṃ ahosi. Atha naṃ mahantamahantā mahāhatthippamāṇā pañcavaṇṇā sunakhā anubandhitvā ḍaṃsitvā navayojanāya jalitaayapathaviyā pātetvā mukhapūraṃ luñcantā vipphandamānaṃ khādiṃsu. Mahāsatto pathaviṃ dvidhā bhinditvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi.

Athajjunoti sahassabāhurājā. Aṅgīrasanti aṅgehi raṃsīnaṃ niccharaṇato evaṃladdhanāmaṃ. Heṭhayitvāti viheṭhetvā visapītakaṇḍena vijjhitvā jīvitakkhayaṃ pāpetvā. So kira ajjuno nāma rājā mahisakaraṭṭhe ketakarājadhāniyaṃ rajjaṃ kārento migavaṃ gantvā mige vadhitvā aṅgārapakkamaṃsaṃ khādanto vicari. Athekadivasaṃ migānaṃ āgamanaṭṭhāne koṭṭhakaṃ katvā mige olokayamāno aṭṭhāsi. Tadā so tāpaso tassa rañño avidūre ekaṃ kārarukkhaṃ abhiruhitvā phalāni ocinanto ocinitaphalasākhaṃ muñci. Tassā vissaṭṭhāya saddena taṃṭhānaṃ pattā migā palāyiṃsu. Rājā kujjhitvā tāpasaṃ visamissitena sallena vijjhi. So parigalitvā patanto matthakena khadirakhāṇukaṃ āsādetvā sūlaggeyeva kālamakāsi. Rājā taṅkhaṇeyeva dvidhā bhinnaṃ pathaviṃ pavisitvā sattisūlaniraye nibbatti, tigāvutappamāṇaṃ sarīraṃ ahosi. Tatra taṃ nirayapālā jalitehi āvudhehi koṭṭetvā jalitaṃ ayapabbataṃ āropenti. Pabbatamatthake ṭhitakāle vāto paharati, so vātappahārena parigalitvā patati. Tasmiṃ khaṇe heṭṭhā navayojanāya jalitaayapathaviyā mahātālakkhandhappamāṇaṃ jalitaṃ ayasūlaṃ uṭṭhahati. So sūlaggamatthakeyeva āsādetvā sūlāvuto tiṭṭhati. Tasmiṃ khaṇe pathavī jalati, sūlaṃ jalati, tassa sarīraṃ jalati. So tattha mahāravaṃ ravanto paccati. Mahāsatto pathaviṃ dvidhā katvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi.

Khaṇḍasoti cattāro hatthapāde kaṇṇanāsañca khaṇḍākhaṇḍaṃ katvā. Adūsakanti niraparādhaṃ. Tathā chedāpetvā dvīhi kasāhi pahārasahassehi tāḷāpetvā jaṭāsu gahetvā ākaḍḍhāpetvā paṭikujjaṃ nipajjāpetvā piṭṭhiyaṃ paṇhiyā paharitvā mahādukkhasamappitaṃ akāsi. Kalābuvīcinti kalābu avīciṃ. Kaṭukanti tikhiṇavedanaṃ, evarūpaṃ nirayaṃ upapajjitvā channaṃ jālānaṃ antare paccati. Vitthārato pana kalāburañño vatthu khantivādijātake (jā. 1.4.49-52) kathitameva. Aññāni pāpiṭṭhatarāni cetthāti etehi nirayehi pāpiṭṭhatarāni ca aññāni nirayāni sutvā. Dhammaṃ careti, sakka devarāja, paṇḍito kulaputto na kevalaṃ eteyeva cattāro nirayā, eteyeva ca rājāno nerayikā, atha kho aññepi nirayā, aññepi ca rājāno nirayesu uppannāti viditvā catupaccayadānadhammikārakkhāvaraṇasaṃvidhānasaṅkhātaṃ samaṇabrāhmaṇesu dhammaṃ careyyāti.

Evaṃ mahāsattena catunnaṃ rājūnaṃ nibbattaṭṭhāne dassite tayo rājāno nikkaṅkhā ahesuṃ. Tato sakko avasese cattāro pañhe pucchanto gāthamāha –

75.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadanti;

Kathaṃvidhaṃ sappurisaṃ vadanti, kathaṃvidhaṃ no siri no jahātī’’ti.

Tattha kathaṃvidhaṃ no siri no jahātīti kathaṃvidhaṃ nu purisaṃ paṭiladdhasirī na jahātīti.

Athassa vissajjento mahāsatto catasso gāthāyo abhāsi –

76.

‘‘Kāyena vācāya ca yodha saññato, manasā ca kiñci na karoti pāpaṃ;

Na attahetū alikaṃ bhaṇeti, tathāvidhaṃ sīlavantaṃ vadanti.

77.

‘‘Gambhīrapañhaṃ manasābhicintayaṃ, nāccāhitaṃ kamma karoti luddaṃ;

Kālāgataṃ atthapadaṃ na riñcati, tathāvidhaṃ paññavantaṃ vadanti.

78.

‘‘Yo ve kataññū katavedi dhīro, kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ, tathāvidhaṃ sappurisaṃ vadanti.

79.

‘‘Etehi sabbehi guṇehupeto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhakaṃ sakhilaṃ saṇhavācaṃ, tathāvidhaṃ no siri no jahātī’’ti.

Tattha ‘‘kāyenā’’tiādīni padāni tividhasucaritadvāravasena vuttāni. Na attahetūti desanāsīsamevetaṃ, attahetu vā parahetu vā yasahetu vā dhanahetu vā lābhahetu vā āmisakiñcikkhahetu vā alikaṃ na kathetīti attho. Kāmañcesa attho ‘‘vācāya saññato’’ti imināva siddho, musāvādino pana akattabbaṃ pāpaṃ nāma natthīti garubhāvadīpanatthaṃ puna evamāhāti veditabbo. Taṃ puggalaṃ sīlavantaṃ vadanti.

Gambhīrapañhanti atthato ca pāḷito ca gambhīraṃ guḷhaṃ paṭicchannaṃ sattubhastajātaka- (jā. 1.7.46 ādayo) sambhavajātaka- (jā. 1.16.138 ādayo) mahāumaṅgajātakesu (jā. 2.22.590 ādayo) āgatasadisaṃ pañhaṃ. Manasābhicintayanti manasā abhicintento atthaṃ paṭivijjhitvā candasahassaṃ sūriyasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā yo kathetuṃ sakkotīti attho. Nāccāhitanti na atiahitaṃ, hitātikkantaṃ luddaṃ pharusaṃ sāhasikakammañca yo na karotīti attho. Imassa panatthassa āvibhāvatthaṃ –

‘‘Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā piḷitāpi santā, chandā dosā ca na jahanti dhamma’’nti. –

Bhūripañho kathetabbo.

Kālāgatanti ettha dānaṃ dātabbakāle, sīlaṃ rakkhaṇakāle, uposathaṃ upavāsakāle, saraṇesu patiṭṭhānakāle, pabbajitakāle, samaṇadhammakaraṇakāle, vipassanācārasmiṃ yuñjanakāle cāti imāni dānādīni sampādento kālāgataṃ atthapadaṃ na riñcati na hāpeti na gaḷāpeti nāma. Tathāvidhanti sakka sabbaññubuddhā ca paccekabuddhā ca bodhisattā ca paññavantaṃ kathentā evarūpaṃ puggalaṃ kathenti.

‘‘Yo ve’’ti gāthāya parena attano kataguṇaṃ jānātīti kataññū. Evaṃ ñatvā pana yenassa guṇo kato, tassa guṇaṃ paṭikaronto katavedī nāma. Dukhitassāti attano sahāyassa dukkhappattassa dukkhaṃ attani āropetvā yo tassa uppannakiccaṃ sahatthena sakkaccaṃ karoti, buddhādayo evarūpaṃ sappurisaṃ nāma kathenti. Apica sappurisā nāma kataññū katavedino hontīti satapattajātaka- (jā. 1.3.85-87) cūḷahaṃsajātaka- (jā. 1.15.133 ādayo) mahāhaṃsajātakādīni (jā. 2.21.89 ādayo) kathetabbāni. Etehi sabbehīti sakka yo etehi heṭṭhā vuttehi sīlādīhi sabbehipi guṇehi upeto. Saddhoti okappanasaddhāya samannāgato. Mudūti piyabhāṇī. Saṃvibhāgīti sīlasaṃvibhāgadānasaṃvibhāgābhiratattā saṃvibhāgī. Yācakānaṃ vacanaṃ ñatvā dānavasena vadaññū. Catūhi saṅgahavatthūhi tesaṃ tesaṃ saṅgaṇhanato saṅgāhakaṃ, madhuravacanatāya sakhilaṃ, maṭṭhavacanatāya saṇhavācaṃ tathāvidhaṃ nu puggalaṃ adhigatayasasobhaggasaṅkhātā sirī no jahāti, nāssa sirī vinassatīti.

Evaṃ mahāsatto gaganatale puṇṇacandaṃ uṭṭhāpento viya cattāro pañhe vissajjesi. Tato paraṃ sesapañhānaṃ pucchā ca vissajjanañca hoti –

80.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Sīlaṃ siriñcāpi satañca dhammaṃ, paññañca kaṃ seṭṭhataraṃ vadanti.

81.

‘‘Paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānaṃ;

Sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavanti.

82.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno labhatīdha paññaṃ;

Paññāya dānippaṭipadaṃ vadehi, kathaṃkaro paññavā hoti macco.

83.

‘‘Sevetha vuddhe nipuṇe bahussute, uggāhako ca paripucchako siyā;

Suṇeyya sakkacca subhāsitāni, evaṃkaro paññavā hoti macco.

84.

‘‘Sa paññavā kāmaguṇe avekkhati, aniccato dukkhato rogato ca;

Evaṃ vipassī pajahāti chandaṃ, dukkhesu kāmesu mahabbhayesu.

85.

‘‘Sa vītarāgo pavineyya dosaṃ, mettaṃ cittaṃ bhāvaye appamāṇaṃ;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupeti ṭhāna’’nti.

Tattha sīlanti ācārasīlaṃ. Sirinti issariyasiriṃ. Satañca dhammanti sappurisadhammaṃ. Paññanti supaññaṃ. Evaṃ imesaṃ catunnaṃ dhammānaṃ kataraṃ dhammaṃ seṭṭhataraṃ vadantīti pucchati. Paññā hīti, sakka, etesu catūsu dhammesu yā esā paññā nāma, sāva seṭṭhā, iti buddhādayo kusalā vadanti. Yathā hi tārakagaṇā candaṃ parivārenti, candova tesaṃ uttamo. Evaṃ sīlañca sirī cāpi satañca dhammoti ete tayopi anvāyikā paññavato bhavanti paññavantameva anugacchanti, paññāya eva parivārā hontīti attho.

‘‘Kathaṃkaro’’tiādīni aññamaññavevacanāneva. Kathaṃkaroti kiṃ nāma kammaṃ karonto kiṃ ācaranto kiṃ sevamāno bhajamāno payirupāsamāno idhaloke paññaṃ labhati, paññāyameva paṭipadaṃ vadehi, jānitukāmomhi, kathaṃkaro macco paññavā nāma hotīti pucchati. Vuddheti paññāvuddhippatte paṇḍite. Nipuṇeti sukhumakāraṇajānanasamatthe. Evaṃkaroti yo puggalo evaṃ vuttappakāre puggale sevati bhajati payirupāsati, pāḷiṃ uggaṇhāti, punappunaṃ atthaṃ pucchati, pāsāṇe lekhaṃ khaṇanto viya kañcananāḷiyā sīhavasaṃ sampaṭicchanto viya ohitasoto sakkaccaṃ subhāsitāni suṇāti, ayaṃ evaṃkaro macco paññavā hotīti.

Evaṃ mahāsatto pācīnalokadhātuto sūriyaṃ uṭṭhāpento viya paññāya paṭipadaṃ kathetvā idāni tassā paññāya guṇaṃ kathento ‘‘sa paññavā’’tiādimāha. Tattha kāmaguṇeti kāmakoṭṭhāse hutvā abhāvaṭṭhena aniccato, diṭṭhadhammikasamparāyikānaṃ dukkhānaṃ vatthubhāvena dukkhato, aṭṭhanavutiyā rogamukhānaṃ kāme nissāya uppattisambhavena rogato ca avekkhati oloketi, so evaṃ vipassī etehi kāraṇehi kāmānaṃ aniccāditaṃ passanto ‘‘kāme nissāya uppajjanakadukkhānaṃ anto natthi, kāmānaṃ pahānameva sukha’’nti viditvā dukkhesu kāmesu mahabbhayesu chandaṃ pajahāti. Sa vītarāgoti, ‘‘sakka, so puggalo evaṃ vītarāgo navāghātavatthuvasena uppajjanakasabhāvadosaṃ vinetvā mettacittaṃ bhāveyya, appamāṇasattārammaṇattā appamāṇaṃ taṃ bhāvetvā aparihīnajjhāno agarahito brahmaloke uppajjatī’’ti.

Evaṃ mahāsatte kāmānaṃ dosaṃ kathenteyeva tesaṃ tiṇṇampi rājūnaṃ sabalakāyānaṃ tadaṅgappahānena pañcakāmaguṇarāgo pahīno. Taṃ ñatvā mahāsatto tesaṃ pahaṃsanavasena gāthamāha –

86.

‘‘Mahatthiyaṃ āgamanaṃ ahosi, tavamaṭṭhakā bhīmarathassa cāpi;

Kāliṅgarājassa ca uggatassa, sabbesa vo kāmarāgo pahīno’’ti.

Tattha mahatthiyanti mahatthaṃ mahāvipphāraṃ mahājutikaṃ. Tavamaṭṭhakāti tava aṭṭhakā. Pahīnoti tadaṅgappahānena pahīno.

Taṃ sutvā rājāno mahāsattassa thutiṃ karontā gāthamāhaṃsu –

87.

‘‘Evametaṃ paracittavedi, sabbesa no kāmarāgo pahīno;

Karohi okāsamanuggahāya, yathā gatiṃ te abhisambhavemā’’ti.

Tattha anuggahāyāti pabbajjatthāya okāsaṃ no karohi. Yathā mayaṃ pabbajitvā tava gatiṃ nipphattiṃ abhisambhavema pāpuṇeyyāma, tayā paṭividdhaguṇaṃ paṭivijjheyyāmāti vadiṃsu.

Atha nesaṃ okāsaṃ karonto mahāsatto itaraṃ gāthamāha –

88.

‘‘Karomi okāsamanuggahāya, tathā hi vo kāmarāgo pahīno;

Pharātha kāyaṃ vipulāya pītiyā, yathā gatiṃ me abhisambhavethā’’ti.

Tattha pharātha kāyanti jhānapītiyā vipulāya kāyaṃ pharathāti.

Taṃ sutvā te sampaṭicchantā gāthamāhaṃsu –

89.

‘‘Sabbaṃ karissāma tavānusāsaniṃ, yaṃ yaṃ tuvaṃ vakkhasi bhūripañña;

Pharāma kāyaṃ vipulāya pītiyā, yathā gatiṃ te abhisambhavemā’’ti.

Atha nesaṃ sabalakāyānaṃ mahāsatto pabbajjaṃ dāpetvā isigaṇaṃ uyyojento gāthamāha –

90.

‘‘Katāya vacchassa kisassa pūjā, gacchantu bhonto isayo sādhurūpā;

Jhāne ratā hotha sadā samāhitā, esā ratī pabbajitassa seṭṭhā’’ti.

Tattha gacchantūti attano attano vasanaṭṭhānāni gacchantu.

Isayo tassa sarabhaṅgasatthuno vacanaṃ sirasā sampaṭicchitvā vanditvā ākāsaṃ uppatitvā sakāni vasanaṭṭhānāni gamiṃsu. Sakkopi uṭṭhāyāsanā mahāsattassa thutiṃ katvā añjaliṃ paggayha sūriyaṃ namassanto viya mahāsattaṃ namassamāno sapariso pakkāmi. Etamatthaṃ viditvā satthā imā gāthāyo abhāsi –

91.

‘‘Sutvāna gāthā paramatthasaṃhitā, subhāsitā isinā paṇḍitena;

Te vedajātā anumodamānā, pakkāmu devā devapuraṃ yasassino.

92.

‘‘Gāthā imā atthavatī subyañjanā, subhāsitā isinā paṇḍitena;

Yo kocimā aṭṭhikatvā suṇeyya, labhetha pubbāpariyaṃ visesaṃ;

Laddhāna pubbāpariyaṃ visesaṃ, adassanaṃ maccurājassa gacche’’ti.

Tattha paramatthasaṃhitāti aniccādidīpanena nibbānanissitā. Gāthā imāti idaṃ satthā sarabhaṅgasatthuno nibbānadāyakaṃ subhāsitaṃ vaṇṇento āha. Tattha atthavatīti nibbānadāyakaṭṭhena paramatthanissitā. Subyañjanāti parisuddhabyañjanā. Subhāsitāti sukathitā. Aṭṭhikatvāti attano atthikabhāvaṃ katvā atthiko hutvā sakkaccaṃ suṇeyya. Pubbāpariyanti paṭhamajjhānaṃ pubbaviseso, dutiyajjhānaṃ aparaviseso. Dutiyajjhānaṃ pubbaviseso, tatiyajjhānaṃ aparavisesoti evaṃ aṭṭhasamāpatticatumaggavasena pubbāparabhāvena ṭhitaṃ visesaṃ. Adassananti pariyosāne aparavisesaṃ arahattaṃ labhitvā nibbānaṃ pāpuṇeyya. Nibbānappatto hi puggalo maccurājassa adassanaṃ gato nāma hotīti.

Evaṃ satthā arahattena desanāya kūṭaṃ gaṇhitvā ‘‘na, bhikkhave, idāneva, pubbepi moggallānassa āḷāhane pupphavassaṃ vassī’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānento āha –

93.

‘‘Sālissaro sāriputto, meṇḍissaro ca kassapo;

Pabbato anuruddho ca, kaccāyano ca devalo;

94.

‘‘Anusisso ca ānando, kisavaccho ca kolito;

Nārado udāyitthero, parisā buddhaparisā;

Sarabhaṅgo lokanātho, evaṃ dhāretha jātaka’’nti.

Sarabhaṅgajātakavaṇṇanā dutiyā.

[523] 3. Alambusājātakavaṇṇanā

Athabravīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) vitthāritameva. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kena ukkaṇṭhāpitosī’’ti vatvā ‘‘purāṇadutiyikāyā’’ti vutte ‘‘bhikkhu esā itthī tuyhaṃ anatthakārikā, tvaṃ etaṃ nissāya jhānaṃ nāsetvā tīṇi saṃvaccharāni mūḷho visaññī nipajjitvā uppannāya saññāya mahāparidevaṃ paridevī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro yāpesi. Athekā migī tassa passāvaṭṭhāne sambhavamissakaṃ tiṇaṃ khāditvā udakaṃ pivi. Ettakeneva ca tasmiṃ paṭibaddhacittā gabbhaṃ paṭilabhitvā tato paṭṭhāya katthaci agantvā tattheva tiṇaṃ khāditvā assamassa sāmanteyeva vicarati . Mahāsatto pariggaṇhanto taṃ kāraṇaṃ aññāsi. Sā aparabhāge manussadārakaṃ vijāyi. Mahāsatto taṃ puttasinehena paṭijaggi, ‘‘isisiṅgo’’tissa nāmaṃ akāsi. Atha naṃ mahāsatto viññutappattaṃ pabbājetvā attano mahallakakāle taṃ ādāya nārivanaṃ nāma gantvā, ‘‘tāta, imasmiṃ himavante imehi pupphehi sadisā itthiyo nāma honti, tā attano vasaṃ gate mahāvināsaṃ pāpenti, na tāsaṃ vasaṃ nāma gantuṃ vaṭṭatī’’ti ovaditvā aparabhāge brahmalokaparāyaṇo ahosi.

Isisiṅgopi jhānakīḷaṃ kīḷanto himavantappadese vāsaṃ kappesi. Ghoratapo paramadhitindriyo ahosi. Athassa sīlatejena sakkassa bhavanaṃ kampi, sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘ayaṃ maṃ sakkattā cāveyya, ekaṃ accharaṃ pesetvā sīlamassa bhindāpessāmī’’ti sakaladevalokaṃ upaparikkhanto attano aḍḍhateyyakoṭisaṅkhānaṃ paricārikānaṃ majjhe ekaṃ alambusaṃ nāma accharaṃ ṭhapetvā aññaṃ tassa sīlaṃ bhindituṃ samatthaṃ adisvā taṃ pakkosāpetvā tassa sīlabhedaṃ kātuṃ āṇāpesi. Tamatthaṃ āvikaronto satthā paṭhamaṃ gāthamāha –

95.

‘‘Athabravi brahā indo, vatrabhū jayataṃ pitā;

Devakaññaṃ parābhetvā, sudhammāyaṃ alambusa’’nti.

Tattha brahāti mahā. Vatrabhūti vatrassa nāma asurassa abhibhavitā. Jayataṃ pitāti jayantānaṃ jayappattānaṃ sesānaṃ tettiṃsāya devaputtānaṃ pitukiccasādhanena pitā. Parābhetvāti hadayaṃ bhinditvā olokento viya taṃ ‘‘paṭibalā aya’’nti ñatvāti attho. Sudhammāyanti sudhammāyaṃ devasabhāyaṃ.

Paṇḍukambalasilāsane nisinno taṃ alambusaṃ pakkosāpetvā idamāha –

96.

‘‘Misse devā taṃ yācanti, tāvatiṃsā saindakā;

Isippalobhane gaccha, isisiṅgaṃ alambuse’’ti.

Tattha misseti taṃ ālapati, idañca tassā nāmaṃ, sabbā panitthiyo purise kilesamissanena missanato ‘‘missā’’ti vuccanti, tena sādhāraṇena guṇanāmenālapanto evamāha. Isippalobhaneti isīnaṃ palobhanasamatthe. Isisiṅganti tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, tasmā evaṃ vuccati.

Iti sakko ‘‘gaccha isisiṅgaṃ upasaṅkamitvā attano vasaṃ ānetvā sīlamassa bhindā’’ti alambusaṃ āṇāpesi.

97.

‘‘Purāyaṃ amhe acceti, vattavā brahmacariyavā;

Nibbānābhirato vuddho, tassa maggāni āvarā’’ti. – vacanaṃ āha;

Tattha purāyanti ayaṃ tāpaso vattasampanno ca brahmacariyavā ca, so panesa dīghāyukatāya nibbānasaṅkhāte magge abhirato guṇavuddhiyā ca vuddho. Tasmā yāva esa amhe nātikkamati, na abhibhavitvā imamhā ṭhānā cāveti, tāvadeva tvaṃ gantvā tassa devalokagamanāni maggāni āvara, yathā idha nāgacchati, evaṃ karohīti attho.

Taṃ sutvā alambusā gāthādvayamāha –

98.

‘‘Devarāja kimeva tvaṃ, mameva tuvaṃ sikkhasi;

Isippalobhane gaccha, santi aññāpi accharā.

99.

‘‘Mādisiyo pavarā ceva, asoke nandane vane;

Tāsampi hotu pariyāyo, tāpi yantu palobhanā’’ti.

Tattha kimeva tvanti kiṃ nāmetaṃ tvaṃ karosīti dīpeti. Mameva tuvaṃ sikkhasīti imasmiṃ sakaladevaloke mameva tuvaṃ ikkhasi, aññaṃ na passasīti adhippāyena vadati. Sa-kāro panettha byañjanasandhikaro. Isippalobhane gacchāti kiṃkāraṇā maññeva evaṃ vadesīti adhippāyo . Pavarā cevāti mayā uttaritarā ceva. Asoketi sokarahite. Nandaneti nandijanake. Pariyāyoti gamanavāro.

Tato sakko tisso gāthāyo abhāsi –

100.

‘‘Addhā hi saccaṃ bhaṇasi, santi aññāpi accharā;

Tādisiyo pavarā ceva, asoke nandane vane.

101.

‘‘Na tā evaṃ pajānanti, pāricariyaṃ pumaṃ gatā;

Yādisaṃ tvaṃ pajānāsi, nāri sabbaṅgasobhane.

102.

‘‘Tvameva gaccha kalyāṇi, itthīnaṃ pavarā casi;

Taveva vaṇṇarūpena, savasamānayissasī’’ti.

Tattha pumaṃ gatāti purisaṃ upasaṅkamantā samānā purisapalobhinipāricariyaṃ na jānanti. Vaṇṇarūpenāti sarīravaṇṇena ceva rūpasampattiyā ca. Savasamānayissasīti taṃ tāpasaṃ attano vasaṃ ānessasīti.

Taṃ sutvā alambusā dve gāthā abhāsi –

103.

‘‘Na vāhaṃ na gamissāmi, devarājena pesitā;

Vibhemi cetaṃ āsāduṃ, uggatejo hi brāhmaṇo.

104.

‘‘Aneke nirayaṃ pattā, isimāsādiyā janā;

Āpannā mohasaṃsāraṃ, tasmā lomāni haṃsaye’’ti.

Tattha na vāhanti na ve ahaṃ. Vibhemīti bhāyāmi. Āsādunti āsādituṃ. Idaṃ vuttaṃ hoti – nāhaṃ, deva, tayā pesitā na gamissāmi, apicāhaṃ taṃ isiṃ sīlabhedanatthāya allīyituṃ bhāyāmi, uggatejo hi soti. Āsādiyāti āsādetvā. Mohasaṃsāranti mohena saṃsāraṃ, mohena isiṃ palobhetvā saṃsāraṃ āpannā vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā . Tasmāti tena kāraṇena. Lomāni haṃsayeti ahaṃ lomāni uṭṭhapemi, ‘‘tassa kirāhaṃ sīlaṃ bhindissāmī’’ti cintayamānāya me lomāni pahaṃsantīti vadati.

105.

‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā.

106.

‘‘Sā ca taṃ vanamogayha, isisiṅgena rakkhitaṃ;

Bimbijālakasañchannaṃ, samantā addhayojanaṃ.

107.

‘‘Pātova pātarāsamhi, udaṇhasamayaṃ pati;

Aggiṭṭhaṃ parimajjantaṃ, isisiṅgaṃ upāgamī’’ti. – imā abhisambuddhagāthā;

Tattha pakkāmīti tena hi, devarāja, āvajjeyyāsi manti attano sayanagabbhaṃ pavisitvā alaṅkaritvā isisiṅgaṃ kilesena missituṃ icchantī pakkāmi, bhikkhave, sā accharā tassa assamaṃ gatāti. Bimbijālakasañchannanti rattaṅkuravanena sañchannaṃ. Pātova pātarāsamhīti, bhikkhave, pātarāsavelāya pātova pageyeva atipageva. Udaṇhasamayaṃ patīti sūriyuggamanavelāyameva. Aggiṭṭhanti aggisālaṃ. Rattiṃ padhānamanuyuñjitvā pātova nhatvā udakakiccaṃ katvā paṇṇasālāyaṃ thokaṃ jhānasukhena vītināmetvā nikkhamitvā aggisālaṃ sammajjantaṃ taṃ isisiṅgaṃ sā upāgami, itthivilāsaṃ dassentī tassa purato aṭṭhāsi.

Atha naṃ tāpaso pucchanto āha –

108.

‘‘Kā nu vijjurivābhāsi, osadhī viya tārakā;

Vicittahatthābharaṇā, āmuttamaṇikuṇḍalā.

109.

‘‘Ādiccavaṇṇasaṅkāsā, hemacandanagandhinī;

Saññatūrū mahāmāyā, kumārī cārudassanā.

110.

‘‘Vilaggā mudukā suddhā, pādā te suppatiṭṭhitā;

Gamanā kāmanīyā te, harantiyeva me mano.

111.

‘‘Anupubbā ca te ūrū, nāganāsasamūpamā;

Vimaṭṭhā tuyhaṃ sussoṇī, akkhassa phalakaṃ yathā.

112.

‘‘Uppalasseva kiñjakkhā, nābhi te sādhusaṇṭhitā;

Purā kaṇhañjanasseva, dūrato patidissati.

113.

‘‘Duvidhā jātā urajā, avaṇṭā sādhupaccudā;

Payodharā apatitā, aḍḍhalābusamā thanā.

114.

‘‘Dīghā kambutalābhāsā, gīvā eṇeyyakā yathā;

Paṇḍarāvaraṇā vaggu, catutthamanasannibhā.

115.

‘‘Uddhaggā ca adhaggā ca, dumaggaparimajjitā;

Duvijā nelasambhūtā, dantā tava sudassanā.

116.

‘‘Apaṇḍarā lohitantā, jiñjūkaphalasannibhā;

Āyatā ca visālā ca, nettā tava sudassanā.

117.

‘‘Nātidīghā susammaṭṭhā, kanakabyāsamocitā;

Uttamaṅgaruhā tuyhaṃ, kesā candanagandhikā.

118.

‘‘Yāvatā kasigorakkhā, vāṇijānañca yā gati;

Isīnañca parakkantaṃ, saññatānaṃ tapassinaṃ.

119.

‘‘Na te samasamaṃ passe, asmiṃ pathavimaṇḍale;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti.

Tattha vicittahatthābharaṇāti vicittehi hatthābharaṇehi samannāgatā. Hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā. Saññatūrūti suvaṭṭitaghanaūru sampannaūrulakkhaṇā. Vilaggāti saṃkhittamajjhā. Mudukāti mudu sukhumālā. Suddhāti nimmalā. Suppatiṭṭhitāti samaṃ pathaviṃ phusantā suṭṭhu patiṭṭhitā. Gamanāti gacchamānā. Kāmanīyāti kantā kāmitabbayuttakā. Harantiyeva me manoti ete evarūpena paramena itthivilāsena caṅkamantiyā tava pādā mama cittaṃ harantiyeva. Vimaṭṭhāti visālā. Sussoṇīti sundarasoṇī. Akkhassāti sundaravaṇṇassa akkhassa suvaṇṇaphalakaṃ viya visālā te soṇīti vadati. Uppalasseva kiñjakkhāti nīluppalakaṇṇikā viya. Kaṇhañjanassevāti sukhumakaṇhalomacittattā evamāha.

‘‘Duvidhā’’tigāthaṃ thane vaṇṇayanto āha. Te hi dve hutvā ure jātā vaṇṭassa abhāvā avaṇṭā, ure laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā, payassa dhāraṇato payodharā, apatitāti na patitā, amilātatāya vā alambanatāya vā na anto paviṭṭhāti apatitā, suvaṇṇaphalake ṭhapitasuvaṇṇamayavaṭṭaalābuno aḍḍhena sadisatāya aḍḍhalābusamā thanā. Eṇeyyakā yathāti eṇīmigassa hi dīghā ca vaṭṭā ca gīvā sobhati yathā, evaṃ tava gīvā thokaṃ dīghā. Kambutalābhāsāti suvaṇṇāliṅgatalasannibhā gīvāti attho. Paṇḍarāvaraṇāti dantāvaraṇā. Catutthamanasannibhāti catutthamano vuccati catutthamanavatthubhūtā jivhā. Abhirattabhāvena jivhāsadisaṃ te oṭṭhapariyosānanti vadati. Uddhaggāti heṭṭhimadantā. Adhaggāti uparimadantā. Dumaggaparimajjitāti dantakaṭṭhaparimajjitā parisuddhā. Duvijāti dvijā. Nelasambhūtāti niddosesu hanumaṃsapariyosānesu sambhūtā.

Apaṇḍarāti kaṇhā. Lohitantāti rattapariyantā. Jiñjūkaphalasannibhāti rattaṭṭhāne jiñjukaphalasadisā. Sudassanāti passantānaṃ atittikarā pañcapasādasamannāgatā. Nātidīghāti pamāṇayuttā. Susammaṭṭhāti suṭṭhu sammaṭṭhā. Kanakabyāsamocitāti kanakabyā vuccati suvaṇṇaphaṇikā, tāya gandhatelaṃ ādāya paharitā suracitā. Kasigorakkhāti iminā kasiñca gorakkhañca nissāya jīvanakasatte dasseti. Yā gatīti yattakā nipphatti. Parakkantanti yattakaṃ isīnaṃ parakkantaṃ, vitthārīkatā imasmiṃ himavante yattakā isayo vasantīti attho. Na te samasamanti tesu sabbesu ekampi rūpalīḷāvilāsādisamatāya tayā samānaṃ na passāmi. Ko vā tvanti idaṃ tassā itthibhāvaṃ jānanto purisavohāravasena pucchati.

Evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante tāpase alambusā tuṇhī hutvā tassā kathāya yathānusandhiṃ gatāya tassa sammūḷhabhāvaṃ ñatvā gāthamāha –

120.

‘‘Na pañhakālo bhaddante, kassapevaṃ gate sati;

Ehi samma ramissāma, ubho asmākamassame;

Ehi taṃ upagūhissaṃ, ratīnaṃ kusalo bhavā’’ti.

Tattha kassapevaṃ gate satīti kassapagotta evaṃ tava citte pavatte sati pañhakālo na hoti. Sammāti vayassa, piyavacanālapanametaṃ. Ratīnanti pañcakāmaguṇaratīnaṃ.

Evaṃ vatvā alambusā cintesi – ‘‘nāyaṃ mayi ṭhitāya hatthapāsaṃ āgamissati, gacchantī viya bhavissāmī’’ti. Sā itthimāyākusalatāya tāpasaṃ anupasaṅkamitvā āgatamaggābhimukhī pāyāsi. Tamatthaṃ pakāsento satthā āha –

121.

‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā’’ti.

Atha naṃ tāpaso gacchantiṃ disvā ‘‘ayaṃ gacchatī’’ti attano dandhaparakkamaṃ mandagamanaṃ chinditvā vegena dhāvitvā kesesu hatthena parāmasi. Tamatthaṃ pakāsento satthā āha –

122.

‘‘So ca vegena nikkhamma, chetvā dandhaparakkamaṃ;

Tamuttamāsu veṇīsu, ajjhappatto parāmasi.

123.

‘‘Tamudāvatta kalyāṇī, palissaji susobhanā;

Cavitamhi brahmacariyā, yathā taṃ atha tositā.

124.

‘‘Manasā agamā indaṃ, vasantaṃ nandane vane;

Tassā saṅkappamaññāya, maghavā devakuñjaro.

125.

‘‘Pallaṅkaṃ pahiṇī khippaṃ, sovaṇṇaṃ sopavāhanaṃ;

Sauttaracchadapaññāsaṃ, sahassapaṭiyatthataṃ.

126.

‘‘Tamenaṃ tattha dhāresi, ure katvāna sobhanā;

Yathā ekamuhuttaṃva, tīṇi vassāni dhārayi.

127.

‘‘Vimado tīhi vassehi, pabujjhitvāna brāhmaṇo;

Addasāsi haritarukkhe, samantā aggiyāyanaṃ.

128.

‘‘Navapattavanaṃ phullaṃ, kokilaggaṇaghositaṃ;

Samantā paviloketvā, rudaṃ assūni vattayi.

129.

‘‘Na juhe na jape mante, aggihuttaṃ pahāpitaṃ;

Ko nu me pāricariyāya, pubbe cittaṃ palobhayi.

130.

‘‘Araññe me viharato, yo me tejā ha sambhutaṃ;

Nānāratanaparipūraṃ, nāvaṃva gaṇhi aṇṇave’’ti.

Tattha ajjhappattoti sampatto. Tamudāvatta kalyāṇīti taṃ kese parāmasitvā ṭhitaṃ isiṃ udāvattitvā nivattitvā kalyāṇadassanā sā suṭṭhu sobhanā. Palissajīti āliṅgi. Cavitamhi brahmacariyā, yathā taṃ atha tositāti, bhikkhave, tassa isino tāvadeva jhānaṃ antaradhāyi. Tasmiṃ tamhā jhānā brahmacariyā cavite yathā taṃ sakkena patthitaṃ, tatheva ahosi. Atha sakkassa patthanāya samiddhabhāvaṃ viditvā sā devakaññā tositā, tassa tena brahmacariyavināsena sañjanitapītipāmojjāti attho.

Manasā agamāti sā taṃ āliṅgitvā ṭhitā ‘‘aho vata sakko pallaṅkaṃ me peseyyā’’ti evaṃ pavattena manasā indaṃ agamā. Nandane vaneti nandijananasamatthatāya nandanavanasaṅkhāte tāvatiṃsabhavane vasantaṃ. Devakuñjaroti devaseṭṭho . Pahiṇīti pesesi. ‘‘Pāhiṇī’’tipi pāṭho. Sopavāhananti saparivāraṃ. Sauttaracchadapaññāsanti paññāsāya uttaracchadehi paṭicchāditaṃ. Sahassapaṭiyatthatanti sahassadibbakojavatthataṃ. Tamenaṃ tatthāti taṃ isisiṅgaṃ tattha dibbapallaṅke nisinnā sā ure katvā dhāresi. Tīṇi vassānīti ekamuhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure nipajjāpetvā tattha nisinnā dhāresi.

Vimadoti nimmado vigatasaññabhāvo. So hi tīṇi saṃvaccharāni visañño sayitvā pacchā paṭiladdhasañño pabujjhi. Tasmiṃ pabujjhamāne hatthādiphandanaṃ disvāva alambusā tassa pabujjhanabhāvaṃ ñatvā pallaṅkaṃ antaradhāpetvā sayampi antarahitā aṭṭhāsi. Addasāsīti so assamapadaṃ olokento ‘‘kena nu khomhi sīlavināsaṃ pāpito’’ti cintetvā mahantena saddena paridevamāno addasāsi. Haritarukkheti aggiyāyanasaṅkhātaṃ aggisālaṃ samantā parivāretvā ṭhite haritapattarukkhe. Navapattavananti taruṇehi navapattehi sañchannaṃ vanaṃ. Rudanti paridevanto.

Najuhe na jape manteti ayamassa paridevanagāthā. Pahāpitanti hāpitaṃ, pa-kāro upasaggamattaṃ. Pāricariyāyāti ko nu kilesapāricariyāya ito pubbe mama cittaṃ palobhayīti paridevati. Yo me tejā ha sambhutanti ha-kāro nipātamattaṃ. Yo mama samaṇatejena sambhūtaṃ jhānaguṇaṃ nānāratanaparipuṇṇaṃ mahantaṃ mahaṇṇave nāvaṃ viya gaṇhi, vināsaṃ pāpesi, ko nāmesoti paridevatīti.

Taṃ sutvā alambusā cintesi – ‘‘sacāhaṃ na kathessāmi, ayaṃ me abhisapissati, handassa kathessāmī’’ti. Sā dissamānena kāyena ṭhatvā gāthamāha –

131.

‘‘Ahaṃ te pāricariyāya, devarājena pesitā;

Avadhiṃ cittaṃ cittena, pamādo tvaṃ na bujjhasī’’ti.

So tassā kathaṃ sutvā pitarā dinnaovādaṃ saritvā ‘‘pitu vacanaṃ akatvā mahāvināsaṃ pattomhī’’ti paridevanto catasso gāthāyo abhāsi –

132.

‘‘Imāni kira maṃ tāto, kassapo anusāsati;

Kamalāsadisitthiyo, tāyo bujjhesi māṇava.

133.

‘‘Uregaṇḍāyo bujjhesi, tāyo bujjhesi māṇava;

Iccānusāsi maṃ tāto, yathā maṃ anukampako.

134.

‘‘Tassāhaṃ vacanaṃ nākaṃ, pitu vuddhassa sāsanaṃ;

Araññe nimmanussamhi, svajja jhāyāmi ekako.

135.

‘‘Sohaṃ tathā karissāmi, dhiratthu jīvitena me;

Puna vā tādiso hessaṃ, maraṇaṃ me bhavissatī’’ti.

Tattha imānīti imāni vacanāni. Kamalāsadisitthiyoti kamalā vuccati nāripupphalatā, tāsaṃ pupphasadisā itthiyo. Tāyo bujjhesi māṇavāti māṇava tvaṃ tāyo jāneyyāsi, ñatvā dassanapathaṃ agantvā palāpeyyāsīti yāni evarūpāni vacanāni tadā maṃ tāto anusāsati, imāni kira tānīti. Uregaṇḍāyoti uramhi dvīhi gaṇḍehi samannāgatā. Tāyo bujjhesi, māṇavāti, māṇava, tāyo attano vasaṃ gate vināsaṃ pāpentīti tvaṃ jāneyyāsi. Nākanti nākariṃ. Jhāyāmīti pajjhāyāmi paridevāmi. Dhiratthu jīvitena meti dhiratthu garahitaṃ mama jīvitaṃ, jīvitena me ko attho. Puna vāti tathā karissāmi, yathā puna vā tādiso bhavissāmi, naṭṭhaṃ jhānaṃ uppādetvā vītarāgo bhavissāmi, maraṇaṃ vā me bhavissatīti.

So kāmarāgaṃ pahāya puna jhānaṃ uppādesi. Athassa samaṇatejaṃ disvā jhānassa ca uppāditabhāvaṃ ñatvā alambusā bhītā khamāpesi. Tamatthaṃ pakāsento satthā dve gāthāyo abhāsi –

136.

‘‘Tassa tejaṃ vīriyañca, dhitiṃ ñatvā avaṭṭhitaṃ;

Sirasā aggahī pāde, isisiṅgaṃ alambusā.

137.

‘‘Mā me kujjha mahāvīra, mā me kujjha mahāise;

Mahā attho mayā ciṇṇo, tidasānaṃ yasassinaṃ;

Tayā pakampitaṃ āsi, sabbaṃ devapuraṃ tadā’’ti.

Atha naṃ so ‘‘khamāmi te, bhadde, yathāsukhaṃ gacchā’’ti vissajjento gāthamāha –

138.

‘‘Tāvatiṃsā ca ye devā, tidasānañca vāsavo;

Tvañca bhadde sukhī hohi, gaccha kaññe yathāsukha’’nti.

Sā taṃ vanditvā teneva suvaṇṇapallaṅkena devapuraṃ gatā. Tamatthaṃ pakāsento satthā tisso gāthāyo abhāsi –

139.

‘‘Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Añjaliṃ paggahetvāna, tamhā ṭhānā apakkami.

140.

‘‘Yo ca tassāsi pallaṅko, sovaṇṇo sopavāhano;

Sauttaracchadapaññāso, sahassapaṭiyatthato;

Tameva pallaṅkamāruyha, agā devāna santike.

141.

‘‘Tamokkamiva āyantiṃ, jalantiṃ vijjutaṃ yathā;

Patīto sumano vitto, devindo adadā vara’’nti.

Tattha okkamivāti dīpakaṃ viya. ‘‘Patīto’’tiādīhi tuṭṭhākārova dassito adadā varanti āgantvā vanditvā ṭhitāya tuṭṭho varaṃ adāsi.

Sā tassa santike varaṃ gaṇhantī osānagāthamāha –

142.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Nisippalobhikā gacche, etaṃ sakka varaṃ vare’’ti.

Tassattho – ‘‘sakka devarāja, sace me tvaṃ varaṃ ado, puna isipalobhikāya na gaccheyyaṃ, mā maṃ etadatthāya pahiṇeyyāsi, etaṃ varaṃ vare yācāmī’’ti.

Satthā tassa bhikkhuno imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā alambusā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā mahāisi pana ahameva ahosinti.

Alambusājātakavaṇṇanā tatiyā.

[524] 4. Saṅkhapālajātakavaṇṇanā

Ariyāvakāsosīti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Tadā hi satthā uposathike upāsake sampahaṃsetvā ‘‘porāṇakapaṇḍitā mahatiṃ nāgasampattiṃ pahāya uposathavāsaṃ upavasiṃsuyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā bodhisatto tassa rañño aggamahesiyā kucchimhi nibbatti, ‘‘duyyodhano’’tissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā āgantvā pitu sippaṃ dassesi. Atha naṃ pitā rajje abhisiñcitvā isipabbajjaṃ pabbajitvā uyyāne vasi. Bodhisatto divasassa tikkhattuṃ pitu santikaṃ agamāsi. Tassa mahālābhasakkāro udapādi. So teneva palibodhena kasiṇaparikammamattampi kātuṃ asakkonto cintesi – ‘‘mahā me lābhasakkāro, na sakkā mayā idha vasantena imaṃ jaṭaṃ chindituṃ, puttassa me anārocetvāva aññattha gamissāmī’’ti. So kañci ajānāpetvā uyyānā nikkhamitvā magadharaṭṭhaṃ atikkamitvā mahisakaraṭṭhe saṅkhapāladahato nāma nikkhantāya kaṇṇaveṇṇāya nadiyā nivattane candakapabbataṃ upanissāya paṇṇasālaṃ katvā tattha vasanto kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā uñchācariyāya yāpesi. Tamenaṃ saṅkhapālo nāma nāgarājā mahantena parivārena kaṇṇaveṇṇanadito nikkhamitvā antarantarā upasaṅkamati. So tassa dhammaṃ desesi. Athassa putto pitaraṃ daṭṭhukāmo gataṭṭhānaṃ ajānanto anuvicārāpetvā ‘‘asukaṭṭhāne nāma vasatī’’ti ñatvā tassa dassanatthāya mahantena parivārena tattha gantvā ekamante khandhavāraṃ nivāsetvā katipayehi amaccehi saddhiṃ assamapadābhimukho pāyāsi.

Tasmiṃ khaṇe saṅkhapālo mahantena parivārena dhammaṃ suṇanto nisīdi. So taṃ rājānaṃ āgacchantaṃ disvā isiṃ vanditvā uṭṭhāyāsanā pakkāmi. Rājā pitaraṃ vanditvā paṭisanthāraṃ katvā nisīditvā pucchi – ‘‘bhante, katararājā nāmesa tumhākaṃ santikaṃ āgato’’ti. Tāta, saṅkhapālanāgarājā nāmesoti. So tassa sampattiṃ nissāya nāgabhavane lobhaṃ katvā katipāhaṃ vasitvā pitu bhikkhāhāraṃ nibaddhaṃ dāpetvā attano nagarameva gantvā catūsu dvāresu dānasālāyo kāretvā sakalajambudīpaṃ saṅkhobhento dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā nāgabhavanaṃ patthetvā āyupariyosāne nāgabhavane nibbattitvā saṅkhapālanāgarājā ahosi . So gacchante kāle tāya sampattiyā vippaṭisārī hutvā tato paṭṭhāya manussayoniṃ patthento uposathavāsaṃ vasi. Athassa nāgabhavane vasantassa uposathavāso na sampajjati, sīlavināsaṃ pāpuṇāti. So tato paṭṭhāya nāgabhavanā nikkhamitvā kaṇṇaveṇṇāya nadiyā avidūre mahāmaggassa ca ekapadikamaggassa ca antare ekaṃ vammikaṃ parikkhipitvā uposathaṃ adhiṭṭhāya samādinnasīlo ‘‘mama cammamaṃsādīhi atthikā cammamaṃsādīni harantū’’ti attānaṃ dānamukhe vissajjetvā vammikamatthake nipanno samaṇadhammaṃ karonto cātuddase pannarase vasitvā pāṭipade nāgabhavanaṃ gacchati.

Tasmiṃ ekadivasaṃ evaṃ sīlaṃ samādiyitvā nipanne paccantagāmavāsino soḷasa janā ‘‘maṃsaṃ āharissāmā’’ti āvudhahatthā araññe vicarantā kiñci alabhitvā nikkhantā taṃ vammikamatthake nipannaṃ disvā ‘‘mayaṃ ajja godhāpotakampi na labhimhā, imaṃ nāgarājānaṃ vadhitvā khādissāmā’’ti cintetvā ‘‘mahā kho panesa gayhamāno palāyeyya, yathānipannameva taṃ bhogesu sūlehi vijjhitvā dubbalaṃ katvā gaṇhissāmā’’ti sūlāni ādāya upasaṅkamiṃsu. Bodhisattassa sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vaṭṭetvā ṭhapitasumanapupphadāmaṃ viya jiñjukaphalasannibhehi akkhīhi jayasumanapupphasadisena ca sīsena samannāgataṃ ativiya sobhati. So tesaṃ soḷasannaṃ janānaṃ padasaddena bhogantarato sīsaṃ nīharitvā rattakkhīni ummīletvā te sūlahatthe āgacchante disvā cintesi – ‘‘ajja mayhaṃ manoratho matthakaṃ pāpuṇissati, ahaṃ attānaṃ dānamukhe niyyādetvā vīriyaṃ adhiṭṭhahitvā nipanno, ime mama sarīraṃ sattīhi koṭṭetvā chiddāvachiddaṃ karonte kodhavasena akkhīni ummīletvā na olokessāmī’’ti attano sīlabhedabhayena daḷhaṃ adhiṭṭhāya sīsaṃ bhogantareyeva pavesetvā nipajji. Atha naṃ te upagantvā naṅguṭṭhe gahetvā kaḍḍhantā bhūmiyaṃ pothetvā tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakakāḷavettayaṭṭhiyo pahāramukhehi pavesetvā aṭṭhasu ṭhānesu kājenādāya mahāmaggaṃ paṭipajjiṃsu, mahāsatto sūlehi vijjhanato paṭṭhāya ekaṭṭhānepi kodhavasena akkhīni ummīletvā te na olokesi. Tassa aṭṭhahi kājehi ādāya nīyamānassa sīsaṃ olambetvā bhūmiyaṃ pahari. Atha naṃ ‘‘sīsamassa olambatī’’ti mahāmagge nipajjāpetvā taruṇasūlena nāsāpuṭaṃ vijjhitvā rajjukaṃ pavesetvā sīsaṃ ukkhipitvā kājakoṭiyaṃ laggitvā punapi ukkhipitvā maggaṃ paṭipajjiṃsu.

Tasmiṃ khaṇe videharaṭṭhe mithilanagaravāsī āḷāro nāma kuṭumbiko pañca sakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhojaputte bodhisattaṃ tathā gaṇhitvā gacchante disvā tesaṃ soḷasannampi soḷasahi vāhagoṇehi saddhiṃ pasataṃ pasataṃ suvaṇṇamāsake sabbesaṃ nivāsanapārupanāni bhariyānampi nesaṃ vatthābharaṇāni datvā vissajjāpesi. Atha so nāgabhavanaṃ gantvā tattha papañcaṃ akatvā mahantena parivārena nikkhamitvā āḷāraṃ upasaṅkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ ādāya nāgabhavanaṃ gantvā tīhi nāgakaññāsatehi saddhiṃ mahantamassa yasaṃ datvā dibbehi kāmehi santappesi. Āḷāro nāgabhavane ekavassaṃ vasitvā dibbakāme paribhuñjitvā ‘‘icchāmahaṃ, samma, pabbajitu’’nti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato himavantappadesaṃ gantvā pabbajitvā tattha ciraṃ vasitvā aparabhāge cārikaṃ caranto bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisitvā rājadvāraṃ agamāsi. Atha naṃ bārāṇasirājā disvā iriyāpathe pasīditvā pakkosāpetvā paññattāsane nisīdāpetvā nānaggarasabhojanaṃ bhojetvā aññatarasmiṃ nīce āsane nisinno vanditvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

143.

‘‘Ariyāvakāsosi pasannanetto, maññe bhavaṃ pabbajito kulamhā;

Kathaṃ nu vittāni pahāya bhoge, pabbaji nikkhamma gharā sapaññā’’ti.

Tattha ariyāvakāsosīti niddosasundarasarīrāvakāsosi, abhirūposīti attho. Pasannanettoti pañcahi pasādehi yuttanetto. Kulamhāti khattiyakulā vā brāhmaṇakulā vā seṭṭhikulā vā pabbajitosīti maññāmi. Kathaṃ nūti kena kāraṇena kiṃ ārammaṇaṃ katvā dhanañca upabhoge ca pahāya gharā nikkhamitvā pabbajitosi sapañña paṇḍitapurisāti pucchati.

Tato paraṃ tāpasassa ca rañño ca vacanappaṭivacanavasena gāthānaṃ sambandho veditabbo –

144.

‘‘Sayaṃ vimānaṃ naradeva disvā, mahānubhāvassa mahoragassa;

Disvāna puññāna mahāvipākaṃ, saddhāyahaṃ pabbajitomhi rāja.

145.

‘‘Na kāmakāmā na bhayā na dosā, vācaṃ musā pabbajitā bhaṇanti;

Akkhāhi me pucchito etamatthaṃ, sutvāna me jāyihitippasādo.

146.

‘‘Vāṇijja raṭṭhādhipa gacchamāno, pathe addasāsimhi bhojaputte;

Pavaḍḍhakāyaṃ uragaṃ mahantaṃ, ādāya gacchante pamodamāne.

147.

‘‘Sohaṃ samāgamma janinda tehi, pahaṭṭhalomo avacamhi bhīto;

Kuhiṃ ayaṃ nīyati bhīmakāyo, nāgena kiṃ kāhatha bhojaputtā.

148.

‘‘Nāgo ayaṃ nīyati bhojanatthā, pavaḍḍhakāyo urago mahanto;

Sāduñca thūlañca muduñca maṃsaṃ, na tvaṃ rasaññāsi videhaputta.

149.

‘‘Ito mayaṃ gantvā sakaṃ niketaṃ, ādāya satthāni vikopayitvā;

Maṃsāni bhokkhāma pamodamānā, mayañhi ve sattavo pannagānaṃ.

150.

‘‘Sace ayaṃ nīyati bhojanatthā, pavaḍḍhakāyo urago mahanto;

Dadāmi vo balibaddāni soḷasa, nāgaṃ imaṃ muñcatha bandhanasmā.

151.

‘‘Addhā hi no bhakkho ayaṃ manāpo, bahū ca no uragā bhuttapubbā;

Karoma te taṃ vacanaṃ aḷāra, mittañca no hohi videhaputta.

152.

‘‘Tadāssu te bandhanā mocayiṃsu, yaṃ natthuto paṭimokkassa pāse;

Mutto ca so bandhanā nāgarājā, pakkāmi pācīnamukho muhuttaṃ.

153.

‘‘Gantvāna pācīnamukho muhuttaṃ, puṇṇehi nettehi palokayī maṃ;

Tadāssahaṃ piṭṭhito anvagacchiṃ, dasaṅguliṃ añjaliṃ paggahetvā.

154.

‘‘Gaccheva kho tvaṃ taramānarūpo, mā taṃ amittā punaraggahesuṃ;

Dukkho hi luddehi punā samāgamo, adassanaṃ bhojaputtāna gaccha.

155.

‘‘Agamāsi so rahadaṃ vippasannaṃ, nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ;

Samotataṃ jambuhi vetasāhi, pāvekkhi nittiṇṇabhayo patīto.

156.

‘‘So taṃ pavissa nacirassa nāgo, dibbena me pāturahū janinda;

Upaṭṭhahī maṃ pitaraṃva putto, hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto.

157.

‘‘Tvaṃ mesi mātā ca pitā aḷāra, abbhantaro pāṇadado sahāyo;

Sakañca iddhiṃ paṭilābhakosmi, aḷāra passa me nivesanāni;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassā’’ti.

Tattha vimānanti saṅkhapālanāgarañño anekasatanāṭakasampattisampannaṃ kañcanamaṇivimānaṃ. Puññānanti tena katapuññānaṃ mahantaṃ vipākaṃ disvā kammañca phalañca paralokañca saddahitvā pavattāya saddhāya ahaṃ pabbajito. Na kāmakāmāti na vatthukāmenapi bhayenapi dosenapi musā bhaṇanti. Jāyihitīti, bhante, tumhākaṃ vacanaṃ sutvā mayhampi pasādo somanassaṃ jāyissati. Vāṇijjanti vāṇijjakammaṃ karissāmīti gacchanto. Pathe addasāsimhīti pañcannaṃ sakaṭasatānaṃ purato sukhayānake nisīditvā gacchanto mahāmagge janapadamanusse addasaṃ. Pavaḍḍhakāyanti vaḍḍhitakāyaṃ. Ādāyāti aṭṭhahi kājehi gahetvā. Avacamhīti abhāsiṃ. Bhīmakāyoti bhayajanakakāyo. Bhojaputtāti luddaputtake piyasamudācārenālapati. Videhaputtāti videharaṭṭhavāsitāya āḷāraṃ ālapiṃsu. Vikopayitvāti chinditvā. Mayañhi vo sattavoti mayaṃ pana nāgānaṃ verino nāma. Bhojanatthāti bhojanatthāya. Mittañca no hohīti tvaṃ amhākaṃ mitto hohi, kataguṇaṃ jāna.

Tadāssu teti, mahārāja, tehi bhojaputtehi evaṃ vutte ahaṃ tesaṃ soḷasa vāhagoṇe nivāsanapārupanāni pasataṃ pasataṃ suvaṇṇamāsake bhariyānañca nesaṃ vatthālaṅkāraṃ adāsiṃ, atha te saṅkhapālanāgarājānaṃ bhūmiyaṃ nipajjāpetvā attano kakkhaḷatāya sakaṇṭakakāḷavettalatāya koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu. Athāhaṃ nāgarājānaṃ kilamantaṃ disvā akilamentova asinā tā latā chinditvā dārakānaṃ kaṇṇavedhato vaṭṭinīharaṇaniyāmena adukkhāpento saṇikaṃ nīhariṃ, tasmiṃ kāle te bhojaputtā yaṃ bandhanaṃ assa natthuto pavesetvā pāse paṭimokkaṃ, tasmā bandhanā taṃ uragaṃ mocayiṃsu. Tassa nāsato saha pāsena taṃ rajjukaṃ nīhariṃsūti dīpeti. Iti te uragaṃ vissajjetvā thokaṃ gantvā ‘‘ayaṃ urago dubbalo, matakāle naṃ gahetvā gamissāmā’’ti nilīyiṃsu.

Puṇṇehīti sopi muhuttaṃ pācīnābhimukho gantvā assupuṇṇehi nettehi maṃ palokayi. Tadāssahanti tadā assa ahaṃ. Gacchevāti evaṃ taṃ avacanti vadati. Rahadanti kaṇṇaveṇṇadahaṃ. Samotatanti ubhayatīresu jamburukkhavetasarukkhehi otataṃ vitataṃ. Nittiṇṇabhayo patītoti so kira taṃ dahaṃ pavisanto āḷārassa nipaccakāraṃ dassetvā yāva naṅguṭṭhā otari, udake paviṭṭhaṭṭhānamevassa nibbhayaṃ ahosi, tasmā nittiṇṇabhayo patīto haṭṭhatuṭṭho pāvekkhīti. Pavissāti pavisitvā. Dibbena meti nāgabhavane pamādaṃ anāpajjitvā mayi kaṇṇaveṇṇatīraṃ anatikkanteyeva dibbena parivārena mama purato pāturahosi. Upaṭṭhahīti upāgami. Abbhantaroti hadayamaṃsasadiso. Tvaṃ mama bahupakāro, sakkāraṃ te karissāmi. Passa me nivesanānīti mama nāgabhavanaṃ passa. Masakkasāraṃ viyāti masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya ca sinerupabbatarājā. Ayaṃ tattha māpitaṃ tāvatiṃsabhavanaṃ sandhāyevamāha.

Mahārāja! Evaṃ vatvā so nāgarājā uttari attano nāgabhavanaṃ vaṇṇento gāthādvayamāha –

158.

‘‘Taṃ bhūmibhāgehi upetarūpaṃ, asakkharā ceva mudū subhā ca;

Nīcattiṇā apparajā ca bhūmi, pāsādikā yattha jahanti sokaṃ.

159.

‘‘Anāvakulā veḷuriyūpanīlā, catuddisaṃ ambavanaṃ surammaṃ;

Pakkā ca pesī ca phalā suphullā, niccotukā dhārayantī phalānī’’ti.

Tattha asakkharāti yā tattha bhūmi pāsāṇasakkhararahitā mudu subhā kañcanarajatamaṇimayā sattaratanavālukākiṇṇā. Nīcattiṇāti indagopakapiṭṭhisadisavaṇṇehi nīcatiṇehi samannāgatā. Apparajāti paṃsurahitā. Yattha jahanti sokanti yattha paviṭṭhamattāva nissokā honti. Anāvakulāti na avakulā akhāṇumā upari ukkulavikulabhāvarahitā vā samasaṇṭhitā. Veḷuriyūpanīlāti veḷuriyena upanīlā, tasmiṃ nāgabhavane veḷuriyamayā pasannasalilā nīlobhāsā anekavaṇṇakamaluppalasañchannā pokkharaṇīti attho. Catuddisanti tassā pokkharaṇiyā catūsu disāsu. Pakkā cāti tasmiṃ ambavane ambarukkhā pakkaphalā ca aḍḍhapakkaphalā ca taruṇaphalā ca phullitāyevāti attho. Niccotukāti channampi utūnaṃ anurūpehi pupphaphalehi samannāgatāti.

160.

Tesaṃ vanānaṃ naradeva majjhe, nivesanaṃ bhassarasannikāsaṃ;

Rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ, obhāsatī vijjurivantalikkhe.

161.

‘‘Maṇīmayā soṇṇamayā uḷārā, anekacittā satataṃ sunimmitā;

Paripūrā kaññāhi alaṅkatāhi, suvaṇṇakāyūradharāhi rāja.

162.

‘‘So saṅkhapālo taramānarūpo, pāsādamāruyha anomavaṇṇo;

Sahassathambhaṃ atulānubhāvaṃ, yatthassa bhariyā mahesī ahosi.

163.

‘‘Ekā ca nārī taramānarūpā, ādāya veḷuriyamayaṃ mahagghaṃ;

Subhaṃ maṇiṃ jātimantūpapannaṃ, acoditā āsanamabbhihāsi.

164.

‘‘Tato maṃ urago hatthe gahetvā, nisīdayī pāmukhaāsanasmiṃ;

Idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūnaṃ.

165.

‘‘Aññā ca nārī taramānarūpā, ādāya vāriṃ upasaṅkamitvā;

Pādāni pakkhālayī me janinda, bhariyāva bhattū patino piyassa.

166.

‘‘Aparā ca nārī taramānarūpā, paggayha sovaṇṇamayāya pātiyā;

Anekasūpaṃ vividhaṃ viyañjanaṃ, upanāmayī bhatta manuññarūpaṃ.

167.

‘‘Turiyehi maṃ bhārata bhuttavantaṃ, upaṭṭhahuṃ bhattu mano viditvā;

Tatuttariṃ maṃ nipatī mahantaṃ, dibbehi kāmehi anappakehī’’ti.

Tattha nivesananti pāsādo. Bhassarasannikāsanti pabhassaradassanaṃ. Rajataggaḷanti rajatadvārakavāṭaṃ. Maṇīmayāti evarūpā tattha kūṭāgārā ca gabbhā ca. Paripūrāti sampuṇṇā. So saṅkhapāloti, mahārāja, ahaṃ evaṃ tasmiṃ nāgabhavanaṃ vaṇṇente taṃ daṭṭhukāmo ahosiṃ, atha maṃ tattha netvā so saṅkhapālo hatthe gahetvā taramāno veḷuriyathambhehi sahassathambhaṃ pāsādaṃ āruyha yasmiṃ ṭhāne assa mahesī ahosi, taṃ ṭhānaṃ netīti dīpeti. Ekā cāti mayi pāsādaṃ abhiruḷhe ekā itthī aññehi maṇīhi jātimahantehi upetaṃ subhaṃ veḷuriyāsanaṃ tena nāgarājena avuttāva. Abbhihāsīti abhihari, attharīti vuttaṃ hoti.

Pāmukhaāsanasminti pamukhāsanasmiṃ, uttamāsane nisīdāpesīti attho. Garūnanti mātāpitūnaṃ me tvaṃ aññataroti evaṃ vatvā nisīdāpesi. Vividhaṃ viyañjananti vividhaṃ byañjanaṃ. Bhatta manuññarūpanti bhattaṃ manuññarūpaṃ. Bhāratāti rājānaṃ ālapati. Bhuttavantanti bhuttāviṃ katabhattakiccaṃ. Upaṭṭhahunti anekasatehi turiyehi gandhabbaṃ kurumānā upaṭṭhahiṃsu. Bhattu mano viditvāti attano patino cittaṃ jānitvā. Tatuttarinti tato gandhabbakaraṇato uttariṃ. Maṃ nipatīti so nāgarājā maṃ upasaṅkami. Mahantaṃ dibbehīti mahantehi uḷārehi dibbehi kāmehi tehi ca anappakehi.

Evaṃ upasaṅkamitvā ca pana gāthamāha –

168.

‘‘Bhariyā mametā tisatā aḷāra, sabbattamajjhā padumuttarābhā;

Aḷāra etāssu te kāmakārā, dadāmi te tā paricārayassū’’ti.

Tattha sabbattamajjhāti sabbā attamajjhā, pāṇinā gahitappamāṇamajjhāti attho. Aṭṭhakathāyaṃ pana ‘‘sumajjhā’’ti pāṭho. Padumuttarābhāti padumavaṇṇauttarābhā, padumavaṇṇauttaracchaviyoti attho. Paricārayassūti tā attano pādaparicārikā karohīti vatvā tīhi itthisatehi saddhiṃ mahāsampattiṃ mayhaṃ adāsi.

So āha –

169.

‘‘Saṃvaccharaṃ dibbarasānubhutvā, tadāssuhaṃ uttarimajjhabhāsiṃ;

Nāgassidaṃ kinti kathañca laddhaṃ, kathajjhagamāsi vimānaseṭṭhaṃ.

170.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Pucchāmi taṃ nāgarājetamatthaṃ, kathajjhagamāsi vimānaseṭṭha’’nti.

Tattha dibbarasānubhutvāti dibbe kāmaguṇarase anubhavitvā. Tadāssuhanti tadā assu ahaṃ. Nāgassidanti bhadramukhassa saṅkhapālanāgarājassa idaṃ sampattijātaṃ kinti kiṃ nāma kammaṃ katvā kathañca katvā laddhaṃ, kathametaṃ vimānaseṭṭhaṃ tvaṃ ajjhagamāsi, iti naṃ ahaṃ pucchiṃ. Adhiccaladdhanti ahetunā laddhaṃ. Pariṇāmajaṃ teti kenaci tava atthāya pariṇāmitattā pariṇāmato jātaṃ. Sayaṃkatanti kārake pakkosāpetvā ratanāni datvā kāritanti.

Tato parā dvinnampi vacanappaṭivacanagāthāva –

171.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ.

172.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Akkhāhi me nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

173.

‘‘Rājā ahosiṃ magadhānamissaro, duyyodhano nāma mahānubhāvo;

So ittaraṃ jīvitaṃ saṃviditvā, asassataṃ vipariṇāmadhammaṃ.

174.

‘‘Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

175.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ yānamupassayañca;

Acchādanaṃ sayanamathannapānaṃ, sakkacca dānāni adamha tattha.

176.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teneva me laddhamidaṃ vimānaṃ, pahūtabhakkhaṃ bahuannapānaṃ;

Naccehi gītehi cupetarūpaṃ, ciraṭṭhitikaṃ na ca sassatāyaṃ.

177.

‘‘Appānubhāvā taṃ mahānubhāvaṃ, tejassinaṃ hanti atejavanto;

Kimeva dāṭhāvudha kiṃ paṭicca, hatthattamāgacchi vanibbakānaṃ.

178.

‘‘Bhayaṃ nu te anvagataṃ mahantaṃ, tejo nu te nānvagaṃ dantamūlaṃ;

Kimeva dāṭhāvudha kiṃ paṭicca, kilesamāpajji vanibbakānaṃ.

179.

‘‘Na me bhayaṃ anvagataṃ mahantaṃ, tejo na sakkā mama tehi hantuṃ;

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni.

180.

‘‘Cātuddasiṃ pañcadasiṃ aḷāra, uposathaṃ niccamupāvasāmi;

Athāgamuṃ soḷasa bhojaputtā, rajjuṃ gahetvāna daḷhañca pāsaṃ.

181.

‘‘Bhetvāna nāsaṃ atikassa rajjuṃ, nayiṃsu maṃ samparigayha luddā;

Etādisaṃ dukkhamahaṃ titikkhaṃ, uposathaṃ appaṭikopayanto.

182.

‘‘Ekāyane taṃ pathe addasaṃsu, balena vaṇṇena cupetarūpaṃ;

Siriyā paññāya ca bhāvitosi, kiṃ patthayaṃ nāga tapo karosi.

183.

‘‘Na puttahetū na dhanassa hetū, na āyuno cāpi aḷāra hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkama tapo karomi.

184.

‘‘Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

185.

‘‘Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko.

186.

‘‘Aḷāra nāññatra manussalokā, suddhīva saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ.

187.

‘‘Saṃvaccharo me vasato tavantike, annena pānena upaṭṭhitosmi;

Āmantayitvāna palemi nāga, cirappavuṭṭhosmi ahaṃ janinda.

188.

‘‘Puttā ca dārā anujīvino ca, niccānusiṭṭhā upatiṭṭhathetaṃ;

Kaccinnu taṃ nābhisapittha koci, piyañhi me dassanaṃ tuyhaṃ aḷāra.

189.

‘‘Yathāpi mātū ca pitū agāre, putto piyo paṭivihito vaseyya;

Tatopi mayhaṃ idhameva seyyo, cittañhi te nāga mayī pasannaṃ.

190.

‘‘Maṇī mamaṃ vijjati lohitaṅko, dhanāharo maṇiratanaṃ uḷāraṃ;

Ādāya tvaṃ gaccha sakaṃ niketaṃ, laddhā dhanaṃ taṃ maṇimossajassū’’ti.

Tattha kiṃ te vatanti kiṃ tava vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ. Opānabhūtanti catumahāpathe khatapokkharaṇī viya dhammikasamaṇabrāhmaṇānaṃ yathāsukhaṃ paribhuñjitabbavibhavaṃ. Na ca sassatāyanti ciraṭṭhitikaṃ samānampi ce taṃ mayhaṃ sassataṃ na hotīti me katheti.

Appānubhāvāti bhojaputte sandhāyāha. Hantīti aṭṭhasu ṭhānesu sūlehi vijjhantā kiṃkāraṇā haniṃsu. Kiṃ paṭiccāti kiṃ sandhāya tvaṃ tadā tesaṃ hatthattaṃ āgacchi vasaṃ upagato. Vanibbakānanti bhojaputtā idha ‘‘vanibbakā’’ti vuttā. Tejo nu te nānvagaṃ dantamūlanti kiṃ nu tava tejo bhojaputte disvā tadā bhayaṃ mahantaṃ anvagataṃ, udāhu visaṃ dantamūlaṃ na anvagataṃ. Kilesanti dukkhaṃ. Vanibbakānanti bhojaputtānaṃ santike, bhojaputte nissāyāti attho.

Tejo na sakkā mama tehi hantunti mama visatejo aññassa tejena abhihantumpi na sakkā. Satanti buddhādīnaṃ. Dhammānīti sīlasamādhipaññākhantianuddayamettābhāvanāsaṅkhātāni dhammāni. Sukittitānīti suvaṇṇitāni sukathitāni. Kinti katvā? Samuddavelāva duraccayānīti tehi samuddavelā viya sappurisehi jīvitatthampi duraccayānīti vaṇṇitāni, tasmā ahaṃ sīlabhedabhayena khantimettādisamannāgato hutvā mama kopassa sīlavelantaṃ atikkamituṃ na adāsinti āha.

‘‘Imissā pana saṅkhapāladhammadesanāya dasapi pāramiyo labbhanti. Tadā hi mahāsattena sarīrassa pariccattabhāvo dānapāramī nāma hoti, tathārūpenāpi visatejena sīlassa abhinnatā sīlapāramī, nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ nekkhammapāramī, ‘idañcidañca kātuṃ vaṭṭatī’ti saṃvidahanaṃ paññāpāramī, adhivāsanavīriyaṃ vīriyapāramī, adhivāsanakhanti khantipāramī, saccasamādānaṃ saccapāramī, ‘mama sīlaṃ na bhindissāmī’ti adhiṭṭhānaṃ adhiṭṭhānapāramī, anuddayabhāvo mettāpāramī, vedanāya majjhattabhāvo upekkhāpāramī’’ti.

Athāgamunti athekadivasaṃ vammikamatthake nipannaṃ disvā soḷasa bhojaputtā khararajjuñca daḷhapāsañca sūlāni ca gahetvā mama santikaṃ āgatā. Bhetvānāti mama sarīraṃ aṭṭhasu ṭhānesu bhinditvā sakaṇṭakakāḷavettalatā pavesetvā. Nāsaṃ atikassa rajjunti thokaṃ gantvā sīsaṃ me olambantaṃ disvā mahāmagge nipajjāpetvā puna nāsampi me bhinditvā vaṭṭarajjuṃ atikassa āvunitvā kājakoṭiyaṃ laggetvā samantato pariggahetvā maṃ nayiṃsu.

Addasaṃsūti, samma saṅkhapāla, te bhojaputtā ekāyane ekagamane jaṅghapadikamagge taṃ balena ca vaṇṇena ca upetarūpaṃ passiṃsu, tvaṃ pana issariyasobhaggasiriyā ca paññāya ca bhāvito vaḍḍhito, so tvaṃ evarūpo samānopi kimatthaṃ tapaṃ karosi, kimicchanto uposathavāsaṃ vasasi, sīlaṃ rakkhasi. ‘‘Addasāsi’’ntipi pāṭho, ahaṃ ekāyane mahāmagge taṃ addasinti attho. Abhipatthayānoti patthento. Tasmāti yasmā manussayoniṃ patthemi, tasmā vīriyena parakkamitvā tapokammaṃ karomi.

Surositoti suṭṭhu manulitto. Itoti imamhā nāgabhavanā manussaloko kena uttaritaro. Suddhīti maggaphalanibbānasaṅkhātā visuddhi. Saṃyamoti sīlaṃ. Idaṃ so manussalokeyeva buddhapaccekabuddhānaṃ uppattiṃ sandhāyāha. Kāhāmīti attano appaṭisandhikabhāvaṃ karonto jātijarāmaraṇassantaṃ karissāmīti. Evaṃ, mahārāja, so saṅkhapālo manussalokaṃ vaṇṇesi. Saṃvaccharo meti evaṃ, mahārāja, tasmiṃ manussalokaṃ vaṇṇente ahaṃ pabbajjāya sinehaṃ katvā etadavocaṃ. Tattha upaṭṭhitosmīti annapānena ceva dibbehi ca kāmaguṇehi pariciṇṇo mānito asmi. Palemīti paremi gacchāmi. Cirappavuṭṭhosmīti ahaṃ manussalokato cirappavuṭṭho asmi.

Nābhisapitthāti kacci nu kho mama puttādīsu koci taṃ na akkosi na paribhāsīti pucchati. ‘‘Nābhisajjethā’’tipi pāṭho, na kopesīti attho. Paṭivihitoti paṭijaggito. Maṇī mamanti sace, samma āḷāra, gacchasiyeva, evaṃ sante mama lohitaṅko dhanahārako sabbakāmadado maṇi saṃvijjati, taṃ uḷāraṃ maṇiratanaṃ ādāya tava gehaṃ gaccha, tattha imassānubhāvena yāvadicchakaṃ dhanaṃ laddhā puna imaṃ maṇiṃ ossajassu, ossajanto ca aññattha anossajitvā attano udakacāṭiyaṃ ossajeyyāsīti vatvā mayhaṃ maṇiratanaṃ upanesīti vadati.

Evaṃ vatvā āḷāro ‘‘athāhaṃ, mahārāja, nāgarājānaṃ etadavocaṃ – ‘samma, nāhaṃ dhanenatthiko, pabbajituṃ pana icchāmī’ti pabbajitaparikkhāraṃ yācitvā teneva saddhiṃ nāgabhavanā nikkhamitvā taṃ nivattetvā himavantaṃ pavisitvā pabbajitomhī’’ti vatvā rañño dhammakathaṃ kathento gāthādvayamāha –

191.

‘‘Diṭṭhā mayā mānusakāpi kāmā, asassatā vipariṇāmadhammā;

Ādīnavaṃ kāmaguṇesu disvā, saddhāyahaṃ pabbajitomhi rāja.

192.

‘‘Dumapphalānīva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo’’ti.

Tattha saddhāyāti kammañca phalañca nibbānañca saddahitvā. Dumapphalānīva patantīti yathā rukkhaphalāni pakkānipi apakkānipi patanti, tathā māṇavā daharā ca vuddhā ca patanti. Apaṇṇakanti aviraddhaṃ niyyānikaṃ. Sāmaññameva seyyoti pabbajjāva uttamāti pabbajjāya guṇaṃ disvā pabbajitomhi, mahārājāti.

Taṃ sutvā rājā anantaraṃ gāthamāha –

193.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna tavañcaḷāra, kāhāmi puññāni anappakānī’’ti.

Tattha ye bahuṭhānacintinoti ye bahūni kāraṇāni jānanti. Nāgañcāti tathā appamādavihārinaṃ nāgarājānañca tava ca vacanaṃ sutvā.

Athassa ussāhaṃ janento tāpaso osānagāthamāha –

194.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna mamañca rāja, karohi puññāni anappakānī’’ti.

Evaṃ so rañño dhammaṃ desetvā tattheva cattāro vassānamāse vasitvā puna himavantaṃ gantvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Saṅkhapālopi yāvajīvaṃ uposathavāsaṃ vasitvā rājā ca dānādīni puññāni karitvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pitā tāpaso kassapo ahosi, bārāṇasirājā ānando, āḷāro sāriputto, saṅkhapālanāgarājā pana ahameva ahosi’’nti.

Saṅkhapālajātakavaṇṇanā catutthā.

[525] 5. Cūḷasutasomajātakavaṇṇanā

Āmantayāminigamanti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Paccuppannavatthu mahānāradakassapajātakasadisameva (jā. 2.22.1153 ādayo). Atīte pana bārāṇasī sudassanaṃ nāma nagaraṃ ahosi, tattha brahmadatto nāma rājā ajjhāvasi. Bodhisatto tassa aggamahesiyā kucchimhi nibbatti, dasamāsaccayena mātukucchito nikkhami. Tassa pana puṇṇacandasassirikaṃ mukhaṃ ahosi, tenassa ‘‘somakumāro’’ti nāmaṃ kariṃsu. So viññutaṃ patto sutavittako savanasīlo ahosi, tena naṃ ‘‘sutasomo’’ti sañjāniṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggahetvā āgato pitu santakaṃ setacchattaṃ labhitvā dhammena rajjaṃ kāresi, mahantaṃ issariyaṃ ahosi. Tassa candādevippamukhāni soḷasa itthisahassāni ahesuṃ. So aparabhāge puttadhītāhi vaḍḍhanto gharāvāse anabhirato araññaṃ pavisitvā pabbajitukāmo ahosi.

So ekadivasaṃ kappakaṃ āmantetvā ‘‘yadā me, samma, sirasmiṃ palitaṃ passeyyāsi, tadā me āroceyyāsī’’ti āha. Kappako tassa vacanaṃ sampaṭicchitvā aparabhāge palitaṃ disvā ārocetvā ‘‘tena hi naṃ, samma kappaka, uddharitvā mama hatthe patiṭṭhapehī’’ti vutte suvaṇṇasaṇḍāsena uddharitvā rañño hatthe ṭhapesi. Taṃ disvā mahāsatto ‘‘jarāya me sarīraṃ abhibhūta’’nti bhīto taṃ palitaṃ gahetvāva pāsādā otaritvā mahājanassa dassanaṭṭhāne paññatte rājapallaṅke nisīditvā senāpatippamukhāni asītiamaccasahassāni purohitappamukhāni saṭṭhibrāhmaṇasahassāni aññe ca raṭṭhikajānapadanegamādayo bahū jane pakkosāpetvā ‘‘sirasmiṃ me palitaṃ jātaṃ, ahaṃ mahallakosmi, mama pabbajitabhāvaṃ jānāthā’’ti vatvā paṭhamaṃ gāthamāha –

195.

‘‘Āmantayāmi nigamaṃ, mittāmacce parissaje;

Sirasmiṃ palitaṃ jātaṃ, pabbajjaṃ dāni rocaha’’nti.

Tattha āmantayāmīti jānāpemi. Rocahanti ‘‘rocemi ahaṃ, tassa me, bhonto! Pabbajitabhāvaṃ jānāthā’’ti.

Taṃ sutvā tesu eko visāradappatto hutvā gāthamāha –

196.

‘‘Abhuṃ me kathaṃ nu bhaṇasi, sallaṃ me deva urasi kappesi;

Sattasatā te bhariyā, kathaṃ nu te tā bhavissantī’’ti.

Tattha abhunti avaḍḍhiṃ. Urasi kappesīti urasmiṃ sunisitadhotasattiṃ cāresi. Sattasatāti samajātikā khattiyakaññā sandhāyetaṃ vuttaṃ. Kathaṃ nu te tā bhavissantīti tā tava bhariyā tayi pabbajite anāthā nippaccayā kathaṃ bhavissanti, etā anāthā katvā tumhākaṃ pabbajjā nāma na yuttāti.

Tato mahāsatto tatiyaṃ gāthamāha –

197.

‘‘Paññāyihinti etā, daharā aññampi tā gamissanti;

Saggañca patthayāno, tena ahaṃ pabbajissāmī’’ti.

Tattha paññāyihintīti attano kammena paññāyissanti. Ahaṃ etāsaṃ kiṃ homi, sabbāpetā daharā, yo añño rājā bhavissati, taṃ etā gamissantīti.

Amaccādayo bodhisattassa paṭivacanaṃ dātuṃ asakkontā tassa mātu santikaṃ gantvā tamatthaṃ ārocesuṃ. Sā turitaturitā āgantvā ‘‘saccaṃ kira tvaṃ, tāta, pabbajitukāmosī’’ti vatvā dve gāthāyo abhāsi –

198.

‘‘Dulladdhaṃ me āsi sutasoma, yassa te homahaṃ mātā;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva.

199.

‘‘Dulladdhaṃ me āsi sutasoma, yaṃ taṃ ahaṃ vijāyissaṃ;

Yaṃ me vilapantiyā, anapekkho pabbajasi devā’’ti.

Tattha dulladdhanti yaṃ etaṃ mayā labhantiyā puttaṃ jammaṃ laddhaṃ dulladdhaṃ. Yaṃ meti yena kāraṇena mayi nānappakārakaṃ vipalantiyā tvaṃ pabbajituṃ icchasi, tena kāraṇena tādisassa puttassa labhanaṃ mama dulladdhaṃ nāmāti.

Bodhisatto evaṃ paridevamānāyapi mātarā saddhiṃ kiñci na kathesi. Sā roditvā kanditvā sayameva ekamantaṃ aṭṭhāsi. Athassa pitu ārocesuṃ. So āgantvā ekaṃ tāva gāthamāha –

200.

‘‘Ko nāmeso dhammo, sutasoma kā ca nāma pabbajjā;

Yaṃ no amhe jiṇṇe, anapekkho pabbajasi devā’’ti.

Tattha yaṃ no amheti yaṃ tvaṃ amhākaṃ putto samāno amhe jiṇṇe paṭijaggitabbakāle appaṭijaggitvā papāte silaṃ pavaṭṭento viya chaḍḍetvā anapekkho pabbajasi, tena taṃ vadāmi ko nāmeso tava dhammoti adhippāyo.

Taṃ sutvā mahāsatto tuṇhī ahosi. Atha naṃ pitā, ‘‘tāta sutasoma, sacepi te mātāpitūsu sineho natthi, puttadhītaro te bahū taruṇā, tayā vinā vattituṃ na sakkhissanti, tesaṃ vuḍḍhippattakāle pabbajissasī’’ti vatvā sattamaṃ gāthamāha –

201.

‘‘Puttāpi tuyhaṃ bahavo, daharā appattayobbanā;

Mañjū tepitaṃ apassantā, maññe dukkhaṃ nigacchantī’’ti.

Tattha mañjūti madhuravacanā. Nigacchantīti nigacchissanti kāyikacetasikadukkhaṃ paṭilabhissantīti maññāmi.

Taṃ sutvā mahāsatto gāthamāha –

202.

‘‘Puttehi ca me etehi, daharehi appattayobbanehi;

Mañjūhi sabbehipi tumhehi, cirampi ṭhatvā vināsabhāvo’’ti.

Tattha sabbehipi tumhehīti, tāta, na kevalaṃ putteheva, atha kho tumhehipi aññehipi sabbasaṅkhārehi ciraṃ ṭhatvāpi dīghamaddhānaṃ ṭhatvāpi vināsabhāvova niyato. Sakalasmimpi hi lokasannivāse ekasaṅkhāropi nicco nāma natthīti.

Evaṃ mahāsatto pitu dhammakathaṃ kathesi. So tassa dhammakathaṃ sutvā tuṇhī ahosi. Athassa sattasatānaṃ bhariyānaṃ ārocayiṃsu. Tā ca pāsādā oruyha tassa santikaṃ gantvā gopphakesu gahetvā paridevamānā gāthamāhaṃsu –

203.

‘‘Chinnaṃ nu tuyhaṃ hadayaṃ, adu te karuṇā ca natthi amhesu;

Yaṃ no vikandantiyo, anapekkho pabbajasi devā’’ti.

Tassattho – sāmi sutasoma, amhe vidhavā katvā gacchantassa appamattakassapi sinehassa abhāvena tava hadayaṃ amhesu chinnaṃ nu, udāhu karuṇāya abhāvena kāruññaṃ vā natthi, yaṃ no evaṃ vikandantiyo pahāya pabbajasīti.

Mahāsatto tāsaṃ pādamūle parivattitvā paridevamānānaṃ paridevanasaddaṃ sutvā anantaraṃ gāthamāha –

204.

‘‘Na ca mayhaṃ chinnaṃ hadayaṃ, atthi karuṇāpi mayhaṃ tumhesu;

Saggañca patthayāno, tena ahaṃ pabbajissāmī’’ti.

Tattha saggañcāti ahaṃ saggañca patthayanto yasmā ayaṃ pabbajjā nāma buddhādīhi vaṇṇitā, tasmā pabbajissāmi, tumhe mā cintayitthāti tā assāsesi.

Athassa aggamahesiyā ārocesuṃ. Sā garubhārā paripuṇṇagabbhāpi samānā āgantvā mahāsattaṃ vanditvā ekamantaṃ ṭhitā tisso gāthāyo abhāsi –

205.

‘‘Dulladdhaṃ me āsi sutasoma, yassa te ahaṃ bhariyā;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva.

206.

‘‘Dulladdhaṃ me āsi sutasoma, yassa te ahaṃ bhariyā;

Yaṃ me kucchipaṭisandhiṃ, anapekkho pabbajasi deva.

207.

‘‘Paripakko me gabbho, kucchigato yāva naṃ vijāyāmi;

Māhaṃ ekā vidhavā, pacchā dukkhāni addakkhi’’nti.

Tattha yaṃ meti yasmā mama vilapantiyā tvaṃ anapekkho pabbajasi, tasmā yaṃ mayā tava santikā aggamahesiṭṭhānaṃ laddhaṃ, taṃ dulladdhameva āsi. Dutiyagāthāya yasmā maṃ tvaṃ kucchipaṭisandhiṃ pahāya anapekkho pabbajasi, tasmā yaṃ mayā tava bhariyattaṃ laddhaṃ, taṃ dulladdhaṃ meti attho. Yāva nanti yāvāhaṃ taṃ gabbhaṃ vijāyāmi, tāva adhivāsehīti.

Tato mahāsatto gāthamāha –

208.

‘‘Paripakko te gabbho, kucchigato iṅgha tvaṃ vijāyassu;

Puttaṃ anomavaṇṇaṃ, taṃ hitvā pabbajissāmī’’ti.

Tattha puttanti, bhadde, tava gabbho paripakkoti jānāmi, tvaṃ pana vijāyamānā puttaṃ vijāyissasi, na dhītaraṃ, sā tvaṃ sotthinā vijāyassu puttaṃ, ahaṃ pana saddhiṃ tayā taṃ puttaṃ hitvā pabbajissāmiyevāti.

Sā tassa vacanaṃ sutvā sokaṃ sandhāretuṃ asakkontī ‘‘ito dāni paṭṭhāya, deva, amhākaṃ sirī nāma natthī’’ti ubhohi hatthehi hadayaṃ dhārayamānā assūni muñcantī mahāsaddena paridevi. Atha naṃ samassāsento mahāsatto gāthamāha –

209.

‘‘Mā tvaṃ cande rudi, mā soci vanatimiramattakkhi;

Āroha varapāsādaṃ, anapekkho ahaṃ gamissāmī’’ti.

Tattha mā tvaṃ cande rudīti, bhadde candādevi, tvaṃ mā rodi mā soci. Vanatimiramattakkhīti girikaṇṇikapupphasamānanette. Pāḷiyaṃ pana ‘‘koviḷāratambakkhī’’ti likhitaṃ, tassā koviḷārapupphaṃ viya tambanetteti attho.

Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī pāsādaṃ āruyha rodamānā nisīdi. Atha naṃ bodhisattassa jeṭṭhaputto disvā ‘‘kiṃ nu kho me mātā rodantī nisinnā’’ti taṃ pucchanto gāthamāha –

210.

‘‘Ko taṃ amma kopesi, kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ;

Kaṃ avajjhaṃ ghātemi, ñātīnaṃ udikkhamānāna’’nti.

Tattha kopesīti, amma! Ko nāma taṃ kopesi, ko te appiyaṃ akāsi. Pekkhasi cāti maṃ bāḷhaṃ pekkhantī kiṃkāraṇā rodasīti adhippāyo. Kaṃ avajjhaṃ ghātemīti aghātetabbampi kaṃ ghātemi attano ñātīnaṃ udikkhamānānaññeva, akkhāhi meti pucchati.

Tato devī gāthamāha –

211.

‘‘Na hi so sakkā hantuṃ, vijitāvī yo maṃ tāta kopesi;

Pitā te maṃ tāta avaca, anapekkho ahaṃ gamissāmī’’ti.

Tattha vijitāvīti, tāta, yo maṃ imissā pathaviyā vijitāvī kopesi, appiyasamudācārena me hadaye kopañca sokañca pavesesi, so tayā hantuṃ na sakkā, mañhi, tāta, tava pitā ‘‘ahaṃ rajjasiriñca tañca pahāya araññaṃ pavisitvā pabbajissāmī’’ti avaca, idaṃ me rodanakāraṇanti.

So tassā vacanaṃ sutvā ‘‘amma! Kiṃ nāma tvaṃ kathesi, nanu evaṃ sante mayaṃ anāthā nāma bhavissāmā’’ti paridevanto gāthamāha –

212.

‘‘Yohaṃ pubbe niyyāmi, uyyānaṃ mattakuñjare ca yodhemi;

Sutasome pabbajite, kathaṃ nu dāni karissāmī’’ti.

Tassattho – yo ahaṃ pubbe catuājaññayuttaṃ sabbālaṅkārapaṭimaṇḍitaṃ rathaṃ abhiruyha uyyānaṃ gacchāmi, mattakuñjare ca yodhemi, aññehi ca assakīḷādīhi kīḷāmi, svāhaṃ idāni sutasome pabbajite kathaṃ karissāmīti?

Athassa kaniṭṭhabhātā sattavassiko te ubhopi rodante disvā mātaraṃ upasaṅkamitvā, ‘‘amma! Kiṃkāraṇā tumhe rodathā’’ti pucchitvā tamatthaṃ sutvā ‘‘tena hi mā rodatha, ahaṃ tātassa pabbajituṃ na dassāmī’’ti ubhopi te assāsetvā dhātiyā saddhiṃ pāsādā oruyha pitu santikaṃ gantvā, ‘‘tāta, tvaṃ kira amhe akāmake pahāya ‘pabbajāmī’ti vadasi, ahaṃ te pabbajituṃ na dassāmī’’ti pitaraṃ gīvāya daḷhaṃ gahetvā gāthamāha –

213.

‘‘Mātucca me rudantyā, jeṭṭhassa ca bhātuno akāmassa;

Hatthepi te gahessaṃ, na hi gacchasi no akāmāna’’nti.

Mahāsatto cintesi – ‘‘ayaṃ me paripanthaṃ karoti, kena nu kho naṃ upāyena paṭikkamāpeyya’’nti. Tato dhātiṃ oloketvā, ‘‘amma! Dhāti handimaṃ maṇikkhandhapiḷandhanaṃ, taveso hotu hatthe, puttaṃ apanehi, mā me antarāyaṃ karī’’ti sayaṃ puttaṃ hatthe gahetvā apanetuṃ asakkonto tassā lañjaṃ paṭijānetvā gāthamāha –

214.

‘‘Uṭṭhehi tvaṃ dhāti, imaṃ kumāraṃ ramehi aññattha;

Mā me paripanthamakāsi, saggaṃ mama patthayānassā’’ti.

Tattha imaṃ kumāranti, amma! Dhāti tvaṃ uṭṭhehi, imaṃ kumāraṃ apanetvā āgantvā imaṃ maṇiṃ gahetvā aññattha naṃ abhiramehīti.

Sā lañjaṃ labhitvā kumāraṃ saññāpetvā ādāya aññattha gantvā paridevamānā gāthamāha –

215.

‘‘Yaṃ nūnimaṃ dadeyyaṃ pabhaṅkaraṃ, ko nu me imināttho;

Sutasome pabbajite, kiṃ nu menaṃ karissāmī’’ti.

Tassattho – yaṃ nūna ahaṃ imaṃ lañjatthāya gahitaṃ pabhaṅkaraṃ suppabhāsaṃ maṇiṃ dadeyyaṃ, ko nu mayhaṃ sutasomanarinde pabbajite iminā attho, kiṃ nu menaṃ karissāmi, ahaṃ tasmiṃ pabbajite imaṃ labhissāmi, labhantīpi ca kiṃ nu kho etaṃ karissāmi, passatha me kammanti.

Tato mahāsenagutto cintesi – ‘‘ayaṃ rājā ‘‘gehe me dhanaṃ manda’nti saññaṃ karoti maññe, bahubhāvamassa kathessāmī’’ti. So uṭṭhāya vanditvā gāthamāha –

216.

‘‘Koso ca tuyhaṃ vipulo, koṭṭhāgārañca tuyhaṃ paripūraṃ;

Pathavī ca tuyhaṃ vijitā, ramassu mā pabbaji devā’’ti.

Taṃ sutvā mahāsatto gāthamāha –

217.

‘‘Koso ca mayhaṃ vipulo, koṭṭhāgārañca mayhaṃ paripūraṃ;

Pathavī ca mayhaṃ vijitā, taṃ hitvā pabbajissāmī’’ti.

Taṃ sutvā tasmiṃ apagate kulavaḍḍhanaseṭṭhi nāma uṭṭhāya vanditvā gāthamāha –

218.

‘‘Mayhampi dhanaṃ pahūtaṃ, saṅkhyātuṃ nopi deva sakkomi;

Taṃ te dadāmi sabbampi, ramassu mā pabbaji devā’’ti.

Taṃ sutvā mahāsatto gāthamāha –

219.

‘‘Jānāmi dhanaṃ pahūtaṃ, kulavaḍḍhana pūjito tayā casmi;

Saggañca patthayāno, tena ahaṃ pabbajissāmī’’ti.

Taṃ sutvā kulavaḍḍhane apagate mahāsatto somadattaṃ kaniṭṭhabhātaraṃ āmantetvā, ‘‘tāta, ahaṃ pañjarapakkhitto vanakukkuṭo viya ukkaṇṭhito, maṃ gharāvāse anabhirati abhibhavati, ajjeva pabbajissāmi, tvaṃ imaṃ rajjaṃ paṭipajjā’’ti rajjaṃ niyyādento gāthamāha –

220.

‘‘Ukkaṇṭhitosmi bāḷhaṃ, arati maṃ somadatta āvisati;

Bahukāpi me antarāyā, ajjevāhaṃ pabbajissāmī’’ti.

Taṃ sutvā sopi pabbajitukāmo taṃ dīpento itaraṃ gāthamāha –

221.

‘‘Idañca tuyhaṃ rucitaṃ, sutasoma ajjeva dāni tvaṃ pabbaja;

Ahampi pabbajissāmi, na ussahe tayā vinā ahaṃ ṭhātu’’nti.

Atha naṃ so paṭikkhipitvā upaḍḍhaṃ gāthamāha –

222.

‘‘Na hi sakkā pabbajituṃ, nagare na hi paccati janapade cā’’ti.

Tattha na hi paccatīti idāneva tāva mama pabbajjādhippāyaṃ sutvāva imasmiṃ dvādasayojanike sudassananagare ca sakalajanapade ca na paccati, koci uddhane aggiṃ na jāleti, amhesu pana dvīsu pabbajitesu anāthāva raṭṭhavāsino bhavissanti, tasmā na hi sakkā tayā pabbajituṃ, ahameva pabbajissāmīti.

Taṃ sutvā mahājano mahāsattassa pādamūle parivattitvā paridevanto upaḍḍhagāthamāha –

‘‘Sutasome pabbajite, kathaṃ nu dāni karissāmā’’ti.

Tato mahāsatto ‘‘alaṃ mā socayittha, ahaṃ cirampi ṭhatvā tumhehi vinā bhavissāmi, uppannasaṅkhāro hi nicco nāma natthī’’ti mahājanassa dhammaṃ kathento āha –

223.

‘‘Upanīyatidaṃ maññe, parittaṃ udakaṃva caṅkavāramhi;

Evaṃ suparittake jīvite, na ca pamajjituṃ kālo.

224.

‘‘Upanīyatidaṃ maññe, parittaṃ udakaṃva caṅkavāramhi;

Evaṃ suparittake jīvite, andhabālā pamajjanti.

225.

‘‘Te vaḍḍhayanti nirayaṃ, tiracchānayoniñca pettivisayañca;

Taṇhāya bandhanabaddhā, vaḍḍhenti asurakāya’’nti.

Tattha upanīyatidaṃ maññeti, tāta, ‘‘idaṃ jīvitaṃ upanīyatī’’ti ahaṃ maññāmi. Aññesu suttesu upasaṃharaṇattho upaniyyanattho, idha pana pariyādānattho. Tasmā yathā parittaṃ udakaṃ rajakānaṃ khāracaṅkavāre pakkhittaṃ sīghaṃ pariyādiyati, tathā jīvitampi. Evaṃ suparittake jīvite taṃ parittakaṃ āyusaṅkhāraṃ gahetvā vicarantānaṃ sattānaṃ na puññakiriyāya pamajjituṃ kālo, appamādova kātuṃ vaṭṭatīti ayamettha attho. Andhabālā pamajjantīti ajarāmarā viya hutvā gūthakalale sūkarā viya hutvā kāmapaṅke nimujjantā pamajjanti. Asurakāyanti kāḷakañjikaasurayoniñca vaḍḍhentīti attho.

Evaṃ mahāsatto mahājanassa dhammaṃ desetvā pubbakaṃ nāma pāsādaṃ āruyha sattamāya bhūmiyā ṭhito khaggena cūḷaṃ chinditvā ‘‘ahaṃ tumhākaṃ kiñci na homi, attano rājānaṃ gaṇhathā’’ti saveṭhanaṃ cūḷaṃ mahājanassa antare khipi. Taṃ gahetvā mahājano bhūmiyaṃ parivaṭṭento parivaṭṭento paridevi. Tasmiṃ ṭhāne mahantaṃ rajaggaṃ uṭṭhahi. Paṭikkamitvā ṭhitajano taṃ oloketvā ‘‘raññā cūḷaṃ chinditvā saveṭhanā cūḷā mahājanassa antare khittā bhavissati, tenāyaṃ pāsādassa avidūre rajavaṭṭi uggatā’’ti paridevanto gāthamāha –

226.

‘‘Ūhaññate rajaggaṃ avidūre, pubbakamhi ca pāsāde;

Maññe no kesā chinnā, yasassino dhammarājassā’’ti.

Tattha ūhaññateti uṭṭhahati. Rajagganti rajakkhandho. Avidūreti ito amhākaṃ ṭhitaṭṭhānato avidūre. Pubbakamhīti pubbakapāsādassa samīpe. Maññe noti amhākaṃ dhammarājassa kesā chinnā bhavissantīti maññāma.

Mahāsatto paricārikaṃ pesetvā pabbajitaparikkhāre āharāpetvā kappakena kesamassuṃ ohārāpetvā alaṅkāraṃ sayanapiṭṭhe pātetvā rattapaṭānaṃ dasāni chinditvā tāni kāsāyāni nivāsetvā mattikāpattaṃ vāmaaṃsakūṭe laggetvā kattaradaṇḍaṃ ādāya mahātale aparāparaṃ caṅkamitvā pāsādā otaritvā antaravīthiṃ paṭipajji. Gacchantaṃ pana naṃ na koci sañjāni. Athassa sattasatā khattiyakaññā pāsādaṃ abhiruhitvā taṃ adisvā ābharaṇabhaṇḍameva disvā otaritvā avasesānaṃ soḷasasahassānaṃ itthīnaṃ santikaṃ gantvā ‘‘amhākaṃ piyasāmiko sutasomamahissaro pabbajito’’ti mahāsaddena paridevamānāva bahi nikkhamiṃsu. Tasmiṃ khaṇe mahājano tassa pabbajitabhāvaṃ aññāsi, sakalanagaraṃ saṅkhubhitvā ‘‘rājā kira no pabbajito’’ti rājadvāre sannipati, mahājano ‘‘idha rājā bhavissati, ettha bhavissatī’’ti pāsādādīni rañño paribhogaṭṭhānāni gantvā rājānaṃ adisvā –

227.

‘‘Ayamassa pāsādo, sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

228.

‘‘Ayamassa pāsādo, sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

229.

‘‘Idamassa kūṭāgāraṃ, sovaṇṇapupphamālyavītikiṇṇaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

230.

‘‘Idamassa kūṭāgāraṃ, sovaṇṇapupphamālyavītikiṇṇaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

231.

‘‘Ayamassa asokavanikā, supupphitā sabbakālikā rammā;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

232.

‘‘Ayamassa asokavanikā, supupphitā sabbakālikā rammā;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

233.

‘‘Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

234.

‘‘Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

235.

‘‘Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

236.

‘‘Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

237.

‘‘Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

238.

‘‘Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

239.

‘‘Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

240.

‘‘Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

241.

‘‘Ayamassa pokkharaṇī, sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

242.

‘‘Ayamassa pokkharaṇī, sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghenā’’ti. –

Imāhi gāthāhi paridevanto vicari.

Tattha vītikiṇṇoti sovaṇṇapupphehi ca nānāmālyehi ca samokiṇṇo. Parikiṇṇoti parivārito. Itthāgārehīti dāsiyo upādāya itthiyo itthāgārā nāma. Ñātisaṅghenāti amaccāpi idha ñātayo eva. Kūṭāgāranti sattaratanavicitto sayanakūṭāgāragabbho. Asokavanikāti asokavanabhūmi. Sabbakālikāti sabbakālaparibhogakkhamā niccapupphitā vā. Uyyānanti nandanavanacittalatāvanasadisaṃ uyyānaṃ . Sabbakālikanti chasupi utūsu uppajjanakapupphaphalasañchannaṃ. Kaṇikāravanādīsu sabbakālikanti sabbakāle supupphitaphalitameva. Sañchannāti nānāvidhehi jalajathalajakusumehi suṭṭhu sañchannā. Aṇḍajehi vītikiṇṇāti sakuṇasaṅghehi okiṇṇā.

Evaṃ tesu tesu ṭhānesu paridevitvā mahājano puna rājaṅgaṇaṃ āgantvā –

243.

‘‘Rājā vo kho pabbajito, sutasomo rajjaṃ imaṃ pahatvāna;

Kāsāyavatthavasano, nāgova ekako caratī’’ti. –

Gāthaṃ vatvā attano ghare vibhavaṃ pahāya puttadhītaro hatthesu gahetvā nikkhamitvā bodhisattasseva santikaṃ agamāsi, tathā mātāpitaro puttadārā soḷasasahassā ca nāṭakitthiyo. Sakalanagaraṃ tucchaṃ viya ahosi, janapadavāsinopi tesaṃ pacchato pacchato gamiṃsu. Bodhisatto dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi. Athassa abhinikkhamanaṃ ñatvā sakko vissakammaṃ āmantetvā, ‘‘tāta vissakamma, sutasomamahārājā abhinikkhamanaṃ nikkhanto, vasanaṭṭhānaṃ laddhuṃ vaṭṭati, samāgamo ca mahā bhavissati, gaccha himavantapadese gaṅgātīre tiṃsayojanāyāmaṃ pañcadasayojanavitthataṃ assamapadaṃ māpehī’’ti pesesi. So tathā katvā tasmiṃ assamapade pabbajitaparikkhāre paṭiyādetvā ekapadikamaggaṃ māpetvā devalokameva gato.

Mahāsatto tena maggena gantvā taṃ assamapadaṃ pavisitvā paṭhamaṃ sayaṃ pabbajitvā pacchā sese pabbājesi, aparabhāge bahū pabbajiṃsu. Tiṃsayojanikaṃ ṭhānaṃ paripūri. Vissakammena pana assamamāpitaniyāmo ca bahūnaṃ pabbajitaniyāmo ca bodhisattassa assamapadasaṃvidahitaniyāmo ca hatthipālajātake (jā. 1.15.337 ādayo) āgatanayeneva veditabbo. Tattha mahāsatto yassa yasseva kāmavitakkādi micchāvitakko uppajjati, taṃ taṃ ākāsena upasaṅkamitvā ākāse pallaṅkena nisīditvā ovadanto gāthādvayamāha –

244.

‘‘Māssu pubbe ratikīḷitāni, hasitāni ca anussarittha;

Mā vo kāmā haniṃsu, rammañhi sudassanaṃ nagaraṃ.

245.

‘‘Mettacittañca bhāvetha, appamāṇaṃ divā ca ratto ca;

Agacchittha devapuraṃ, āvāsaṃ puññakammina’’nti.

Tattha ratikīḷitānīti kāmaratiyo ca kāyavācākhiḍḍāvasena pavattakīḷitāni ca. Mā vo kāmā haniṃsūti mā tumhe vatthukāmakilesakāmā haniṃsu. Rammaṃ hīti sudassananagaraṃ nāma ramaṇīyaṃ, taṃ mā anussarittha. Mettacittanti idaṃ desanāmattameva, so pana cattāropi brahmavihāre ācikkhi. Appamāṇanti appamāṇasattārammaṇaṃ. Agacchitthāti gamissatha. Devapuranti brahmalokaṃ.

Sopi isigaṇo tassovāde ṭhatvā brahmalokaparāyaṇo ahosīti sabbaṃ hatthipālajātake āgatanayeneva kathetabbaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā mātāpitaro mahārājakulāni ahesuṃ, candādevī rāhulamātā, jeṭṭhaputto sāriputto, kaniṭṭhaputto rāhulo, dhāti khujjuttarā, kulavaḍḍhanaseṭṭhi kassapo, mahāsenagutto moggallāno, somadattakumāro ānando, sesaparisā buddhaparisā, sutasomarājā pana ahameva ahosi’’nti.

Cūḷasutasomajātakavaṇṇanā pañcamā.

Jātakuddānaṃ –

Suvapaṇḍitajambukakuṇḍalino, varakaññamalambusajātakañca;

Pavaruttamasaṅkhasirīvhayako, sutasomaarindamarājavaro.

Cattālīsanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app