Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

4. Catukkanipāto

1. Kāliṅgavaggo

[301] 1. Cūḷakāliṅgajātakavaṇṇanā

Vivarathimāsaṃdvāranti idaṃ satthā jetavane viharanto catunnaṃ paribbājikānaṃ pabbajjaṃ ārabbha kathesi. Vesāliyaṃ kira licchavirājūnaṃ satta sahassāni satta satāni satta ca licchavī vasiṃsu. Te sabbepi pucchāpaṭipucchācittakā ahesuṃ. Atheko pañcasu vādasatesu byatto nigaṇṭho vesāliyaṃ sampāpuṇi, te tassa saṅgahaṃ akaṃsu. Aparāpi evarūpā nigaṇṭhī sampāpuṇi . Rājāno dvepi jane vādaṃ kāresuṃ, ubhopi sadisāva ahesuṃ. Tato licchavīnaṃ etadahosi ‘‘ime dvepi paṭicca uppanno putto byatto bhavissatī’’ti. Tesaṃ vivāhaṃ kāretvā dvepi ekato vāsesuṃ. Atha nesaṃ saṃvāsamanvāya paṭipāṭiyā catasso dārikāyo eko ca dārako jāyi. Dārikānaṃ ‘‘saccā, lolā, avadhārikā, paṭicchādā’’ti nāmaṃ akaṃsu, dārakassa ‘‘saccako’’ti. Te pañcapi janā viññutaṃ pattā mātito pañca vādasatāni, pitito pañca vādasatānīti vādasahassaṃ uggaṇhiṃsu. Mātāpitaro dārikānaṃ evaṃ ovadiṃsu ‘‘sace koci gihī tumhākaṃ vādaṃ bhindissati, tassa pādaparicārikā bhaveyyātha. Sace pabbajito bhindissati, tassa santike pabbajeyyāthā’’ti.

Aparabhāge mātāpitaro kālamakaṃsu. Tesu kālakatesu saccakanigaṇṭho tattheva vesāliyaṃ licchavīnaṃ sippaṃ sikkhāpento vasi. Bhaginiyo jambusākhaṃ gahetvā vādatthāya nagarā nagaraṃ caramānā sāvatthiṃ patvā nagaradvāre sākhaṃ nikhaṇitvā ‘‘yo amhākaṃ vādaṃ āropetuṃ sakkoti gihī vā pabbajito vā, so etaṃ paṃsupuñjaṃ pādehi vikiritvā pādeheva sākhaṃ maddatū’’ti dārakānaṃ vatvā bhikkhāya nagaraṃ pavisiṃsu. Athāyasmā sāriputto asammaṭṭhaṭṭhānaṃ sammajjitvā rittaghaṭesu pānīyaṃ upaṭṭhapetvā gilāne ca paṭijaggitvā divātaraṃ sāvatthiṃ piṇḍāya pavisanto taṃ sākhaṃ disvā dārake pucchi, dārakā taṃ pavattiṃ ācikkhiṃsu. Thero dārakeheva pātāpetvā maddāpetvā ‘‘yehi ayaṃ sākhā ṭhapitā, te katabhattakiccāva āgantvā jetavanadvārakoṭṭhake maṃ passantū’’ti dārakānaṃ vatvā nagaraṃ pavisitvā katabhattakicco vihāradvārakoṭṭhake aṭṭhāsi. Tāpi paribbājikā bhikkhāya caritvā āgatā sākhaṃ madditaṃ disvā ‘‘kenāyaṃ madditā’’ti vatvā ‘‘sāriputtattherena, sace tumhe vādatthikā, jetavanadvārakoṭṭhakaṃ gacchathā’’ti dārakehi vuttā puna nagaraṃ pavisitvā mahājanaṃ sannipātetvā vihāradvārakoṭṭhakaṃ gantvā theraṃ vādasahassaṃ pucchiṃsu. Thero taṃ vissajjetvā ‘‘aññaṃ kiñci jānāthā’’ti pucchi. ‘‘Na jānāma, sāmī’’ti. ‘‘Ahaṃ pana vo kiñci pucchāmī’’ti. ‘‘Puccha, sāmi, jānantiyo kathessāmā’’ti.

Thero ‘‘ekaṃ nāma ki’’nti pucchi. Tā na jāniṃsu. Thero vissajjesi. Tā ‘‘amhākaṃ, sāmi, parājayo, tumhākaṃ jayo’’ti āhaṃsu. ‘‘Idāni kiṃ karissathā’’ti? ‘‘Amhākaṃ mātāpitūhi ayaṃ ovādo dinno ‘sace vo gihī vādaṃ bhindissati, tassa pajāpatiyo bhaveyyātha. Sace pabbajito, tassa santike pabbajeyyāthā’ti, pabbajjaṃ no dethā’’ti. Thero ‘‘sādhū’’ti vatvā tā uppalavaṇṇāya theriyā santike pabbājesi. Tā sabbāpi na cirasseva arahattaṃ pāpuṇiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, sāriputtatthero catunnaṃ paribbājikānaṃ avassayo hutvā sabbā arahattaṃ pāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa etāsaṃ avassayo ahosi, idāni pana pabbajjābhisekaṃ dāpesi, pubbe rājamahesiṭṭhāne ṭhapesī’’ti vatvā atītaṃ āhari.

Atīte kāliṅgaraṭṭhe dantapuranagare kāliṅgarāje rajjaṃ kārente assakaraṭṭhe pāṭalinagare assako nāma rājā rajjaṃ kāresi. Kāliṅgo sampannabalavāhano sayampi nāgabalo paṭiyodhaṃ na passati. So yujjhitukāmo hutvā amaccānaṃ ārocesi ‘‘ahaṃ yuddhatthiko, paṭiyodhaṃ pana na passāmi, kiṃ karomā’’ti. Amaccā ‘‘attheko, mahārāja, upāyo, dhītaro te catasso uttamarūpadharā, tā pasādhetvā paṭicchannayāne nisīdāpetvā balaparivutā gāmanigamarājadhāniyo carāpetha. Yo rājā tā attano gehe kātukāmo bhavissati, tena saddhiṃ yuddhaṃ karissāmā’’ti vadiṃsu. Rājā tathā kāresi. Tāhi gatagataṭṭhāne rājāno bhayena tāsaṃ nagaraṃ pavisituṃ na denti, paṇṇākāraṃ pesetvā bahinagareyeva vasāpenti. Evaṃ sakalajambudīpaṃ vicaritvā assakaraṭṭhe pāṭalinagaraṃ pāpuṇiṃsu. Assakopi nagaradvārāni pidahāpetvā paṇṇākāraṃ pesesi. Tassa nandiseno nāma amacco paṇḍito byatto upāyakusalo. So cintesi ‘‘imā kira rājadhītaro sakalajambudīpaṃ vicaritvā paṭiyodhaṃ na labhiṃsu, evaṃ sante jambudīpo tuccho nāma ahosi, ahaṃ kāliṅgena saddhiṃ yujjhissāmī’’ti. So nagaradvāraṃ gantvā dovārike āmantetvā tāsaṃ dvāraṃ vivarāpetuṃ paṭhamaṃ gāthamāha –

1.

‘‘Vivarathimāsaṃ dvāraṃ, nagaraṃ pavisantu aruṇarājassa;

Sīhena susiṭṭhena, surakkhitaṃ nandisenenā’’ti.

Tattha aruṇarājassāti so hi rajje patiṭṭhitakāle raṭṭhanāmavasena assako nāma jāto, kuladattiyaṃ panassa nāmaṃ aruṇoti . Tenāha ‘‘aruṇarājassā’’ti. Sīhenāti purisasīhena. Susiṭṭhenāti ācariyehi suṭṭhu anusāsitena. Nandisenenāti mayā nandisenena nāma.

So evaṃ vatvā dvāraṃ vivarāpetvā tā gahetvā assakarañño datvā ‘‘tumhe mā bhāyittha, yuddhe sati ahaṃ jinissāmi, imā uttamarūpadharā rājadhītaro mahesiyo karothā’’ti tāsaṃ abhisekaṃ dāpetvā tāhi saddhiṃ āgate purise ‘‘gacchatha, tumhe rājadhītūnaṃ assakarājena mahesiṭṭhāne ṭhapitabhāvaṃ tumhākaṃ rañño ācikkhathā’’ti uyyojesi. Te gantvā ārocesuṃ. Kāliṅgo ‘‘na hi nūna so mayhaṃ balaṃ jānātī’’ti vatvā tāvadeva mahatiyā senāya nikkhami. Nandiseno tassa āgamanaṃ ñatvā ‘‘attano kira rajjasīmāyameva hotu, mā amhākaṃ rañño rajjasīmaṃ okkamatu, ubhinnaṃ rajjānaṃ antare yuddhaṃ bhavissatī’’ti sāsanaṃ pesesi. So sāsanaṃ sutvā attano rajjapariyanteyeva aṭṭhāsi. Assakopi attano rajjapariyante aṭṭhāsi. Tadā bodhisatto isipabbajjaṃ pabbajitvā tesaṃ dvinnaṃ rajjānaṃ antare paṇṇasālāyaṃ vasati. Kāliṅgo cintesi ‘‘samaṇā nāma kiñci jānissanti, ko jānāti, kiṃ bhavissati, kassa jayo vā parājayo vā bhavissati, tāpasaṃ pucchissāmī’’ti aññātakavesena bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ katvā ‘‘bhante, kāliṅgo ca assako ca yujjhitukāmā attano attano rajjasīmāyameva ṭhitā, etesu kassa jayo bhavissati, kassa parājayo’’ti pucchi. Mahāpuñña, ahaṃ ‘‘asukassa jayo, asukassa parājayo’’ti na jānāmi, sakko pana devarājā idhāgacchati, tamahaṃ pucchitvā kathessāmi, sve āgaccheyyāsīti. Sakko bodhisattassa upaṭṭhānaṃ āgantvā nisīdi, atha naṃ bodhisatto tamatthaṃ pucchi. Bhante, kāliṅgo jinissati, assako parājissati, idañcidañca pubbanimittaṃ paññāyissatīti.

Kāliṅgo punadivase āgantvā pucchi, bodhisattopissa ācikkhi. So ‘‘kiṃ nāma pubbanimittaṃ bhavissatī’’ti apucchitvāva ‘‘ahaṃ kira jinissāmī’’ti uṭṭhāya tuṭṭhiyā pakkāmi. Sā kathā vitthārikā ahosi. Taṃ sutvā assako nandisenaṃ pakkosāpetvā ‘‘kāliṅgo kira jinissatiṃ , mayaṃ parājissāma, kiṃ nu kho kātabba’’nti āha. So ‘‘ko etaṃ jānāti mahārāja, kassa jayo vā parājayo vā, tumhe mā cintayitthā’’ti rājānaṃ assāsetvā bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno ‘‘bhante, ko jinissati, ko parājissatī’’ti pucchi. ‘‘Kāliṅgo jinissati, assako parājissatī’’ti? ‘‘Bhante, jinantassa pubbanimittaṃ kiṃ bhavissati, kiṃ parājinantassā’’ti? ‘‘Mahāpuñña, jinantassa ārakkhadevatā sabbaseto usabho bhavissati, itarassa sabbakāḷako, ubhinnampi ārakkhadevatā yujjhitvā jayaparājayaṃ karissantī’’ti. Nandiseno taṃ sutvā uṭṭhāya gantvā rañño sahāye sahassamatte mahāyodhe gahetvā avidūre pabbataṃ abhiruyha ‘‘ambho, amhākaṃ rañño jīvitaṃ dātuṃ sakkhissathā’’ti pucchi. ‘‘Āma, sakkhissāmā’’ti. ‘‘Tena hi imasmiṃ papāte patathā’’ti. Te patituṃ ārabhiṃsu. Atha ne vāretvā ‘‘alaṃ ettha patanena, amhākaṃ rañño jīvitaṃ dātuṃ suhadayā anivattino hutvā yujjhathā’’ti āha. Te sampaṭicchiṃsuṃ.

Atha saṅgāme upaṭṭhite kāliṅgo ‘‘ahaṃ kira jinissāmī’’ti vosānaṃ āpajji, balakāyāpissa ‘‘amhākaṃ kira jayo’’ti vosānaṃ āpajjitvā sannāhaṃ akatvā vaggavaggā hutvā yathāruci pakkamiṃsu, vīriyakaraṇakāle vīriyaṃ na kariṃsu. Ubhopi rājāno assaṃ abhiruhitvā ‘‘yujjhissāmā’’ti aññamaññaṃ upasaṅkamanti. Ubhinnaṃ ārakkhadevatā purato gantvā kāliṅgarañño ārakkhadevatā sabbaseto usabho ahosi, itarassa sabbakāḷako. Tā devatāpi aññamaññaṃ yujjhanākāraṃ dassentā upasaṅkamiṃsu. Te pana usabhā ubhinnaṃ rājūnaṃyeva paññāyanti, na aññesaṃ. Nandiseno assakaṃ pucchi ‘‘paññāyati te, mahārāja, ārakkhadevatā’’ti. ‘‘Āma, paññāyatī’’ti. ‘‘Kenākārenā’’ti. ‘‘Kāliṅgarañño ārakkhadevatā sabbaseto usabho hutvā paññāyati, amhākaṃ ārakkhadevatā sabbakāḷako kilamanto hutvā tiṭṭhatī’’ti. ‘‘Mahārāja, tumhe mā bhāyatha, mayaṃ jinissāma, kāliṅgo parājissati, tumhe assapiṭṭhito otaritvā imaṃ sattiṃ gahetvā susikkhitasindhavaṃ udarapasse vāmahatthena uppīḷetvā iminā purisasahassena saddhiṃ vegena gantvā kāliṅgarañño ārakkhadevataṃ sattippahārena pātetha, tato mayaṃ sahassamattā sattisahassena paharissāma , evaṃ kāliṅgassa ārakkhadevatā nassissati, tato kāliṅgo parājissati, mayaṃ jinissāmā’’ti. Rājā ‘‘sādhū’’ti nandisenena dinnasaññāya gantvā sattiyā pahari, sūrayodhasahassāpi amaccā sattisahassena pahariṃsu. Ārakkhadevatā tattheva jīvitakkhayaṃ pāpuṇi, tāvadeva kāliṅgo parājitvā palāyi. Taṃ palāyamānaṃ disvā sahassamattā amaccā ‘‘kāliṅgo palāyatī’’ti unnadiṃsu. Kāliṅgo maraṇabhayabhīto palāyamāno taṃ tāpasaṃ akkosanto dutiyaṃ gāthamāha –

2.

‘‘Jayo kaliṅgānamasayhasāhinaṃ, parājayo anayo assakānaṃ;

Icceva te bhāsitaṃ brahmacāri, na ujjubhūtā vitathaṃ bhaṇantī’’ti.

Tattha asayhasāhinanti asayhaṃ dussahaṃ sahituṃ samatthānaṃ. Icceva te bhāsitanti evaṃ tayā kūṭatāpasa lañjaṃ gahetvā parājinakarājānaṃ jinissati, jinanarājānañca parājissatīti bhāsitaṃ. Na ujjubhūtāti ye kāyena vācāya manasā ca ujubhūtā, na te musā bhaṇantīti.

Evaṃ so tāpasaṃ akkosanto palāyanto attano nagarameva gato, nivattitvā oloketumpi nāsakkhi. Tato katipāhaccayena sakko tāpasassa upaṭṭhānaṃ agamāsi. Tāpaso tena saddhiṃ kathento tatiyaṃ gāthamāha –

3.

‘‘Devā musāvādamupātivattā, saccaṃ dhanaṃ paramaṃ tesu sakka;

Taṃ te musā bhāsitaṃ devarāja, kiṃ vā paṭicca maghavā mahindā’’ti.

Tattha taṃ te musā bhāsitanti yaṃ tayā mayhaṃ bhāsitaṃ, taṃ atthabhañjanakamusāvādaṃ kathentena tayā musā bhāsitaṃ, tayā kiṃ kāraṇaṃ paṭicca evaṃ bhāsitanti?

Taṃ sutvā sakko catutthaṃ gāthamāha –

4.

‘‘Nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassa;

Damo samādhi manaso abhejjo, abyaggatā nikkamanañca kāle;

Daḷhañca viriyaṃ purisaparakkamo ca, teneva āsi vijayo assakāna’’nti.

Tassattho – kiṃ tayā, brāhmaṇa, tattha tattha vacane bhaññamāne idaṃ na sutapubbaṃ, yaṃ devā purisaparakkamassa na issanti na usūyanti, assakarañño vīriyakaraṇavasena attadamanasaṅkhāto damo, samaggabhāvena manaso abhejjo, abhejjasamādhi, assakarañño sahāyānaṃ vīriyakaraṇakāle abyaggatā yathā kāliṅgassa manussā vaggavaggā hutvā osakkiṃsu, evaṃ anosakkanaṃ samaggabhāvena abhejjacittānaṃ vīriyañca purisaparakkamo ca thiro ahosi, teneva kāraṇena assakānaṃ jayo ahosīti.

Palāte ca pana kāliṅge assakarājā vilopaṃ gāhāpetvā attano nagaraṃ gato. Nandiseno kāliṅgassa sāsanaṃ pesesi ‘‘imāsaṃ catunnaṃ rājakaññānaṃ dāyajjakoṭṭhāsaṃ pesetu, sace na peseti, kātabbamettha jānissāmī’’ti. So taṃ sāsanaṃ sutvā bhītatasito tāhi laddhabbadāyajjaṃ pesesi, tato paṭṭhāya samaggavāsaṃ vasiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā kāliṅgarañño dhītaro imā daharabhikkhuniyo ahesuṃ, nandiseno sāriputto, tāpaso pana ahameva ahosi’’nti.

Cūḷakāliṅgajātakavaṇṇanā paṭhamā.

[302] 2. Mahāassārohajātakavaṇṇanā

Adeyyesuṃ dadaṃ dānanti idaṃ satthā jetavane viharanto ānandattheraṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā kathitameva. Satthā ‘‘porāṇakapaṇḍitāpi attano upakāravaseneva kiriṃsū’’ti vatvā idhāpi atītaṃ āhari.

Atīte bodhisatto bārāṇasirājā hutvā dhammena samena rajjaṃ kāreti, dānaṃ deti, sīlaṃ rakkhati. So ‘‘paccantaṃ kupitaṃ vūpasamessāmī’’ti balavāhanaparivuto gantvā parājito assaṃ abhiruhitvā palāyamāno ekaṃ paccantagāmaṃ pāpuṇi. Tattha tiṃsa janā rājasevakā vasanti. Te pātova gāmamajjhe sannipatitvā gāmakiccaṃ karonti. Tasmiṃ khaṇe rājā vammitaṃ assaṃ abhiruhitvā alaṅkatapaṭiyatto gāmadvārena antogāmaṃ pāvisi. Te ‘‘kiṃ nu kho ida’’nti bhītā palāyitvā sakasakagehāni pavisiṃsu. Eko panettha attano gehaṃ agantvā rañño paccuggamanaṃ katvā ‘‘rājā kira paccantaṃ gato’’ti suyyati, kosi tvaṃ rājapuriso corapurisoti? ‘‘Rājapuriso, sammā’’ti. ‘‘Tena hi ethā’’ti rājānaṃ gehaṃ netvā attano pīṭhake nisīdāpetvā ‘‘ehi, bhadde, sahāyakassa pāde dhovā’’ti bhariyaṃ tassa pāde dhovāpetvā attano balānurūpena āhāraṃ datvā ‘‘muhuttaṃ vissamathā’’ti sayanaṃ paññāpesi, rājā nipajji. Itaro assassa sannāhaṃ mocetvā caṅkamāpetvā udakaṃ pāyetvā piṭṭhiṃ telena makkhetvā tiṇaṃ adāsi. Evaṃ tayo cattāro divase rājānaṃ paṭijaggitvā ‘‘gacchāmahaṃ, sammā’’ti vutte puna rañño ca assassa ca kattabbayuttakaṃ sabbamakāsi. Rājā tussitvā gacchanto ‘‘ahaṃ, samma, mahāassāroho nāma, nagaramajjhe amhākaṃ gehaṃ, sace kenaci kiccena nagaraṃ āgacchasi, dakkhiṇadvāre ṭhatvā dovārikaṃ ‘mahāassāroho kataragehe vasatī’ti pucchitvā dovārikaṃ gahetvā amhākaṃ gehaṃ āgaccheyyāsī’’ti vatvā pakkāmi.

Balakāyopi rājānaṃ adisvā bahinagare khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā paccuggantvā parivāresi. Rājā nagaraṃ pavisanto dvārantare ṭhatvā dovārikaṃ pakkosāpetvā mahājanaṃ paṭikkamāpetvā ‘‘tāta, eko paccantagāmavāsī maṃ daṭṭhukāmo āgantvā ‘mahāassārohassa gehaṃ kaha’nti taṃ pucchissati, taṃ tvaṃ hatthe gahetvā ānetvā maṃ dasseyyāsi, tadā tvaṃ sahassaṃ labhissasī’’ti āha. So nāgacchati, tasmiṃ anāgacchante rājā tassa vasanagāme baliṃ vaḍḍhāpesi, balimhi vaḍḍhite nāgacchati. Evaṃ dutiyampi tatiyampi baliṃ vaḍḍhāpesi, neva āgacchati. Atha naṃ gāmavāsino sannipatitvā āhaṃsu ‘‘ayya, tava sahāyassa mahāassārohassa āgatakālato paṭṭhāya mayaṃ balinā pīḷiyamānā sīsaṃ ukkhipituṃ na sakkoma, gaccha tava sahāyassa mahāassārohassa vatvā amhākaṃ baliṃ vissajjāpehī’’ti. Sādhu gacchissāmi, na pana sakkā tucchahatthena gantuṃ, mayhaṃ sahāyassa dve dārakā atthi, tesañca bhariyāya cassa sahāyakassa ca me nivāsanapārupanapiḷandhanādīni sajjethāti. ‘‘Sādhu sajjissāmā’’ti te sabbaṃ paṇṇākāraṃ sajjayiṃsu.

So tañca attano ghare pakkapūvañca ādāya gantvā dakkhiṇadvāraṃ patvā dovārikaṃ pucchi ‘‘kahaṃ, samma, mahāassārohassa geha’’nti. So ‘‘ehi dassemi te’’ti taṃ hatthe gahetvā rājadvāraṃ gantvā ‘‘dovāriko ekaṃ paccantagāmavāsiṃ gahetvā āgato’’ti paṭivedesi. Rājā taṃ sutvā āsanā uṭṭhāya ‘‘mayhaṃ sahāyo ca tena saddhiṃ āgatā ca pavisantū’’ti paccuggamanaṃ katvā disvāva naṃ parissajitvā ‘‘mayhaṃ sahāyikā ca dārakā ca arogā’’ti pucchitvā hatthe gahetvā mahātalaṃ abhiruhitvā setacchattassa heṭṭhā rājāsane nisīdāpetvā aggamahesiṃ pakkosāpetvā ‘‘bhadde, sahāyassa me pāde dhovā’’ti āha. Sā tasssa pāde dhovi, rājā suvaṇṇabhiṅkārena udakaṃ āsiñci. Devīpi pāde dhovitvā gandhatelena makkhesi. Rājā ‘‘kiṃ, samma, atthi, kiñci amhākaṃ khādanīya’’nti pucchi. So ‘‘atthī’’ti pasibbakato pūve nīharāpesi. Rājā suvaṇṇataṭṭakena gahetvā tassa saṅgahaṃ karonto ‘‘mama sahāyena ānītaṃ khādathā’’ti deviyā ca amaccānañca khādāpetvā sayampi khādi. Itaro itarampi paṇṇākāraṃ dassesi. Rājā tassa saṅgahatthaṃ kāsikavatthāni apanetvā tena ābhatavatthayugaṃ nivāsesiṃ . Devīpi kāsikavatthañceva ābharaṇāni ca apanetvā tena ābhatavatthaṃ nivāsetvā ābharaṇāni piḷandhi.

Atha naṃ rājā rājārahaṃ bhojanaṃ bhojāpetvā ekaṃ amaccaṃ āṇāpesi ‘‘gaccha imassa mama karaṇaniyāmeneva massukammaṃ kāretvā gandhodakena nhāpetvā satasahassagghanikaṃ kāsikavatthaṃ nivāsāpetvā rājālaṅkārena alaṅkārāpetvā ānehī’’ti. So tathā akāsi. Rājā nagare bheriṃ carāpetvā amacce sannipātāpetvā setacchattassa majjhe jātihiṅgulakasuttaṃ pātetvā upaḍḍharajjaṃ adāsi. Te tato paṭṭhāya ekato bhuñjanti pivanti sayanti, vissāso thiro ahosi kenaci abhejjo. Athassa rājā puttadārepi pakkosāpetvā antonagare nivesanaṃ māpetvā adāsi. Te samaggā sammodamānā rajjaṃ kārenti.

Atha amaccā kujjhitvā rājaputtaṃ āhaṃsu ‘‘kumāra, rājā ekassa gahapatikassa upaḍḍharajjaṃ datvā tena saddhiṃ ekato bhuñjati pivati sayati, dārake ca vandāpeti, iminā raññā katakammaṃ na jānāma, kiṃ karoti rājā, mayaṃ lajjāma, tvaṃ rañño kathehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā sabbaṃ taṃ kathaṃ rañño ārocetvā ‘‘mā evaṃ karohi, mahārājā’’ti āha. ‘‘Tāta, ahaṃ yuddhaparājito kahaṃ vasiṃ, api nu jānāthā’’ti. ‘‘Na jānāma, devā’’ti. ‘‘Ahaṃ etassa ghare vasanto arogo hutvā āgantvā rajjaṃ kāresiṃ, evaṃ mama upakārino kasmā sampattiṃ na dassāmī’’ti evaṃ vatvā ca pana bodhisatto ‘‘tāta, yo hi adātabbayuttakassa deti, dātabbayuttakassa na deti, so āpadaṃ patvā kiñci upakāraṃ na labhatī’’ti dassento imā gāthā āha –

5.

‘‘Adeyyesu dadaṃ dānaṃ, deyyesu nappavecchati;

Āpāsu byasanaṃ patto, sahāyaṃ nādhigacchati.

6.

‘‘Nādeyyesu dadaṃ dānaṃ, deyyesu yo pavecchati;

Āpāsu byasanaṃ patto, sahāyamadhigacchati.

7.

‘‘Saññogasambhogavisesadassanaṃ , anariyadhammesu saṭhesu nassati;

Katañca ariyesu ca ajjavesu, mahapphalaṃ hoti aṇumpi tādisu.

8.

‘‘Yo pubbe katakalyāṇo, akā loke sudukkaraṃ;

Pacchā kayirā na vā kayirā, accantaṃ pūjanāraho’’ti.

Tattha adeyyesūti pubbe akatūpakāresu. Deyyesūti pubbe katūpakāresu. Nappavecchatīti na paveseti na deti. Āpāsūti āpadāsu. Byasananti dukkhaṃ. Saññogasambhogavisesadassananti yo mittena kato saññogo ceva sambhogo ca, tassa visesadassanaṃ guṇadassanaṃ sukataṃ mayhaṃ imināti etaṃ sabbaṃ asuddhadhammattā anariyadhammesu kerāṭikattā saṭhesu nassati. Ariyesūti attano kataguṇajānanena ariyesu parisuddhesu. Ajjavesūti teneva kāraṇena ujukesu akuṭilesu. Aṇumpīti appamattakampi. Tādisūti ye tādisā puggalā honti ariyā ujubhūtā, tesu appampi kataṃ mahapphalaṃ hoti mahājutikaṃ mahāvipphāraṃ, sukhette vuttabījamiva na nassati , itarasmiṃ pana pāpe bahumpi kataṃ aggimhi khittabījamiva nassatīti attho. Vuttampi cetaṃ –

‘‘Yathāpi bījamaggimhi, ḍayhati na virūhati;

Evaṃ kataṃ asappurise, nassati na virūhati.

‘‘Kataññumhi ca posamhi, sīlavante ariyavuttine;

Sukhette viya bījāni, kataṃ tamhi na nassatī’’ti. (jā. 1.10.77-78);

Pubbe katakalyāṇoti paṭhamataraṃ upakāraṃ katvā ṭhito. Akāti akari, ayaṃ loke sudukkaraṃ nāma akāsīti attho. Pacchā kayirāti so pacchā aññaṃ kiñci guṇaṃ karotu vā mā vā, teneva paṭhamakatena guṇena accantaṃ pūjanāraho hoti, sabbaṃ sakkārasammānaṃ arahatīti.

Idaṃ pana sutvā neva amaccā, na rājaputto puna kiñci kathesīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā paccantagāmavāsī ānando ahosi, bārāṇasirājā pana ahameva ahosi’’nti.

Mahāassārohajātakavaṇṇanā dutiyā.

[303] 3. Ekarājajātakavaṇṇanā

Anuttare kāmaguṇe samiddheti idaṃ satthā jetavane viharanto aññataraṃ kosalarājasevakaṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā seyyajātake (jā. 1.3.94 ādayo) kathitameva. Idha pana satthā ‘‘na tvaññeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi attano anatthena atthaṃ āhariṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasirañño upaṭṭhāko amacco rājantepure dubbhi. Rājā paccakkhatova tassa dosaṃ disvā taṃ raṭṭhā pabbājesi. So dubbhisenaṃ nāma kosalarājānaṃ upaṭṭhahantoti sabbaṃ mahāsīlavajātake (jā. 1.1.51) kathitameva. Idha pana dubbhiseno mahātale amaccamajjhe nisinnaṃ bārāṇasirājānaṃ gaṇhāpetvā sikkāya pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambāpesi. Rājā corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānaṃ nibbattesi, bandhanaṃ chijji, tato rājā ākāse pallaṅkena nisīdi. Corarājassa sarīre dāho uppajji, ‘‘ḍayhāmi ḍayhāmī’’ti bhūmiyaṃ aparāparaṃ parivattati. ‘‘Kimeta’’nti vutte ‘‘mahārāja, tumhe evarūpaṃ dhammikarājānaṃ niraparādhaṃ dvārassa uttarummāre heṭṭhāsīsakaṃ olambāpethā’’ti vadiṃsu. Tena hi vegena gantvā mocetha nanti. Purisā gantvā rājānaṃ ākāse pallaṅkena nisinnaṃ disvā āgantvā dubbhisenassa ārocesuṃ. So vegena gantvā taṃ vanditvā khamāpetuṃ paṭhamaṃ gāthamāha –

9.

‘‘Anuttare kāmaguṇe samiddhe, bhutvāna pubbe vasi ekarāja;

Sodāni dugge narakamhi khitto, nappajjahe vaṇṇabalaṃ purāṇa’’nti.

Tattha vasīti vuttho. Ekarājāti bodhisattaṃ nāmenālapati. Sodānīti so tvaṃ idāni. Duggeti visame. Narakamhīti āvāṭe. Olambitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Nappajjahe vaṇṇabalaṃ purāṇanti evarūpe visamaṭṭhāne khittopi porāṇakavaṇṇañca balañca nappajahasīti pucchati.

Taṃ sutvā bodhisatto sesagāthā avoca –

10.

‘‘Pubbeva khantī ca tapo ca mayhaṃ, sampatthitā dubbhisena ahosi;

Taṃdāni laddhāna kathaṃ nu rāja, jahe ahaṃ vaṇṇabalaṃ purāṇaṃ.

11.

‘‘Sabbā kirevaṃ pariniṭṭhitāni, yasassinaṃ paññavantaṃ visayha;

Yaso ca laddhā purimaṃ uḷāraṃ, nappajjahe vaṇṇabalaṃ purāṇaṃ.

12.

‘‘Panujja dukkhena sukhaṃ janinda, sukhena vā dukkhamasayhasāhi;

Ubhayattha santo abhinibbutattā, sukhe ca dukkhe ca bhavanti tulyā’’ti.

Tattha khantīti adhivāsanakhanti. Tapoti tapacaraṇaṃ. Sampatthitāti icchitā abhikaṅkhitā . Dubbhisenāti taṃ nāmenālapati. Taṃdāni laddhānāti taṃ patthanaṃ idānāhaṃ labhitvā. Jaheti kena kāraṇena ahaṃ jaheyyaṃ. Yassa hi dukkhaṃ vā domanassaṃ vā hoti, so taṃ jaheyyāti dīpeti.

‘‘Sabbā kirevaṃ pariniṭṭhitānī’’ti anussavavasena attano sampattiṃ dassento āha . Idaṃ vuttaṃ hoti – sabbāneva mama kattabbakiccāni dānasīlabhāvanāuposathakammāni pubbeva niṭṭhitānīti. Yasassinaṃ paññavantaṃ visayhāti parivārasampattiyā yasassi, paññāsampadāya paññavanta, asayhasāhitāya visayha. Evaṃ tīṇipetāni ālapanāneva. Nanti panettha nipāto . Byañjanasiliṭṭhatāvasenantakārassa sānunāsikatā katāti paccetabbā. Yaso cāti yasañca, ayameva vā pāṭho. Laddhā purimanti labhitvā purimaṃ pubbe aladdhapubbaṃ. Uḷāranti mahantaṃ. Kilesavikkhambhanamettābhāvanājhānuppattiyo sandhāyevamāha. Nappajjaheti evarūpaṃ yasaṃ laddhā kiṃkāraṇā purāṇavaṇṇabalaṃ jahissāmīti attho.

Dukkhenāti tayā uppāditena narakamhi khipanadukkhena mama rajjasukhaṃ panuditvā. Sukhena vā dukkhanti jhānasukhena vā taṃ dukkhaṃ panuditvā. Ubhayattha santoti ye santo honti mādisā, te dvīsupi etesu koṭṭhāsesu abhinibbutasabhāvā majjhattā sukhe ca dukkhe ca bhavanti tulyā, ekasadisā nibbikārāva hontīti.

Idaṃ sutvā dubbhiseno bodhisattaṃ khamāpetvā ‘‘tumhākaṃ rajjaṃ tumheva kāretha, ahaṃ vo core paṭibāhissāmī’’ti vatvā tassa duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ niyyādetvā isipabbajjaṃ pabbajitvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dubbhiseno ānando ahosi, bārāṇasirājā pana ahameva ahosi’’nti.

Ekarājajātakavaṇṇanā tatiyā.

[304] 4. Daddarajātakavaṇṇanā

Imāni manti idaṃ satthā jetavane viharanto ekaṃ kodhanaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva. Tadā hi dhammasabhāyaṃ tassa kodhanabhāvakathāya samuṭṭhitāya satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu kodhanosī’’ti vatvā ‘‘āma, bhante’’ti vutte ‘‘na, bhikkhave , idāneva, pubbepesa kodhanoyeva, kodhanabhāvenevassa porāṇakapaṇḍitā parisuddhā nāgarājabhāve ṭhitāpi tīṇi vassāni gūthapūritāya ukkārabhūmiyaṃ vasiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese daddarapabbatapāde daddaranāgabhavanaṃ nāma atthi, tattha rajjaṃ kārentassa daddararañño putto mahādaddaro nāma ahosi, kaniṭṭhabhātā panassa cūḷadaddaro nāma. So kodhano pharuso nāgamāṇavake akkosanto paribhāsanto paharanto vicarati. Nāgarājā tassa pharusabhāvaṃ ñatvā nāgabhavanato taṃ nīharāpetuṃ āṇāpesi. Mahādaddaro pana pitaraṃ khamāpetvā nivāresi. Dutiyampi rājā tassa kujjhi, dutiyampi khamāpesi. Tatiyavāre pana ‘‘tvaṃ maṃ imaṃ anācāraṃ nīharāpentaṃ nivāresi, gacchatha dvepi janā imamhā nāgabhavanā nikkhamitvā bārāṇasiyaṃ ukkārabhūmiyaṃ tīṇi vassāni vasathā’’ti nāgabhavanā nikkaḍḍhāpesi. Te tattha gantvā vasiṃsu. Atha ne ukkārabhūmiyaṃ udakapariyante gocaraṃ pariyesamāne gāmadārakā disvā paharantā leḍḍudaṇḍādayo khipantā ‘‘ke ime puthulasīsā sūcinaṅguṭṭhā udakadeḍḍubhā maṇḍūkabhakkhā’’tiādīni vatvā akkosanti paribhāsanti.

Cūḷadaddaro caṇḍapharusatāya tesaṃ taṃ avamānaṃ asahanto ‘‘bhātika, ime dārakā amhe paribhavanti, āsīvisabhāvaṃ no na jānanti, ahaṃ tesaṃ avamānaṃ sahituṃ na sakkomi, nāsāvātena te nāsessāmī’’ti bhātarā saddhiṃ sallapanto paṭhamaṃ gāthamāha –

13.

‘‘Imāni maṃ daddara tāpayanti, vācāduruttāni manussaloke;

Maṇḍūkabhakkhā udakantasevī, āsīvisaṃ maṃ avisā sapantī’’ti.

Tattha tāpayantīti dukkhāpenti. Maṇḍūkabhakkhā udakantasevīti ‘‘maṇḍūkabhakkhā’’ti ca ‘‘udakantasevī’’ti ca vadantā ete avisā gāmadārakā maṃ āsīvisaṃ samānaṃ sapanti akkosantīti.

Tassa vacanaṃ sutvā mahādaddaro sesagāthā abhāsi –

14.

‘‘Sakā raṭṭhā pabbājito, aññaṃ janapadaṃ gato;

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nidhetave.

15.

‘‘Yattha posaṃ na jānanti, jātiyā vinayena vā;

Na tattha mānaṃ kayirātha, vasamaññātake jane.

16.

‘‘Videsavāsaṃ vasato, jātavedasamenapi;

Khamitabbaṃ sapaññena, api dāsassa tajjita’’nti.

Tattha duruttānaṃ nidhetaveti yathā dhaññanidhānatthāya mahantaṃ koṭṭhaṃ katvā pūretvā kicce uppanne dhaññaṃ vaḷañjenti, evamevaṃ videsaṃ gato antohadaye paṇḍito poso duruttānaṃ nidhānatthāya mahantaṃ koṭṭhaṃ kayirātha. Tattha tāni duruttāni nidahitvā puna attano pahonakakāle kātabbaṃ karissati. Jātiyā vinayena vāti ‘‘ayaṃ khattiyo brāhmaṇo’’ti vā ‘‘sīlavā bahussuto guṇasampanno’’ti vā evaṃ yattha jātiyā vinayena vā na jānantīti attho. Mānanti evarūpaṃ maṃ lāmakavohārena voharanti, na sakkaronti na garuṃ karontīti mānaṃ na kareyya. Vasamaññātake janeti attano jātigottādīni ajānantassa janassa santike vasanto. Vasatoti vasatā, ayameva vā pāṭho.

Evaṃ te tattha tīṇi vassāni vasiṃsu. Atha ne pitā pakkosāpesi. Te tato paṭṭhāya nihatamānā jātā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi. ‘‘Tadā cūḷadaddaro kodhano bhikkhu ahosi, mahādaddaro pana ahameva ahosi’’nti.

Daddarajātakavaṇṇanā catutthā.

[305] 5. Sīlavīmaṃsanajātakavaṇṇanā

Natthiloke raho nāmāti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthu ekādasakanipāte pānīyajātake (jā. 1.11.59 ādayo) āvi bhavissati. Ayaṃ panettha saṅkhepo – pañcasatā bhikkhū antojetavane vasantā majjhimayāmasamanantare kāmavitakkaṃ vitakkayiṃsu. Satthā chasupi rattidivākoṭṭhāsesu yathā ekacakkhuko cakkhuṃ, ekaputto puttaṃ, cāmarī vālaṃ appamādena rakkhati, evaṃ niccakālaṃ bhikkhū oloketi. So rattibhāge dibbacakkhunā jetavanaṃ olokento cakkavattirañño attano nivesane uppannacore viya te bhikkhū disvā gandhakuṭiṃ vivaritvā ānandattheraṃ āmantetvā ‘‘ānanda, antojetavane koṭisanthāre vasanakabhikkhū sannipātāpetvā gandhakuṭidvāre āsanaṃ paññāpehī’’ti āha. So tathā katvā satthu paṭivedesi. Satthā paññattāsane nisīditvā sabbasaṅgāhikavasena āmantetvā ‘‘bhikkhave, porāṇakapaṇḍitā ‘pāpakaraṇe raho nāma natthī’ti pāpaṃ na kariṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto tattheva bārāṇasiyaṃ disāpāmokkhassa ācariyassa santike pañcannaṃ māṇavakasatānaṃ jeṭṭhako hutvā sippaṃ uggaṇhāti. Ācariyassa pana vayappattā dhītā atthi. So cintesi ‘‘imesaṃ māṇavakānaṃ sīlaṃ vīmaṃsitvā sīlasampannasseva dhītaraṃ dassāmī’’ti. So ekadivasaṃ māṇavake āmantetvā ‘‘tātā, mayhaṃ dhītā vayappattā, vivāhamassā kāressāmi, vatthālaṅkāraṃ laddhuṃ vaṭṭati, gacchatha tumhe attano attano ñātakānaṃ apassantānaññeva thenetvā vatthālaṅkāre āharatha, kenaci adiṭṭhameva gaṇhāmi, dassetvā ābhataṃ na gaṇhāmī’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā tato paṭṭhāya ñātakānaṃ apassantānaṃ thenetvā vatthapiḷandhanādīni āharanti. Ācariyo ābhatābhataṃ visuṃ visuṃ ṭhapesi. Bodhisatto pana na kiñci āhari. Atha naṃ ācariyo āha ‘‘tvaṃ pana, tāta, na kiñci āharasī’’ti. ‘‘Āma, ācariyā’’ti. ‘‘Kasmā, tātā’’ti. ‘‘Tumhe na kassaci passsantassa ābhataṃ gaṇhatha, ahaṃ pana pāpakaraṇe raho nāma na passāmī’’ti dīpento imā dve gāthā āha –

17.

‘‘Natthi loke raho nāma, pāpakammaṃ pakubbato;

Passanti vanabhūtāni, taṃ bālo maññatī raho.

18.

‘‘Ahaṃ raho na passāmi, suññaṃ vāpi na vijjati;

Yattha aññaṃ na passāmi, asuññaṃ hoti taṃ mayā’’ti.

Tattha rahoti paṭicchannaṭṭhānaṃ. Vanabhūtānīti vane nibbattabhūtāni. Taṃ bāloti taṃ pāpakammaṃ raho mayā katanti bālo maññati. Suññaṃ vāpīti yaṃ vā ṭhānaṃ sattehi suññaṃ tucchaṃ bhaveyya, tampi natthīti āha.

Ācariyo tassa pasīditvā ‘‘tāta, na mayhaṃ gehe dhanaṃ natthi, ahaṃ pana sīlasampannassa dhītaraṃ dātukāmo ime māṇavake vīmaṃsanto evamakāsiṃ, mama dhītā tuyhameva anucchavikā’’ti dhītaraṃ alaṅkaritvā bodhisattassa adāsi. Sesamāṇavake ‘‘tumhehi ābhatābhataṃ tumhākaṃ gehameva nethā’’ti āha.

Satthā ‘‘iti kho, bhikkhave, te dussīlamāṇavakā attano dussīlatāya taṃ itthiṃ na labhiṃsu, itaro paṇḍitamāṇavo sīlasampannatāya labhī’’ti vatvā abhisambuddho hutvā itarā dve gāthā abhāsi –

19.

‘‘Dujjacco ca sujacco ca, nando ca sukhavaḍḍhito;

Vajjo ca addhuvasīlo ca, te dhammaṃ jahumatthikā.

20.

‘‘Brāhmaṇo ca kathaṃ jahe, sabbadhammāna pāragū;

Yo dhammamanupāleti, dhitimā saccanikkamo’’ti.

Tattha dujjaccotiādayo cha jeṭṭhakamāṇavā, tesaṃ nāmaṃ gaṇhi, avasesānaṃ nāmaṃ aggahetvā sabbasaṅgāhikavaseneva ‘‘te dhammaṃ jahumatthikā’’ti āha. Tattha teti sabbepi te māṇavā. Dhammanti itthipaṭilābhasabhāvaṃ . Jahumatthikāti jahuṃ atthikā, ayameva vā pāṭho. Makāro padabyañjanasandhivasena vutto. Idaṃ vuttaṃ hoti – sabbepi te māṇavā tāya itthiyā atthikāva hutvā attano dussīlatāya taṃ itthipaṭilābhasabhāvaṃ jahiṃsu.

Brāhmaṇo cāti itaro pana sīlasampanno brāhmaṇo. Kathaṃ jaheti kena kāraṇena taṃ itthipaṭilābhasabhāvaṃ jahissati. Sabbadhammānanti imasmiṃ ṭhāne lokiyāni pañca sīlāni, dasa sīlāni, tīṇi sucaritāni ca, sabbadhammā nāma, tesaṃ so pāraṃ gatoti pāragū. Dhammanti vuttappakārameva dhammaṃ yo anupāleti rakkhati. Dhitimāti sīlarakkhanadhitiyā samannāgato. Saccanikkamoti sacce sabhāvabhūte yathāvutte sīladhamme nikkamena samannāgato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne tāni pañca bhikkhusatāni arahatte patiṭṭhahiṃsu.

Tadā ācariyo sāriputto ahosi, paṇḍitamāṇavo pana ahameva ahosinti.

Sīlavīmaṃsanajātakavaṇṇanā pañcamā.

[306] 6. Sujātājātakavaṇṇanā

Kimaṇḍakāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Ekadivasaṃ kira rañño tāya saddhiṃ sirivivādo ahosi, ‘‘sayanakalaho’’tipi vadantiyeva. Rājā kujjhitvā tassā atthibhāvampi na jānāti. Mallikā devīpi ‘‘satthā rañño mayi kuddhabhāvaṃ na jānāti maññe’’ti cintesi. Satthāpi ñatvā ‘‘imesaṃ samaggabhāvaṃ karissāmī’’ti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcabhikkhusataparivāro sāvatthiṃ pavisitvā rājadvāraṃ agamāsi. Rājā tathāgatassa pattaṃ gahetvā nivesanaṃ pavesetvā paññattāsane nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā yāgukhajjakaṃ āhari. Satthā pattaṃ hatthena pidahitvā ‘‘mahārāja, kahaṃ devī’’ti āha. ‘‘Kiṃ, bhante, tāya attano yasena mattāyā’’ti? ‘‘Mahārāja, sayameva yasaṃ datvā mātugāmaṃ ukkhipitvā tāya katassa aparādhassa asahanaṃ nāma na yutta’’nti. Rājā satthu vacanaṃ sutvā taṃ pakkosāpesi, sā satthāraṃ parivisi. Satthā ‘‘aññamaññaṃ samaggehi bhavituṃ vaṭṭatī’’ti sāmaggirasavaṇṇaṃ kathetvā pakkāmi. Tato paṭṭhāya ubho samaggavāsaṃ vasiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, satthā ekavacaneneva ubho samagge akāsī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepāhaṃ ete ekavādeneva samagge akāsi’’nti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Athekadivasaṃ rājā vātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno aṭṭhāsi. Tasmiṃ khaṇe ekā paṇṇikadhītā abhirūpā paṭhamavaye ṭhitā sujātā nāma badarapacchiṃ sīse katvā ‘‘badarāni gaṇhatha, badarāni gaṇhathā’’ti vadamānā rājaṅgaṇena gacchati. Rājā tassā saddaṃ sutvā tāya paṭibaddhacitto hutvā asāmikabhāvaṃ ñatvā taṃ pakkosāpetvā aggamahesiṭṭhāne ṭhapetvā mahantaṃ yasaṃ adāsi. Sā rañño piyā ahosi manāpā. Athekadivasaṃ rājā suvaṇṇataṭṭake badarāni khādanto nisīdi. Tadā sujātā devī rājānaṃ badarāni khādantaṃ disvā ‘‘mahārāja, kiṃ nāma tumhe khādathā’’ti pucchantī paṭhamaṃ gāthamāha –

21.

‘‘Kimaṇḍakā ime deva, nikkhittā kaṃsamallake;

Upalohitakā vaggū, taṃ me akkhāhi pucchito’’ti.

Tattha kimaṇḍakāti kiṃphalāni nāmetāni, parimaṇḍalavasena pana aṇḍakāti āha. Kaṃsamallaketi suvaṇṇataṭṭake. Upalohitakāti rattavaṇṇā. Vaggūti cokkhā nimmalā.

Rājā kujjhitvā ‘‘badaravāṇijake paṇṇikagahapatikassa dhīte attano kulasantakāni badarānipi na jānāsī’’ti vatvā dve gāthā abhāsi –

22.

‘‘Yāni pure tuvaṃ devi, bhaṇḍu nantakavāsinī;

Ucchaṅgahatthā pacināsi, tassā te koliyaṃ phalaṃ.

23.

‘‘Uḍḍayhate na ramati, bhogā vippajahanti taṃ;

Tatthevimaṃ paṭinetha, yattha kolaṃ pacissatī’’ti.

Tattha bhaṇḍūti muṇḍasīsā hutvā. Nantakavāsinīti jiṇṇapilotikanivatthā. Ucchaṅgahatthā pacināsīti aṭaviṃ pavisitvā aṅkusakena sākhaṃ onāmetvā ocitocitaṃ hatthena gahetvā ucchaṅge pakkhipanavasena ucchaṅgahatthā hutvā pacināsi ocināsi. Tassā te koliyaṃ phalanti tassā tava evaṃ pacinantiyā ocinantiyā yamahaṃ idāni khādāmi, idaṃ koliyaṃ kuladattiyaṃ phalanti attho.

Uḍḍayhatena ramatīti ayaṃ jammī imasmiṃ rājakule vasamānā lohakumbhiyaṃ pakkhittā viya ḍayhati nābhiramati. Bhogāti rājabhogā imaṃ alakkhikaṃ vippajahanti. Yattha kolaṃ pacissatīti yattha gantvā puna badarameva pacinitvā vikkiṇantī jīvikaṃ kappessati, tattheva naṃ nethāti vadati.

Bodhisatto ‘‘ṭhapetvā maṃ añño ime samagge kātuṃ na sakkhissatī’’ti rājānaṃ saññāpetvā ‘‘imissā anikkaḍḍhanaṃ karisssāmī’’ti cintetvā catutthaṃ gāthamāha –

24.

‘‘Honti hete mahārāja, iddhippattāya nāriyā;

Khama deva sujātāya, māssā kujjha rathesabhā’’ti.

Tassattho – mahārāja, ete evarūpā pamādadosā yasaṃ pattāya nāriyā hontiyeva, etaṃ evarūpe ucce ṭhāne ṭhapetvā idāni ‘‘ettakassa aparādhassa asahanaṃ nāma na yuttaṃ tumhākaṃ, tasmā khama, deva, sujātāya, etissā mā kujjha rathesabha rathajeṭṭhakāti.

Rājā tassa vacanena deviyā taṃ aparādhaṃ sahitvā yathāṭhāneyeva naṃ ṭhapesi. Tato paṭṭhāya ubho samaggavāsaṃ vasiṃsūti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bārāṇasirājā kosalarājā ahosi, sujātā mallikā, amacco pana ahameva ahosi’’nti.

Sujātājātakavaṇṇanā chaṭṭhā.

[307] 7. Palāsajātakavaṇṇanā

Acetanaṃbrāhmaṇa assuṇantanti idaṃ satthā parinibbānamañce nipanno ānandattheraṃ ārabbha kathesi. Sohāyasmā ‘‘ajja rattiyā paccūsasamaye satthā parinibbāyissatī’’ti ñatvā ‘‘ahañcamhi sekkho sakaraṇīyo, satthu ca me parinibbānaṃ bhavissati, pañcavīsati vassāni satthu kataṃ upaṭṭhānaṃ nipphalaṃ bhavissatī’’ti sokābhibhūto uyyānaovarake kapisīsaṃ ālambitvā parodi. Satthā taṃ apassanto ‘‘kahaṃ, bhikkhave, ānando’’ti pucchitvā tamatthaṃ sutvā taṃ pakkosāpetvā ‘‘katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo, mā cintayi, idāni tayā mama kataṃ upaṭṭhānaṃ kiṃkāraṇā nipphalaṃ bhavissati, yassa te pubbe sarāgādikālepi mama kataṃ upaṭṭhānaṃ nipphalaṃ nāhosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasito avidūre palāsarukkhadevatā hutvā nibbatti. Tadā bārāṇasivāsino manussā devatāmaṅgalikā ahesuṃ niccaṃ balikaraṇādīsu payuttā. Atheko duggatabrāhmaṇo ‘‘ahampi ekaṃ devataṃ paṭijaggissāmī’’ti ekasmiṃ unnatappadese ṭhitassa mahato palāsarukkhassa mūlaṃ samaṃ nittiṇaṃ katvā parikkhipitvā vālukaṃ okiritvāva sammajjitvā rukkhe gandhapañcaṅgulikāni datvā mālāgandhadhūmehi pūjetvā dīpaṃ jāletvā ‘‘sukhaṃ sayā’’ti vatvā rukkhaṃ padakkhiṇaṃ katvā pakkamati. Dutiyadivase pātova gantvā sukhaseyyaṃ pucchati. Athekadivasaṃ rukkhadevatā cintesi ‘‘ayaṃ brāhmaṇo ativiya maṃ paṭijaggati, imaṃ brāhmaṇaṃ vīmaṃsitvā yena kāraṇena maṃ paṭijaggati, taṃ dassāmī’’ti. Sā tasmiṃ khaṇe brāhmaṇe āgantvā rukkhamūle sammajjante mahallakabrāhmaṇavesena samīpe ṭhatvā paṭhamaṃ gāthamāha –

25.

‘‘Acetanaṃ brāhmaṇa assuṇantaṃ, jāno ajānantamimaṃ palāsaṃ;

Āraddhaviriyo dhuvaṃ appamatto, sukhaseyyaṃ pucchasi kissa hetū’’ti.

Tattha assuṇantanti acetanattāva asuṇantaṃ. Jānoti tuvaṃ jānamāno hutvā dhuvaṃ appamattoti niccaṃ appamatto.

Taṃ sutvā brāhmaṇo dutiyaṃ gāthamāha –

26.

‘‘Dūre suto ceva brahā ca rukkho, dese ṭhito bhūtanivāsarūpo;

Tasmā namassāmi imaṃ palāsaṃ, ye cettha bhūtā te dhanassa hetū’’ti.

Tattha dūre sutoti brāhmaṇa ayaṃ rukkho dūre suto vissuto, na āsannaṭṭhāneyeva pākaṭo. Brahā cāti mahanto ca. Dese ṭhitoti unnate same bhūmippadese ṭhito. Bhūtanivāsarūpoti devatānivāsasabhāvo, addhā ettha mahesakkhā devatā nivutthā bhavissati. Te dhanassa hetūti imañca rukkhaṃ ye cettha nivutthā bhūtā, te dhanassa hetu namassāmi, na nikkāraṇāti.

Taṃ sutvā rukkhadevatā brāhmaṇassa pasannā ‘‘ahaṃ, brāhmaṇa, imasmiṃ rukkhe nibbattadevatā, mā bhāyi, dhanaṃ te dassāmī’’ti taṃ assāsetvā attano vimānadvāre mahantena devatānubhāvena ākāse ṭhatvā itarā dve gāthā abhāsi –

27.

‘‘So te karissāmi yathānubhāvaṃ, kataññutaṃ brāhmaṇa pekkhamāno;

Kathañhi āgamma sataṃ sakāse, moghāni te assu pariphanditāni.

28.

‘‘Yo tindukarukkhassa paro pilakkho, parivārito pubbayañño uḷāro;

Tassesa mūlasmiṃ nidhi nikhāto, adāyādo gaccha taṃ uddharāhī’’ti.

Tattha yathānubhāvanti yathāsatti yathābalaṃ. Kataññutanti tayā mayhaṃ kataguṇaṃ jānanto taṃ attani vijjamānaṃ kataññutaṃ pekkhamāno. Āgammāti āgantvā. Sataṃ sakāseti sappurisānaṃ santike. Moghāni te assu pariphanditānīti sukhaseyyapucchanavasena vācāphanditāni sammajjanādikaraṇena kāyaphanditāni ca tava kathaṃ aphalāni bhavissanti.

Yo tindukarukkhassa paro pilakkhoti yo esa tindukarukkhassa parato pilakkharukkho ṭhitoti vimānadvāre ṭhitāva hatthaṃ pasāretvā dasseti. Parivāritotiādīsu tassa pilakkharukkhassa mūle esa taṃ rukkhamūlaṃ parikkhipitvā nihitatāya parivārito, pubbe yiṭṭhayaññavasena purimasāmikānaṃ uppannatāya pubbayañño, anekanidhikumbhi bhāvena mahantattā uḷāro, bhūmiṃ khaṇitvā ṭhapitattā nikhāto, idāni dāyādānaṃ abhāvato adāyādo. Idaṃ vuttaṃ hoti – esa taṃ rukkhamūlaṃ parikkhipitvā gīvāya gīvaṃ paharantīnaṃ nidhikumbhīnaṃ vasena mahānidhi nikhāto asāmiko, gaccha taṃ uddharitvā gaṇhāti.

Evañca pana vatvā sā devatā ‘‘brāhmaṇa, tvaṃ etaṃ uddharitvā gaṇhanto kilamissasi, gaccha tvaṃ, ahameva taṃ tava gharaṃ netvā asukasmiṃ asukasmiñca ṭhāne nidahissāmi, tvaṃ etaṃ dhanaṃ yāvajīvaṃ paribhuñjanto dānaṃ dehi, sīlaṃ rakkhāhī’’ti brāhmaṇassa ovādaṃ datvā taṃ dhanaṃ attano ānubhāvena tassa ghare patiṭṭhāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo ānando ahosi, rukkhadevatā pana ahameva ahosi’’nti.

Palāsajātakavaṇṇanā sattamā.

[308] 8. Sakuṇajātakavaṇṇanā

Akaramhasa te kiccanti idaṃ satthā jetavane viharanto devadattassa akataññutaṃ ārabbha kathesi. ‘‘Na, bhikkhave, idāneva, pubbepi devadatto akataññūyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese rukkhakoṭṭakasakuṇo hutvā nibbatti. Athekassa sīhassa maṃsaṃ khādantassa aṭṭhi gale laggi, galo uddhumāyi, gocaraṃ gaṇhituṃ na sakkoti, kharā vedanā pavattati. Atha naṃ so sakuṇo gocarappasuto disvā sākhāya nilīno ‘‘kiṃ te, samma, dukkha’’nti pucchi. So tamatthaṃ ācikkhi. ‘‘Ahaṃ te, samma, etaṃ aṭṭhiṃ apaneyyaṃ, bhayena pana te mukhaṃ pavisituṃ na visahāmi, khādeyyāsipi ma’’nti. ‘‘Mā bhāyi, samma, nāhaṃ taṃ khādāmi, jīvitaṃ me dehī’’ti. So ‘‘sādhū’’ti taṃ vāmapassena nipajjāpetvā ‘‘ko jānāti, kimpesa karissatī’’ti cintetvā yathā mukhaṃ pidahituṃ na sakkoti, tathā tassa adharoṭṭhe ca uttaroṭṭhe ca daṇḍakaṃ ṭhapetvā mukhaṃ pavisitvā aṭṭhikoṭiṃ tuṇḍena pahari, aṭṭhi patitvā gataṃ. So aṭṭhiṃ pātetvā sīhassa mukhato nikkhamanto daṇḍakaṃ tuṇḍena paharitvā pātentova nikkhamitvā sākhagge nilīyi. Sīho nirogo hutvā ekadivasaṃ ekaṃ vanamahiṃsaṃ vadhitvā khādati. Sakuṇo ‘‘vīmaṃsissāmi na’’nti tassa uparibhāge sākhāya nilīyitvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

29.

‘‘Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase;

Migarāja namo tyatthu, api kiñci labhāmase’’ti.

Tattha akaramhasa te kiccanti bho, sīha, mayampi tava ekaṃ kiccaṃ akarimha. Yaṃ balaṃ ahuvamhaseti yaṃ amhākaṃ balaṃ ahosi, tena balena tato kiñci ahāpetvā akarimhayeva.

Taṃ sutvā sīho dutiyaṃ gāthamāha –

30.

‘‘Mama lohitabhakkhassa, niccaṃ luddāni kubbato;

Dantantaragato santo, taṃ bahuṃ yampi jīvasī’’ti.

Taṃ sutvā sakuṇo itarā dve gāthā abhāsi –

31.

‘‘Akataññumakattāraṃ, katassa appaṭikārakaṃ;

Yasmiṃ kataññutā natthi, niratthā tassa sevanā.

32.

‘‘Yassa sammukhaciṇṇena, mittadhammo na labbhati;

Anusūyamanakkosaṃ, saṇikaṃ tamhā apakkame’’nti.

Tattha akataññunti kataguṇaṃ ajānantaṃ. Akattāranti yaṃkiñci akarontaṃ. Sammukhaciṇṇenāti sammukhe katena guṇena. Anusūyamanakkosanti taṃ puggalaṃ na usūyanto na akkosanto saṇikaṃ tamhā pāpapuggalā apagaccheyyāti. Evaṃ vatvā so sakuṇo pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sīho devadatto ahosi, sakuṇo pana ahameva ahosi’’nti.

Sakuṇajātakavaṇṇanā aṭṭhamā.

[309] 9. Chavajātakavaṇṇanā

Sabbamidaṃcarimaṃ katanti idaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi. Vatthu vinaye (pāci. 646) vitthārato āgatameva. Ayaṃ panettha saṅkhepo – satthā chabbaggiye pakkosāpetvā ‘‘saccaṃ kira tumhe, bhikkhave, nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desethā’’ti pucchitvā ‘‘evaṃ, bhante’’ti vutte te bhikkhū garahitvā ‘‘ayuttaṃ, bhikkhave, tumhākaṃ mama dhamme agāravakaraṇaṃ, porāṇakapaṇḍitā hi nīce āsane nisīditvā bāhirakamantepi vācente garahiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto caṇḍālakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapesi. Tassa bhariyā ambadohaḷinī hutvā taṃ āha ‘‘sāmi, icchāmahaṃ ambaṃ khāditu’’nti. ‘‘Bhadde, imasmiṃ kāle ambaṃ natthi, aññaṃ kiñci ambilaphalaṃ āharissāmī’’ti. ‘‘Sāmi, ambaphalaṃ labhamānāva jīvissāmi, alabhamānāya me jīvitaṃ natthī’’ti. So tassā paṭibaddhacitto ‘‘kahaṃ nu kho ambaphalaṃ labhissāmī’’ti cintesi. Tena kho pana samayena bārāṇasirañño uyyāne ambo dhuvaphalo hoti. So ‘‘tato ambapakkaṃ āharitvā imissā dohaḷaṃ paṭippassambhessāmī’’ti rattibhāge uyyānaṃ gantvā ambaṃ abhiruhitvā nilīno sākhāya sākhaṃ ambaṃ olokento vicari. Tassa tathā karontasseva ratti vibhāyi. So cintesi ‘‘sace idāni otaritvā gamissāmi, disvā maṃ ‘coro’ti gaṇhissanti, rattibhāge gamissāmī’’ti. Athekaṃ viṭapaṃ abhiruhitvā nilīno acchi.

Tadā bārāṇasirājā ‘‘purohitassa santike mante uggaṇhissāmī’’ti uyyānaṃ pavisitvā ambarukkhamūle ucce āsane nisīditvā ācariyaṃ nīce āsane nisīdāpetvā mante uggaṇhi. Bodhisatto upari nilīno cintesi – ‘‘yāva adhammiko ayaṃ rājā, yo uccāsane nisīditvā mante uggaṇhāti. Ayaṃ brāhmaṇopi adhammiko, yo nīcāsane nisīditvā mante vāceti. Ahampi adhammiko, yo mātugāmassa vasaṃ gantvā mama jīvitaṃ agaṇetvā ambaṃ āharāmī’’ti. So rukkhato otaranto ekaṃ olambanasākhaṃ gahetvā tesaṃ ubhinnampi antare patiṭṭhāya ‘‘mahārāja, ahaṃ naṭṭho, tvaṃ mūḷho, purohito mato’’ti āha. So raññā ‘‘kiṃkāraṇā’’ti puṭṭho paṭhamaṃ gāthamāha –

33.

‘‘Sabbamidaṃ carimaṃ kataṃ, ubho dhammaṃ na passare;

Ubho pakatiyā cutā, yo cāyaṃ mantejjhāpeti;

Yo ca mantaṃ adhīyatī’’ti.

Tattha sabbamidaṃ carimaṃ katanti yaṃ amhehi tīhi janehi kataṃ, sabbaṃ idaṃ kiccaṃ lāmakaṃ nimmariyādaṃ adhammikaṃ. Evaṃ attano corabhāvaṃ tesañca mantesu agāravaṃ garahitvā puna itare dveyeva garahanto ‘‘ubhodhammaṃ na passare’’tiādimāha. Tattha ubhoti ime dvepi janā garukārārahaṃ porāṇakadhammaṃ na passanti, tato dhammapakatito cutā. Dhammo hi paṭhamuppattivasena pakati nāma. Vuttampi cetaṃ –

‘‘Dhammo have pāturahosi pubbe;

Pacchā adhammo udapādi loke’’ti. (jā. 1.11.28);

Yo cāyanti yo ca ayaṃ nīcāsane nisīditvā mante ajjhāpeti, yo ca ucce āsane nisīditvā adhīyatīti.

Taṃ sutvā brāhmaṇo dutiyaṃ gāthamāha –

34.

‘‘Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Tasmā etaṃ na sevāmi, dhammaṃ isīhi sevita’’nti.

Tassattho – ahañhi bho imassa rañño santakaṃ sālīnaṃ odanaṃ suciṃ paṇḍaraṃ nānappakārāya maṃsavikatiyā sittaṃ maṃsūpasecanaṃ bhuñjāmi, tasmā udare baddho hutvā etaṃ esitaguṇehi isīhi sevitaṃ dhammaṃ na sevāmīti.

Taṃ sutvā itaro dve gāthā abhāsi –

35.

‘‘Paribbaja mahā loko, pacantaññepi pāṇino;

Mā taṃ adhammo ācarito, asmā kumbhamivābhidā.

36.

‘‘Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā’’ti.

Tattha paribbajāti ito aññattha gaccha. Mahāti ayaṃ loko nāma mahā. Pacantaññepi pāṇinoti imasmiṃ jambudīpe aññepi pāṇino pacanti, nāyameveko rājā. Asmā kumbhamivābhidāti pāsāṇo ghaṭaṃ viya. Idaṃ vuttaṃ hoti – yaṃ tvaṃ aññattha agantvā idha vasanto adhammaṃ ācarasi, so adhammo evaṃ ācarito pāsāṇo ghaṭaṃ viya mā taṃ bhindi.

‘‘Dhiratthū’’ti gāthāya ayaṃ saṅkhepattho – brāhmaṇa yo esa evaṃ tava yasalābho ca dhanalābho ca dhiratthu, taṃ garahāma mayaṃ. Kasmā? Yasmā ayaṃ tayā laddhalābho āyatiṃ apāyesu vinipātanahetunā sampati ca adhammacaraṇena jīvitavutti nāma hoti, yā cesā vutti iminā āyatiṃ vinipātena idha adhammacaraṇena vā nippajjati, kiṃ tāya, tena taṃ evaṃ vadāmīti.

Athassa dhammakathāya rājā pasīditvā ‘‘bho, purisa, kiṃjātikosī’’ti pucchi. ‘‘Caṇḍālo ahaṃ, devā’’ti. Bho ‘‘sace tvaṃ jātisampanno abhavisssa, rajjaṃ te ahaṃ adassaṃ, ito paṭṭhāya pana ahaṃ divā rājā bhavissāmi, tvaṃ rattiṃ rājā hohī’’ti attano kaṇṭhe piḷandhanaṃ pupphadāmaṃ tassa gīvāyaṃ piḷandhāpetvā taṃ nagaraguttikaṃ akāsi. Ayaṃ nagaraguttikānaṃ kaṇṭhe rattapupphadāmapiḷandhanavaṃso. Tato paṭṭhāya pana rājā tassovāde ṭhatvā ācariye gāravaṃ karitvā nīce āsane nisinno mante uggaṇhīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā rājā ānando ahosi, caṇḍālaputto pana ahameva ahosi’’nti.

Chavajātakavaṇṇanā navamā.

[310] 10. Seyyajātakavaṇṇanā

Sasamuddapariyāyanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi sāvatthiyaṃ piṇḍāya caranto ekaṃ abhirūpaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā ukkaṇṭhito sāsane nābhirami. Atha bhikkhū bhagavato ārocesuṃ. So bhagavatā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti puṭṭho ‘‘saccaṃ, bhante’’ti vatvā ‘‘ko taṃ ukkaṇṭhāpesī’’ti vutte tamatthaṃ ārocesi. Satthā ‘‘kasmā tvaṃ evarūpe niyyānikasāsane pabbajitvā ukkaṇṭhitosi, pubbe paṇḍitā purohitaṭṭhānaṃ labhantāpi taṃ paṭikkhipitvā pabbajiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhitvā rañño puttena saddhiṃ ekadivase vijāyi. Rājā ‘‘atthi nu kho koci me puttena saddhiṃ ekadivase jāto’’ti amacce pucchi. ‘‘Atthi, mahārāja, purohitassa putto’’ti. Rājā taṃ āharāpetvā dhātīnaṃ datvā puttena saddhiṃ ekatova paṭijaggāpesi. Ubhinnaṃ ābharaṇāni ceva pānabhojanādīni ca ekasadisāneva ahesuṃ. Te vayappattā ekatova takkasilaṃ gantvā sabbasippāni uggaṇhitvā āgamaṃsu. Rājā puttassa oparajjaṃ adāsi, mahāyaso ahosi. Tato paṭṭhāya bodhisatto rājaputtena saddhiṃ ekatova khādati pivati sayati, aññamaññaṃ vissāso thiro ahosi.

Aparabhāge rājaputto pitu accayena rajje patiṭṭhāya mahāsampattiṃ anubhavi. Bodhisatto cintesi ‘‘mayhaṃ sahāyo rajjamanusāsati, sallakkhitakkhaṇeyeva kho pana mayhaṃ purohitaṭṭhānaṃ dassati, kiṃ me gharāvāsena, pabbajitvā vivekamanubrūhessāmī’’ti? So mātāpitaro vanditvā pabbajjaṃ anujānāpetvā mahāsampattiṃ chaḍḍetvā ekakova nikkhamitvā himavantaṃ pavisitvā manorame bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vihāsi. Tadā rājā taṃ anussaritvā ‘‘mayhaṃ sahāyo na paññāyati, kahaṃ so’’ti pucchi. Amaccā tassa pabbajitabhāvaṃ ārocetvā ‘‘ramaṇīye kira vanasaṇḍe vasatī’’ti āhaṃsu. Rājā tassa vasanokāsaṃ pucchitvā seyyaṃ nāma amaccaṃ ‘‘gaccha sahāyaṃ me gahetvā ehi, purohitaṭṭhānamassa dassāmī’’ti āha. So ‘‘sādhū’’ti paṭissuṇitvā bārāṇasito nikkhamitvā anupubbena paccantagāmaṃ patvā tattha khandhāvāraṃ ṭhapetvā vanacarakehi saddhiṃ bodhisattassa vasanokāsaṃ gantvā bodhisattaṃ paṇṇasāladvāre suvaṇṇapaṭimaṃ viya nisinnaṃ disvā vanditvā ekamantaṃ nisīditvā katapaṭisanthāro ‘‘bhante, rājā tuyhaṃ purohitaṭṭhānaṃ dātukāmo, āgamanaṃ te icchatī’’ti āha.

Bodhisatto ‘‘tiṭṭhatu purohitaṭṭhānaṃ, ahaṃ sakalaṃ kāsikosalajambudīparajjaṃ cakkavattisirimeva vā labhantopi na gacchissāmi, na hi paṇḍitā sakiṃ jahitakilese puna gaṇhanti, sakiṃ jahitañhi niṭṭhubhakheḷasadisaṃ hotī’’ti vatvā imā gāthā abhāsi –

37.

‘‘Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya vijānahi.

38.

‘‘Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

39.

‘‘Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

40.

‘‘Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ vara’’nti.

Tattha sasamuddapariyāyanti pariyāyo vuccati parivāro, samuddaṃ parivāretvā ṭhitena cakkavāḷapabbatena saddhiṃ, samuddasaṅkhātena vā parivārena saddhinti attho. Sāgarakuṇḍalanti sāgaramajjhe dīpavasena ṭhitattā tassa kuṇḍalabhūtanti attho. Nindāyāti jhānasukhasampannaṃ pabbajjaṃ chaḍḍetvā issariyaṃ gaṇhīti imāya nindāya. Seyyāti taṃ nāmenālapati. Vijānahīti dhammaṃ vijānāhi. Yā vutti vinipātenāti yā purohitaṭṭhānavasena laddhā yasalābhadhanalābhavutti jhānasukhato attavinipātanasaṅkhātena vinipātena ito gantvā issariyamadamattassa adhammacaraṇena vā hoti, taṃ vuttiṃ dhiratthu.

Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anagāroti api ahaṃ agāravirahito parakulesu careyyaṃ. Sāyeva jīvikāti sā eva me jīvikā seyyo varatarā. Yā cādhammena esanāti yā ca adhammena esanā. Idaṃ vuttaṃ hoti – yā adhammena esanā, tato esāva jīvikā sundaratarāti. Ahiṃsayanti aviheṭhento. Api rajjenāti evaṃ paraṃ aviheṭhento kapālahatthassa mama jīvikakappanaṃ rajjenāpi varaṃ uttamanti.

Iti so punappunaṃ yācantampi taṃ paṭikkhipi. Seyyopi tassa manaṃ alabhitvā taṃ vanditvā gantvā tassa anāgamanabhāvaṃ rañño ārocesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aparepi bahū sotāpattiphalādīni sacchikariṃsu.

Tadā rājā ānando ahosi, seyyo sāriputto, purohitaputto pana ahameva ahosinti.

Seyyajātakavaṇṇanā dasamā.

Kāliṅgavaggo paṭhamo.

2. Pucimandavaggo

[311] 1. Pucimandajātakavaṇṇanā

Uṭṭhehicorāti idaṃ satthā veḷuvane viharanto āyasmantaṃ mahāmoggallānaṃ ārabbha kathesi. There kira rājagahaṃ upanissāya araññakuṭikāya viharante eko coro nagaradvāragāme ekasmiṃ gehe sandhiṃ chinditvā hatthasāraṃ ādāya palāyitvā therassa kuṭipariveṇaṃ pavisitvā ‘‘idha mayhaṃ ārakkho bhavissatī’’ti therassa paṇṇasālāya pamukhe nipajji. Thero tassa pamukhe sayitabhāvaṃ ñatvā tasmiṃ āsaṅkaṃ katvā ‘‘corasaṃsaggo nāma na vaṭṭatī’’ti nikkhamitvā ‘‘mā idha sayī’’ti nīhari. So coro tato nikkhamitvā padaṃ mohetvā palāyi. Manussā ukkaṃ ādāya corassa padānusārena tattha āgantvā tassa āgataṭṭhānaṭhitaṭṭhānanisinnaṭṭhānasayitaṭṭhānādīni disvā ‘‘coro ito āgato, idha ṭhito, idha nisinno, iminā ṭhānena apagato, na diṭṭho no’’ti ito cito ca pakkhanditvā adisvāva paṭigatā. Punadivase thero pubbaṇhasamayaṃ rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto veḷuvanaṃ gantvā taṃ pavattiṃ satthu ārocesi. Satthā ‘‘na kho, moggallāna, tvaññeva āsaṅkitabbayuttakaṃ āsaṅki, porāṇakapaṇḍitāpi āsaṅkiṃsū’’ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nagarassa susānavane nimbarukkhadevatā hutvā nibbatti. Athekadivasaṃ nagaradvāragāme katakammacoro taṃ susānavanaṃ pāvisi. Tadā ca pana tattha nimbo ca assattho cāti dve jeṭṭhakarukkhā. Coro nimbarukkhamūle bhaṇḍikaṃ ṭhapetvā nipajji. Tasmiṃ pana kāle core gahetvā nimbasūle uttāsenti. Atha sā devatā cintesi ‘‘sace manussā āgantvā imaṃ coraṃ gaṇhissanti, imasseva nimbarukkhassa sākhaṃ chinditvā sūlaṃ katvā etaṃ uttāsessanti, evaṃ sante rukkho nassissati, handa naṃ ito nīharissāmī’’ti. Sā tena saddhiṃ sallapantī paṭhamaṃ gāthamāha –

41.

‘‘Uṭṭhehi cora kiṃ sesi, ko attho supanena te;

Mā taṃ gahesuṃ rājāno, gāme kibbisakāraka’’nti.

Tattha rājānoti rājapurise sandhāya vuttaṃ. Kibbisakārakanti dāruṇasāhasikacorakammakārakaṃ.

Iti naṃ vatvā ‘‘yāva taṃ rājapurisā na gaṇhanti, tāva aññattha gacchā’’ti bhāyāpetvā palāpesi. Tasmiṃ palāte assatthadevatā dutiyaṃ gāthamāha –

42.

‘‘Yaṃ nu coraṃ gahessanti, gāme kibbisakārakaṃ;

Kiṃ tattha pucimandassa, vane jātassa tiṭṭhato’’ti.

Tattha vane jātassa tiṭṭhatoti nimbo vane jāto ceva ṭhito ca. Devatā pana tattha nibbattattā rukkhasamudācāreneva samudācari.

Taṃ sutvā nimbadevatā tatiyaṃ gāthamāha –

43.

‘‘Na tvaṃ assattha jānāsi, mama corassa cantaraṃ;

Coraṃ gahetvā rājāno, gāme kibbisakārakaṃ;

Appenti nimbasūlasmiṃ, tasmiṃ me saṅkate mano’’ti.

Tattha assatthāti purimanayeneva tasmiṃ nibbattadevataṃ samudācarati. Mama corassa cantaranti mama ca corassa ca ekato avasanakāraṇaṃ. Appenti nimbasūlasminti imasmiṃ kāle rājāno coraṃ nimbasūle āvuṇanti. Tasmiṃ me saṅkate manoti tasmiṃ kāraṇe mama cittaṃ saṅkati. Sace hi imaṃ sūle āvuṇissanti, vimānaṃ me nassissati, atha sākhāya olambessanti, vimāne me kuṇapagandho bhavissati, tenāhaṃ etaṃ palāpesinti attho.

Evaṃ tāsaṃ devatānaṃ aññamaññaṃ sallapantānaññeva bhaṇḍasāmikā ukkāhatthā padānusārena āgantvā corassa sayitaṭṭhānaṃ disvā ‘‘ambho idāneva coro uṭṭhāya palāto, na laddho no coro, sace labhissāma, imasseva naṃ nimbassa sūle vā āvuṇitvā sākhāya vā olambetvā gamissāmā’’ti vatvā ito cito ca pakkhanditvā coraṃ adisvāva gatā.

Tesaṃ vacanaṃ sutvā assatthadevatā catutthaṃ gāthamāha –

44.

‘‘Saṅkeyya saṅkitabbāni, rakkheyyānāgataṃ bhayaṃ;

Anāgatabhayā dhīro, ubho loke avekkhatī’’ti.

Tattha rakkheyyānāgataṃ bhayanti dve anāgatabhayāni diṭṭhadhammikañceva samparāyikañcāti. Tesu pāpamitte parivajjento diṭṭhadhammikaṃ rakkhati, tīṇi duccaritāni parivajjento samparāyikaṃ rakkhati. Anāgatabhayāti anāgatabhayahetutaṃ bhayaṃ bhāyamāno dhīro paṇḍito puriso pāpamittasaṃsaggaṃ na karoti, tīhipi dvārehi duccaritaṃ na carati. Ubho loketi evaṃ bhāyanto hesa idhalokaparalokasaṅkhāte ubho loke avekkhati oloketi, olokayamāno idhalokabhayena pāpamitte vivajjeti, paralokabhayena pāpaṃ na karotīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā assatthadevatā ānando ahosi, nimbadevatā pana ahameva ahosi’’nti.

Pucimandajātakavaṇṇanā paṭhamā.

[312] 2. Kassapamandiyajātakavaṇṇanā

Apikassapa mandiyāti idaṃ satthā jetavane viharanto ekaṃ mahallakabhikkhuṃ ārabbha kathesi. Sāvatthiyaṃ kireko kulaputto kāmesu ādīnavaṃ disvā satthu santike pabbajitvā kammaṭṭhāne anuyutto na cirasseva arahattaṃ pāpuṇi. Tassa aparabhāge mātā kālamakāsi. So mātu accayena pitarañca kaniṭṭhabhātarañca pabbājetvā jetavane vasitvā vassūpanāyikasamaye cīvarapaccayassa sulabhataṃ sutvā ekaṃ gāmakāvāsaṃ gantvā tayopi tattheva vassaṃ upagantvā vutthavassā jetavanameva āgamaṃsu. Daharabhikkhu jetavanassa āsannaṭṭhāne ‘‘sāmaṇera tvaṃ theraṃ vissāmetvā āneyyāsi, ahaṃ puretaraṃ gantvā pariveṇaṃ paṭijaggissāmī’’ti jetavanaṃ pāvisi. Mahallakatthero saṇikaṃ āgacchati. Sāmaṇero punappunaṃ sīsena uppīḷento viya ‘‘gaccha, bhante, gaccha, bhante’’ti taṃ balakkārena neti. Thero ‘‘tvaṃ maṃ attano vasaṃ ānesī’’ti puna nivattitvā koṭito paṭṭhāya āgacchati. Tesaṃ evaṃ aññamaññaṃ kalahaṃ karontānaññeva sūriyo atthaṅgato, andhakāro jāto.

Itaropi pariveṇaṃ sammajjitvā udakaṃ upaṭṭhapetvā tesaṃ āgamanaṃ apassanto ukkaṃ gahetvā paccuggamanaṃ katvā te āgacchante disvā ‘‘kiṃ cirāyitthā’’ti pucchi. Mahallako taṃ kāraṇaṃ kathesi. So te dvepi vissāmetvā saṇikaṃ ānesi. Taṃ divasaṃ buddhupaṭṭhānassa okāsaṃ na labhi. Atha naṃ dutiyadivase buddhupaṭṭhānaṃ āgantvā vanditvā nisinnaṃ satthā ‘‘kadā āgatosī’’ti pucchi. ‘‘Hiyyo, bhante’’ti. ‘‘Hiyyo āgantvā ajja buddhupaṭṭhānaṃ karosī’’ti? So ‘‘āma, bhante’’ti vatvā taṃ kāraṇaṃ ācikkhi. Satthā mahallakaṃ garahitvā ‘‘na esa idāneva evarūpaṃ kammaṃ karoti, pubbepi akāsi. Idāni pana tena tvaṃ kilamito, pubbepi paṇḍite kilamesī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsinigame brāhmaṇakule nibbatti. Tassa vayappattakāle mātā kālamakāsi. So mātu sarīrakiccaṃ katvā māsaddhamāsaccayena ghare vijjamānaṃ dhanaṃ dānaṃ datvā pitarañca kaniṭṭhabhātarañca gahetvā himavantapadese devadattiyaṃ vakkalaṃ gahetvā isipabbajjaṃ pabbajitvā uñchācariyāya vanamūlaphalāphalehi yāpento ramaṇīye vanasaṇḍe vasi. Himavante pana vassakāle acchinnadhāre deve vassante na sakkā hoti kandamūlaṃ khaṇituṃ, phalāni ca paṇṇāni ca patanti. Tāpasā yebhuyyena himavantato nikkhamitvā manussapathe vasanti. Tadā bodhisatto pitarañca kaniṭṭhabhātarañca gahetvā manussapathe vasitvā puna himavante pupphitaphalite te ubhopi gahetvā himavante attano assamapadaṃ āgacchanto assamassāvidūre sūriye atthaṅgate ‘‘tumhe saṇikaṃ āgaccheyyātha, ahaṃ purato gantvā assamaṃ paṭijaggissāmī’’ti vatvā te ohāya gato. Khuddakatāpaso pitarā saddhiṃ saṇikaṃ gacchanto taṃ kaṭippadese sīsena uppīḷento viya gaccha gacchāti taṃ balakkārena neti. Mahallako ‘‘tvaṃ maṃ attano ruciyā ānesī’’ti paṭinivattitvā koṭito paṭṭhāya āgacchati. Evaṃ tesaṃ kalahaṃ karontānaññeva andhakāro ahosi.

Bodhisattopi paṇṇasālaṃ sammajjitvā udakaṃ upaṭṭhapetvā ukkamādāya paṭipathaṃ āgacchanto te disvā ‘‘ettakaṃ kālaṃ kiṃ karitthā’’ti āha. Khuddakatāpaso pitarā katakāraṇaṃ kathesi. Bodhisatto ubhopi te saṇikaṃ netvā parikkhāraṃ paṭisāmetvā pitaraṃ nhāpetvā pādadhovanapiṭṭhisambāhanādīni katvā aṅgārakapallaṃ upaṭṭhapetvā paṭippassaddhakilamathaṃ pitaraṃ upanisīditvā ‘‘tāta, taruṇadārakā nāma mattikābhājanasadisā muhuttaneva bhijjanti , sakiṃ bhinnakālato paṭṭhāya puna na sakkā honti ghaṭetuṃ, te akkosantāpi paribhāsantāpi mahallakehi adhivāsetabbā’’ti vatvā pitaraṃ ovadanto imā gāthā abhāsi –

45.

‘‘Api kassapa mandiyā, yuvā sapati hanti vā;

Sabbaṃ taṃ khamate dhīro, paṇḍito taṃ titikkhati.

46.

‘‘Sacepi santo vivadanti, khippaṃ santīyare puna;

Bālā pattāva bhijjanti, na te samathamajjhagū.

47.

‘‘Ete bhiyyo samāyanti, sandhi tesaṃ na jīrati;

Yo cādhipannaṃ jānāti, yo ca jānāti desanaṃ.

48.

‘‘Eso hi uttaritaro, bhāravaho dhuraddharo;

Yo paresādhipannānaṃ, sayaṃ sandhātumarahatī’’ti.

Tattha kassapāti pitaraṃ nāmenālapati. Mandiyāti mandībhāvena taruṇatāya. Yuvā sapati hanti vāti taruṇadārako akkosatipi paharatipi. Dhīroti dhikkatapāpo, dhī vā vuccati paññā, tāya samannāgatotipi attho. Itaraṃ pana imasseva vevacanaṃ. Ubhayenāpi sabbaṃ taṃ bāladārakehi kataṃ aparādhaṃ mahallako dhīro paṇḍito sahati titikkhatīti dasseti.

Sandhīyareti puna mittabhāvena sandhīyanti ghaṭīyanti. Bālā pattāvāti bālakā pana mattikāpattāva bhijjanti. Na te samathamajjhagūti te bālakā appamattakampi vivādaṃ katvā verūpasamanaṃ na vindanti nādhigacchanti. Ete bhiyyoti ete dve janā bhinnāpi puna samāgacchanti. Sandhīti mittasandhi. Tesanti tesaññeva dvinnaṃ sandhi na jīrati. Yo cādhipannanti yo ca attanā adhipannaṃ atikkantaṃ aññasmiṃ katadosaṃ jānāti. Desananti yo ca tena attano dosaṃ jānantena desitaṃ accayadesanaṃ paṭiggaṇhituṃ jānāti.

Yo paresādhipannānanti yo paresaṃ adhipannānaṃ dosena abhibhūtānaṃ aparādhakārakānaṃ. Sayaṃ sandhātumarahatīti tesu akhamāpentesupi ‘‘ehi, bhadramukha, uddesaṃ gaṇha, aṭṭhakathaṃ suṇa, bhāvanamanuyuñja, kasmā paribāhiro hosī’’ti evaṃ sayaṃ sandhātuṃ arahati mittabhāvaṃ ghaṭeti, eso evarūpo mettāvihārī uttaritaro mittabhārassa mittadhurassa ca vahanato ‘‘bhāravaho’’ti ‘‘dhuraddharo’’ti ca saṅkhaṃ gacchatīti.

Evaṃ bodhisatto pitu ovādaṃ adāsi, sopi tato pabhuti danto ahosi sudanto.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pitā tāpaso mahallako ahosi, khuddakatāpaso sāmaṇero, pitu ovādadāyako pana ahameva ahosi’’nti.

Kassapamandiyajātakavaṇṇanā dutiyā.

[313] 3. Khantivādījātakavaṇṇanā

Yo te hatthe ca pāde cāti idaṃ satthā jetavane viharanto ekaṃ kodhanabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva. Satthā pana taṃ bhikkhuṃ ‘‘kasmā, tvaṃ bhikkhu, akkodhanassa buddhassa sāsane pabbajitvā kodhaṃ karosi, porāṇakapaṇḍitā sarīre pahārasahasse patante hatthapādakaṇṇanāsāsu chijjamānāsu parassa kodhaṃ na kariṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ kalābu nāma rājā rajjaṃ kāresi. Tadā bodhisatto asītikoṭivibhave brāhmaṇakule nibbattitvā kuṇḍalakumāro nāma māṇavo hutvā vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā kuṭumbaṃ saṇṭhapetvā mātāpitūnaṃ accayena dhanarāsiṃ oloketvā ‘‘imaṃ dhanaṃ uppādetvā mama ñātakā aggahetvāva gatā, mayā panetaṃ gahetvā gantuṃ vaṭṭatī’’ti sabbaṃ dhanaṃ viceyyadānavasena yo yaṃ āharati, tassa taṃ datvā himavantaṃ pavisitvā pabbajitvā phalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ āgantvā anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagare bhikkhāya caranto senāpatissa nivāsanadvāraṃ sampāpuṇi. Senāpati tassa iriyāpathesu pasīditvā gharaṃ pavesetvā attano paṭiyāditabhojanaṃ bhojetvā paṭiññaṃ gahetvā tattheva rājuyyāne vasāpesi.

Athekadivasaṃ kalāburājā surāmadamatto chekanāṭakaparivuto mahantena yasena uyyānaṃ gantvā maṅgalasilāpaṭṭe sayanaṃ attharāpetvā ekissā piyamanāpāya itthiyā aṅke sayi. Gītavāditanaccesu chekā nāṭakitthiyo gītādīni payojesuṃ, sakkassa devarañño viya mahāsampatti ahosi, rājā niddaṃ okkami. Atha tā itthiyo ‘‘yassatthāya mayaṃ gītādīni payojayāma, so niddaṃ upagato, kiṃ no gītādīhī’’ti vīṇādīni tūriyāni tattha tattheva chaḍḍetvā uyyānaṃ pakkantā pupphaphalapallavādīhi palobhiyamānā uyyāne abhiramiṃsu. Tadā bodhisatto tasmiṃ uyyāne supupphitasālamūle pabbajjāsukhena vītināmento mattavaravāraṇo viya nisinno hoti. Atha tā itthiyo uyyāne caramānā taṃ disvā ‘‘etha, ayyāyo, etasmiṃ rukkhamūle pabbajito nisinno, yāva rājā na pabujjhati, tāvassa santike kiñci suṇamānā nisīdissāmā’’ti gantvā vanditvā parivāretvā nisinnā ‘‘amhākaṃ kathetabbayuttakaṃ kiñci kathethā’’ti vadiṃsu. Bodhisatto tāsaṃ dhammaṃ kathesi. Atha sā itthī aṅkaṃ cāletvā rājānaṃ pabodhesi. Rājā pabuddho tā apassanto ‘‘kahaṃ gatā vasaliyo’’ti āha. Etā, mahārāja, gantvā ekaṃ tāpasaṃ parivāretvā nisīdiṃsūti. Rājā kupito khaggaṃ gahetvā ‘‘sikkhāpessāmi naṃ kūṭajaṭila’’nti vegena agamāsi.

Atha tā itthiyo rājānaṃ kuddhaṃ āgacchantaṃ disvā tāsu vallabhatarā gantvā rañño hatthā asiṃ gahetvā rājānaṃ vūpasamesuṃ. So āgantvā bodhisattassa santike ṭhatvā ‘‘kiṃvādī tvaṃ, samaṇā’’ti pucchi. ‘‘Khantivādī, mahārājā’’ti. ‘‘Kā esā khanti nāmā’’ti? ‘‘Akkosantesu paribhāsantesu paharantesu akujjhanabhāvo’’ti. Rājā ‘‘passissāmi dāni te khantiyā atthibhāva’’nti coraghātakaṃ pakkosāpesi. So attano cārittena pharasuñca kaṇṭakakasañca ādāya kāsāyanivasano rattamālādharo āgantvā rājānaṃ vanditvā ‘‘kiṃ karomi, devā’’ti āha. Imaṃ coraṃ duṭṭhatāpasaṃ gahetvā ākaḍḍhitvā bhūmiyaṃ pātetvā kaṇṭakakasaṃ gahetvā purato ca pacchato ca ubhosu passesu cāti catūsupi passesu dvepahārasahassamassa dehīti. So tathā akāsi . Bodhisattassa chavi bhijji. Cammaṃ bhijji, maṃsaṃ chijji, lohitaṃ paggharati.

Puna rājā ‘‘kiṃvādī tvaṃ bhikkhū’’ti āha. ‘‘Khantivādī, mahārāja’’. ‘‘Tvaṃ pana mayhaṃ cammantare khantī’’ti maññasi, natthi mayhaṃ cammantare khanti, tayā pana daṭṭhuṃ asakkuṇeyye hadayabbhantare mama khanti patiṭṭhitā. ‘‘Mahārājā’’ti. Puna coraghātako ‘‘kiṃ karomī’’ti pucchi. ‘‘Imassa kūṭajaṭilassa ubho hatthe chindā’’ti. So pharasuṃ gahetvā gaṇḍiyaṃ ṭhapetvā hatthe chindi. Atha naṃ ‘‘pāde chindā’’ti āha, pādepi chindi. Hatthapādakoṭīhi ghaṭachiddehi lākhāraso viya lohitaṃ paggharati. Puna rājā ‘‘kiṃvādīsī’’ti pucchi. ‘‘Khantivādī, mahārāja’’. ‘‘Tvaṃ pana mayhaṃ hatthapādakoṭīsu ‘khanti atthī’ti maññasi, natthesā ettha, mayhaṃ khanti gambhīraṭṭhāne patiṭṭhitā’’ti. So ‘‘kaṇṇanāsamassa chindā’’ti āha. Itaro kaṇṇanāsaṃ chindi, sakalasarīre lohitaṃ ahosi. Puna naṃ ‘‘kiṃvādī nāma tva’’nti pucchi. ‘‘Mahārāja, khantivādī nāma’’. ‘‘Mā kho pana tvaṃ ‘kaṇṇanāsikakoṭīsu patiṭṭhitā khantī’ti maññasi, mama khanti gambhīre hadayabbhantare patiṭṭhitā’’ti. Rājā ‘‘kūṭajaṭila tava khantiṃ tvameva ukkhipitvā nisīdā’’ti bodhisattassa hadayaṃ pādena paharitvā pakkāmi.

Tasmiṃ gate senāpati bodhisattassa sarīrato lohitaṃ puñchitvā hatthapādakaṇṇanāsakoṭiyo sāṭakakaṇṇe katvā bodhisattaṃ saṇikaṃ nisīdāpetvā vanditvā ekamantaṃ nisīditvā ‘‘sace, bhante, tumhe kujjhitukāmā, tumhesu katāparādhassa raññova kujjheyyātha, mā aññesa’’nti yācanto paṭhamaṃ gāthamāha –

49.

‘‘Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Tassa kujjha mahāvīra, mā raṭṭhaṃ vinasā ida’’nti.

Tattha mahāvīrāti mahāvīriya. Mā raṭṭhaṃ vinasā idanti idaṃ niraparādhaṃ kāsiraṭṭhaṃ mā vināsehi.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

50.

‘‘Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Ciraṃ jīvatu so rājā, na hi kujjhanti mādisā’’ti.

Tattha mādisāti mama sadisā khantibalena samannāgatā paṇḍitā ‘‘ayaṃ maṃ akkosi paribhāsi pahari, chindi bhindī’’ti taṃ na kujjhanti.

Rañño uyyānā nikkhamantassa bodhisattassa cakkhupathaṃ vijahanakāleyeva ayaṃ catunahutādhikā dviyojanasatasahassabahalā mahāpathavī khalibaddhasāṭako viya phalitā, avīcito jālā nikkhamitvā rājānaṃ kuladattiyena rattakambalena pārupantī viya gaṇhi. So uyyānadvāreyeva pathaviṃ pavisitvā avīcimahāniraye patiṭṭhahi. Bodhisattopi taṃ divasameva kālamakāsi. Rājaparisā ca nāgarā ca gandhamālādhūmahatthā āgantvā bodhisattassa sarīrakiccaṃ akaṃsu. Keci panāhu ‘‘bodhisatto puna himavantameva gato’’ti, taṃ abhūtaṃ.

51.

‘‘Ahū atītamaddhānaṃ, samaṇo khantidīpano;

Taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayi.

52.

‘‘Tassa kammapharusassa, vipāko kaṭuko ahu;

Yaṃ kāsirājā vedesi, nirayamhi samappito’’ti. –

Imā dve abhisambuddhagāthā.

Tattha atītamaddhānanti atīte addhāne. Khantidīpanoti adhivāsanakhantisaṃvaṇṇano. Achedayīti mārāpesi. Ekacce pana ‘‘bodhisattassa puna hatthapādakaṇṇanāsā ghaṭitā’’ti vadanti, tampi abhūtameva. Samappitoti patiṭṭhito.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi, aññe bahū sotāpattiphalādīni pāpuṇiṃsu.

Tadā kalāburājā devadatto ahosi, senāpati sāriputto, khantivādī tāpaso pana ahameva ahosinti.

Khantivādījātakavaṇṇanā tatiyā.

[314] 4. Lohakumbhijātakavaṇṇanā

Dujjīvitamajīvimhāti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Tadā kira kosalarājā rattibhāge catunnaṃ nerayikasattānaṃ saddaṃ suṇi. Eko du-kārameva bhaṇi, eko sa-kāraṃ, eko na-kāraṃ, eko so-kāramevāti. Te kira atītabhave sāvatthiyaṃyeva pāradārikā rājaputtā ahesuṃ. Te paresaṃ rakkhitagopitamātugāmesu aparajjhitvā cittakeḷiṃ kīḷantā bahuṃ pāpakammaṃ katvā maraṇacakkena chinnā sāvatthisāmante catūsu lohakumbhīsu nibbattā saṭṭhi vassasahassāni tattha paccitvā uggatā lohakumbhimukhavaṭṭiṃ disvā ‘‘kadā nu kho imamhā dukkhā muccissāmā’’ti cattāropi mahantena saddena anupaṭipāṭiyā viraviṃsu. Rājā tesaṃ saddaṃ sutvā maraṇabhayatajjito nisinnakova aruṇaṃ uṭṭhāpesi.

Aruṇuggamanavelāya brāhmaṇā āgantvā rājānaṃ sukhasayitaṃ pucchiṃsu. Rājā ‘‘kuto me ācariyā sukhasayitaṃ, ajjāhaṃ evarūpe cattāro bhiṃsanakasadde suṇi’’nti. Brāhmaṇā hatthe vidhuniṃsu. ‘‘Kiṃ ācariyā’’ti? ‘‘Sāhasikasaddā, mahārājā’’ti. ‘‘Sapaṭikammā appaṭikammā’’ti? ‘‘Kāmaṃ appaṭikammā, mayaṃ pana susikkhitā, mahārājā’’ti. ‘‘Kiṃ katvā paṭibāhissathā’’ti? ‘‘Mahārāja, paṭikammaṃ mahantaṃ na sakkā kātuṃ, mayaṃ pana sabbacatukkaṃ yaññaṃ yajitvā hāressāmā’’ti. ‘‘Tena hi khippaṃ cattāro hatthī cattāro asse cattāro usabhe cattāro manusseti laṭukikasakuṇikā ādiṃ katvā cattāro cattāro pāṇe gahetvā sabbacatukkayaññaṃ yajitvā mama sotthibhāvaṃ karothā’’ti. ‘‘Sādhu, mahārājā’’ti sampaṭicchitvā yenattho, taṃ gahetvā yaññāvāṭaṃ paccupaṭṭhapesuṃ, bahupāṇe thūṇūpanīte katvā ṭhapesuṃ. ‘‘Bahuṃ macchamaṃsaṃ khādissāma, bahuṃ dhanaṃ labhissāmā’’ti ussāhappattā hutvā ‘‘idaṃ laddhuṃ vaṭṭati, idaṃ laddhuṃ vaṭṭati, devā’’ti aparāparaṃ caranti.

Mallikā devī rājānaṃ upasaṅkamitvā ‘‘kiṃ nu kho, mahārāja, brāhmaṇā ativiya ussāhayantā vicarantī’’ti pucchi. ‘‘Devi kiṃ tuyhiminā, tvaṃ attano yaseneva mattā pamattā, dukkhaṃ pana amhākameva na jānāsī’’ti? ‘‘Kiṃ , mahārājā’’ti. ‘‘Devi, ahaṃ evarūpaṃ nāma asotabbaṃ suṇiṃ, tato imesaṃ saddānaṃ sutattā ‘‘kiṃ bhavissatī’’ti brāhmaṇe pucchiṃ, brāhmaṇā ‘‘tumhākaṃ mahārāja rajjassa vā bhogānaṃ vā jīvitassa vā antarāyo paññāyati, sabbacatukkena yaññaṃ yajitvā sotthibhāvaṃ karissāmā’’ti vadiṃsu, te mayhaṃ vacanaṃ gahetvā yaññāvāṭaṃ katvā yena yenattho, tassa tassa kāraṇā āgacchantī’’ti. ‘‘Kiṃ pana deva, imesaṃ saddānaṃ nipphattiṃ sadevake loke aggabrāhmaṇaṃ pucchitthā’’ti? ‘‘Ko esa devi, sadevake loke aggabrāhmaṇo nāmā’’ti? ‘‘Mahāgotamo sammāsambuddho’’ti. ‘‘Devi, sammāsambuddho me na pucchito’’ti? ‘‘Tena hi gantvā pucchathā’’ti.

Rājā tassā vacanaṃ gahetvā bhuttapātarāso rathavaramāruyha jetavanaṃ gantvā satthāraṃ vanditvā pucchi ‘‘ahaṃ, bhante, rattibhāge cattāro sadde sutvā brāhmaṇe pucchiṃ, te ‘sabbacatukkayaññaṃ yajitvā sotthiṃ karissāmā’ti vatvā yaññāvāṭe kammaṃ karonti, tesaṃ saddānaṃ sutattā mayhaṃ kiṃ bhavissatī’’ti. ‘‘Na kiñci, mahārāja, nerayikasattā dukkhamanubhavantā evaṃ viraviṃsu, na ime saddā idāni tayā eva sutā, porāṇakarājūhipi sutāyeva, tepi brāhmaṇe pucchitvā pasughātayaññaṃ kattukāmā hutvā paṇḍitānaṃ kathaṃ sutvā na kariṃsu, paṇḍitā tesaṃ saddānaṃ antaraṃ kathetvā mahājanaṃ vissajjāpetvā sotthimakaṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ kāsigāme brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto himavante ramaṇīye vanasaṇḍe vasati. Tadā bārāṇasirājā catunnaṃ nerayikānaṃ imeva cattāro sadde sutvā bhītatasito imināva niyāmena brāhmaṇehi ‘‘tiṇṇaṃ antarāyānaṃ aññataro bhavissati, sabbacatukkayaññena taṃ vūpasamessāmā’’ti vutte sampaṭicchi. Purohito brāhmaṇehi saddhiṃ yaññāvāṭaṃ paccupaṭṭhāpesi, mahājano thūṇūpanīto ahosi. Tadā bodhisatto mettābhāvanaṃ purecārikaṃ katvā dibbacakkhunā lokaṃ olokento imaṃ kāraṇaṃ disvā ‘‘ajja, mayā gantuṃ vaṭṭati, mahājanassa sotthi bhavissatī’’ti iddhibalena vehāsaṃ uppatitvā bārāṇasirañño uyyāne otaritvā maṅgalasilāpaṭṭe kañcanarūpakaṃ viya nisīdi. Tadā purohitassa jeṭṭhantevāsiko ācariyaṃ upasaṅkamitvā ‘‘nanu, ācariya, amhākaṃ vedesu paraṃ māretvā sotthikaraṇaṃ nāma natthī’’ti āha. Purohito ‘‘tvaṃ rājadhanaṃ rakkhasi, bahuṃ macchamaṃsaṃ khādissāma, dhanaṃ labhissāma, tuṇhī hohī’’ti taṃ paṭibāhi.

So ‘‘nāhaṃ ettha sahāyo bhavissāmī’’ti nikkhamitvā rājuyyānaṃ gantvā bodhisattaṃ disvā vanditvā katapaṭisanthāro ekamantaṃ nisīdi. Bodhisatto ‘‘kiṃ, māṇava, rājā dhammena rajjaṃ kāretī’’ti pucchi. ‘‘Bhante, rājā dhammena rajjaṃ kāreti, rattibhāge pana cattāro sadde sutvā brāhmaṇe pucchi. Brāhmaṇā ‘sabbacatukkayaññaṃ yajitvā sotthiṃ karissāmā’’’ti vadiṃsu. Rājā pasughātakammaṃ katvā attano sotthiṃ kātukāmo mahājano thūṇūpanīto, ‘‘kiṃ nu kho, bhante, tumhādisānaṃ sīlavantānaṃ tesaṃ saddānaṃ nipphattiṃ vatvā mahājanaṃ maraṇamukhā mocetuṃ vaṭṭatī’’ti. ‘‘Māṇava, rājā amhe na jānāti, mayampi taṃ na jānāma, imesaṃ pana saddānaṃ nipphattiṃ jānāma, sace rājā amhe upasaṅkamitvā puccheyya, rājānaṃ nikkaṅkhaṃ katvā kathessāmā’’ti. ‘‘Tena hi, bhante, muhuttaṃ idheva hotha, ahaṃ rājānaṃ ānessāmī’’ti. ‘‘Sādhu, māṇavā’’ti. So gantvā rañño tamatthaṃ ārocetvā rājānaṃ ānesi.

Atha rājā bodhisattaṃ vanditvā ekamantaṃ nisinno pucchi ‘‘saccaṃ kira tumhe mayā sutasaddānaṃ nipphattiṃ jānāthā’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Kathetha, bhante’’ti. ‘‘Mahārāja, ete purimabhave paresaṃ rakkhitagopitesu dāresu cārittaṃ āpajjitvā bārāṇasisāmante catūsu lohakumbhīsu nibbattā pakkuthite khāralohodake pheṇuddehakaṃ paccamānā tiṃsa vassasahassāni adho gantvā kumbhitalaṃ āhacca uddhaṃ ārohantā tiṃsavassasahasseneva kālena kumbhimukhaṃ disvā bahi oloketvā cattāro janā catasso gāthā paripuṇṇaṃ katvā vattukāmāpi tathā kātuṃ asakkontā ekekameva akkharaṃ vatvā puna lohakumbhīsuyeva nimuggā. Tesu du-kāraṃ vatvā nimuggasatto evaṃ vattukāmo ahosi –

53.

‘Dujjīvitamajīvimha , ye sante na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano’ti. –

Taṃ gāthaṃ paripuṇṇaṃ kātuṃ nāsakkhī’’ti vatvā bodhisatto attano ñāṇena taṃ gāthaṃ paripuṇṇaṃ katvā kathesi. Sesāsupi eseva nayo.

Tesu sa-kāraṃ vatvā vattukāmassa ayaṃ gāthā –

54.

‘‘Saṭṭhi vassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissatī’’ti.

Na-kāraṃ vatvā vattukāmassa ayaṃ gāthā –

55.

‘‘Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā’’ti.

So-kāraṃ vatvā vattukāmassa ayaṃ gāthā –

56.

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti.

Tattha dujjīvitanti tīṇi duccaritāni caranto dujjīvitaṃ lāmakajīvitaṃ jīvati nāma, sopi tadeva sandhāyāha ‘‘dujjīvitamajīvimhā’’ti. Ye sante na dadamhaseti ye mayaṃ deyyadhamme ca paṭiggāhake ca saṃvijjamāneyeva na dānaṃ dadimha. Dīpaṃ nākamha attanoti attano patiṭṭhaṃ na karimha. Paripuṇṇānīti anūnāni anadhikāni. Sabbasoti sabbākārena. Paccamānānanti amhākaṃ imasmiṃ niraye paccamānānaṃ.

Natthiantoti ‘‘amhākaṃ asukakāle nāma mokkho bhavissatī’’ti evaṃ kālaparicchedo natthi. Kuto antoti kena kāraṇena anto paññāyissati. Na antoti antaṃ daṭṭhukāmānampi no dukkhassa anto na paṭidissati. Tadā hi pakatanti tasmiṃ kāle mārisā mama ca tuyhañca pakataṃ pāpaṃ pakaṭṭhaṃ kataṃ atibahumeva kataṃ. ‘‘Tathā hi pakata’’ntipi pāṭho, tena kāraṇena kataṃ, yenassa anto daṭṭhuṃ na sakkāti attho. Mārisāti mayā sadisā, piyālapanametaṃ etesaṃ. Nūnāti ekaṃsatthe nipāto, so ahaṃ ito gantvā yoniṃ mānusiṃ laddhāna vadaññū sīlasampanno hutvā ekaṃseneva bahuṃ kusalaṃ karissāmīti ayamettha attho.

Iti bodhisatto ekamekaṃ gāthaṃ vatvā ‘‘mahārāja, so nerayikasatto imaṃ gāthaṃ paripuṇṇaṃ katvā vattukāmo attano pāpassa mahantatāya tathā kathetuṃ nāsakkhi, iti so attano kammavipākaṃ anubhavanto viravi. Tumhākaṃ etassa saddassa savanapaccayā antarāyo nāma natthi, tumhe mā bhāyitthā’’ti rājānaṃ saññāpesi. Rājā mahājanaṃ vissajjāpetvā suvaṇṇabheriṃ carāpetvā yaññāvāṭaṃ viddhaṃsāpesi. Bodhisatto mahājanassa sotthiṃ katvā katipāhaṃ vasitvā tattheva gantvā aparihīnajjhāno brahmaloke uppajji.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā purohitassa jeṭṭhantevāsikamāṇavo sāriputto ahosi, tāpaso pana ahameva ahosi’’nti.

Lohakumbhijātakavaṇṇanā catutthā.

[315] 5. Sabbamaṃsalābhajātakavaṇṇanā

Pharusā vata te vācāti idaṃ satthā jetavane viharanto sāriputtattherena pītavirecanānaṃ dinnarasapiṇḍapātaṃ ārabbha kathesi. Tadā kira jetavane ekacce bhikkhū snehavirecanaṃ piviṃsu. Tesaṃ rasapiṇḍapātena attho hoti, gilānupaṭṭhākā ‘‘rasabhattaṃ āharissāmā’’ti sāvatthiṃ pavisitvā odanikagharavīthiyaṃ piṇḍāya caritvāpi rasabhattaṃ alabhitvā nivattiṃsu. Thero divātaraṃ piṇḍāya pavisamāno te bhikkhū disvā ‘‘kiṃ, āvuso, atipageva nivattathā’’ti pucchi. Te tamatthaṃ ārocesuṃ. Thero ‘‘tena hi ethā’’ti te gahetvā tameva vīthiṃ agamāsi, manussā pūretvā rasabhattaṃ adaṃsu. Gilānupaṭṭhākā rasabhattaṃ āharitvā gilānānaṃ adaṃsu, te paribhuñjiṃsu . Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, thero kira pītavirecanānaṃ upaṭṭhāke rasabhattaṃ alabhitvā nikkhamante gahetvā odanikagharavīthiyaṃ caritvā bahuṃ rasapiṇḍapātaṃ pesesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāni sāriputtova maṃsaṃ labhi, pubbepi muduvācā piyavacanā vattuṃ chekā paṇḍitā labhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhiputto ahosi. Athekadivasaṃ eko migaluddako bahuṃ maṃsaṃ labhitvā yānakaṃ pūretvā ‘‘vikkiṇissāmī’’ti nagaraṃ āgacchati. Tadā bārāṇasivāsikā cattāro seṭṭhiputtā nagarā nikkhamitvā ekasmiṃ maggasabhāgaṭṭhāne kiñci diṭṭhaṃ sutaṃ sallapantā nisīdiṃsu. Etesu eko seṭṭhiputto taṃ maṃsayānakaṃ disvā ‘‘etaṃ luddakaṃ maṃsakhaṇḍaṃ āharāpemī’’ti āha. ‘‘Gaccha āharāpehī’’ti. So taṃ upasaṅkamitvā ‘‘are, luddaka, dehi me maṃsakhaṇḍa’’nti āha. Luddako ‘‘mārisa, paraṃ kiñci yācantena nāma piyavacanena bhavitabbaṃ, tayā kathitavācāya anucchavikaṃ maṃsakhaṇḍaṃ labhissasī’’ti vatvā paṭhamaṃ gāthamāha –

57.

‘‘Pharusā vata te vācā, maṃsaṃ yācanako asi;

Kilomasadisī vācā, kilomaṃ samma dammi te’’ti.

Tattha kilomasadisīti pharusatāya kilomasadisī. Kilomaṃ samma dammi teti handa gaṇha, idaṃ te vācāya sadisaṃ kilomaṃ dammīti nirasaṃ nimaṃsalohitaṃ kilomakakhaṇḍaṃ ukkhipitvā adāsi.

Atha naṃ aparo seṭṭhiputto ‘‘kinti vatvā yācasī’’ti pucchi. ‘‘Are’’ti vatvāti. So ‘‘ahampi naṃ yācissāmī’’ti vatvā gantvā ‘‘jeṭṭhabhātika, maṃsakhaṇḍaṃ me dehī’’ti āha. Itaro ‘‘tava vacanasssa anucchavikaṃ maṃsakhaṇḍaṃ labhissasī’’ti vatvā dutiyaṃ gāthamāha –

58.

‘‘Aṅgametaṃ manussānaṃ, bhātā loke pavuccati;

Aṅgassa sadisī vācā, aṅgaṃ samma dadāmi te’’ti.

Tassattho – imasmiṃ loke manussānaṃ aṅgasadisattā aṅgametaṃ yadidaṃ bhātā bhaginīti, tasmā tavesā aṅgasadisī vācāti etissā anucchavikaṃ aṅgameva dadāmi teti. Evañca pana vatvā aṅgamaṃsaṃ ukkhipitvā adāsi.

Tampi aparo seṭṭhiputto ‘‘kinti vatvā yācasī’’ti pucchi. ‘‘Bhātikā’’ti vatvāti. So ‘‘ahampi naṃ yācissāmī’’ti vatvā gantvā ‘‘tāta, maṃsakhaṇḍaṃ me dehī’’ti āha. Luddako tava vacanānūrūpaṃ lacchasī’’ti vatvā tatiyaṃ gāthamāha –

59.

‘‘Tātāti putto vadamāno, kampeti hadayaṃ pitu;

Hadayassa sadisī vācā, hadayaṃ samma dammi te’’ti.

Evañca pana vatvā hadayamaṃsena saddhiṃ madhuramaṃsaṃ ukkhipitvā adāsi.

Taṃ catuttho seṭṭhiputto ‘‘kinti vatvā yācasī’’ti pucchi. So ‘‘tātā’’ti vatvāti. So ‘‘ahampi yācissāmī’’ti vatvā gantvā ‘‘sahāya maṃsakhaṇḍaṃ me dehī’’ti āha. Luddako ‘‘tava vacanānurūpaṃ lacchasī’’ti vatvā catutthaṃ gāthamāha –

60.

‘‘Yassa gāme sakhā natthi, yathāraññaṃ tatheva taṃ;

Sabbassa sadisī vācā, sabbaṃ samma dadāmi te’’ti.

Tassattho – yassa purisassa gāme sukhadukkhesu saha ayanato sahāyasaṅkhāto sakhā natthi, tassa taṃ ṭhānaṃ yathā amanussaṃ araññaṃ tatheva hoti, iti ayaṃ tava vācā sabbassa sadisī, sabbena attano santakena vibhavena sadisī, tasmā sabbameva imaṃ mama santakaṃ maṃsayānakaṃ dadāmi teti.

Evañca pana vatvā ‘‘ehi, samma, sabbameva idaṃ maṃsayānakaṃ tava gehaṃ āharissāmī’’ti āha. Seṭṭhiputto tena yānakaṃ pājāpento attano gharaṃ gantvā maṃsaṃ otārāpetvā luddakassa sakkārasammānaṃ katvā puttadārampissa pakkosāpetvā luddakammato apanetvā attano kuṭumbamajjhe vasāpento tena saddhiṃ abhejjasahāyo hutvā yāvajīvaṃ samaggavāsaṃ vasi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā luddako sāriputto ahosi, sabbamaṃsalābhī seṭṭhiputto pana ahameva ahosi’’nti.

Sabbamaṃsalābhajātakavaṇṇanā pañcamā.

[316] 6. Sasapaṇḍitajātakavaṇṇanā

Sattame rohitā macchāti idaṃ satthā jetavane viharanto sabbaparikkhāradānaṃ ārabbha kathesi. Sāvatthiyaṃ kira eko kuṭumbiko buddhappamukhassa bhikkhusaṅghassa sabbaparikkhāradānaṃ sajjetvā gharadvāre maṇḍapaṃ kāretvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā susajjitamaṇḍape paññattavarāsane nisīdāpetvā nānaggarasaṃ paṇītadānaṃ datvā puna svātanāyāti sattāhaṃ nimantetvā sattame divase buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ sabbaparikkhāre adāsi. Satthā bhattakiccāvasāne anumodanaṃ karonto ‘‘upāsaka, tayā pītisomanassaṃ kātuṃ vaṭṭati, idañhi dānaṃ nāma porāṇakapaṇḍitānaṃ vaṃso, porāṇakapaṇḍitā hi sampattayācakānaṃ jīvitaṃ pariccajitvā attano maṃsampi adaṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sasayoniyaṃ nibbattitvā araññe vasi. Tassa pana araññassa ekato pabbatapādo ekato nadī ekato paccantagāmako ahosi. Aparepissa tayo sahāyā ahesuṃ makkaṭo ca siṅgālo ca uddo cāti. Te cattāropi paṇḍitā ekatova vasantā attano attano gocaraṭṭhāne gocaraṃ gahetvā sāyanhasamaye ekato sannipatanti. Sasapaṇḍito ‘‘dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, uposathakammaṃ kātabba’’nti tiṇṇaṃ janānaṃ ovādavasena dhammaṃ deseti. Te tassa ovādaṃ sampaṭicchitvā attano attano nivāsagumbaṃ pavisitvā vasanti. Evaṃ kāle gacchante ekadivasaṃ bodhisatto ākāsaṃ oloketvā candaṃ disvā ‘‘sve uposathadivaso’’ti ñatvā itare tayo āha ‘‘sve uposatho, tumhepi tayo janā sīlaṃ samādiyitvā uposathikā hotha, sīle patiṭṭhāya dinnadānaṃ mahapphalaṃ hoti, tasmā yācake sampatte tumhehi khāditabbāhārato dānaṃ datvā khādeyyāthā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā attano attano vasanaṭṭhānesu vasiṃsu.

Punadivase tesu uddo pātova ‘‘gocaraṃ pariyesissāmī’’ti nikkhamitvā gaṅgātīraṃ gato. Atheko bālisiko satta rohitamacche uddharitvā valliyā āvuṇitvā netvā gaṅgātīre vālukaṃ viyūhitvā vālikāya paṭicchādetvā puna macche gaṇhanto adhogaṅgaṃ gacchi. Uddo macchagandhaṃ ghāyitvā vālukaṃ viyūhitvā macche disvā nīharitvā ‘‘atthi nu kho etesaṃ sāmiko’’ti tikkhattuṃ ghosetvā sāmikaṃ apassanto vallikoṭiṃ ḍaṃsitvā netvā attano vasanagumbe ṭhapetvā ‘‘velāyameva khādissāmī’’ti attano sīlaṃ āvajjento nipajji. Siṅgālopi vasanaṭṭhānato nikkhamitvā gocaraṃ pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekaṃ godhaṃ ekañca dadhivārakaṃ disvā ‘‘atthi nu kho etesaṃ sāmiko’’ti tikkhattuṃ ghosetvā sāmikaṃ adisvā dadhivārakassa uggahaṇarajjukaṃ gīvāya pavesetvā dve maṃsasūle ca godhañca mukhena ḍaṃsitvā netvā attano vasanagumbe ṭhapetvā ‘‘velāyameva khādissāmī’’ti attano sīlaṃ āvajjento nipajji. Makkaṭopi vasanaṭṭhānato nikkhamitvā vanasaṇḍaṃ pavisitvā ambapiṇḍaṃ āharitvā attano vasanagumbe ṭhapetvā ‘‘velāyameva khādissāmī’’ti attano sīlaṃ āvajjento nipajji.

Bodhisatto pana ‘‘velāyameva vasanaṭṭhānato nikkhamitvā dabbatiṇāni khādissāmī’’ti attano vasanagumbeyeva nipanno cintesi ‘‘mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni dātuṃ na sakkā, tilataṇḍulādayopi mayhaṃ natthi, sace me santikaṃ yācako āgacchissati, attano sarīramaṃsaṃ dassāmī’’ti. Tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno idaṃ kāraṇaṃ disvā ‘‘sasarājānaṃ vīmaṃsissāmī’’ti paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena aṭṭhāsi. ‘‘Brāhmaṇa, kimatthaṃ ṭhitosī’’ti vutte paṇḍita sace kiñci āhāraṃ labheyyaṃ, uposathiko hutvā vaseyyanti. So ‘‘sādhu dassāmi te āhāra’’nti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

61.

‘‘Satta me rohitā macchā, udakā thalamubbhatā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā’’ti.

Tattha thalamubbhatāti udakato thale ṭhapitā, kevaṭṭena vā uddhaṭā. Etaṃ bhutvāti etaṃ mama santakaṃ macchāhāraṃ pacitvā bhuñjitvā samaṇadhammaṃ karonto ramaṇīye rukkhamūle nisinno imasmiṃ vane vasāti.

Brāhmaṇo ‘‘pageva tāva hotu, pacchā jānissāmī’’ti siṅgālassa santikaṃ gato. Tenāpi ‘‘kimatthaṃ ṭhitosī’’ti vutto tathevāha. Siṅgālo ‘‘sādhu dassāmī’’ti tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

62.

‘‘Dussa me khettapālassa, rattibhattaṃ apābhataṃ;

Maṃsasūlā ca dve godhā, ekañca dadhivārakaṃ;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā’’ti.

Tattha dussa meti yo esa mama avidūre khettapālo vasati, dussa amussāti attho. Apābhatanti ābhataṃ ānītaṃ. Maṃsasūlā ca dve godhāti aṅgārapakkāni dve maṃsasūlāni ca ekā ca godhā. Dadhivārakanti dadhivārako. Idanti idaṃ ettakaṃ mama atthi, etaṃ sabbampi yathābhirucitena pākena pacitvā paribhuñjitvā uposathiko hutvā ramaṇīye rukkhamūle nisīditvā samaṇadhammaṃ karonto imasmiṃ vanasaṇḍe vasāti attho.

Brāhmaṇo ‘‘pageva tāva hotu, pacchā jānissāmī’’ti makkaṭassa santikaṃ gato. Tenāpi ‘‘kimatthaṃ ṭhitosī’’ti vutto tathevāha. Makkaṭo ‘‘sādhu dassāmī’’ti tena saddhiṃ sallapanto tatiyaṃ gāthamāha –

63.

‘‘Ambapakkaṃ dakaṃ sītaṃ, sītacchāyā manoramā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā’’ti.

Tattha ambapakkanti madhuraambaphalaṃ. Dakaṃ sītanti gaṅgāya udakaṃ sītalaṃ. Etaṃ bhutvā vane vasāti brāhmaṇa etaṃ ambapakkaṃ paribhuñjitvā sītalaṃ udakaṃ pivitvā yathābhirucite ramaṇīye rukkhamūle nisinno samaṇadhammaṃ karonto imasmiṃ vanasaṇḍe vasāti.

Brāhmaṇo ‘‘pageva tāva hotu, pacchā jānissāmī’’ti sasapaṇḍitassa santikaṃ gato. Tenāpi ‘‘kimatthaṃ ṭhitosī’’ti vutto tathevāha. Taṃ sutvā bodhisatto somanassappatto ‘‘brāhmaṇa, suṭṭhu te kataṃ āhāratthāya mama santikaṃ āgacchantena, ajjāhaṃ adinnapubbaṃ dānaṃ dassāmi . Tvaṃ pana sīlavā pāṇātipātaṃ na karissasi, gaccha, brāhmaṇa, nānādārūni saṅkaḍḍhitvā aṅgāre katvā mayhaṃ ārocehi, ahaṃ attānaṃ pariccajitvā aṅgāramajjhe patissāmi . Mama sarīre pakke tvaṃ maṃsaṃ khāditvā samaṇadhammaṃ kareyyāsī’’ti tena saddhiṃ sallapanto catutthaṃ gāthamāha –

64.

‘‘Na sasassa tilā atthi, na muggā napi taṇḍulā;

Iminā agginā pakkaṃ, mamaṃ bhutvā vane vasā’’ti.

Tattha mamaṃ bhutvāti yaṃ taṃ ahaṃ aggiṃ karohīti vadāmi, iminā agginā pakkaṃ maṃ bhuñjitvā imasmiṃ vane vasa, ekassa sasassa sarīraṃ nāma ekassa purisassa yāpanamattaṃ hotīti.

Sakko tassa vacanaṃ sutvā attano ānubhāvena ekaṃ aṅgārarāsiṃ māpetvā bodhisattassa ārocesi. So dabbatiṇasayanato uṭṭhāya tattha gantvā ‘‘sace me lomantaresu pāṇakā atthi, te mā mariṃsū’’ti tikkhattuṃ sarīraṃ vidhunitvā sakalasarīraṃ dānamukhe ṭhapetvā laṅghitvā padumasare rājahaṃso viya pamuditacitto aṅgārarāsimhi pati. So pana aggi bodhisattassa sarīre lomakūpamattampi uṇhaṃ kātuṃ nāsakkhi, himagabbhaṃ paviṭṭho viya ahosi. Atha sakkaṃ āmantetvā ‘‘brāhmaṇa, tayā kato aggi atisītalo, mama sarīre lomakūpamattampi uṇhaṃ kātuṃ na sakkoti, kiṃ nāmeta’’nti āha. ‘‘Sasapaṇḍita, nāhaṃ brāhmaṇo, sakkohamasmi, tava vīmaṃsanatthāya āgatomhī’’ti. ‘‘Sakka, tvaṃ tāva tiṭṭha, sakalopi ce lokasannivāso maṃ dānena vīmaṃseyya, neva me adātukāmataṃ passeyyā’’ti bodhisatto sīhanādaṃ nadi. Atha naṃ sakko ‘‘sasapaṇḍita, tava guṇo sakalakappaṃ pākaṭo hotū’’ti pabbataṃ pīḷetvā pabbatarasaṃ ādāya candamaṇḍale sasalakkhaṇaṃ likhitvā bodhisattaṃ ānetvā tasmiṃ vanasaṇḍe tasmiṃyeva vanagumbe taruṇadabbatiṇapiṭṭhe nipajjāpetvā attano vasanaṭṭhānameva gato. Tepi cattāro paṇḍitā samaggā sammodamānā sīlaṃ pūretvā dānaṃ datvā uposathakammaṃ katvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne sabbaparikkhāradānadāyako gahapati sotāpattiphale patiṭṭhahi.

Tadā uddo ānando ahosi, siṅgālo moggallāno, makkaṭo sāriputto, sakko anuruddho, sasapaṇḍito pana ahameva ahosinti.

Sasapaṇḍitajātakavaṇṇanā chaṭṭhā.

[317] 7. Matarodanajātakavaṇṇanā

Mataṃmataṃ eva rodathāti idaṃ satthā jetavane viharanto aññataraṃ sāvatthivāsiṃ kuṭumbikaṃ ārabbha kathesi. Tassa kira bhātā kālamakāsi. So tassa kālakiriyāya sokābhibhūto na nhāyati na bhuñjati na vilimpati, pātova susānaṃ gantvā sokasamappito rodati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā ‘‘imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ ṭhapetvā maṃ añño koci samattho natthi, imassa mayā avassayena bhavituṃ vaṭṭatī’’ti punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ ādāya tassa gharadvāraṃ gantvā ‘‘satthā āgato’’ti sutvā āsanaṃ paññapetvā ‘‘pavesethā’’ti kuṭumbikena vutto pavisitvā paññatte āsane nisīdi. Kuṭumbikopi āgantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Atha naṃ satthā ‘‘kiṃ kuṭumbika cintesī’’ti āha. ‘‘Āma, bhante, mama bhātu matakālato paṭṭhāya cintemī’’ti. ‘‘Āvuso, sabbe saṅkhārā aniccā, bhijjitabbayuttakaṃ bhijjati, na tattha cintetabbaṃ, porāṇakapaṇḍitāpi bhātari matepi ‘bhijjitabbayuttakaṃ bhijjatī’ti na cintayiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave seṭṭhikule nibbatti, tassa vayappattassa mātāpitaro kālamakaṃsu. Tesu kālakatesu bodhisattassa bhātā kuṭumbaṃ vicāreti, bodhisatto taṃ nissāya jīvati. So aparabhāge tathārūpena byādhinā kālamakāsi. Ñātimittā suhajjā sannipatitvā bāhā paggayha kandanti rodanti, ekopi sakabhāvena saṇṭhātuṃ nāsakkhi, bodhisatto pana neva kandati na rodati. Manussā ‘‘passatha bho, imassa bhātari mate mukhasaṅkocanamattampi natthi, ativiya thaddhahadayo, ‘dvepi koṭṭhāse ahameva paribhuñjissāmī’ti bhātu maraṇaṃ icchati maññe’’ti bodhisattaṃ garahiṃsu. Ñātakāpi naṃ ‘‘tvaṃ bhātari mate na rodasī’’ti garahiṃsuyeva. So tesaṃ kathaṃ sutvā ‘‘tumhe attano andhabālabhāvena aṭṭha lokadhamme ajānantā ‘mama bhātā mato’ti rodatha, ahampi marissāmi, tumhepi marissatha, attānampi ‘mayampi marissāmā’ti kasmā na rodatha. Sabbe saṅkhārā aniccā hutvā nirujjhanti, teneva sabhāvena saṇṭhātuṃ samattho ekasaṅkhāropi natthi. Tumhe andhabālā aññāṇatāya aṭṭha lokadhamme ajānitvā rodatha, ahaṃ kimatthaṃ rodissāmī’’ti vatvā imā gāthā abhāsi –

65.

‘‘Mataṃ mataṃ eva rodatha, na hi taṃ rodatha yo marissati;

Sabbepi sarīradhārino, anupubbena jahanti jīvitaṃ.

66.

‘‘Devamanussā catuppadā, pakkhigaṇā uragā ca bhogino;

Samhi sarīre anissarā, ramamānāva jahanti jīvitaṃ.

67.

‘‘Evaṃ calitaṃ asaṇṭhitaṃ, sukhadukkhaṃ manujesvapekkhiya;

Kanditaruditaṃ niratthakaṃ, kiṃ vo sokagaṇābhikīrare.

68.

‘‘Dhuttā ca soṇḍā akatā, bālā sūrā ayogino;

Dhīraṃ maññanti bāloti, ye dhammassa akovidā’’ti.

Tattha mataṃ mataṃ evāti mataṃ mataṃyeva. Anupubbenāti attano attano maraṇavāre sampatte paṭipāṭiyā jahanti jīvitaṃ, na ekatova sabbe maranti, yadi evaṃ mareyyuṃ, lokappavatti ucchijjeyya. Bhoginoti mahantena sarīrabhogena samannāgatā. Ramamānāvāti tattha tattha nibbattā sabbepi ete devādayo sattā attano attano nibbattaṭṭhāne abhiramamānāva anukkaṇṭhitāva jīvitaṃ jahanti. Evaṃ calitanti evaṃ tīsu bhavesu niccalabhāvassa ca saṇṭhitabhāvassa ca abhāvā calitaṃ asaṇṭhitaṃ. Kiṃ vo sokagaṇābhikīrareti kiṃkāraṇā tumhe sokarāsī abhikiranti ajjhottharanti.

Dhuttāca soṇḍā akatāti itthidhuttā surādhuttā akkhadhuttā ca surāsoṇḍādayo soṇḍā ca akatabuddhino asikkhitakā ca. Bālāti bālyena samannāgatā aviddasuno. Sūrā ayoginoti ayonisomanasikārena sūrā, yogesu ayuttatāya ayogino. ‘‘Ayodhino’’tipi pāṭho, kilesamārena saddhiṃ yujjhituṃ asamatthāti attho. Dhīraṃ maññanti bāloti, ye dhammassa akovidāti ye evarūpā dhuttādayo aṭṭhavidhassa lokadhammassa akovidā, te appamattakepi dukkhadhamme uppanne attanā kandamānā rodamānā aṭṭha lokadhamme kathato jānitvā ñātimaraṇādīsu akandantaṃ arodantaṃ mādisaṃ dhīraṃ paṇḍitaṃ ‘‘bālo ayaṃ na rodatī’’ti maññantīti.

Evaṃ bodhisatto tesaṃ dhammaṃ desetvā sabbepi te nissoke akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā mahājanasssa dhammaṃ desetvā nissokabhāvakarapaṇḍito pana ahameva ahosinti.

Matarodanajātakavaṇṇanā sattamā.

[318] 8. Kaṇaverajātakavaṇṇanā

Yaṃ taṃ vasanta samayeti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ ‘‘pubbe tvaṃ bhikkhu etaṃ nissāya asinā sīsacchedaṃ paṭilabhī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsigāmake ekassa gahapatikassa ghare coranakkhattena jāto vayappatto corakammaṃ katvā jīvikaṃ kappento loke pākaṭo ahosi sūro nāgabalo, koci naṃ gaṇhituṃ nāsakkhi. So ekadivasaṃ ekasmiṃ seṭṭhighare sandhiṃ chinditvā bahuṃ dhanaṃ avahari. Nāgarā rājānaṃ upasaṅkamitvā ‘‘deva, eko mahācoro nagaraṃ vilumpati, taṃ gaṇhāpethā’’ti vadiṃsu. Rājā tassa gahaṇatthāya nagaraguttikaṃ āṇāpesi. So rattibhāge tattha tattha vaggabandhanena manusse ṭhapetvā taṃ sahoḍḍhaṃ gāhāpetvā rañño ārocesi. Rājā ‘‘sīsamassa chindā’’ti nagaraguttikaññeva āṇāpesi. Nagaraguttiko taṃ pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā gīvāyassa rattakaṇavīramālaṃ laggetvā sīse iṭṭhakacuṇṇaṃ okiritvā catukke catukke kasāhi tāḷāpento kharassarena paṇavena āghātanaṃ neti. ‘‘Imasmiṃ kira nagare vilopakārako coro gahito’’ti sakalanagaraṃ saṅkhubhi.

Tadā ca bārāṇasiyaṃ sahassaṃ gaṇhantī sāmā nāma gaṇikā hoti rājavallabhā pañcasatavaṇṇadāsīparivārā. Sā pāsādatale vātapānaṃ vivaritvā ṭhitā taṃ nīyamānaṃ passi. So pana abhirūpo pāsādiko ativiya sobhaggappatto devavaṇṇo sabbesaṃ matthakamatthakena paññāyati. Sāmā taṃ disvā paṭibaddhacittā hutvā ‘‘kena nu kho upāyenāhaṃ imaṃ purisaṃ attano sāmikaṃ kareyya’’nti cintayantī ‘‘attheko upāyo’’ti attano atthacarikāya ekissā hatthe nagaraguttikassa sahassaṃ pesesi ‘‘ayaṃ coro sāmāya bhātā, aññatra sāmāya añño etassa avassayo natthi, tumhe kira idaṃ sahassaṃ gahetvā etaṃ vissajjethā’’ti . Sā gantvā tathā akāsi. Nagaraguttiko ‘‘ayaṃ coro pākaṭo, na sakkā etaṃ vissajjetuṃ, aññaṃ pana manussaṃ labhitvā imaṃ paṭicchannayānake nisīdāpetvā pesetuṃ sakkā’’ti āha. Sā gantvā tassā ārocesi.

Tadā paneko seṭṭhiputto sāmāya paṭibaddhacitto devasikaṃ sahassaṃ deti. So taṃ divasampi sūriyatthaṅgamanavelāya sahassaṃ gaṇhitvā taṃ gharaṃ agamāsi. Sāmāpi sahassabhaṇḍikaṃ gahetvā ūrūsu ṭhapetvā parodantī nisinnā hoti. ‘‘Kiṃ eta’’nti ca vuttā ‘‘sāmi, ayaṃ coro mama bhātā, ‘ahaṃ nīcakammaṃ karomī’ti mayhaṃ santikaṃ na eti, nagaraguttikassa pahitaṃ ‘sahassaṃ labhamāno vissajjessāmi na’nti sāsanaṃ pesesi. Idāni imaṃ sahassaṃ ādāya nagaraguttikassa santikaṃ gacchantaṃ na labhāmī’’ti āha. So tassā paṭibaddhacittatāya ‘‘ahaṃ gamissāmī’’ti āha. ‘‘Tena hi tayā ābhatameva gahetvā gacchāhī’’ti. So taṃ gahetvā nagaraguttikassa gehaṃ gañchi. So taṃ seṭṭhiputtaṃ paṭicchannaṭṭhāne ṭhapetvā coraṃ paṭicchannayānake nisīdāpetvā sāmāya pahiṇitvā ‘‘ayaṃ coro raṭṭhe pākaṭo, tamandhakāraṃ tāva hotu, atha naṃ manusssānaṃ paṭisallīnavelāya ghātāpessāmī’’ti apadesaṃ katvā muhuttaṃ vītināmetvā manussesu paṭisallīnesu seṭṭhiputtaṃ mahantenārakkhena āghātanaṃ netvā asinā sīsaṃ chinditvā sarīraṃ sūle āropetvā nagaraṃ pāvisi.

Tato paṭṭhāya sāmā aññesaṃ hatthato kiñci na gaṇhāti, teneva saddhiṃ abhiramamānā vicarati. So cintesi ‘‘sace ayaṃ aññasmiṃ paṭibaddhacittā bhavissati, mampi mārāpetvā tena saddhiṃ abhiramissati, accantaṃ mittadubbhinī esā, mayā idha avasitvā khippaṃ palāyituṃ vaṭṭati, gacchanto ca pana tucchahattho agantvā etissā ābharaṇabhaṇḍaṃ gahetvā gacchissāmī’’ti cintetvā ekasmiṃ divase taṃ āha – ‘‘bhadde, mayaṃ pañjare pakkhittakukkuṭā viya niccaṃ ghareyeva homa, ekadivasaṃ uyyānakīḷaṃ karissāmā’’ti. Sā ‘‘sādhū’’ti sampaṭicchitvā khādanīyabhojanīyādiṃ sabbaṃ paṭiyādetvā sabbābharaṇapaṭimaṇḍitā tena saddhiṃ paṭicchannayāne nisīditvā uyyānaṃ agamāsi. So tattha tāya saddhiṃ kīḷanto ‘‘idāni mayhaṃ palāyituṃ vaṭṭatī’’ti tāya saddhiṃ kilesaratiyā ramitukāmo viya ekaṃ kaṇavīragacchantaraṃ pavisitvā taṃ āliṅganto viya nippīḷetvā visaññaṃ katvā pātetvā sabbābharaṇāni omuñcitvā tassāyeva uttarāsaṅgena bandhitvā bhaṇḍikaṃ khandhe ṭhapetvā uyyānavatiṃ laṅghitvā pakkāmi.

Sāpi paṭiladdhasaññā uṭṭhāya paricārikānaṃ santikaṃ āgantvā ‘‘ayyaputto kaha’’nti pucchi. ‘‘Na jānāma, ayye’’ti. ‘‘Maṃ matāti saññāya bhāyitvā palāto bhavissatī’’ti anattamanā hutvā tatoyeva gehaṃ gantvā ‘‘mama piyasāmikassa adiṭṭhakālato paṭṭhāyeva alaṅkatasayane na sayissāmī’’ti bhūmiyaṃ nipajji. Tato paṭṭhāya manāpaṃ sāṭakaṃ na nivāseti, dve bhattāni na bhuñjati, gandhamālādīni na paṭisevati, ‘‘yena kenaci upāyena ayyaputtaṃ pariyesitvā pakkosāpessāmī’’ti naṭe pakkosāpetvā sahassaṃ adāsi. ‘‘Kiṃ karoma, ayye’’ti vutte ‘‘tumhākaṃ agamanaṭṭhānaṃ nāma natthi, tumhe gāmanigamarājadhāniyo carantā samajjaṃ katvā samajjamaṇḍale paṭhamameva imaṃ gītaṃ gāyeyyāthā’’ti naṭe sikkhāpentī paṭhamaṃ gāthaṃ vatvā ‘‘tumhehi imasmiṃ gītake gīte sace ayyaputto tasmiṃ parisantare bhavissati, tumhehi saddhiṃ kathessati, athassa mama arogabhāvaṃ kathetvā taṃ ādāya āgaccheyyātha, no ce āgacchati, sāsanaṃ peseyyāthā’’ti paribbayaṃ datvā naṭe uyyojesi. Te bārāṇasito nikkhamitvā tattha tattha samajjaṃ karontā ekaṃ paccantagāmakaṃ agamiṃsu. Sopi coro palāyitvā tattha vasati. Te tattha samajjaṃ karontā paṭhamameva imaṃ gītakaṃ gāyiṃsu –

69.

‘‘Yaṃ taṃ vasantasamaye, kaṇaveresu bhāṇusu;

Sāmaṃ bāhāya pīḷesi, sā taṃ ārogyamabravī’’ti.

Tattha kaṇaveresūti karavīresu. Bhāṇusūti rattavaṇṇānaṃ pupphānaṃ pabhāya sampannesu. Sāmanti evaṃnāmikaṃ. Pīḷesīti kilesaratiyā ramitukāmo viya āliṅganto pīḷesi. Sā tanti sā sāmā arogā, tvaṃ pana ‘‘sā matā’’ti saññāya bhīto palāyasi, sā attano ārogyaṃ abravi kathesi, ārocesīti attho.

Coro taṃ sutvā naṭaṃ upasaṅkamitvā ‘‘tvaṃ ‘sāmā jīvatī’ti vadasi, ahaṃ pana na saddahāmī’’ti tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

70.

‘‘Ambho na kira saddheyyaṃ, yaṃ vāto pabbataṃ vahe;

Pabbatañce vahe vāto, sabbampi pathaviṃ vahe;

Yattha sāmā kālakatā, sā maṃ ārogyamabravī’’ti.

Tassattho – ambho naṭa, idaṃ kira na saddaheyyaṃ na saddahitabbaṃ. Yaṃ vāto tiṇapaṇṇāni viya pabbataṃ vaheyya, sacepi so pabbataṃ vaheyya, sabbampi pathaviṃ vaheyya, yathā cetaṃ asaddaheyyaṃ, tathā idanti. Yattha sāmā kālakatāti yā nāma sāmā kālakatā, sā maṃ ārogyaṃ abravīti kiṃkāraṇā saddaheyyaṃ. Matā nāma na kassaci sāsanaṃ pesentīti.

Tassa vacanaṃ sutvā naṭo tatiyaṃ gāthamāha –

71.

‘‘Na ceva sā kālakatā, na ca sā aññamicchati;

Ekabhattikinī sāmā, tameva abhikaṅkhatī’’ti.

Tattha tameva abhikaṅkhatīti aññaṃ purisaṃ na icchati, taññeva kaṅkhati icchati patthetīti.

Taṃ sutvā coro ‘‘sā jīvatu vā mā vā, na tāya mayhaṃ attho’’ti vatvā catutthaṃ gāthamāha –

72.

‘‘Asanthutaṃ maṃ cirasanthutena, nimīni sāmā adhuvaṃ dhuvena;

Mayāpi sāmā nimineyya aññaṃ, ito ahaṃ dūrataraṃ gamissa’’nti.

Tattha asanthutanti akatasaṃsaggaṃ. Cirasanthutenāti cirakatasaṃsaggena. Nimīnīti parivattesi. Adhuvaṃ dhuvenāti maṃ adhuvaṃ tena dhuvasāmikena parivattetuṃ nagaraguttikassa sahassaṃ datvā maṃ gaṇhīti attho. Mayāpi sāmā nimineyya aññanti sāmā mayāpi aññaṃ sāmikaṃ parivattetvā gaṇheyya. Ito ahaṃ dūrataraṃ gamissanti yattha na sakkā tassā sāsanaṃ vā pavattiṃ vā sotuṃ, tādisaṃ dūrataraṃ ṭhānaṃ gamissaṃ, tasmā mama ito aññattha gatabhāvaṃ tassā ārocethāti vatvā tesaṃ passantānaññeva gāḷhataraṃ nivāsetvā vegena palāyi.

Naṭā gantvā tena katakiriyaṃ tassā kathayiṃsu. Sā vippaṭisārinī hutvā attano pakatiyā eva vītināmesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.

Tadā seṭṭhiputto ayaṃ bhikkhu ahosi, sāmā purāṇadutiyikā, coro pana ahameva ahosinti.

Kaṇaverajātakavaṇṇanā aṭṭhamā.

[319] 9. Tittirajātakavaṇṇanā

Susukhaṃvata jīvāmīti idaṃ satthā kosambiyaṃ nissāya badarikārāme viharanto rāhulattheraṃ ārabbha kathesi. Vatthu heṭṭhā tipallatthajātake (jā. 1.1.16) vitthāritameva. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, rāhulo sikkhākāmo kukkuccako ovādakkhamo’’ti. Tassāyasmato guṇakathāya samuṭṭhāpitāya satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi rāhulo sikkhākāmo kukkuccako ovādakkhamoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā nikkhamma himavantapadese isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto ramaṇīye vanasaṇḍe vasitvā loṇambilasevanatthāya aññataraṃ paccantagāmakaṃ agamāsi. Tattha naṃ manussā disvā pasannacittā aññatarasmiṃ araññe paṇṇasālaṃ kāretvā paccayehi upaṭṭhahantā vāsāpesuṃ. Tadā tasmiṃ gāmake eko sākuṇiko ekaṃ dīpakatittiraṃ gahetvā suṭṭhu sikkhāpetvā pañjare pakkhipitvā paṭijaggati. So taṃ araññaṃ netvā tassa saddena āgatāgate tittire gahetvā vikkiṇitvā jīvikaṃ kappesi. Tittiro ‘‘maṃ ekaṃ nissāya bahū mama ñātakā nassanti, mayhametaṃ pāpa’’nti nissaddo ahosi. So tassa nissaddabhāvaṃ ñatvā veḷupesikāya naṃ sīse paharati. Tittiro dukkhāturatāya saddaṃ karoti. Evaṃ so sākuṇiko taṃ nissāya tittire gahetvā jīvikaṃ kappesi.

Atha so tittiro cintesi ‘‘ime marantūti mayhaṃ cetanā natthi, paṭiccakammaṃ pana maṃ phusati, mayi saddaṃ akaronte ete nāgacchanti, karonteyeva āgacchanti, āgatāgate ayaṃ gahetvā jīvitakkhayaṃ pāpeti, atthi nu kho ettha mayhaṃ pāpaṃ, natthī’’ti. So tato paṭṭhāya ‘‘ko nu kho me imaṃ kaṅkhaṃ chindeyyā’’ti tathārūpaṃ paṇḍitaṃ upadhārento carati. Athekadivasaṃ so sākuṇiko bahū tittire gahetvā pacchiṃ pūretvā ‘‘pānīyaṃ pivissāmī’’ti bodhisattassa assamaṃ gantvā taṃ pañjaraṃ bodhisattassa santike ṭhapetvā pānīyaṃ pivitvā vālukātale nipanno niddaṃ okkami. Tittiro tassa niddokkantabhāvaṃ ñatvā ‘‘mama kaṅkhaṃ imaṃ tāpasaṃ pucchissāmi, jānanto me kathessatī’’ti pañjare nisinnoyeva taṃ pucchanto paṭhamaṃ gāthamāha –

73.

‘‘Susukhaṃ vata jīvāmi, labhāmi ceva bhuñjituṃ;

Paripanthe ca tiṭṭhāmi, kā nu bhante gatī mamā’’ti.

Tattha susukhaṃ vata jīvāmīti ahaṃ, bhante, imaṃ sākuṇikaṃ nissāya suṭṭhu sukhaṃ jīvāmi. Labhāmīti yathārucitaṃ khādanīyaṃ bhojanīyaṃ bhuñjitumpi labhāmi. Paripanthe ca tiṭṭhāmīti apica kho yattha mama ñātakā mama saddena āgatāgatā vinassanti, tasmiṃ paripanthe tiṭṭhāmi. Kā nu, bhante, gatī mamāti kā nu kho, bhante, mama gati, kā nipphatti bhavissatīti pucchi.

Tassa pañhaṃ vissajjento bodhisatto dutiyaṃ gāthamāha –

74.

‘‘Mano ce te nappaṇamati, pakkhi pāpassa kammuno;

Abyāvaṭassa bhadrassa, na pāpamupalimpatī’’ti.

Tattha pāpassa kammunoti yadi tava mano pāpakammassatthāya na paṇamati, pāpakaraṇe tanninno tappoṇo tappabbhāro na hoti. Abyāvaṭassāti evaṃ sante pāpakammakaraṇatthāya abyāvaṭassa ussukkaṃ anāpannassa tava bhadrassa suddhasseva sato pāpaṃ na upalimpati na allīyatīti.

Taṃ sutvā tittiro tatiyaṃ gāthamāha –

75.

‘‘Ñātako no nisinnoti, bahu āgacchate jano;

Paṭiccakammaṃ phusati, tasmiṃ me saṅkate mano’’ti.

Tassattho – bhante, sacāhaṃ saddaṃ na kareyyaṃ, ayaṃ tittirajano na āgaccheyya, mayi pana saddaṃ karonte ‘‘ñātako no nisinno’’ti ayaṃ bahu jano āgacchati , taṃ āgatāgataṃ luddo gahetvā jīvitakkhayaṃ pāpento maṃ paṭicca nissāya etaṃ pāṇātipātakammaṃ phusati paṭilabhati vindati , tasmiṃ maṃ paṭicca kate pāpe mama nu kho etaṃ pāpanti evaṃ me mano saṅkate parisaṅkati kukkuccaṃ āpajjatīti.

Taṃ sutvā bodhisatto catutthaṃ gāthamāha –

76.

‘‘Na paṭiccakammaṃ phusati, mano ce nappadussati;

Appossukkassa bhadrassa, na pāpamupalimpatī’’ti.

Tassattho – yadi tava pāpakiriyāya mano na padussati, tanninno tappono tappabbhāro na hoti, evaṃ sante luddena āyasmantaṃ paṭicca katampi pāpakammaṃ taṃ na phusati na allīyati, pāpakiriyāya hi appossukkassa nirālayassa bhadrassa parisuddhasseva sato tava pāṇātipātacetanāya abhāvā taṃ pāpaṃ na upalimpati, tava cittaṃ na allīyatīti.

Evaṃ mahāsatto tittiraṃ saññāpesi, sopi taṃ nissāya nikkukkucco ahosi. Luddo pabuddho bodhisattaṃ vanditvā pañjaraṃ ādāya pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā tittiro rāhulo ahosi, tāpaso pana ahameva ahosi’’nti.

Tittirajātakavaṇṇanā navamā.

[320] 10. Succajajātakavaṇṇanā

Succajaṃ vata naccajīti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. So kira ‘‘gāmake uddhāraṃ sādhessāmī’’ti bhariyāya saddhiṃ tattha gantvā sādhetvā dhanaṃ āharitvā ‘‘pacchā nessāmī’’ti ekasmiṃ kule ṭhapetvā puna sāvatthiṃ gacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha ‘‘sace, sāmi, ayaṃ pabbato suvaṇṇamayo bhaveyya, dadeyyāsi pana me kiñcī’’ti. ‘‘Kāsi tvaṃ, na kiñci dassāmī’’ti. Sā ‘‘yāva thaddhahadayo vatāyaṃ, pabbate suvaṇṇamaye jātepi mayhaṃ kiñci na dassatī’’ti anattamanā ahosi. Te jetavanasamīpaṃ āgantvā ‘‘pānīyaṃ pivissāmā’’ti vihāraṃ pavisitvā pānīyaṃ piviṃsu. Satthāpi paccūsakāleyeva tesaṃ sotāpattiphalassa upanissayaṃ disvā āgamanaṃ olokayamāno gandhakuṭipariveṇe nisīdi chabbaṇṇarasmiyo vissajjento. Tepi pānīyaṃ pivitvā āgantvā satthāraṃ vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā ‘‘kahaṃ gatātthā’’ti pucchi. ‘‘Amhākaṃ gāmake uddhāraṃ sādhanatthāya, bhante’’ti. ‘‘Kiṃ, upāsike tava sāmiko tuyhaṃ hitaṃ paṭikaṅkhati, upakāraṃ te karotī’’ti. Bhante, ahaṃ imasmiṃ sasinehā, ayaṃ pana mayi nissineho, ajja mayā pabbataṃ disvā ‘‘sacāyaṃ pabbato suvaṇṇamayo assa, kiñci me dadeyyāsī’’ti vutto ‘‘kāsi tvaṃ, na kiñci dassāmī’’ti āha, evaṃ thaddhahadayo ayanti. ‘‘Upāsike, evaṃ nāmesa vadati, yadā pana tava guṇaṃ sarati, tadā sabbissariyaṃ te detī’’ti vatvā ‘‘kathetha, bhante’’ti tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa sabbakiccakārako amacco ahosi. Athekadivasaṃ rājā puttaṃ uparājānaṃ upaṭṭhānaṃ āgacchantaṃ disvā ‘‘ayaṃ mama antepure dubbheyyā’’ti taṃ pakkosāpetvā ‘‘tāta, yāvāhaṃ jīvāmi, tāva nagare vasituṃ na lacchasi, aññattha vasitvā mamaccayena rajjaṃ kārehī’’ti āha. So ‘‘sādhū’’ti pitaraṃ vanditvā jeṭṭhabhariyāya saddhiṃ nagarā nikkhamitvā paccantaṃ gantvā araññaṃ pavisitvā paṇṇasālaṃ māpetvā vanamūlaphalāphalehi yāpento vasi. Aparabhāge rājā kālamakāsi. Uparājā nakkhattaṃ olokento tassa kālakatabhāvaṃ ñatvā bārāṇasiṃ āgacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha ‘‘sace, deva, ayaṃ pabbato suvaṇṇamayo assa, dadeyyāsi me kiñcī’’ti. ‘‘Kāsi tvaṃ, na kiñci dassāmī’’ti. Sā ‘‘ahaṃ imasmiṃ sinehaṃ chindituṃ asakkontī araññaṃ pāvisiṃ, ayañca evaṃ vadati, ativiya thaddhahadayo , rājā hutvāpi esa mayhaṃ kiṃ kalyāṇaṃ karissatī’’ti anattamanā ahosi. So āgantvā rajje patiṭṭhito taṃ aggamahesiṭṭhāne ṭhapesi , idaṃ yasamattakameva adāsi. Uttari pana sakkārasammāno natthi, tassā atthibhāvampi na jānāti.

Bodhisatto ‘‘ayaṃ devī imassa rañño upakārikā dukkhaṃ agaṇetvā araññavāsaṃ vasi. Ayaṃ panetaṃ agaṇetvā aññāhi saddhiṃ abhiramanto vicarati, yathā esā sabbissariyaṃ labhati, tathā karissāmī’’ti cintetvā ekadivasaṃ taṃ upasaṅkamitvā ‘‘mahādevi mayaṃ tumhākaṃ santikā piṇḍapātamattampi na labhāma, kasmā amhesu pamajjittha, ativiya thaddhahadayā atthā’’ti āha. ‘‘Tāta, sacāhaṃ attanā labheyyaṃ, tuyhampi dadeyyaṃ, alabhamānā pana kiṃ dassāmi, rājāpi mayhaṃ idāni kiṃ nāma dassati, so antarāmagge ‘imasmiṃ pabbate suvaṇṇamaye jāte mayhaṃ kiñci dassasī’ti vutto ‘kāsi tvaṃ, na kiñci dassāmī’ti āha, supariccajampi na pariccajī’’ti. ‘‘Kiṃ pana rañño santike imaṃ kathaṃ kathetuṃ sakkhissathā’’ti? ‘‘Sakkhissāmi, tātā’’ti. ‘‘Tena hi ahaṃ rañño santike ṭhito pucchissāmi, tumhe katheyyāthā’’ti. ‘‘Sādhu, tātā’’ti. Bodhisatto deviyā rañño upaṭṭhānaṃ āgantvā ṭhitakāle āha ‘‘nanu, ayye, mayaṃ tumhākaṃ santikā kiñci na labhāmā’’ti? ‘‘Tāta, ahaṃ labhamānā tuyhaṃ dadeyyaṃ, ahameva kiñci na labhāmi, alabhamānā tuyhaṃ kiṃ dassāmi, rājāpi idāni mayhaṃ kiṃ nāma dassati, so araññato āgamanakāle ekaṃ pabbataṃ disvā ‘sacāyaṃ pabbato suvaṇṇamayo assa, kiñci me dadeyyāsī’ti vutto ‘kāsi tvaṃ, na kiñci dassāmī’ti vadati, supariccajampi na pariccajī’’ti etamatthaṃ dīpentī paṭhamaṃ gāthamāha –

77.

‘‘Succajaṃ vata naccaji, vācāya adadaṃ giriṃ;

Kiñhi tassacajantassa, vācāya adada pabbata’’nti.

Tattha succajaṃ vatāti sukhena cajituṃ sakkuṇeyyampi na caji. Adadanti vacanamattenāpi pabbataṃ adadamāno. Kiñhi tassacajantassāti tassa nāmetassa mayā yācitassa na cajantassa kiñhi cajeyya. Vācāya adada pabbatanti sacāyaṃ mayā yācito mama vacanena suvaṇṇamayampi hontaṃ taṃ pabbataṃ vācāya adada, vacanamattena adassāti attho.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

78.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā’’ti.

Tassattho – yadeva hi paṇḍito puriso kāyena kareyya, taṃ vācāya vadeyya. Yaṃ na kayirā, na taṃ vadeyya, dātukāmova dammīti vadeyya, na adātukāmoti adhippāyo. Kiṃkāraṇā? Yo hi ‘‘dassāmī’’ti vatvāpi pacchā na dadāti, taṃ akarontaṃ kevalaṃ musā bhāsamānaṃ parijānanti paṇḍitā. Ayaṃ ‘‘dassāmī’’ti vacanamattameva bhāsati, na pana deti, yañhi kho pana adinnampi vacanamatteneva dinnaṃ hoti, taṃ puretarameva laddhaṃ nāma bhavissatīti evaṃ tassa musāvādibhāvaṃ parijānanti paṇḍitā, bālā pana vacanamatteneva tussantīti.

Taṃ sutvā devī rañño añjaliṃ paggahetvā tatiyaṃ gāthamāha –

79.

‘‘Rājaputta namo tyatthu, sacce dhamme ṭhito casi;

Yassa te byasanaṃ patto, saccasmiṃ ramate mano’’ti.

Tattha sacce dhammeti vacīsacce ca sabhāvadhamme ca. Byasanaṃ pattoti yassa tava raṭṭhā pabbājanīyasaṅkhātaṃ byasanaṃ pattopi mano saccasmiṃyeva ramati.

Evaṃ rañño guṇakathaṃ kathayamānāya deviyā taṃ sutvā bodhisatto tassā guṇakathaṃ kathento catutthaṃ gāthamāha –

80.

‘‘Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittima;

Sā hissa paramā bhariyā, sahiraññassa itthiyo’’ti.

Tattha kittimāti kittisampannāti attho. Sā hissa paramāti yā daliddassa sāmikassa daliddakāle sayampi daliddī hutvā taṃ na pariccajati. Aḍḍhassāti aḍḍhakāle aḍḍhā hutvā sāmikameva anuvattati, samānasukhadukkhāva hoti, sā hi tassa paramā uttamā bhariyā nāma. Sahiraññassa pana issariye ṭhitassa itthiyo nāma hontiyeva, anacchariyameva etanti.

Evañca pana vatvā bodhisatto ‘‘ayaṃ, mahārāja, tumhākaṃ dukkhitakāle araññe samānadukkhā hutvā vasi, imissā sammānaṃ kātuṃ vaṭṭatī’’ti deviyā guṇaṃ kathesi. Rājā tassa vacanena deviyā guṇaṃ saritvā ‘‘paṇḍita, tava kathāyāhaṃ deviyā guṇaṃ anussari’’nti vatvā tassā sabbissariyamadāsi. ‘‘Tayāhaṃ deviyā guṇaṃ sarāpito’’ti bodhisattassapi mahantaṃ sakkāraṃ akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ubho jayampatikā sotāpattiphale patiṭṭhahiṃsu.

Tadā bārāṇasirājā ayaṃ kuṭumbiko ahosi, devī ayaṃ upāsikā, paṇḍitāmacco pana ahameva ahosinti.

Succajajātakavaṇṇanā dasamā.

Pucimandavaggo dutiyo.

3. Kuṭidūsakavaggo

[321] 1. Kuṭidūsakajātakavaṇṇanā

Manussassevate sīsanti idaṃ satthā jetavane viharanto mahākassapattherassa paṇṇasālajhāpakaṃ daharabhikkhuṃ ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṃ. Tadā kira thero rājagahaṃ nissāya araññakuṭiyaṃ viharati, tassa dve daharā upaṭṭhānaṃ karonti. Tesu eko therassa upakārako, eko dubbaco itarena kataṃ attanā katasadisaṃ karoti. Tena mukhodakādīsu upaṭṭhāpitesu therassa santikaṃ gantvā vanditvā ‘‘bhante, udakaṃ ṭhapitaṃ, mukhaṃ dhovathā’’tiādīni vadati. Tena kālasseva vuṭṭhāya therassa pariveṇe sammaṭṭhe therassa nikkhamanavelāya ito cito ca paharanto sakalapariveṇaṃ attanā sammaṭṭhaṃ viya karoti. Vattasampanno cintesi ‘‘ayaṃ dubbaco mayā kataṃ attanā katasadisaṃ karoti, etassa saṭhakammaṃ pākaṭaṃ karissāmī’’ti.

Tasmiṃ antogāme bhutvā āgantvā niddāyanteva nhānodakaṃ tāpetvā piṭṭhikoṭṭhake ṭhapetvā aññaṃ aḍḍhanāḷimattaṃ udakaṃ uddhane ṭhapesi. Itaro pabujjhitvāva gantvā usumaṃ uṭṭhahantaṃ disvā ‘‘udakaṃ tāpetvā koṭṭhake ṭhapitaṃ bhavissatī’’ti therasssa santikaṃ gantvā ‘‘bhante, nhānakoṭṭhake udakaṃ ṭhapitaṃ, nhāyathā’’ti āha. Thero ‘nhāyissāmī’’ti tena saddhiṃyeva āgantvā koṭṭhake udakaṃ aditvā ‘‘kahaṃ udaka’’nti pucchi. So vegena aggisālaṃ gantvā tucchabhājane uḷuṅkaṃ otāresi, uḷuṅko tucchabhājanassa tale paṭihato ‘‘tatā’’ti saddamakāsi. Tato paṭṭhāya tassa ‘‘uḷuṅkasaddako’’tveva nāmaṃ jātaṃ.

Tasmiṃ khaṇe itaro piṭṭhikoṭṭhakato udakaṃ āharitvā ‘‘nhāyatha, bhante’’ti āha. Thero nhatvā āvajjento uḷuṅkasaddakassa dubbacabhāvaṃ ñatvā taṃ sāyaṃ therupaṭṭhānaṃ āgataṃ ovadi ‘‘āvuso, samaṇena nāma attanā katameva ‘kataṃ me’ti vattuṃ vaṭṭati, aññathā sampajānamusāvādo hoti, ito paṭṭhāya evarūpaṃ mā akāsī’’ti. So therassa kujjhitvā punadivase therena saddhiṃ piṇḍāya gāmaṃ na pāvisi. Thero itareneva saddhiṃ pāvisi. Uḷuṅkasaddakopi therassa upaṭṭhākakulaṃ gantvā ‘‘bhante, thero kaha’’nti vutte ‘‘aphāsukena vihāreyeva nisinno’’ti vatvā ‘‘kiṃ, bhante, laddhuṃ vaṭṭatī’’ti vutte ‘‘idañcidañca dethā’’ti gahetvā attano rucitaṭṭhānaṃ gantvā bhuñjitvā vihāraṃ agamāsi.

Punadivase thero taṃ kulaṃ gantvā nisīdi. Manussehi ‘‘kiṃ, bhante, ayyassa aphāsukaṃ, hiyyo kirattha vihāreyeva nisinnā, asukadaharassa hatthe āhāraṃ pesayimha, paribhutto ayyenā’’ti vutte thero tuṇhībhūtova bhattakiccaṃ katvā vihāraṃ gantvā sāyaṃ therupaṭṭhānakāle āgataṃ āmantetvā ‘‘āvuso, asukagāme nāma asukakule ‘therassa idañcidañca laddhuṃ vaṭṭatī’ti viññāpetvā kira te bhutta’’nti vatvā ‘‘viññatti nāma na vaṭṭati, mā puna evarūpaṃ anācāraṃ carā’’ti āha. So ettakena there āghātaṃ bandhitvā ‘‘ayaṃ hiyyopi udakamattaṃ nissāya mayā saddhiṃ kalahaṃ kari, idāni panassa upaṭṭhākānaṃ gehe mayā bhattamuṭṭhi bhuttāti asahanto puna kalahaṃ karoti, jānissāmissa kattabbayuttaka’’nti punadivase there piṇḍāya paviṭṭhe muggaraṃ gahetvā paribhogabhājanāni bhinditvā paṇṇasālaṃ jhāpetvā palāyi. So jīvamānova manussapeto hutvā sussitvā kālaṃ katvā avīcimahāniraye nibbatti. So tena kato anācāro mahājanassa majjhe pākaṭo jāto.

Athekacce bhikkhū rājagahā sāvatthiṃ gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā ‘‘kuto āgatatthā’’ti pucchi. ‘‘Rājagahā, bhante’’ti. ‘‘Ko tattha ovādadāyako ācariyo’’ti. ‘‘Mahākassapatthero, bhante’’ti. ‘‘Sukhaṃ, bhikkhave, kassapassā’’ti. ‘‘Āma, bhante, therassa sukhaṃ, saddhivihāriko panassa ovāde dinne kujjhitvā therassa paṇṇasālaṃ jhāpetvā palāyīti. Taṃ sutvā satthā ‘‘bhikkhave, kassapassa evarūpena bālena saddhiṃ caraṇato ekacariyāva seyyo’’ti vatvā imaṃ dhammapade gāthamāha –

‘‘Carañce nādhigaccheyya, seyyaṃ sadisamattano;

Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā’’ti. (dha. pa. 61);

Idañca pana vatvā puna te bhikkhū āmantetvā ‘‘na, bhikkhave, idāneva so kuṭidūsako, pubbepi kuṭidūsakoyeva, na ca idāneva ovādadāyakassa kujjhati, pubbepi kujjhiyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto siṅgilasakuṇayoniyaṃ nibbattitvā vayappatto attano manāpaṃ anovassakaṃ kulāvakaṃ katvā himavantapadese vasati. Atheko makkaṭo vassakāle acchinnadhāre deve vassante sītapīḷito dante khādanto bodhisattassa avidūre nisīdi. Bodhisatto taṃ tathā kilamantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

81.

‘‘Manussasseva te sīsaṃ, hatthapādā ca vānara;

Atha kena nu vaṇṇena, agāraṃ te na vijjatī’’ti.

Tattha vaṇṇenāti kāraṇena. Agāranti tava nivāsagehaṃ kena kāraṇena natthīti pucchi.

Taṃ sutvā vānaro dutiyaṃ gāthamāha –

82.

‘‘Manussasseva me sīsaṃ, hatthapādā ca siṅgila;

Yāhu seṭṭhā manussesu, sā me paññā na vijjatī’’ti.

Tattha siṅgilāti taṃ sakuṇaṃ nāmenālapati. Yāhu seṭṭhā manussesūti yā manussesu seṭṭhāti kathenti, sā mama vicāraṇapaññā natthi. Sīsahatthapādakāyabalāni hi loke appamāṇaṃ, vicāraṇapaññāva seṭṭhā, sā mama natthi, tasmā me agāraṃ na vijjatīti.

Taṃ sutvā bodhisatto itaraṃ gāthādvayamāha –

83.

‘‘Anavaṭṭhitacittassa, lahucittassa dubbhino;

Niccaṃ addhuvasīlassa, sukhabhāvo na vijjati.

84.

‘‘So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Sītavātaparittāṇaṃ, karassu kuṭavaṃ kapī’’ti.

Tattha anavaṭṭhitacittassāti appatiṭṭhitacittassa. Dubbhinoti mittadubbhissa. Addhuvasīlassāti na sabbakālaṃ sīlarakkhakassa. So karassu ānubhāvanti so tvaṃ samma makkaṭa paññāya uppādanatthaṃ ānubhāvaṃ balaṃ upāyaṃ karohi. Vītivattassu sīliyanti attano dussīlabhāvasaṅkhātaṃ sīliyaṃ atikkamitvā sīlavā hoti. Kuṭavaṃ kapīti sītavātassa parittāṇasamatthaṃ attano kuṭavaṃ kulāvakaṃ ekaṃ vasanāgārakaṃ karohīti.

Makkaṭo cintesi ‘‘ayaṃ tāva attano anovassakaṭṭhāne nisinnabhāvena maṃ paribhāsati, na nisīdāpessāmi naṃ imasmiṃ kulāvake’’ti. Tato bodhisattaṃ gaṇhitukāmo pakkhandi, bodhisatto uppatitvā aññattha gato. Makkaṭo kulāvakaṃ viddhaṃsetvā cuṇṇavicuṇṇaṃ katvā pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā makkaṭo kuṭijhāpako ahosi, siṅgilasakuṇo pana ahameva ahosi’’nti.

Kuṭidūsakajātakavaṇṇanā paṭhamā.

[322] 2. Duddubhajātakavaṇṇanā

Duddubhāyati bhaddanteti idaṃ satthā jetavane viharanto aññatitthiye ārabbha kathesi. Titthiyā kira jetavanassa samīpe tasmiṃ tasmiṃ ṭhāne kaṇṭakāpassaye seyyaṃ kappenti, pañcātapaṃ tapenti, nānappakāraṃ micchātapaṃ caranti. Atha sambahulā bhikkhū sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ āgacchantā antarāmagge te disvā gantvā satthāraṃ upasaṅkamitvā ‘‘atthi nu kho, bhante, aññatitthiyānaṃ vatasamādāne sāro’’ti pucchiṃsu. Satthā ‘‘na, bhikkhave, tesaṃ vatasamādāne sāro vā viseso vā atthi, tañhi nighaṃsiyamānaṃ upaparikkhiyamānaṃ ukkārabhūmimaggasadisaṃ sasakassa duddubhasadisaṃ hotī’’ti vatvā ‘‘duddubhasadisabhāvamassa mayaṃ na jānāma, kathetha no, bhante’’ti tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīhayoniyaṃ nibbattitvā vayappatto araññe paṭivasati. Tadā pana pacchimasamuddasamīpe beluvamissakatālavanaṃ hoti. Tatreko sasako beluvarukkhamūle ekassa tālagacchassa heṭṭhā vasati. So ekadivasaṃ gocaraṃ ādāya āgantvā tālapaṇṇassa heṭṭhā nipanno cintesi ‘‘sace ayaṃ pathavī saṃvaṭṭeyya, kahaṃ nu kho gamissāmī’’ti. Tasmiṃ khaṇe ekaṃ beluvapakkaṃ tālapaṇṇassa upari pati. So tassa saddena ‘‘addhā pathavī saṃvaṭṭatī’’ti uppatitvā pacchato anolokentova palāyi. Taṃ maraṇabhayabhītaṃ vegena palāyantaṃ añño sasako disvā pucchi ‘‘kiṃ bho, ativiya bhīto palāyasī’’ti. ‘‘Mā pucchi, bho’’ti. So ‘‘kiṃ bho, kiṃ bho’’ti pacchato dhāvateva. Itaro nivattitvā anolokentova ‘‘ettha pathavī saṃvaṭṭatī’’ti āha. Sopi tassa pacchato palāyi. Evaṃ tamañño addasa, tamaññoti evaṃ sasakasahassaṃ ekato hutvā palāyi. Te ekopi migo disvā ekato hutvā palāyi. Eko sūkaro, eko gokaṇṇo, eko mahiṃso, eko gavayo, eko khaggo, eko byaggho, eko sīho, eko hatthī disvā ‘‘kimeta’’nti pucchitvā ‘‘ettha pathavī saṃvaṭṭatī’’ti vutte palāyi. Evaṃ anukkamena yojanamattaṃ tiracchānabalaṃ ahosi.

Tadā bodhisatto taṃ balaṃ palāyantaṃ disvā ‘‘kimeta’’nti pucchitvā ‘‘ettha pathavī saṃvaṭṭatī’’ti sutvā cintesi ‘‘pathavīsaṃvaṭṭanaṃ nāma na kadāci atthi, addhā etesaṃ kiñci dussutaṃ bhavissati, mayi kho pana ussukkaṃ anāpajjante sabbe nassissanti, jīvitaṃ nesaṃ dassāmī’’ti sīhavegena purato pabbatapādaṃ gantvā tikkhattuṃ sīhanādaṃ nadi. Te sīhabhayatajjitā nivattitvā piṇḍitā aṭṭhaṃsu. Sīho tesaṃ antaraṃ pavisitvā ‘‘kimatthaṃ palāyathā’’ti pucchi. ‘‘Pathavī saṃvaṭṭatī’’ti. ‘‘Kena saṃvaṭṭamānā diṭṭhā’’ti? ‘‘Hatthī jānantī’’ti. Hatthī pucchi. Te ‘‘mayaṃ na jānāma, sīhā jānantī’’ti vadiṃsu, sīhāpi ‘‘mayaṃ na jānāma, byagghā jānantī’’ti, byagghāpi ‘‘mayaṃ na jānāma, khaggā jānantī’’ti, khaggāpi ‘‘gavayā jānantī’’ti, gavayāpi ‘‘mahiṃsā jānantī’’ti, mahiṃsāpi ‘‘gokaṇṇā jānantī’’ti, gokaṇṇāpi ‘‘sūkarā jānantī’’ti, sūkarāpi ‘‘migā jānantī’’ti, migāpi ‘‘mayaṃ na jānāma, sasakā jānantī’’ti, sasakesu pucchiyamānesu ‘‘ayaṃ kathetī’’ti taṃ sasakaṃ dassesuṃ. Atha naṃ ‘‘evaṃ kira, samma, passasi pathavī saṃvaṭṭatī’’ti pucchi. ‘‘Āma, sāmi mayā diṭṭhā’’ti. ‘‘Kattha vasanto passasī’’ti? ‘‘Pacchimasamuddasamīpe beluvamissakatālavane vasāmi. Ahañhi tattha beluvarukkhamūle tālagacche tālapaṇṇassa heṭṭhā nipanno cintesiṃ ‘‘sace pathavī saṃvaṭṭati, kahaṃ gamissāmī’’ti, atha taṅkhaṇaññeva pathaviyā saṃvaṭṭanasaddaṃ sutvā palātomhī’’ti.

Sīho cintesi ‘‘addhā tassa tālapaṇṇassa upari beluvapakkaṃ patitvā duddubhāyanasaddamakāsi, svāyaṃ taṃ saddaṃ sutvā ‘pathavī saṃvaṭṭatī’ti saññaṃ uppādetvā palāyi, tathato jānissāmī’’ti. So taṃ sasakaṃ gahetvā mahājanaṃ assāsetvā ‘‘ahaṃ iminā diṭṭhaṭṭhāne pathaviyā saṃvaṭṭanabhāvaṃ vā asaṃvaṭṭanabhāvaṃ vā tathato jānitvā āgamissāmi, yāva mamāgamanā tumhe ettheva hothā’’ti sasakaṃ piṭṭhiyaṃ āropetvā sīhavegena pakkhanditvā tālavane sasakaṃ otāretvā ‘‘ehi tayā diṭṭhaṭṭhānaṃ dassehī’’ti āha. ‘‘Na visahāmi sāmī’’ti. ‘‘Ehi mā bhāyī’’ti. So beluvarukkhaṃ upasaṅkamituṃ asakkonto avidūre ṭhatvā ‘‘idaṃ sāmi duddubhāyanaṭṭhāna’’nti vatvā paṭhamaṃ gāthamāha –

85.

‘‘Duddubhāyati bhaddante, yasmiṃ dese vasāmahaṃ;

Ahampetaṃ na jānāmi, kimetaṃ duddubhāyatī’’ti.

Tattha duddubhāyatīti duddubhasaddaṃ karoti. Bhaddanteti bhaddaṃ tava atthu. Kimetanti yasmiṃ padese ahaṃ vasāmi, tattha duddubhāyati, ahampi na jānāmi ‘‘kiṃ vā etaṃ duddubhāyati, kena vā kāraṇena duddubhāyati, kevalaṃ duddubhāyanasaddaṃ assosi’’nti.

Evaṃ vutte sīho beluvarukkhamūlaṃ gantvā tālapaṇṇassa heṭṭhā sasakena nipannaṭṭhānañceva tālapaṇṇamatthake patitaṃ beluvapakkañca disvā pathaviyā asaṃvaṭṭanabhāvaṃ tathato jānitvā sasakaṃ piṭṭhiyaṃ āropetvā sīhavegena khippaṃ migasaṅghānaṃ santikaṃ gantvā sabbaṃ pavattiṃ ārocetvā ‘‘tumhe mā bhāyathā’’ti migagaṇaṃ assāsetvā vissajjesi. Sace hi tadā bodhisatto na bhaveyya, sabbe samuddaṃ pavisitvā nasseyyuṃ. Bodhisattaṃ pana nissāya sabbe jīvitaṃ labhiṃsūti.

86.

‘‘Beluvaṃ patitaṃ sutvā, duddubhanti saso javi;

Sasassa vacanaṃ sutvā, santattā migavāhinī.

87.

‘‘Appatvā padaviññāṇaṃ, paraghosānusārino;

Panādaparamā bālā, te honti parapattiyā.

88.

‘‘Ye ca sīlena sampannā, paññāyūpasame ratā;

Ārakā viratā dhīrā, na honti parapattiyā’’ti. –

Imā tisso abhisambuddhagāthā.

Tattha beluvanti beluvapakkaṃ. Duddubhantīti evaṃ saddaṃ kurumānaṃ. Santattāti utrastā. Migavāhinīti anekasahassasaṅkhā migasenā. Padaviññāṇanti viññāṇapadaṃ , sotaviññāṇakoṭṭhāsaṃ apāpuṇitvāti attho. Te honti parapattiyāti te paraghosānusārino tameva paraghosasaṅkhātaṃ panādaṃ ‘‘parama’’nti maññamānā bālā andhaputhujjanā viññāṇapadassa appattatāya parapattiyāva honti, paresaṃ vacanaṃ saddahitvā yaṃ vā taṃ vā karonti.

Sīlenāti ariyamaggena āgatasīlena samannāgatā. Paññāyūpasame ratāti maggeneva āgatapaññāya kilesūpasame ratā, yathā vā sīlena, evaṃ paññāyapi sampannā, kilesūpasame ratātipi attho. Ārakā viratā dhīrāti pāpakiriyato ārakā viratā paṇḍitā. Na hontīti te evarūpā sotāpannā pāpato oratabhāvena kilesūpasame abhiratabhāvena ca ekavāraṃ maggañāṇena paṭividdhadhammā aññesaṃ kathentānampi na saddahanti na gaṇhanti. Kasmā? Attano paccakkhattāti. Tena vuttaṃ –

‘‘Assaddho akataññū ca, sandhicchedo ca yo naro;

Hatāvakāso vantāso, sa ve uttamaporiso’’ti. (dha. pa. 97);

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sīho ahameva ahosi’’nti.

Duddubhajātakavaṇṇanā dutiyā.

[323] 3. Brahmadattajātakavaṇṇanā

Dvayaṃ yācanakoti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi. Vatthu pana heṭṭhā maṇikaṇṭhajātake (jā. 1.3.7 ādayo) āgatameva. Idha pana satthā ‘‘saccaṃ kira tumhe, bhikkhave, yācanabahulā viññattibahulā viharathā’’ti vatvā ‘‘āma, bhante’’ti vutte te bhikkhū garahitvā ‘‘bhikkhave, porāṇakapaṇḍitā pathavissarena raññā pavāritāpi paṇṇacchattañca ekapaṭalikaṃ upāhanayugañca yācitukāmā hirottappabhedanabhayena mahājanamajjhe akathetvā raho kathayiṃsū’’ti vatvā atītaṃ āhari.

Atīte kapilaraṭṭhe uttarapañcālanagare uttarapañcālarāje rajjaṃ kārente bodhisatto ekasmiṃ nigamagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge tāpasapabbajjaṃ pabbajitvā himavante uñchācariyāya vanamūlaphalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ vicaranto uttarapañcālanagaraṃ patvā rājuyyāne vasitvā punadivase bhikkhaṃ pariyesamāno nagaraṃ pavisitvā rājadvāraṃ sampāpuṇi. Rājā tassācāre ca vihāre ca pasīditvā mahātale nisīdāpetvā rājārahaṃ paṇītabhojanaṃ bhojetvā paṭiññaṃ gahetvā uyyāneyeva vasāpesi. So nibaddhaṃ rājaghareyeva bhuñjanto vassānassa accayena himavantameva gantukāmo hutvā cintesi ‘‘mayhaṃ maggaṃ gacchantassa ekapaṭalikā upāhanā ceva paṇṇacchattañca laddhuṃ vaṭṭati, rājānaṃ yācissāmī’’ti. So ekadivasaṃ rājānaṃ uyyānaṃ āgantvā vanditvā nisinnaṃ disvā ‘‘upāhanañca chattañca yācissāmī’’ti cintetvā puna cintesi ‘‘paraṃ ‘imaṃ nāma dehī’ti yācanto rodati nāma, paropi ‘natthī’ti vadanto paṭirodati nāma, ‘mā kho pana maṃ rodantaṃ mahājano addasa, mā rājāna’’nti raho paṭicchannaṭṭhāne ubhopi roditvā tuṇhī bhavissāmā’’ti. Atha naṃ ‘‘mahārāja, raho paccāsīsāmī’’ti āha. Rājā taṃ sutvā rājapurise apasakki. Bodhisatto ‘‘sace mayi yācante rājā na dassati, metti no bhijjissati, tasmā na yācissāmī’’ti taṃ divasaṃ nāmaṃ gahetuṃ asakkonto ‘‘gaccha, tāva, mahārāja, punekadivasaṃ jānissāmī’’ti āha.

Punekadivasaṃ rañño uyyānaṃ āgatakāle tatheva puna tathevāti evaṃ yācituṃ asakkontasseva dvādasa saṃvaccharāni atikkantāni. Tato rājā cintesi ‘‘mayhaṃ ayyo ‘mahārāja, raho paccāsīsāmī’ti vatvā parisāya apagatāya kiñci vattuṃ na visahati, vattukāmassevassa dvādasa vassāni atikkantāni, ciraṃ kho panassa brahmacariyaṃ carantassa ukkaṇṭhitvā bhoge bhuñjitukāmo rajjaṃ paccāsīsati maññe, rajjassa pana nāmaṃ gahetuṃ asakkonto tuṇhī hoti, ajja dānissāhaṃ rajjaṃ ādiṃ katvā yaṃ icchati, taṃ dassāmī’’ti. So uyyānaṃ gantvā vanditvā nisinno bodhisattena ‘‘raho paccāsīsāmī’’ti vutte parisāya apagatāya taṃ kiñci vattuṃ asakkontaṃ āha ‘‘tumhe dvādasa vassāni ‘raho paccāsīsāmī’ti vatvā raho laddhāpi kiñci vattuṃ na sakkotha, ahaṃ vo rajjaṃ ādiṃ katvā sabbaṃ pavāremi, nibbhayā hutvā yaṃ vo ruccati, taṃ yācathā’’ti. ‘‘Mahārāja, yamahaṃ yācāmi, taṃ dassasī’’ti? ‘‘Dassāmi, bhante’’ti. ‘‘Mahārāja, mayhaṃ maggaṃ gacchantassa ekapaṭalikā upāhanā ca paṇṇacchattañca laddhuṃ vaṭṭatī’’ti. ‘‘Ettakaṃ, bhante, tumhe dvādasa saṃvaccharāni yācituṃ na sakkothā’’ti. ‘‘Āma, mahārājā’’ti. ‘‘Kiṃkāraṇā, bhante, evamakatthā’’ti. ‘‘Mahārāja, ‘imaṃ nāma me dehī’ti yācanto rodati nāma, ‘natthī’ti vadanto paṭirodati nāma. ‘Sace tvaṃ mayā yācito na dadeyyāsi, taṃ no roditapaṭiroditaṃ nāma mahājano mā passatū’ti etadatthaṃ raho paccāsīsāmī’’ti vatvā ādito tisso gāthā abhāsi –

89.

‘‘Dvayaṃ yācanako rāja, brahmadatta nigacchati;

Alābhaṃ dhanalābhaṃ vā, evaṃdhammā hi yācanā.

90.

‘‘Yācanaṃ rodanaṃ āhu, pañcālānaṃ rathesabha;

Yo yācanaṃ paccakkhāti, tamāhu paṭirodanaṃ.

91.

‘‘Mā maddasaṃsu rodantaṃ, pañcālā susamāgatā;

Tuvaṃ vā paṭirodantaṃ, tasmā icchāmahaṃ raho’’ti.

Tattha rāja brahmadattāti dvīhipi rājānaṃ ālapati. Nigacchatīti labhati vindati. Evaṃdhammāti evaṃsabhāvā. Āhūti paṇḍitā kathenti. Pañcālānaṃ rathesabhāti pañcālaraṭṭhassa issara rathapavara. Yo yācanaṃ paccakkhātīti yo pana yaṃ yācanakaṃ ‘‘natthī’’ti paṭikkhipati. Tamāhūti taṃ paṭikkhipanaṃ ‘‘paṭirodana’’nti vadanti. Mā maddasaṃsūti tava raṭṭhavāsino pañcālā susamāgatā maṃ rodantaṃ mā addasaṃsūti.

Rājā bodhisattassa gāravalakkhaṇe pasīditvā varaṃ dadamāno catutthaṃ gāthamāha –

92.

‘‘Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Ariyo hi ariyassa kathaṃ na dajjā, sutvāna gāthā tava dhammayuttā’’ti.

Tattha rohiṇīnanti rattavaṇṇānaṃ. Ariyoti ācārasampanno. Ariyassāti ācārasampannassa. Kathaṃ na dajjāti kena kāraṇena na dadeyya. Dhammayuttāti kāraṇayuttā.

Bodhisatto pana ‘‘nāhaṃ, mahārāja, vatthukāmehi atthiko, yaṃ ahaṃ yācāmi, tadeva me dehī’’ti ekapaṭalikā upāhanā ca paṇṇacchattañca gahetvā ‘‘mahārāja, appamatto hohi, dānaṃ dehi, sīlaṃ rakkhāhi, uposathakammaṃ karohī’’ti rājānaṃ ovaditvā tassa yācantasseva himavantameva gato. Tattha abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, tāpaso pana ahameva ahosi’’nti.

Brahmadattajātakavaṇṇanā tatiyā.

[324] 4. Cammasāṭakajātakavaṇṇanā

Kalyāṇarūpovatayanti idaṃ satthā jetavane viharanto cammasāṭakaṃ nāma paribbājakaṃ ārabbha kathesi. Tassa kira cammameva nivāsanañca pārupanañca hoti. So ekadivasaṃ paribbājakārāmā nikkhamitvā sāvatthiyaṃ bhikkhāya caranto eḷakānaṃ yujjhanaṭṭhānaṃ sampāpuṇi. Eḷako taṃ disvā paharitukāmo osakki. Paribbājako ‘‘esa mayhaṃ apacitiṃ dassetī’’ti na paṭikkami. Eḷako vegenāgantvā taṃ ūrumhi paharitvā pātesi. Tassa taṃ asantapaggahaṇakāraṇaṃ bhikkhusaṅghe pākaṭaṃ ahosi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, cammasāṭakaparibbājako asantapaggahaṃ katvā vināsaṃ patto’’ti satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa asantapaggahaṃ katvā vināsaṃ pattoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ vāṇijakule nibbattitvā vayappatto vaṇijjaṃ karoti. Tadā eko cammasāṭakaparibbājako bārāṇasiyaṃ bhikkhāya caranto eḷakānaṃ yujjhanaṭṭhānaṃ patvā eḷakaṃ osakkantaṃ disvā ‘‘apacitiṃ me karotī’’ti saññāya apaṭikkamitvā ‘‘imesaṃ ettakānaṃ manussānaṃ antare ayaṃ eko eḷako amhākaṃ guṇaṃ jānātī’’ti tassa añjaliṃ paggahetvā ṭhitova paṭhamaṃ gāthamāha –

93.

‘‘Kalyāṇarūpo vatayaṃ catuppado, subhaddako ceva supesalo ca;

Yo brāhmaṇaṃ jātimantūpapannaṃ, apacāyati meṇḍavaro yasassī’’ti.

Tattha kalyāṇarūpoti kalyāṇajātiko. Supesaloti suṭṭhu piyasīlo. Jātimantūpapannanti jātiyā ca mantehi ca sampannaṃ. Yasassīti vaṇṇabhaṇanametaṃ.

Tasmiṃ khaṇe āpaṇe nisinno paṇḍitavāṇijo taṃ paribbājakaṃ nisedhento dutiyaṃ gāthamāha –

94.

‘‘Mā brāhmaṇa ittaradassanena, vissāsamāpajji catuppadassa;

Daḷhappahāraṃ abhikaṅkhamāno, avasakkatī dassati suppahāra’’nti.

Tattha ittaradassanenāti khaṇikadassanena.

Tassa paṇḍitavāṇijassa kathentasseva so meṇḍako vegenāgantvā ūrumhi paharitvā taṃ tattheva vedanāppattaṃ katvā pātesi. So paridevamāno nipajji. Satthā taṃ kāraṇaṃ pakāsento tatiyaṃ gāthamāha –

95.

‘‘Ūruṭṭhi bhaggaṃ vaṭṭito khāribhāro, sabbañca bhaṇḍaṃ brāhmaṇassa bhinnaṃ;

Ubhopi bāhā paggayha kandati, atidhāvatha haññate brahmacārī’’ti.

Tassattho – bhikkhave, tassa paribbājakassa ūruṭṭhikaṃ bhaggaṃ, khāribhāro vaṭṭito pavaṭṭito, tasmiṃ pavaṭṭamāne yaṃ tattha tassa brāhmaṇassa upakaraṇabhaṇḍaṃ, tampi sabbaṃ bhinnaṃ, sopi ubho bāhā ukkhipitvā parivāretvā ṭhitaparisaṃ sandhāya ‘‘abhidhāvatha, haññate brahmacārī’’ti vadanto kandati rodati paridevatīti.

Paribbājako catutthaṃ gāthaṃ āha –

96.

‘‘Evaṃ so nihato seti, yo apūjaṃ pasaṃsati;

Yathāhamajja pahato, hato meṇḍena dummatī’’ti.

Tattha apūjanti apūjanīyaṃ. Yathāhamajjāti yathā ahaṃ ajja asantapaggahaṃ katvā ṭhito meṇḍena daḷhappahārena pahato ettheva mārito . Dummatīti duppañño. Evaṃ yo aññopi asantapaggahaṃ karissati, sopi ahaṃ viya dukkhaṃ anubhavissatīti so paridevanto tattheva jīvitakkhayaṃ pattoti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā cammasāṭako etarahi cammasāṭako ahosi, paṇḍitavāṇijo pana ahameva ahosi’’nti.

Cammasāṭakajātakavaṇṇanā catutthā.

[325] 5. Godharājajātakavaṇṇanā

Samaṇaṃ taṃ maññamānoti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idhāpi bhikkhū taṃ bhikkhuṃ ānetvā ‘‘ayaṃ, bhante, bhikkhu kuhako’’ti satthu dassesuṃ. Satthā ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhayoniyaṃ nibbattitvā vayappatto kāyabalena sampanno araññe vasati . Eko dusīlatāpasopi tassa avidūre paṇṇasālaṃ māpetvā vāsaṃ kappesi. Bodhisatto gocarāya caranto taṃ disvā ‘‘sīlavantatāpasassa paṇṇasālā bhavissatī’’ti tattha gantvā taṃ vanditvā attano vasanaṭṭhānameva gacchati. Athekadivasaṃ so kūṭatāpaso upaṭṭhākakule sampāditaṃ madhuramaṃsaṃ labhitvā ‘‘kiṃ maṃsaṃ nāmeta’’nti pucchitvā ‘‘godhamaṃsa’’nti sutvā rasataṇhāya abhibhūto ‘‘mayhaṃ assamapadaṃ nibaddhaṃ āgacchamānaṃ godhaṃ māretvā yathāruci pacitvā khādissāmī’’ti sappidadhikaṭukabhaṇḍādīni gahetvā tattha gantvā muggaraṃ gahetvā kāsāvena paṭicchādetvā bodhisattassa āgamanaṃ olokento paṇṇasāladvāre upasantūpasanto viya nisīdi.

So āgantvā taṃ paduṭṭhindriyaṃ disvā ‘‘iminā amhākaṃ sajātikamaṃsaṃ khāditaṃ bhavissati, pariggaṇhissāmi na’’nti adhovāte ṭhatvā sarīragandhaṃ ghāyitvā sajātimaṃsassa khāditabhāvaṃ ñatvā tāpasaṃ anupagamma paṭikkamitvā cari. Tāpasopi tassa anāgamanabhāvaṃ ñatvā muggaraṃ khipi, muggaro sarīre apatitvā naṅguṭṭhakoṭiṃ pāpuṇi. Tāpaso ‘‘gaccha viraddhosmī’’ti āha. Bodhisatto ‘‘maṃ tāva viraddhosi, cattāro pana apāye na viraddhosī’’ti vatvā palāyitvā caṅkamanakoṭiyaṃ ṭhitaṃ vammikaṃ pavisitvā aññena chiddena sīsaṃ nīharitvā tena saddhiṃ sallapanto dve gāthā abhāsi –

97.

‘‘Samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ;

So maṃ daṇḍena pāhāsi, yathā assamaṇo tathā.

98.

‘‘Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī’’ti.

Tattha asaññatanti ahaṃ kāyādīhi asaññataṃ assamaṇameva samānaṃ taṃ ‘‘samaṇo eso’’ti samitapāpatāya samaṇaṃ maññamāno upagacchiṃ. Pāhāsīti pahari. Ajinasāṭiyāti ekaṃsaṃ katvā pārutena ajinacammena tuyhaṃ ko attho. Abbhantaraṃ te gahananti tava sarīrabbhantaraṃ visapūrā viya alābu, gūthapūro viya āvāṭo, āsīvisapūro viya vammiko kilesagahanaṃ. Bāhiranti kevalaṃ bahisarīraṃ parimajjasi, taṃ antopharusatāya bahimaṭṭhatāya hatthilaṇḍaṃ viya assalaṇḍaṃ viya ca hotīti.

Taṃ sutvā tāpaso tatiyaṃ gāthamāha –

99.

‘‘Ehi godha nivattassu, bhuñja sālīnamodanaṃ;

Telaṃ loṇañca me atthi, pahūtaṃ mayha pipphalī’’ti.

Tattha pahūtaṃ mayha pipphalīti na kevalaṃ sālīnamodanaṃ telaloṇameva, hiṅgujīrakasiṅgiveralasuṇamaricapipphalippabhedaṃ kaṭukabhaṇḍampi mayhaṃ bahu atthi, tenābhisaṅkhataṃ sālīnamodanaṃ bhuñjāhīti.

Taṃ sutvā bodhisatto catutthaṃ gāthamāha –

100.

‘‘Esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ;

Telaṃ loṇañca kittesi, ahitaṃ mayha pipphalī’’ti.

Tattha pavekkhāmīti pavisissāmi. Ahitanti yaṃ etaṃ tava kaṭukabhaṇḍasaṅkhātaṃ pipphali, etaṃ mayhaṃ ahitaṃ asappāyanti.

Evañca pana vatvā ‘‘are, kūṭajaṭila, sace idha vasissasi, gocaragāme manusseheva taṃ ‘ayaṃ coro’ti gāhāpetvā vippakāraṃ pāpessāmi, sīghaṃ palāyassū’’ti santajjesi. Kūṭajaṭilo tato palāyi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kūṭajaṭilo ayaṃ kuhakabhikkhu ahosi, godharājā pana ahameva ahosi’’nti.

Godharājajātakavaṇṇanā pañcamā.

[326] 6. Kakkārujātakavaṇṇanā

Kāyena yo nāvahareti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tassa hi saṅghaṃ bhinditvā gatassa aggasāvakehi saddhiṃ parisāya pakkantāya uṇhaṃ lohitaṃ mukhato uggañchi. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto musāvādaṃ katvā saṅghaṃ bhinditvā idāni gilāno hutvā mahādukkhaṃ anubhotī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa musāvādīyeva, na cesa idāneva musāvādaṃ katvā mahādukkhaṃ anubhoti, pubbepi anubhosiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tāvatiṃsabhavane aññataro devaputto ahosi. Tena kho pana samayena bārāṇasiyaṃ mahāussavo ahosi. Bahū nāgā ca supaṇṇā ca bhūmaṭṭhakā ca devā āgantvā ussavaṃ olokayiṃsu. Tāvatiṃsabhavanatopi cattāro devaputtā kakkārūni nāma dibbapupphāni tehi katacumbaṭakaṃ piḷandhitvā ussavadassanaṃ āgamiṃsu. Dvādasayojanikaṃ bārāṇasinagaraṃ tesaṃ pupphānaṃ gandhena ekagandhaṃ ahosi. Manussā ‘‘imāni pupphāni kena piḷandhitānī’’ti upadhārentā vicaranti. Te devaputtā ‘‘amhe ete upadhārentī’’ti ñatvā rājaṅgaṇe uppatitvā mahantena devānubhāvena ākāse aṭṭhaṃsu. Mahājano sannipati, rājāpi saddhiṃ uparājādīhi agamāsi. Atha ne ‘‘kataradevalokato, sāmi, āgacchathā’’ti pucchiṃsu. ‘‘Tāvatiṃsadevalokato āgacchāmā’’ti. ‘‘Kena kammena āgatatthā’’ti. ‘‘Ussavadassanatthāyā’’ti. ‘‘Kiṃpupphāni nāmetānī’’ti? ‘‘Dibbakakkārupupphāni nāmā’’ti. ‘‘Sāmi, tumhe devaloke aññāni piḷandheyyātha, imāni amhākaṃ dethā’’ti. Devaputtā ‘‘dibbakakkārupupphāni mahānubhāvāni devānaññeva anucchavikāni, manussaloke lāmakānaṃ duppaññānaṃ hīnādhimuttikānaṃ dussīlānaṃ nānucchavikāni. Ye pana manussā imehi ca imehi ca guṇehi samannāgatā, tesaṃ etāni anucchavikānī’’ti āhaṃsu.

Evañca pana vatvā tesu jeṭṭhakadevaputto paṭhamaṃ gāthamāha –

101.

‘‘Kāyena yo nāvahare, vācāya na musā bhaṇe;

Yaso laddhā na majjeyya, sa ve kakkārumarahatī’’ti.

Tassattho – yo kāyena parassa santakaṃ tiṇasalākampi nāvaharati, vācāya jīvitaṃ pariccajamānopi musāvādaṃ na bhaṇati. Desanāsīsamevetaṃ , kāyadvāravacīdvāramanodvārehi pana yo dasapi akusalakammapathe na karotīti ayamettha adhippāyo. Yaso laddhāti issariyañca labhitvā yo issariyamadamatto satiṃ vissajjetvā pāpakammaṃ na karoti, sa ve evarūpo imehi guṇehi yutto puggalo imaṃ dibbapupphaṃ arahati. Tasmā yo imehi guṇehi samannāgato, so imāni pupphāni yācituṃ arahati, tassa dassāmīti.

Taṃ sutvā purohito cintesi ‘‘mayhaṃ imesu guṇesu ekopi natthi, musāvādaṃ pana vatvā etāni pupphāni gahetvā piḷandhissāmi, evaṃ maṃ mahājano ‘guṇasampanno aya’nti jānissatī’’ti. So ‘‘ahaṃ etehi guṇehi samannāgato’’ti vatvā tāni pupphāni āharāpetvā piḷandhitvā dutiyaṃ devaputtaṃ yāci. So dutiyaṃ gāthamāha –

102.

‘‘Dhammena vittameseyya, na nikatyā dhanaṃ hare;

Bhoge laddhā na majjeyya, sa ve kakkārumarahatī’’ti.

Tassattho – dhammena parisuddhājīvena suvaṇṇarajatādivittaṃ pariyeseyya. Na nikatyāti na vañcanāya dhanaṃ hareyya, vatthābharaṇādike bhoge labhitvā pamādaṃ nāpajjeyya, evarūpo imāni pupphāni arahatīti.

Purohito ‘‘ahaṃ etehi guṇehi samannāgato’’ti vatvā tāni āharāpetvā piḷandhitvā tatiyaṃ devaputtaṃ yāci. So tatiyaṃ gāthamāha –

103.

‘‘Yassa cittaṃ ahāliddaṃ, saddhā ca avirāginī;

Eko sāduṃ na bhuñjeyya, sa ve kakkārumarahatī’’ti.

Tassattho – yassa puggalassa cittaṃ ahāliddaṃ haliddirāgo viya khippaṃ na virajjati, thirameva hoti. Saddhā ca avirāginīti kammaṃ vā vipākaṃ vā okappanīyassa vā puggalassa vacanaṃ saddahitvā appamattakeneva na virajjati na bhijjati. Yo yācake vā aññe vā saṃvibhāgārahe puggale bahi katvā ekakova sādurasabhojanaṃ na bhuñjati, nesaṃ saṃvibhajitvā bhuñjati, so imāni pupphāni arahatīti.

Purohito ‘‘ahaṃ etehi guṇehi samannāgato’’ti vatvā tāni pupphāni āharāpetvā piḷandhitvā catutthaṃ devaputtaṃ yāci. So catutthaṃ gāthamāha –

104.

‘‘Sammukhā vā tirokkhā vā, yo sante na paribhāsati;

Yathāvādī tathākārī, sa ve kakkārumarahatī’’ti.

Tassattho – yo puggalo sammukhā vā parammukhā vā sīlādiguṇayutte sante uttamapaṇḍitapurise na akkosati na paribhāsati, yaṃ vācāya vadati, tadeva kāyena karoti, so imāni pupphāni arahatīti.

Purohito ‘‘ahaṃ etehi guṇehi samannāgato’’ti vatvā tānipi āharāpetvā piḷandhi. Cattāro devaputtā cattāri pupphacumbaṭakāni purohitassa datvā devalokameva gatā. Tesaṃ gatakāle purohitassa sīse mahatī vedanā uppajji, tikhiṇasikharena nimmathitaṃ viya ca ayapaṭṭena pīḷitaṃ viya ca sīsaṃ ahosi. So vedanāppatto aparāparaṃ parivattamāno mahāsaddena viravi, ‘‘kimeta’’nti ca vutte ‘‘ahaṃ mamabbhantare avijjamāneyeva guṇe ‘atthī’ti musāvādaṃ katvā te devaputte imāni pupphāni yāciṃ, harathetāni mama sīsato’’ti āha. Tāni harantāpi harituṃ nāsakkhiṃsu, ayapaṭṭena baddhāni viya ahesuṃ. Atha naṃ ukkhipitvā gehaṃ nayiṃsu. Tattha tassa viravantassa satta divasā vītivattā.

Rājā amacce āmantetvā ‘‘dussīlabrāhmaṇo marissati, kiṃ karomā’’ti āha. ‘‘Deva, puna ussavaṃ kārema, devaputtā puna āgacchissantī’’ti. Rājā puna ussavaṃ kāresi. Devaputtā puna āgantvā sakalanagaraṃ pupphagandhena ekagandhaṃ katvā tatheva rājaṅgaṇe aṭṭhaṃsu, mahājano sannipatitvā dussīlabrāhmaṇaṃ ānetvā tesaṃ purato uttānaṃ nipajjāpesi. So ‘‘jīvitaṃ me detha, sāmī’’ti devaputte yāci. Devaputtā ‘‘tuyhaṃ dussīlassa pāpadhammassa ananucchavikānevetāni pupphāni, tvaṃ pana ‘amhe vañcessāmī’ti saññī ahosi, attano musāvādaphalaṃ laddha’’nti mahājanamajjhe dussīlabrāhmaṇaṃ garahitvā sīsato pupphacumbaṭakaṃ apanetvā mahājanassa ovādaṃ datvā sakaṭṭhānameva agamaṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo devadatto ahosi, tesu devaputtesu eko kassapo, eko moggallāno, eko sāriputto, jeṭṭhakadevaputto pana ahameva ahosi’’nti.

Kakkārujātakavaṇṇanā chaṭṭhā.

[327] 7. Kākavatījātakavaṇṇanā

Vāti cāyaṃ tato gandhoti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tadā hi satthā taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchi. ‘‘Saccaṃ, bhante’’ti. ‘‘Kasmā ukkaṇṭhitosī’’ti? ‘‘Kilesavasena, bhante’’ti. ‘‘Bhikkhu mātugāmo nāma arakkhiyo, na sakkā rakkhituṃ, porāṇakapaṇḍitā pana mātugāmaṃ mahāsamuddamajjhe simbalirukkhavimāne vasāpentāpi rakkhituṃ nāsakkhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto pitu accayena rajjaṃ kāresi. Kākavatī nāmassa aggamahesī ahosi abhirūpā devaccharā viya. Ayamettha saṅkhepo , vitthārato pana atītavatthu kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā paneko supaṇṇarājā manussavesena āgantvā raññā saha jūtaṃ kīḷanto kākavatiyā aggamahesiyā paṭibaddhacitto taṃ ādāya supaṇṇabhavanaṃ netvā tāya saddhiṃ abhirami. Rājā deviṃ apassanto naṭakuveraṃ nāma gandhabbaṃ ‘‘tvaṃ vicināhi na’’nti āha. So taṃ supaṇṇarājānaṃ pariggahetvā ekasmiṃ sare erakavane nipajjitvā tato supaṇṇassa gamanakāle pattantare nisīditvā supaṇṇabhavanaṃ patvā pattantarato nikkhamitvā tāya saddhiṃ kilesasaṃsaggaṃ katvā puna tasseva pattantare nisinno āgantvā supaṇṇassa raññā saddhiṃ jūtakīḷanakāle attano vīṇaṃ gahetvā jūtamaṇḍalaṃ gantvā rañño santike ṭhito gītavasena paṭhamaṃ gāthamāha –

105.

‘‘Vāti cāyaṃ tato gandho, yattha me vasatī piyā;

Dūre ito hi kākavatī, yattha me nirato mano’’ti.

Tattha gandhoti tassā dibbagandhavilittāya sarīragandho. Yattha meti yattha supaṇṇabhavane mama piyā vasati, tato iminā saddhiṃ katakāyasaṃsaggāya tassā imassa kāyena saddhiṃ āgato gandho vāyatīti adhippāyo. Dūre itoti imamhā ṭhānā dūre. Hi-kāro nipātamatto. Kākavatīti kākavatī devī. Yattha meti yassā upari mama mano nirato.

Taṃ sutvā supaṇṇo dutiyaṃ gāthamāha –

106.

‘‘Kathaṃ samuddamatarī, kathaṃ atari kepukaṃ;

Kathaṃ satta samuddāni, kathaṃ simbalimāruhī’’ti.

Tassattho – tvaṃ imaṃ jambudīpasamuddaṃ tassa parato kepukaṃ nāma nadiṃ pabbatantaresu ṭhitāni satta samuddāni ca kathaṃ atari, kenupāyena tiṇṇo satta samuddāni atikkamitvā ṭhitaṃ amhākaṃ bhavanaṃ simbalirukkhañca kathaṃ āruhīti.

Taṃ sutvā naṭakuvero tatiyaṃ gāthamāha –

107.

‘‘Tayā samuddamatariṃ, tayā atari kepukaṃ;

Tayā satta samuddāni, tayā simbalimāruhi’’nti.

Tattha tayāti tayā karaṇabhūtena tava pattantare nisinno ahaṃ sabbametaṃ akāsinti attho.

Tato supaṇṇarājā catutthaṃ gāthamāha –

108.

‘‘Dhiratthu maṃ mahākāyaṃ, dhiratthu maṃ acetanaṃ;

Yattha jāyāyahaṃ jāraṃ, āvahāmi vahāmi cā’’ti.

Tattha dhiratthu manti attānaṃ garahanto āha. Acetananti mahāsarīratāya lahubhāvagarubhāvassa ajānanatāya acetanaṃ. Yatthāti yasmā. Idaṃ vuttaṃ hoti – yasmā ahaṃ attano jāyāya jāraṃ imaṃ gandhabbaṃ pattantare nisinnaṃ ānento āvahāmi nento ca vahāmi, tasmā dhiratthu manti. So taṃ ānetvā bārāṇasirañño datvā puna nagaraṃ nāgamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā naṭakuvero ukkaṇṭhitabhikkhu ahosi, rājā pana ahameva ahosinti.

Kākavatījātakavaṇṇanā sattamā.

[328] 8. Ananusociyajātakavaṇṇanā

Bahūnaṃ vijjatī bhotīti idaṃ satthā jetavane viharanto ekaṃ matabhariyaṃ kuṭumbikaṃ ārabbha kathesi. So kira bhariyāya matāya na nhāyi na pivi na limpi na bhuñji, na kammante payojesi, aññadatthu sokābhibhūto āḷāhanaṃ gantvā paridevamāno vicari. Abbhantare panassa kuṭe padīpo viya sotāpattimaggassa upanissayo jalati. Satthā paccūsasamaye lokaṃ olokento taṃ disvā ‘‘imassa maṃ ṭhapetvā añño koci sokaṃ nīharitvā sotāpattimaggassa dāyako natthi, bhavissāmissa avassayo’’ti pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ ādāya tassa gehadvāraṃ gantvā kuṭumbikena sutāgamano katapaccuggamanādisakkāro paññattāsane nisinno kuṭumbikaṃ āgantvā vanditvā ekamantaṃ nisinnaṃ ‘‘kiṃ, upāsaka, cintesī’’ti pucchitvā ‘‘āma, bhante, bhariyā me kālakatā, tamahaṃ anusocanto cintemī’’ti vutte ‘‘upāsaka, bhijjanadhammaṃ nāma bhijjati, tasmiṃ bhinne na yuttaṃ cintetuṃ, porāṇakapaṇḍitāpi bhariyāya matāya ‘bhijjanadhammaṃ bhijjatī’ti na cintayiṃsū’’ti vatvā tena yācito atītaṃ āhari. Atītavatthu dasakanipāte cūḷabodhijātake (jā. 1.10.49 ādayo) āvi bhavissati, ayaṃ panettha saṅkhepo.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā mātāpitūnaṃ santikaṃ agamāsi. Imasmiṃ jātake bodhisatto komārabrahmacārī ahosi. Athassa mātāpitaro ‘‘tava dārikapariyesanaṃ karomā’’ti ārocayiṃsu. Bodhisatto ‘‘na mayhaṃ gharāvāsenattho, ahaṃ tumhākaṃ accayena pabbajissāmī’’ti vatvā tehi punappunaṃ yācito ekaṃ kañcanarūpakaṃ kāretvā ‘‘evarūpaṃ kumārikaṃ labhamāno gaṇhissāmī’’ti āha. Tassa mātāpitaro taṃ kañcanarūpakaṃ paṭicchannayāne āropetvā ‘‘gacchatha jambudīpatalaṃ vicarantā yattha evarūpaṃ brāhmaṇakumārikaṃ passatha, tattha imaṃ kañcanarūpakaṃ datvā taṃ ānethā’’ti mahantena parivārena manusse pesesuṃ.

Tasmiṃ pana kāle eko puññavā satto brahmalokato cavitvā kāsiraṭṭheyeva nigamagāme asītikoṭivibhavassa brāhmaṇassa gehe kumārikā hutvā nibbatti, ‘‘sammillahāsinī’’tissā nāmaṃ akaṃsu. Sā soḷasavassakāle abhirūpā ahosi pāsādikā devaccharappaṭibhāgā sabbaṅgasampannā. Tassāpi kilesavasena cittaṃ nāma na uppannapubbaṃ, accantabrahmacārinī ahosi. Kañcanarūpakaṃ ādāya vicarantā manussā taṃ gāmaṃ pāpuṇiṃsu. Tattha manussā taṃ disvā ‘‘asukabrāhmaṇassa dhītā sammillahāsinī kiṃkāraṇā idha ṭhitā’’ti āhaṃsu. Manussā taṃ sutvā brāhmaṇakulaṃ gantvā sammillahāsiniṃ vāresuṃ. Sā ‘‘ahaṃ tumhākaṃ accayena pabbajissāmi, na me gharāvāsenattho’’ti mātāpitūnaṃ sāsanaṃ pesesi. Te ‘‘kiṃ karosi kumārike’’ti vatvā kañcanarūpakaṃ gahetvā taṃ mahantena parivārena pesayiṃsu. Bodhisattassa ca sammillahāsiniyā ca ubhinnampi anicchantānaññeva maṅgalaṃ kariṃsu. Te ekagabbhe vasamānā ekasmiṃ sayane sayantāpi na aññamaññaṃ kilesavasena olokayiṃsu, dve bhikkhū dve brāhmāno viya ca ekasmiṃ ṭhāne vasiṃsu.

Aparabhāge bodhisattassa mātāpitaro kālamakaṃsu. So tesaṃ sarīrakiccaṃ katvā sammillahāsiniṃ pakkosāpetvā ‘‘bhadde, mama kulasantakā asītikoṭiyo, tava kulasantakā asītikoṭiyoti imaṃ ettakaṃ dhanaṃ gahetvā imaṃ kuṭumbaṃ paṭipajjāhi, ahaṃ pabbajissāmī’’ti āha. ‘‘Ayyaputta, tayi pabbajante ahampi pabbajissāmi, na sakkomi taṃ jahitu’’nti . ‘‘Tena hi ehī’’ti sabbaṃ dhanaṃ dānamukhe vissajjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya himavantaṃ pavisitvā ubhopi tāpasapabbajjaṃ pabbajitvā vanamūlaphalāhārā tattha ciraṃ vasitvā loṇambilasevanatthāya himavantā otaritvā anupubbena bārāṇasiṃ patvā rājuyyāne vasiṃsu.

Tesaṃ tattha vasantānaṃ sukhumālāya paribbājikāya nirojaṃ missakabhattaṃ paribhuñjantiyā lohitapakkhandikābādho uppajji. Sā sappāyabhesajjaṃ alabhamānā dubbalā ahosi. Bodhisatto bhikkhācāravelāya taṃ pariggahetvā nagaradvāraṃ netvā ekissā sālāya phalake nipajjāpetvā sayaṃ bhikkhāya pāvisi. Sā tasmiṃ anikkhanteyeva kālamakāsi. Mahājano paribbājikāya rūpasampattiṃ disvā parivāretvā rodati paridevati. Bodhisatto bhikkhaṃ caritvā āgato tassā matabhāvaṃ ñatvā ‘‘bhijjanadhammaṃ bhijjati, sabbe saṅkhārā aniccā evaṃgatikāyevā’’ti vatvā tāya nipannaphalakeyeva nisīditvā missakabhojanaṃ bhuñjitvā mukhaṃ vikkhālesi. Parivāretvā ṭhitamahājano ‘‘ayaṃ te, bhante, paribbājikā kiṃ hotī’’ti pucchi. ‘‘Gihikāle me pādaparicārikā ahosī’’ti. ‘‘Bhante, mayaṃ tāva na saṇṭhāma rodāma paridevāma, tumhe kasmā na rodathā’’ti? Bodhisatto ‘‘jīvamānā tāva esā mama kiñci hoti, idāni paralokasamaṅgitāya na kiñci hoti, maraṇavasaṃ gatā, ahaṃ kissa rodāmī’’ti mahājanassa dhammaṃ desento imā gāthā abhāsi –

109.

‘‘Bahūnaṃ vijjatī bhotī, tehi me kiṃ bhavissati;

Tasmā etaṃ na socāmi, piyaṃ sammillahāsiniṃ.

110.

‘‘Taṃ taṃ ce anusoceyya, yaṃ yaṃ tassa na vijjati;

Attānamanusoceyya, sadā maccuvasaṃ pataṃ.

111.

‘‘Na heva ṭhitaṃ nāsīnaṃ, na sayānaṃ na paddhaguṃ;

Yāva byāti nimisati, tatrāpi rasatī vayo.

112.

‘‘Tatthattani vatappaddhe, vinābhāve asaṃsaye;

Bhūtaṃ sesaṃ dayitabbaṃ, vītaṃ ananusociya’’nti.

Tattha bahūnaṃ vijjatī bhotīti ayaṃ bhotī amhe chaḍḍetvā idāni aññesaṃ bahūnaṃ matakasattānaṃ antare vijjati atthi upalabbhati. Tehi me kiṃ bhavissatīti tehi matakasattehi saddhiṃ vattamānā idānevesā mayhaṃ kiṃ bhavissati , tehi vā matakasattehi atirekasambandhavasenesā mayhaṃ kiṃ bhavissati, kā nāma bhavissati, kiṃ bhariyā, udāhu bhaginīti? ‘‘Tehi meka’’ntipi pāṭho, tehi matakehi saddhiṃ idampi me kaḷevaraṃ ekaṃ bhavissatīti attho. Tasmāti yasmā esā matakesu saṅkhaṃ gatā, mayhaṃ sā na kiñci hoti, tasmā etaṃ na socāmi.

Yaṃ yaṃ tassāti yaṃ yaṃ tassa anusocanakassa sattassa na vijjati natthi, mataṃ niruddhaṃ, taṃ taṃ sace anusoceyyāti attho. ‘‘Yassā’’tipi pāṭho, yaṃ yaṃ yassa na vijjati, taṃ taṃ so anusoceyyāti attho. Maccuvasaṃ patanti evaṃ sante niccaṃ maccuvasaṃ patantaṃ gacchantaṃ attānameva anusoceyya, tenassa asocanakāloyeva na bhaveyyāti attho.

Tatiyagāthāya na heva ṭhitaṃ nāsīnaṃ, na sayānaṃ na paddhagunti kañci sattaṃ āyusaṅkhāro anugacchatīti pāṭhaseso. Tattha paddhagunti parivattetvā caramānaṃ. Idaṃ vuttaṃ hoti – ime sattā catūsupi iriyāpathesu pamattā viharanti, āyusaṅkhārā pana rattiñca divā ca sabbiriyāpathesu appamattā attano khayagamanakammameva karontīti. Yāva byātīti yāva ummisati. Ayañhi tasmiṃ kāle vohāro. Idaṃ vuttaṃ hoti – yāva ummisati ca nimisati ca, tatrāpi evaṃ appamattake kāle imesaṃ sattānaṃ rasatī vayo, tīsu vayesu so so vayo hāyateva na vaḍḍhatīti.

Tatthattani vatappaddheti tattha vata attani paddhe. Idaṃ vuttaṃ hoti tasmiṃ vata evaṃ rasamāne vaye ayaṃ ‘‘attā’’ti saṅkhyaṃ gato attabhāvo paddho hoti, vayena aḍḍho upaḍḍho aparipuṇṇova hoti . Evaṃ tattha imasmiṃ attani paddhe yo cesa tattha tattha nibbattānaṃ sattānaṃ vinābhāvo asaṃsayo, tasmiṃ vinābhāvepi asaṃsaye nissaṃsaye yaṃ bhūtaṃ sesaṃ amataṃ jīvamānaṃ, taṃ jīvamānameva dayitabbaṃ piyāyitabbaṃ mettāyitabbaṃ, ‘‘ayaṃ satto arogo hotu abyāpajjo’’ti evaṃ tasmiṃ mettābhāvanā kātabbā. Yaṃ panetaṃ vītaṃ vigataṃ mataṃ, taṃ ananusociyaṃ na anusocitabbanti.

Evaṃ mahāsatto catūhi gāthāhi aniccākāraṃ dīpento dhammaṃ desesi. Mahājano paribbājikāya sarīrakiccaṃ akāsi. Bodhisatto himavantameva pavisitvā jhānābhiññāsamāpattiyo nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā sammillahāsinī rāhulamātā ahosi, tāpaso pana ahameva ahosinti.

Ananusociyajātakavaṇṇanā aṭṭhamā.

[329] 9. Kāḷabāhujātakavaṇṇanā

Yaṃ annapānassāti idaṃ satthā veḷuvane viharanto hatalābhasakkāraṃ devadattaṃ ārabbha kathesi. Devadattena hi tathāgate aṭṭhānakopaṃ bandhitvā dhanuggahesu payojitesu nāḷāgirivissajjanena tassa doso pākaṭo jāto. Athassa paṭṭhapitāni dhuvabhattādīni manusssā na kariṃsu, rājāpi naṃ na olokesi. So hatalābhasakkāro kulesu viññāpetvā bhuñjanto vicari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto ‘lābhasakkāraṃ uppādessāmī’ti uppannampi thiraṃ kātuṃ nāsakkhī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa hatalābhasakkāro ahosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ dhanañjaye rajjaṃ kārente bodhisatto rādho nāma suko ahosi mahāsarīro paripuṇṇagatto, kaniṭṭho panassa poṭṭhapādo nāma. Eko luddako te dvepi jane bandhitvā netvā bārāṇasirañño adāsi. Rājā ubhopi te suvaṇṇapañjare pakkhipitvā suvaṇṇataṭṭakena madhulāje khādāpento sakkharodakaṃ pāyento paṭijaggi. Sakkāro ca mahā ahosi, lābhaggayasaggappattā ahesuṃ. Atheko vanacarako kāḷabāhuṃ nāmekaṃ mahākāḷamakkaṭaṃ ānetvā bārāṇasirañño adāsi. Tassa pacchā āgatattā mahantataro lābhasakkāro ahosi, sukānaṃ parihāyi. Bodhisatto tādilakkhaṇayogato na kiñci āha, kaniṭṭho panasssa tādilakkhaṇābhāvā taṃ makkaṭassa sakkāraṃ asahanto ‘‘bhātika, pubbe imasmiṃ rājakule sādhurasakhādanīyādīni amhākameva denti, idāni pana mayaṃ na labhāma, kāḷabāhumakkaṭasseva denti. Mayaṃ dhanañjayarañño santikā lābhasakkāraṃ alabhantā imasmiṃ ṭhāne kiṃ karissāma, ehi araññameva gantvā vasissāmā’’ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

113.

‘‘Yaṃ annapānassa pure labhāma, taṃ dāni sākhamigameva gacchati;

Gacchāma dāni vanameva rādha, asakkatā casma dhanañjayāyā’’ti.

Tattha yaṃ annapānassāti yaṃ annapānaṃ assa rañño santikā. Upayogatthe vā sāmivacanaṃ. Dhanañjayāyāti karaṇatthe sampadānavacanaṃ, dhanañjayena. Asakkatā casmāti annapānaṃ na labhāma, iminā ca na sakkatamhāti attho.

Taṃ sutvā rādho dutiyaṃ gāthamāha –

114.

‘‘Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhañca dukkhaṃ;

Ete aniccā manujesu dhammā, mā soci kiṃ socasi poṭṭhapādā’’ti.

Tattha yasoti issariyaparivāro. Ayasoti tassābhāvo. Eteti ete aṭṭha lokadhammā manujesu aniccā, lābhaggayasaggappattā hutvāpi aparena samayena appalābhā appasakkārā honti, niccalābhino nāma na honti. Yasādīsupi eseva nayo.

Taṃ sutvā poṭṭhapādo makkaṭe usūyaṃ apanetuṃ asakkonto tatiyaṃ gāthamāha –

115.

‘‘Addhā tuvaṃ paṇḍitakosi rādha, jānāsi atthāni anāgatāni;

Kathaṃ nu sākhāmigaṃ dakkhisāma, niddhāvitaṃ rājakulatova jamma’’nti.

Tattha kathaṃ nūti kena nu kho upāyena. Dakkhisāmāti dakkhissāma. Niddhāvitanti nivuṭṭhāpitaṃ nikkaḍḍhāpitaṃ. Jammanti lāmakaṃ.

Taṃ sutvā rādho catutthaṃ gāthamāha –

116.

‘‘Cāleti kaṇṇaṃ bhakuṭiṃ karoti, muhuṃ muhuṃ bhāyayate kumāre;

Sayameva taṃ kāhati kāḷabāhu, yenārakā ṭhassati annapānā’’ti.

Tattha bhāyayate kumāreti rājakumāre utrāseti. Yenārakā ṭhassati annapānāti yena kāraṇena imamhā annapānā dūre ṭhassati, sayameva taṃ kāraṇaṃ karissati, mā tvaṃ etassa cintayīti attho.

Kāḷabāhupi katipāheneva rājakumārānaṃ purato ṭhatvā kaṇṇacalanādīni karonto kumāre bhāyāpesi. Te bhītatasitā vissaramakaṃsu. Rājā ‘‘kiṃ eta’’nti pucchitvā tamatthaṃ sutvā ‘‘nikkaḍḍhatha na’’nti makkaṭaṃ nikkaḍḍhāpesi. Sukānaṃ lābhasakkāro puna pākatiko ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kāḷabāhu devadatto ahosi, poṭṭhapādo ānando, rādho pana ahameva ahosi’’nti.

Kāḷabāhujātakavaṇṇanā navamā.

[330] 10. Sīlavīmaṃsajātakavaṇṇanā

Sīlaṃkireva kalyāṇanti idaṃ satthā jetavane viharanto sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Dvepi vatthūni heṭṭhā kathitāneva. Idha pana bodhisatto bārāṇasirañño purohito ahosi. So attano sīlaṃ vīmaṃsanto tīṇi divasāni heraññikaphalakato kahāpaṇaṃ gaṇhi. Taṃ ‘‘coro’’ti gahetvā rañño dassesuṃ. So rañño santike ṭhito –

117.

‘‘Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññatī’’ti. –

Imāya paṭhamagāthāya sīlaṃ vaṇṇetvā rājānaṃ pabbajjaṃ anujānāpetvā pabbajituṃ gacchati.

Athekasmiṃ divase sūnāpaṇato seno maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Tamaññe sakuṇā parivāretvā pādanakhatuṇḍakādīhi paharanti. So taṃ dukkhaṃ sahituṃ asakkonto maṃsapesiṃ chaḍḍesi, aparo gaṇhi. Sopi tatheva viheṭhiyamāno chaḍḍesi, athañño gaṇhi. Evaṃ yo yo gaṇhi, taṃ taṃ sakuṇā anubandhiṃsu. Yo yo chaḍḍesi, so so sukhito ahosi. Bodhisatto taṃ disvā ‘‘ime kāmā nāma maṃsapesūpamā, ete gaṇhantānaṃyeva dukkhaṃ, vissajjentānaṃ sukha’’nti cintetvā dutiyaṃ gāthamāha –

118.

‘‘Yāvadevassahū kiñci, tāvadeva akhādisuṃ;

Saṅgamma kulalā loke, na hiṃsanti akiñcana’’nti.

Tassattho – yāvadeva assa senassa ahu kiñci mukhena gahitaṃ maṃsakhaṇḍaṃ, tāvadeva naṃ imasmiṃ loke kulalā samāgantvā akhādiṃsu. Tasmiṃ pana vissaṭṭhe tamenaṃ akiñcanaṃ nippalibodhaṃ pakkhiṃ sesapakkhino na hiṃsantīti.

So nagarā nikkhamitvā antarāmagge ekasmiṃ gāme sāyaṃ ekassa gehe nipajji. Tattha pana piṅgalā nāma dāsī ‘‘asukavelāya āgaccheyyāsī’’ti ekena purisena saddhiṃ saṅketamakāsi. Sā sāmikānaṃ pāde dhovitvā tesu nipannesu tassāgamanaṃ olokentī ummāre nisīditvā ‘‘idāni āgamissati, idāni āgamissatī’’ti paṭhamayāmampi majjhimayāmampi vītināmesi. Paccūsasamaye pana ‘‘na so idāni āgamissatī’’ti chinnāsā hutvā nipajjitvā niddaṃ okkami. Bodhisatto idaṃ kāraṇaṃ disvā ‘‘ayaṃ dāsī ‘so puriso āgamissatī’ti āsāya ettakaṃ kālaṃ nisinnā, idānissa anāgamanabhāvaṃ ñatvā chinnāsā hutvā sukhaṃ supati. Kilesesu hi āsā nāma dukkhaṃ, nirāsabhāvova sukha’’nti cintetvā tatiyaṃ gāthamāha –

119.

‘‘Sukhaṃ nirāsā supati, āsā phalavatī sukhā;

Āsaṃ nirāsaṃ katvāna, sukhaṃ supati piṅgalā’’ti.

Tattha phalavatīti yassā āsāya phalaṃ laddhaṃ hoti, sā tassa phalassa sukhatāya sukhā nāma. Nirāsaṃ katvānāti anāsaṃ katvā chinditvā pajahitvāti attho. Piṅgalāti esā piṅgaladāsī idāni sukhaṃ supatīti.

So punadivase tato gāmā araññaṃ pavisanto araññe ekaṃ tāpasaṃ jhānaṃ appetvā nisinnaṃ disvā ‘‘idhaloke ca paraloke ca jhānasukhato uttaritaraṃ sukhaṃ nāma natthī’’ti cintetvā catutthaṃ gāthamāha –

120.

‘‘Na samādhiparo atthi, asmiṃ loke paramhi ca;

Na paraṃ nāpi attānaṃ, vihiṃsati samāhito’’ti.

Tattha na samādhiparoti samādhito paro añño sukhadhammo nāma natthīti.

So araññaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā uppādetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā purohito ahameva ahosi’’nti.

Sīlavīmaṃsajātakavaṇṇanā dasamā.

Kuṭidūsakavaggo tatiyo.

4. Kokilavaggo

[331] 1. Kokilajātakavaṇṇanā

Yove kāle asampatteti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Vatthu takkāriyajātake vitthāritameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ovādako ahosi, rājā bahubhāṇī ahosi. Bodhisatto ‘‘tassa bahubhāṇitaṃ nisedhessāmī’’ti ekaṃ upamaṃ upadhārento vicarati. Athekadivasaṃ rājā uyyānaṃ gato maṅgalasilāpaṭṭe nisīdi, tassupari ambarukkho atthi. Tatrekasmiṃ kākakulāvake kāḷakokilā attano aṇḍakaṃ nikkhipitvā agamāsi. Kākī taṃ kokilaaṇḍakaṃ paṭijaggi, aparabhāge tato kokilapotako nikkhami. Kākī ‘‘putto me’’ti saññāya mukhatuṇḍakena gocaraṃ āharitvā taṃ paṭijaggi. So avirūḷhapakkho akāleyeva kokilaravaṃ ravi. Kākī ‘‘ayaṃ idāneva tāva aññaṃ ravaṃ ravati , vaḍḍhanto kiṃ karissatī’’ti tuṇḍakena koṭṭetvā māretvā kulāvakā pātesi. So rañño pādamūle pati.

Rājā bodhisattaṃ pucchi ‘‘kimetaṃ sahāyā’’ti? Bodhisatto ‘‘ahaṃ rājānaṃ nivāretuṃ ekaṃ upamaṃ pariyesāmi, laddhā dāni me sā’’ti cintetvā ‘‘mahārāja, atimukharā akāle bahubhāṇino evarūpaṃ labhanti. Ayaṃ mahārāja, kokilapotako kākiyā puṭṭho avirūḷhapakkho akāleyeva kokilaravaṃ ravi. Atha naṃ kākī ‘nāyaṃ mama puttako’ti ñatvā mukhatuṇḍakena koṭṭetvā māretvā kulāvakā pātesi. Manussā vā hontu tiracchānā vā, akāle bahubhāṇino evarūpaṃ dukkhaṃ labhantī’’ti vatvā imā gāthā abhāsi –

121.

‘‘Yo ve kāle asampatte, ativelaṃ pabhāsati;

Evaṃ so nihato seti, kokilāyiva atrajo.

122.

‘‘Na hi satthaṃ sunisitaṃ, visaṃ halāhalāmiva;

Evaṃ nikaṭṭhe pāteti, vācā dubbhāsitā yathā.

123.

‘‘Tasmā kāle akāle vā, vācaṃ rakkheyya paṇḍito;

Nātivelaṃ pabhāseyya, api attasamamhi vā.

124.

‘‘Yo ca kāle mitaṃ bhāse, matipubbo vicakkhaṇo;

Sabbe amitte ādeti, supaṇṇo uragāmivā’’ti.

Tattha kāle asampatteti attano vacanakāle asampatte. Ativelanti velātikkantaṃ katvā atirekappamāṇaṃ bhāsati. Halāhalāmivāti halāhalaṃ iva. Nikaṭṭheti tasmiṃyeva khaṇe appamattake kāle. Tasmāti yasmā sunisitasatthahalāhalavisatopi khippataraṃ dubbhāsitavacanameva pātesi, tasmā. Kāle akāle vāti vattuṃ yuttakāle ca akāle ca vācaṃ rakkheyya, ativelaṃ na bhāseyya api attanā same ninnānākaraṇepi puggaleti attho.

Matipubboti matiṃ purecārikaṃ katvā kathanena matipubbo. Vicakkhaṇoti ñāṇena vicāretvā atthavindanapuggalo vicakkhaṇo nāma. Uragāmivāti uragaṃ iva. Idaṃ vuttaṃ hoti – yathā supaṇṇo samuddaṃ khobhetvā mahābhogaṃ uragaṃ ādeti gaṇhāti, ādiyitvā ca taṅkhaṇaññeva naṃ simbaliṃ āropetvā maṃsaṃ khādati, evameva yo matipubbaṅgamo vicakkhaṇo vattuṃ yuttakāle mitaṃ bhāsati, so sabbe amitte ādeti gaṇhāti, attano vase vattetīti.

Rājā bodhisattassa dhammadesanaṃ sutvā tato paṭṭhāya mitabhāṇī ahosi, yasañcassa vaḍḍhetvā mahantataraṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kokilapotako kokāliko ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Kokilajātakavaṇṇanā paṭhamā.

[332] 2. Rathalaṭṭhijātakavaṇṇanā

Apihantvā hato brūtīti idaṃ satthā jetavane viharanto kosalarañño purohitaṃ ārabbha kathesi. So kira rathena attano bhogagāmaṃ gacchanto sambādhe magge rathaṃ pājento ekaṃ sakaṭasatthaṃ disvā ‘‘tumhākaṃ sakaṭaṃ apanethā’’ti gacchanto sakaṭe anapanīyamāne kujjhitvā patodalaṭṭhiyā purimasakaṭe sākaṭikassa rathadhure pahari. Sā rathadhure paṭihatā nivattitvā tasseva nalāṭaṃ pahari. Tāvadevassa nalāṭe gaṇḍo uṭṭhahi. So nivattitvā ‘‘sākaṭikehi pahaṭomhī’’ti rañño ārocesi. Sākaṭike pakkosāpetvā vinicchinantā tasseva dosaṃ addasaṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, rañño kira purohito ‘sākaṭikehi pahaṭomhī’ti aḍḍaṃ karonto sayameva parajjī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa evarūpaṃ akāsiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tasseva vinicchayāmacco ahosi. Atha rañño purohito rathena attano bhogagāmaṃ gacchantoti sabbaṃ purimasadisameva. Idha pana tena rañño ārocite rājā sayaṃ vinicchaye nisīditvā sākaṭike pakkosāpetvā kammaṃ asodhetvāva ‘‘tumhehi mama purohitaṃ koṭṭetvā nalāṭe gaṇḍo uṭṭhāpito’’ti vatvā ‘‘sabbassaharaṇaṃ tesaṃ karothā’’ti āha. Atha naṃ bodhisatto ‘‘tumhe, mahārāja, kammaṃ asodhetvāva etesaṃ sabbassaṃ harāpetha, ekacce pana attanāva attānaṃ paharitvāpi ‘parena pahaṭamhā’ti vadanti, tasmā avicinitvā kātuṃ na yuttaṃ, rajjaṃ kārentena nāma nisāmetvā kammaṃ kātuṃ vaṭṭatī’’ti vatvā imā gāthā abhāsi.

125.

‘‘Api hantvā hato brūti, jetvā jitoti bhāsati;

Pubbamakkhāyino rāja, aññadatthu na saddahe.

126.

‘‘Tasmā paṇḍitajātiyo, suṇeyya itarassapi;

Ubhinnaṃ vacanaṃ sutvā, yathā dhammo tathā kare.

127.

‘‘Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

128.

‘‘Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhatī’’ti.

Tattha api hantvāti api eko attanāva attānaṃ hantvā ‘‘parena pahaṭomhī’’ti brūti katheti. Jetvā jitoti sayaṃ vā pana paraṃ jitvā ‘‘ahaṃ jitomhī’’ti bhāsati. Aññadatthūti mahārāja, pubbameva rājakulaṃ gantvā akkhāyantassa pubbamakkhāyino aññadatthu na saddahe, ekaṃsena vacanaṃ na saddaheyya. Tasmāti yasmā paṭhamataraṃ āgantvā kathentassa ekaṃsena vacanaṃ na saddahātabbaṃ, tasmā. Yathā dhammoti yathā vinicchayasabhāvo ṭhito, tathā kareyya.

Asaññatoti kāyādīhi asaññato dussīlo. Taṃ na sādhūti yaṃ tassa paṇḍitassa ñāṇavato puggalassa ādhānaggāhivasena daḷhakopasaṅkhātaṃ kodhanaṃ, taṃ na sādhu. Nānisammāti na anisāmetvā. Disampatīti disānaṃ pati, mahārāja. Yaso kitti cāti issariyaparivāro ceva kittisaddo ca vaḍḍhatīti.

Rājā bodhisattassa vacanaṃ sutvā dhammena vinicchini, dhammena vinicchiyamāne brāhmaṇasseva doso jātoti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo etarahi brāhmaṇova ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Rathalaṭṭhijātakavaṇṇanā dutiyā.

[333] 3. Pakkagodhajātakavaṇṇanā

Tadevame tvanti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idha pana tesaṃ uddhāraṃ sādhetvā āgacchantānaṃ antarāmagge luddako ‘‘ubhopi khādathā’’ti ekaṃ pakkagodhaṃ adāsi. So puriso bhariyaṃ pānīyatthāya pesetvā sabbaṃ godhaṃ khāditvā tassā āgatakāle ‘‘bhadde, godhā palātā’’ti āha. ‘‘Sādhu, sāmi, pakkagodhāya palāyantiyā kiṃ sakkā kātu’’nti? Sā jetavane pānīyaṃ pivitvā satthu santike nisinnā satthārā ‘‘kiṃ upāsike, ayaṃ te hitakāmo sasineho upakārako’’ti pucchitā ‘‘bhante, ahaṃ etassa hitakāmā sasinehā, ayaṃ pana mayi nissineho’’ti āha. Satthā ‘‘hotu mā cintayi, evaṃ nāmesa karoti. Yadā pana te guṇaṃ sarati, tadā tuyhameva sabbissariyaṃ detī’’ti vatvā tehi yācito atītaṃ āhari.

Atītampi heṭṭhā vuttasadisameva. Idha pana tesaṃ nivattantānaṃ antarāmagge luddako kilantabhāvaṃ disvā ‘‘dvepi janā khādathā’’ti ekaṃ pakkagodhaṃ adāsi. Rājadhītā taṃ valliyā bandhitvā ādāya maggaṃ paṭipajji. Te ekaṃ saraṃ disvā maggā okkamma assatthamūle nisīdiṃsu. Rājaputto ‘‘gaccha bhadde, sarato paduminipattena udakaṃ āhara, maṃsaṃ khādissāmā’’ti āha. Sā godhaṃ sākhāya laggetvā pānīyatthāya gatā. Itaro sabbaṃ godhaṃ khāditvā agganaṅguṭṭhaṃ gahetvā parammukho nisīdi. So tāya pānīyaṃ gahetvā āgatāya ‘‘bhadde, godhā sākhāya otaritvā vammikaṃ pāvisi, ahaṃ dhāvitvā agganaṅguṭṭhaṃ aggahesiṃ, gahitaṭṭhānaṃ hattheyeva katvā chijjitvā bilaṃ paviṭṭhā’’ti āha. ‘‘Hotu, deva, pakkagodhāya palāyantiyā kiṃ karissāma, ehi gacchāmā’’ti. Te pānīyaṃ pivitvā bārāṇasiṃ agamaṃsu.

Rājaputto rajjaṃ patvā taṃ aggamahesiṭṭhānamatte ṭhapesi, sakkārasammāno panassā natthi. Bodhisatto tassā sakkāraṃ kāretukāmo rañño santike ṭhatvā ‘‘nanu mayaṃ ayye tumhākaṃ santikā kiñci na labhāma, kiṃ no na olokethā’’ti āha. ‘‘Tāta, ahameva rañño santikā kiñci na labhāmi, tuyhaṃ kiṃ dassāmi, rājāpi mayhaṃ idāni kiṃ dassati, so araññato āgamanakāle pakkagodhaṃ ekakova khādī’’ti . ‘‘Ayye, na devo evarūpaṃ karissati, mā evaṃ avacutthā’’ti. Atha naṃ devī ‘‘tuyhaṃ taṃ, tāta, na pākaṭaṃ, raññoyeva mayhañca pākaṭa’’nti vatvā paṭhamaṃ gāthamāha –

129.

‘‘Tadeva me tvaṃ vidito, vanamajjhe rathesabha;

Yassa te khaggabaddhassa, sannaddhassa tirīṭino;

Assatthadumasākhāya, pakkagodhā palāyathā’’ti.

Tattha tadevāti tasmiṃyeva kāle ‘‘ayaṃ mayhaṃ adāyako’’ti evaṃ tvaṃ vidito. Aññe pana tava sabhāvaṃ na jānantīti attho. Khaggabaddhassāti baddhakhaggassa. Tirīṭinoti tirīṭavatthanivatthassa maggāgamanakāle. Pakkagodhāti aṅgārapakkā godhā palāyathāti.

Evaṃ raññā katadosaṃ parisamajjhe pākaṭaṃ katvā kathesi. Taṃ sutvā bodhisatto ‘‘ayye, devassa appiyakālato pabhuti ubhinnampi aphāsukaṃ katvā kasmā idha vasathā’’ti vatvā dve gāthā abhāsi –

130.

‘‘Name namantassa bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ;

Nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya.

131.

‘‘Caje cajantaṃ vanathaṃ na kayirā, apetacittena na sambhajeyya;

Dijo dumaṃ khīṇaphalanti ñatvā, aññaṃ samekkheyya mahā hi loko’’ti.

Tattha name namantassāti yo attani muducittena namati, tasseva paṭinameyya. Kiccānukubbassāti attano uppannaṃ kiccaṃ anukubbantasseva. Anatthakāmassāti avaḍḍhikāmassa. Vanathaṃ na kayirāti tasmiṃ cajante taṇhāsnehaṃ na kareyya. Apetacittenāti apagatacittena virattacittena. Na sambhajeyyāti na samāgaccheyya. Aññaṃ samekkheyyāti aññaṃ olokeyya, yathā dijo khīṇaphalaṃ dumaṃ rukkhaṃ ñatvā aññaṃ phalabharitaṃ rukkhaṃ gacchati, tathā khīṇarāgaṃ purisaṃ ñatvā aññaṃ sasinehaṃ upagaccheyyāti adhippāyo.

Rājā bodhisatte kathente eva tassā guṇaṃ saritvā ‘‘bhadde, ettakaṃ kālaṃ tava guṇaṃ na sallakkhesiṃ, paṇḍitassayeva kathāya sallakkhesiṃ, mama aparādhaṃ sahantiyā idaṃ sakalarajjaṃ tuyhameva dammī’’ti vatvā catutthaṃ gāthamāha –

132.

‘‘So te karissāmi yathānubhāvaṃ, kataññutaṃ khattiye pekkhamāno;

Sabbañca te issariyaṃ dadāmi, yassicchasī tassa tuvaṃ dadāmī’’ti.

Tattha soti so ahaṃ. Yathānubhāvanti yathāsatti yathābalaṃ. Yassicchasīti yassa icchasi, tassa idaṃ rajjaṃ ādiṃ katvā yaṃ tvaṃ icchasi, taṃ dadāmīti.

Evañca pana vatvā rājā deviyā sabbissariyaṃ adāsi, ‘‘imināhaṃ etissā guṇaṃ sarāpito’’ti paṇḍitassapi mahantaṃ issariyaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ubho jayampatikā sotāpattiphale patiṭṭhahiṃsu.

Tadā jayampatikā etarahi jayampatikāva ahesuṃ, paṇḍitāmacco pana ahameva ahosinti.

Pakkagodhajātakavaṇṇanā tatiyā.

[334] 4. Rājovādajātakavaṇṇanā

Gavaṃce taramānānanti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Vatthu tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Idha pana satthā ‘‘mahārāja, porāṇakarājānopi paṇḍitānaṃ kathaṃ sutvā dhammena samena rajjaṃ kārentā saggapuraṃ pūrayamānā gamiṃsū’’ti vatvā raññā yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto sikkhitasabbasippo isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā ramaṇīye himavantapadese vanamūlaphalāhāro vihāsi. Atha rājā aguṇapariyesako hutvā ‘‘atthi nu kho me koci aguṇaṃ kathento’’ti pariyesanto antojane ca bahijane ca antonagare ca bahinagare ca kañci attano avaṇṇavādiṃ adisvā ‘‘janapade nu kho katha’’nti aññātakavesena janapadaṃ cari. Tatrāpi avaṇṇavādiṃ apassanto attano guṇakathameva sutvā ‘‘himavantapadese nu kho katha’’nti araññaṃ pavisitvā vicaranto bodhisattassa assamaṃ patvā taṃ abhivādetvā katapaṭisanthāro ekamantaṃ nisīdi.

Tadā bodhisatto araññato paripakkāni nigrodhaphalāni āharitvā paribhuñji, tāni honti madhurāni ojavantāni sakkharacuṇṇasamarasāni. So rājānampi āmantetvā ‘‘imaṃ mahāpuñña, nigrodhapakkaphalaṃ khāditvā pānīyaṃ pivā’’ti āha. Rājā tathā katvā bodhisattaṃ pucchi ‘‘kiṃ nu kho, bhante, imaṃ nigrodhapakkaṃ ati viya madhura’’nti? ‘‘Mahāpuñña, nūna rājā dhammena samena rajjaṃ kāreti, tenetaṃ madhuranti. Rañño adhammikakāle amadhuraṃ nu kho, bhante, hotī’’ti. ‘‘Āma, mahāpuñña, rājūsu adhammikesu telamadhuphāṇitādīnipi vanamūlaphalānipi amadhurāni honti nirojāni, na kevalaṃ etāni, sakalampi raṭṭhaṃ nirojaṃ kasaṭaṃ hoti. Tesu pana dhammikesu sabbāni tāni madhurāni honti ojavantāni, sakalampi raṭṭhaṃ ojavantameva hotī’’ti. Rājā ‘‘evaṃ bhavissati, bhante’’ti attano rājabhāvaṃ ajānāpetvāva bodhisattaṃ vanditvā bārāṇasiṃ gantvā ‘‘tāpasassa vacanaṃ vīmaṃsissāmī’’ti adhammena rajjaṃ kāretvā ‘‘idāni jānissāmī’’ti kiñci kālaṃ vītināmetvā puna tattha gantvā taṃ vanditvā ekamantaṃ nisīdi.

Bodhisattopissa tatheva vatvā nigrodhapakkaṃ adāsi, taṃ tassa tittakarasaṃ ahosi. Rājā ‘‘amadhuraṃ nirasa’’nti saha kheḷena chaḍḍetvā ‘‘tittakaṃ, bhante’’ti āha. Bodhisatto ‘‘mahāpuñña, nūna rājā adhammiko bhavissati. Rājūnañhi adhammikakāle araññe phalāphalaṃ ādiṃ katvā sabbaṃ amadhuraṃ nirojaṃ jāta’’nti vatvā imā gāthā abhāsi –

133.

‘‘Gave ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

134.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

135.

‘‘Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

136.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko’’ti.

Tattha gavanti gunnaṃ. Taramānānanti nadiṃ otarantānaṃ. Jimhanti kuṭilaṃ vaṅkaṃ. Netteti nāyake gahetvā gacchante gavajeṭṭhake usabhe puṅgave. Pageva itarā pajāti itare sattā puretarameva adhammaṃ carantīti attho. Dukhaṃ setīti na kevalaṃ seti, catūsupi iriyāpathesu dukkhameva vindati. Adhammikoti yadi rājā chandādiagatigamanavasena adhammiko hoti. Sukhaṃ setīti sace rājā agatigamanaṃ pahāya dhammiko hoti, sabbaṃ raṭṭhaṃ catūsu iriyāpathesu sukhappattameva hotīti.

Rājā bodhisattassa dhammaṃ sutvā attano rājabhāvaṃ jānāpetvā ‘‘bhante, pubbe nigrodhapakkaṃ ahameva madhuraṃ katvā tittakaṃ akāsiṃ, idāni puna madhuraṃ karissāmī’’ti bodhisattaṃ vanditvā nagaraṃ gantvā dhammena rajjaṃ kārento sabbaṃ paṭipākatikaṃ akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, tāpaso pana ahameva ahosi’’nti.

Rājovādajātakavaṇṇanā catutthā.

[335] 5. Jambukajātakavaṇṇanā

Brahā pavaḍḍhakāyo soti idaṃ satthā veḷuvane viharanto devadattassa sugatālayakaraṇaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva, ayaṃ panettha saṅkhepo. Satthārā ‘‘sāriputta, devadatto tumhe disvā kiṃ akāsī’’ti vutto thero āha ‘‘bhante, so tumhākaṃ anukaronto mama hatthe bījaniṃ datvā nipajji. Atha naṃ kokāliko ure jaṇṇunā pahari, iti so tumhākaṃ anukaronto dukkhaṃ anubhavī’’ti. Taṃ sutvā satthā ‘‘na kho, sāriputta, devadatto idāneva mama anukaronto dukkhaṃ anubhoti, pubbepesa anubhosiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīhayoniyaṃ nibbattitvā himavante guhāyaṃ vasanto ekadivasaṃ mahiṃsaṃ vadhitvā maṃsaṃ khāditvā pānīyaṃ pivitvā guhaṃ āgacchati. Eko siṅgālo taṃ disvā palāyituṃ asakkonto urena nipajji, ‘‘kiṃ jambukā’’ti ca vutte ‘‘upaṭṭhahissāmi taṃ, bhaddante’’ti āha. Sīho ‘‘tena hi ehī’’ti taṃ attano vasanaṭṭhānaṃ netvā divase divase maṃsaṃ āharitvā posesi. Tassa sīhavighāsena thūlasarīrataṃ pattassa ekadivasaṃ māno uppajji. So sīhaṃ upasaṅkamitvā āha ‘‘ahaṃ, sāmi, niccakālaṃ tumhākaṃ palibodho, tumhe niccaṃ maṃsaṃ āharitvā maṃ posetha, ajja tumhe idheva hotha, ahaṃ ekaṃ vāraṇaṃ vadhitvā maṃsaṃ khāditvā tumhākampi āharissāmī’’ti. Sīho ‘‘mā te , jambuka, etaṃ rucci, na tvaṃ vāraṇaṃ vadhitvā maṃsakhādakayoniyaṃ nibbatto, ahaṃ te vāraṇaṃ vadhitvā dassāmi, vāraṇo nāma mahākāyo pavaḍḍhakāyo, mā vāraṇaṃ gaṇhi, mama vacanaṃ karohī’’ti vatvā paṭhamaṃ gāthamāha.

137.

‘‘Brahā pavaḍḍhakāyo so, dīghadāṭho ca jambuka;

Na tvaṃ tattha kule jāto, yattha gaṇhanti kuñjara’’nti.

Tattha brahāti mahanto. Pavaḍḍhakāyoti uddhaṃ uggatakāyo. Dīghadāṭhoti dīghadanto tehi dantehi tumhādise paharitvā jīvitakkhaye pāpeti. Yatthāti yasmiṃ sīhakule jātā mattavāraṇaṃ gaṇhanti, tvaṃ na tattha jāto, siṅgālakule pana jātosīti attho.

Siṅgālo sīhena vāritoyeva guhā nikkhamitvā tikkhattuṃ ‘‘bukka bukkā’’ti siṅgālikaṃ nadaṃ naditvā pabbatakūṭe ṭhito pabbatapādaṃ olokento ekaṃ kāḷavāraṇaṃ pabbatapādena āgacchantaṃ disvā ullaṅghitvā ‘‘tassa kumbhe patissāmī’’ti parivattitvā pādamūle pati. Vāraṇo purimapādaṃ ukkhipitvā tassa matthake patiṭṭhāpesi, sīsaṃ bhijjitvā cuṇṇavicuṇṇaṃ jātaṃ . So tattheva anutthunanto sayi, vāraṇo koñcanādaṃ karonto pakkāmi. Bodhisatto gantvā pabbatamatthake ṭhito taṃ vināsappattaṃ disvā ‘‘attano mānaṃ nissāya naṭṭho siṅgālo’’ti tisso gāthā abhāsi –

138.

‘‘Asīho sīhamānena, yo attānaṃ vikubbati;

Kotthūva gajamāsajja, seti bhūmyā anutthunaṃ.

139.

‘‘Yasassino uttamapuggalassa, sañjātakhandhassa mahabbalassa;

Asamekkhiya thāmabalūpapattiṃ, sa seti nāgena hatoyaṃ jambuko.

140.

‘‘Yo cīdha kammaṃ kurute pamāya, thāmabbalaṃ attani saṃviditvā;

Jappena mantena subhāsitena, parikkhavā so vipulaṃ jinātī’’ti.

Tattha vikubbatīti parivatteti. Kotthūvāti siṅgālo viya. Anutthunanti anutthunanto. Idaṃ vuttaṃ hoti – yathā ayaṃ kotthu mahantaṃ gajaṃ patvā anutthunanto bhūmiyaṃ seti, evaṃ yo añño dubbalo balavatā viggahaṃ karoti, sopi evarūpova hotīti.

Yasassinoti issariyavato. Uttamapuggalassāti kāyabalena ca ñāṇabalena ca uttamapuggalassa. Sañjātakhandhassāti susaṇṭhitamahākhandhassa. Mahabbalassātie mahāthāmassa. Thāmabalūpapattinti evarūpassa sīhassa thāmasaṅkhātaṃ balañceva sīhajātisaṅkhātaṃ upapattiñca ajānitvā, kāyathāmañca ñāṇabalañca sīhaupapattiñca ajānitvāti attho. Sa setīti attānampi sīhena sadisaṃ maññamāno, so ayaṃ jambuko nāgena hato matasayanaṃ seti.

Pamāyāti paminitvā upaparikkhitvā. ‘‘Pamāṇā’’tipi pāṭho, attano pamāṇaṃ gahetvā yo attano pamāṇena kammaṃ kuruteti attho. Thāmabbalanti thāmasaṅkhātaṃ balaṃ, kāyathāmañca ñāṇabalañcātipi attho. Jappenāti japena, ajjhenenāti attho. Mantenāti aññehi paṇḍitehi saddhiṃ mantetvā karaṇena. Subhāsitenāti saccādiguṇayuttena anavajjavacanena. Parikkhavāti parikkhāsampanno. So vipulaṃ jinātīti yo evarūpo hoti, yaṃ kiñci kammaṃ kurumāno attano thāmañca balañca ñatvā jappamantavasena paricchinditvā subhāsitaṃ bhāsanto karoti, so vipulaṃ mahantaṃ atthaṃ jināti na parihāyatīti.

Evaṃ bodhisatto imāhi tīhi gāthāhi imasmiṃ loke kattabbayuttakaṃ kammaṃ kathesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo devadatto ahosi, sīho pana ahameva ahosi’’nti.

Jambukajātakavaṇṇanā pañcamā.

[336] 6. Brahāchattajātakavaṇṇanā

Tiṇaṃ tiṇanti lapasīti idaṃ satthā jetavane viharanto kuhakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu kathitameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Bārāṇasirājā mahatiyā senāya kosalarājānaṃ abbhuggantvā sāvatthiṃ patvā yuddhena nagaraṃ pavisitvā rājānaṃ gaṇhi. Kosalarañño pana putto chatto nāma kumāro atthi. So aññātakavesena nikkhamitvā takkasilaṃ gantvā tayo vede ca aṭṭhārasa sippāni ca uggaṇhitvā takkasilato nikkhamma sabbasamayasippāni sikkhanto ekaṃ paccantagāmaṃ pāpuṇi. Taṃ nissāya pañcasatatāpasā araññe paṇṇasālāsu vasanti. Kumāro te upasaṅkamitvā ‘‘imesampi santike kiñci sikkhissāmī’’ti pabbajitvā yaṃ te jānanti, taṃ sabbaṃ uggaṇhi. So aparabhāge gaṇasatthā jāto.

Athekadivasaṃ isigaṇaṃ āmantetvā ‘‘mārisā, kasmā majjhimadesaṃ na gacchathā’’ti pucchi. ‘‘Mārisa, majjhimadese manussā nāma paṇḍitā, te pañhaṃ pucchanti, anumodanaṃ kārāpenti, maṅgalaṃ bhaṇāpenti, asakkonte garahanti, mayaṃ tena bhayena na gacchāmā’’ti. ‘‘Mā tumhe bhāyatha, ahametaṃ sabbaṃ karissāmī’’ti. ‘‘Tena hi gacchāmā’’ti sabbe attano attano khārivividhamādāya anupubbena bārāṇasiṃ pattā. Bārāṇasirājāpi kosalarajjaṃ attano hatthagataṃ katvā tattha rājayutte ṭhapetvā sayaṃ tattha vijjamānaṃ dhanaṃ gahetvā bārāṇasiṃ gantvā uyyāne lohacāṭiyo pūrāpetvā nidahitvā tasmiṃ samaye bārāṇasiyameva vasati. Atha te isayo rājuyyāne rattiṃ vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ agamaṃsu. Rājā tesaṃ iriyāpathessu pasīditvā pakkosāpetvā mahātale nisīdāpetvā yāgukhajjakaṃ datvā yāva bhattakālā taṃ taṃ pañhaṃ pucchi. Chatto rañño cittaṃ ārādhento sabbapañhe vissajjetvā bhattakiccāvasāne vicitraṃ anumodanaṃ akāsi. Rājā suṭṭhutaraṃ pasanno paṭiññaṃ gahetvā sabbepi te uyyāne vāsāpesi.

Chatto nidhiuddharaṇamantaṃ jānāti. So tattha vasanto ‘‘kahaṃ nu kho iminā mama pitu santakaṃ dhanaṃ nidahita’’nti mantaṃ parivattetvā olokento uyyāne nidahitabhāvaṃ ñatvā ‘‘idaṃ dhanaṃ gahetvā mama rajjaṃ gaṇhissāmī’’ti cintetvā tāpase āmantetvā ‘‘mārisā, ahaṃ kosalarañño putto, bārāṇasiraññā amhākaṃ rajje gahite aññātakavesena nikkhamitvā ettakaṃ kālaṃ attano jīvitaṃ anurakkhiṃ, idāni kulasantakaṃ dhanaṃ laddhaṃ, ahaṃ etaṃ ādāya gantvā attano rajjaṃ gaṇhissāmi, tumhe kiṃ karissathā’’ti āha. ‘‘Mayampi tayāva saddhiṃ gamissāmā’’ti . So ‘‘sādhū’’ti mahante mahante cammapasibbake kāretvā rattibhāge bhūmiṃ khaṇitvā dhanacāṭiyo uddharitvā pasibbakesu dhanaṃ pakkhipitvā cāṭiyo tiṇassa pūrāpetvā pañca ca isisatāni aññe ca manusse dhanaṃ gāhāpetvā palāyitvā sāvatthiṃ gantvā sabbe rājayutte gāhāpetvā rajjaṃ gahetvā pākāraaṭṭālakādipaṭisaṅkharaṇaṃ kārāpetvā puna sapattaraññā yuddhena aggahetabbaṃ katvā nagaraṃ ajjhāvasati. Bārāṇasiraññopi ‘‘tāpasā uyyānato dhanaṃ gahetvā palātā’’ti ārocayiṃsu. So uyyānaṃ gantvā cāṭiyo vivarāpetvā tiṇameva passi, tassa dhanaṃ nissāya mahanto soko uppajji. So nagaraṃ gantvā ‘‘tiṇaṃ tiṇa’’nti vippalapanto carati, nāssa koci sokaṃ nibbāpetuṃ sakkoti.

Bodhisatto cintesi ‘‘rañño mahanto soko, vippalapanto carati, ṭhapetvā kho pana maṃ nāssa añño koci sokaṃ vinodetuṃ samattho, nissokaṃ naṃ karissāmī’’ti. So ekadivasaṃ tena saddhiṃ sukhanisinno tassa vippalapanakāle paṭhamaṃ gāthamāha –

141.

‘‘Tiṇaṃ tiṇanti lapasi, ko nu te tiṇamāhari;

Kiṃ nu te tiṇakiccatthi, tiṇameva pabhāsasī’’ti.

Tattha kiṃ nu te tiṇakiccatthīti kiṃ nu tava tiṇena kiccaṃ kātabbaṃ atthi. Tiṇameva pabhāsasīti tvañhi kevalaṃ ‘‘tiṇaṃ tiṇa’’nti tiṇameva pabhāsasi, ‘‘asukatiṇaṃ nāmā’’ti na kathesi, tiṇanāmaṃ tāvassa kathehi ‘‘asukatiṇaṃ nāmā’’ti, mayaṃ te āharissāma, atha pana te tiṇenattho natthi, nikkāraṇā mā vippalapīti.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

142.

‘‘Idhāgamā brahmacārī, brahā chatto bahussuto;

So me sabbaṃ samādāya, tiṇaṃ nikkhippa gacchatī’’ti.

Tattha brahāti dīgho. Chattoti tassa nāmaṃ. Sabbaṃ samādāyāti sabbaṃ dhanaṃ gahetvā. Tiṇaṃ nikkhippa gacchatīti cāṭīsu tiṇaṃ nikkhipitvā gatoti dassento evamāha.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

143.

‘‘Evetaṃ hoti kattabbaṃ, appena bahumicchatā;

Sabbaṃ sakassa ādānaṃ, anādānaṃ tiṇassa cā’’ti.

Tassattho – appena tiṇena bahudhanaṃ icchatā evaṃ etaṃ kattabbaṃ hoti, yadidaṃ pitu santakattā sakassa dhanassa sabbaṃ ādānaṃ agayhūpagassa tiṇassa ca anādānaṃ. Iti, mahārāja, so brahā chatto gahetabbayuttakaṃ attano pitu santakaṃ dhanaṃ gahetvā aggahetabbayuttakaṃ tiṇaṃ cāṭīsu pakkhipitvā gato, tattha kā paridevanāti.

Taṃ sutvā rājā catutthaṃ gāthamāha –

144.

‘‘Sīlavanto na kubbanti, bālo sīlāni kubbati;

Aniccasīlaṃ dussīlyaṃ, kiṃ paṇḍiccaṃ karissatī’’ti.

Tattha sīlavantoti ye sīlasampannā brahmacārayo, te evarūpaṃ na kubbanti. Bālo sīlāni kubbatīti bālo pana durācāro evarūpāni attano anācārasaṅkhātāni sīlāni karoti. Aniccasīlanti addhuvena dīgharattaṃ appavattena sīlena samannāgataṃ. Dussīlyanti dussīlaṃ. Kiṃ paṇḍiccaṃ karissatīti evarūpaṃ puggalaṃ bāhusaccaparibhāvitaṃ paṇḍiccaṃ kiṃ karissati kiṃ sampādessati, vipattimevassa karissatīti. Taṃ garahanto vatvā so tāya bodhisattassa kathāya nissoko hutvā dhammena rajjaṃ kāresi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā brahāchatto kuhakabhikkhu ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Brahāchattajātakavaṇṇanā chaṭṭhā.

[337] 7. Pīṭhajātakavaṇṇanā

Na te pīṭhamadāyimhāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira janapadato jetavanaṃ gantvā pattacīvaraṃ paṭisāmetvā satthāraṃ vanditvā sāmaṇeradahare pucchi ‘‘āvuso, sāvatthiyaṃ āgantukabhikkhūnaṃ ke upakārakā’’ti . ‘‘Āvuso, anāthapiṇḍiko nāma mahāseṭṭhi, visākhā nāma mahāupāsikā ete bhikkhusaṅghassa upakārakā mātāpituṭṭhāniyā’’ti. So ‘‘sādhū’’ti punadivase pātova ekabhikkhussapi apaviṭṭhakāle anāthapiṇḍikassa gharadvāraṃ agamāsi. Taṃ avelāya gatattā koci na olokesi . So tato kiñci alabhitvā visākhāya gharadvāraṃ gato. Tatrāpi atipātova gatattā kiñci na labhi. So tattha tattha vicaritvā punāgacchanto yāguyā niṭṭhitāya gato, punapi tattha tattha vicaritvā bhatte niṭṭhite gato. So vihāraṃ gantvā ‘‘dvepi kulāni assaddhāni appasannāni eva, ime bhikkhū pana ‘saddhāni pasannānī’ti kathentī’’ti tāni kulāni paribhavanto carati.

Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko kira jānapado bhikkhu atikālasseva kuladvāraṃ gato bhikkhaṃ alabhitvā kulāni paribhavanto caratī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira bhikkhū’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kasmā tvaṃ bhikkhu kujjhasi, pubbe anuppanne buddhe tāpasāpi tāva kuladvāraṃ gantvā bhikkhaṃ alabhitvā na kujjhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge tāpasapabbajjaṃ pabbajitvā himavante ciraṃ vasitvā loṇambilasevanatthāya bārāṇasiṃ patvā uyyāne vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Tadā bārāṇasiseṭṭhi saddho hoti pasanno. Bodhisatto ‘‘kataraṃ kulagharaṃ saddha’’nti pucchitvā ‘‘seṭṭhighara’’nti sutvā seṭṭhino gharadvāraṃ agamāsi. Tasmiṃ khaṇe seṭṭhi rājupaṭṭhānaṃ gato, manussāpi naṃ na passiṃsu, so nivattitvā gacchati. Atha naṃ seṭṭhi rājakulato nivattanto disvā vanditvā bhikkhābhājanaṃ gahetvā gharaṃ netvā nisīdāpetvā pādadhovanatelamakkhanayāgukhajjakādīhi santappetvā antarābhatte kiñci kāraṇaṃ apucchitvā katabhattakiccaṃ vanditvā ekamantaṃ nisinno ‘‘bhante, amhākaṃ gharadvāraṃ āgatā nāma yācakā vā dhammikasamaṇabrāhmaṇā vā sakkārasammānaṃ alabhitvā gatapubbā nāma natthi, tumhe pana ajja amhākaṃ dārakehi adiṭṭhattā āsanaṃ vā pānīyaṃ vā pādadhovanaṃ vā yāgubhattaṃ vā alabhitvāva gatā, ayaṃ amhākaṃ doso, taṃ no khamituṃ vaṭṭatī’’ti vatvā paṭhamaṃ gāthamāha –

145.

‘‘Na te pīṭhamadāyimhā, na pānaṃ napi bhojanaṃ;

Brahmacāri khamassu me, etaṃ passāmi accaya’’nti.

Tattha na te pīṭhamadāyimhāti pīṭhampi te na dāpayimha.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

146.

‘‘Nevābhisajjāmi na cāpi kuppe, na cāpi me appiyamāsi kiñci;

Athopi me āsi manovitakko, etādiso nūna kulassa dhammo’’ti.

Tattha nevābhisajjāmīti neva laggāmi. Etādisoti ‘‘imassa kulassa etādiso nūna sabhāvo, adāyakavaṃso esa bhavissatī’’ti evaṃ me manovitakko uppanno.

Taṃ sutvā seṭṭhi itarā dve gāthā abhāsi –

147.

‘‘Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Āsanaṃ udakaṃ pajjaṃ, sabbetaṃ nipadāmase.

148.

‘‘Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Sakkaccaṃ upatiṭṭhāma, uttamaṃ viya ñātaka’’nti.

Tattha dhammoti sabhāvo. Pitupitāmahoti pitūnañca pitāmahānañca santako. Udakanti pādadhovanaudakaṃ. Pajjanti pādamakkhanatelaṃ. Sabbetanti sabbaṃ etaṃ. Nipadāmaseti nikārapakārā upasaggā, dāmaseti attho, dadāmāti vuttaṃ hoti. Iminā yāva sattamā kulaparivaṭṭā dāyakavaṃso amhākaṃ vaṃsoti dasseti. Uttamaṃ viya ñātakanti mātaraṃ viya pitaraṃ viya ca mayaṃ dhammikaṃ samaṇaṃ vā brāhmaṇaṃ vā disvā sakkaccaṃ sahatthena upaṭṭhahāmāti attho.

Bodhisatto pana katipāhaṃ bārāṇasiseṭṭhino dhammaṃ desento tattha vasitvā puna himavantameva gantvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā bārāṇasiseṭṭhi ānando ahosi, tāpaso pana ahameva ahosinti.

Pīṭhajātakavaṇṇanā sattamā.

[338] 8. Thusajātakavaṇṇanā

Viditaṃthusanti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha kathesi. Tasmiṃ kira mātukucchigate tassa mātu kosalarājadhītāya bimbisārarañño dakkhiṇajāṇulohitapivanadohaḷo uppajjitvā paṇḍu ahosi. Sā paricārikāhi pucchitā tāsaṃ tamatthaṃ ārocesi. Rājāpi sutvā nemittake pakkosāpetvā ‘‘deviyā kira evarūpo dohaḷo uppanno, tassa kā nipphattī’’ti pucchi. Nemittakā ‘‘deviyā kucchimhi nibbattakasatto tumhe māretvā rajjaṃ gaṇhissatī’’ti āhaṃsu. Rājā ‘‘sace mama putto maṃ māretvā rajjaṃ gaṇhissati, ko ettha doso’’ti dakkhiṇajāṇuṃ satthena phālāpetvā lohitaṃ suvaṇṇataṭṭakena gāhāpetvā deviyā pāyesi. Sā cintesi ‘‘sace mama kucchiyaṃ nibbatto putto pitaraṃ māressati, kiṃ me tenā’’ti. Sā gabbhapātanatthaṃ kucchiṃ maddāpesi .

Rājā ñatvā taṃ pakkosāpetvā ‘‘bhadde mayhaṃ kira putto maṃ māretvā rajjaṃ gaṇhissati, na kho panāhaṃ ajaro amaro, puttamukhaṃ passituṃ me dehi, mā ito pabhuti evarūpaṃ kammaṃ akāsī’’ti āha. Sā tato paṭṭhāya uyyānaṃ gantvā kucchiṃ maddāpesi. Rājā ñatvā tato paṭṭhāya uyyānagamanaṃ nivāresi. Sā paripuṇṇagabbhā puttaṃ vijāyi. Nāmaggahaṇadivase cassa ajātasseva pitu sattubhāvato ‘‘ajātasattu’’tveva nāmamakaṃsu. Tasmiṃ kumāraparihārena vaḍḍhante satthā ekadivasaṃ pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā nisīdi. Rājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyabhojanīyena parivisitvā satthāraṃ vanditvā dhammaṃ suṇanto nisīdi. Tasmiṃ khaṇe kumāraṃ maṇḍetvā rañño adaṃsu. Rājā balavasinehena puttaṃ gahetvā ūrumhi nisīdāpetvā puttagatena pemena puttameva mamāyanto na dhammaṃ suṇāti. Satthā tassa pamādabhāvaṃ ñatvā ‘‘mahārāja, pubbe rājāno putte āsaṅkamānā paṭicchanne kāretvā ‘amhākaṃ accayena nīharitvā rajje patiṭṭhāpeyyāthā’ti āṇāpesu’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto takkasilāyaṃ disāpāmokkhaācariyo hutvā bahū rājakumāre ca brāhmaṇakumāre ca sippaṃ vācesi. Bārāṇasiraññopi putto soḷasavassakāle tassa santikaṃ gantvā tayo vede ca sabbasippāni ca uggaṇhitvā paripuṇṇasippo ācariyaṃ āpucchi. Ācariyo aṅgavijjāvasena taṃ olokento ‘‘imassa puttaṃ nissāya antarāyo paññāyati, tamahaṃ attano ānubhāvena harissāmī’’ti cintetvā catasso gāthā bandhitvā rājakumārassa adāsi, evañca pana taṃ vadesi ‘‘tāta, paṭhamaṃ gāthaṃ rajje patiṭṭhāya tava puttassa soḷasavassakāle bhattaṃ bhuñjanto vadeyyāsi, dutiyaṃ mahāupaṭṭhānakāle, tatiyaṃ pāsādaṃ abhiruhamāno sopānasīse ṭhatvā, catutthaṃ sayanasirigabbhaṃ pavisanto ummāre ṭhatvā’’ti. So ‘‘sādhū’’ti sampaṭicchitvā ācariyaṃ vanditvā gato oparajje patiṭṭhāya pitu accayena rajje patiṭṭhāsi. Tassa putto soḷasavassakāle rañño uyyānakīḷādīnaṃ atthāya nikkhamantassa sirivibhavaṃ disvā pitaraṃ māretvā rajjaṃ gahetukāmo hutvā attano upaṭṭhākānaṃ kathesi. Te ‘‘sādhu deva, mahallakakāle laddhena issariyena ko attho, yena kenaci upāyena rājānaṃ māretvā rajjaṃ gaṇhituṃ vaṭṭatī’’ti vadiṃsu. Kumāro ‘‘visaṃ khādāpetvā māressāmī’’ti pitarā saddhiṃ sāyamāsaṃ bhuñjanto visaṃ gahetvā nisīdi. Rājā bhattapātiyaṃ bhatte acchupanteyeva paṭhamaṃ gāthamāha –

149.

‘‘Viditaṃ thusaṃ undurānaṃ, viditaṃ pana taṇḍulaṃ;

Thusaṃ thusaṃ vivajjetvā, taṇḍulaṃ pana khādare’’ti.

Tattha viditanti kāḷavaddalepi andhakāre undurānaṃ thuso thusabhāvena taṇḍulo ca taṇḍulabhāvena vidito pākaṭoyeva. Idha pana liṅgavipallāsavasena ‘‘thusaṃ taṇḍula’’nti vuttaṃ. Khādareti thusaṃ thusaṃ vajjetvā taṇḍulameva khādanti. Idaṃ vuttaṃ hoti – tāta kumāra, yathā undurānaṃ andhakārepi thuso thusabhāvena taṇḍulo ca taṇḍulabhāvena pākaṭo, te thusaṃ vajjetvā taṇḍulameva khādanti, evameva mamapi tava visaṃ gahetvā nisinnabhāvo pākaṭoti.

Kumāro ‘‘ñātomhī’’ti bhīto bhattapātiyaṃ visaṃ pātetuṃ avisahitvā uṭṭhāya rājānaṃ vanditvā gato. So tamatthaṃ attano upaṭṭhākānaṃ ārocetvā ‘‘ajja tāvamhi ñāto, idāni kathaṃ māressāmī’’ti pucchi. Te tato paṭṭhāya uyyāne paṭicchannā hutvā nikaṇṇikavasena mantayamānā ‘‘attheko upāyo, khaggaṃ sannayhitvā mahāupaṭṭhānaṃ gatakāle amaccānaṃ antare ṭhatvā rañño pamattabhāvaṃ ñatvā khaggena paharitvā māretuṃ vaṭṭatī’’ti vavatthapesuṃ. Kumāro ‘‘sādhū’’ti sampaṭicchitvā mahāupaṭṭhānakāle sannaddhakhaggo hutvā gantvā ito cito ca rañño paharaṇokāsaṃ upadhāreti. Tasmiṃ khaṇe rājā dutiyaṃ gāthamāha –

150.

‘‘Yā mantanā araññasmiṃ, yā ca gāme nikaṇṇikā;

Yañcetaṃ iti cīti ca, etampi viditaṃ mayā’’ti.

Tattha araññasminti uyyāne. Nikaṇṇikāti kaṇṇamūle mantanā. Yañcetaṃ iti cīti cāti yañca etaṃ idāni mama paharaṇokāsapariyesanaṃ. Idaṃ vuttaṃ hoti – tāta kumāra, yā esā tava attano upaṭṭhākehi saddhiṃ uyyāne ca gāme ca nikaṇṇikā mantanā, yañcetaṃ idāni mama māraṇatthāya iti cīti ca karaṇaṃ, etampi sabbaṃ mayā ñātanti.

Kumāro ‘‘jānāti me veribhāvaṃ pitā’’ti tato palāyitvā upaṭṭhākānaṃ ārocesi. Te sattaṭṭha divase atikkamitvā ‘‘kumāra, na te pitā, veribhāvaṃ jānāti, takkamattena tvaṃ evaṃsaññī ahosi, mārehi na’’nti vadiṃsu. So ekadivasaṃ khaggaṃ gahetvā sopānamatthake gabbhadvāre aṭṭhāsi. Rājā sopānamatthake ṭhito tatiyaṃ gāthamāha –

151.

‘‘Dhammena kira jātassa, pitā puttasssa makkaṭo;

Daharasseva santassa, dantehi phalamacchidā’’ti.

Tattha dhammenāti sabhāvena. Pitā puttassa makkaṭoti pitā makkaṭo puttassa makkaṭapotakassa. Idaṃ vuttaṃ hoti – yathā araññe jāto makkaṭo attano yūthapariharaṇaṃ āsaṅkanto taruṇassa makkaṭapotakassa dantehi phalaṃ chinditvā purisabhāvaṃ nāseti, tathā tava atirajjakāmassa phalāni uppāṭāpetvā purisabhāvaṃ nāsessāmīti.

Kumāro ‘‘gaṇhāpetukāmo maṃ pitā’’ti bhīto palāyitvā ‘‘pitarāmhi santajjito’’ti upaṭṭhākānaṃ ārocesi. Te aḍḍhamāsamatte vītivatte ‘‘kumāra, sace rājā jāneyya, ettakaṃ kālaṃ nādhivāseyya, takkamattena tayā kathitaṃ, mārehi na’’nti vadiṃsu. So ekadivasaṃ khaggaṃ gahetvā uparipāsāde sirisayanaṃ pavisitvā ‘‘āgacchantameva naṃ māressāmī’’ti heṭṭhāpallaṅke nisīdi. Rājā bhuttasāyamāso parijanaṃ uyyojetvā ‘‘nipajjissāmī’’ti sirigabbhaṃ pavisanto ummāre ṭhatvā catutthaṃ gāthamāha –

152.

‘‘Yametaṃ parisappasi, ajakāṇova sāsape;

Yopāyaṃ heṭṭhato seti, etampi viditaṃ mayā’’ti.

Tattha parisappasīti bhayena ito cito ca sappasi. Sāsapeti sāsapakhette. Yopāyanti yopi ayaṃ. Idaṃ vuttaṃ hoti – yampi etaṃ tvaṃ sāsapavanaṃ paviṭṭhakāṇaeḷako viya bhayena ito cito ca saṃsappasi, paṭhamaṃ visaṃ gahetvā āgatosi, dutiyaṃ khaggena paharitukāmo hutvā āgatosi, tatiyaṃ khaggaṃ ādāya sopānamatthake aṭṭhāsi, idāni maṃ ‘‘māressāmī’’ti heṭṭhāsayane nipannosi, sabbametaṃ jānāmi, na taṃ idāni vissajjemi, gahetvā rājāṇaṃ kārāpessāmīti. Evaṃ tassa ajānantasseva sā sā gāthā taṃ taṃ atthaṃ dīpeti.

Kumāro ‘‘ñātomhi pitarā, idāni maṃ nāssessatī’’ti bhayappatto heṭṭhāsayanā nikkhamitvā khaggaṃ rañño pādamūle chaḍḍetvā ‘‘khamāhi me, devā’’ti pādamūle urena nipajji. Rājā ‘‘na mayhaṃ koci kammaṃ jānātīti tvaṃ cintesī’’ti taṃ tajjetvā saṅkhalikabandhanena bandhāpetvā bandhanāgāraṃ pavesāpetvā ārakkhaṃ ṭhapesi. Tadā rājā bodhisattassa guṇaṃ sallakkhesi. So aparabhāge kālamakāsi, tassa sarīrakiccaṃ katvā kumāraṃ bandhanāgārā nīharitvā rajje patiṭṭhāpesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā takkasilāyaṃ disāpāmokkho ācariyo ahameva ahosi’’nti.

Thusajātakavaṇṇanā aṭṭhamā.

[339] 9. Bāverujātakavaṇṇanā

Adassanena morassāti idaṃ satthā jetavane viharanto hatalābhasakkāre titthiye ārabbha kathesi. Titthiyā hi anuppanne buddhe lābhino ahesuṃ, uppanne pana buddhe hatalābhasakkārā sūriyuggamane khajjopanakā viya jātā. Tesaṃ taṃ pavattiṃ ārabbha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi yāva guṇavantā na uppajjanti, tāva nigguṇā lābhaggayasaggappattā ahesuṃ, guṇavantesu pana uppannesu nigguṇā hatalābhasakkārā jātā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto morayoniyaṃ nibbattitvā vuḍḍhimanvāya sobhaggappatto araññe vicari. Tadā ekacce vāṇijā disākākaṃ gahetvā nāvāya bāveruraṭṭhaṃ agamaṃsu. Tasmiṃ kira kāle bāveruraṭṭhe sakuṇā nāma natthi. Āgatāgatā raṭṭhavāsino taṃ pañjare nisinnaṃ disvā ‘‘passathimassa chavivaṇṇaṃ galapariyosānaṃ mukhatuṇḍakaṃ maṇiguḷasadisāni akkhīnī’’ti kākameva pasaṃsitvā te vāṇijake āhaṃsu ‘‘imaṃ, ayyā, sakuṇaṃ amhākaṃ detha, amhākaṃ iminā attho, tumhe attano raṭṭhe aññaṃ labhissathā’’ti. ‘‘Tena hi mūlena gaṇhathā’’ti. ‘‘Kahāpaṇena no dethā’’ti. ‘‘Na demā’’ti . Anupubbena vaḍḍhitvā ‘‘satena dethā’’ti vutte ‘‘amhākaṃ esa bahūpakāro, tumhehi saddhiṃ metti hotū’’ti kahāpaṇasataṃ gahetvā adaṃsu. Te taṃ netvā suvaṇṇapañjare pakkhipitvā nānappakārena macchamaṃsena ceva phalāphalena ca paṭijaggiṃsu. Aññesaṃ sakuṇānaṃ avijjamānaṭṭhāne dasahi asaddhammehi samannāgato kāko lābhaggayasaggappatto ahosi.

Punavāre te vāṇijā ekaṃ morarājānaṃ gahetvā yathā accharasaddena vassati, pāṇippaharaṇasaddena naccati, evaṃ sikkhāpetvā bāveruraṭṭhaṃ agamaṃsu. So mahājane sannipatite nāvāya dhure ṭhatvā pakkhe vidhunitvā madhurassaraṃ nicchāretvā nacci. Manussā taṃ disvā somanassajātā ‘‘etaṃ, ayyā, sobhaggappattaṃ susikkhitaṃ sakuṇarājānaṃ amhākaṃ dethā’’ti āhaṃsu. Amhehi paṭhamaṃ kāko ānīto, taṃ gaṇhittha, idāni ekaṃ morarājānaṃ ānayimhā, etampi yācatha, tumhākaṃ raṭṭhe sakuṇaṃ nāma gahetvā āgantuṃ na sakkāti. ‘‘Hotu, ayyā, attano raṭṭhe aññaṃ labhissatha, imaṃ no dethā’’ti mūlaṃ vaḍḍhetvā sahassena gaṇhiṃsu. Atha naṃ sattaratanavicitte pañjare ṭhapetvā macchamaṃsaphalāphalehi ceva madhulājasakkarapānakādīhi ca paṭijaggiṃsu, mayūrarājā lābhaggayasaggappatto jāto, tassāgatakālato paṭṭhāya kākassa lābhasakkāro parihāyi, koci naṃ oloketumpi na icchi. Kāko khādanīyabhojanīyaṃ alabhamāno ‘‘kākā’’ti vassanto gantvā ukkārabhūmiyaṃ otaritvā gocaraṃ gaṇhi.

Satthā dve vatthūni ghaṭetvā sambuddho hutvā imā gāthā abhāsi –

153.

‘‘Adassanena morassa, sikhino mañjubhāṇino;

Kākaṃ tattha apūjesuṃ, maṃsena ca phalena ca.

154.

‘‘Yadā ca sarasampanno, moro bāverumāgamā;

Atha lābho ca sakkāro, vāyasassa ahāyatha.

155.

‘‘Yāva nuppajjatī buddho, dhammarājā pabhaṅkaro;

Tāva aññe apūjesuṃ, puthū samaṇabrāhmaṇe.

156.

‘‘Yadā ca sarasampanno, buddho dhammaṃ adesayi;

Atha lābho ca sakkāro, titthiyānaṃ ahāyathā’’ti.

Tattha sikhinoti sikhāya samannāgatassa. Mañjubhāṇinoti madhurassarassa. Apūjesunti apūjayiṃsu. Maṃsena ca phalena cāti nānappakārena maṃsena phalāphalena ca. Bāverumāgamāti bāveruraṭṭhaṃ āgato. ‘‘Bhāverū’’tipi pāṭho. Ahāyathāti parihīno. Dhammarājāti navahi lokuttaradhammehi parisaṃ rañjetīti dhammarājā. Pabhaṅkaroti sattalokaokāsalokasaṅkhāralokesu ālokassa katattā pabhaṅkaro. Sarasampannoti brahmassarena samannāgato. Dhammaṃ adesayīti catusaccadhammaṃ pakāsesīti.

Iti imā catasso gāthā bhāsitvā jātakaṃ samodhānesi – ‘‘tadā kāko nigaṇṭho nāṭaputto ahosi, morarājā pana ahameva ahosi’’nti.

Bāverujātakavaṇṇanā navamā.

[340] 10. Visayhajātakavaṇṇanā

Adāsidānānīti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Vatthu heṭṭhā khadiraṅgārajātake (jā. 1.1.40) vitthāritameva. Idha pana satthā anāthapiṇḍikaṃ. Āmantetvā ‘‘porāṇakapaṇḍitāpi gahapati ‘dānaṃ mā dadāsī’ti ākāse ṭhatvā vārentaṃ sakkaṃ devānamindaṃ paṭibāhitvā dānaṃ adaṃsuyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhavo visayho nāma seṭṭhi hutvā pañcahi sīlehi samannāgato dānajjhāsayo dānābhirato ahosi. So catūsu nagaradvāresu, nagaramajjhe, attano gharadvāreti chasu ṭhānesu dānasālāyo kāretvā dānaṃ pavattesi, divase divase cha satasahassāni vissajjeti. Bodhisattassa ca vanibbakayācakānañca ekasadisameva bhattaṃ hoti. Tassa jambudīpaṃ unnaṅgalaṃ katvā dānaṃ dadato dānānubhāvena sakkassa bhavanaṃ kampi, sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko ‘‘ko nu kho maṃ ṭhānā cāvetukāmo’’ti upadhārento mahāseṭṭhiṃ disvā ‘‘ayaṃ visayho ativiya pattharitvā sakalajambudīpaṃ unnaṅgalaṃ karonto dānaṃ deti, iminā dānena maṃ cāvetvā sayaṃ sakko bhavissati maññe, dhanamassa nāsetvā etaṃ daliddaṃ katvā yathā dānaṃ na deti, tathā karissāmī’’ti cintetvā sabbaṃ dhanadhaññaṃ telamadhuphāṇitasakkarādīni antamaso dāsakammakaraporisampi antaradhāpesi.

Tadā dānabyāvaṭā āgantvā ‘‘sāmi dānaggaṃ pacchinnaṃ, ṭhapitaṭhapitaṭṭhāne na kiñci passāmā’’ti ārocayiṃsu. ‘‘Ito paribbayaṃ haratha, mā dānaṃ pacchindathā’’ti bhariyaṃ pakkosāpetvā ‘‘bhadde, dānaṃ pavattāpehī’’ti āha. Sā sakalagehaṃ vicinitvā aḍḍhamāsakamattampi adisvā ‘‘ayya, amhākaṃ nivatthavatthaṃ ṭhapetvā aññaṃ kiñci na passāmi, sakalagehaṃ tuccha’’nti āha. Sattaratanagabbhesu dvāraṃ vivarāpetvā na kiñci addasa, seṭṭhiñca bhariyañca ṭhapetvā aññe dāsakammakarāpi na paññāyiṃsu. Puna mahāsatto. Bhariyaṃ āmantetvā ‘‘bhadde, na sakkā dānaṃ pacchindituṃ, sakalanivesanaṃ vicinitvā kiñci upadhārehī’’ti āha. Tasmiṃ khaṇe eko tiṇahārako asitañca kājañca tiṇabandhanarajjuñca dvārantare chaḍḍetvā palāyi. Seṭṭhibhariyā taṃ disvā ‘‘sāmi, idaṃ ṭhapetvā aññaṃ na passāmī’’ti āharitvā adāsi. Mahāsatto ‘‘bhadde, mayā ettakaṃ kālaṃ tiṇaṃ nāma na lāyitapubbaṃ, ajja pana tiṇaṃ lāyitvā āharitvā vikkiṇitvā yathānucchavikaṃ dānaṃ dassāmī’’ti dānupacchedabhayena asitañceva kājañca rajjuñca gahetvā nagarā nikkhamitvā tiṇavatthuṃ gantvā tiṇaṃ lāyitvā ‘‘eko amhākaṃ bhavissati, ekena dānaṃ dassāmī’’ti dve tiṇakalāpe bandhitvā kāje laggetvā ādāya gantvā nagaradvāre vikkiṇitvā māsake gahetvā ekaṃ koṭṭhāsaṃ yācakānaṃ adāsi. Yācakā bahū, tesaṃ ‘‘mayhampi dehi, mayhampi dehī’’ti vadantānaṃ itarampi koṭṭhāsaṃ datvā taṃ divasaṃ saddhiṃ bhariyāya anāhāro vītināmesi. Iminā niyāmena cha divasā vītivattā.

Athassa sattame divase tiṇaṃ āharamānassa sattāhaṃ nirāhārassa atisukhumālassa nalāṭe sūriyātapena pahaṭamatte akkhīni bhamiṃsu. So satiṃ paccupaṭṭhāpetuṃ asakkonto tiṇaṃ avattharitvā pati. Sakko tassa kiriyaṃ upadhārayamāno vicarati. So taṅkhaṇaññeva āgantvā ākāse ṭhatvā paṭhamaṃ gāthamāha –

157.

‘‘Adāsi dānāni pure visayha, dadato ca te khayadhammo ahosi;

Ito paraṃ ce na dadeyya dānaṃ, tiṭṭheyyuṃ te saṃyamantassa bhogā’’ti.

Tassattho – ambho visayha tvaṃ ito pubbe tava gehe dhane vijjamāne sakalajambudīpaṃ unnaṅgalaṃ karitvā dānāni adāsi. Tassa ca te evaṃ dadato bhogānaṃ khayadhammo khayasabhāvo ahosi, sabbaṃ sāpateyyaṃ khīṇaṃ, ito paraṃ cepi tvaṃ dānaṃ na dadeyya, kassaci kiñci na dadeyyāsi, tava saṃyamantassa adadantassa bhogā tatheva tiṭṭheyyuṃ, ‘‘ito paṭṭhāya na dassāmī’’ti tvaṃ mayhaṃ paṭiññaṃ dehi, ahaṃ te bhoge dassessāmīti.

Mahāsatto tassa vacanaṃ sutvā ‘‘kosi tva’’nti āha. ‘‘Sakkohamasmī’’ti. Bodhisatto ‘‘sakko nāma sayaṃ dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā satta vattapadāni pūretvā sakkattaṃ patto, tvaṃ pana attano issariyakāraṇaṃ dānaṃ vāresi, anariyaṃ vata karosī’’ti vatvā tisso gāthā abhāsi –

158.

‘‘Anariyamariyena sahassanetta, suduggatenāpi akiccamāhu;

Mā vo dhanaṃ taṃ ahu devarāja, yaṃ bhogahetu vijahemu saddhaṃ.

159.

‘‘Yena eko ratho yāti, yāti tenaparo ratho;

Porāṇaṃ nihitaṃ vattaṃ, vattataññeva vāsava.

160.

‘‘Yadi hessati dassāma, asante kiṃ dadāmase;

Evaṃbhūtāpi dassāma, mā dānaṃ pamadamhase’’ti.

Tattha anariyanti lāmakaṃ pāpakammaṃ. Ariyenāti parisuddhācārena ariyena. Suduggatenāpīti sudaliddenāpi. Akiccamāhūti akattabbanti buddhādayo ariyā vadanti, tvaṃ pana maṃ anariyaṃ maggaṃ ārocesīti adhippāyo. Voti nipātamattaṃ. Yaṃ bhogahetūti yassa dhanassa paribhuñjanahetu mayaṃ dānasaddhaṃ vijahemu pariccajeyyāma, taṃ dhanameva mā ahu, na no tena dhanena atthoti dīpeti.

Rathoti yaṃkiñci yānaṃ. Idaṃ vuttaṃ hoti – yena maggena eko ratho yāti, aññopi ratho ‘‘rathassa gatamaggo eso’’ti teneva maggena yāti. Porāṇaṃ nihitaṃ vattanti yaṃ mayā pubbe nihitaṃ vattaṃ, taṃ mayi dharante vattatuyeva, mā tiṭṭhatūti attho. Evaṃbhūtāti evaṃ tiṇahārakabhūtāpi mayaṃ yāva jīvāma, tāva dassāmayeva. Kiṃkāraṇā? Mā dānaṃ pamadamhaseti. Adadanto hi dānaṃ pamajjati nāma na sarati na sallakkheti, ahaṃ pana jīvamāno dānaṃ pamussituṃ na icchāmi, tasmā dānaṃ dassāmiyevāti dīpeti.

Sakko taṃ paṭibāhituṃ asakkonto ‘‘kimatthāya dānaṃ dadāsī’’ti pucchi. Bodhisatto ‘‘neva sakkattaṃ, na brahmattaṃ patthayamāno, sabbaññutaṃ patthento panāhaṃ dadāmī’’ti āha. Sakko tassa vacanaṃ sutvā tuṭṭho hatthena piṭṭhiṃ parimajji. Bodhisattassa taṅkhaṇaññeva parimajjitamattasseva sakalasarīraṃ paripūri. Sakkānubhāvena cassa sabbo vibhavaparicchedo paṭipākatikova ahosi. Sakko ‘‘mahāseṭṭhi, tvaṃ ito paṭṭhāya divase divase dvādasa satasahassāni vissajjento dānaṃ dadāhī’’ti tassa gehe aparimāṇaṃ dhanaṃ katvā taṃ uyyojetvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā seṭṭhibhariyā rāhulamātā ahosi, visayho pana seṭṭhi ahameva ahosi’’nti.

Visayhajātakavaṇṇanā dasamā.

Kokilavaggo catuttho.

5. Cūḷakuṇālavaggo

[341] 1. Kaṇḍarījātakavaṇṇanā

Narānamārāmakarāsūti imassa jātakassa vitthārakathā kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati.

Kaṇḍarījātakavaṇṇanā paṭhamā.

[342] 2. Vānarajātakavaṇṇanā

Asakkhiṃvata attānanti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Vatthu (jā. aṭṭha. 2.2.susumārajātakavaṇṇanā) heṭṭhā vitthāritameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese kapiyoniyaṃ nibbattitvā vayappatto gaṅgātīre vasi. Athekā antogaṅgāyaṃ saṃsumārī bodhisattassa hadayamaṃse dohaḷaṃ uppādetvā saṃsumārassa kathesi. So ‘‘taṃ kapiṃ udake nimujjāpetvā māretvā hadayamaṃsaṃ gahetvā saṃsumāriyā dassāmī’’ti cintetvā mahāsattaṃ āha – ‘‘ehi, samma, antaradīpake phalāphale khādituṃ gacchāmā’’ti. ‘‘Kathaṃ, samma, ahaṃ gamissāmī’’ti. ‘‘Ahaṃ taṃ mama piṭṭhiyaṃ nisīdāpetvā nessāmī’’ti. So tassa cittaṃ ajānanto laṅghitvā piṭṭhiyaṃ nisīdi. Saṃsumāro thokaṃ gantvā nimujjituṃ ārabhi. Atha naṃ vānaro ‘‘kiṃkāraṇā, bho, maṃ udake nimujjāpesī’’ti āha. ‘‘Ahaṃ taṃ māretvā tava hadayamaṃsaṃ mama bhariyāya dassāmī’’ti. ‘‘Dandha tvaṃ mama hadayamaṃsaṃ ure atthīti maññasī’’ti? ‘‘Atha kahaṃ te ṭhapita’’nti? ‘‘Etaṃ udumbare olambantaṃ na passasī’’ti? ‘‘Passāmi, dassasi pana me’’ti. ‘‘Āma, dassāmī’’ti. Saṃsumāro dandhatāya taṃ gahetvā nadītīre udumbaramūlaṃ gato. Bodhisatto tassa piṭṭhito laṅghitvā udumbararukkhe nisinno imā gāthā abhāsi –

161.

‘‘Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;

Na dānāhaṃ puna tuyhaṃ, vasaṃ gacchāmi vārija.

162.

‘‘Alametehi ambehi, jambūhi panasehi ca;

Yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro.

163.

‘‘Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

164.

‘‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, na ca pacchānutappatī’’ti.

Tattha asakkhiṃ vatāti samattho vata ahosiṃ. Uddhātunti uddharituṃ. Vārijāti saṃsumāraṃ ālapati. Yāni pāraṃ samuddassāti gaṅgaṃ samuddanāmenālapanto ‘‘yāni samuddassa pāraṃ gantvā khāditabbāni, alaṃ tehī’’ti vadati. Pacchā ca anutappatīti uppannaṃ atthaṃ khippaṃ ajānanto amittavasaṃ gacchati, pacchā ca anutappati.

Iti so catūhi gāthāhi lokiyakiccānaṃ nipphattikāraṇaṃ kathetvā vanasaṇḍameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā saṃsumāro devadatto ahosi, vānaro pana ahameva ahosi’’nti.

Vānarajātakavaṇṇanā dutiyā.

[343] 3. Kuntinījātakavaṇṇanā

Avasimha tavāgāreti idaṃ satthā jetavane viharanto kosalarañño gehe nivutthaṃ kuntinīsakuṇikaṃ ārabbha kathesi. Sā kira rañño dūteyyahārikā ahosi. Dve potakāpissā atthi, rājā taṃ sakuṇikaṃ ekassa rañño paṇṇaṃ gāhāpetvā pesesi. Tassā gatakāle rājakule dārakā te sakuṇapotake hatthehi parimaddantā māresuṃ. Sā āgantvā te potake mate passantī ‘‘kena me puttakā māritā’’ti pucchi. ‘‘Asukena ca asukena cā’’ti. Tasmiñca kāle rājakule posāvanikabyaggho atthi kakkhaḷo pharuso, bandhanabalena tiṭṭhati. Atha te dārakā taṃ byagghaṃ dassanāya agamaṃsu. Sāpi sakuṇikā tehi saddhiṃ gantvā ‘‘yathā imehi mama puttakā māritā, tatheva ne karissāmī’’ti te dārake gahetvā byagghassa pādamūle khipi, byaggho murāmurāpetvā khādi. Sā ‘‘idāni me manoratho paripuṇṇo’’ti uppatitvā himavantameva gatā. Taṃ kāraṇaṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, rājakule kira asukā nāma kuntinī sakuṇikā ye hissā potakā māritā, te dārake byagghassa pādamūle khipitvā himavantameva gatā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesā attano potakaghātake dārake gahetvā byagghassa pādamūle khipitvā himavantameva gatā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ bodhisatto dhammena samena rajjaṃ kāresi. Tassa nivesane ekā kuntinī sakuṇikā dūteyyahārikāti sabbaṃ purimasadisameva. Ayaṃ pana viseso. Ayaṃ kuntinī byagghena dārake mārāpetvā cintesi ‘‘idāni na sakkā mayā idha vasituṃ, gamissāmi, gacchantī ca pana rañño anārocetvā na gamissāmi, ārocetvāva gamissāmī’’ti. Sā rājānaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā ‘‘sāmi, tumhākaṃ pamādena mama puttake dārakā māresuṃ, ahaṃ kodhavasikā hutvā te dārake paṭimāresiṃ, idāni mayā idha vasituṃ na sakkā’’ti vatvā paṭhamaṃ gāthamāha –

165.

‘‘Avasimha tavāgāre, niccaṃ sakkatapūjitā,

Tvameva dānimakari, handa rāja vajāmaha’’nti.

Tattha tvameva dānimakarīti maṃ paṇṇaṃ gāhāpetvā pesetvā attano pamādena mama piyaputtake arakkhanto tvaññeva idāni etaṃ mama domanassakāraṇaṃ akari. Handāti vavassaggatthe nipāto. Rājāti bodhisattaṃ ālapati. Vajāmahanti ahaṃ himavantaṃ gacchāmīti.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

166.

‘‘Yo ve kate paṭikate, kibbise paṭikibbise;

Evaṃ taṃ sammatī veraṃ, vasa kuntini māgamā’’ti.

Tassattho – yo puggalo parena kate kibbise attano puttamāraṇādike dāruṇe kamme kate puna attano tassa puggalassa paṭikate paṭikibbise ‘‘paṭikataṃ mayā tassā’’ti jānāti. Evaṃ taṃ sammatī veranti ettakena taṃ veraṃ sammati vūpasantaṃ hoti, tasmā vasa kuntini māgamāti.

Taṃ sutvā kuntinī tatiyaṃ gāthamāha –

167.

‘‘Na katassa ca kattā ca, metti sandhīyate puna;

Hadayaṃ nānujānāti, gacchaññeva rathesabhā’’ti.

Tattha na katassa ca kattā cāti katassa ca abhibhūtassa upapīḷitassa puggalassa, idāni vibhattivipariṇāmaṃ katvā yo kattā tassa cāti imesaṃ dvinnaṃ puggalānaṃ puna mittabhāvo nāma na sandhīyati na ghaṭīyatīti attho. Hadayaṃ nānujānātīti tena kāraṇena mama hadayaṃ idha vāsaṃ nānujānāti. Gacchaññeva rathesabhāti tasmā ahaṃ mahārāja gamissāmiyevāti.

Taṃ sutvā rājā catutthaṃ gāthamāha –

168.

‘‘Katassa ceva kattā ca, metti sandhīyate puna;

Dhīrānaṃ no ca bālānaṃ, vasa kuntini māgamā’’ti.

Tassattho – katassa ceva puggalassa, yo ca kattā tassa metti sandhīyate puna, sā pana dhīrānaṃ, no ca bālānaṃ. Dhīrānañhi metti bhinnāpi puna ghaṭīyati, bālānaṃ pana sakiṃ bhinnā bhinnāva hoti, tasmā vasa kuntini māgamāti.

Sakuṇikā ‘‘evaṃ santepi na sakkā mayā idha vasituṃ sāmī’’ti rājānaṃ vanditvā uppatitvā himavantameva gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kuntinīyeva etarahi kuntinī ahosi, bārāṇasirājā pana ahameva ahosi’’nti.

Kuntinījātakavaṇṇanā tatiyā.

[344] 4. Ambajātakavaṇṇanā

Yonīliyaṃ maṇḍayatīti idaṃ satthā jetavane viharanto ekaṃ ambagopakattheraṃ ārabbha kathesi. So kira mahallakakāle pabbajitvā jetavanapaccante ambavane paṇṇasālaṃ kāretvā ambe rakkhanto patitāni ambapakkāni khādanto vicarati, attano sambandhamanussānampi deti. Tasmiṃ bhikkhācāraṃ paviṭṭhe ambacorakā ambāni pātetvā khāditvā ca gahetvā ca gacchanti. Tasmiṃ khaṇe catasso seṭṭhidhītaro aciravatiyaṃ nhāyitvā vicarantiyo taṃ ambavanaṃ pavisiṃsu. Mahallako āgantvā tā disvā ‘‘tumhehi me ambāni khāditānī’’ti āha. ‘‘Bhante, mayaṃ idāneva āgatā, na tumhākaṃ ambāni khādāmā’’ti. ‘‘Tena hi sapathaṃ karothā’’ti? ‘‘Karoma, bhante’’ti sapathaṃ kariṃsu. Mahallako tā sapathaṃ kāretvā lajjāpetvā vissajjesi. Tassa taṃ kiriyaṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko kira mahallako attano vasanakaṃ ambavanaṃ paviṭṭhā seṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā vissajjesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa ambagopako hutvā catasso seṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā vissajjesī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakkattaṃ kāresi. Tadā eko kūṭajaṭilo bārāṇasiṃ upanissāya nadītīre ambavane paṇṇasālaṃ māpetvā ambe rakkhanto patitāni ambapakkāni khādanto sambandhamanussānampi dento nānappakārena micchājīvena jīvikaṃ kappento vicarati. Tadā sakko devarājā ‘‘ke nu kho loke mātāpitaro upaṭṭhahanti, kule jeṭṭhāpacayanakammaṃ karonti, dānaṃ denti, sīlaṃ rakkhanti, uposathakammaṃ karonti, ke pabbajitā samaṇadhamme yuttapayuttā viharanti, ke anācāraṃ carantī’’ti lokaṃ volokento imaṃ ambagopakaṃ anācāraṃ kūṭajaṭilaṃ disvā ‘‘ayaṃ kūṭajaṭilo kasiṇaparikammādiṃ attano samaṇadhammaṃ pahāya ambavanaṃ rakkhanto vicarati, saṃvejessāmi na’’nti tassa gāmaṃ bhikkhāya paviṭṭhakāle attano ānubhāvena ambe pātetvā corehi vilumbite viya akāsi.

Tadā bārāṇasito catasso seṭṭhidhītaro taṃ ambavanaṃ pavisiṃsu. Kūṭajaṭilo tā disvā ‘‘tumhehi me ambāni khāditānī’’ti palibuddhi. ‘‘Bhante, mayaṃ idāneva āgatā, na te ambāni khādāmā’’ti. ‘‘Tena hi sapathaṃ karothā’’ti? ‘‘Katvā ca pana gantuṃ labhissāmā’’ti? ‘‘Āma, labhissathā’’ti. ‘‘Sādhu, bhante’’ti tāsu jeṭṭhikā sapathaṃ karontī paṭhamaṃ gāthamāha –

169.

‘‘Yo nīliyaṃ maṇḍayati, saṇḍāsena vihaññati;

Tassa sā vasamanvetu, yā te ambe avāharī’’ti.

Tassattho – yo puriso palitānaṃ kāḷavaṇṇakaraṇatthāya nīlaphalādīni yojetvā kataṃ nīliyaṃ maṇḍayati, nīlakesantare ca uṭṭhitaṃ palitaṃ uddharanto saṇḍāsena vihaññati kilamati, tassa evarūpassa mahallakassa sā vasaṃ anvetu, tathārūpaṃ patiṃ labhatu, yā te ambe avāharīti.

Tāpaso ‘‘tvaṃ ekamantaṃ tiṭṭhāhī’’ti vatvā dutiyaṃ seṭṭhidhītaraṃ sapathaṃ kāresi. Sā sapathaṃ karontī dutiyaṃ gāthamāha –

170.

‘‘Vīsaṃ vā pañcavīsaṃ vā, ūnatiṃsaṃva jātiyā;

Tādisā pati mā laddhā, yā te ambe avāharī’’ti.

Tassattho – nāriyo nāma pannarasasoḷasavassikakāle purisānaṃ piyā honti. Yā pana tava ambāni avāhari, sā evarūpe yobbane patiṃ alabhitvā jātiyā vīsaṃ vā pañcavīsaṃ vā ekena dvīhi ūnatāya ūnatiṃsaṃ vā vassāni patvā tādisā paripakkavayā hutvāpi patiṃ mā laddhāti.

Tāyapi sapathaṃ katvā ekamantaṃ ṭhitāya tatiyā tatiyaṃ gāthamāha –

171.

‘‘Dīghaṃ gacchatu addhānaṃ, ekikā abhisārikā;

Saṅkete pati mā adda, yā te ambe avāharī’’ti.

Tassattho – yā te ambe avāhari, sā patiṃ patthayamānā tassa santikaṃ abhisaraṇatāya abhisārikā nāma hutvā ekikā adutiyā gāvutadvigāvutamattaṃ dīghaṃ addhānaṃ gacchatu, gantvāpi ca tasmiṃ asukaṭṭhānaṃ nāma āgaccheyyāsīti kate saṅkete taṃ patiṃ mā addasāti.

Tāyapi sapathaṃ katvā ekamantaṃ ṭhitāya catutthā catutthaṃ gāthamāha –

172.

‘‘Alaṅkatā suvasanā, mālinī candanussadā;

Ekikā sayane setu, yā te ambe avāharī’’ti. – sā uttānatthāyeva;

Tāpaso ‘‘tumhehi atibhāriyā sapathā katā, aññehi ambāni khāditāni bhavissanti, gacchatha dāni tumhe’’ti tā uyyojesi. Sakko bheravarūpārammaṇaṃ dassetvā kūṭatāpasaṃ tato palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kūṭajaṭilo ayaṃ ambagopako mahallako ahosi, catasso seṭṭhidhītaro etāyeva, sakko pana ahameva ahosi’’nti.

Ambajātakavaṇṇanā catutthā.

[345] 5. Rājakumbhajātakavaṇṇanā

Vanaṃ yadaggi dahatīti idaṃ satthā jetavane viharanto ekaṃ alasabhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto sāsane uraṃ datvā pabbajitvāpi alaso ahosi uddesaparipucchāyonisomanasikāravattapaṭivattādīhi paribāhiro nīvaraṇābhibhūto. Nisinnaṭṭhānādīsu iriyāpathesu tathā eva hoti. Tassa taṃ ālasiyabhāvaṃ ārabbha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā ālasiyo kusīto nīvaraṇābhibhūto viharatī’’ti . Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa ālasiyoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amaccaratanaṃ ahosi, bārāṇasirājā ālasiyajātiko ahosi. Bodhisatto ‘‘rājānaṃ pabodhessāmī’’ti ekaṃ upamaṃ upadhārento vicarati. Athekadivasaṃ rājā uyyānaṃ gantvā amaccagaṇaparivuto tattha vicaranto ekaṃ rājakumbhaṃ nāma ālasiyaṃ passi. Tathārūpā kira ālasiyā sakaladivasaṃ gacchantāpi ekadvaṅgulamattameva gacchanti. Rājā taṃ disvā ‘‘vayassa ko nāma so’’ti bodhisattaṃ pucchi. Mahāsatto ‘‘rājakumbho nāmesa, mahārāja, ālasiyo. Evarūpo hi sakaladivasaṃ gacchantopi ekaṅguladvaṅgulamattameva gacchatī’’ti vatvā tena saddhiṃ sallapanto ‘‘ambho, rājakumbha, tumhākaṃ dandhagamanaṃ imasmiṃ araññe dāvaggimhi uṭṭhite kiṃ karothā’’ti vatvā paṭhamaṃ gāthamāha –

173.

‘‘Vanaṃ yadaggi dahati, pāvako kaṇhavattanī;

Kathaṃ karosi pacalaka, evaṃ dandhaparakkamo’’ti.

Tattha yadaggīti yadā aggi. Pāvako kaṇhavattanīti aggino vevacanaṃ. Pacalakāti taṃ ālapati. So hi calanto calanto gacchati, niccaṃ vā pacalāyati, tasmā ‘‘pacalako’’ti vuccati. Dandhaparakkamoti garuvīriyo.

Taṃ sutvā rājakumbho dutiyaṃ gāthamāha –

174.

‘‘Bahūni rukkhachiddāni, pathabyā vivarāni ca;

Tāni ce nābhisambhoma, hoti no kālapariyāyo’’ti.

Tassattho – paṇḍita, amhākaṃ ito uttarigamanaṃ nāma natthi. Imasmiṃ pana araññe rukkhachiddāni pathaviyaṃ vivarāni ca bahūni. Yadi tāni na pāpuṇāma, hoti no kālapariyāyoti maraṇameva no hotīti.

Taṃ sutvā bodhisatto itarā dve gāthā abhāsi –

175.

‘‘Yo dandhakāle tarati, taraṇīye ca dandhati;

Sukkhapaṇṇaṃva akkamma, atthaṃ bhañjati attano.

176.

‘‘Yo dandhakāle dandheti, taraṇīye ca tārayi;

Sasīva rattiṃ vibhajaṃ, tassattho paripūratī’’ti.

Tattha dandhakāleti tesaṃ tesaṃ kammānaṃ saṇikaṃ kattabbakāle. Taratīti turitaturito vegena tāni kammāni karoti. Sukkhapaṇṇaṃvāti yathā vātātapasukkhaṃ tālapaṇṇaṃ balavā puriso akkamitvā bhañjeyya, tattheva cuṇṇavicuṇṇaṃ kareyya, evaṃ so attano atthaṃ vuddhiṃ bhañjati. Dandhetīti dandhayati dandhakātabbāni kammāni dandhameva karoti. Tārayīti turitakātabbāni kammāni turitova karoti. Sasīva rattiṃ vibhajanti yathā cando juṇhapakkhaṃ rattiṃ jotayamāno kāḷapakkharattito rattiṃ vibhajanto divase divase paripūrati, evaṃ tassa purisassa attho paripūratīti vuttaṃ hoti.

Rājā bodhisattassa vacanaṃ sutvā tato paṭṭhāya analaso jāto.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājakumbho ālasiyabhikkhu ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Rājakumbhajātakavaṇṇanā pañcamā.

[346] 6. Kesavajātakavaṇṇanā

Manussindaṃ jahitvānāti idaṃ satthā jetavane viharanto vissāsabhojanaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gehe pañcannaṃ bhikkhusatānaṃ nibaddhabhattaṃ hoti, gehaṃ niccakālaṃ bhikkhusaṅghassa opānabhūtaṃ kāsāvapajjotaṃ isivātapaṭivātaṃ. Athekadivasaṃ rājā nagaraṃ padakkhiṇaṃ karonto seṭṭhino nivesane bhikkhusaṅghaṃ disvā ‘‘ahampi ariyasaṅghassa nibaddhaṃ bhikkhaṃ dassāmī’’ti vihāraṃ gantvā satthāraṃ vanditvā pañcannaṃ bhikkhusatānaṃ nibaddhaṃ bhikkhaṃ paṭṭhapesi. Tato paṭṭhāya rājanivesane nibaddhaṃ bhikkhā diyyati, tivassikagandhasālibhojanaṃ paṇītaṃ. Vissāsenapi sinehenapi sahatthā dāyakā natthi, rājayutte dāpesi. Bhikkhū nisīditvā bhuñjituṃ na icchanti, nānaggarasabhattaṃ gahetvā attano attano upaṭṭhākakulaṃ gantvā taṃ bhattaṃ tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjanti.

Athekadivasaṃ rañño bahuṃ phalāphalaṃ āhariṃsu. Rājā ‘‘saṅghassa dethā’’ti āha. Manussā bhattaggaṃ gantvā ekabhikkhumpi adisvā ‘‘eko bhikkhupi natthī’’ti rañño ārocesuṃ. ‘‘Nanu velāyeva tāvā’’ti? ‘‘Āma, velā, bhikkhū pana tumhākaṃ gehe bhattaṃ gahetvā attano attano vissāsikānaṃ upaṭṭhākānaṃ gehaṃ gantvā tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjantī’’ti. Rājā ‘‘amhākaṃ bhattaṃ paṇītaṃ, kena nu kho kāraṇena abhutvā aññaṃ bhuñjanti, satthāraṃ pucchissāmī’’ti cintetvā vihāraṃ gantvā satthāraṃ vanditvā pucchi. Satthā ‘‘mahārāja, bhojanaṃ nāma vissāsaparamaṃ, tumhākaṃ gehe vissāsaṃ paccupaṭṭhāpetvā sinehena dāyakānaṃ abhāvā bhikkhū bhattaṃ gahetvā attano attano vissāsikaṭṭhāne paribhuñjanti. Mahārāja, vissāsasadiso añño raso nāma natthi, avissāsikena dinnaṃ catumadhurampi hi vissāsikena dinnaṃ sāmākabhattaṃ na agghati. Porāṇakapaṇḍitāpi roge uppanne raññā pañca vejjakulāni gahetvā bhesajje kāritepi roge avūpasante vissāsikānaṃ santikaṃ gantvā aloṇakaṃ sāmākanīvārayāguñceva udakamattasittaṃ aloṇakapaṇṇañca paribhuñjitvā nirogā jātā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāmhaṇakule nibbatti, ‘‘kappakumāro’’tissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge isipabbajjaṃ pabbaji. Tadā kesavo nāma tāpaso pañcahi tāpasasatehi parivuto gaṇasatthā hutvā himavante vasati. Bodhisatto tassa santikaṃ gantvā pañcannaṃ antevāsikasatānaṃ jeṭṭhantevāsiko hutvā vihāsi, kesavatāpasassa hitajjhāsayo sasineho ahosi. Te aññamaññaṃ ativiya vissāsikā ahesuṃ. Aparabhāge kesavo te tāpase ādāya loṇambilasevanatthāya manussapathaṃ gantvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ agamāsi. Rājā isigaṇaṃ disvā pakkosāpetvā antonivesane bhojetvā paṭiññaṃ gahetvā uyyāne vasāpesi. Atha vassāratte atikkante kesavo rājānaṃ āpucchi. Rājā ‘‘bhante, tumhe mahallakā, amhe tāva upanissāya vasatha, daharatāpase himavantaṃ pesethā’’ti āha. So ‘‘sādhū’’ti jeṭṭhantevāsikena saddhiṃ te himavantaṃ pesetvā sayaṃ ekakova ohiyi. Kappo himavantaṃ gantvā tāpasehi saddhiṃ vasi.

Kesavo kappena vinā vasanto ukkaṇṭhitvā taṃ daṭṭhukāmo hutvā niddaṃ na labhati, tassa niddaṃ alabhantassa sammā āhāro na pariṇāmaṃ gacchati, lohitapakkhandikā ahosi, bāḷhā vedanā vattanti. Rājā pañca vejjakulāni gahetvā tāpasaṃ paṭijaggi, rogo na vūpasammati. Kesavo rājānaṃ āha ‘‘mahārāja, kiṃ mayhaṃ maraṇaṃ icchatha, udāhu arogabhāva’’nti ? ‘‘Arogabhāvaṃ, bhante’’ti. ‘‘Tena hi maṃ himavantaṃ pesethā’’ti. ‘‘Sādhu, bhante’’ti rājā nāradaṃ nāma amaccaṃ pakkāsāpetvā ‘‘nārada, amhākaṃ bhadantaṃ gahetvā vanacarakehi saddhiṃ himavantaṃ yāhī’’ti pesesi. Nārado taṃ tattha netvā paccāgamāsi. Kesavassapi kappe diṭṭhamatteyeva cetasikarogo vūpasanto, ukkaṇṭhā paṭippassambhi. Athassa kappo aloṇakena adhūpanena udakamattasittapaṇṇena saddhiṃ sāmākanīvārayāguṃ adāsi, tassa taṅkhaṇaññeva lohitapakkhandikā paṭippassambhi.

Puna rājā nāradaṃ pesesi ‘‘gaccha kesavassa tāpasassa pavattiṃ jānāhī’’ti. So gantvā taṃ arogaṃ disvā ‘‘bhante, bārāṇasirājā pañca vejjakulāni gahetvā paṭijagganto tumhe aroge kātuṃ nāsakkhi, kathaṃ te kappo paṭijaggī’’ti vatvā paṭhamaṃ gāthamāha –

177.

‘‘Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesī, kappassa ramati assame’’ti.

Tattha manussindanti manussānaṃ indaṃ bārāṇasirājānaṃ. Kathaṃ nu bhagavā kesīti kena nu kho upāyena ayaṃ amhākaṃ bhagavā kesavatāpaso kappassa assame ramatīti.

Evaṃ aññehi saddhiṃ sallapanto viya kesavassa abhiratikāraṇaṃ pucchi. Taṃ sutvā kesavo dutiyaṃ gāthamāha –

178.

‘‘Sādūni ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti ma’’nti.

Tattha vakkhāti rukkhā. Pāḷiyaṃ pana ‘‘rukkhā’’tveva likhitaṃ. Subhāsitānīti kappena kathitāni subhāsitāni maṃ ramayantīti attho.

Evañca pana vatvā ‘‘evaṃ maṃ abhiramāpento kappo aloṇakaṃ adhūpanaṃ udakasittapaṇṇamissaṃ sāmākanīvārayāguṃ pāyesi, tāya me sarīre byādhi vūpasamito, arogo jātomhī’’ti āha. Taṃ sutvā nārado tatiyaṃ gāthamāha –

179.

‘‘Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti ta’’nti.

Tattha bhuñjeti bhuñjasi, ayameva vā pāṭho. Chādayantīti chādayati pīṇeti toseti. Gāthābandhasukhatthaṃ pana anunāsiko kato. Idaṃ vuttaṃ hoti – yo tvaṃ suciṃ maṃsūpasecanaṃ rājakule rājārahaṃ sālibhattaṃ bhuñjasi, taṃ kathamidaṃ sāmākanīvāraṃ aloṇaṃ pīṇeti toseti, kathaṃ te etaṃ ruccatīti.

Taṃ sutvā kesavo catutthaṃ gāthamāha –

180.

‘‘Sāduṃ vā yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ;

Vissattho yattha bhuñjeyya, vissāsaparamā rasā’’ti.

Tattha yadi vāsādunti yadi vā asāduṃ. Vissatthoti nirāsaṅko vissāsapatto hutvā. Yattha bhuñjeyyāti yasmiṃ nivesane evaṃ bhuñjeyya, tattha evaṃ bhuttaṃ yaṃkiñci bhojanaṃ sādumeva. Kasmā? Yasmā vissāsaparamā rasā, vissāso paramo uttamo etesanti vissāsaparamā rasā. Vissāsasadiso hi añño raso nāma natthi. Avissāsikena hi dinnaṃ catumadhurampi vissāsikena dinnaṃ ambilakañjiyaṃ na agghatīti.

Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā ‘‘kesavo idaṃ nāma kathesī’’ti ācikkhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, nārado sāriputto, kesavo bakabrahmā, kappo pana ahameva ahosi’’nti.

Kesavajātakavaṇṇanā chaṭṭhā.

[347] 7. Ayakūṭajātakavaṇṇanā

Sabbāyasanti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Vatthu mahākaṇhajātake (jā. 1.12.61 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto uggahitasabbasippo pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tadā manussā devamaṅgalikā hutvā bahū ajeḷakādayo māretvā devatānaṃ balikammaṃ karonti. Bodhisatto ‘‘pāṇo na hantabbo’’ti bheriṃ carāpesi. Yakkhā balikammaṃ alabhamānā bodhisattassa kujjhitvā himavante yakkhasamāgamaṃ gantvā bodhisattassa māraṇatthāya ekaṃ kakkhaḷaṃ yakkhaṃ pesesuṃ. So kaṇṇikamattaṃ mahantaṃ ādittaṃ ayakūṭaṃ gahetvā ‘‘iminā naṃ paharitvā māressāmī’’ti āgantvā majjhimayāmasamanantare bodhisattassa sayanamatthake aṭṭhāsi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā indavajiraṃ ādāya gantvā yakkhassa upari aṭṭhāsi. Bodhisatto yakkhaṃ disvā ‘‘kiṃ nu kho esa maṃ rakkhamāno ṭhito, udāhu māretukāmo’’ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

181.

‘‘Sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha yo tiṭṭhasi antalikkhe;

Rakkhāya me tvaṃ vihito nusajja, udāhu me cetayase vadhāyā’’ti.

Tattha vihito nusajjāti vihito nu asi ajja.

Bodhisatto pana yakkhameva passati, na sakkaṃ. Yakkho sakkassa bhayena bodhisattaṃ paharituṃ na sakkoti. So bodhisattassa kathaṃ sutvā ‘‘mahārāja, nāhaṃ tava rakkhaṇatthāya ṭhito, iminā pana jalitena ayakūṭena paharitvā taṃ māressāmīti āgatomhi, sakkassa bhayena taṃ paharituṃ na sakkomī’’ti etamatthaṃ dīpento dutiyaṃ gāthamāha –

182.

‘‘Dūto ahaṃ rājidha rakkhasānaṃ, vadhāya tuyhaṃ pahitohamasmi;

Indo ca taṃ rakkhati devarājā, tenuttamaṅgaṃ na te phālayāmī’’ti.

Taṃ sutvā bodhisatto itarā dve gāthā abhāsi –

183.

‘‘Sace ca maṃ rakkhati devarājā, devānamindo maghavā sujampati;

Kāmaṃ pisācā vinadantu sabbe, na santase rakkhasiyā pajāya.

184.

‘‘Kāmaṃ kandantu kumbhaṇḍā, sabbe paṃsupisācakā;

Nālaṃ pisācā yuddhāya, mahatī sā vibhiṃsikā’’ti.

Tattha rakkhasiyā pajāyāti rakkhasisaṅkhātāya pajāya, rakkhasasattānanti attho. Kumbhaṇḍāti kumbhamattarahassaṅgā mahodarā yakkhā. Paṃsupisācakāti saṅkāraṭṭhāne pisācā. Nālanti pisācā nāma mayā saddhiṃ yuddhāya na samatthā. Mahatī sā vibhiṃsikāti yaṃ panete yakkhā sannipatitvā vibhiṃsikaṃ dassenti, sā mahatī vibhiṃsikā bhayakāraṇadassanamattameva mayhaṃ, na panāhaṃ bhāyāmīti attho.

Sakko yakkhaṃ palāpetvā mahāsattaṃ ovaditvā ‘‘mā bhāyi, mahārāja, ito paṭṭhāya tava rakkhā mamāyattā’’ti vatvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sakko anuruddho ahosi, bārāṇasirājā ahameva ahosi’’nti.

Ayakūṭajātakavaṇṇanā sattamā.

[348] 8. Araññajātakavaṇṇanā

Araññāgāmamāgammāti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Vatthu cūḷanāradakassapajātake (jā. 1.13.40 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo bhariyāya kālakatāya puttaṃ gahetvā isipabbajjaṃ pabbajitvā himavante vasanto puttaṃ assamapade ṭhapetvā phalāphalatthāya gacchati. Tadā coresu paccantagāmaṃ paharitvā karamare gahetvā gacchantesu ekā kumārikā palāyitvā taṃ assamapadaṃ patvā tāpasakumāraṃ palobhetvā sīlavināsaṃ pāpetvā ‘‘ehi gacchāmā’’ti āha. ‘‘Pitā tāva me āgacchatu, taṃ passitvā gamissāmī’’ti. ‘‘Tena hi disvā āgacchā’’ti nikkhamitvā antarāmagge nisīdi. Tāpasakumāro pitari āgate paṭhamaṃ gāthamāha –

185.

‘‘Araññā gāmamāgamma, kiṃsīlaṃ kiṃvataṃ ahaṃ;

Purisaṃ tāta seveyyaṃ, taṃ me akkhāhi pucchito’’ti.

Tattha araññā gāmamāgammāti tāta ahaṃ ito araññato manussapathaṃ vasanatthāya gato vasanagāmaṃ patvā kiṃ karomīti.

Athassa pitā ovādaṃ dadanto tisso gāthā abhāsi –

186.

‘‘Yo taṃ vissāsaye tāta, vissāsañca khameyya te;

Sussūsī ca titikkhī ca, taṃ bhajehi ito gato.

187.

‘‘Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Urasīva patiṭṭhāya, taṃ bhajehi ito gato.

188.

‘‘Haliddirāgaṃ kapicittaṃ, purisaṃ rāgavirāginaṃ;

Tādisaṃ tāta mā sevi, nimmanussampi ce siyā’’ti.

Tattha yo taṃ vissāsayeti yo puriso taṃ vissāseyya na parisaṅkeyya. Vissāsañca khameyya teti yo ca attani kayiramānaṃ tava vissāsaṃ patto nirāsaṅko taṃ khameyya. Sussūsīti yo ca tava vissāsavacanaṃ sotumicchati. Titikkhīti yo ca tayā kataṃ aparādhaṃ khamati. Taṃ bhajehīti taṃ purisaṃ bhajeyyāsi payirupāseyyāsi. Urasīva patiṭṭhāyāti yathā tassa urasi patiṭṭhāya vaḍḍhito orasaputto tvampi tādiso urasi patiṭṭhitaputto viya hutvā evarūpaṃ purisaṃ bhajeyyāsīti attho.

Haliddirāganti haliddirāgasadisaṃ athiracittaṃ. Kapicittanti lahuparivattitāya makkaṭacittaṃ. Rāgavirāginanti muhutteneva rajjanavirajjanasabhāvaṃ. Nimmanussampi ce siyāti sacepi sakalaṃ jambudīpatalaṃ kāyaduccaritādivirahitassa manussassa abhāvena nimmanussaṃ siyā , tathāpi, tāta, tādisaṃ lahucittaṃ mā sevi, sabbampi manussapathaṃ vicinitvā heṭṭhā vuttaguṇasampannameva bhajeyyāsīti attho.

Taṃ sutvā tāpasakumāro ‘‘ahaṃ, tāta, imehi guṇehi samannāgataṃ purisaṃ kattha labhissāmi, na gacchāmi, tumhākaññeva santike vasissāmī’’ti vatvā nivatti. Athassa pitā kasiṇaparikammaṃ ācikkhi. Ubhopi aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā putto ca kumārikā ca eteyeva ahesuṃ, pitā tāpaso pana ahameva ahosi’’nti.

Araññajātakavaṇṇanā aṭṭhamā.

[349] 9. Sandhibhedajātakavaṇṇanā

Neva itthīsu sāmaññanti idaṃ satthā jetavane viharanto pesuññasikkhāpadaṃ ārabbha kathesi. Ekasmiṃ kira samaye satthā ‘‘chabbaggiyā bhikkhū pesuññaṃ upasaṃharantī’’ti sutvā te pakkosāpetvā ‘‘saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharatha, tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhiyyobhāvāya saṃvattantī’’ti pucchitvā ‘‘sacca’’nti vutte te bhikkhū garahitvā ‘‘bhikkhave, pisuṇā vācā nāma tikhiṇasattipahārasadisā, daḷho vissāsopi tāya khippaṃ bhijjati, tañca pana gahetvā attano mettibhindanakajano sīhausabhasadiso hotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto hutvā vayappatto takkasilāyaṃ uggahitasippo pitu accayena dhammena rajjaṃ kāresi. Tadā eko gopālako araññe gokulesu gāvo paṭijaggitvā āgacchanto ekaṃ gabbhiniṃ asallakkhetvā pahāya āgato. Tassā ekāya sīhiyā saddhiṃ vissāso uppajji. Tā ubhopi daḷhamittā hutvā ekato vicaranti. Aparabhāge gāvī vacchakaṃ, sīhī sīhapotakaṃ vijāyi. Te ubhopi janā kulena āgatamettiyā daḷhamittā hutvā ekato vicaranti . Atheko vanacarako araññaṃ pavisitvā tesaṃ vissāsaṃ disvā araññe uppajjanakabhaṇḍaṃ ādāya bārāṇasiṃ gantvā rañño datvā ‘‘api te, samma, kiñci araññe acchariyaṃ diṭṭhapubba’’nti raññā puṭṭho ‘‘deva, aññaṃ kiñci na passāmi, ekaṃ pana sīhañca usabhañca aññamaññaṃ vissāsike ekato vicarante addasa’’nti āha. ‘‘Etesaṃ tatiye uppanne bhayaṃ bhavissati, yadā tesaṃ tatiyaṃ passati, atha me ācikkheyyāsī’’ti. ‘‘Sādhu, devā’’ti.

Vanacarake pana bārāṇasiṃ gate eko siṅgālo sīhañca usabhañca upaṭṭhahi. Vanacarako araññaṃ gantvā taṃ disvā ‘‘tatiyassa uppannabhāvaṃ rañño kathessāmī’’ti nagaraṃ gato. Siṅgālo cintesi ‘‘mayā ṭhapetvā sīhamaṃsañca usabhamaṃsañca aññaṃ akhāditapubbaṃ nāma natthi, ime bhinditvā imesaṃ maṃsaṃ khādissāmī’’ti. So ‘‘ayaṃ taṃ evaṃ vadati, ayaṃ taṃ evaṃ vadatī’’ti ubhopi te aññamaññaṃ bhinditvā na cirasseva kalahaṃ kāretvā maraṇākārappatte akāsi. Vanacarakopi gantvā rañño ‘‘tesaṃ, deva, tatiyo uppanno’’ti āha. ‘‘Ko so’’ti? ‘‘Siṅgālo, devā’’ti. Rājā ‘‘so ubho mitte bhinditvā mārāpessati, mayaṃ tesaṃ matakāle sampāpuṇissāmā’’ti vatvā rathaṃ abhiruyha vanacarakena maggadesakena gacchanto tesu aññamaññaṃ kalahaṃ katvā jīvitakkhayaṃ pattesu sampāpuṇi. Siṅgālo pana haṭṭhatuṭṭho ekavāraṃ sīhassa maṃsaṃ khādati, ekavāraṃ usabhassa maṃsaṃ khādati. Rājā te ubhopi jīvitakkhayappatte disvā rathe ṭhitova sārathinā saddhiṃ sallapanto imā gāthā abhāsi –

189.

‘‘Neva itthīsu sāmaññaṃ, nāpi bhakkhesu sārathi;

Athassa sandhibhedassa, passa yāva sucintitaṃ.

190.

‘‘Asi tikkhova maṃsamhi, pesuññaṃ parivattati;

Yatthūsabhañca sīhañca, bhakkhayanti migādhamā.

191.

‘‘Imaṃ so sayanaṃ seti, yamimaṃ passasi sārathi;

Yo vācaṃ sandhibhedassa, pisuṇassa nibodhati.

192.

‘‘Te janā sukhamedhanti, narā saggagatāriva;

Ye vācaṃ sandhibhedassa, nāvabodhanti sārathī’’ti.

Tattha neva itthīsūti samma sārathi, imesaṃ dvinnaṃ janānaṃ neva itthīsu sāmaññaṃ atthi na , bhakkhesupi. Aññameva hi itthiṃ sīho sevati, aññaṃ usabho, aññaṃ bhakkhaṃ sīho khādati, aññaṃ usabhoti attho. Athassāti evaṃ kalahakāraṇe avijjamānepi atha imassa mittasandhibhedakassa duṭṭhasiṅgālassa ‘‘ubhinnaṃ maṃsaṃ khādissāmī’’ti cintetvā ime mārentassa passa yāva sucintitaṃ, sucintitaṃ jātanti adhippāyo. Yatthāti yasmiṃ pesuññe parivattamāne. Usabhañca sīhañca migādhamā siṅgālā khādanti, taṃ pesuññaṃ maṃsamhi tikhiṇo asi viya mittabhāvaṃ chindantameva parivattatīti dīpeti.

Yamimaṃ passasīti samma sārathi, yaṃ imaṃ passasi imesaṃ dvinnaṃ matasayanaṃ, aññopi yo puggalo sandhibhedassa pisuṇassa pisuṇavācaṃ nibodhati gaṇhāti, so imaṃ sayanaṃ seti, evamevaṃ maratīti dasseti. Sukhamedhantīti sukhaṃ vindanti labhanti. Narā saggagatārivāti saggagatā dibbabhogasamaṅgino narā viya te sukhaṃ vindanti. Nāvabodhantīti na sārato paccenti, tādisaṃ pana vacanaṃ sutvā codetvā sāretvā mettiṃ abhinditvā pākatikāva hontīti.

Rājā imā gāthā bhāsitvā sīhassa kesaracammanakhadāṭhā gāhāpetvā nagarameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bārāṇasirājā ahameva ahosi’’nti.

Sandhibhedajātakavaṇṇanā navamā.

[350] 10. Devatāpañhajātakavaṇṇanā

Hanti hatthehi pādehīti ayaṃ devatāpucchā umaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Devatāpañhajātakavaṇṇanā dasamā.

Cūḷakuṇālavaggo pañcamo.

Jātakuddānaṃ –

Kāliṅgo assāroho ca, ekarājā ca daddaro;

Sīlavīmaṃsasujātā, palāso sakuṇo chavo;

Seyyoti dasa jātakā.

Pucimando kassapo ca, khantivādī lohakumbhī;

Sabbamaṃsalābhī saso, matārodakaṇaverā;

Tittiro succajo dasa.

Kuṭidūso duddabhāyo, brahmadattacammasāṭako;

Godharājā ca kakkāru, kākavatī nanu sociyo;

Kāḷabāhu sīlavīmaṃso dasa.

Kokāliko rathalaṭṭhi, pakkagodharājovādā;

Jambukabrahāchatto ca, pīṭhathusā ca bāveru;

Visayhaseṭṭhi dasadhā.

Kinnarīvānarakuntinī, ambahārī gajakumbho;

Kesavāyakūṭāraññaṃ, sandhibhedo devatāpañhā.

Vagguddānaṃ –

Kāliṅgo pucimando ca, kuṭidūsakakokilā;

Cūḷakuṇālavaggoti, pañcavaggā catukkamhi;

Honti paññāsa jātakā.

Catukkanipātavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app