21. Asītinipāto

[533] 1. Cūḷahaṃsajātakavaṇṇanā

Sumukhāti idaṃ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṃ ārabbha kathesi. Devadattena hi tathāgataṃ jīvitā voropetuṃ payojitesu dhanuggahesu sabbapaṭhamaṃ pesitena āgantvā ‘‘nāhaṃ, bhante, sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so bhagavā mahānubhāvo’’ti vutte devadatto ‘‘alaṃ, āvuso, mā tvaṃ samaṇaṃ gotamaṃ jīvitā voropehi, ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī’’ti vatvā tathāgate gijjhakūṭapabbatassa pacchimachāyāya caṅkamante sayaṃ gijjhakūṭaṃ pabbataṃ abhiruhitvā yantavegena mahatiṃ silaṃ pavijjhi, ‘‘imāya silāya samaṇaṃ gotamaṃ jīvitā voropessāmī’’ti. Tadā dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu. Tato papaṭikā uppatitvā bhagavato pādaṃ paharitvā ruhiraṃ uppādesi, balavavedanā pavattiṃsu. Jīvako tathāgatassa pādaṃ satthakena phāletvā duṭṭhalohitaṃ vametvā pūtimaṃsaṃ apanetvā dhovitvā bhesajjaṃ ālimpitvā nirogamakāsi. Satthā purimasadisameva bhikkhusaṅghaparivuto mahatiyā buddhalīlāya vicari.

Atha naṃ disvā devadatto cintesi – ‘‘samaṇassa gotamassa rūpasobhaggappattaṃ sarīraṃ disvā koci manussabhūto upasaṅkamituṃ na sakkoti, rañño kho pana nāḷāgiri nāma hatthī caṇḍo pharuso manussaghātako buddhadhammasaṅghaguṇe na jānāti, so taṃ jīvitakkhayaṃ pāpessatī’’ti. So gantvā rañño tamatthaṃ ārocesi. Rājā ‘‘sādhū’’ti sampaṭicchitvā hatthācariyaṃ pakkosāpetvā ‘‘samma, sve nāḷāgiriṃ mattaṃ katvā pātova samaṇena gotamena paṭipannavīthiyaṃ vissajjehī’’ti āha. Devadattopi naṃ ‘‘aññesu divasesu hatthī kittakaṃ suraṃ pivatī’’ti pucchitvā ‘‘aṭṭha ghaṭe, bhante’’ti vutte ‘‘tena hi sve tvaṃ taṃ soḷasa ghaṭe pāyetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ kareyyāsī’’ti āha. So ‘‘sādhū’’ti sampaṭicchi. Rājā nagare bheriṃ carāpesi – ‘‘sve nāḷāgiriṃ mattaṃ katvā nagare vissajjessati, nāgarā pātova sabbakiccāni katvā antaravīthiṃ mā paṭipajjiṃsū’’ti. Devadattopi rājanivesanā oruyha hatthisālaṃ gantvā hatthigopake āmantetvā ‘‘mayaṃ bhaṇe uccaṭṭhāniyaṃ nīcaṭṭhāne, nīcaṭṭhāniyaṃ vā uccaṭṭhāne kātuṃ samatthā, sace vo yasena attho, sve pātova nāḷāgiriṃ tikhiṇasurāya soḷasa ghaṭe pāyetvā samaṇassa gotamassa āgamanavelāya tuttatomarehi vijjhitvā kujjhāpetvā hatthisālaṃ bhindāpetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ katvā samaṇaṃ gotamaṃ jīvitakkhayaṃ pāpethā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchiṃsu.

Sā pavatti sakalanagare vitthārikā ahosi. Buddhadhammasaṅghamāmakā upāsakā taṃ sutvā satthāraṃ upasaṅkamitvā ‘‘bhante, devadatto raññā saddhiṃ ekato hutvā sve tumhehi paṭipannavīthiyaṃ nāḷāgiriṃ vissajjāpessati, sve piṇḍāya apavisitvā idheva hotha, mayaṃ vihāreyeva buddhappamukhassa bhikkhusaṅghassa bhikkhaṃ dassāmā’’ti vadiṃsu. Satthāpi ‘‘sve piṇḍāya na pavisissāmī’’ti avatvāva ‘‘ahaṃ sve nāḷāgiriṃ dametvā pāṭihāriyaṃ katvā titthiye madditvā rājagahe piṇḍāya acaritvāva bhikkhusaṅghaparivuto nagarā nikkhamitvā veḷuvanameva āgamissāmi, rājagahavāsinopi bahūni bhattabhājanāni gahetvā veḷuvanameva āgamissanti, sve vihāreyeva bhattaggaṃ bhavissatī’’ti iminā kāraṇena tesaṃ adhivāsesi. Te tathāgatassa adhivāsanaṃ viditvā bhattabhājanāni āharitvā ‘‘vihāreyeva dānaṃ dassāmā’’ti pakkamiṃsu.

Satthāpi paṭhamayāme dhammaṃ desetvā majjhimayāme devatānaṃ pañhaṃ vissajjetvā pacchimayāmassa paṭhamakoṭṭhāse sīhaseyyaṃ kappetvā dutiyakoṭṭhāse phalasamāpattiyā vītināmetvā tatiyakoṭṭhāse mahākaruṇāsamāpattiṃ samāpajjitvā vuṭṭhāya bodhaneyyabandhave olokento nāḷāgiridamane caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā vibhātāya rattiyā katasarīrapaṭijaggano hutvā āyasmantaṃ ānandaṃ āmantetvā , ‘‘ānanda, ajja rājagahaparivattakesu aṭṭhārasasu mahāvihāresu sabbesampi bhikkhūnaṃ mayāsaddhiṃ rājagahaṃ pavisituṃ ārocehī’’ti āha. Thero tathā akāsi. Sabbepi bhikkhū veḷuvane sannipatiṃsu. Satthā mahābhikkhusaṅghaparivuto rājagahaṃ pāvisi. Atha hatthimeṇḍā yathānusiṭṭhaṃ paṭipajjiṃsu, mahanto samāgamo ahosi. Saddhāsampannā manussā ‘‘ajja kira buddhanāgassa tiracchānanāgena saṅgāmo bhavissati, anūpamāya buddhalīlāya nāḷāgiridamanaṃ passissāmā’’ti pāsādahammiyagehacchadanādīni abhiruhitvā aṭṭhaṃsu. Asaddhā pana micchādiṭṭhikā ‘‘ayaṃ nāḷāgiri caṇḍo pharuso manussaghātako buddhādīnaṃ guṇaṃ na jānāti, so ajja samaṇassa gotamassa suvaṇṇavaṇṇaṃ sarīraṃ viddhaṃsetvā jīvitakkhayaṃ pāpessati, ajja paccāmittassa piṭṭhiṃ passissāmā’’ti pāsādādīsu aṭṭhaṃsu.

Hatthīpi bhagavantaṃ āgacchantaṃ disvā manusse tāsento gehāni viddhaṃsento sakaṭāni saṃcuṇṇento soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo pabbato viya ajjhottharanto yena bhagavā tenābhidhāvi. Taṃ āgacchantaṃ disvā bhikkhū bhagavantaṃ etadavocuṃ – ‘‘ayaṃ, bhante, nāḷāgiri caṇḍo pharuso manussaghātako imaṃ racchaṃ paṭipanno, na kho panāyaṃ buddhādiguṇaṃ jānāti, paṭikkamatu, bhante, bhagavā, paṭikkamatu sugato’’ti. Mā, bhikkhave, bhāyittha, paṭibalo ahaṃ nāḷāgiriṃ dametunti. Athāyasmā sāriputto satthāraṃ yāci – ‘‘bhante, pitu uppannakiccaṃ nāma jeṭṭhaputtassa bhāro, ahameva taṃ damemī’’ti. Atha naṃ satthā, ‘‘sāriputta, buddhabalaṃ nāma aññaṃ, sāvakabalaṃ aññaṃ, tiṭṭha tva’’nti paṭibāhi. Evaṃ yebhuyyena asīti mahātherā yāciṃsu. Satthā sabbepi paṭibāhi. Atha āyasmā ānando satthari balavasinehena adhivāsetuṃ asakkonto ‘‘ayaṃ hatthī paṭhamaṃ maṃ māretū’’ti tathāgatassatthāya jīvitaṃ pariccajitvā gantvā satthu purato aṭṭhāsi. Atha naṃ satthā ‘‘apehi, ānanda, mā me purato aṭṭhāsī’’ti āha. ‘‘Bhante, ayaṃ hatthī caṇḍo pharuso manussaghātako kappuṭṭhānaggisadiso paṭhamaṃ maṃ māretvā pacchā tumhākaṃ santikaṃ āgacchatū’’ti thero avaca. Yāvatatiyaṃ vuccamānopi tatheva aṭṭhāsi na paṭikkami. Atha naṃ bhagavā iddhibalena paṭikkamāpetvā bhikkhūnaṃ antare ṭhapesi.

Tasmiṃ khaṇe ekā itthī nāḷāgiriṃ disvā maraṇabhayabhītā palāyamānā aṅkena gahitaṃ dārakaṃ hatthino ca tathāgatassa ca antare chaḍḍetvā palāyi. Hatthī taṃ anubandhitvā nivattitvā dārakassa santikaṃ agamāsi. Tadā dārako mahāravaṃ ravi. Satthā nāḷāgiriṃ odissakamettāya pharitvā sumadhuraṃ brahmassaraṃ nicchāretvā ‘‘ambho nāḷāgiri taṃ soḷasa surāghaṭe pāyetvā mattaṃ karontā na ‘aññaṃ gaṇhissatī’ti kariṃsu, ‘maṃ gaṇhissatī’ti pana kariṃsu, mā akāraṇena jaṅghāyo kilamento vicari, ito ehī’’ti pakkosi. So satthu vacanaṃ sutvā akkhīni ummīletvā bhagavato rūpasiriṃ oloketvā paṭiladdhasaṃvego buddhatejena pacchinnasurāmado soṇḍaṃ olambento kaṇṇe cālento āgantvā tathāgatassa pādesu pati. Atha naṃ satthā, ‘‘nāḷāgiri, tvaṃ tiracchānahatthī, ahaṃ buddhavāraṇo, ito paṭṭhāya mā caṇḍo pharuso manussaghātako bhava, sabbasattesu mettacittaṃ paṭilabhā’’ti vatvā dakkhiṇahatthaṃ pasāretvā kumbhe parāmasitvā –

‘‘Mā kuñjara nāgamāsado, dukkho hi kuñjara nāgamāsado;

Na hi nāgahatassa kuñjara, sugati hoti ito paraṃ yato.

‘‘Mā ca mado mā ca pamādo, na hi pamattā sugatiṃ vajanti te;

Tvaññeva tathā karissasi, yena tvaṃ sugatiṃ gamissasī’’ti. (cūḷava. 342) –

Dhammaṃ desesi.

Tassa sakalasarīraṃ pītiyā nirantaraṃ phuṭaṃ ahosi. Sace kira tiracchānagato nābhavissā, sotāpattiphalaṃ adhigamissā. Manussā taṃ pāṭihāriyaṃ disvā unnadiṃsu apphoṭiṃsu, sañjātasomanassā nānābharaṇāni khipiṃsu, tāni hatthissa sarīraṃ paṭicchādayiṃsu. Tato paṭṭhāya nāḷāgiri dhanapālako nāma jāto. Tasmiṃ kho pana dhanapālakasamāgame caturāsīti pāṇasahassāni amataṃ piviṃsu. Satthā dhanapālakaṃ pañcasu sīlesu patiṭṭhāpesi. So soṇḍāya bhagavato pāde paṃsūni gahetvā upari muddhani ākiritvā paṭikuṭitova paṭikkamitvā dassanūpacāre ṭhito dasabalaṃ vanditvā nivattitvā hatthisālaṃ pāvisi. Tato paṭṭhāya dantasudanto hutvā na kañci viheṭheti. Satthā nipphannamanoratho ‘‘yehi yaṃ dhanaṃ khittaṃ, tesaññeva taṃ hotū’’ti adhiṭṭhāya ‘‘ajja mayā mahantaṃ pāṭihāriyaṃ kataṃ, imasmiṃ nagare piṇḍāya caraṇaṃ appaṭirūpa’’nti titthiye madditvā bhikkhusaṅghaparivuto jayappatto viya khattiyo nagarā nikkhamitvā veḷuvanameva gato. Nagaravāsino bahuṃ annapānakhādanīyaṃ ādāya vihāraṃ gantvā mahādānaṃ pavattayiṃsu.

Taṃ divasaṃ sāyanhasamaye dhammasabhaṃ pūretvā sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, āyasmatā ānandena tathāgatassatthāya attano jīvitaṃ pariccajantena dukkaraṃ kataṃ, nāḷāgiriṃ disvā satthārā tikkhattuṃ paṭibāhiyamānopi nāpagato, aho dukkarakārako, āvuso, āyasmā ānando’’ti. Satthā ‘‘ānandassa guṇakathā pavattati, gantabbaṃ mayā etthā’’ti gandhakuṭito nikkhamitvā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi ānando tiracchānayoniyaṃ nibbattopi mamatthāya jīvitaṃ pariccajiyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte mahiṃsakaraṭṭhe sāgalanagare sāgalo nāma rājā dhammena rajjaṃ kāresi. Tadā nagarato avidūre ekasmiṃ nesādagāmake aññataro nesādo pāsehi sakuṇe bandhitvā nagare vikkiṇanto jīvikaṃ kappesi. Nagarato ca avidūre āvaṭṭato dvādasayojano mānusiyo nāma padumasaro ahosi pañcavaṇṇapadumasañchanno. Tattha nānappakāro sakuṇasaṅgho otari. So nesādo tattha aniyāmena pāse oḍḍesi. Tasmiṃ kāle dhataraṭṭho haṃsarājā channavutihaṃsasahassaparivāro cittakūṭapabbate suvaṇṇaguhāyaṃ vasati, sumukho nāmassa senāpati ahosi. Athekadivasaṃ tato haṃsayūthā katipayā suvaṇṇahaṃsā mānusiyaṃ saraṃ gantvā pahūtagocare tasmiṃ yathāsukhaṃ vicaritvā suhitā cittakūṭaṃ āgantvā dhataraṭṭhassa ārocesuṃ – ‘‘mahārāja, manussapathe mānusiyo nāma padumasaro sampannagocaro, tattha gocaraṃ gaṇhituṃ gacchāmā’’ti. So ‘‘manussapatho nāma sāsaṅko sappaṭibhayo, mā vo ruccitthā’’ti paṭikkhipitvāpi tehi punappunaṃ vuccamāno ‘‘sace tumhākaṃ ruccati, gacchāmā’’ti saparivāro taṃ saraṃ agamāsi. So ākāsā otaranto pādaṃ pāse pavesentoyeva otari. Athassa pāso pādaṃ ayapaṭṭakena kaḍḍhanto viya ābandhitvā gaṇhi. Athassa ‘‘chindissāmi na’’nti ākaḍḍhantassa paṭhamavāre cammaṃ chijji, dutiyavāre maṃsaṃ chijji, tatiyavāre nhāru chijji, pāso aṭṭhiṃ āhacca aṭṭhāsi, lohitaṃ pagghari, balavavedanā pavattiṃsu.

So cintesi – ‘‘sacāhaṃ baddharavaṃ ravissāmi, ñātakā me utrastā hutvā gocaraṃ aggaṇhitvā chātajjhattāva palāyantā dubbalatāya mahāsamudde patissantī’’ti. So vedanaṃ adhivāsetvā ñātīnaṃ yāvadatthaṃ caritvā haṃsānaṃ kīḷanakāle mahantena saddena baddharavaṃ ravi. Taṃ sutvā te haṃsā maraṇabhayatajjitā vaggavaggā hutvā cittakūṭābhimukhā pakkamiṃsu. Tesu pakkantesu sumukho haṃsasenāpati ‘‘kacci nu kho idaṃ bhayaṃ mahārājassa uppannaṃ, jānissāmi na’’nti vegena pakkhanditvā purato gacchantassa haṃsagaṇassa antare mahāsattaṃ adisvā majjhimahaṃsagaṇaṃ vicini, tatthapi adisvā pacchimahaṃsagaṇaṃ vicini, tatthapi adisvā ‘‘nissaṃsayaṃ tassevedaṃ bhayaṃ uppanna’’nti nivattitvā āgacchanto mahāsattaṃ pāse baddhaṃ lohitamakkhitaṃ dukkhāturaṃ paṅkapiṭṭhe nipannaṃ disvā ‘‘mā bhāyi, mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe pāsato mocessāmī’’ti vadanto otaritvā mahāsattaṃ assāsentova paṅkapiṭṭhe nisīdi. Atha naṃ vīmaṃsanto mahāsatto paṭhamaṃ gāthamāha –

1.

‘‘Sumukha anupacinantā, pakkamanti vihaṅgamā;

Gaccha tuvampi mā kaṅkhi, natthi baddhe sahāyatā’’ti.

Tattha anupacinantāti sinehena ālayavasena anolokentā. Pakkamantīti ete channavuti haṃsasahassā ñātivihaṅgamā maṃ chaḍḍetvā gacchanti, tvampi gaccha, mā idha vāsaṃ ākaṅkhi, evañhi pāsena baddhe mayi sahāyatā nāma natthi, na hi te ahaṃ idāni kiñci sahāyakiccaṃ kātuṃ sakkhissāmi, kiṃ te mayā nirūpakārena, papañcaṃ akatvā gacchevāti vadati.

Ito paraṃ –

2.

‘‘Gacche vāhaṃ na vā gacche, na tena amaro siyaṃ;

Sukhitaṃ taṃ upāsitvā, dukkhitaṃ taṃ kathaṃ jahe.

3.

‘‘Maraṇaṃ vā tayā saddhiṃ, jīvitaṃ vā tayā vinā;

Tadeva maraṇaṃ seyyo, yañce jīve tayā vinā.

4.

‘‘Nesa dhammo mahārāja, yaṃ taṃ evaṃ gataṃ jahe;

Yā gati tuyhaṃ sā mayhaṃ, ruccate vihagādhipa.

5.

‘‘Kā nu pāsena baddhassa, gati aññā mahānasā;

Sā kathaṃ cetayānassa, muttassa tava ruccati.

6.

‘‘Kaṃ vā tvaṃ passase atthaṃ, mama tuyhañca pakkhima;

Ñātīnaṃ vāvasiṭṭhānaṃ, ubhinnaṃ jīvitakkhaye.

7.

‘‘Yaṃ na kañcanadepiñcha, andhena tamasā gataṃ;

Tādise sañcajaṃ pāṇaṃ, kamatthamabhijotaye.

8.

‘‘Kathaṃ nu patataṃ seṭṭha, dhamme atthaṃ na bujjhasi;

Dhammo apacito santo, atthaṃ dasseti pāṇinaṃ.

9.

‘‘Sohaṃ dhammaṃ apekkhāno, dhammā catthaṃ samuṭṭhitaṃ;

Bhattiñca tayi sampassaṃ, nāvakaṅkhāmi jīvitaṃ.

10. ‘‘Addhā eso sataṃ dhammo, yo mitto mittamāpade.

Na caje jīvitassāpi, hetudhammamanussaraṃ.

11.

‘‘Svāyaṃ dhammo ca te ciṇṇo, bhatti ca viditā mayi;

Kāmaṃ karassu mayhetaṃ, gacchevānumato mayā.

12.

‘‘Api tvevaṃ gate kāle, yaṃ khaṇḍaṃ ñātinaṃ mayā;

Tayā taṃ buddhisampannaṃ, assa paramasaṃvutaṃ.

13.

‘‘Iccevaṃ mantayantānaṃ, ariyānaṃ ariyavuttinaṃ;

Paccadissatha nesādo, āturānamivantako.

14.

‘‘Te sattumabhisañcikkha, dīgharattaṃ hitā dijā;

Tuṇhīmāsittha ubhayo, na sañcalesumāsanā.

15.

‘‘Dhataraṭṭhe ca disvāna, samuḍḍente tato tato;

Abhikkhamatha vegena, dijasattu dijādhipe.

16.

‘‘So ca vegenabhikkamma, āsajja parame dije;

Paccakamittha nesādo, baddhā iti vicintayaṃ.

17.

‘‘Ekaṃva baddhamāsīnaṃ, abaddhañca punāparaṃ;

Āsajja baddhamāsīnaṃ, pekkhamānamadīnavaṃ.

18.

‘‘Tato so vimatoyeva, paṇḍare ajjhabhāsatha;

Pavaḍḍhakāye āsīne, dijasaṅghagaṇādhipe.

19.

‘‘Yaṃ nu pāsena mahatā, baddho na kurute disaṃ;

Atha kasmā abaddho tvaṃ, balī pakkhi na gacchasi.

20.

‘‘Kiṃ nu tyāyaṃ dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahīyasi.

21.

‘‘Rājā me so dijāmitta, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāyaṃ.

22.

‘‘Kathaṃ panāyaṃ vihaṅgo, nāddasa pāsamoḍḍitaṃ;

Padañhetaṃ mahantānaṃ, boddhumarahanti āpadaṃ.

23.

‘‘Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

24.

‘‘Api tveva mahāpañña, pāsā bahuvidhā tatā;

Guyhamāsajja bajjhanti, athevaṃ jīvitakkhaye’’ti. –

Imāsaṃ gāthānaṃ sambandho pāḷinayeneva veditabbo.

Tattha gacche vāti, mahārāja, ahaṃ ito gaccheyyaṃ vā na vā, nāhaṃ tena gamanena vā agamanena vā amaro siyaṃ, ahañhi ito gatopi agatopi maraṇato amuttova, ito pubbe pana sukhitaṃ taṃ upāsitvā idāni dukkhitaṃ taṃ kathaṃ jaheyyanti vadati. Maraṇaṃ vāti mama agacchantassa vā tayā saddhiṃ maraṇaṃ bhaveyya, gacchantassa vā tayā vinā jīvitaṃ. Tesu dvīsu yaṃ tayā saddhiṃ maraṇaṃ, tadeva me varaṃ, yaṃ tayā vinā jīveyyaṃ, na me taṃ varanti attho. Ruccateti yā tava gati nipphatti, sāva mayhaṃ ruccati. Sā kathanti samma sumukha mama tāva daḷhena vālapāsena baddhassa parahatthaṃ gatassa sā gati ruccatu, tava pana cetayānassa sacetanassa paññavato muttassa kathaṃ ruccati.

Pakkhimāti pakkhasampanna. Ubhinnanti amhākaṃ dvinnaṃ jīvitakkhaye sati tvaṃ mama vā tava vā avasiṭṭhañātīnaṃ vā kaṃ atthaṃ passasi. Yaṃ nāti ettha na-kāro upamāne. Kañcanadepiñchāti kañcanadvepiñcha, ayameva vā pāṭho, kañcanasadisaubhayapakkhāti attho. Tamasāti tamasi. Gatanti kataṃ, ayameva vā pāṭho. Purimassa na-kārassa iminā sambandho, ‘‘na kata’’nti kataṃ viyāti attho. Idaṃ vuttaṃ hoti – tayi pāṇaṃ cajantepi acajantepi mama jīvitassa abhāvā yaṃ tava pāṇasañcajanaṃ, taṃ andhena tamasi kataṃ viya kiñcideva rūpakammaṃ apaccakkhaguṇaṃ, tādise tava apaccakkhaguṇe pāṇasañcajane tvaṃ pāṇaṃ sañcajanto kamatthaṃ joteyyāsīti.

Dhammo apacito santoti dhammo pūjito mānito samāno. Atthaṃ dassetīti vuddhiṃ dasseti. Apekkhānoti apekkhanto. Dhammā catthanti dhammato ca atthaṃ samuṭṭhitaṃ passanto . Bhattinti sinehaṃ. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Yo mittoti yo mitto āpadāsu mittaṃ na caje, tassa acajantassa mittassa esa sabhāvo nāma addhā sataṃ dhammo. Viditāti pākaṭā jātā. Kāmaṃ karassūti etaṃ mama kāmaṃ mayā icchitaṃ mama vacanaṃ karassu. Api tvevaṃ gate kāleti api tu evaṃ gate kāle mayi imasmiṃ ṭhāne pāsena baddhe. Paramasaṃvutanti paramaparipuṇṇaṃ.

Iccevaṃ mantayantānanti ‘‘gaccha, na gacchāmī’’ti evaṃ kathentānaṃ ariyānanti ācāraariyānaṃ. Paccadissathāti kāsāyāni nivāsetvā rattamālaṃ piḷandhitvā muggaraṃ ādāya āgacchanto adissatha. Āturānanti gilānānaṃ maccu viya. Abhisañcikkhāti, bhikkhave, te ubhopi sattuṃ āyantaṃ passitvā. Hitāti dīgharattaṃ aññamaññassa hitā muducittā. Na sañcalesumāsanāti āsanato na caliṃsu, yathānisinnāva ahesuṃ. Sumukho pana ‘‘ayaṃ nesādo āgantvā paharanto maṃ paṭhamaṃ paharatū’’ti cintetvā mahāsattaṃ pacchato katvā nisīdi.

Dhataraṭṭheti haṃse. Samuḍḍenteti maraṇabhayena ito cito ca uppatante disvā. Āsajjāti itare dve jane upagantvā. Paccakamitthāti ‘‘baddhā, na baddhā’’ti cintento upadhārento akamittha, vegaṃ hāpetvā saṇikaṃ agamāsi. Āsajja baddhamāsīnanti baddhaṃ mahāsattaṃ upagantvā nisinnaṃ sumukhaṃ. Adīnavantiādīnavameva hutvā mahāsattaṃ olokentaṃ disvā. Vimatoti kiṃ nu kho abaddho baddhassa santike nisinno, kāraṇaṃ pucchissāmīti vimatijāto hutvāti attho. Paṇḍareti haṃse, atha vā parisuddhe nimmale, sampahaṭṭhakañcanavaṇṇeti attho. Pavaḍḍhakāyeti vaḍḍhitakāye mahāsarīre. Yaṃ nūti yaṃ tāva eso mahāpāsena baddho. Na kurute disanti palāyanatthāya ekaṃ disaṃ na bhajati, taṃ yuttanti adhippāyo. Balīti balasampanno hutvāpi. Pakkhīti taṃ ālapati. Ohāyāti chaḍḍetvā. Yantīti sesasakuṇā gacchanti. Avahīyasīti ohīyasi.

Dijāmittāti dijānaṃ amitta. Yāva kālassa pariyāyanti yāva maraṇassa vāro āgacchati. Kathaṃ panāyanti tvaṃ rājā me soti vadasi, rājāno ca nāma paṇḍitā honti, itipi paṇḍito samāno kena kāraṇena oḍḍitaṃ pāsaṃ na addasa. Padaṃ hetanti yasamahattaṃ vā ñāṇamahattaṃ vā pattānaṃ attano āpadabujjhanaṃ nāma padaṃ kāraṇaṃ, tasmā te āpadaṃ boddhumarahanti. Parābhavoti avaḍḍhi. Āsajjāpīti upagantvāpi na bujjhati. Tatāti vitatā oḍḍitā. Guyhamāsajjāti tesu pāsesu yo guḷho paṭicchanno pāso, taṃ āsajja bajjhanti. Athevanti atha evaṃ jīvitakkhaye bajjhantevāti attho.

Iti naṃ so kathāsallāpena muduhadayaṃ katvā mahāsattassa jīvitaṃ yācanto gāthamāha –

25.

‘‘Api nāyaṃ tayā saddhiṃ, saṃvāsassa sukhudrayo;

Api no anumaññāsi, api no jīvitaṃ dade’’ti.

Tattha api nāyanti api nu ayaṃ. Sukhudrayoti sukhaphalo. Api no anumaññāsīti cittakūṭaṃ gantvā ñātake passituṃ tvaṃ api no anujāneyyāsi. Api no jīvitaṃ dadeti api no imāya kathāya uppannavissāso na māreyyāsīti.

So tassa madhurakathāya bajjhitvā gāthamāha –

26.

‘‘Na ceva me tvaṃ baddhosi, napi icchāmi te vadhaṃ;

Kāmaṃ khippamito gantvā, jīva tvaṃ anigho cira’’nti.

Tato sumukho catasso gāthā abhāsi –

27.

‘‘Nevāhametamicchāmi , aññatretassa jīvitā;

Sace ekena tuṭṭhosi, muñcetaṃ mañca bhakkhaya.

28.

‘‘Ārohapariṇāhena, tulyāsmā vayasā ubho;

Na te lābhena jīvatthi, etena niminā tuvaṃ.

29.

‘‘Tadiṅgha samapekkhassu, hotu giddhi tavamhasu;

Maṃ pubbe bandha pāsena, pacchā muñca dijādhipaṃ.

30.

‘‘Tāvadeva ca te lābho, katāssa yācanāya ca;

Mitti ca dhataraṭṭhehi, yāvajīvāya te siyā’’ti.

Tattha etanti yaṃ aññatra etassa jīvitā mama jīvitaṃ, etaṃ ahaṃ neva icchāmi. Tulyāsmāti samānā homa. Niminā tuvanti parivattehi tvaṃ. Tavamhasūti tava amhesu giddhi hotu, kiṃ te etena, mayi lobhaṃ uppādehīti vadati. Tāvadevāti tattakoyeva. Yācanāya cāti yā mama yācanā, sāva katā assāti attho.

Iti so tāya dhammadesanāya tele pakkhittakappāsapicu viya mudugatahadayo mahāsattaṃ tassa dāyaṃ katvā dadanto āha –

31.

‘‘Passantu no mahāsaṅghā, tayā muttaṃ ito gataṃ;

Mittāmaccā ca bhaccā ca, puttadārā ca bandhavā.

32.

‘‘Na ca te tādisā mittā, bahūnaṃ idha vijjati;

Yathā tvaṃ dhataraṭṭhassa, pāṇasādhāraṇo sakhā.

33.

‘‘So te sahāyaṃ muñcāmi, hotu rājā tavānugo;

Kāmaṃ khippamito gantvā, ñātimajjhe virocathā’’ti.

Tattha noti nipātamattaṃ. Tayā muttanti imañhi tvaññeva muñcasi nāma, tasmā imaṃ tayā muttaṃ ito cittakūṭapabbataṃ gataṃ mahantā ñātisaṅghā ete ca mittādayo passantu. Ettha ca bandhavāti ekalohitasambandhā. Vijjatīti vijjanti. Pāṇasādhāraṇoti sādhāraṇapāṇo avibhattajīviko, yathā tvaṃ etassa sakhā, etādisā aññesaṃ bahūnaṃ mittā nāma na vijjanti. Tavānugoti etaṃ dukkhitaṃ ādāya purato gacchantassa tava ayaṃ anugo hotūti.

Evaṃ vatvā pana nesādaputto mettacittena mahāsattaṃ upasaṅkamitvā bandhanaṃ chinditvā āliṅgitvā sarato nikkhāmetvā saratīre taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde bandhanapāsaṃ muducittena saṇikaṃ mocetvā dūre khipitvā mahāsatte balavasinehaṃ paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji. Tassa mettacittānubhāvena bodhisattassa pāde sirā sirāhi, maṃsaṃ maṃsena, cammaṃ cammena ghaṭitaṃ, tāvadeva pādo saṃruḷho sañjātachavisañjātalomo ahosi abaddhapādena nibbiseso. Bodhisatto sukhito pakatibhāveneva nisīdi. Atha sumukho attānaṃ nissāya mahāsattassa sukhitabhāvaṃ disvā sañjātasomanasso nesādassa thutimakāsi. Tamatthaṃ pakāsento satthā āha –

34.

‘‘So patīto pamuttena, bhattunā bhattugāravo;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

35.

‘‘Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā dijādhipa’’nti.

Tattha vakkaṅgoti vaṅkagīvo.

Evaṃ luddassa thutiṃ katvā sumukho bodhisattaṃ āha – ‘‘mahārāja, iminā amhākaṃ mahāupakāro kato, ayañhi amhākaṃ vacanaṃ akatvā kīḷāhaṃse no katvā issarānaṃ dento bahuṃ dhanaṃ labheyya, māretvā maṃsaṃ vikkiṇanto mūlampi labhetha, attano pana jīvitaṃ anoloketvā amhākaṃ vacanaṃ akari , imaṃ rañño santikaṃ netvā sukhajīvitaṃ karomā’’ti. Mahāsatto sampaṭicchi. Sumukho attano bhāsāya mahāsattena saddhiṃ kathetvā puna manussabhāsāya luddaputtaṃ āmantetvā ‘‘samma, tvaṃ kimatthaṃ pāse oḍḍesī’’ti pucchitvā ‘‘dhanattha’’nti vutte ‘‘evaṃ sante amhe ādāya nagaraṃ pavisitvā rañño dassehi, bahuṃ te dhanaṃ dāpessāmī’’ti vatvā āha –

36.

‘‘Ehi taṃ anusikkhāmi, yathā tvamapi lacchase;

Lābhaṃ tavāyaṃ dhataraṭṭho, pāpaṃ kiñci na dakkhati.

37.

‘‘Khippamantepuraṃ netvā, rañño dassehi no ubho;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

38.

‘‘Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro.

39. ‘‘Asaṃsayaṃ imaṃ disvā, haṃsarājaṃ narādhipo.

Patīto sumano vitto, bahuṃ dassati te dhana’’nti.

Tattha anusikkhāmīti anusāsāmi. Pāpanti lāmakaṃ. Rañño dassehi no ubhoti amhe ubhopi rañño dassehi. Ayaṃ bodhisattassa paññāpabhāvadassanatthaṃ, attano mittadhammassa āvibhāvanatthaṃ, luddassa dhanalābhatthaṃ, rañño sīlesu patiṭṭhāpanatthañcāti catūhi kāraṇehi evamāha. Dhataraṭṭhāti netvā ca pana rañño evaṃ ācikkheyyāsi, ‘‘mahārāja, ime dhataraṭṭhakule jātā dve haṃsādhipatino, etesu ayaṃ rājā, itaro senāpatī’’ti. Iti naṃ sikkhāpesi. ‘‘Patīto’’tiādīni tīṇipi tuṭṭhākāravevacanāneva.

Evaṃ vutte luddo, ‘‘sāmi, mā vo rājadassanaṃ rucci, rājāno nāma calacittā, kīḷāhaṃse vā vo kareyyuṃ mārāpeyyuṃ vā’’ti vatvā, ‘‘samma, mā bhāyi, ahaṃ tādisaṃ kakkhaḷaṃ luddaṃ lohitapāṇiṃ dhammakathāya mudukaṃ katvā mama pādesu pātesiṃ, rājāno nāma puññavanto paññavanto ca subhāsitadubbhāsitaññū ca, khippaṃ amhe rañño dassehī’’ti vutte ‘‘tena hi mā mayhaṃ kujjhittha, ahaṃ avassaṃ tumhākaṃ ruciyā nemī’’ti vatvā ubhopi kājaṃ āropetvā rājakulaṃ gantvā rañño dassetvā raññā puṭṭho yathābhūtaṃ ārocesi. Tamatthaṃ pakāsento satthā āha –

40.

‘‘Tassa taṃ vacanaṃ sutvā, kammunā upapādayi;

Khippamantepuraṃ gantvā, rañño haṃse adassayi;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

41.

‘‘Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro;

42.

‘‘Kathaṃ panime vihaṅgā, tava hatthattamāgatā;

Kathaṃ luddo mahantānaṃ, issare idha ajjhagā.

43.

‘‘Vihitā santime pāsā, pallalesu janādhipa;

Yaṃ yadāyatanaṃ maññe, dijānaṃ pāṇarodhanaṃ.

44.

‘‘Tādisaṃ pāsamāsajja, haṃsarājā abajjhatha;

Taṃ abaddho upāsino, mamāyaṃ ajjhabhāsatha.

45.

‘‘Sudukkaraṃ anariyebhi, dahate bhāvamuttamaṃ;

Bhatturatthe parakkanto, dhammayutto vihaṅgamo.

46.

‘‘Attanāyaṃ cajitvāna, jīvitaṃ jīvitāraho;

Anutthunanto āsīno, bhattu yācittha jīvitaṃ.

47.

‘‘Tassa taṃ vacanaṃ sutvā, pasādamahamajjhagā;

Tato naṃ pāmuciṃ pāsā, anuññāsiṃ sukhena ca.

48.

‘‘So patīto pamuttena, bhattunā bhattugāravo;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

49.

‘‘Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā dijādhipaṃ.

50.

‘‘Ehi taṃ anusikkhāmi, yathā tvamapi lacchase;

Lābhaṃ tavāyaṃ dhataraṭṭho, pāpaṃ kiñci na dakkhati.

51.

‘‘Khippamantepuraṃ netvā, rañño dassehi no ubho;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

52.

‘‘Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro.

53.

‘‘Asaṃsayaṃ imaṃ disvā, haṃsarājaṃ narādhipo;

Patīto sumano vitto, bahuṃ dassati te dhanaṃ.

54.

‘‘Evametassa vacanā, ānītāme ubho mayā;

Ettheva hi ime āsuṃ, ubho anumatā mayā.

55.

‘‘Soyaṃ evaṃ gato pakkhī, dijo paramadhammiko;

Mādisassa hi luddassa, janayeyyātha maddavaṃ.

56.

‘‘Upāyanañca te deva, nāññaṃ passāmi edisaṃ;

Sabbasākuṇikāgāme, taṃ passa manujādhipā’’ti.

Tattha kammunā upapādayīti yaṃ so avaca, taṃ karonto kāyakammena sampādesi. Gantvāti haṃsarājena nisinnakājakoṭiṃ uccataraṃ, senāpatinā nisinnakājakoṭiṃ thokaṃ nīcaṃ katvā ubhopi te ukkhipitvā ‘‘haṃsarājā ca senāpati ca rājānaṃ passituṃ gacchanti, ussaratha ussarathā’’ti janaṃ ussārento ‘‘evarūpā nāma sobhaggappattā suvaṇṇavaṇṇā haṃsarājāno na diṭṭhapubbā’’ti muduhadayesu manussesu pasaṃsantesu khippamantepuraṃ gantvā. Adassayīti ‘‘haṃsarājāno tumhe daṭṭhuṃ āgatā’’ti rañño ārocāpetvā tena tuṭṭhacittena ‘‘āgacchantū’’ti pakkosāpito abhiharitvā dassesi. Hatthattanti hatthesu āgataṃ, pattanti vuttaṃ hoti. Mahantānanti yasamahantappattānaṃ suvaṇṇavaṇṇānaṃ dhataraṭṭhahaṃsānaṃ issare sāmino kathaṃ tvaṃ luddo hutvā adhigatoti pucchati. ‘‘Issaramidhamajjhagā’’tipi pāṭho, etesaṃ issariyaṃ tvaṃ kathaṃ ajjhagāti attho.

Vihitāti yojitā. Yaṃ yadāyatanaṃ maññeti, mahārāja, yaṃ yaṃ samosaraṇaṭṭhānaṃ dijānaṃ pāṇarodhanaṃ jīvitakkhayakaraṃ maññāmi, tattha tattha mayā pallalesu pāsā vihitā. Tādisanti mānusiyasare tathāvidhaṃ pāṇarodhanaṃ mayā vihitaṃ pāsaṃ. Tanti taṃ etaṃ tattha baddhaṃ. Upāsinoti attano jīvitaṃ agaṇetvā upagantvā nisinno. Mamāyanti maṃ ayaṃ senāpati ajjhabhāsatha, mayā saddhiṃ kathesi. Sudukkaranti tasmiṃ khaṇe esa amhādisehi anariyehi sudukkaraṃ akāsi. Kiṃ tanti? Dahate bhāvamuttamaṃ, attano uttamaṃ ajjhāsayaṃ dahati vidahati pakāseti. Attanāyanti attano ayaṃ. Anutthunantoti bhattuguṇe vaṇṇento tassa jīvitaṃ muñcāti maṃ yāci.

Tassāti tassa tathā yācantassa. Sukhena cāti yathāsukhena cittakūṭaṃ gantvā ñātisaṅghaṃ passathāti ca anujāniṃ. Ettheva hīti mayā pana ime dve ettha mānusiyasareyeva cittakūṭagamanāya anumatā ahesuṃ. Evaṃ gatoti evaṃ sattu hatthagato. Janayeyyātha maddavanti attani mettacittaṃ janesi. Upāyananti paṇṇākāraṃ. Sabbasākuṇikāgāmeti sabbasmimpi sākuṇikagāme nāhaṃ aññaṃ tava evarūpaṃ kenaci sākuṇikena ābhatapubbaṃ upāyanaṃ passāmi. Taṃ passāti taṃ mayā ābhataṃ upāyanaṃ passa manujādhipāti.

Evaṃ so ṭhitakova sumukhassa guṇaṃ kathesi. Tato rājā haṃsarañño mahārahaṃ āsanaṃ, sumukhassa ca suvaṇṇabhaddapīṭhakaṃ dāpetvā tesaṃ tattha nisinnānaṃ suvaṇṇabhājanehi lājamadhuphāṇitādīni dāpetvā niṭṭhite pānabhojanakicce añjaliṃ paggayha mahāsattaṃ dhammakathaṃ yācitvā suvaṇṇapīṭhake nisīdi. So tena yācito paṭisanthāraṃ tāva akāsi. Tamatthaṃ pakāsento satthā āha –

57.

‘‘Disvā nisinnaṃ rājānaṃ, pīṭhe sovaṇṇaye subhe;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

58.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

59.

‘‘Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

60.

‘‘Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ca te tavatthesu, nāvakaṅkhanti jīvitaṃ.

61.

‘‘Athopi me amaccesu, doso koci na vijjati;

Athopi te mamatthesu, nāvakaṅkhanti jīvitaṃ.

62.

‘‘Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

63.

‘‘Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā’’ti.

Tattha rājānanti sāgalarājānaṃ. Vakkaṅgoti haṃsarājā. Dhammena manusāsasīti dhammena anusāsasi. Dosoti aparādho. Tavatthesūti uppannesu tava yuddhādīsu atthesu. Nāvakaṅkhantīti uraṃ datvā pariccajantā kicci attano jīvitaṃ na patthenti, jīvitañca cajitvā tavevatthaṃ karonti. Sādisīti samānajātikā. Assavāti vacanasampaṭicchikā. Puttarūpayasūpetāti puttehi ca rūpena ca yasena ca upetā. Tava chandavasānugāti kacci tava ajjhāsayaṃ tava vasaṃ anuvattati, na attano cittavasena vattatīti pucchati.

Evaṃ bodhisattena paṭisanthāre kate puna rājā tena saddhiṃ kathento āha –

64.

‘‘Bhavantaṃ kacci nu mahā-sattuhatthattataṃ gato;

Dukkhamāpajji vipulaṃ, tasmiṃ paṭhamamāpade.

65.

‘‘Kacci yantāpatitvāna, daṇḍena samapothayi;

Evametesaṃ jammānaṃ, pātikaṃ bhavati tāvade.

66.

‘‘Khemamāsi mahārāja, evamāpadiyā sati;

Na cāyaṃ kiñci rasmāsu, sattūva samapajjatha.

67.

‘‘Paccagamittha nesādo, pubbeva ajjhabhāsatha;

Tadāyaṃ sumukhoyeva, paṇḍito paccabhāsatha.

68.

‘‘Tassa taṃ vacanaṃ sutvā, pasādamayamajjhagā;

Tato maṃ pāmucī pāsā, anuññāsi sukhena ca.

69.

‘‘Idañca sumukheneva, etadatthāya cintitaṃ;

Bhoto sakāsegamanaṃ, etassa dhanamicchatā.

70.

‘‘Svāgatañcevidaṃ bhavataṃ, patīto casmi dassanā;

Eso cāpi bahuṃ vittaṃ, labhataṃ yāvadicchatī’’ti.

Tattha mahāsattuhatthattataṃ gatoti mahantassa sattuno hatthattaṃ gato. Āpatitvānāti upadhāvitvā. Pātikanti pākatikaṃ, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – etesañhi jammānaṃ tāvadeva evaṃ pākatikaṃ hoti, sakuṇe daṇḍena pothetvā jīvitakkhayaṃ pāpento dhanavetanaṃ labhatīti. Kiñci rasmāsūti kiñci amhesu. Sattūvāti sattu viya. Paccagamitthāti, mahārāja, esa amhe disvā baddhāti saññāya thokaṃ osakkittha. Pubbevāti ayameva paṭhamaṃ ajjhabhāsi. Tadāti tasmiṃ kāle. Etadatthāyāti etassa nesādaputtassa atthāya cintitaṃ. Dhanamicchatāti etassa dhanaṃ icchantena tava santikaṃ amhākaṃ āgamanaṃ cintitaṃ. Svāgatañcevidanti mā bhonto cintayantu, bhavataṃ idaṃ idhāgamanaṃ svāgatameva. Labhatanti labhatu.

Evañca pana vatvā rājā aññataraṃ amaccaṃ oloketvā ‘‘kiṃ karomi devā’’ti vutte ‘‘imaṃ nesādaṃ kappitakesamassuṃ nhātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ kāretvā ānehī’’ti vatvā tena tathā katvā ānītassa tassa saṃvacchare saṃvacchare satasahassuṭṭhānakaṃ gāmaṃ, dve vīthiyo gahetvā ṭhitaṃ mahantaṃ gehaṃ, rathavarañca, aññañca bahuṃ hiraññasuvaṇṇaṃ adāsi. Tamatthaṃ āvikaronto satthā āha –

71.

‘‘Santappayitvā nesādaṃ, bhogehi manujādhipo;

Ajjhabhāsatha vakkaṅgaṃ, vācaṃ kaṇṇasukhaṃ bhaṇa’’nti.

Atha mahāsatto rañño dhammaṃ desesi. So tassa dhammakathaṃ sutvā tuṭṭhahadayo ‘‘dhammakathikassa sakkāraṃ karissāmī’’ti setacchattaṃ datvā rajjaṃ paṭicchāpento āha –

72.

‘‘Yaṃ khalu dhammamādhīnaṃ, vaso vattati kiñcanaṃ;

Sabbatthissariyaṃ bhavataṃ, pasāsatha yadicchatha.

73.

‘‘Dānatthaṃ upabhottuṃ vā, yaṃ caññaṃ upakappati;

Etaṃ dadāmi vo vittaṃ, issariyaṃ vissajāmi vo’’ti.

Tattha vaso vattatīti yattha mama vaso vattati. Kiñcananti taṃ appamattakampi. Sabbatthissariyanti sabbaṃ bhavataṃyeva issariyaṃ atthu. Yaṃ caññaṃ upakappatīti puññakāmatāya dānatthaṃ vā chattaṃ ussāpetvā rajjameva upabhottuṃ vā yaṃ vā aññaṃ tumhākaṃ ruccati, taṃ karotha, etaṃ dadāmi vo vittaṃ, saddhiṃyeva setacchattena mama santakaṃ issariyaṃ vissajjāmi voti.

Atha mahāsatto raññā dinnaṃ setacchattaṃ puna tasseva adāsi. Rājāpi cintesi – ‘‘haṃsarañño tāva me dhammakathā sutā, luddaputtena pana ‘ayaṃ sumukho mudhurakatho’ti ativiya vaṇṇito, imassapi dhammakathaṃ sossāmī’’ti. So tena saddhiṃ sallapanto anantaraṃ gāthamāha –

74.

‘‘Yathā ca myāyaṃ sumukho, ajjhabhāseyya paṇḍito;

Kāmasā buddhisampanno, taṃ myāssa paramappiya’’nti.

Tattha yathāti yadi. Idaṃ vuttaṃ hoti – yadi ca me ayaṃ sumukho paṇḍito buddhisampanno kāmasā attano ruciyā ajjhabhāseyya, taṃ me paramappiyaṃ assāti.

Tato sumukho āha –

75.

‘‘Ahaṃ khalu mahārāja, nāgarājārivantaraṃ;

Paṭivattuṃ na sakkomi, na me so vinayo siyā.

76.

‘‘Amhākañceva so seṭṭho, tvañca uttamasattavo;

Bhūmipālo manussindo, pūjā bahūhi hetubhi.

77.

‘‘Tesaṃ ubhinnaṃ bhaṇataṃ, vattamāne vinicchaye;

Nantaraṃ pativattabbaṃ, pessena manujādhipā’’ti.

Tattha nāgarājārivantaranti peḷāya abbhantaraṃ paviṭṭho nāgarājā viya. Paṭivattunti tumhākaṃ dvinnaṃ antare vattuṃ na sakkomi. Na me soti sace vadeyyaṃ, na me so vinayo bhaveyya. Amhākañcevāti channavutiyā haṃsasahassānaṃ. Uttamasattavoti uttamasatto. Pūjāti ubho tumhe mayhaṃ bahūhi kāraṇehi pūjārahā ceva pasaṃsārahā ca. Pessenāti veyyāvaccakarena sevakena.

Rājā tassa vacanaṃ sutvā tuṭṭhahadayo ‘‘nesādaputto taṃ vaṇṇeti, na aññena tumhādisena madhuradhammakathikena nāma bhavitabba’’nti vatvā āha –

78.

‘‘Dhammena kira nesādo, paṇḍito aṇḍajo iti;

Naheva akatattassa, nayo etādiso siyā.

79.

‘‘Evaṃ aggapakatimā, evaṃ uttamasattavo;

Yāvatatthi mayā diṭṭhā, nāññaṃ passāmi edisaṃ.

80.

‘‘Tuṭṭhosmi vo pakatiyā, vākyena madhurena ca;

Eso cāpi mamacchando, ciraṃ passeyya vo ubho’’ti.

Tattha dhammenāti sabhāvena kāraṇena. Akatattassāti asampāditaattabhāvassa mittadubbhissa. Nayoti paññā. Aggapakatimāti aggasabhāvo. Uttamasattavoti uttamasatto. Yāvatatthīti yāvatā mayā diṭṭhā nāma atthi. Nāññanti tasmiṃ mayā diṭṭhaṭṭhāne aññaṃ evarūpaṃ na passāmi. Tuṭṭhosmi vo pakatiyāti samma haṃsarāja ahaṃ pakatiyā paṭhamameva tumhākaṃ dassanena tuṭṭho. Vākyenāti idāni pana vo madhuravacanena tuṭṭhosmi. Ciraṃ passeyya voti idheva vasāpetvā muhuttampi avippavāsanto ciraṃ tumhe passeyyanti esa me chandoti vadati.

Tato mahāsatto rājānaṃ pasaṃsanto āha –

81.

‘‘Yaṃ kiccaṃ parame mitte, katamasmāsu taṃ tayā;

Pattā nissaṃsayaṃ tyāmhā, bhattirasmāsu yā tava.

82.

‘‘Aduñca nūna sumahā, ñātisaṅghassa mantaraṃ;

Adassanena asmākaṃ, dukkhaṃ bahūsu pakkhisu.

83.

‘‘Tesaṃ sokavighātāya, tayā anumatā mayaṃ;

Taṃ padakkhiṇato katvā, ñātiṃ passemurindama.

84.

‘‘Addhāhaṃ vipulaṃ pītiṃ, bhavataṃ vindāmi dassanā;

Eso cāpi mahā attho, ñātivissāsanā siyā’’ti.

Tattha katamasmāsūti kataṃ amhesu. Pattā nissaṃsayaṃ tyāmhāti mayaṃ nissaṃsayena tayā pattāyeva. Bhattirasmāsu yā tavāti yā tava amhesu bhatti, tāya bhattiyā mayaṃ tayā asaṃsayena pattāyeva, na ca vippayuttā, vippavuṭṭhāpi sahavāsinoyeva nāma mayanti dīpeti. Aduñca nūna sumahāti etañca ekaṃseneva sumahantaṃ. Ñātisaṅghassa mantaranti amhehi dvīhi janehi virahitassa mama ñātisaṅghassa antaraṃ chiddaṃ. Asmākanti amhākaṃ dvinnaṃ adassanena bahūsu pakkhīsu dukkhaṃ uppannaṃ. Passemurindamāti passeyyāma arindama. Bhavatanti bhoto dassanena. Eso cāpi mahā atthoti yā esā ñātisaṅghasaṅkhātā ñātivissāsanā siyā, eso cāpi mahanto atthopi.

Evaṃ vutte rājā tesaṃ gamanaṃ anujāni. Mahāsattopi rañño pañcavidhe dussīlye ādīnavaṃ, sīle ca ānisaṃsaṃ kathetvā ‘‘imaṃ sīlaṃ rakkha, dhammena rajjaṃ kārehi, catūhi saṅgahavatthūhi janaṃ saṅgaṇhāhī’’ti ovaditvā cittakūṭaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

85.

‘‘Idaṃ vatvā dhataraṭṭho, haṃsarājā narādhipaṃ;

Uttamaṃ javamanvāya, ñātisaṅghaṃ upāgamuṃ.

86.

‘‘Te aroge anuppatte, disvāna parame dije;

Kekāti makaruṃ haṃsā, puthusaddo ajāyatha.

87.

‘‘Te patītā pamuttena, bhattunā bhattugāravā;

Samantā parikiriṃsu, aṇḍajā laddhapaccayā’’ti.

Tattha upāgamunti aruṇuggamanavelāyameva lājamadhuphāṇitādīni paribhuñjitvā raññā ca deviyā ca dvīhi suvaṇṇatālavaṇṭehi ukkhipitvā gandhamālādīhi katasakkārā tālavaṇṭehi otaritvā rājānaṃ padakkhiṇaṃ katvā vehāsaṃ uppatitvā raññā añjaliṃ paggayha ‘‘gacchatha sāmino’’ti vutte sīhapañjarena nikkhantā uttamena javena gantvā ñātigaṇaṃ upāgamiṃsu. Parameti uttame. Kekāti attano sabhāvena ‘‘kekā’’ti saddamakaṃsu. Bhattugāravāti bhattari sagāravā. Parikiriṃsūti bhattuno muttabhāvena tuṭṭhā taṃ bhattāraṃ samantā parivārayiṃsu. Laddhapaccayāti laddhapatiṭṭhā.

Evaṃ parivāretvā pana te haṃsā ‘‘kathaṃ muttosi, mahārājā’’ti pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ, sāgalarājaluddaputtehi katakammañca kathesi. Taṃ sutvā tuṭṭho haṃsagaṇo ‘‘sumukhasenāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṃ jīvantū’’ti thutimakāsi. Tamatthaṃ pakāsento satthā osānagāthamāha –

88.

‘‘Evaṃ mittavataṃ atthā, sabbe honti padakkhiṇā;

Haṃsā yathā dhataraṭṭhā, ñātisaṅghaṃ upāgamu’’nti.

Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti sukhanipphattino vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā ceva luddaputtena cāti dvīhi evaṃ ubhopi te dhataraṭṭhā kalyāṇamittasampannā yathā ñātisaṅghaṃ upāgamuṃ , ñātisaṅghaupagamanasaṅkhāto nesaṃ attho padakkhiṇo jāto, evaṃ aññesampi mittavataṃ atthā padakkhiṇā hontīti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na bhikkhave idāneva, pubbepānando mamatthāya jīvitaṃ pariccajī’’ti vatvā jātakaṃ samodhānesi ‘‘tadā nesādo channo ahosi, rājā sāriputto , sumukho ānando, channavuti haṃsasahassā buddhaparisā, haṃsarājā pana ahameva ahosi’’nti.

Cūḷahaṃsajātakavaṇṇanā paṭhamā.

[534] 2. Mahāhaṃsajātakavaṇṇanā

Ete haṃsā pakkamantīti idaṃ satthā veḷuvane viharanto ānandatherassa jīvitapariccāgameva ārabbha kathesi. Vatthu heṭṭhā vuttasadisameva, idha pana satthā atītaṃ āharanto idamāhari.

Atīte bārāṇasiyaṃ saṃyamassa nāma bārāṇasirañño khemā nāma aggamahesī ahosi. Tadā bodhisatto navutihaṃsasahassaparivuto cittakūṭe vihāsi. Athekadivasaṃ khemā devī paccūsasamaye supinaṃ addasa. Suvaṇṇavaṇṇā haṃsā āgantvā rājapallaṅke nisīditvā madhurassarena dhammakathaṃ kathesuṃ. Deviyā sādhukāraṃ datvā dhammaṃ suṇantiyā dhammassavanena atittāya eva ratti vibhāyi. Haṃsā dhammaṃ kathetvā sīhapañjarena nikkhamitvā agamaṃsu. Sā vegenuṭṭhāya ‘‘palāyamāne haṃse gaṇhatha gaṇhathā’’ti vatvā hatthaṃ pasārentīyeva pabujjhi. Tassā kathaṃ sutvā paricārikāyo ‘‘kuhiṃ haṃsā’’ti thokaṃ avahasiṃsu. Sā tasmiṃ khaṇe supinabhāvaṃ ñatvā cintesi – ‘‘ahaṃ abhūtaṃ na passāmi, addhā imasmiṃ loke suvaṇṇavaṇṇā haṃsā bhavissanti, sace kho pana ‘suvaṇṇahaṃsānaṃ dhammaṃ sotukāmāmhī’ti rājānaṃ vakkhāmi, ‘amhehi suvaṇṇahaṃsā nāma na diṭṭhapubbā, haṃsānañca kathā nāma abhūtāyevā’ti vatvā nirussukko bhavissati, ‘dohaḷo’ti vutte pana yena kenaci upāyena pariyesissati, evaṃ me manoratho samijjhissatī’’ti. Sā gilānālayaṃ dassetvā paricārikānaṃ saññaṃ datvā nipajji.

Rājā rājāsane nisinno tassā dassanavelāya taṃ adisvā ‘‘kahaṃ, khemā devī’’ti pucchitvā ‘‘gilānā’’ti sutvā tassā santikaṃ gantvā sayanekadese nisīditvā piṭṭhiṃ parimajjanto ‘‘kiṃ te aphāsuka’’nti pucchi. ‘‘Deva aññaṃ aphāsukaṃ natthi, dohaḷo pana me uppanno’’ti. Tena hi ‘‘bhaṇa, devi, yaṃ icchasi, taṃ sīghaṃ te upanāmessāmī’’ti. ‘‘Mahārāja, ahamekassa suvaṇṇahaṃsassa samussitasetacchatte rājapallaṅke nisinnassa gandhamālādīhi pūjaṃ katvā sādhukāraṃ dadamānā dhammakathaṃ sotumicchāmi, sace labhāmi, iccetaṃ kusalaṃ, no ce, jīvitaṃ me natthī’’ti. Atha naṃ rājā ‘‘sace manussaloke atthi, labhissasi , mā cintayī’’ti assāsetvā sirigabbhato nikkhamma amaccehi saddhiṃ mantesi – ‘‘ambho, khemā devī, ‘suvaṇṇahaṃsassa dhammakathaṃ sotuṃ labhantī jīvissāmi, alabhantiyā me jīvitaṃ natthī’ti vadati, atthi nu kho suvaṇṇavaṇṇā haṃsā’’ti. ‘‘Deva amhehi neva diṭṭhapubbā na sutapubbā’’ti. ‘‘Ke pana jāneyyu’’nti? ‘‘Brāhmaṇā, devā’’ti. Rājā brāhmaṇe pakkosāpetvā sakkāraṃ katvā pucchi – ‘‘honti nu kho ācariyā suvaṇṇavaṇṇā haṃsā’’ti? ‘‘Āma, mahārāja amhākaṃ mantesumacchā, kakkaṭakā, kacchapā, migā, morā, haṃsāti cha ete tiracchānagatā suvaṇṇavaṇṇā hontīti āgatā, tattha dhataraṭṭhakulahaṃsā nāma paṇḍitā ñāṇasampannā, iti manussehi saddhiṃ satta suvaṇṇavaṇṇā hontī’’ti.

Taṃ sutvā rājā attamano hutvā ‘‘kahaṃ nu kho ācariyā dhataraṭṭhahaṃsā vasantī’’ti pucchitvā ‘‘na jānāma, mahārājā’’ti vutte ‘‘atha ke pana jānissantī’’ti vatvā ‘‘luddaputtā’’ti vutte sabbe attano vijite luddake sannipātāpetvā pucchi – ‘‘tātā, suvaṇṇavaṇṇā dhataraṭṭhakulahaṃsā nāma kahaṃ vasantī’’ti? Atheko luddo ‘‘himavante kira, deva, cittakūṭapabbateti no kulaparamparāya kathentī’’ti āha. ‘‘Jānāsi pana nesaṃ gahaṇūpāya’’nti? ‘‘Na jānāmi, devā’’ti. ‘‘Ke pana jānissantī’’ti? Brāhmaṇāti. So brāhmaṇapaṇḍite pakkosāpetvā cittakūṭapabbate suvaṇṇavaṇṇānaṃ haṃsānaṃ atthibhāvaṃ ārocetvā ‘‘jānātha nu kho tesaṃ gahaṇūpāya’’nti pucchi. ‘‘Mahārāja, kiṃ tehi gantvā gahitehi, upāyena te nagarasamīpaṃ ānetvā gahessāmā’’ti. ‘‘Ko pana upāyo’’ti? ‘‘Mahārāja, nagarato avidūre uttarena tigāvutamatte tigāvutappamāṇaṃ khemaṃ nāma saraṃ kārāpetvā udakassa pūretvā nānādhaññāni ropetvā pañcavaṇṇapadumasañchannaṃ kārāpetvā ekaṃ paṇḍitaṃ nesādaṃ paṭicchāpetvā manussānaṃ upagantuṃ adatvā catūsu kaṇṇesu ṭhitehi abhayaṃ ghosāpetha, taṃ sutvā nānāsakuṇā dasa disā otarissanti, tepi haṃsā paramparāya tassa sarassa khemabhāvaṃ sutvā āgacchissanti, atha ne vālapāsehi bandhāpetvā gaṇhāpeyyāthā’’ti.

Taṃ sutvā rājā tehi vuttapadese vuttappakāraṃ saraṃ kārāpetvā chekaṃ nesādaṃ pakkosāpetvā tassa sahassaṃ dāpetvā ‘‘tvaṃ ito paṭṭhāya attano kammaṃ mā kari, puttadāraṃ te ahaṃ posessāmi, tvaṃ appamatto khemaṃ saraṃ rakkhanto manusse paṭikkamāpetvā catūsu kaṇṇesu abhayaṃ ghosāpetvā āgatāgate sakuṇe mama ācikkheyyāsi, suvaṇṇahaṃsesu āgatesu mahantaṃ sakkāraṃ labhissasī’’ti tamassāsetvā khemaṃ saraṃ paṭicchāpesi. So tato paṭṭhāya raññā vuttanayeneva tattha paṭipajji, ‘‘khemaṃ saraṃ rakkhatī’’ti cassa ‘‘khemanesādo’’tveva nāmaṃ udapādi . Tato paṭṭhāya ca nānappakārā sakuṇā otariṃsu, ‘‘khemaṃ nibbhayaṃ sara’’nti paramparāghosena nānāhaṃsā āgamiṃsu. Paṭhamaṃ tāva tiṇahaṃsā āgamiṃsu, tesaṃ ghosena paṇḍuhaṃsā, tesaṃ ghosena manosilāvaṇṇā haṃsā, tesaṃ ghosena setahaṃsā, tesaṃ ghosena pākahaṃsā āgamiṃsu. Tesu āgatesu khemako rañño ārocesi – ‘‘deva, pañcavaṇṇā haṃsā āgantvā sare gocaraṃ gaṇhanti, pākahaṃsānaṃ āgatattā idāni katipāheneva suvaṇṇahaṃsā āgamissanti, mā cintayittha, devā’’ti.

Taṃ sutvā rājā ‘‘aññena tattha na gantabbaṃ, yo gacchissati, hatthapādachedanañca gharavilopañca pāpuṇissatī’’ti nagara bheriṃ carāpesi. Tato paṭṭhāya tattha koci na gacchati. Cittakūṭassa panāvidūre kañcanaguhāyaṃpākahaṃsā vasanti, tepi mahabbalā. Dhataraṭṭhakulena saddhiṃ tesaṃ sarīravaṇṇova viseso. Pākahaṃsarañño pana dhītā suvaṇṇavaṇṇā ahosi. So taṃ dhataraṭṭhamahissarassa anurūpāti tassa pādaparicārikaṃ katvā pesesi. Sā tassa piyā ahosi manāpā, teneva ca kāraṇena tāni dve haṃsakulāni aññamaññaṃ vissāsikāni jātāni.

Athekadivasaṃ bodhisattassa parivārahaṃsā pākahaṃse pucchiṃsu – ‘‘tumhe imesu divasesu kahaṃ gocaraṃ gaṇhathā’’ti? ‘‘Mayaṃ bārāṇasito avidūre khemasare gocaraṃ gaṇhāma, tumhe pana kuhiṃ āhiṇḍathā’’ti. ‘‘Asukaṃ nāmā’’ti vutte ‘‘kasmā khemasaraṃ na gacchatha, so hi saro ramaṇīyo nānāsakuṇasamākiṇṇo pañcavaṇṇapadumasañchanno nānādhaññaphalasampanno nānappakārabhamaragaṇanikūjito catūsu kaṇṇesu niccaṃ pavattaabhayaghosano, koci naṃ upasaṅkamituṃ samattho nāma natthi, pageva aññaṃ upaddavaṃ kātuṃ, evarūpo so saro’’ti khemasaraṃ vaṇṇayiṃsu. Te tesaṃ vacanaṃ sutvā ‘‘bārāṇasiyā samīpe kira evarūpo khemo nāma saro atthi, pākahaṃsā tattha gantvā gocaraṃ gaṇhanti, tumhepi dhataraṭṭhamahissarassa ārocetha, sace anujānāti, mayampi tattha gantvā gocaraṃ gaṇheyyāmā’’ti sumukhassa kathesuṃ. Sumukho rañño ārocesi. So cintesi – ‘‘manussā nāma bahumāyā kharamantā upāyakusalā, bhavitabbamettha kāraṇena, ettakaṃ kālaṃ eso saro natthi, idāni amhākaṃ gahaṇatthāya kato bhavissatī’’ti. So sumukhaṃ āha – ‘‘mā vo tattha gamanaṃ ruccatha, na so saro tehi sudhammatāya kato, amhākaṃ gahaṇatthāyeva kato, manussā nāma bahumāyā kharamantā upāyakusalā, tumhe sakeyeva gocare carathā’’ti .

Suvaṇṇahaṃsā ‘‘khemaṃ saraṃ gantukāmamhā’’ti dutiyampi tatiyampi sumukhassa ārocesuṃ. So tesaṃ tattha gantukāmataṃ mahāsattassa ārocesi. Atha mahāsatto ‘‘mama ñātakā maṃ nissāya mā kilamantu, tena hi gacchāmā’’ti navutihaṃsasahassaparivuto tattha gantvā gocaraṃ gahetvā haṃsakīḷaṃ kīḷitvā cittakūṭameva paccāgami. Khemako tesaṃ gocaraṃ caritvā gatakāle gantvā tesaṃ āgatabhāvaṃ rañño ārocesi. Rājā tuṭṭhacitto hutvā, ‘‘samma khemaka, ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmī’’ti vatvā paribbayaṃ datvā taṃ uyyojesi. So tattha gantvā cāṭipañjare nisīditvā haṃsānaṃ caraṇaṭṭhānaṃ vīmaṃsi. Bodhisattā nāma nilloluppacārino honti, tasmā mahāsatto otiṇṇaṭṭhānato paṭṭhāya sapadānaṃ sāliṃ khādanto agamāsi. Sesā ito cito ca khādantā vicariṃsu.

Atha luddaputto ‘‘ayaṃ haṃso nilloluppacārī, imaṃ bandhituṃ vaṭṭatī’’ti cintetvā punadivase haṃsesu saraṃ anotiṇṇesuyeva cāṭipañjare nisinno taṃ ṭhānaṃ gantvā avidūre pañjare attānaṃ paṭicchādetvā chiddena olokento acchi. Tasmiṃ khaṇe mahāsatto navutihaṃsasahassapurakkhato hiyyo otiṇṇaṭṭhāneyeva otaritvā odhiyaṃ nisīditvā sāliṃ khādanto pāyāsi. Nesādo pañjarachiddena olokento tassa rūpasobhaggappattaṃ attabhāvaṃ disvā ‘‘ayaṃ haṃso sakaṭanābhippamāṇasarīro suvaṇṇavaṇṇo, tīhi rattarājīhi gīvāyaṃ parikkhitto, tisso rājiyo galena otaritvā urantarena gatā, tisso pacchābhāgena nibbijjhitvā gatā, rattakambalasuttasikkāya ṭhapitakañcanakkhandho viya atirocati, iminā etesaṃ raññā bhavitabbaṃ, imameva gaṇhissāmī’’ti cintesi. Haṃsarājāpi bahuṃ gocaraṃ caritvā jalakīḷaṃ kīḷitvā haṃsagaṇaparivuto cittakūṭameva agamāsi. Iminā niyāmeneva pañca divase gocaraṃ gaṇhi. Chaṭṭhe divase khemako kāḷaassavālamayaṃ daḷhaṃ mahārajjuṃ vaṭṭitvā yaṭṭhiyā pāsaṃ katvā ‘‘sve haṃsarājā imasmiṃ okāse otarissatī’’ti tathato ñatvā antoudake yaṭṭhipāsaṃ oḍḍi.

Punadivase haṃsarājā otaranto pādaṃ pāse pavesantoyeva otari. Athassa pāso pādaṃ ayapaṭṭakena kaḍḍhanto viya ābandhitvā gaṇhi. So ‘‘chindissāmi na’’nti vegaṃ janetvā kaḍḍhitvā pātesi. Paṭhamavāre suvaṇṇavaṇṇaṃ cammaṃ chijji, dutiyavāre kambalavaṇṇaṃ maṃsaṃ chijji, tatiyavāre nhāru chijji, catutthavāre pana ‘‘pādā chijjeyyuṃ, rañño pana hīnaṅgatā nāma ananucchavikā’’ti na vāyāmaṃ akāsi, balavavedanā ca pavattiṃsu. So cintesi – ‘‘sacāhaṃ baddharavaṃ ravissāmi, ñātakā me ñatrastā hutvā gocaraṃ aggahetvā chātajjhattāva palāyantā dubbalattā samudde patissantī’’ti. So vedanaṃ adhivāsetvā pāsavase vattetvā sāliṃ khādanto viya hutvā tesaṃ yāvadatthaṃ caritvā haṃsakīḷaṃ kīḷanakāle mahantena saddena baddharavaṃ ravi. Taṃ sutvā haṃsā maraṇabhayatajjitā vaggavaggā cittakūṭābhimukhā purimanayeneva pakkamiṃsu.

Sumukhopi heṭṭhā vuttanayeneva cintetvā vicinitvā tīsupi koṭṭhāsesu mahāsattaṃ adisvā ‘‘addhā tassevedaṃ bhayaṃ uppanna’’nti nivattitvā āgato mahāsattaṃ pāsena baddhaṃ lohitamakkhitaṃ dukkhāturaṃ paṅkapiṭṭhe nipannaṃ disvā ‘‘mā bhāyi, mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe mocessāmī’’ti vadanto otaritvā mahāsattaṃ assāsento paṅkapiṭṭhe nisīdi. Mahāsatto ‘‘navutihaṃsasahassesu maṃ chaḍḍetvā palāyantesu ayaṃ sumukho ekakova āgato, kiṃ nu kho luddaputtassa āgatakāle maṃ chaḍḍetvā palāyissati, udāhu no’’ti vīmaṃsanavasena lohitamakkhito pāsayaṭṭhiyaṃ olambantoyeva tisso gāthā abhāsi –

89.

‘‘Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

90.

‘‘Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā gacchanti, kiṃ eko avahīyasi.

91.

‘‘Pateva patataṃ seṭṭha, natthi baddhe sahāyatā;

Mā anīghāya hāpesi, kāmaṃ sumukha pakkamā’’ti.

Tattha bhayameritāti bhayena eritā bhayaṭṭitā bhayacalitā. Tatiyapade ‘‘harī’’tipi ‘‘hema’’ntipi suvaṇṇasseva nāmaṃ. So ca harittacatāya hemavaṇṇo, tena taṃ evaṃ ālapati. Sumukhāti sundaramukha. Anapekkhamānāti tava ñātakā maṃ anolokentā nirālayā hutvā. Patevāti uppatāhiyeva. Mā anīghāyāti ito gantvā pattabbāya nidukkhabhāvāya vīriyaṃ mā hāpesi.

Taṃ sutvā sumukho ‘‘ayaṃ haṃsarājā mama piyamittabhāvaṃ na jānāti, anuppiyabhāṇī mittoti maṃ sallakkheti, sinehabhāvamassa dassessāmī’’ti cintetvā catasso gāthā abhāsi –

92.

‘‘Nāhaṃ dukkhaparetopi, dhataraṭṭha tuvaṃ jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissati.

93.

‘‘Nāhaṃ dukkhaparetopi, dhataraṭṭha tuvaṃ jahe;

Na maṃ anariyasaṃyutte, kamme yojetumarahasi.

94.

‘‘Sakumāro sakhātyasmi, sacitte casmi te ṭhito;

Ñāto senāpatī tyāhaṃ, haṃsānaṃ pavaruttama.

95.

‘‘Kathaṃ ahaṃ vikattissaṃ, ñātimajjhe ito gato;

Taṃ hitvā patataṃ seṭṭha, kiṃ te vakkhāmito gato;

Idha pāṇaṃ cajissāmi, nānariyaṃ kattumussahe’’ti.

Tattha nāhanti ahaṃ, mahārāja, kāyikacetasikena dukkhena phuṭṭhopi taṃ na jahāmi. Anariyasaṃyutteti mittadubbhīhi ahirikehi kattabbatāya anariyabhāvena saṃyutte. Kammeti taṃ jahitvā pakkamanakamme. Sakumāroti samānakumāro, ekadivaseneva paṭisandhiṃ gahetvā ekadivase aṇḍakosaṃ padāletvā ekato vaḍḍhitakumāroti attho. Sakhātyasmīti ahaṃ te dakkhiṇakkhisamo piyasahāyo. Sacitteti tava sake citte ahaṃ ṭhito tava vase vattāmi, tayi jīvante jīvāmi, na jīvante na jīvāmīti attho. ‘‘Saṃcitte’’tipi pāṭho, tava citte ahaṃ saṇṭhito suṭṭhu ṭhitoti attho. Ñātoti sabbahaṃsānaṃ antare paññāto. Vikattissanti ‘‘kuhiṃ haṃsarājā’’ti pucchito ahaṃ kinti kathessāmi. Kiṃ te vakkhāmīti te tava pavattiṃ pucchante haṃsagaṇe kiṃ vakkhāmi.

Evaṃ sumukhena catūhi gāthāhi sīhanāde nadite tassa guṇaṃ pakāsento mahāsatto āha –

96.

‘‘Eso hi dhammo sumukha, yaṃ tvaṃ ariyapathe ṭhito;

Yo bhattāraṃ sakhāraṃ maṃ, na pariccattumussahe.

97.

‘‘Tañhi me pekkhamānassa, bhayaṃ na tveva jāyati;

Adhigacchasi tvaṃ mayhaṃ, evaṃbhūtassa jīvita’’nti.

Tattha eso dhammoti esa porāṇakapaṇḍitānaṃ sabhāvo. Bhattāraṃ sakhāraṃ manti sāmikañca sahāyañca maṃ. Bhayanti cittutrāso mayhaṃ na jāyati, cittakūṭapabbate haṃsagaṇamajjhe ṭhito viya homi. Mayhanti mama jīvitaṃ tvaṃ labhāpessasi.

Evaṃ tesaṃ kathentānaññeva luddaputto sarapariyante ṭhito haṃse tīhi khandhehi palāyante disvā ‘‘kiṃ nu kho’’ti pāsaṭṭhānaṃ olokento bodhisattaṃ pāsayaṭṭhiyaṃ olambantaṃ disvā sañjātasomanasso kacchaṃ daḷhaṃ bandhitvā muggaraṃ gahetvā kappuṭṭhānaggi viya avattharamāno paṇhiyā akkantakalale uparisīsena gantvā purato patante vegena upasaṅkami. Tamatthaṃ pakāsento satthā āha –

98.

‘‘Iccevaṃ mantayantānaṃ, ariyānaṃ ariyavuttinaṃ;

Daṇḍamādāya nesādo, āpatī turito bhusaṃ.

99.

‘‘Tamāpatantaṃ disvāna, sumukho atibrūhayi;

Aṭṭhāsi purato rañño, haṃso vissāsayaṃ byathaṃ.

100.

‘‘Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā;

Ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasañhitaṃ;

Tena pariyāpadānena, khippaṃ pāsā pamokkhasī’’ti.

Tattha ariyavuttinanti ariyācāre vattamānānaṃ. Bhusanti daḷhaṃ balavaṃ. Atibrūhayīti anantaragāthāya āgataṃ ‘‘mā bhāyī’’ti vacanaṃ vadanto atibrūhesi mahāsaddaṃ nicchāresi. Aṭṭhāsīti sace nesādo rājānaṃ paharissati, ahaṃ pahāraṃ sampaṭicchissāmīti jīvitaṃ pariccajitvā purato aṭṭhāsi. Vissāsayanti vissāsento assāsento. Byathanti byathitaṃ bhītaṃ rājānaṃ ‘‘mā bhāyī’’ti iminā vacanena vissāsento. Tādisāti tumhādisā ñāṇavīriyasampannā. Yoganti ñāṇavīriyayogaṃ. Yuttanti anucchavikaṃ. Dhammūpasañhitanti kāraṇanissitaṃ. Tena pariyāpadānenāti tena mayā payuttena yogena parisuddhena. Pamokkhasīti muccissasi.

Evaṃ sumukho mahāsattaṃ assāsetvā luddaputtassa santikaṃ gantvā madhuraṃ mānusiṃ vācaṃ nicchārento, ‘‘samma, tvaṃ konāmosī’’ti pucchitvā ‘‘suvaṇṇavaṇṇahaṃsarāja, ahaṃ khemako nāmā’’ti vutte, ‘‘samma khemaka, ‘tayā oḍḍitavālapāse yo vā so vā haṃso baddho’ti saññaṃ mā kari, navutiyā haṃsasahassānaṃ pavaro dhataraṭṭhahaṃsarājā te pāse baddho, ñāṇasīlācārasampanno saṅgāhakapakkhe ṭhito, na taṃ māretuṃ yutto, ahaṃ tava iminā kattabbakiccaṃ karissāmi, ayampi suvaṇṇavaṇṇo, ahampi tatheva, ahaṃ etassatthāya attano jīvitaṃ pariccajissāmi, sace tvaṃ etassa pattāni gaṇhitukāmosi, mama pattāni gaṇha, athopi cammamaṃsanhāruaṭṭhīnamaññataraṃ gaṇhitukāmosi, mameva sarīrato gaṇha, atha naṃ kīḷāhaṃsaṃ kātukāmosi, maññeva kara, jīvantameva vikkiṇitvā sace dhanaṃ uppādetukāmosi, maṃ jīvantameva vikkiṇitvā dhanaṃ uppādehi, mā etaṃ ñāṇādiguṇasaṃyuttaṃ haṃsarājānaṃ avadhi, sace hi naṃ vadhissasi, nirayādīhi na muccissasī’’ti taṃ nirayādibhayena santajjetvā attano madhurakathaṃ gaṇhāpetvā puna bodhisattassa santikaṃ gantvā taṃ assāsento aṭṭhāsi. Nesādo tassa kathaṃ sutvā ‘‘ayaṃ tiracchānagato samāno manussehipi kātuṃ asakkuṇeyyaṃ evarūpaṃ mittadhammaṃ karoti, manussāpi evaṃ mittadhamme ṭhātuṃ na sakkonti, aho esa ñāṇasampanno madhurakatho dhammiko’’ti sakalasarīraṃ pītisomanassaparipuṇṇaṃ katvā pahaṭṭhalomo daṇḍaṃ chaḍḍetvā sirasi añjaliṃ patiṭṭhapetvā sūriyaṃ namassanto viya sumukhassa guṇaṃ kittento aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

101.

‘‘Tassa taṃ vacanaṃ sutvā, sumukhassa subhāsitaṃ;

Pahaṭṭhalomo nesādo, añjalissa paṇāmayi.

102.

‘‘Na me sutaṃ vā diṭṭhaṃ vā, bhāsanto mānusiṃ dijo;

Ariyaṃ bruvāno vakkaṅgo, cajanto mānusiṃ giraṃ.

103.

‘‘Kiṃ nu tāyaṃ dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahīyasī’’ti.

Tattha añjalissa paṇāmayīti añjaliṃ assa upanāmayi, ‘‘na me’’ti gāthāyassa thutiṃ karoti. Tattha mānusinti manussavācaṃ. Ariyanti sundaraṃ niddosaṃ. Cajantoti vissajjento. Idaṃ vuttaṃ hoti – samma, tvaṃ dijo samāno ajja mayā saddhiṃ mānusiṃ vācaṃ bhāsanto niddosaṃ bruvāno mānusiṃ giraṃ cajanto paccakkhato diṭṭho, ito pubbe pana idaṃ acchariyaṃ mayā neva sutaṃ na diṭṭhanti. Kiṃ nu tāyanti yaṃ etaṃ tvaṃ upāsasi, kiṃ nu te ayaṃ hoti.

Evaṃ tuṭṭhacittena nesādena puṭṭho sumukho ‘‘ayaṃ muduko jāto, idānissa bhiyyosomattāya mudubhāvatthaṃ mama guṇaṃ dassesāmī’’ti cintetvā āha –

104.

‘‘Rājā me so dijāmitta, senāpaccassa kārayiṃ;

Tamāpade pariccatuṃ, nussahe vihagādhipaṃ.

105.

‘‘Mahāgaṇāya bhattā me, mā eko byasanaṃ agā;

Tathā taṃ samma nesāda, bhattāyaṃ abhito rame’’ti.

Tattha nussaheti na samatthomhi. Mahāgaṇāyāti mahato haṃsagaṇassa. Mā ekoti mādise sevake vijjamāne mā ekako byasanaṃ agā. Tathā tanti yathā ahaṃ vadāmi, tatheva taṃ. Sammāti vayassa. Bhattāyaṃ abhito rameti bhattā ayaṃ mama, ahamassa abhito rame santike ramāmi na ukkaṇṭhāmīti.

Nesādo taṃ tassa dhammanissitaṃ madhurakathaṃ sutvā somanassappatto pahaṭṭhalomo ‘‘sacāhaṃ etaṃ sīlādiguṇasaṃyuttaṃ haṃsarājānaṃ vadhissāmi, catūhi apāyehi na muccissāmi, rājā maṃ yadicchati, taṃ karotu, ahametaṃ sumukhassa dāyaṃ katvā vissajjessāmī’’ti cintetvā gāthamāha –

106.

‘‘Ariyavattasi vakkaṅga, yo piṇḍamapacāyasi;

Cajāmi te taṃ bhattāraṃ, gacchathūbho yathāsukha’’nti.

Tattha ariyavattasīti mittadhammarakkhaṇasaṅkhātena ācāraariyānaṃ vattena samannāgatosi. Piṇḍamapacāyasīti bhattu santikā laddhaṃ piṇḍaṃ senāpatiṭṭhānaṃ pūjesi. Gacchathūbhoti dvepi janā assumukhe ñātisaṅghe hāsayamānā yathāsukhaṃ gacchathāti.

Evaṃ vatvā nesādo muducittena mahāsattaṃ upasaṅkamitvā yaṭṭhiṃ onāmetvā paṅkapiṭṭhe nisīdāpetvā pāsayaṭṭhiyā mocetvā taṃ ukkhipitvā sarato nīharitvā taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde baddhapāsaṃ saṇikaṃ mocetvā mahāsatte balavasinehaṃ paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji, athassa mettānubhāvena sirāya sirā, maṃsena maṃsaṃ, cammena cammaṃ ghaṭitaṃ, pādo pākatiko ahosi, itarena nibbiseso. Bodhisatto sukhappatto hutvā pakatibhāvena nisīdi. Sumukho attānaṃ nissāya rañño sukhitabhāvaṃ disvā sañjātasomanasso cintesi – ‘‘iminā amhākaṃ mahāupakāro kato, amhehi etassa kato upakāro nāma natthi, sace esa rājarājamahāmattānaṃ atthāya amhe gaṇhi, tesaṃ santikaṃ netvā bahuṃ dhanaṃ labhissati, sace attano atthāya gaṇhi, amhe vikkiṇitvā dhanaṃ labhissateva, pucchissāmi tāva na’’nti. Atha naṃ upakāraṃ kātukāmatāya pucchanto āha –

107.

‘‘Sace attappayogena, ohito haṃsapakkhinaṃ;

Paṭiggaṇhāma te samma, etaṃ abhayadakkhiṇaṃ.

108.

‘‘No ce attappayogena, ohito haṃsapakkhinaṃ;

Anissaro muñcamamhe, theyyaṃ kayirāsi luddakā’’ti.

Tattha saceti, samma nesāda, sace tayā attano payogena attano atthāya haṃsānañceva sesapakkhīnañca pāso ohito. Anissaroti anissaro hutvā amhe muñcanto yenāsi āṇatto, tassasantakaṃ gaṇhanto theyyaṃ kayirāsi.

Taṃ sutvā nesādo ‘‘nāhaṃ tumhe attano atthāya gaṇhiṃ, bārāṇasiraññā pana saṃyamena gaṇhāpitomhī’’ti vatvā deviyā diṭṭhasupinakālato paṭṭhāya yāva raññā tesaṃ āgatabhāvaṃ sutvā, ‘‘samma khemaka, ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmī’’ti vatvā paribbayaṃ datvā uyyojitabhāvo, tāva sabbaṃ pavattiṃ ārocesi. Taṃ sutvā sumukho ‘‘iminā nesādena attano jīvitaṃ agaṇetvā amhe vissajjentena dukkaraṃ kataṃ, sace mayaṃ ito cittakūṭaṃ gamissāma, neva dhataraṭṭharañño paññānubhāvo, na mayhaṃ mittadhammo pākaṭo bhavissati, na luddaputto mahantaṃ yasaṃ lacchati, na rājā pañcasu sīlesu patiṭṭhahissati, na deviyā manoratho matthakaṃ pāpuṇissatī’’ti cintetvā , ‘‘samma, evaṃ sante amhe vissajjetuṃ na labhasi, rañño no dassehi, so amhe yathāruciṃ karissatī’’ti imamatthaṃ pakāsento gāthamāha –

109.

‘‘Yassa tvaṃ bhatako rañño, kāmaṃ tasseva pāpaya;

Tattha saṃyamano rājā, yathābhiññaṃ karissatī’’ti.

Tattha tassevāti tasseva santikaṃ nehi. Tatthāti tasmiṃ rājanivesane. Yathābhiññanti yathādhippāyaṃ yathāruciṃ.

Taṃ sutvā nesādo ‘‘mā vo bhaddante rājadassanaṃ ruccittha, rājāno nāma sappaṭibhayā, kīḷāhaṃse vā vo kareyyuṃ māreyyuṃ vā’’ti āha. Atha naṃ sumukho, ‘‘samma luddaka mā amhākaṃ cintayi, ahaṃ tādisassa kakkhaḷassa dhammakathāya maddavaṃ janesiṃ, rañño kiṃ na janessāmi, rājāno hi paṇḍitā subhāsitadubbhāsitaññu, khippaṃ no rañño santikaṃ nehi, nayanto ca mā bandhanena nayi, pupphapañjare pana nisīdāpetvā nehi, pupphapañjaraṃ karonto dhataraṭṭhassa mahantaṃ setapadumasañchannaṃ, mama khuddakaṃ rattapadumasañchannaṃ katvā dhataraṭṭhaṃ purato, mamaṃ pacchato nīcataraṃ katvā ādāya khippaṃ netvā rañño dassehī’’ti āha. So tassa vacanaṃ sutvā ‘‘sumukho rājānaṃ disvā mama mahantaṃ yasaṃ dātukāmo bhavissatī’’ti sañjātasomanasso mudūhi latāhi pañjare katvā padumehi chādetvā vuttanayeneva te gahetvā agamāsi. Tamatthaṃ pakāsento satthā āha –

110.

‘‘Iccevaṃ vutto nesādo, hemavaṇṇe harittace;

Ubho hatthehi saṅgayha, pañjare ajjhavodahi.

111.

‘‘Te pañjaragate pakkhī, ubho bhassaravaṇṇine;

Sumukhaṃ dhataraṭṭhañca, luddo ādāya pakkamī’’ti.

Tattha ajjhavodahīti odahi ṭhapesi. Bhassaravaṇṇineti pabhāsampannavaṇṇe.

Evaṃ luddassa te ādāya pakkamanakāle dhataraṭṭho pākahaṃsarājadhītaraṃ attano bhariyaṃ saritvā sumukhaṃ āmantetvā kilesavasena vilapi. Tamatthaṃ pakāsento satthā āha –

112.

‘‘Harīyamāno dhataraṭṭho, sumukhaṃ etadabravi;

Bāḷhaṃ bhāyāmi sumukha, sāmāya lakkhaṇūruyā;

Asmākaṃ vadhamaññāya, athattānaṃ vadhissati.

113.

‘‘Pākahaṃsā ca sumukha, suhemā hemasuttacā;

Koñcī samuddatīreva, kapaṇā nūna rucchatī’’ti.

Tattha bhāyāmīti maraṇato bhāyāmi. Sāmāyāti suvaṇṇavaṇṇāya. Lakkhaṇūruyāti lakkhaṇasampannaūruyā. Vacamaññāyāti vadhaṃ jānitvā ‘‘mama piyasāmiko mārito’’ti saññī hutvā. Vadhissatīti kiṃ me piyasāmike mate jīvitenāti marissati. Pākahaṃsāti pākahaṃsarājadhītā. Suhemāti evaṃnāmikā. Hemasuttacāti hemasadisasundaratacā. Rucchatīti yathā loṇisaṅkhātaṃ samuddaṃ otaritvā mate patimhi koñcī sakuṇikā kapaṇā rodati, evaṃ nūna sā rodissatīti.

Taṃ sutvā sumukho ‘‘ayaṃ haṃsarājā aññe ovadituṃ yutto mātugāmaṃ nissāya kilesavasena vilapati, udakassa ādittakālo viya vatiyā uṭṭhāya kedārakhādanakālo viya ca jāto, yaṃnūnāhaṃ attano balena mātugāmassa dosaṃ pakāsetvā etaṃ saññāpeyya’’nti cintetvā gāthamāha –

114.

‘‘Evaṃ mahanto lokassa, appameyyo mahāgaṇī;

Ekitthimanusoceyya, nayidaṃ paññavatāmiva.

115.

‘‘Vātova gandhamādeti, ubhayaṃ chekapāpakaṃ;

Bālo āmakapakkaṃva, lolo andhova āmisaṃ.

116.

‘‘Avinicchayaññu atthesu, mandova paṭibhāsi maṃ;

Kiccākiccaṃ na jānāsi, sampatto kālapariyāyaṃ.

117.

‘‘Aḍḍhummatto udīresi, yo seyyā maññasitthiyo;

Bahusādhāraṇā hetā, soṇḍānaṃva surāgharaṃ.

118.

‘‘Māyā cetā marīcī ca, sokā rogā cupaddavā;

Kharā ca bandhanā cetā, maccupāsā guhāsayā;

Tāsu yo vissase poso, so naresu narādhamo’’ti.

Tattha mahantoti mahanto samāno. Lokassāti haṃsalokassa. Appameyyoti guṇehi pametuṃ asakkuṇeyyo. Mahāgaṇīti mahantena gaṇena samannāgato gaṇasatthā. Ekitthinti yaṃ evarūpo bhavaṃ ekaṃ itthiṃ anusoceyya, idaṃ anusocanaṃ na paññavataṃ iva, tenāhaṃ ajja taṃ bāloti maññāmīti adhippāyenevamāha.

Ādetīti gaṇhāti. Chekapāpakanti sundarāsundaraṃ. Āmakapakkati āmakañca pakkañca. Loloti rasalolo. Idaṃ vuttaṃ hoti – mahārāja, yathā nāma vāto padumasarādīni paharitvā sugandhampi saṅkāraṭṭhānādīni paharitvā duggandhampīti ubhayaṃ chekapāpakaṃ gandhaṃ ādiyati, yathā ca bālo kumārako ambajambūnaṃ heṭṭhā nisinno hatthaṃ pasāretvā patitapatitaṃ āmakampi pakkampi phalaṃ gahetvā khādati, yathā ca rasalolo andho bhatte upanīte yaṃkiñci samakkhikampi nimmakkhikampi āmisaṃ ādiyati, evaṃ itthiyo nāma kilesavasena aḍḍhampi duggatampi kulīnampi akulīnampi abhirūpampi virūpampi gaṇhanti bhajanti, tādisānaṃ pāpadhammānaṃ itthīnaṃ kiṃkāraṇā vippalapasi, mahārājāti.

Atthesūti kāraṇākāraṇesu. Mandoti andhabālo. Paṭibhāsi manti mama upaṭṭhāsi. Kālapariyāyanti evarūpaṃ maraṇakālaṃ patto ‘‘imasmiṃ kāle idaṃ kattabbaṃ, idaṃ nakattabbaṃ, idaṃ vattabbaṃ, idaṃ na vattabba’’nti na jānāsi devāti. Aḍḍhummattoti aḍḍhummattako maññe hutvā. Udīresīti yathā suraṃ pivitvā nātimatto puriso yaṃ vā taṃ vā palapati, evaṃ palapasīti attho. Seyyāti varā uttamā.

‘‘Māyā cā’’tiādīsu, deva, itthiyo nāmetā vañcanaṭṭhena māyā, agayhupagaṭṭhena marīcī, sokādīnaṃ paccayattā sokā, rogā, anekappakārā upaddavā, kodhādīhi thaddhabhāveneva kharā. Tā hi nissāya andubandhanādīhi bandhanato bandhanā cetā, itthiyo nāma sarīraguhāsayavaseneva maccu nāma etā, devāti. ‘‘Kāmahetu, kāmanidānaṃ, kāmādhikaraṇaṃ, kāmānameva hetu rājāno coraṃ gahetvā’’ti (ma. ni. 1.168-169) suttenapesa attho dīpetabbo.

Tato dhataraṭṭho mātugāme paṭibaddhacittatāya ‘‘tvaṃ mātugāmassa guṇaṃ na jānāsi, paṇḍitā eva etaṃ jānanti, na hetā garahitabbā’’ti dīpento āha –

119.

‘‘Yaṃ vuddhehi upaññātaṃ, ko taṃ ninditumarahati;

Mahābhūtitthiyo nāma, lokasmiṃ udapajjisuṃ.

120.

‘‘Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā;

Bījāni tyāsu rūhanti, yadidaṃ sattā pajāyare;

Tāsu ko nibbide poso, pāṇamāsajja pāṇibhi.

121.

‘‘Tvameva nañño sumukha, thīnaṃ atthesu yuñjasi;

Tassa tyajja bhaye jāte, bhīte na jāyate mati.

122.

‘‘Sabbo hi saṃsayaṃ patto, bhayaṃ bhīrū titikkhati;

Paṇḍitā ca mahantāno, atthe yuñjanti duyyuje.

123.

‘‘Etadatthāya rājāno, sūramicchanti mantinaṃ;

Paṭibāhati yaṃ sūro, āpadaṃ attapariyāyaṃ.

124.

‘‘Mā no ajja vikantiṃsu, rañño sūdā mahānase;

Tathā hi vaṇṇo pattānaṃ, phalaṃ veḷuṃva taṃ vadhi.

125.

‘‘Muttopi na icchi uḍḍetuṃ, sayaṃ bandhaṃ upāgami;

Sopajja saṃsayaṃ patto, atthaṃ gaṇhāhi mā mukha’’nti.

Tattha yanti yaṃ mātugāmasaṅkhātaṃ vatthu paññāvuddhehi ñātaṃ, tesameva pākaṭaṃ, na bālānaṃ. Mahābhūtāti mahāguṇā mahānisaṃsā. Udapajjisunti paṭhamakappikakāle itthiliṅgasseva paṭhamaṃ pātubhūtattā paṭhamaṃ nibbattāti attho. Tyāsūti sumukha tāsu itthīsu kāyavacīkhiḍḍā ca paṇihitā ohitā ṭhapitā, kāmaguṇarati ca patiṭṭhitā. Bījānīti buddhapaccekabuddhaariyasāvakacakkavattiādibījāni tāsu ruhanti. Yadidanti ye ete sabbepi sattā. Pajāyareti sabbe tāsaññeva kucchimhi saṃvaddhāti dīpeti. Nibbideti nibbindeyya. Pāṇamāsajja pāṇibhīti attano pāṇehipi tāsaṃ pāṇaṃ āsādetvā attano jīvitaṃ cajantopi tā labhitvā ko nibbindeyyāti attho.

Naññoti na añño, sumukha, mayā cittakūṭatale haṃsagaṇamajjhe nisinnena taṃ adisvā ‘‘kahaṃ nu sumukho’’ti vutte ‘‘esa mātugāmaṃ gahetvā kañcanaguhāyaṃ uttamaratiṃ anubhotī’’ti vadanti, evaṃ tvameva thīnaṃ atthesu yuñjasi yuttapayutto hosi, na aññoti attho. Tassa tyajjāti tassa te ajja maraṇabhaye jāte iminā bhītena maraṇabhayena bhīto maññe, ayaṃ mātugāmassa dosadassane nipuṇā mati jāyateti adhippāyenevamāha.

Sabbo hīti yo hi koci. Saṃsayaṃ pattoti jīvitasaṃsayappatto. Bhīrūti bhīrū hutvāpi bhayaṃ adhivāseti. Mahantānoti ye pana paṇḍitā ca honti mahante ca ṭhāne ṭhitā mahantāno, te duyyuje atthe yuñjanti ghaṭenti vāyamanti, tasmā ‘‘mā bhāyi, dhīro hohī’’ti taṃ ussāhento evamāha. Āpadanti sāmino āgataṃ āpadaṃ esa sūro paṭibāhati, etadatthāya sūraṃ mantinaṃ icchanti. Attapariyāyanti attano parittāṇampi ca kātuṃ sakkotīti adhippāyo.

Vikantiṃsūti chindiṃsu. Idaṃ vuttaṃ hoti – samma sumukha, tvaṃ mayā attano anantare ṭhāne ṭhapito, tasmā yathā ajja rañño sūdā amhe maṃsatthāya na vikantiṃsu, tathā karohi, tādiso hi amhākaṃ pattavaṇṇo. Taṃ vadhīti svāyaṃ vaṇṇo yathā nāma veḷuṃ nissāya jātaṃ phalaṃ veḷumeva vadhati, tathā mā taṃ vadhi, tañca mañca mā vadhīti adhippāyenevamāha.

Muttopīti yathāsukhaṃ cittakūṭapabbataṃ gacchāti evaṃ luddaputtena mayā saddhiṃ mutto vissajjito samānopi uḍḍituṃ na icchi. Sayanti rājānaṃ daṭṭhukāmo hutvā sayameva bandhaṃ upagatoti evamidaṃ amhākaṃ bhayaṃ taṃ nissāya āgataṃ. Sopajjāti sopi ajja jīvitasaṃsayaṃ patto. Atthaṃ gaṇhāhi mā mukhanti idāni amhākaṃ muñcanakāraṇaṃ gaṇha, yathā muccāma, tathā vāyama, ‘‘vātova gandhamādetī’’tiādīni vadanto itthigarahatthāya mukhaṃ mā pasārayi.

Evaṃ mahāsatto mātugāmaṃ vaṇṇetvā sumukhaṃ appaṭibhāṇaṃ katvā tassa anattamanabhāvaṃ viditvā idāni naṃ paggaṇhanto gāthamāha –

126.

‘‘So taṃ yogaṃ payuñjassu, yuttaṃ dhammūpasaṃhitaṃ;

Tava pariyāpadānena, mama pāṇesanaṃ carā’’ti.

Tattha soti, samma sumukha, so tvaṃ. Taṃ yoganti yaṃ pubbe ‘‘ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasaṃhita’’nti avacāsi, taṃ idāni payuñjassu. Tava pariyāpadānenāti tava tena yogena parisuddhena. ‘‘Pariyodātenā’’tipi pāṭho, parittāṇenāti attho, tayā katattā tava santakena parittāṇena mama jīvitapariyesanaṃ carāti adhippāyo.

Atha sumukho ‘‘ayaṃ ativiya maraṇabhayabhīto mama ñāṇabalaṃ na jānāti, rājānaṃ disvā thokaṃ kathaṃ labhitvā jānissāmi, assāsessāmi tāva na’’nti cintetvā gāthamāha –

127.

‘‘Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā;

Ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasaṃhitaṃ;

Mama pariyāpadānena, khippaṃ pāsā pamokkhasī’’ti.

Tattha pāsāti dukkhapāsato.

Iti tesaṃ sakuṇabhāsāya kathentānaṃ luddaputto na kiñci aññāsi, kevalaṃ pana te kājenādāya bārāṇasiṃ pāvisi. Acchariyabbhutajātena añjalinā mahājanena anuggacchamāno so rājadvāraṃ patvā attano āgatabhāvaṃ rañño ārocāpesi. Tamatthaṃ pakāsento satthā āha –

128.

‘‘So luddo haṃsakājena, rājadvāraṃ upāgami;

Paṭivedetha maṃ rañño, dhataraṭṭhāyamāgato’’ti.

Tattha paṭivedetha manti khemako āgatoti evaṃ maṃ rañño nivedetha. Dhataraṭṭhāyanti ayaṃ dhataraṭṭho āgatoti paṭivedetha.

Dovāriko gantvā paṭivedesi. Rājā sañjātasomanasso ‘‘khippaṃ āgacchatū’’ti vatvā amaccagaṇaparivuto samussitasetacchatte rājapallaṅke nisinno khemakaṃ haṃsakājaṃ ādāya mahātalaṃ abhiruḷhaṃ disvā suvaṇṇavaṇṇe haṃse oloketvā ‘‘sampuṇṇo me manoratho’’ti tassa kattabbakiccaṃ amacce āṇāpesi. Tamatthaṃ pakāsento satthā āha –

129.

‘‘Te disvā puññasaṅkāse, ubho lakkhaṇasammate;

Khalu saṃyamano rājā, amacce ajjhabhāsatha.

130.

‘‘Detha luddassa vatthāni, annaṃ pānañca bhojanaṃ;

Kāmaṃkaro hiraññassa, yāvanto esa icchatī’’ti.

Tattha puññasaṅkāseti attano puññasadise. Lakkhaṇasammateti seṭṭhasammate abhiññāte. Khalūti nipāto, tassa ‘‘te khalu disvā’’ti purimapadena sambandho. ‘‘Dethā’’tiādīni rājā pasannākāraṃ karonto āha. Tattha kāmaṃkaro hiraññassāti hiraññaṃ assa kāmakiriyā atthu. Yāvantoti yattakaṃ esa icchati, tattakaṃ hiraññamassa dethāti attho.

Evaṃ pasannākāraṃ kāretvā pītisomanassāsamussahito ‘‘gacchatha naṃ alaṅkaritvā ānethā’’ti āha. Atha naṃ amaccā rājanivesanā otāretvā kappitakesamassuṃ nhātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā rañño dassesuṃ. Athassa rājā saṃvacchare satasahassuṭṭhānake dvādasa gāme ājaññayuttaṃ rathaṃ alaṅkatamahāgehañcāti mahantaṃ yasaṃ dāpesi. So mahantaṃ yasaṃ labhitvā attano kammaṃ pakāsetuṃ ‘‘na te, deva, mayā yo vā so vā haṃso ānīto, ayaṃ pana navutiyā haṃsasahassānaṃ rājā dhataraṭṭho nāma, ayaṃ senāpati sumukho nāmā’’ti āha . Atha naṃ rājā ‘‘kathaṃ te, samma, ete gahitā’’ti pucchi. Tamatthaṃ pakāsento satthā āha –

131.

‘‘Disvā luddaṃ pasannattaṃ, kāsirājā tadabravi;

Yadyāyaṃ samma khemaka, puṇṇā haṃsehi tiṭṭhati.

132.

‘‘Kathaṃ rucimajjhagataṃ, pāsahattho upāgami;

Okiṇṇaṃ ñātisaṅghehi, nimmajjhimaṃ kathaṃ gahī’’ti.

Tattha pasannattanti pasannabhāvaṃ somanassappattaṃ. Yadyāyanti, samma khemaka, yadi ayaṃ amhākaṃ pokkharaṇī navutihaṃsasahassehi puṇṇā tiṭṭhati. Kathaṃ rucimajjhagatanti evaṃ sante tvaṃ tesaṃ rucīnaṃ piyadassanānaṃ haṃsānaṃ majjhagataṃ etaṃ ñātisaṅghehi okiṇṇaṃ. Nimmajjhimanti neva majjhimaṃ neva kaniṭṭhaṃ uttamaṃ haṃsarājānaṃ kathaṃ pāsahattho upāgami kathaṃ gaṇhīti.

So tassa kathento āha –

133.

‘‘Ajja me sattamā ratti, adanāni upāsato;

Padametassa anvesaṃ, appamatto ghaṭassito.

134.

‘‘Athassa padamaddakkhiṃ, carato adanesanaṃ;

Tatthāhaṃ odahiṃ pāsaṃ, evaṃ taṃ dijamaggahi’’nti.

Tattha adanānīti ādānāni, gocaraggahaṇaṭṭhānānīti attho, ayameva vā pāṭho. Upāsatoti upagacchantassa. Padanti gocarabhūmiyaṃ akkantapadaṃ. Ghaṭassitoti cāṭipañjare nissito hutvā. Athassāti atha chaṭṭhe divase etassa adanesanaṃ carantassa padaṃ addakkhiṃ. Evaṃ tanti evaṃ taṃ dijaṃ aggahinti sabbaṃ gahitopāyaṃ ācikkhi.

Taṃ sutvā rājā ‘‘ayaṃ dvāre ṭhatvā paṭivedentopi dhataraṭṭhassevāgamanaṃ paṭivedesi, idānipi etaṃ ekameva gaṇhinti vadati, kiṃ nu kho ettha kāraṇa’’nti cintetvā gāthamāha –

135.

‘‘Ludda dve ime sakuṇā, atha ekoti bhāsasi;

Cittaṃ nu te vipariyattaṃ, adu kiṃ nu jigīsasī’’ti.

Tattha vipariyattanti vipallatthaṃ. Adu kiṃ nu jigīsasīti udāhu kiṃ nu cintesi, kiṃ itaraṃ gahetvā aññassa dātukāmo hutvā cintesīti pucchati.

Tato luddo ‘‘na me, deva, cittaṃ vipallatthaṃ, nāpi ahaṃ itaraṃ aññassa dātukāmo, apica kho pana mayā ohite pāse ekova baddho’’ti āvi karonto āha –

136.

‘‘Yassa lohitakā tālā, tapanīyanibhā subhā;

Uraṃ saṃhacca tiṭṭhanti, so me bandhaṃ upāgami.

137.

‘‘Athāyaṃ bhassaro pakkhī, abaddho baddhamāturaṃ;

Ariyaṃ bruvāno aṭṭhāsi, cajanto mānusiṃ gira’’nti.

Tattha lohitakāti rattavaṇṇā. Lātāti rājiyo. Uraṃ saṃhaccāti uraṃ āhacca. Idaṃ vuttaṃ hoti – mahārāja, yassetā rattasuvaṇṇasappaṭibhāgā tisso lohitakā rājiyo gīvaṃ parikkhipitvā uraṃ āhacca tiṭṭhanti, so ekova mama pāse bandhaṃ upāgatoti. Bhassaroti parisuddho pabhāsampanno. Āturanti gilānaṃ dukkhitaṃ aṭṭhāsīti.

Atha dhataraṭṭhassa baddhabhāvaṃ ñatvā nivattitvā etaṃ samassāsetvā mamāgamanakāle ca paccuggamanaṃ katvā ākāseyeva mayā saddhiṃ madhurapaṭisanthāraṃ katvā manussabhāsāya dhataraṭṭhassa guṇaṃ kathento aṭṭhāsi, mama hadayaṃ mudukaṃ katvā puna etasseva purato aṭṭhāsi. Athāhaṃ, deva, sumukhassa subhāsitaṃ sutvā pasannacitto dhataraṭṭhaṃ vissajjesiṃ, iti dhataraṭṭhassa pāsato mokkho, ime haṃse ādāya mama idhāgamanañca sumukheneva katanti. Evaṃ so sumukhassa guṇakathaṃ kathesi. Taṃ sutvā rājā sumukhassa dhammakathaṃ sotukāmo ahosi. Luddaputtassa sakkāraṃ karontasseva sūriyo atthaṅgato, dīpā pajjalitā, bahū khattiyādayo sannipatitā, khemā devīpi vividhanāṭakaparivārā rañño dakkhiṇapasse nisīdi. Tasmiṃ khaṇe rājā sumukhaṃ kathāpetukāmo gāthamāha –

138.

‘‘Atha kiṃ dāni sumukha, hanuṃ saṃhacca tiṭṭhasi;

Adu me parisaṃ patto, bhayā bhīto na bhāsasī’’ti.

Tattha hanuṃ saṃhaccāti madhurakatho kira tvaṃ, atha kasmā idāni mukhaṃ pidhāya tiṭṭhasi. Adūti kacci. Bhayā bhītoti parisasārajjabhayena bhīto hutvā.

Taṃ sutvā sumukho abhītabhāvaṃ dassento gāthamāha –

139.

‘‘Nāhaṃ kāsipati bhīto, ogayha parisaṃ tava;

Nāhaṃ bhayā na bhāsissaṃ, vākyaṃ atthasmiṃ tādise’’ti.

Tattha tādiseti apica kho pana tathārūpe atthe uppanne vākyaṃ bhāsissāmīti vacanokāsaṃ olokento nisinnomhīti attho.

Taṃ sutvā rājā tassa kathaṃ vaḍḍhetukāmatāya parihāsaṃ karonto āha –

140.

‘‘Na te abhisaraṃ passe, na rathe napi pattike;

Nāssa cammaṃva kīṭaṃ vā, vammite ca dhanuggahe.

141.

‘‘Na hiraññaṃ suvaṇṇaṃ vā, nagaraṃ vā sumāpitaṃ;

Okiṇṇaparikhaṃ duggaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Yattha paviṭṭho sumukha, bhāyitabbaṃ na bhāyasī’’ti.

Tattha abhisaranti rakkhaṇatthāya parivāretvā ṭhitaṃ āvudhahatthaṃ parisaṃ te na passāmi. Nāssāti ettha assāti nipātamattaṃ. Cammanti saraparittāṇacammaṃ. Kīṭanti kīṭaṃ cāṭikapālādi vuccati. Cāṭikapālahatthāpi te santike natthīti dīpeti. Vammiteti cammasannaddhe. Na hiraññanti yaṃ nissāya na bhāyasi, taṃ hiraññampi te na passāmi.

Evaṃ raññā ‘‘kiṃ te abhāyanakāraṇa’’nti vutte taṃ kathento āha –

142.

‘‘Na me abhisarenattho, nagarena dhanena vā;

Apathena pathaṃ yāma, antalikkhecarā mayaṃ.

143.

‘‘Sutā ca paṇḍitā tyamhā, nipuṇā catthacintakā;

Bhāsematthavatiṃ vācaṃ, sacce cassa patiṭṭhito.

144.

‘‘Kiñca tuyhaṃ asaccassa, anariyassa karissati;

Musāvādissa luddassa, bhaṇitampi subhāsita’’nti.

Tattha abhisarenāti ārakkhaparivārena. Atthoti etena mama kiccaṃ natthi. Kasmā? Yasmā apathena tumhādisānaṃ amaggena pathaṃ māpetvā yāma, ākāsacārino mayanti. Paṇḍitā tyamhāti paṇḍitāti tayā sutāmhā, teneva kāraṇena amhākaṃ santikā dhammaṃ sotukāmo kira no gāhāpesi. Sacce cassāti sace pana tvaṃ sacce patiṭṭhito assa, atthavatiṃ kāraṇanissitaṃ vācaṃ bhāseyyāma. Asaccassāti vacīsaccarahitassa tava subhāsitaṃ muṇḍassa dantasūci viya kiṃ karissati.

Taṃ sutvā rājā ‘‘kasmā maṃ musāvādī anariyoti vadasi, kiṃ mayā kata’’nti āha. Atha naṃ sumukho ‘‘tena hi, mahārāja, suṇāhī’’ti vatvā āha –

145.

‘‘Taṃ brāhmaṇānaṃ vacanā, imaṃ khemamakārayi;

Abhayañca tayā ghuṭṭhaṃ, imāyo dasadhā disā.

146.

‘‘Ogayha te pokkharaṇiṃ, vippasannodakaṃ suciṃ;

Pahūtaṃ cādanaṃ tattha, ahiṃsā cettha pakkhinaṃ.

147.

‘‘Idaṃ sutvāna nigghosaṃ, āgatamha tavantike;

Te te baddhasma pāsena, etaṃ te bhāsitaṃ musā.

148.

‘‘Musāvādaṃ purakkhatvā, icchālobhañca pāpakaṃ;

Ubhosandhimatikkamma, asātaṃ upapajjatī’’ti.

Tattha tanti tvaṃ. Khemanti evaṃnāmikaṃ pokkharaṇiṃ. Ghuṭṭhanti catūsu kaṇṇesu ṭhatvā ghosāpitaṃ. Dasadhāti imāsu dasadhā ṭhitāsu disāsu tayā abhayaṃ ghuṭṭhaṃ. Ogayhāti ogāhetvā āgatānaṃ santikā. Pahūtaṃ cādananti pahūtañca padumapupphasāliādikaṃ adanaṃ. Idaṃ sutvānāti tesaṃ taṃ pokkharaṇiṃ ogāhetvā āgatānaṃ santikā idaṃ abhayaṃ sutvā tavantike tava samīpe tayā kāritapokkharaṇiṃ āgatāmhāti attho. Te teti te mayaṃ tava pāsena baddhā. Purakkhatvāti purato katvā . Icchālobhanti icchāsaṅkhātaṃ pāpakaṃ lobhaṃ. Ubhosandhinti ubhayaṃ devaloke ca manussaloke ca paṭisandhiṃ ime pāpadhamme purato katvā caranto puggalo sugatipaṭisandhiṃ atikkamitvā asātaṃ nirayaṃ upapajjatīti.

Evaṃ parisamajjheyeva rājānaṃ lajjāpesi. Atha naṃ rājā ‘‘nāhaṃ, sumukha, tumhe māretvā maṃsaṃ khāditukāmo gaṇhāpesiṃ, paṇḍitabhāvaṃ pana vo sutvā subhāsitaṃ sotukāmo gaṇhāpesi’’nti pakāsento āha –

149.

‘‘Nāparajjhāma sumukha, napi lobhāva maggahiṃ;

Sutā ca paṇḍitātyattha, nipuṇā atthacintakā.

150.

‘‘Appevatthavatiṃ vācaṃ, byāhareyyuṃ idhāgatā;

Tathā taṃ samma nesādo, vutto sumukha maggahī’’ti.

Tattha nāparajjhāmāti mārento aparajjhati nāma, mayaṃ na mārema. Lobhāva maggahinti maṃsaṃ khāditukāmo hutvā lobhāva tumhe nāhaṃ aggahiṃ. Paṇḍitātyatthāti paṇḍitāti sutā attha. Atthacintakāti paṭicchannānaṃ atthānaṃ cintakā. Atthavatinti kāraṇanissitaṃ. Tathāti tena kāraṇena. Vuttoti mayā vutto hutvā. Sumukha, maggahīti, sumukhāti ālapati, ma-kāro padasandhikaro. Aggahīti dhammaṃ desetuṃ tumhe gaṇhi.

Taṃ sutvā sumukho ‘‘subhāsitaṃ sotukāmena ayuttaṃ te kataṃ, mahārājā’’ti vatvā āha –

151.

‘‘Neva bhītā kāsipati, upanītasmiṃ jīvite;

Bhāsematthavatiṃ vācaṃ, sampattā kālapariyāyaṃ.

152.

‘‘Yo migena migaṃ hanti, pakkhiṃ vā pana pakkhinā;

Sutena vā sutaṃ kiṇyā, kiṃ anariyataraṃ tato.

153.

‘‘Yo cāriyarudaṃ bhāse, anariyadhammavassito;

Ubho so dhaṃsate lokā, idha ceva parattha ca.

154.

‘‘Na majjetha yasaṃ patto, na byādhe pattasaṃsayaṃ;

Vāyametheva kiccesu, saṃvare vivarāni ca.

155.

‘‘Ye vuddhā abbhatikkantā, sampattā kālapariyāyaṃ;

Idha dhammaṃ caritvāna, evaṃte tidivaṃ gatā.

156.

‘‘Idaṃ sutvā kāsipati, dhammamattani pālaya;

Dhataraṭṭhañca muñcāhi, haṃsānaṃ pavaruttama’’nti.

Tattha upanītasminti maraṇasantikaṃ upanīte. Kālapariyāyanti maraṇakālavāraṃ sampattā samānā na bhāsissāma. Na hi dhammakathikaṃ bandhitvā maraṇabhayena tajjetvā dhammaṃ suṇanti, ayuttaṃ te katanti. Migenāti suṭṭhu sikkhāpitena dīpakamigena. Hantīti hanati. Pakkhināti dīpakapakkhinā. Sutenāti khemaṃ nibbhayanti vissutena dīpakamigapakkhisadisena padumasarena. Sutanti ‘‘paṇḍito citrakathī’’ti evaṃ sutaṃ dhammakathikaṃ. Kiṇyāti ‘‘dhammaṃ sossāmī’’ti pāsabandhanena yo kiṇeyya hiṃseyya bādheyya. Tatoti tesaṃ kiriyato uttari aññaṃ anariyataraṃ nāma kimatthi.

Ariyarudanti mukhena ariyavacanaṃ sundaravacanaṃ bhāsati. Anariyadhammavassitoti kammena anariyadhammaṃ avassito. Ubhoti devalokā ca manussalokā cāti ubhayamhā. Idha cevāti idha uppannopi parattha uppannopi evarūpo dvīhi sugatilokehi dhaṃsitvā nirayameva upapajjati. Pattasaṃsayanti jīvitasaṃsayamāpannampi dukkhaṃ patvā na kilameyya. Saṃvare vivarāni cāti attano chiddāni dvārāni saṃvareyya pidaheyya. Vuddhāti guṇavuddhā paṇḍitā. Abbhatikkantāti imaṃ manussalokaṃ atikkantā. Kālapariyāyanti maraṇakālapariyāyaṃ pattā hutvā. Evaṃteti evaṃ ete. Idanti idaṃ mayā vuttaṃ atthanissitaṃ vacanaṃ. Dhammanti paveṇiyadhammampi sucaritadhammampi.

Taṃ sutvā rājā āha –

157.

‘‘Āharantudakaṃ pajjaṃ, āsanañca mahārahaṃ;

Pañjarato pamokkhāmi, dhataraṭṭhaṃ yasassinaṃ.

158.

‘‘Tañca senāpatiṃ dhīraṃ, nipuṇaṃ atthacintakaṃ;

Yo sukhe sukhito rañño, dukkhite hoti dukkhito.

159.

‘‘Ediso kho arahati, piṇḍamasnātu bhattuno;

Yathāyaṃ sumukho rañño, pāṇasādhāraṇo sakhā’’ti.

Tattha udakanti pādadhovanaṃ. Pajjanti pādabbhañjanaṃ. Sukheti sukhamhi sati.

Rañño vacanaṃ sutvā tesaṃ āsanāni āharitvā tattha nisinnānaṃ gandhodakena pāde dhovitvā satapākena telena abbhañjiṃsu. Tamatthaṃ pakāsento satthā āha –

160.

‘‘Pīṭhañca sabbasovaṇṇaṃ, aṭṭhapādaṃ manoramaṃ;

Maṭṭhaṃ kāsikamatthannaṃ, dhataraṭṭho upāvisi.

161.

‘‘Kocchañca sabbasovaṇṇaṃ, veyyagghaparisibbitaṃ;

Sumukho ajjhupāvekkhi, dhataraṭṭhassanantarā.

162.

‘‘Tesaṃ kañcanapattahi, puthū ādāya kāsiyo;

Haṃsānaṃ abhihāresu, aggarañño pavāsita’’nti.

Tattha maṭṭhanti karaṇapariniṭṭhitaṃ. Kāsikamatthannanti kāsikavatthena atthataṃ. Kocchanti majjhe saṃkhittaṃ. Veyyagghaparisibbitanti byagghacammaparisibbitaṃ maṅgaladivase aggamahesiyā nisinnapīṭhaṃ. Kañcanapattehīti suvaṇṇabhājanehi. Puthūti bahū janā. Kāsiyoti kāsiraṭṭhavāsino. Abhihāresunti upanāmesuṃ. Aggarañño pavāsitanti aṭṭhasatapalasuvaṇṇapātiparikkhittaṃ haṃsarañño paṇṇākāratthāya kāsiraññā pesitaṃ nānaggarasabhojanaṃ.

Evaṃ upanīte pana tasmiṃ kāsirājā tesaṃ sampaggahatthaṃ sayaṃ suvaṇṇapātiṃ gahetvā upanāmesi. Te tato madhulāje khāditvā madhurodakañca piviṃsu. Atha mahāsatto rañño abhihārañca pasādañca disvā paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā āha –

163.

‘‘Disvā abhihaṭaṃ aggaṃ, kāsirājena pesitaṃ;

Kusalo khattadhammānaṃ, tato pucchi anantarā.

164.

‘‘Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

165.

‘‘Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

166.

‘‘Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ca te tavatthesu, nāvakaṅkhanti jīvitaṃ.

167.

‘‘Athopi me amaccesu, doso koci na vijjati;

Athopi te mamatthesu, nāvakaṅkhanti jīvitaṃ.

168.

‘‘Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

169.

‘‘Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

170.

‘‘Kacci raṭṭhaṃ anuppīḷaṃ, akutociupaddavaṃ;

Asāhasena dhammena, samena manusāsasi.

171.

‘‘Atho raṭṭhaṃ anuppīḷaṃ, akutociupaddavaṃ;

Asāhasena dhammena, samena manusāsahaṃ.

172.

‘‘Kacci santo apacitā, asanto parivajjitā;

No ce dhammaṃ niraṃkatvā, adhammamanuvattasi.

173.

‘‘Santo ca me apacitā, asanto parivajjitā;

Dhammamevānuvattāmi, adhammo me niraṃkato.

174.

‘‘Kacci nānāgataṃ dīghaṃ, samavekkhasi khattiya;

Kaccimatto madanīye, paralokaṃ na santasi.

175.

‘‘Nāhaṃ anāgataṃ dīghaṃ, samavekkhāmi pakkhima;

Ṭhito dasasu dhammesu, paralokaṃ na santase.

176.

‘‘Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhanaṃ.

177.

‘‘Iccete kusale dhamme, ṭhite passāmi attani;

Tato me jāyate pīti, sāmanassañcanappakaṃ.

178.

‘‘Sumukho ca acintetvā, visajji pharusaṃ giraṃ;

Bhāvadosamanaññāya, asmākāyaṃ vihaṅgamo.

179.

‘‘So kuddho pharusaṃ vācaṃ, nicchāresi ayoniso;

Yānasmesu na vijjanti, nayidaṃ paññavatāmivā’’ti.

Tattha disvāti taṃ bahuṃ aggapānabhojanaṃ disvā. Pesitanti āharāpetvā upanītaṃ. Khattadhammānanti paṭhamakāraṇesu paṭisanthāradhammānaṃ. Tato pucchi anantarāti tasmiṃ kāle ‘‘kacci nu, bhoto’’ti anupaṭipāṭiyā pucchi. Tā panetā cha gāthā heṭṭhā vuttatthāyeva. Anuppīḷanti kacci raṭṭhavāsino yante ucchuṃ viya na pīḷesīti pucchati. Akutociupaddavanti kutoci anupaddavaṃ. Dhammena samena manusāsasīti kacci tava raṭṭhaṃ dhammena samena anusāsasi. Santoti sīlādiguṇasaṃyuttā sappurisā. Niraṃkatvāti chaḍḍetvā. Nānāgataṃ dīghanti anāgataṃ attano jīvitapavattiṃ ‘‘kacci dīgha’’nti na samavekkhasi, āyusaṅkhārānaṃ parittabhāvaṃ jānāsīti pucchati. Madanīyeti madārahe rūpādiārammaṇe. Na santasīti na bhāyasi. Idaṃ vuttaṃ hoti – kacci rūpādīsu kāmaguṇesu amatto appamatto hutvā dānādīnaṃ kusalānaṃ katattā paralokaṃ na bhāyasīti.

Dasasūti dasasu rājadhammesu. Dānādīsu dasavatthukā cetanā dānaṃ, pañcasīladasasīlāni sīlaṃ, deyyadhammacāgo pariccāgo, ujubhāvo ajjavaṃ, mudubhāvo maddavaṃ, uposathakammaṃ tapo, mettāpubbabhāgo akkodho, karuṇāpubbabhāgo avihiṃsā, adhivāsanā khanti, avirodho avirodhanaṃ. Acintetvāti mama imaṃ guṇasampattiṃ acintetvā. Bhāvadosanti cittadosaṃ. Anaññāyāti ajānitvā. Asmākañhi cittadoso nāma natthi, yamesa jāneyya, taṃ ajānitvāva pharusaṃ kakkhaḷaṃ giraṃ vissajjesi. Ayonisoti anupāyena. Yānasmesūti yāni vajjāni amhesu na vijjanti, tāni vadati. Nayidanti tasmāssa idaṃ vacanaṃ paññavataṃ iva na hoti, tenesa mama na paṇḍito viya upaṭṭhāti.

Taṃ sutvā sumukho ‘‘mayā guṇasampannova rājā apasādito, so me kuddho, khamāpessāmi na’’nti cintetvā āha –

180.

‘‘Atthi me taṃ atisāraṃ, vegena manujādhipa;

Dhataraṭṭhe ca baddhasmiṃ, dukkhaṃ me vipulaṃ ahu.

181.

‘‘Tvaṃ no pitāva puttānaṃ, bhūtānaṃ dharaṇīriva;

Asmākaṃ adhipannānaṃ, khamassu rājakuñjarā’’ti.

Tattha atisāranti pakkhalitaṃ. Vegenāti ahaṃ etaṃ kathaṃ kathento vegena sahasā kathesiṃ. Dukkhanti cetasikaṃ dukkhaṃ mama vipulaṃ ahosi, tasmā kodhavasena yaṃ mayā vuttaṃ, taṃ me khamatha, mahārājāti. Puttānanti tvaṃ amhākaṃ puttānaṃ pitā viya. Dharaṇīrivāti pāṇabhūtānaṃ patiṭṭhā pathavī viya tvaṃ amhākaṃ avassayo. Adhipannānanti dosena aparādhena ajjhotthaṭānaṃ khamassūti idaṃ so āsanā oruyha pakkhehi añjaliṃ katvā āha.

Atha naṃ rājā āliṅgitvā ādāya suvaṇṇapīṭhe nisīdāpetvā accayadesanaṃ paṭiggaṇhanto āha –

182.

‘‘Etaṃ te anumodāma, yaṃ bhāvaṃ na nigūhasi;

Khilaṃ pabhindasi pakkhi, ujukosi vihaṅgamā’’ti.

Tattha anumodāmāti etaṃ te dosaṃ khamāma. Yanti yasmā tvaṃ attano cittapaṭicchannabhāvaṃ na nigūhasi. Khilanti cittakhilaṃ cittakhāṇukaṃ.

Idañca pana vatvā rājā mahāsattassa dhammakathāya sumukhassa ca ujubhāve pasīditvā ‘‘pasannena nāma pasannākāro kātabbo’’ti ubhinnampi tesaṃ attano rajjasiriṃ niyyādento āha –

183.

‘‘Yaṃ kiñci ratanaṃ atthi, kāsirājanivesane;

Rajataṃ jātarūpañca, muttā veḷuriyā bahū.

184.

‘‘Maṇayo saṅkhamuttā ca, vatthakaṃ haricandanaṃ;

Ajinaṃ dantabhaṇḍañca, lohaṃ kāḷāyasaṃ bahuṃ;

Etaṃ dadāmi vo vittaṃ, issaraṃ vissajāmi vo’’ti.

Tattha muttāti viddhāviddhamuttā. Maṇayoti maṇibhaṇḍakāni. Saṅkhamuttā cāti dakkhiṇāvaṭṭasaṅkharatanañca āmalakavaṭṭamuttaratanañca. Vatthakanti sukhumakāsikavatthāni. Ajinanti ajinamigacammaṃ. Lohaṃ kāḷāyasanti tambalohañca kāḷalohañca. Issaranti kañcanamālena setacchattena saddhiṃ dvādasayojanike bārāṇasinagare rajjaṃ.

Evañca pana vatvā ubhopi te setacchattena pūjetvā rajjaṃ paṭicchāpesi. Atha mahāsatto raññā saddhiṃ sallapanto āha –

185.

‘‘Addhā apacitā tyamhā, sakkatā ca rathesabha;

Dhammesu vattamānānaṃ, tvaṃ no ācariyo bhava.

186.

‘‘Ācariya manuññātā, tayā anumatā mayaṃ;

Taṃ padakkhiṇato katvā, ñātiṃ passemurindamā’’ti.

Tattha dhammesūti kusalakammapathadhammesu. Ācariyoti tvaṃ amhehi byattataro, tasmā no ācariyo hoti, apica dasannaṃ rājadhammānaṃ kathitattā sumukhassa dosaṃ dassetvā accayapaṭiggahaṇassa katattāpi tvaṃ amhākaṃ ācariyova, tasmā idānipi no ācārasikkhāpanena ācariyo bhavāti āha. Passemurindamāti passemu arindama.

So tesaṃ gamanaṃ anujāni, bodhisattassapi dhammaṃ kathentasseva aruṇaṃ uṭṭhahi. Tamatthaṃ pakāsento satthā āha –

187.

‘‘Sabbarattiṃ cintayitvā, mantayitvā yathākathaṃ;

Kāsirājā anuññāsi, haṃsānaṃ pavaruttama’’nti.

Tattha yathākathanti yaṃkiñci atthaṃ tehi saddhiṃ cintetabbaṃ mantetabbañca, sabbaṃ taṃ cintetvā ca mantetvā cāti attho. Anuññāsīti gacchathāti anuññāsi.

Evaṃ tena anuññāto bodhisatto rājānaṃ ‘‘appamatto dhammena rajjaṃ kārehī’’ti ovaditvā pañcasu sīlesu patiṭṭhāpesi. Rājā tesaṃ kañcanabhājanehi madhulājañca madhurodakañca upanāmetvā niṭṭhitāhārakicce gandhamālādīhi pūjetvā bodhisattaṃ suvaṇṇacaṅkoṭakena sayaṃ ukkhipi, khemā devī sumukhaṃ ukkhipi. Atha ne sīhapañjaraṃ ugghāṭetvā sūriyuggamanavelāya ‘‘gacchatha sāmino’’ti vissajjesuṃ. Tamatthaṃ pakāsento satthā āha –

188.

‘‘Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Pekkhato kāsirājassa, bhavanā te vigāhisu’’nti.

Tattha vigāhisunti ākāsaṃ pakkhandiṃsu.

Tesu mahāsatto suvaṇṇacaṅkoṭakato uppatitvā ākāse ṭhatvā ‘‘mā cindayi, mahārāja, appamatto amhākaṃ ovāde vatteyyāsī’’ti rājānaṃ samassāsetvā sumukhaṃ ādāya cittakūṭameva gato. Tānipi kho navuti haṃsasahassāni kañcanaguhato nikkhamitvā pabbatatale nisinnāni te āgacchante disvā paccuggantvā parivāresuṃ. Te ñātigaṇaparivutā cittakūṭatalaṃ pavisiṃsu. Tamatthaṃ pakāsento satthā āha –

189.

‘‘Te aroge anuppatte, disvāna parame dije;

Kekāti makaruṃ haṃsā, puthusaddo ajāyatha.

190.

‘‘Te patītā pamuttena, bhattunā bhattugāravā;

Samantā parikiriṃsu, aṇḍajā laddhapaccayā’’ti.

Evaṃ parivāretvā ca pana te haṃsā ‘‘kathaṃ muttosi, mahārājā’’ti pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ saṃyamarājaluddaputtehi katakammañca kathesi. Taṃ sutvā tuṭṭhā haṃsagaṇā ‘‘sumukho senāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṃ jīvantū’’ti āhaṃsu. Tamatthaṃ pakāsento satthā āha –

191.

‘‘Evaṃ mittavataṃ atthā, sabbe honti padakkhiṇā;

Haṃsā yathā dhataraṭṭhā, ñātisaṅghamupāgamu’’nti.

Taṃ cūḷahaṃsajātake vuttatthameva.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi ānando mamatthāya attano jīvitaṃ pariccajī’’ti vatvā jātakaṃ samodhānesi ‘‘tadā luddaputto channo ahosi, khemā devī, khemā bhikkhunī, rājā sāriputto, sumukho ānando, sesaparisā buddhaparisā, dhataraṭṭhahaṃsarājā pana ahameva ahosi’’nti.

Mahāhaṃsajātakavaṇṇanā dutiyā.

[535] 3. Sudhābhojanajātakavaṇṇanā

Neva kiṇāmi napi vikkiṇāmīti idaṃ satthā jetavane viharanto ekaṃ dānajjhāsayaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthiyaṃ eko kulaputto hutvā satthu dhammakathaṃ sutvā pasannacitto pabbajitvā sīlesu paripūrakārī dhutaṅgaguṇasamannāgato sabrahmacārīsu pavattamettacitto divasassa tikkhattuṃ buddhadhammasaṅghupaṭṭhāne appamatto ācārasampanno dānajjhāsayo ahosi. Sāraṇīyadhammapūrako attanā laddhaṃ paṭiggāhakesu vijjamānesu chinnabhatto hutvāpi detiyeva, tasmā tassa dānajjhāsayadānābhiratabhāvo bhikkhusaṅghe pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, asuko nāma bhikkhu dānajjhāsayo dānābhirato attanā laddhaṃ pasatamattapānīyampi lobhaṃ chinditvā sabrahmacārīnaṃ deti, bodhisattassevassa ajjhāsayo’’ti. Satthā taṃ kathaṃ dibbāya sotadhātuyā sutvā gandhakuṭito nikkhamitvā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘ayaṃ, bhikkhave, bhikkhu pubbe adānasīlo maccharī tiṇaggena telabindumpi adātā ahosi, atha naṃ ahaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ vaṇṇetvā dāne patiṭṭhāpesiṃ, so ‘pasatamattaṃ udakampi labhitvā adatvā na pivissāmī’ti mama santike varaṃ aggahesi, tassa phalena dānajjhāsayo dānābhirato jāto’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko gahapati aḍḍho ahosi asītikoṭivibhavo. Athassa rājā seṭṭhiṭṭhānaṃ adāsi . So rājapūjito nāgarajānapadapūjito hutvā ekadivasaṃ attano sampattiṃ oloketvā cintesi – ‘‘ayaṃ yaso mayā atītabhave neva niddāyantena, na kāyaduccaritādīni karontena laddho, sucaritāni pana pūretvā laddho, anāgatepi mayā mama patiṭṭhaṃ kātuṃ vaṭṭatī’’ti. So rañño santikaṃ gantvā ‘‘deva, mama ghare asītikoṭidhanaṃ atthi, taṃ gaṇhāhī’’ti vatvā ‘‘na mayhaṃ tava dhanenattho, bahuṃ me dhanaṃ, itopi yadicchasi, taṃ gaṇhāhī’’ti vutte ‘‘kiṃ nu, deva, mama dhanaṃ dātuṃ labhāmī’’ti āha. Atha raññā ‘‘yathāruci karohī’’ti vutte catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgaṃ karonto mahādānaṃ pavattesi. So yāvajīvaṃ dānaṃ datvā ‘‘imaṃ mama dānavaṃsaṃ mā upacchindathā’’ti putte anusāsitvā jīvitapariyosāne sakko hutvā nibbatti. Puttopissa tatheva dānaṃ datvā cando hutvā nibbatti, tassa putto sūriyo hutvā nibbatti, tassa putto mātali hutvā nibbatti, tassa putto pañcasikho hutvā nibbatti, tassa pana putto chaṭṭho seṭṭhiṭṭhānaṃ laddhā macchariyakosiyo nāma ahosi asītikoṭivibhavoyeva. So ‘‘mama pitupitāmahā bālā ahesuṃ, dukkhena sambhataṃ dhanaṃ chaḍḍesuṃ, ahaṃ pana dhanaṃ rakkhissāmi, kassaci kiñci na dassāmī’’ti cintetvā dānasālā viddhaṃsetvā agginā jhāpetvā thaddhamaccharī ahosi.

Athassa gehadvāre yācakā sannipatitvā bāhā paggayha, ‘‘mahāseṭṭhi, mā attano pitupitāmahānaṃ dānavaṃsaṃ nāsayi, dānaṃ dehī’’ti mahāsaddena parideviṃsu. Taṃ sutvā mahājano ‘‘macchariyakosiyena attano dānavaṃso upacchinno’’ti taṃ garahi. So lajjito nivesanadvāre yācakānaṃ āgatāgataṭṭhānaṃ nivāretuṃ ārakkhaṃ ṭhapesi. Te nippaccayā hutvā puna tassa gehadvāraṃ na olokesuṃ. So tato paṭṭhāya dhanameva saṃharati, neva attanā paribhuñjati, na puttadārādīnaṃ deti, kañjikabilaṅgadutiyaṃ sakuṇḍakabhattaṃ bhuñjati, mūlaphalamattatantāni thūlavatthāni nivāseti, paṇṇachattaṃ matthake dhāretvā jaraggoṇayuttena jajjararathakena yāti. Iti tassa asappurisassa tattakaṃ dhanaṃ sunakhena laddhaṃ nāḷikeraṃ viya ahosi.

So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto ‘‘anuseṭṭhiṃ ādāya gamissāmī’’ti tassa gehaṃ agamāsi. Tasmiṃ khaṇe anuseṭṭhi puttadhītādīhi parivuto navasappipakkamadhusakkharacuṇṇehi saṅkhataṃ pāyāsaṃ bhuñjamāno nisinno hoti. So macchariyakosiyaṃ disvā āsanā vuṭṭhāya ‘‘ehi, mahāseṭṭhi, imasmiṃ pallaṅke nisīda, pāyāsaṃ bhuñjissāmā’’ti āha. Tassa pāyāsaṃ disvāva mukhe kheḷā uppajji, bhuñjitukāmo ahosi, evaṃ pana cintesi – ‘‘sacāhaṃ bhuñjissāmi, anuseṭṭhino mama gehaṃ āgatakāle paṭisakkāro kātabbo bhavissati, evaṃ me dhanaṃ nassissati, na bhuñjissāmī’’ti. Atha punappunaṃ yāciyamānopi ‘‘idāni me bhuttaṃ, suhitosmī’’ti na icchi. Anuseṭṭhimhi bhuñjante pana olokento mukhe sañjāyamānena kheḷena nisīditvā tassa bhattakiccāvasāne tena saddhiṃ rājanivesanaṃ gantvā rājānaṃ passitvā rājanivesanato otaritvā attano gehaṃ anuppatto pāyāsataṇhāya pīḷiyamāno cintesi – ‘‘sacāhaṃ ‘pāyāsaṃ bhuñjitukāmomhī’ti vakkhāmi, mahājano bhuñjitukāmo bhavissati, bahū taṇḍulādayo nassissanti, na kassaci kathessāmī’’ti. So rattindivaṃ pāyāsameva cintento vītināmetvāpi dhananāsanabhayena kassaci akathetvāva pipāsaṃ adhivāsesi, anukkamena adhivāsetuṃ asakkonto uppaṇḍuppaṇḍukajāto ahosi. Evaṃ santepi dhananāsanabhayena akathento aparabhāge dubbalo hutvā sayanaṃ upagūhitvā nipajji.

Atha naṃ bhariyā upagantvā hatthena piṭṭhiṃ parimajjamānā ‘‘kiṃ te, sāmi, aphāsuka’’nti pucchi. ‘‘Taveva sarīre aphāsukaṃ karohi, mama aphāsukaṃ natthī’’ti. ‘‘Sāmi, uppaṇḍuppaṇḍukajātosi, kiṃ nu te kāci cintā atthi, udāhu rājā te kupito, adu puttehi avamāno kato, atha vā pana kāci taṇhā uppannā’’ti? ‘‘Āma, taṇhā me uppannā’’ti. ‘‘Kathehi, sāmī’’ti? ‘‘Kathessāmi, sakkhissasi naṃ rakkhitu’’nti. ‘‘Rakkhitabbayuttakā ce, rakkhissāmī’’ti. Evampi dhananāsanabhayena kathetuṃ na ussahi. Tāya punappunaṃ pīḷiyamāno kathesi – ‘‘bhadde, ahaṃ ekadivasaṃ anuseṭṭhiṃ navasappimadhusakkharacuṇṇehi saṅkhataṃ pāyāsaṃ bhuñjantaṃ disvā tato paṭṭhāya tādisaṃ pāyāsaṃ bhuñjitukāmo jāto’’ti. ‘‘Asappurisa, kiṃ tvaṃ duggato, sakalamārāṇasivāsīnaṃ pahonakaṃ pāyāsaṃ pacissāmī’’ti. Athassa sīse daṇḍena paharaṇakālo viya ahosi. So tassā kujjhitvā ‘‘jānāmahaṃ tava mahaddhanabhāvaṃ, sace te kulagharā ābhataṃ atthi, pāyāsaṃ pacitvā nāgarānaṃ dehī’’ti āha. ‘‘Tena hi ekavīthivāsīnaṃ pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ te etehi, attano pana santakaṃ khādantū’’ti? ‘‘Tena hi ito cito ca sattasattagharavāsīnaṃ pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ te etehī’’ti. ‘‘Tena hi imasmiṃ gehe parijanassā’’ti. ‘‘Kiṃ te etenā’’ti? ‘‘Tena hi bandhujanasseva pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ te etenā’’ti? ‘‘Tena hi tuyhañca mayhañca pacāmi sāmī’’ti. ‘‘Kāsi tvaṃ, na tuyhaṃ vaṭṭatī’’ti? ‘‘Tena hi ekasseva te pahonakaṃ katvā pacāmī’’ti. ‘‘Mayhañca tvaṃ mā paci, gehe pana pacante bahū paccāsīsanti, mayhaṃ pana patthaṃ taṇḍulānaṃ catubhāgaṃ khīrassa accharaṃ sakkharāya karaṇḍakaṃ sappissa karaṇḍakaṃ madhussa ekañca pacanabhājanaṃ dehi, ahaṃ araññaṃ pavisitvā tattha pacitvā bhuñjāmī’’ti. Sā tathā akāsi. So taṃ sabbaṃ ceṭakena gāhāpetvā ‘‘gaccha asukaṭṭhāne tiṭṭhāhī’’ti taṃ purato pesetvā ekakova oguṇṭhikaṃ katvā aññātakavesena tattha gantvā nadītīre ekasmiṃ gacchamūle uddhanaṃ kāretvā dārudakaṃ āharāpetvā ‘‘tvaṃ gantvā ekasmiṃ magge ṭhatvā kañcideva disvā mama saññaṃ dadeyyāsi, mayā pakkositakāleva āgaccheyyāsī’’ti taṃ pesetvā aggiṃ katvā pāyāsaṃ paci.

Tasmiṃ khaṇe sakko devarājā dasasahassayojanaṃ alaṅkatadevanagaraṃ, saṭṭhiyojanaṃ suvaṇṇavīthiṃ, yojanasahassubbedhaṃ vejayantaṃ, pañcayojanasatikaṃ sudhammasabhaṃ, saṭṭhiyojanaṃ paṇḍukambalasilāsanaṃ, pañcayojanāvaṭṭaṃ kañcanamālasetacchattaṃ, aḍḍhateyyakoṭisaṅkhā devaccharā, alaṅkatapaṭiyattaṃ attabhāvanti imaṃ attano siriṃ oloketvā ‘‘kiṃ nu kho katvā mayā ayaṃ yaso laddho’’ti cintetvā bārāṇasiyaṃ seṭṭhibhūtena pavattitaṃ dānaṃ addasa. Tato ‘‘mama puttādayo kuhiṃ nibbattā’’ti olokento ‘‘putto me cando devaputto hutvā nibbatti, tassa putto sūriyo, tassa putto, mātali, tassa putto, pañcasikho’’ti sabbesaṃ nibbattiṃ disvā ‘‘pañcasikhassa putto kīdiso’’ti olokento attano vaṃsassa upacchinnabhāvaṃ passi. Athassa etadahosi – ‘‘ayaṃ asappuriso maccharī hutvā neva attanā paribhuñjati , na paresaṃ deti, mama vaṃso tena upacchinno, kālaṃ katvā niraye nibbattissati, ovādamassa datvā mama vaṃsaṃ patiṭṭhāpetvā etassa imasmiṃ devanagare nibbattanākāraṃ karissāmī’’ti. So candādayo pakkosāpetvā ‘‘etha manussapathaṃ gamissāma, macchariyakosiyena amhākaṃ vaṃso upacchinno , dānasālā jhāpitā, neva attanā paribhuñjati, na paresaṃ deti, idāni pana pāyāsaṃ bhuñjitukāmo hutvā ‘ghare paccante aññassapi pāyāso dātabbo bhavissatī’ti araññaṃ pavisitvā ekakova pacati, etaṃ dametvā dānaphalaṃ jānāpetvā āgamissāma, apica kho pana amhehi sabbehi ekato yāciyamāno tattheva mareyya. Mama paṭhamaṃ gantvā pāyāsaṃ yācitvā nisinnakāle tumhe brāhmaṇavaṇṇena paṭipāṭiyā āgantvā yāceyyāthā’’ti vatvā sayaṃ tāva brāhmaṇavaṇṇena taṃ upasaṅkamitvā ‘‘bho, kataro bārāṇasigamanamaggo’’ti pucchi. Atha naṃ macchariyakosiyo ‘‘kiṃ ummattakosi, bārāṇasimaggampi na jānāsi, kiṃ ito esi, etto yāhī’’ti āha.

Sakko tassa vacanaṃ sutvā asuṇanto viya ‘‘kiṃ kathesī’’ti taṃ upagacchateva. Sopi, ‘‘are , badhira brāhmaṇa, kiṃ ito esi, purato yāhī’’ti viravi. Atha naṃ sakko, ‘‘bho, kasmā viravasi, dhūmo paññāyati, aggi paññāyati, pāyāso paccati, brāhmaṇānaṃ nimantanaṭṭhānena bhavitabbaṃ, ahampi brāhmaṇānaṃ bhojanakāle thokaṃ labhissāmi, kiṃ maṃ nicchubhasī’’ti vatvā ‘‘natthettha brāhmaṇānaṃ nimantanaṃ, purato yāhī’’ti vutte ‘‘tena hi kasmā kujjhasi, tava bhojanakāle thokaṃ labhissāmī’’ti āha. Atha naṃ so ‘‘ahaṃ te ekasitthampi na dassāmi, thokaṃ idaṃ mama yāpanamattameva, mayāpi cetaṃ yācitvāva laddhaṃ, tvaṃ aññato āhāraṃ pariyesāhī’’ti vatvā bhariyaṃ yācitvā laddhabhāvaṃ sandhāyeva vatvā gāthamāha –

192.

‘‘Neva kiṇāmi napi vikkiṇāmi, na cāpi me sannicayo ca atthi;

Sukiccharūpaṃ vatidaṃ parittaṃ, patthodano nālamayaṃ duvinna’’nti.

Taṃ sutvā sakko ‘‘ahampi te madhurasaddena ekaṃ silokaṃ kathessāmi, taṃ suṇāhī’’ti vatvā ‘‘na me tava silokena attho’’ti tassa vārentasseva gāthādvayamāha –

193.

‘‘Appamhā appakaṃ dajjā, anumajjhato majjhakaṃ;

Bahumhā bahukaṃ dajjā, adānaṃ nūpapajjati.

194.

‘‘Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Tattha anumajjhato majjhakanti appamattakampi majjhe chetvā dve koṭṭhāse karitvā ekaṃ koṭṭhāsaṃ datvā tato avasesato anumajjhatopi puna majjhe chetvā eko koṭṭhāso dātabboyeva. Adānaṃ nūpapajjatīti appaṃ vā bahuṃ vā dinnaṃ hotu, adānaṃ nāma na hoti, tampi dānameva mahapphalameva.

So tassa vacanaṃ sutvā ‘‘manāpaṃ te, brāhmaṇa, kathitaṃ, pāyāse pakke thokaṃ labhissasi, nisīdāhī’’ti āha. Sakko ekamante nisīdi. Tasmiṃ nisinne cando teneva niyāmena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

195.

‘‘Moghañcassa hutaṃ hoti, moghañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

196.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Tattha samīhitanti dhanuppādanavīriyaṃ.

So tassa vacanaṃ sutvā kicchena kasirena ‘‘tena hi nisīda, thokaṃ labhissasī’’ti āha. So gantvā sakkassa santike nisīdi. Tato sūriyo teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

197.

‘‘Saccañcassa hutaṃ hoti, saccañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

198.

‘‘Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Tassapi vacanaṃ sutvā kicchena kasirena ‘‘tena hi nisīda, thokaṃ labhissasī’’ti āha. So gantvā candassa santike nisīdi. Atha naṃ mātali teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva imā gāthā abhāsi –

199.

‘‘Sarañca juhati poso, bahukāya gayāya ca;

Doṇe timbarutitthasmiṃ, sīghasote mahāvahe.

200.

‘‘Atra cassa hutaṃ hoti, atra cassa samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

201.

‘‘Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Tāsaṃ attho – yo puriso ‘‘nāgayakkhādīnaṃ balikammaṃ karomī’’ti samuddasoṇḍipokkharaṇīādīsu yaṃ kiñci sarañca upagantvā juhati, tattha balikammaṃ karoti , tathā bahukāya nadiyā gayāya pokkharaṇiyā doṇanāmake ca timbarunāmake ca titthe sīghasote mahante vārivahe. Atra cassāti yadi atrāpi etesu sarādīsu assa purisassa hutañceva samīhitañca hoti, saphalaṃ sukhudrayaṃ sampajjati. Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ, ettha vattabbameva natthi, tena taṃ vadāmi – kosiya, dānāni ca dehi, sayañca bhuñja, ariyānaṃ dānābhiratānaṃ buddhādīnaṃ maggaṃ abhiruha. Na hi ekāsī ekova bhuñjamāno sukhaṃ nāma labhatīti.

So tassapi vacanaṃ sutvā pabbatakūṭena otthaṭo viya kicchena kasirena ‘‘tena hi nisīda, thokaṃ labhissasī’’ti āha. Mātali gantvā sūriyassa santike nisīdi. Tato pañcasikho teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

202.

‘‘Baḷisañhi so nigilati, dīghasuttaṃ sabandhanaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

203.

‘‘Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Macchariyakosiyo taṃ sutvā dukkhavedano nitthunanto ‘‘tena hi nisīda, thokaṃ labhissasī’’ti āha. Pañcasikho gantvā mātalissa santike nisīdi. Iti tesu pañcasu brāhmaṇesu nisinnamattesveva pāyāso pacci. Atha naṃ kosiyo uddhanā otāretvā ‘‘tumhākaṃ pattāni āharathā’’ti āha. Te anuṭṭhāya yathānisinnāva hatthe pasāretvā himavantato māluvapattāni āhariṃsu. Kosiyo tāni disvā ‘‘tumhākaṃ etesu pattesu dātabbapāyāso natthi, khadirādīnaṃ pattāni āharathā’’ti āha. Te tānipi āhariṃsu. Ekekaṃ pattaṃ yodhaphalakappamāṇaṃ ahosi. So sabbesaṃ dabbiyā pāyāsaṃ adāsi, sabbantimassa dānakālepi ukkhaliyā ūnaṃ na paññāyi, pañcannampi datvā sayaṃ ukkhaliṃ gahetvā nisīdi. Tasmiṃ khaṇe pañcasikho uṭṭhāya attabhāvaṃ vijahitvā sunakho hutvā tesaṃ purato passāvaṃ karonto agamāsi. Brāhmaṇā attano pāyāsaṃ pattena pidahiṃsu. Kosiyassa hatthapiṭṭhe passāvabindu pati. Brāhmaṇā kuṇḍikāhi udakaṃ gahetvā pāyāsaṃ abbhukiritvā bhuñjamānā viya ahesuṃ. Kosiyo ‘‘mayhampi udakaṃ detha, hatthaṃ dhovitvā bhuñjissāmī’’ti āha. ‘‘Tava udakaṃ āharitvā hatthaṃ dhovā’’ti. ‘‘Mayā tumhākaṃ pāyāso dinno, mayhaṃ thokaṃ udakaṃ dethā’’ti. ‘‘Mayaṃ piṇḍapaṭipiṇḍakammaṃ nāma na karomā’’ti. ‘‘Tena hi imaṃ ukkhaliṃ oloketha, hatthaṃ dhovitvā āgamissāmī’’ti nadiṃ otari. Tasmiṃ khaṇe sunakho ukkhaliṃ passāvassa pūresi. So taṃ passāvaṃ karontaṃ disvā mahantaṃ daṇḍamādāya taṃ tajjento āgacchi. So assājānīyamatto hutvā taṃ anubandhanto nānāvaṇṇo ahosi, kāḷopi hoti setopi suvaṇṇavaṇṇopi kabaropi uccopi nīcopi, evaṃ nānāvaṇṇo hutvā macchariyakosiyaṃ anubandhi. So maraṇabhayabhīto brāhmaṇe upasaṅkami. Tepi uppatitvā ākāse ṭhitā. So tesaṃ taṃ iddhiṃ disvā gāthamāha –

204.

‘‘Uḷāravaṇṇā vata brāhmaṇā ime, ayañca vo sunakho kissa hetu;

Uccāvacaṃ vaṇṇanibhaṃ vikubbati, akkhātha no brāhmaṇā ke nu tumhe’’ti.

Taṃ sutvā sakko devarājā –

205.

‘‘Cando ca sūriyo ca ubho idhāgatā, ayaṃ pana mātali devasārathi;

Sakkohamasmi tidasānamindo; Eso ca kho pañcasikhoti vuccatī’’ti.

Gāthaṃ vatvā tassa yasaṃ vaṇṇento gāthamāha –

206.

‘‘Pāṇissarā mudiṅgā ca, murajālambarāni ca;

Suttamenaṃ pabodhenti, paṭibuddho ca nandatī’’ti.

So tassa vacanaṃ sutvā ‘‘sakka, evarūpaṃ dibbasampattiṃ kinti katvā labhasī’’ti pucchi. Sakko ‘‘adānasīlā tāva pāpadhammā maccharino devalokaṃ na gacchanti, niraye nibbattantī’’ti dassento –

207.

‘‘Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajantī’’ti. –

Imaṃ gāthaṃ vatvā dhamme ṭhitānaṃ devalokapaṭilābhaṃ dassetuṃ gāthamāha –

208.

‘‘Ye kecime suggatimāsamānā, dhamme ṭhitā saṃyame saṃvibhāge;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajantī’’ti.

Tattha āsamānāti āsīsantā. Ye keci sugatiṃ āsīsanti, sabbe te saṃyamasaṅkhāte dasasīladhamme saṃvibhāgasaṅkhāte dānadhamme ca ṭhitā hutvā idha sarīrasaṅkhātaṃ dehaṃ nikkhipitvā tassa kāyassa bhedā sugatiṃ vajantīti attho.

Evaṃ vatvā ca pana, ‘‘kosiya, na mayaṃ tava santike pāyāsatthāya āgatā, kāruññena pana taṃ anukampamānā āgatāmhā’’ti tassa pakāsetuṃ āha –

209.

‘‘Tvaṃ nosi ñāti purimāsu jātisu, so maccharī rosako pāpadhammo;

Taveva atthāya idhāgatamhā, mā pāpadhammo nirayaṃ gamitthā’’ti.

Tattha soti so tvaṃ. Mā pāpadhammoti ayaṃ amhākaṃ ñāti pāpadhammo mā nirayaṃ agamāti etadatthaṃ āgatamhāti attho.

Taṃ sutvā kosiyo ‘‘atthakāmā kira me, ete maṃ nirayā uddharitvā sagge patiṭṭhāpetukāmā’’ti tuṭṭhacitto āha –

210.

‘‘Addhā maṃ vo hitakāmā, yaṃ maṃ samanusāsatha;

Sohaṃ tathā karissāmi, sabbaṃ vuttaṃ hitesibhi.

211.

‘‘Esāhamajjeva uparamāmi, na cāhaṃ kiñci kareyya pāpaṃ;

Na cāpi me kiñci adeyyamatthi, na cāpidatvā udakaṃ pivāmi.

212.

‘‘Evañca me dadato sabbakālaṃ, bhogā ime vāsava khīyissanti;

Tato ahaṃ pabbajissāmi sakka, hitvāna kāmāni yathodhikānī’’ti.

Tattha manti mama. Voti tumhe. Yaṃ manti yena maṃ samanusāsatha, tena me tumhe hitakāmā. Tathāti yathā vadatha, tatheva karissāmi. Uparamāmīti maccharibhāvato uparamāmi. Adeyyamatthīti ito paṭṭhāya ca mama ālopato upaḍḍhampi adeyyaṃ nāma natthi, na cāpidatvāti udakapasatampi cāhaṃ labhitvā adatvā na pivissāmi. Khīyissantīti vikkhīyissanti. Yathodhikānīti vatthukāmakilesakāmavasena yathāṭhitakoṭṭhāsāniyeva.

Sakko macchariyakosiyaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ jānāpetvā dhammadesanāya pañcasu sīlesu patiṭṭhāpetvā saddhiṃ tehi devanagarameva gato. Macchariyakosiyopi nagaraṃ pavisitvā rājānaṃ anujānāpetvā ‘‘gahitagahitabhājanāni pūretvā gaṇhantū’’ti yācakānaṃ dhanaṃ datvā tasmiṃ khīṇe nikkhamma himavantato dakkhiṇapasse gaṅgāya ceva ekassa ca jātassarassa antare paṇṇasālaṃ katvā pabbajitvā vanamūlaphalāhāro tattha ciraṃ vihāsi, jaraṃ pāpuṇi. Tadā sakkassa āsā saddhā sirī hirīti catasso dhītaro honti. Tā bahuṃ dibbagandhamālaṃ ādāya udakakīḷanatthāya anotattadahaṃ gantvā tattha kīḷitvā manosilātale nisīdiṃsu. Tasmiṃ khaṇe nārado nāma brāhmaṇatāpaso tāvatiṃsabhavanaṃ divāvihāratthāya gantvā nandanavanacittalatāvanesu divāvihāraṃ katvā pāricchattakapupphaṃ chattaṃ viya chāyatthāya dhārayamāno manosilātalamatthakena attano vasanaṭṭhānaṃ kañcanaguhaṃ gacchati. Atha tā tassa hatthe taṃ pupphaṃ disvā yāciṃsu. Tamatthaṃ pakāsento satthā āha –

213.

‘‘Naguttame girivare gandhamādane, modanti tā devavarābhipālitā;

Athāgamā isivaro sabbalokagū, supupphitaṃ dumavarasākhamādiya.

214.

‘‘Suciṃ sugandhaṃ tidasehi sakkataṃ, pupphuttamaṃ amaravarehi sevitaṃ;

Aladdha maccehiva dānavehi vā, aññatra devehi tadārahaṃ hidaṃ.

215.

‘‘Tato catasso kanakattacūpamā, uṭṭhāya nāriyo pamadādhipā muniṃ;

Āsā ca saddhā ca sirī tato hirī, iccabravuṃ nāradadeva brāhmaṇaṃ.

216.

‘‘Sace anuddiṭṭhaṃ tayā mahāmuni, pupphaṃ imaṃ pārichattassa bramhe;

Dadāhi no sabbā gati te ijjhatu, tuvampi no hohi yatheva vāsavo.

217.

‘‘Taṃ yācamānābhisamekkha nārado, iccabravī saṃkalahaṃ udīrayi;

Na mayhamatthatthi imehi koci naṃ, yāyeva vo seyyasi sā piḷandhathā’’ti.

Tattha girivareti purimassa vevacanaṃ. Devavarābhipālitāti sakkena rakkhitā. Sabbalokagūti devaloke ca manussaloke ca sabbattha gamanasamattho. Dumavarasākhamādiyāti sākhāya jātattā dumavarasākhanti laddhanāmaṃ pupphaṃ gahetvā. Sakkatanti katasakkāraṃ. Amaravarehīti sakkaṃ sandhāya vuttaṃ. Aññatra devehīti ṭhapetvā deve ca iddhimante ca aññehi manussehi vā yakkhādīhi vā aladdhaṃ. Tadārahaṃ hidanti tesaṃyeva hi taṃ arahaṃ anucchavikaṃ. Kanakattacūpamāti kanakūpamā tacā. Uṭṭhāyāti ayyo mālāgandhavilepanādipaṭivirato pupphaṃ na piḷandhissati, ekasmiṃ padese chaḍḍessati, etha taṃ yācitvā pupphaṃ piḷandhissāmāti hatthe pasāretvā yācamānā ekappahāreneva uṭṭhahitvā. Pamadādhipāti pamadānaṃ uttamā. Muninti isiṃ.

Anuddiṭṭhanti ‘‘asukassa nāma dassāmī’’ti na uddiṭṭhaṃ. Sabbā gati te ijjhatūti sabbā te cittagati ijjhatu, patthitapatthitassa lābhī hohīti tassa thulimaṅgalaṃ vadanti. Yatheva vāsavoti yathā amhākaṃ pitā vāsavo icchiticchitaṃ deti, tatheva no tvampi hohīti. Tanti taṃ pupphaṃ. Abhisamekkhāti disvā. Saṃkalahanti nānāgāhaṃ kalahavaḍḍhanaṃ kathaṃ udīrayi. Imehīti imehi pupphehi nāma mayhaṃ attho natthi, paṭivirato ahaṃ mālādhāraṇatoti dīpeti. Yāyeva vo seyyasīti yā tumhākaṃ antare jeṭṭhikā. Sā piḷandhathāti sā etaṃ piḷandhatūti attho.

Tā catassopi tassa vacanaṃ sutvā gāthamāhaṃsu –

218.

‘‘Tvaṃ nottamevābhisamekkha nārada, yassicchasi tassā anuppavecchasu;

Yassā hi no nārada tvaṃ padassasi, sāyeva no hehiti seṭṭhasammatā’’ti.

Tattha tvaṃ nottamevāti uttamamahāmuni tvameva no upadhārehi. Tāsaṃ vacanaṃ sutvā nārado tā ālapanto gāthamāha –

219.

‘‘Akallametaṃ vacanaṃ sugatte, ko brāhmaṇo saṃkalahaṃ udīraye;

Gantvāna bhūtādhipameva pucchatha, sace na jānātha idhuttamādhame’’nti.

Tassattho – bhadde sugatte, idaṃ tumhehi vuttaṃ vacanaṃ mama ayuttaṃ, evañhi sati mayā tumhesu ekaṃ seṭṭhaṃ, sesā hīnā karontena kalaho vaḍḍhito bhavissati, ko bāhitapāpo brāhmaṇo kalahaṃ udīraye vaḍḍheyya. Evarūpassa hi kalahavaḍḍhanaṃ nāma ayuttaṃ, tasmā ito gatvā attano pitaraṃ bhūtādhipaṃ sakkameva pucchatha, sace attano uttamaṃ adhamañca na jānāthāti.

Tato satthā gāthamāha –

220.

‘‘Tā nāradena paramappakopitā, udīritā vaṇṇamadena mattā;

Sakāse gantvāna sahassacakkhuno, pucchiṃsu bhūtādhipaṃ kā nu seyyasī’’ti.

Tattha paramappakopitāti pupphaṃ adadantena ativiya kopitā tassa kupitā hutvā. Udīritāti ‘‘bhūtādhipameva pucchathā’’ti vuttā. Sahassacakkhunoti sakkassa santikaṃ gantvā. Kā nūti amhākaṃ antare katamā uttamāti pucchiṃsu.

Evaṃ pucchitvā ṭhitā –

221.

‘‘Tā disvā āyattamanā purindado, iccabravī devavaro katañjalī;

Sabbāva vo hotha sugatte sādisī, koneva bhadde kalahaṃ udīrayī’’ti.

Tattha tā disvāti, bhikkhave, catassopi attano santikaṃ āgatā disvā. Āyattamanāti ussukkamanā byāvaṭacittā. Katañjalīti namassamānāhi devatāhi paggahitañjalī. Sādisīti sabbāva tumhe sādisiyo. Ko nevāti ko nu evaṃ. Kalahaṃ udīrayīti idaṃ nānāgāhaṃ viggahaṃ kathesi vaḍḍhesi.

Athassa tā kathayamānā gāthamāhaṃsu –

222.

‘‘Yo sabbalokaccarito mahāmuni, dhamme ṭhito nārado saccanikkamo;

So nobravi girivare gandhamādane, gantvāna bhūtādhipameva pucchatha;

Sace na jānātha idhuttamādhama’’nti.

Tattha saccanikkamoti tathaparakkamo.

Taṃ sutvā sakko ‘‘imā catassopi mayhaṃ dhītarova, sacāhaṃ ‘etāsu ekā guṇasampannā uttamā’ti vakkhāmi, sesā kujjhissanti, na sakkā ayaṃ aḍḍo vinicchinituṃ, imā himavante kosiyatāpasassa santikaṃ pesesāmi, so etāsaṃ aḍḍaṃ vinicchinissatī’’ti cintetvā ‘‘ahaṃ tumhākaṃ aḍḍaṃ na vinicchinissāmi, himavante kosiyo nāma tāpaso atthi, tassāhaṃ attano sudhābhojanaṃ pesessāmi, so parassa adatvā na bhuñjati, dadanto ca vicinitvā guṇavantānaṃ deti, yā tumhesu tassa hatthato bhattaṃ labhissati, sā uttamā bhavissatī’’ti ācikkhanto gāthamāha –

223.

‘‘Asu brahāraññacaro mahāmuni, nādatvā bhattaṃ varagatte bhuñjati;

Viceyya dānāni dadāti kosiyo,

Yassā hi so dassati sāva seyyasī’’ti.

Tattha brahāraññadharoti mahāaraññavāsī.

Iti so tāpasassa santikaṃ pesetvā mātaliṃ pakkosāpetvā tassa santikaṃ pesento anantaraṃ gāthamāha –

224.

‘‘Asū hi yo sammati dakkhiṇaṃ disaṃ, gaṅgāya tīre himavantapassani;

Sa kosiyo dullabhapānabhojano, tassa sudhaṃ pāpaya devasārathī’’ti.

Tattha sammatīti vasati. Dakkhiṇanti himavantassa dakkhiṇāya disāya. Passanīti passe.

Tato satthā āha –

225.

‘‘Sa mātalī devavarena pesito, sahassayuttaṃ abhiruyha sandanaṃ;

Sukhippameva upagamma assamaṃ, adissamāno munino sudhaṃ adā’’ti.

Tattha adissamānoti, bhikkhave, so mātali devarājassa vacanaṃ sampaṭicchitvā taṃ assamaṃ gantvā adissamānakāyo hutvā tassa sudhaṃ adāsi, dadamāno ca rattiṃ padhānamanuyuñjitvā paccūsasamaye aggiṃ paricaritvā vibhātāya rattiyā udentaṃ sūriyaṃ namassamānassa ṭhitassa tassa hatthe sudhābhojanapātiṃ ṭhapesi.

Kosiyo taṃ gahetvā ṭhitakova gāthādvayamāha –

226.

‘‘Udaggihuttaṃ upatiṭṭhato hi me, pabhaṅkaraṃ lokatamonuduttamaṃ;

Sabbāni bhūtāni adhicca vāsavo;

Ko neva me pāṇisu kiṃ sudhodahi.

227.

‘‘Saṅkhūpamaṃ setamatulyadassanaṃ, suciṃ sugandhaṃ piyarūpamabbhutaṃ;

Adiṭṭhapubbaṃ mama jātu cakkhubhi, kā devatā pāṇisu kiṃ sudhodahī’’ti.

Tattha udaggihuttanti udakaaggihuttaṃ paricaritvā aggisālato nikkhamma paṇṇasāladvāre ṭhatvā pabhaṅkaraṃ lokatamonudaṃ uttamaṃ ādiccaṃ upatiṭṭhato mama sabbāni bhūtāni adhicca atikkamitvā vattamāno vāsavo nu kho evaṃ mama pāṇīsu kiṃ sudhaṃ kiṃ nāmetaṃ odahi. ‘‘Saṅkhūpama’’ntiādīhi ṭhitakova sudhaṃ vaṇṇeti.

Tato mātali āha –

228.

‘‘Ahaṃ mahindena mahesi pesito, sudhābhihāsiṃ turito mahāmuni;

Jānāsi maṃ mātali devasārathi, bhuñjassu bhattuttama mābhivārayi.

229.

‘‘Bhuttā ca sā dvādasa hanti pāpake, khudaṃ pipāsaṃ aratiṃ daraklamaṃ;

Kodhūpanāhañca vivādapesuṇaṃ, sītuṇha tandiñca rasuttamaṃ ida’’nti.

Tattha sudhābhihāsinti imaṃ sudhābhojanaṃ tuyhaṃ abhihariṃ. Jānāsīti jānāhi maṃ tvaṃ, ahaṃ mātali nāma devasārathīti attho. Mābhivārayīti na bhuñjāmīti appaṭikkhipitvā bhuñja mā papañca kari. Pāpaketi ayañhi sudhā bhuttā dvādasa pāpadhamme hanati. Khudanti paṭhamaṃ tāva chātabhāvaṃ hanati, dutiyaṃ pānīyapipāsaṃ, tatiyaṃ ukkaṇṭhitaṃ, catutthaṃ kāyadarathaṃ, pañcamaṃ kilantabhāvaṃ, chaṭṭhaṃ kodhaṃ, sattamaṃ upanāhaṃ, aṭṭhamaṃ vivādaṃ, navamaṃ pesuṇaṃ, dasamaṃ sītaṃ, ekādasamaṃ uṇhaṃ, dvādasamaṃ tandiṃ ālasiyabhāvaṃ, idaṃ rasuttamaṃ uttamarasaṃ sudhābhojanaṃ ime dvādasa pāpadhamme hanati.

Taṃ sutvā kosiyo attano vatasamādānaṃ āvikaronto –

230.

‘‘Na kappatī mātali mayha bhuñjituṃ, pubbe adatvā iti me vatuttamaṃ;

Na cāpi ekāsnamariyapūjitaṃ, asaṃvibhāgī ca sukhaṃ na vindatī’’ti. –

Gāthaṃ vatvā, ‘‘bhante, tumhehi parassa adatvā bhojane kaṃ dosaṃ disvā idaṃ vataṃ samādinna’’nti mātalinā puṭṭho āha –

231.

‘‘Thīghātakā ye cime pāradārikā, mittadduno ye ca sapanti subbate;

Sabbe ca te maccharipañcamādhamā, tasmā adatvā udakampi nāsniye.

232.

‘‘Sohitthiyā vā purisassa vā pana, dassāmi dānaṃ vidusampavaṇṇitaṃ;

Saddhā vadaññū idha vītamaccharā, bhavanti hete sucisaccasammatā’’ti.

Tattha pubbeti paṭhamaṃ adatvā, atha vā iti me pubbe vatuttamaṃ idaṃ pubbeva mayā vataṃ samādinnanti dasseti. Na cāpi ekāsnamariyapūjitanti ekakassa asanaṃ na ariyehi buddhādīhi pūjitaṃ. Sukhanti dibbamānusikaṃ sukhaṃ na labhati. Thīghātakāti itthighātakā. Ye cimeti ye ca ime. Sapantīti akkosanti. Subbateti dhammikasamaṇabrāhmaṇe. Maccharipañcamāti maccharī pañcamo etesanti maccharipañcamā. Adhamāti ime pañca adhamā nāma. Tasmāti yasmā ahaṃ pañcamaadhamabhāvabhayena adatvā udakampi nāsniye na paribhuñjissāmīti imaṃ vataṃ samādiyiṃ. Sohitthiyā vāti so ahaṃ itthiyā vā. Vidusampavaṇṇitanti vidūhi paṇḍitehi buddhādīhi vaṇṇitaṃ. Sucisaccasammatāti ete okappaniyasaddhāya samannāgatā vadaññū vītamaccharā purisā sucī ceva uttamasammatā ca hontīti attho.

Taṃ sutvā mātali dissamānakāyena aṭṭhāsi. Tasmiṃ khaṇe tā catasso devakaññāyo catuddisaṃ aṭṭhaṃsu, sirī pācīnadisāya aṭṭhāsi, āsā dakkhiṇadisāya, saddhā pacchimadisāya, hirī uttaradisāya. Tamatthaṃ pakāsento satthā āha –

233.

‘‘Ato matā devavarena pesitā, kaññā catasso kanakattacūpamā;

Āsā ca saddhā ca sirī tato hirī, taṃ assamaṃ āgamu yattha kosiyo.

234.

‘‘Tā disvā sabbo paramappamodito, subhena vaṇṇena sikhārivaggino;

Kaññā catasso caturo catuddisā, iccabravī mātalino ca sammukhā.

235.

‘‘Purimaṃ disaṃ kā tvaṃ pabhāsi devate, alaṅkatā tāravarāva osadhī;

Pucchāmi taṃ kañcanavelliviggahe, ācikkha me tvaṃ katamāsi devatā.

236.

‘‘Sirāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā, taṃ maṃ sudhāya varapañña bhājaya.

237.

‘‘Yassāhamicchāmi sudhaṃ mahāmuni, so sabbakāmehi naro pamodati;

Sirīti maṃ jānahi jūhatuttama, taṃ maṃ sudhāya varapañña bhājayā’’ti.

Tattha atoti tato. Matāti anumatā, atha devavarena anumatā ceva pesitā cāti attho. Sabbo paramappamoditoti anavaseso hutvā atipamodito. ‘‘Sāma’’ntipi pāṭho, tā devatā sāmaṃ disvāti attho. Caturoti caturā. Ayameva vā pāṭho, cāturiyena samannāgatāti attho. Tāravarāti tārakānaṃ varā. Kañcanavelliviggaheti kañcanarūpasadisasarīre. Sirāhāti sirī ahaṃ. Tavantimāgatāti tava santikaṃ āgatā. Bhājayāti yathā maṃ sudhā bhajati, tathā karohi, sudhaṃ me dehīti attho. Jānahīti jāna. Jūhatuttamāti aggiṃ juhantānaṃ uttama.

Taṃ sutvā kosiyo āha –

238.

‘‘Sippena vijjācaraṇena buddhiyā, narā upetā paguṇā sakammunā;

Tayā vihīnā na labhanti kiñcanaṃ, tayidaṃ na sādhu yadidaṃ tayā kataṃ.

239.

‘‘Passāmi posaṃ alasaṃ mahagghasaṃ, sudukkulīnampi arūpimaṃ naraṃ;

Tayānugutto siri jātimāmapi, peseti dāsaṃ viya bhogavā sukhī.

240.

‘‘Taṃ taṃ asaccaṃ avibhajjaseviniṃ, jānāmi mūḷhaṃ vidurānupātiniṃ;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī’’ti.

Tattha sippenāti hatthiassarathadhanusippādinā. Vijjācaraṇenāti vedattayasaṅkhātāya vijjāya ceva sīlena ca. Paguṇā sakammunāti attano purisakārena padhānaguṇasamannāgatā. Kiñcananti kiñci appamattakampi yasaṃ vā sukhaṃ vā na labhanti. Yadidanti yaṃ etaṃ issariyatthāya sippāni uggaṇhitvā carantānaṃ tayā vekallaṃ kataṃ, taṃ te na sādhu. Arūpimanti virūpaṃ. Tayānuguttoti tayā anurakkhito. Jātimāmapīti jātisampannampi sippavijjācaraṇabuddhikammehi sampannampi. Pesetīti pesanakārakaṃ karoti. Taṃ tanti tasmā taṃ. Asaccanti sabhāvasaṅkhāte sacce avattanatāya asaccaṃ uttamabhāvarahitaṃ. Avibhajjasevininti avibhajitvā yuttāyuttaṃ ajānitvā sippādisampannepi itarepi sevamānaṃ. Vidurānupātininti paṇḍitānupātiniṃ paṇḍite pātetvā pothetvā viheṭhetvā caramānaṃ. Kuto sudhāti tādisāya nigguṇāya kuto sudhābhojanaṃ, na me ruccasi, gaccha mā idha tiṭṭhāti.

Sā tena paṭikkhittā tatthevantaradhāyi. Tato so āsāya saddhiṃ sallapanto āha –

241.

‘‘Kā sukkadāṭhā paṭimukkakuṇḍalā, cittaṅgadā kambuvimaṭṭhadhārinī;

Osittavaṇṇaṃ paridayha sobhasi, kusaggirattaṃ apiḷayha mañjariṃ.

242.

‘‘Migīva bhantā saracāpadhārinā, virādhitā mandamiva udikkhasi;

Ko te dutīyo ida mandalocane, na bhāyasi ekikā kānane vane’’ti.

Tattha cittaṅgadāti citrehi aṅgadehi samannāgatā. Kambuvimaṭṭhadhārinīti karaṇapariniṭṭhitena vimaṭṭhasuvaṇṇālaṅkāradhārinī. Osittavaṇṇanti avasittaudakadhāravaṇṇaṃ dibbadukūlaṃ. Paridayhāti nivāsetvā ceva pārupitvā ca. Kusaggirattanti kusatiṇaggisikhāvaṇṇaṃ. Apiḷayha mañjarinti sapallavaṃ asokakaṇṇikaṃ kaṇṇe piḷandhitvāti vuttaṃ hoti. Saracāpadhārināti luddena. Virādhitāti viraddhapahārā. Mandamivāti yathā sā migī bhītā vanantare ṭhatvā taṃ mandaṃ mandaṃ oloketi, evaṃ olokesi.

Tato āsā āha –

243.

‘‘Na me dutīyo idha matthi kosiya, masakkasārappabhavamhi devatā;

Āsā sudhāsāya tavantimāgatā, taṃ maṃ sudhāya varapañña bhājayā’’ti.

Tattha masakkasārappabhavāti tāvatiṃsabhavane sambhavā.

Taṃ sutvā kosiyo ‘‘tvaṃ kira yo te ruccati, tassa āsāphalanipphādanena āsaṃ desi, yo te na ruccati, tassa na desi, natthi tayā samā patthitatthavināsikā’’ti dīpento āha –

244.

‘‘Āsāya yanti vāṇijā dhanesino, nāvaṃ samāruyha parenti aṇṇave;

Te tattha sīdanti athopi ekadā, jīnādhanā enti vinaṭṭhapābhatā.

245.

‘‘Āsāya khettāni kasanti kassakā, vapanti bījāni karontupāyaso;

Ītīnipātena avuṭṭhitāya vā, na kiñci vindanti tato phalāgamaṃ.

246.

‘‘Athattakārāni karonti bhattusu, āsaṃ purakkhatvā narā sukhesino;

Te bhatturatthā atigāḷhitā puna, disā panassanti aladdha kiñcanaṃ.

247.

‘‘Hitvāna dhaññañca dhanañca ñātake, āsāya saggādhimanā sukhesino;

Tapanti lūkhampi tapaṃ cirantaraṃ, kumaggamāruyha parenti duggatiṃ.

248.

‘‘Āsā visaṃvādikasammatā ime, āse sudhāsaṃ vinayassu attani;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī’’ti.

Tattha parentīti pakkhandanti. Jīnādhanāti jīnadhanā. Iti tava vasena eke sampajjanti eke vipajjanti, natthi tayā sadisā pāpadhammāti vadati. Karontupāyasoti taṃ taṃ kiccaṃ upāyena karonti. Ītīnipātenāti visamavātamūsikasalabhasukapāṇakasetaṭṭhikarogādīnaṃ sassupaddavānaṃ aññataranipātena vā. Tatoti tato sassato te kiñci phalaṃ na vindanti, tesampi āsacchedanakammaṃ tvameva karosīti vadati. Athattakārānīti yuddhabhūmīsu purisakāre. Āsaṃ purakkhatvāti issariyāsaṃ purato katvā. Bhatturatthāti sāmino atthāya. Atigāḷitāti paccatthikehi atipīḷitā viluttasāpateyyā ddhastasenavāhanā hutvā. Panassantīti palāyanti. Aladdha kiñcananti kiñci issariyaṃ alabhitvā . Iti etesampi issariyālābhaṃ tvameva karosīti vadati. Saggādhimanāti saggaṃ adhigantumanā. Lūkhanti nirojaṃ pañcatapādikaṃ kāyakilamathaṃ. Cirantaranti cirakālaṃ. Āsā visaṃvādikasammatā imeti evaṃ ime sattā saggāsāya duggatiṃ gacchanti, tasmā tvaṃ āsā nāma visaṃvādikasammatā visaṃvādikāti saṅkhaṃ gatā. Āseti taṃ ālapati.

Sāpi tena paṭikkhittā antaradhāyi. Tato saddhāya saddhiṃ sallapanto gāthamāha –

249.

‘‘Daddallamānā yasasā yasassinī, jighaññanāmavhayanaṃ disaṃ pati;

Pucchāmi taṃ kañcanavelliviggahe, ācikkha me tvaṃ katamāsi devate’’ti.

Tattha daddallamānāti jalamānā. Jighaññanāmavhayananti aparāti ca pacchimāti ca evaṃ jighaññena lāmakena nāmena vuccamānaṃ disaṃ pati daddallamānā tiṭṭhasi.

Tato sā gāthamāha –

250.

‘‘Saddhāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavanti māgatā, taṃ maṃ sudhāya varapañña bhājayā’’ti.

Tattha saddhāti yassa kassaci vacanapattiyāyanā sāvajjāpi hoti anavajjāpi. Pūjitāti anavajjakoṭṭhāsavasena pūjitā. Apāpasattūpanisevinīti anavajjasaddhāya ca ekantapattiyāyanusabhāvāra paresupi pattiyāyanavidahanasamatthāya devatāyetaṃ nāmaṃ.

Athaṃ naṃ kosiyo ‘‘ime sattā yassa kassaci vacanaṃ saddahitvā taṃ taṃ karontā kattabbato akattabbameva bahutaraṃ karonti, taṃ sabbaṃ tayā kāritaṃ nāma hotī’’ti vatvā evamāha –

251.

‘‘Dānaṃ damaṃ cāgamathopi saṃyamaṃ, ādāya saddhāya karonti hekadā;

Theyyaṃ musā kūṭamathopi pesuṇaṃ, karonti heke puna viccutā tayā.

252.

‘‘Bhariyāsu poso sadisīsu pekkhavā, sīlūpapannāsu patibbatāsupi;

Vinetvāna chandaṃ kulitthirāsupi, karoti saddhaṃ puna kumbhadāsiyā.

253.

‘‘Tvameva saddhe paradārasevinī, pāpaṃ karosi kusalampi riñcasi;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī’’ti.

Tattha dānanti dasavatthukaṃ puññacetanaṃ. Damanti indriyadamanaṃ. Cāganti deyyadhammapariccāgaṃ. Saṃyamanti sīlaṃ. Ādāya saddhāyāti ‘‘etāni dānādīni mahānisaṃsāni kattabbānī’’ti vadataṃ vacanaṃ saddhāya ādiyitvāpi karonti ekadā. Kūṭanti tulākūṭādikaṃ vā gāmakūṭādikaṃ kammaṃ vā. Karonti heketi eke manussā evarūpesu nāma kālesu imesañca atthāya theyyādīni kattabbānīti kesañci vacanaṃ saddahitvā etānipi karonti. Puna viccutā tayāti puna tayā visuttā sāvajjadukkhavipākānetāni na kattabbānīti vadataṃ vacanaṃ apattiyāyitvāpi karonti. Iti tava vasena sāvajjampi anavajjampi kareyyāsi vadati.

Sadisīsūti jātigottasīlādīhi sadisīsu. Pekkhavāti pekkhā vuccati taṇhā, sataṇhoti attho. Chandanti chandarāgaṃ. Karoti saddhanti kumbhadāsiyāpi vacane saddhaṃ karoti, tassā ‘‘ahaṃ tumhākaṃ idaṃ nāma upakāraṃ karissāmī’’ti vadantiyā pattiyāyitvā kulitthiyopi chaḍḍetvā tameva paṭisevati, asukā nāma tumhesu paṭibaddhacittāti kumbhadāsiyāpi vacane saddhaṃ katvāva paradāraṃ sevati. Tvameva saddhe paradārasevinīti yasmā taṃ taṃ pattiyāyitvā tava vasena paradāraṃ sevanti pāpaṃ karonti kusalaṃ jahanti, tasmā tvameva paradārasevinī tvaṃ pāpāni karosi, kusalampi riñcasi, natthi tayā samā lokavināsikā pāpadhammā, gaccha na me ruccasīti.

Sā tattheva antaradhāyi. Kosiyopi uttarato ṭhitāya hiriyā saddhiṃ sallapanto gāthādvayamāha –

254.

‘‘Jighaññarattiṃ aruṇasmimūhate, yā dissati uttamarūpavaṇṇinī;

Tathūpamā maṃ paṭibhāsi devate, ācikkha me tvaṃ katamāsi accharā.

255.

‘‘Kāḷā nidāgheriva aggijāriva, anileritā lohitapattamālinī;

Kā tiṭṭhasi mandamigāvalokayaṃ, bhāsesamānāva giraṃ na muñcasī’’ti.

Tattha jighaññarattinti pacchimarattiṃ, rattipariyosāneti attho. Ūhateti aruṇe uggate. ti yā puratthimā disā rattasuvaṇṇatāya uppamarūpadharā hutvā dissati. Kāḷā nidāgherivāti nidāghasamaye kāḷavalli viya. Aggijārivāti aggijālā iva, sāpi nijjhāmakhettesu taruṇauṭṭhitakāḷavalli viyāti attho. Lohitapattamālinīti lohitavaṇṇehi pattehi parivutā. Kā tiṭṭhasīti yathā sā taruṇakāḷavalli vāteritā vilāsamānā sobhamānā tiṭṭhati, evaṃ kā nāma tvaṃ tiṭṭhasi. Bhāsesamānāvāti mayā saddhiṃ bhāsitukāmā viya hosi, na ca giraṃ muñcasi.

Tato sā gāthamāha –

256.

‘‘Hirāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā, sāhaṃ na sakkomi sudhampi yācituṃ;

Kopīnarūpā viya yācanitthiyā’’ti.

Tattha hirāhanti hirī ahaṃ. Sudhampīti sā ahaṃ sudhābhojanaṃ taṃ yācitumpi na sakkomi. Kiṃkāraṇā? Kopīnarūpā viya yācanitthiyā, yasmā itthiyā yācanā nāma kopīnarūpā viya rahassaṅgavivaraṇasadisā hoti, nillajjā viya hotīti attho.

Taṃ sutvā tāpaso dve gāthā abhāsi –

257.

‘‘Dhammena ñāyena sugatte lacchasi, eso hi dhammo na hi yācanā sudhā.

Taṃ taṃ ayācantimahaṃ nimantaye, sudhāya yañcicchasi tampi dammi te.

258.

‘‘Sā tvaṃ mayā ajja sakamhi assame, nimantitā kañcanavelliviggahe;

Tuvañhi me sabbarasehi pūjiyā, taṃ pūjayitvāna sudhampi asniye’’ti.

Tattha dhammenāti sabhāvena. Ñāyenāti kāraṇena. Na hi yācanā sudhāti na hi yācanāya sudhā labbhati, teneva kāraṇena itarā tisso nalabhiṃsu. Taṃ tanti tasmā taṃ. Yañcicchasīti na kevalaṃ nimantemiyeva, yañca sudhaṃ icchasi, tampi dammi te. Kañcanavelliviggaheti kañcanarāsisassirikasarīre. Pūjiyāti na kevalaṃ sudhāya, aññehipi sabbarasehi tvaṃ mayā pūjetabbayuttakāva. Asniyeti taṃ pūjetvā sace sudhāya avasesaṃ bhavissati, ahampi bhuñjissāmi.

Tato aparā abhisambuddhagāthā –

259.

‘‘Sā kosiyenānumatā jutīmatā, addhā hiri rammaṃ pāvisi yassamaṃ;

Udakavantaṃ phalamariyapūjitaṃ, apāpasattūpanisevitaṃ sadā.

260.

‘‘Rukkhaggahānā bahukettha pupphitā, ambā piyālā panasā ca kiṃsukā;

Sobhañjanā loddamathopi paddhakā, kekā ca bhaṅgā tilakā supupphitā.

261.

‘‘Sālā karerī bahukettha jambuyo, assatthanigrodhamadhukavetasā;

Uddālakā pāṭali sinduvārakā, manuññagandhā mucalindaketakā.

262.

‘‘Hareṇukā veḷukā keṇu tindukā, sāmākanīvāramathopi cīnakā;

Mocā kadalī bahukettha sāliyo, pavīhayo ābhūjino ca taṇḍulā.

263.

‘‘Tassevuttarapassena, jātā pokkharaṇī sivā;

Akakkasā apabbhārā, sādhu appaṭigandhikā.

264.

‘‘Tattha macchā sanniratā, khemino bahubhojanā;

Siṅgū savaṅkā saṃkulā, satavaṅkā ca rohitā;

Āḷigaggarakākiṇṇā, pāṭhīnā kākamacchakā.

265.

‘‘Tattha pakkhī sanniratā, khemino bahubhojanā;

Haṃsā koñcā mayūrā ca, cakkavākā ca kukkuhā;

Kuṇālakā bahū citrā, sikhaṇḍī jīvajīvakā.

266.

‘‘Tattha pānāya māyanti, nānā migagaṇā bahū;

Sīhā byagghā varāhā ca, acchakokataracchayo.

267.

‘‘Palāsādā gavajā ca, mahiṃsā rohitā rurū;

Eṇeyyā ca varāhā ca, gaṇino nīkasūkarā;

Kadalimigā bahukettha, biḷārā sasakaṇṇikā.

268.

‘‘Chamāgirī pupphavicitrasanthatā, dijābhighuṭṭhā dijasaṅghasevitā’’ti.

Tattha jutīmatāti ānubhāvasampannena. Pāvisi yassamanti pāvisi assamaṃ, ya-kāro byañjanasandhikaro. Udakavantanti tesu tesu ṭhānesu udakasampannaṃ. Phalanti anekaphalasampannaṃ. Ariyapūjitanti nīvaraṇadosarahitehi jhānalābhīhi ariyehi pūjitaṃ pasatthaṃ. Rukkhaggahānāti pupphūpagaphalūpagarukkhagahanā. Sobhañjanāti siggurukkhā. Loddamathopi paddhakāti loddarukkhā ca padumarukkhā ca. Kekā ca bhaṅgāti evaṃnāmakā rukkhā eva. Karerīti karerirukkhā. Uddālakāti vātaghātakā. Mucalindaketakāti mucalindā ca pañcavidhaketakā ca. Hareṇukāti aparaṇṇajāti. Veḷukāti vaṃsabhedakā. Keṇūti araññamāsā. Tindukāti timbarurukkhā. Cīnakāti khuddakarājamāsā. Mocāti aṭṭhikakadaliyo. Sāliyoti nānappakārā jātassaraṃ upanissāya jātā sāliyo. Pavīhayoti nānappakārā vīhayo. Ābhūjinoti bhujapattā. Taṇḍulāti nikkuṇḍakathusāni sayaṃjātataṇḍulasīsāni.

Tassevāti, bhikkhave, tasseva assamassa uttaradisābhāge. Pokkharaṇīti pañcavidhapadumasañchannā jātassarapokkharaṇī. Akakkasāti macchasippikasevālādikakkasarahitā. Apabbhārāti acchinnataṭā samatitthā. Appaṭigandhikāti apaṭikkūlagandhena udakena samannāgatā. Tatthāti tassā pokkharaṇiyā. Kheminoti abhayā. ‘‘Siṅgū’’tiādīni tesaṃ macchānaṃ nāmāni. Kuṇālakāti kokilā. Citrāti citrapattā. Sikhaṇḍīti uṭṭhitasikhā morā, aññepi vā matthake jātasikhā pakkhino. Pānāya māyantīti pānāya āyanti. Palāsādāti khaggā. Gavajāti gavayā. Gaṇinoti gokaṇṇā. Kaṇṇikāti kaṇṇikamigā. Chamāgirīti bhūmisamapatthaṭā piṭṭhipāsāṇā. Pupphavicitrasanthatāti vicitrapupphasanthatā. Dijābhighuṭṭhāti madhurassarehi dijehi abhighuṭṭhā. Evarūpā tattha bhūmipabbatāti evaṃ bhagavā kosiyassa assamaṃ vaṇṇeti.

Idāni hirideviyā tattha pavisanādīni dassetuṃ āha –

269.

‘‘Sā suttacā nīladumābhilambitā, vijjū mahāmegharivānupajjatha;

Tassā susambandhasiraṃ kusāmayaṃ, suciṃ sugandhaṃ ajinūpasevitaṃ;

Atricca kocchaṃ hirimetadabravi, nisīda kalyāṇi sukhayidamāsanaṃ.

270.

‘‘Tassā tadā kocchagatāya kosiyo, yadicchamānāya jaṭājinandharo;

Navehi pattehi sayaṃ sahūdakaṃ, sudhābhihāsī turito mahāmuni.

271.

‘‘Sā taṃ paṭiggayha ubhohi pāṇibhi, iccabravi attamanā jaṭādharaṃ;

Handāhaṃ etarahi pūjitā tayā, gaccheyyaṃ brahme tidivaṃ jitāvinī.

272.

‘‘Sā kosiyenānumatā jutīmatā, udīritā vaṇṇamadena mattā;

Sakāse gantvāna sahassacakkhuno, ayaṃ sudhā vāsava dehi me jayaṃ.

273.

‘‘Tamena sakkopi tadā apūjayi, sahindadevā surakaññamuttamaṃ;

Sā pañjalī devamanussapūjitā, navamhi kocchamhi yadā upāvisī’’ti.

Tattha suttacāti succhavī. Nīladumābhilambitāti nīlesu dumesu abhilambitā hutvā, taṃ taṃ nīladumasākhaṃ parāmasantīti attho. Mahāmegharivāti tena nimantitā mahāmeghavijju viya tassa taṃ assamaṃ pāvisi. Tassāti tassā hiriyā. Susambandhasiranti suṭṭhu sambandhasīsaṃ. Kusāmayanti usīrādimissakakusatiṇamayaṃ. Sugandhanti usīrena ceva aññena sugandhatiṇena ca missakattā sugandhaṃ. Ajinūpasevitanti upariatthatena ajinacammena upasevitaṃ. Atricca kocchanti evarūpaṃ kocchāsanaṃ paṇṇasāladvāre attharitvā. Sukhayidamāsananti sukhaṃ nisīda idamāsanaṃ.

Yanti yāvadatthaṃ. Icchamānāyāti sudhaṃ icchantiyā. Navehi pattehīti taṅkhaṇaññeva pokkharaṇito ābhatehi allapaduminipattehi. Sayanti sahatthena. Sahūdakanti dakkhiṇodakasahitaṃ. Sudhābhihāsīti sudhaṃ abhihari. Turitoti somanassavegena turito. Handāti vavassaggatthe nipāto. Jitāvinīti vijayappattā hutvā.

Anumatāti idāni yathāruciṃ gacchāti anuññātā. Udīritāti tidasapuraṃ gantvā sakkassa santike ayaṃ sudhāti udīrayi. Surakaññanti devadhītaraṃ. Uttamanti pavaraṃ. Sā pañjalī devamanussapūjitāti pañjalī devehi ca manussehi ca pūjitā. Yadāti yadā nisīdanatthāya sakkena dāpite nave kañcanapīṭhasaṅkhāte kocche sā upāvisi, tadā naṃ tattha nisinnaṃ sakko ca sesadevatā ca pāricchattakapupphādīhi pūjayiṃsu.

Evaṃ sakko taṃ pūjetvā cintesi – ‘‘kena nu kho kāraṇena kosiyo sesānaṃ adatvā imissāva sudhaṃ adāsī’’ti. So tassa kāraṇassa jānanatthāya puna mātaliṃ pesesi. Tamatthaṃ āvi karonto satthā āha –

274.

‘‘Tameva saṃsī punadeva mātaliṃ, sahassanetto tidasānamindo;

Gantvāna vākyaṃ mama brūhi kosiyaṃ, āsāya saddhā siriyā ca kosiya;

Hirī sudhaṃ kena malattha hetunā’’ti.

Tattha saṃsīti abhāsi. Vākyaṃ mamāti mama vākyaṃ kosiyaṃ brūhi. Āsāya saddhā siriyā cāti āsāto ca saddhāto ca sirito ca hirīyeva kena hetunā sudhamalatthāti.

So tassa vacanaṃ sampaṭicchitvā vejayantarathamāruyha agamāsi. Tamatthaṃ pakāsento satthā āha –

275.

‘‘Taṃ suplavatthaṃ udatārayī rathaṃ, daddallamānaṃ upakāriyasādisaṃ;

Jambonadīsaṃ tapaneyyasannibhaṃ, alaṅkataṃ kañcanacittasannibhaṃ.

276.

‘‘Suvaṇṇacandettha bahū nipātitā, hatthī gavāssā kikibyagghadīpiyo;

Eṇeyyakā laṅghamayettha pakkhino, migettha veḷuriyamayā yudhā yutā.

277.

‘‘Tatthassarājaharayo ayojayuṃ, dasasatāni susunāgasādise;

Alaṅkate kañcanajāluracchade, āveḷine saddagame asaṅgite.

278.

‘‘Taṃ yānaseṭṭhaṃ abhiruyha mātali, disā imāyo abhinādayittha;

Nabhañca selañca vanappatiniñca, sasāgaraṃ pabyathayittha mediniṃ.

279.

‘‘Sa khippameva upagamma assamaṃ, pāvāramekaṃsakato katañjalī;

Bahussutaṃ vuddhaṃ vinītavantaṃ, iccabravi mātali devabrāhmaṇaṃ.

280.

‘‘Indassa vākyaṃ nisāmehi kosiya, dūto ahaṃ pucchati taṃ purindado;

Āsāya saddhā siriyā ca kosiya, hirī sudhaṃ kena malattha hetunā’’ti.

Tattha taṃ suplavatthanti taṃ vejayantarathaṃ sukhena plavanatthaṃ. Udatārayīti uttāresi ukkhipitvā gamanasajjamakāsi. Upakāriyasādisanti upakaraṇabhaṇḍehi sadisaṃ, yathā tassa aggisikhāya samānavaṇṇāni upakaraṇāni jalanti, tatheva jalitanti attho. Jambonadīsanti jambunadasaṅkhātaṃ rattasuvaṇṇamayaṃ īsaṃ. Kañcanacittasannibhanti, kañcanamayena sattaratanavicittena aṭṭhamaṅgalena samannāgataṃ. Suvaṇṇacandetthāti suvaṇṇamayā candakā ettha rathe. Hatthīti suvaṇṇarajatamaṇimayā hatthī. Gavādīsupi eseva nayo. Laṅghamayettha pakkhinoti ettha rathe laṅghamayā nānāratanamayā pakkhigaṇāpi paṭipāṭiyā ṭhitā. Yudhā yutāti attano attano yudhena saddhiṃ yuttā hutvā dassitā.

Assarājaharayoti harivaṇṇamanomayaassarājāno. Susunāgasādiseti balasampattiyā taruṇanāgasadise. Kañcanajāluracchadeti kañcanajālamayena uracchadālaṅkārena samannāgate. Āveḷineti āveḷasaṅkhātehi kaṇṇālaṅkārehi yutte. Saddagameti patodappahāraṃ vinā saddamatteneva gamanasīle. Asaṅgīteti nissaṅge sīghajave evarūpe assarāje tattha yojesunti attho.

Abhinādayitthāti yānasaddena ekaninnādaṃ akāsi. Vanappatiniñcāti vanappatinī ca vanasaṇḍe cāti attho. Pabyathayitthāti kampayittha. Tattha ākāsaṭṭhakavimānakampanena nabhakampanaṃ veditabbaṃ. Pāvāramekaṃsakatoti ekaṃsakatapāvāradibbavattho. Vuddhanti guṇavuddhaṃ. Vinītavantanti vinītena ācāravattena samannāgataṃ. Iccabravīti rathaṃ ākāse ṭhapetvā otaritvā evaṃ abravi. Devabrāhmaṇanti devasamaṃ brāhmaṇaṃ.

So tassa vacanaṃ sutvā gāthamāha –

281.

‘‘Andhā sirī maṃ paṭibhāti mātali, saddhā aniccā pana devasārathi.

Āsā visaṃvādikasammatā hi me, hirī ca ariyamhi guṇe patiṭṭhitā’’ti.

Tattha andhāti sippādisampannepi asampannepi bhajanato ‘‘andhā’’ti maṃ paṭibhāti. Aniccāti saddhā pana taṃ taṃ vatthuṃ pahāya aññasmiṃ aññasmiṃ uppajjanato hutvā abhāvākārena ‘‘aniccā’’ti maṃ paṭibhāti. Visaṃvādikasammatāti āsā pana yasmā dhanatthikā nāvāya samuddaṃ pakkhanditvā vinaṭṭhapābhatā enti, tasmā ‘‘visaṃvādikā’’ti maṃ paṭibhāti. Ariyamhi guṇeti hirī pana hirottappasabhāvasaṅkhāte parisuddhe ariyaguṇe patiṭṭhitāti.

Idāni tassā guṇaṃ vaṇṇento āha –

282.

‘‘Kumāriyo yācimā gottarakkhitā, jiṇṇā ca yā yā ca sabhattuitthiyo;

Tā chandarāgaṃ purisesu uggataṃ, hiriyā nivārenti sacittamattano.

283.

‘‘Saṅgāmasīse sarasattisaṃyute, parājitānaṃ patataṃ palāyinaṃ;

Hiriyā nivattanti jahitva jīvitaṃ, te sampaṭicchanti punā hirīmanā.

284.

‘‘Velā yathā sāgaravegavārinī, hirāya hi pāpajanaṃ nivārinī;

Taṃ sabbaloke hirimariyapūjitaṃ, indassa taṃ vedaya devasārathī’’ti.

Tattha jiṇṇāti vidhavā. Sabhattūti sasāmikā taruṇitthiyo. Attanoti tā sabbāpi parapurisesu attano chandarāgaṃ uggataṃ viditvā ‘‘ayuttametaṃ amhāka’’nti hiriyā sacittaṃ nivārenti, pāpakammaṃ na karonti. Patataṃ palāyinanti patantānañca palāyantānañca antare. Jahitva jīvitanti ye hirimanto honti, te attano jīvitaṃ cajitvā hiriyā nivattanti, evaṃ nivattā ca pana te hirīmanā puna attano sāmikaṃ sampaṭicchanti, amittahatthato mocetvā gaṇhanti. Pāpajanaṃ nivārinīti pāpato janaṃ nivārinī, ayameva vā pāṭho . Tanti taṃ hiriṃ. Ariyapūjitanti ariyehi buddhādīhi pūjitaṃ. Indassa taṃ vedayāti yasmā evaṃ mahāguṇā ariyapūjitāvesā, tasmā taṃ evaṃ uttamā nāmesāti indassa kathehīti.

Taṃ sutvā mātali gāthamāha –

285.

‘‘Ko te imaṃ kosiya diṭṭhimodahi, brahmā mahindo atha vā pajāpati;

Hirāya devesu hi seṭṭhasammatā, dhītā mahindassa mahesi jāyathā’’ti.

Tattha diṭṭhinti ‘‘hirī nāma mahāguṇā ariyapūjitā’’ti laddhiṃ. Odahīti hadaye pavesesi. Seṭṭhasammatāti tava santike sudhāya laddhakālato paṭṭhāya indassa santike kañcanāsanaṃ labhitvā sabbadevatāhi pūjiyamānā uttamasammatā jāyatha.

Evaṃ tasmiṃ kathenteyeva kosiyassa taṅkhaṇaññeva cavanadhammo jāto. Atha naṃ, mātali, ‘‘kosiya āyusaṅkhāro te ossaṭṭho, cavanadhammopi te sampatto, kiṃ te manussalokena, devalokaṃ gacchāmā’’ti tattha netukāmo hutvā gāthamāha –

286.

‘‘Handehi dāni tidivaṃ apakkama, rathaṃ samāruyha mamāyitaṃ imaṃ;

Indo ca taṃ indasagotta kaṅkhati, ajjeva tvaṃ indasahabyataṃ vajā’’ti.

Tattha mamāyitanti piyaṃ manāpaṃ. Indasagottāti purimabhave indena samānagotta. Kaṅkhatīti tavāgamanaṃ icchanto kaṅkhati.

Iti tasmiṃ kosiyena saddhiṃ kathenteyeva kosiyo cavitvā opapātiko devaputto hutvā āruyha dibbarathe aṭṭhāsi. Atha naṃ, mātali, sakkassa santikaṃ nesi. Sakko taṃ disvāva tuṭṭhamānaso attano dhītaraṃ hirideviṃ tassa aggamahesiṃ katvā adāsi, aparimāṇamassa issariyaṃ ahosi. Tamatthaṃ viditvā ‘‘anomasattānaṃ kammaṃ nāma evaṃ visujjhatī’’ti satthā osānagāthamāha –

287.

‘‘Evaṃ visujjhanti apāpakammino, atho suciṇṇassa phalaṃ na nassati;

Ye keci maddakkhu sudhāya bhojanaṃ, sabbeva te indasahabyataṃ gatā’’ti.

Tattha apāpakamminoti apāpakammā sattā evaṃ visujjhanti ye keci maddakkhūti ye keci sattā tasmiṃ himavantapadese tadā kosiyena hiriyā dīyamānaṃ sudhābhojanaṃ addasaṃsu. Sabbeva teti te sabbepi taṃ dānaṃ anumoditvā cittaṃ pasādetvā indasahabyataṃ gatāti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepetaṃ adānābhirataṃ thaddhamacchariyaṃ samānaṃ ahaṃ damesiṃyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā hirī devatā uppalavaṇṇā ahosi, kosiyo dānapati bhikkhu, pañcasikho anuruddho, mātali ānando, sūriyo kassapo, cando moggallāno, nārado sāriputto, sakko ahameva ahosi’’nti.

Sudhābhojanajātakavaṇṇanā tatiyā.

[536] 4. Kuṇālajātakavaṇṇanā

Evamakkhāyatīti idaṃ satthā kuṇāladahe viharanto anabhiratipīḷite pañcasate bhikkhū ārabbha kathesi. Tatrāyaṃ anupubbikathā – sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekenevāvaraṇena bandhāpetvā sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino vadiṃsu – ‘‘idaṃ udakaṃ ubhayato nīhariyamānaṃ neva tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. Kapilavatthuvāsino vadiṃsu – ‘‘tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe gahetvā na sakkhissāma pacchipasibbakādihatthā tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. ‘‘Na mayaṃ dassāmā’’ti? ‘‘Mayampi na dassāmā’’ti. Evaṃ kalahaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ pavattesuṃ.

Koliyakammakārā vadanti – ‘‘tumhe kapilavatthuvāsike sākiyadārake gahetvā gajjatha , ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ vasiṃsu, etesaṃ hatthiassādayo vā phalakāvudhāni vā amhākaṃ kiṃ karissantī’’ti? Sākiyakammakārā vadanti – ‘‘tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthiassādayo vā phalakāvudhāni vā amhākaṃ kiṃ karissantī’’ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā ‘‘bhaginīhi saddhiṃ saṃvāsikānaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Koliyāpi ‘‘kolarukkhavāsīnaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Apare panācariyā ‘‘sākiyakoliyānaṃ dāsīsu udakatthāya nadiṃ gantvā cumbaṭāni bhūmiyaṃ nikkhipitvā sukhakathāya sannisinnāsu ekissā cumbaṭaṃ ekā sakasaññāya gaṇhi, taṃ nissāya ‘mama cumbaṭaṃ, tava cumbaṭa’nti kalahe pavatte kamena ubhayanagaravāsino dāsakammakārā ceva sevakagāmabhojakāmaccauparājāno cāti sabbe yuddhasajjā nikkhamiṃsū’’ti vadanti. Imamhā pana nayā purimanayova bahūsu aṭṭhakathāsu āgato, yuttarūpo cāti sveva gahetabbo.

Te pana sāyanhasamaye yuddhasajjā nikkhamissantīti tasmiṃ samaye bhagavā sāvatthiyaṃ viharanto paccūsasamaye lokaṃ volokento ime evaṃ yuddhasajje nikkhante addasa, disvā ca ‘‘mayi gate esa kalaho vūpasamissati nu kho, no’’ti upadhārento ‘‘ahamettha gantvā kalahavūpasamatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati, atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo) desessāmi, desanaṃ sutvā ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni dassanti, ahaṃ te pabbājessāmi, mahanto samāgamo bhavissatī’’ti sanniṭṭhānaṃ katvā pātova sarīrapaṭijagganaṃ katvā sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto sāyanhasamaye gandhakuṭito nikkhamitvā kassaci anārocetvā sayameva pattacīvaramādāya dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā tesaṃ saṃvegajananatthaṃ divā andhakāraṃ kātuṃ kesaraṃsiyo vissajjento nisīdi. Atha nesaṃ saṃviggamānasānaṃ attānaṃ dassento chabbaṇṇā buddharaṃsiyo vissajjesi. Kapilavatthuvāsinopi bhagavantaṃ disvā ‘‘amhākaṃ ñātiseṭṭho satthā āgato, diṭṭho nu kho tena amhākaṃ kalahakaraṇabhāvo’’ti cintetvā ‘‘na kho pana sakkā satthari āgate amhehi parassa sarīre satthaṃ pātetuṃ, koliyanagaravāsino amhe hanantu vā bajjhantu vā’’ti āvudhāni chaḍḍesuṃ. Koliyanagaravāsinopi tatheva akaṃsu.

Atha bhagavā otaritvā ramaṇīye padese vālukapuline paññattavarabuddhāsane nisīdi anopamāya buddhasiriyā virocamāno. Tepi rājāno bhagavantaṃ vanditvā nisīdiṃsu. Atha ne satthā jānantova ‘‘kasmā āgatattha, mahārājā’’ti pucchi. ‘‘Neva, bhante, nadidassanatthāya, na kīḷanatthāya, apica kho pana imasmiṃ ṭhāne saṅgāmaṃ paccupaṭṭhāpetvā āgatamhā’’ti. ‘‘Kiṃ nissāya vo kalaho, mahārājā’’ti? ‘‘Udakaṃ nissāya bhante’’ti. ‘‘Udakaṃ kiṃ agghati mahārājā’’ti? ‘‘Appagghaṃ, bhante’’ti. ‘‘Pathavī nāma kiṃ agghati, mahārājā’’ti? ‘‘Anagghā, bhante’’ti. ‘‘Khattiyā kiṃ agghanti, mahārājā’’ti? ‘‘Khattiyā nāma anagghā, bhante’’ti. ‘‘Appagghaṃ udakaṃ nissāya kasmā anagghe khattiye nāsetha, mahārāja, kalahasmiñhi assādo nāma natthi, kalahavasena hi mahārājā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevā’’ti vatvā phandanajātakaṃ (jā. 1.13.14 ādayo) kathesi. Tato ‘‘parapattiyena nāma mahārājā na bhavitabbaṃ, parapattiyā hi hutvā ekassa sasassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ, tasmā parapattiyena na bhavitabba’’nti vatvā daddarajātakaṃ (jā. 1.243-44; 1.4.13-16; 1.9.105 ādayo) kathesi. Tato ‘‘kadāci mahārājā dubbalopi mahabbalassa randhaṃ passati, kadāci mahabbalopi dubbalassa randhaṃ passati, laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī’’ti vatvā laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. ‘‘Samaggānañhi mahārājā koci otāraṃ nāma passituṃ na sakkotī’’ti vatvā rukkhadhammajātakaṃ (jā. 1.1.74) kathesi. Tato ‘‘samaggānaṃ mahārājā koci vivaraṃ passituṃ nāsakkhi, yadā pana aññamaññaṃ vivādamakaṃsu, atha ne eko nesādaputto jīvitakkhayaṃ pāpetvā ādāya gato, vivāde assādo nāma natthī’’ti vatvā vaṭṭakajātakaṃ (jā. 1.1.35, 118; 1.6.128-133) kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi.

Atha rājāno pasannā ‘‘sace satthā nāgamissa, mayaṃ aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma, satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissa, dvisahassadīpaparivāraṃ catumahādīparajjaṃ hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivārova avicarissa, taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto, idānipi khattiyaparivārova vicaratū’’ti ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni adaṃsu. Bhagavā te pabbājetvā mahāvanaṃ agamāsi. Punadivasato paṭṭhāya tehi parivuto ekadā kapilavatthunagare ekadā koliyanagareti dvīsu nagaresu piṇḍāya carati. Ubhayanagaravāsino mahāsakkāraṃ kariṃsu. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi nesaṃ anabhiratijananatthāya taṃ taṃ vatvā sāsanaṃ pesesuṃ. Te atirekataraṃ ukkaṇṭhiṃsu. Bhagavā āvajjento tesaṃ anabhiratabhāvaṃ ñatvā ‘‘ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, kathaṃ rūpā nu kho tesaṃ dhammakathā sappāyā’’ti upadhārento kuṇāladhammadesanaṃ passi. Athassa etadahosi – ‘‘ahaṃ ime bhikkhū himavantaṃ netvā kuṇālakathāya nesaṃ mātugāmadosaṃ pakāsetvā anabhiratiṃ haritvā sotāpattimaggaṃ dassāmī’’ti.

So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhattakiccavelāyameva te pañcasate bhikkhū āmantetvā ‘‘diṭṭhapubbo vo, bhikkhave, ramaṇīyo himavantapadeso’’ti pucchi. ‘‘Nohetaṃ, bhante’’ti. ‘‘Gacchissatha pana himavantacārika’’nti? ‘‘Bhante, aniddhimanto mayaṃ kathaṃ gamissāmā’’ti. ‘‘Sace pana vo koci gahetvā gaccheyya, gaccheyyāthā’’ti? ‘‘Āma, bhante’’ti. Satthā sabbepi te attano iddhiyā gahetvā ākāse uppatitvā himavantaṃ gantvā gaganatale ṭhitova ramaṇīye himavantapadese kañcanapabbataṃ rajatapabbataṃ maṇipabbataṃ hiṅgulikapabbataṃ añjanapabbataṃ sānupabbataṃ phalikapabbatanti nānāvidhe pabbate, pañca mahānadiyo, kaṇṇamuṇḍakaṃ rathakāraṃ sīhapapātaṃ chaddantaṃ tiyaggaḷaṃ anotattaṃ kuṇāladahanti satta dahe dassesi. Himavanto ca nāma mahā pañcayojanasatubbedho tiyojanasahassavitthato, tassa imaṃ ramaṇīyaṃ ekadesaṃ attano ānubhāvena dassesi. Tattha katanivāsāni sīhabyagghahatthikulādīni catuppadānipi ekadesato dassesi. Tattha ārāmarāmaṇeyyakādīni pupphūpagaphalūpage rukkhe nānāvidhe sakuṇasaṅghe jalajathalajapupphāni himavantassa puratthimapasse suvaṇṇatalaṃ, pucchimapasse hiṅgulatalaṃ dassesi. Imesaṃ rāmaṇeyyakānaṃ diṭṭhakālato paṭṭhāya tesaṃ bhikkhūnaṃ purāṇadutiyikāsu chandarāgo pahīno.

Atha satthā te bhikkhū gahetvā ākāsato otaritvā himavantapacchimapasse saṭṭhiyojanike manosilātale sattayojanikassa kappaṭṭhikasālarukkhassa heṭṭhā tiyojanikāya manosilātalāya tehi bhikkhūhi parivuto chabbaṇṇarasmiyo vissajjento aṇṇavakucchiṃ khobhetvā jalamāno sūriyo viya nisīditvā madhurassaraṃ nicchārento te bhikkhū āmantesi – ‘‘bhikkhave, imasmiṃ himavante tumhehi adiṭṭhapubbaṃ pucchathā’’ti. Tasmiṃ khaṇe dve citrakokilā ubhosu koṭīsu daṇḍakaṃ mukhena ḍaṃsitvā majjhe attano sāmikaṃ nisīdāpetvā aṭṭha citrakokilā purato, aṭṭha pacchato, aṭṭha vāmato, aṭṭha dakkhiṇato, aṭṭha heṭṭhā, aṭṭha upari chāyaṃ katvā evaṃ citrakokilaṃ parivāretvā ākāsenāgacchanti. Atha te bhikkhū taṃ sakuṇasaṅghaṃ disvā satthāraṃ pucchiṃsu – ‘‘ke nāmete, bhante sakuṇā’’ti? ‘‘Bhikkhave, esa mama porāṇako vaṃso, mayā ṭhapitā paveṇī, maṃ tāva pubbe evaṃ paricariṃsu, tadā panesa sakuṇagaṇo mahā ahosi, aḍḍhuḍḍhāni dijakaññāsahassāni maṃ paricariṃsu. Anupubbena parihāyitvā idāni ettako jāto’’ti. ‘‘Kathaṃ evarūpe pana, bhante, vanasaṇḍe etā dijakaññāyo tumhe paricariṃsū’’ti? Atha nesaṃ satthā ‘‘tena hi, bhikkhave, suṇāthā’’ti satiṃ upaṭṭhāpetvā atītaṃ āharitvā dassento āha –

‘‘Evamakkhāyati evamanusūyati, sabbosadhadharaṇidhare nekapupphamālyavitate gajagavajamahiṃsarurucamarapasadakhaggagokaṇṇasīhabyagghadīpiacchakokataracchauddārakadali- migabiḷārasasakaṇṇikānucarite ākiṇṇanelamaṇḍalamahāvarāhanāgakulakareṇusaṅghādhivuṭṭhe issamigasākhamigasarabhamigaeṇīmigavātamigapasadamigapurisālukimpurisayakkharakkha- sanisevite amajjavamañjarīdharapahaṭṭhapupphaphusitaggānekapādapagaṇavitake kuraracakoravāraṇamayūraparabhatajīvañjīvakacelāvakabhiṅkārakaravīkamattavihaṅgagaṇasatatasampaghuṭṭhe añjanamanosilāharitālahiṅgulakahemarajatakanakānekadhātu- satavinaddhapaṭimaṇḍitapadese evarūpe khalu, bho, ramme vanasaṇḍe kuṇālo nāma sakuṇo paṭivasati ativiya citto ativiya cittapattacchadano’’.

‘‘Tasseva khalu, bho, kuṇālassa sakuṇassa aḍḍhuḍḍhāni itthisahassāni paricārikā dijakaññāyo, atha khalu, bho, dve dijakaññāyo kaṭṭhaṃ mukhena ḍaṃsitvā taṃ kuṇālaṃ sakuṇaṃ majjhe nisīdāpetvā uḍḍentimā naṃ kuṇālaṃ sakuṇaṃ addhānapariyāyapathe kilamatho ubbāhetthā’’ti.

‘‘Pañcasatā dijakaññāyo heṭṭhato heṭṭhato uḍḍenti ‘sacāyaṃ kuṇālo sakuṇo āsanā paripatissati, mayaṃ taṃ pakkhehi paṭiggahessāmā’ti.

‘‘Pañcasatā dijakaññāyo uparūpari uḍḍenti ‘mā naṃ kuṇālaṃ sakuṇaṃ ātapo paritāpesī’ti.

‘‘Pañcasatā dijakaññāyo ubhatopassena uḍḍenti ‘mā naṃ kuṇālaṃ sakuṇaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusī’ti.

‘‘Pañcasatā dijakaññāyo purato purato uḍḍenti ‘mā naṃ kuṇālaṃ sakuṇaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalena vā pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ adaṃsu, māyaṃ kuṇālo sakuṇo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgamesī’ti.

‘‘Pañcasatā dijakaññāyo pacchato pacchato uḍḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo ‘māyaṃ kuṇālo sakuṇo āsane pariyukkaṇṭhī’ti.

‘‘Pañcasatā dijakaññāyo disodisaṃ uḍḍenti anekarukkhavividhavikatiphalamāharantiyo ‘māyaṃ kuṇālo sakuṇo khudāya parikilamitthā’ti.

‘‘Atha khalu, bho, tā dijakaññāyo taṃ kuṇālaṃ sakuṇaṃ ārāmeneva ārāmaṃ, uyyāneneva uyyānaṃ, nadītittheneva nadītitthaṃ, pabbatasikhareneva pabbatasikharaṃ, ambavaneneva ambavanaṃ, jambuvaneneva jambuvanaṃ, labujavaneneva labujavanaṃ, nāḷikerasañcāriyeneva nāḷikerasañcāriyaṃ khippameva abhisambhonti ratitthāya.

‘‘Atha khalu, bho, kuṇālo sakuṇo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ apasādeti ‘nassatha tumhe vasaliyo, vinassatha tumhe vasiliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṃgamāyo’’’ ti.

Tatrāyaṃ atthavaṇṇanā – bhikkhave, so vanasaṇḍo evaṃ akkhāyati evañca anusūyati. Kinti? Sabbosadhadharaṇidhareti vitthāro. Tattha sabbosadhadharaṇidhareti mūlatacapattapupphādisabbosadhadharāya dharaṇiyā samannāgateti attho, sabbosadhayutto vā dharaṇidharo. So hi padeso sabbosadhadharaṇidharoti evamakkhāyati evañca anusūyati, tasmiṃ vanasaṇḍeti vuttaṃ hoti. Sesapadayojanāyapi eseva nayo. Nekapupphamālyavitateti anekehi phalatthāya uppannapupphehi ceva piḷandhanamālyehi ca vitate. Rurūti suvaṇṇavaṇṇā migā. Uddārāti uddā. Biḷārāti mahābiḷārā. Nelamaṇḍalaṃ vuccati taruṇabhiṅkacchāpamaṇḍalaṃ. Mahāvarāhāti mahāhatthino, ākiṇṇanelamaṇḍalamahāvarāhena gocariyādibhedena dasavidhena nāgakulena ceva kareṇusaṅghena ca adhivuṭṭheti attho. Issamigāti kāḷasīhā. Vātamigāti mahāvātamigā. Pasadamigāti citramigā. Purisālūti vaḷavāmukhayakkhiniyo. Kimpurisāti devakinnaracandakinnaradumakinnaradaṇḍamāṇavakakonti- sakuṇakaṇṇapāvuraṇādibhedā kinnarā. Amajjavamañjarīdharapahaṭṭhapupphaphusitaggānekapādapagaṇavitateti makuladharehi ceva mañjarīdharehi ca supupphitehi ca aggamattapupphitehi ca anekehi pādapagaṇehi vitate. Vāraṇā nāma hatthiliṅgasakuṇā. Celāvakātipi ete sakuṇāyeva. Hemañca kanakañcāti dve suvaṇṇajātiyo. Etehi añjanādīhi anekadhātusatehi anekehi vaṇṇadhāturāsīhi vinaddhapaṭimaṇḍitapadese. Bhoti dhammālapanamattametaṃ. Cittoti mukhatuṇḍakepi heṭṭhāudarabhāgepi citrova.

Aḍḍhuḍḍhānīti aḍḍhacatutthāni, tīṇi sahassāni pañceva satānīti attho. Addhānapariyāyapatheti addhānasaṅkhāte gamanamagge. Ubbāhetthāti bādhayittha. Upapphusīti upagantvā phusi. Pahāraṃ adaṃsūti ettha ‘‘mā na’’nti padassa sāmivasena attho veditabbo. Saṅgamesīti samāgacchi. Saṇhāhīti maṭṭhāhi. Sakhilāhīti piyāhi. Mañjūhīti sakhilāhi. Madhurāhīti madhurassarāhi. Samudācarantiyoti gandhabbakaraṇavasena paricarantiyo. Anekarukkhavividhavikatiphalanti anekehi rukkhehi vividhavikatiphalaṃ. Ārāmeneva ārāmanti pupphārāmādīsu aññatarena ārāmeneva aññataraṃ ārāmaṃ nentīti attho. Uyyānādīsupi eseva nayo. Nāḷikerasañcāriyenevāti nāḷikeravaneneva aññaṃ nāḷikeravanaṃ. Atisambhontīti evaṃ netvā tattha naṃ khippaññeva ratitthāya pāpuṇanti.

Divasaṃ paribyūḷhoti sakaladivasaṃ paribyūḷho. Apasādetīti tā kira taṃ evaṃ divasaṃ paricaritvā nivāsarukkhe otāretvā parivāretvā rukkhasākhāsu nisīditvā ‘‘appeva nāma madhuravacanaṃ labheyyāmā’’ti patthayantiyo iminā uyyojitakāle attano vasanaṭṭhānaṃ gamissāmāti vasanti. Kuṇālarājā pana tā uyyojento ‘‘nassathā’’tiādivacanehi apasādeti. Tattha nassathāti gacchatha. Vinassathāti sabbatobhāgena nassatha. Gehe dhanadhaññādīnaṃ nāsanena coriyo, bahumāyatāya dhuttiyo, naṭṭhassatitāya asatiyo, anavaṭṭhitacittatāya lahucittāyo, katavināsanena mittadubbhitāya katassa appaṭikārikāyoti.

Evañca pana vatvā ‘‘iti kho, bhikkhave, ahaṃ tiracchānagatopi itthīnaṃ akataññutaṃ bahumāyataṃ anācārataṃ dussīlatañca jānāmi, tadāpāhaṃ tāsaṃ vase avattitvā tā eva attano vase vattemī’’ti imāya kathāya tesaṃ bhikkhūnaṃ anabhiratiṃ haritvā satthā tuṇhī ahosi. Tasmiṃ khaṇe dve kāḷakokilā sāmikaṃ daṇḍakena ukkhipitvā heṭṭhābhāgādīsu catasso catasso hutvā taṃ padesaṃ āgamiṃsu. Te bhikkhū tāpi disvā satthāraṃ pucchiṃsu. Satthā ‘‘pubbe, bhikkhave, mama sahāyo puṇṇamukho nāma phussakokilo ahosi, tassāyaṃ vaṃso’’ti vatvā purimanayeneva tehi bhikkhūhi pucchito āha –

‘‘Tasseva khalu, bho, himavato pabbatarājassa puratthimadisābhāge susukhumasunipuṇagirippabhavaharitupayantiyo’’ti.

Tattha suṭṭhu sukhumasaṇhasalilatāya susukhumasunipuṇā, giri etāsaṃ pabhavoti girippabhavā , himavantato sandamānaharitatiṇamissaoghatāya haritā, kuṇāladahaṃ upagamanena upayantiyoti susukhumasunipuṇagirippabhavaharitupayantiyo, evarūpā nadiyo yasmiṃ sandantīti attho.

Idāni yaṃ kuṇāladahaṃ tā upayanti, tattha pupphāni vaṇṇento āha –

‘‘Uppalapadumakumudanalinasatapattasogandhikamandālakasampativiruḷha- suciganṭhamanuññamāvakappadese’’ti.

Tattha uppalanti nīluppalaṃ. Nalinanti setapadumaṃ. Satapattanti paripuṇṇasatapattapadumaṃ. Sampatīti etehi sampativiruḷhehi abhinavajātehi sucigandhena ceva manuññena ca hadayabandhanasamatthatāya māvakena ca padesena samannāgateti attho.

Idāni tasmiṃ dahe rukkhādayo vaṇṇento āha –

‘‘Kuravakamucalindaketakavedisavañjulapunnāgabakulatilakapiyakahasanasālasaḷala- campakaasokanāgarukkhatirīṭibhujapattaloddacandanoghavane kāḷāgarupadmakapiyaṅgudevadārukacocagahane kakudhakuṭajaaṅkolakaccikārakaṇikārakaṇṇikāra- kanaverakoraṇḍakakoviḷārakiṃsukayodhikavanamallikamanaṅgaṇamanavajjabhaṇḍisurucira- bhaginimālāmalyadhare jātisumanamadhugandhikadhanutakkāritālīsatagaramusīrakoṭṭhakacchavitate atimuttakasaṃkusumitalatāvitatapaṭimaṇḍitappadese haṃsapilavakādambakāraṇḍavābhinadite vijjādharasiddhasamaṇatāpasagaṇādhivuṭṭhe varadevayakkharakkhasadānavagandhabbakinnaramahoragānuciṇṇappadese – evarūpe khalu, bho, ramme vanasaṇḍe puṇṇamukho nāma phussakokilo pativasati ativiya madhuragiro vilāsitanayano mattakkho.

‘‘Tasseva khalu, bho, puṇṇamukhassa phussakokilassa aḍḍhuḍḍhāni itthisatāni paricārikā dijakaññāyo. Atha khalu, bho, dve dijakaññāyo kaṭṭhaṃ mukhena ḍaṃsitvā taṃ puṇṇamukhaṃ phussakokilaṃ majjhe nisīdāpetvā uḍḍenti ‘mā naṃ puṇṇamukhaṃ phussakokilaṃ addhānapariyāyapathe kilamatho ubbāhetthā’ti.

‘‘Paññāsa dijakaññāyo heṭṭhato heṭṭhato uḍḍenti ‘sacāyaṃ puṇṇamukho phussakokilo sakuṇo āsanā paripatissati, mayaṃ taṃ pakkhehi paṭiggahessāmā’ti.

‘‘Paññāsa dijakaññāyo uparūpari uḍḍenti ‘mā naṃ puṇṇamukhaṃ phussakokilaṃ ātapo paritāpesī’ti.

‘‘Paññāsa paññāsa dijakaññāyo ubhatopassena uḍḍenti ‘mānaṃ puṇṇamukhaṃ phussakokilaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusī’ti.

‘‘Paññāsa dijakaññāyo purato purato uḍḍenti ‘mā naṃ puṇṇamukhaṃ phussakokilaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalāya vā pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāramadaṃsu, māyaṃ puṇṇamukho phussakokilo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgamesī’ti.

‘‘Paññāsa dijakaññāyo pacchato pacchato uḍḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo ‘māyaṃ puṇṇamukho phussakokilo āsane pariyukkaṇṭhī’ti.

‘‘Paññāsa dijakaññāyo disodisaṃ uḍḍenti anekarukkhavividhavikatiphalamāharantiyo ‘māyaṃ puṇṇamukho phussakokilo khudāya parikilamitthā’ti.

‘‘Atha khalu, bho, tā dijakaññāyo taṃ puṇṇamukhaṃ phussakokilaṃ ārāmeneva ārāmaṃ, uyyāneneva uyyānaṃ, nadītittheneva nadītitthaṃ, pabbatasikhareneva pabbatasikharaṃ, ambavaneneva ambavanaṃ, jambuvaneneva jambuvanaṃ, labujavaneneva labujavanaṃ, nāḷikerasañcāriyeneva nāḷikerasañcāriyaṃ khippameva abhisambhonti ratitthāya.

‘‘Atha khalu, bho, puṇṇamukho phussakokilo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ pasaṃsati ‘sādhu sādhu, bhaginiyo, etaṃ kho bhaginiyo tumhākaṃ patirūpaṃ kuladhītānaṃ, yaṃ tumhe bhattāraṃ paricareyyāthā’ti.

‘‘Atha khalu, bho, puṇṇamukho phussakokilo yena kuṇālo sakuṇo tenupasaṅkami. Addasaṃsu kho kuṇālassa sakuṇassa paricārikā dijakaññāyo taṃ puṇṇamukhaṃ phussakokilaṃ dūratova āgacchantaṃ, disvāna yena puṇṇamukho phussakokilo tenupasaṅkamiṃsu, upasaṅkamitvā taṃ puṇṇamukhaṃ phussakokilaṃ etadavocuṃ – ‘ayaṃ, samma puṇṇamukha, kuṇālo sakuṇo ativiya pharuso ativiya pharusavāco, appeva nāma tavampi āgamma piyavācaṃ labheyyāmā’ti. ‘Appeva nāma bhaginiyo’ti vatvā yena kuṇālo sakuṇo tenupasaṅkami, upasaṅkamitvā kuṇālena sakuṇena saddhiṃ paṭisammoditvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho puṇṇamukho phussakokilo taṃ kuṇālaṃ sakuṇaṃ etadavoca – ‘kissa tvaṃ, samma kuṇāla, itthīnaṃ sujātānaṃ kuladhītānaṃ sammāpaṭipannānaṃ micchāpaṭipannosi, amanāpabhāṇīnampi kira, samma kuṇāla, itthīnaṃ manāpabhāṇinā bhavitabbaṃ, kimaṅgaṃ pana manāpabhāṇīna’nti.

‘‘Evaṃ vutte kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ evaṃ apasādesi – ‘nassa tvaṃ, samma jamma vasala, vinassa tvaṃ, samma jamma vasala, ko nu tayā viyatto jāyājinenā’ti. Evaṃ apasādito ca pana puṇṇamukho phussakokilo tatoyeva paṭinivatti.

‘‘Atha khalu, bho, puṇṇamukhassa phussakokilassa aparena samayena nacirasseva kharo ābādho uppajji, lohitapakkhandikā bāḷhā vedanā vattanti māraṇantikā. Atha khalu, bho, puṇṇamukhassa phussakokilassa paricārikānaṃ dijakaññānaṃ etadahosi – ‘ābādhiko kho ayaṃ puṇṇamukho phussakokilo, appeva nāma imamhā ābādhā vuṭṭhaheyyā’ti ekaṃ adutiyaṃ ohāya yena kuṇālo sakuṇo tenupasaṅkamiṃsu. Addasā kho kuṇālo sakuṇo tā dijakaññāyo dūratova āgacchantiyo, disvāna tā dijakaññāyo etadavoca – ‘kahaṃ pana tumhaṃ vasaliyo bhattā’ti. ‘Ābādhiko kho, samma kuṇāla, puṇṇamukho phussakokilo appeva nāma tamhā ābādhā vuṭṭhaheyyā’ti. Evaṃ vutte kuṇālo sakuṇo tā dijakaññāyo evaṃ apasādesi – ‘nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṃgamāyo’ti vatvā yena puṇṇamukho phussakokilo tenupasaṅkami, upasaṅkamitvā taṃ puṇṇamukhaṃ phussakokilaṃ etadavoca – ‘haṃ, samma, puṇṇamukhā’ti. ‘Haṃ, samma, kuṇālā’ti.

‘‘Atha khalu, bho, kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ pakkhehi ca mukhatuṇḍakena ca pariggahetvā vuṭṭhāpetvā nānābhesajjāni pāyāpesi. Atha khalu, bho, puṇṇamukhassa phussakokilassa so ābādho paṭippassambhī’’ti.

Tattha piyakāti setapupphā. Hasanāti ha-kāro sandhikaro, asanāyeva. Tirīṭīti ekā rukkhajāti. Candanāti rattasurabhicandanā. Oghavaneti etesaṃ oghena ghaṭāya samannāgatavane. Devadārukacocagahaneti devadārurukkhehi ceva kadalīhi ca gahane. Kaccikārāti ekā rukkhajāti. Kaṇikārāti mahāpupphā. Kaṇṇikārāti khuddakapupphā. Kiṃsukāti vātaghātakā. Yodhikāti yūthikā. Vanamallikamanaṅgaṇamanavajjabhaṇḍisurucirabhaginimālāmalyadhareti mallikānañca anaṅgaṇānaṃ anavajjānañca bhaṇḍīnaṃ surucirānañca bhaginīnaṃ pupphehi mālyadhārayamāne. Dhanutakkārīti dhanupāṭali. Tālīsāti tālīsapattarukkhā. Kacchavitateti etehi jātisumanādīhi vitate nadikacchapabbatakacche. Saṃkusumitalatāti tesu tesu ṭhānesu suṭṭhu kusumitaatimuttakehi ceva nānāvidhalatāhi ca vitatapaṭimaṇḍitapadese. Gaṇādhivuṭṭheti etesaṃ vijjādharādīnaṃ gaṇehi adhivuṭṭhe. Puṇṇamukhoti mukhaparipuṇṇatāya puṇṇamukho. Parehi phuṭṭhatāya phussakokilo. Vilāsitanayanoti vilāsitanetto. Mattakkhoti yathā mattānaṃ akkhīni rattāni honti, evaṃ rattakkho, pamāṇayuttanetto vā.

Bhaginiyoti ariyavohārena ālapanaṃ. Paricareyyāthāti sakaladivasaṃ gahetvā vicareyyātha. Iti so piyakathaṃ kathetvā uyyojeti. Kadāci pana kuṇālo saparivāro puṇṇamukhaṃ dassanāya gacchati, kadāci puṇṇamukho kuṇālassa santikaṃ āgacchati. Tenāha ‘‘atha khalu, bho’’ti. Sammāti vayassa. Āgammāti paṭicca upanissāya. Labheyyāmāti kuṇālassa santikā piyavacanaṃ labheyyāma. Appeva nāmāti api nāma labheyyātha, vakkhāmi nanti. Sujātānanti samajātikānaṃ.

Nassāti palāya. Jammāti lāmaka. Viyattoti ko nu tayā sadiso añño byatto nāma atthi. Jāyājinenāti jāyājitena, ayameva vā pāṭho. Evaṃ itthiparājitena tayā sadiso ko nāma byatto atthīti taṃ puna evarūpassa vacanassa abhaṇanatthāya apasādeti. Tatoyevāti ‘‘kuddho me kuṇālo’’ti cintetvā tatoyeva paṭinivatti, so nivattitvā saparivāro attano nivāsaṭṭhānameva agamāsi.

Appeva nāmāti saṃsayaparivitakko, imamhā ābādhā vuṭṭhaheyya vā no vāti evaṃ cintetvā taṃ ohāya pakkamiṃsu. Tumhanti tumhākaṃ. Appeva nāmāti tamhā ābādhā vuṭṭhaheyya vā no vā, amhākaṃ āgatakāle mato bhavissati. Mayañhi idāneva so marissatīti ñatvā tumhākaṃ pādaparicārikā bhavituṃ āgatā. Tenupasaṅkamīti imā itthiyo sāmikassa matakāle āgatā paṭikkūlā bhavissāmāti taṃ pahāya āgatā, ahaṃ gantvā mama sahāyakaṃ pupphaphalādīni nānābhesajjāni saṃharitvā arogaṃ karissāmīti cintetvā nāgabalo mahāsatto ākāse uppatitvā yena so tenupasaṅkami. Hanti nipāto, ‘‘jīvasi, sammā’’ti pucchanto evamāha. Itaropissa ‘‘jīvāmī’’ti vadanto ‘‘haṃ sammā’’ti āha. Pāyāpesīti pāyesi. Paṭippassambhīti vūpasamīti.

Tāpi dijakaññāyo asmiṃ aroge jāte āgatā. Kuṇālopi puṇṇamukhaṃ katipāhaṃ phalāphalāni khādāpetvā tassa balappattakāle, ‘‘samma, idāni tvaṃ arogo, attano paricārikāhi saddhiṃ vasa, ahampi attano vasanaṭṭhānaṃ gamissāmī’’ti āha. Atha naṃ so ‘‘imā, samma, maṃ bāḷhagilānaṃ pahāya palāyanti, na me etāhi dhuttīhi attho’’ti āha. Taṃ sutvā mahāsatto ‘‘tena hi te, samma, itthīnaṃ pāpabhāvaṃ ācikkhissāmī’’ti puṇṇamukhaṃ gahetvā himavantapasse manosilātalaṃ netvā sattayojanikasālarukkhamūle manosilāsane nisīdi. Ekasmiṃ passe puṇṇamukho saparivāro nisīdi. Sakalahimavante devaghosanā cari – ‘‘ajja kuṇālo sakuṇarājā himavante manosilāsane nisīditvā buddhalīlāya dhammaṃ desessati, taṃ suṇāthā’’ti. Paramparaghosena cha kāmāvacaradevā sutvā yebhuyyena tattha sannipatiṃsu. Bahunāgasupaṇṇakinnaravijjādharādīnampi devatā tamatthaṃ ugghosesuṃ. Tadā ānando nāma gijjharājā dasasahassagijjhaparivāro gijjhapabbate paṭivasati. Sopi taṃ kolāhalaṃ sutvā ‘‘dhammaṃ suṇissāmī’’ti saparivāro āgantvā ekamantaṃ nisīdi. Nāradopi pañcābhiñño tāpaso dasasahassatāpasaparivuto himavantapadese viharanto taṃ devaghosanaṃ sutvā ‘‘sahāyo kira me kuṇālo itthīnaṃ aguṇaṃ kathessati, mahāsamāgamo bhavissati, mayāpi taṃ desanaṃ sotuṃ vaṭṭatī’’ti tāpasadasasahassena saddhiṃ iddhiyā tattha gantvā ekamantaṃ nisīdi. Buddhānaṃ desanāsannipātasadiso mahāsamāgamo ahosi. Atha mahāsatto jātissarañāṇena itthidosapaṭisaṃyuttaṃ atītabhave diṭṭhakāraṇaṃ puṇṇamukhaṃ kāyasakkhiṃ katvā kathesi. Tamatthaṃ pakāsento satthā āha –

‘‘Atha khalu, bho, kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ gilānavuṭṭhitaṃ aciravuṭṭhitaṃ gelaññā etadavoca –

‘‘‘Diṭṭhā mayā, samma puṇṇamukha, kaṇhā dvepitikā pañcapatikāya chaṭṭhe purise cittaṃ paṭibandhantiyā, yadidaṃ kabandhe pīṭhasappimhī’’’ti. Bhavati ca panuttarettha vākyaṃ –

290.

‘‘Athajjuno nakulo bhīmaseno, yudhiṭṭhilo sahadevo ca rājā;

Ete patī pañca maticca nārī, akāsi khujjavāmanakena pāpa’nti.

‘‘Diṭṭhā mayā, samma puṇṇamukha, saccatapāpī nāma samaṇī susānamajjhe vasantī catutthabhattaṃ pariṇāmayamānā surādhuttakena pāpamakāsi.

‘‘Diṭṭhā mayā, samma puṇṇamukha, kākavatī nāma devī samuddamajjhe vasantī bhariyā venateyyassa naṭakuverena pāpamakāsi.

‘‘Diṭṭhā mayā, samma puṇṇamukha, kuruṅgadevī nāma lomasuddarī eḷikakumāraṃ kāmayamānā chaḷaṅgakumāradhanantevāsinā pāpamakāsi.

‘‘Evañhetaṃ mayā ñātaṃ, brahmadattassa mātaraṃ;

Ohāya kosalarājaṃ, pañcālacaṇḍena pāpamakāsi.

291.

‘‘Etā ca aññā ca akaṃsu pāpaṃ, tasmāhamitthīnaṃ na vissase nappasaṃse;

Mahī yathā jagati samānarattā, vasundharā itarītarāpatiṭṭhā;

Sabbasahā aphandanā akuppā, tathitthiyo tāyo na vissase naro.

292.

‘‘Sīho yathā lohitamaṃsabhojano, vāḷamigo pañcāvudho suruddho;

Pasayhakhādī parahiṃsane rato, tathitthiyo tāyo na vissase naro.

‘‘Na khalu, samma puṇṇamukha, vesiyo nāriyo gamaniyo, na hetā bandhakiyo nāma, vadhikāyo nāma etāyo, yadidaṃ vesiyo nāriyo gamaniyo’’ti.

‘‘Coro viya veṇikatā madirāva diddhā vāṇijo viya vācāsanthutiyo issasiṅgamiva viparivattāyo uragamiva dujivhāyo. Sobbhamiva paṭicchannā pātālamiva duppūrā rakkhasī viya duttosā yamovekantahāriyo. Sikhīriva sabbabhakkhā nadīriva sabbavāhī anilo viya yenakāmaṃcarā neru viya avisesakarā visarukkho viya niccaphalitāyoti. Bhavati ca panuttarettha vākyaṃ –

293.

‘‘‘Yathā coro yathā diddho, vāṇijova vikatthanī;

Issasiṅgamiva parivattā, dujivhā urago viya.

294.

‘‘‘Sobbhamiva paṭicchannā, pātālamiva duppurā;

Rakkhasī viya duttosā, yamovekantahāriyo.

295.

‘‘Yathā sikhī nadī vāto, nerunāva samāgatā;

Visarukkho viya niccaphalā, nāsayanti ghare bhogaṃ;

Ratanantakaritthiyo’’’ti.

Tattha gilānavuṭṭhitanti paṭhamaṃ gilānaṃ pacchā vuṭṭhitaṃ. Diṭṭhā mayāti atīte kira brahmadatto kāsirājā sampannabalavāhanatāya kosalarajjaṃ gahetvā kosalarājānaṃ māretvā tassa aggamahesiṃ sagabbhaṃ gahetvā bārāṇasiṃ gantvā taṃ attano aggamahesiṃ akāsi. Sā aparabhāge dhītaraṃ vijāyi. Rañño pana pakatiyā dhītā vā putto vā natthi, so tussitvā, ‘‘bhadde, varaṃ gaṇhāhī’’ti āha. Sā gahitakaṃ katvā ṭhapesi. Tassā pana kumārikāya ‘‘kaṇhā’’ti nāmaṃ kariṃsu. Athassā vayappattāya mātā taṃ āha – ‘‘amma, pitarā tava varo dinno, tamahaṃ gahetvā ṭhapesiṃ, tava ruccanakaṃ varaṃ gaṇhā’’ti. Sā ‘‘amma, mayhaṃ aññaṃ avijjamānaṃ natthi, patiggahaṇatthāya me sayaṃ varaṃ kārehī’’ti kilesabahulatāya hirottappaṃ bhinditvā mātaraṃ āha. Sā rañño ārocesi. Rājā ‘‘yathārucitaṃ patiṃ gaṇhatū’’ti vatvā sayaṃ varaṃ ghosāpesi. Rājaṅgaṇe sabbālaṅkārapaṭimaṇḍitā bahū purisā sannipatiṃsu. Kaṇhā pupphasamuggaṃ ādāya uttarasīhapañjare ṭhitā olokentī ekampi na rocesi.

Tadā paṇḍurājagottato ajjuno nakulo bhīmaseno yudhiṭṭhilo sahadevoti ime pañca paṇḍurājaputtā takkasilāyaṃ disāpāmokkhassa ācariyassa santike sippaṃ uggahetvā ‘‘desacārittaṃ jānissāmā’’ti vicarantā bārāṇasiṃ patvā antonagare kolāhalaṃ sutvā pucchitvā tamatthaṃ ñatvā ‘‘mayampi gamissāmā’’ti kañcanarūpasamānarūpā tattha gantvā paṭipāṭiyā aṭṭhaṃsu. Kaṇhā te disvā pañcasupi tesu paṭibaddhacittā hutvā pañcannampi sīsesu mālācumbaṭakāni khipitvā, ‘‘amma, ime pañca jane varemī’’ti āha. Sāpi rañño ārocesi. Rājā varassa dinnattā ‘‘na labhissatī’’ti avatvā anattamanova ‘‘kiṃjātikā kassa puttā’’ti pucchitvā paṇḍurājaputtabhāvaṃ ñatvā tesaṃ sakkāraṃ katvā taṃ pādaparicārikaṃ adāsi.

Sā sattabhūmikapāsāde te kilesavasena saṅgaṇhi. Eko panassā paricārako khujjo pīṭhasappī atthi. Sā pañca rājaputte kilesavasena saṅgaṇhitvā tesaṃ bahi nikkhantakāle okāsaṃ labhitvā kilesena anuḍayhamānā khujjena saddhiṃ pāpaṃ karoti, tena ca saddhiṃ kathentī – ‘‘mayhaṃ tayā sadiso piyo natthi, rājaputte mārāpetvā tesaṃ galalohitena tava pāde makkhāpessāmī’’ti vadati. Itaresupi jeṭṭhabhātikena missībhūtakāle – ‘‘imehi catūhi tvameva mayhaṃ piyataro, mayā jīvitampi tavatthāya pariccattaṃ, mama pitu accayena tuyhaññeva rajjaṃ dāpessāmī’’ti vadati. Itarehi saddhiṃ missībhūtakālepi eseva nayo. Te ‘‘ayaṃ amhe piyāyati, issariyañca no etaṃ nissāya jāta’’nti tassā ativiya tussanti.

Sā ekadivasaṃ ābādhikā ahosi. Atha naṃ te parivāretvā eko sīsaṃ sambāhanto nisīdi, sesā ekekaṃ hatthañca pādañca. Khujjo pana pādamūle nisīdi. Sā sīsaṃ sambāhamānassa jeṭṭhabhātikassa ajjunakumārassa – ‘‘mayhaṃ tayā piyataro natthi, jīvamānā tuyhaṃ jīvissāmi, pitu accayena tuyhaṃ rajjaṃ dāpessāmī’’ti sīsena saññaṃ dadamānā taṃ saṅgaṇhi, itaresampi hatthapādehi tatheva saññaṃ adāsi. Khujjassa pana – ‘‘tvaññeva mama piyo, tavatthāya ahaṃ jīvissāmī’’ti jivhāya saññaṃ adāsi. Te sabbepi pubbe kathitabhāvena tāya saññāya tamatthaṃ jāniṃsu. Tesu sesā attano dinnasaññāyeva jāniṃsu. Ajjunakumāro pana tassā hatthapādajivhāvikāre disvā – ‘‘yathā mayhaṃ, evaṃ sesānampi imāya saññā dinnā bhavissati, khujjena cāpi saddhiṃ etissāya santhavena bhavitabba’’nti cintetvā bhātaro gahetvā bahi nikkhamitvā pucchi – ‘‘diṭṭhā vo pañcapatikā mama sīsavikāraṃ dassentī’’ti? ‘‘Āma, diṭṭhā’’ti. ‘‘Kiṃkāraṇaṃ jānāthā’’ti? ‘‘Na jānāmā’’ti. ‘‘Idaṃ nāmettha kāraṇaṃ, tumhākaṃ pana hatthapādehi dinnasaññāya kāraṇaṃ jānāthā’’ti? ‘‘Āma, jānāmā’’ti. ‘‘Amhākampi teneva kāraṇena adāsi, khujjassa jivhāvikārena saññādānassa kāraṇaṃ jānāthā’’ti? ‘‘Na jānāmā’’ti. Atha nesaṃ ācikkhitvā ‘‘imināpi saddhiṃ etāya pāpakammaṃ kata’’nti vatvā tesu asaddahantesu khujjaṃ pakkositvā pucchi. So sabbaṃ pavattiṃ kathesi.

Te tassa vacanaṃ sutvā tassā vigatacchandarāgā hutvā – ‘‘aho mātugāmo nāma pāpo dussīlo, mādise nāma jātisampanne sobhaggappatte pahāya evarūpena jegucchapaṭikūlena khujjena saddhiṃ pāpakammaṃ karoti, ko nāma paṇḍitajātiko evaṃ nillajjāhi pāpadhammāhi itthīhi saddhiṃ ramissatī’’ti anekapariyāyena mātugāmaṃ garahitvā ‘‘alaṃ no gharāvāsenā’’ti pañca janā himavantaṃ pavisitvā pabbajitvā kasiṇaparikammaṃ katvā āyupariyosāne yathākammaṃ gatā. Kuṇālo pana sakuṇarājā tadā ajjunakumāro ahosi. Tasmā attanā diṭṭhakāraṇaṃ dassento ‘‘diṭṭhā mayā’’tiādimāha.

Tattha dvepitikāti kosalarañño ca kāsirañño ca vasenetaṃ vuttaṃ. Pañcapatikāyāti pañcapatikā, ya-kāro nipātamatto. Paṭibandhantiyāti paṭibandhamānā. Kabandheti tassa kira gīvā onamitvā uraṃ allīnā, tasmā chinnasīso viya khāyati. Pañca maticcāti ete pañca atikkamitvā. Khujjavāmanakenāti khujjena vāmanakena.

Idaṃ vatvā aparānipi diṭṭhapubbāni dassento puna ‘‘diṭṭhā’’tiādimāha. Tattha dutiyavatthusmiṃ tāva ayaṃ vibhāvanā – atīte kira bārāṇasiṃ nissāya saccatapāpī nāma setasamaṇī susāne paṇṇasālaṃ kāretvā tattha vasamānā cattāri bhattāni atikkamitvā bhuñjati, sakalanagare cando viya sūriyo viya ca pākaṭā ahosi. Bārāṇasivāsino khipitvāpi khalitvāpi ‘‘namo saccatapāpiyā’’ti vadanti. Athekasmiṃ chaṇakāle paṭhamadivase tāva suvaṇṇakārā gaṇabandhena ekasmiṃ padese maṇḍapaṃ katvā macchamaṃsasurāgandhamālādīni āharitvā surāpānaṃ ārabhiṃsu. Atheko suvaṇṇakāro surāpiṭṭhakaṃ chaḍḍento – ‘‘namo saccatapāpiyā’’ti vatvā ekena paṇḍitena – ‘‘ambho andhabāla, calacittāya itthiyā namo karosi, aho bālo’’ti vutte – ‘‘samma, mā evaṃ avaca, mā nirayasaṃvattanikaṃ kammaṃ karī’’ti āha. Atha naṃ so ‘‘dubbuddhi tuṇhī hohi, sahassena abbhutaṃ karohi, ahaṃ te saccatapāpiṃ ito sattame divase alaṅkatapaṭiyattaṃ imasmiṃyeva ṭhāne nisinno surāpiṭṭhakaṃ gāhāpetvā suraṃ pivissāmi , mātugāmo dhuvasīlo nāma natthī’’ti āha. So ‘‘na sakkhissasī’’ti vatvā tena saddhiṃ sahassena abbhutamakāsi. So taṃ aññesaṃ suvaṇṇakārānaṃ ārocetvā punadivase pātova tāpasavesena susānaṃ pavisitvā tassā vasanaṭṭhānassa avidūre sūriyaṃ namassanto aṭṭhāsi.

Sā bhikkhāya gacchamānā naṃ disvā – ‘‘mahiddhiko tāpaso bhavissati, ahaṃ tāva susānapasse vasāmi, ayaṃ majjhe susānassa vasati, bhavitabbamassabbhantare santadhammena, vandissāmi na’’nti upasaṅkamitvā vandi. So neva olokesi na ālapi. Dutiyadivasepi tatheva akāsi. Tatiyadivase pana vanditakāle adhomukhova ‘‘gacchāhī’’ti āha. Catutthadivase ‘‘kacci bhikkhāya na kilamasī’’ti paṭisanthāramakāsi. Sā ‘‘paṭisanthāro me laddho’’ti tuṭṭhā pakkāmi. Pañcamadivase bahutaraṃ paṭisanthāraṃ labhitvā thokaṃ nisīditvā gatā. Chaṭṭhe divase pana taṃ āgantvā vanditvā nisinnaṃ – ‘‘bhagini, kiṃ nu kho ajja bārāṇasiyaṃ mahāgītavāditasaddo’’ti vatvā – ‘‘ayya, tumhe na jānātha, nagare chaṇo ghuṭṭho, tattha kīḷantānaṃ esa saddo’’ti vutte – ‘‘ettha nāmeso saddo’’ti ajānanto viya hutvā – ‘‘bhagini, kati bhattāni atikkamesī’’ti pucchi. ‘‘Cattāri, ayya, tumhe pana kati atikkamethā’’ti? ‘‘Satta bhaginī’’ti. Idaṃ so musā abhāsi. Devasikaṃ hesa rattiṃ bhuñjati. So taṃ ‘‘kati te bhagini vassāni pabbajitāyā’’ti pucchitvā tāya ‘‘dvādasa vassānī’’ti vatvā ‘‘tumhākaṃ kati vassānī’’ti vutto ‘‘idaṃ me chaṭṭhaṃ vassa’’nti āha. Atha naṃ ‘‘atthi pana te bhagini santadhammādhigamo’’ti pucchitvā ‘‘natthi, ayya, tumhākaṃ pana atthī’’ti vutte ‘‘mayhampi natthī’’ti vatvā – ‘‘bhagini, mayaṃ neva kāmasukhaṃ labhāma, na nekkhammasukhaṃ, kiṃ amhākaṃyeva uṇho nirayo, mahājanassa kiriyaṃ karoma, ahaṃ gihī bhavissāmi, atthi me mātu santakaṃ dhanaṃ, na sakkomi dukkhaṃ anubhavitu’’nti āha. Sā tassa vacanaṃ sutvā attano calacittatāya tasmiṃ paṭibaddhacittā hutvā – ‘‘ayya, ahampi ukkaṇṭhitā, sace pana maṃ na chaḍḍessatha, ahampi gihinī bhavissāmī’’ti āha. Atha naṃ so ‘‘ehi taṃ na chaḍḍessāmi, bhariyā me bhavissasī’’ti taṃ nagaraṃ pavesetvā saṃvasitvā surāpānamaṇḍapaṃ gantvā tāya surāpiṭṭhakaṃ gāhāpetvā suraṃ pivi. Itaro sahassaṃ jito. Sā taṃ paṭicca puttadhītāhi vaḍḍhi. Tadā kuṇālo surādhuttako ahosi. Tasmā attanā diṭṭhaṃ pakāsento ‘‘diṭṭhā mayā’’tiādimāha.

Tatiyavatthusmiṃ atītakathā catukkanipāte kākavatījātakavaṇṇanāyaṃ (jā. aṭṭha. 3.4.kākavatījātakavaṇṇanā) vitthāritā. Tadā pana kuṇālo garuḷo ahosi. Tasmā attanā diṭṭhaṃ pakāsento ‘‘diṭṭhā mayā’’tiādimāha.

Catutthavatthusmiṃ atīte brahmadatto kosalarājānaṃ vadhitvā rajjaṃ gahetvā tassa aggamahesiṃ gabbhiniṃ ādāya bārāṇasiṃ paccāgantvā tassā gabbhinibhāvaṃ jānantopi taṃ aggamahesiṃ akāsi. Sā paripakkagabbhā suvaṇṇarūpakasadisaṃ puttaṃ vijāyitvā – ‘‘vuddhippattampi naṃ bārāṇasirājā ‘esa me paccāmittassa putto, kiṃ iminā’ti mārāpessati, mā me putto parahatthe maratū’’ti cintetvā dhātiṃ āha – ‘‘amma, imaṃ dārakaṃ pilotikaṃ attharitvā āmakasusāne nipajjāpetvā ehī’’ti. Dhātī tathā katvā nhatvā paccāgami. Kosalarājāpi maritvā puttassa ārakkhadevatā hutvā nibbatti. Tassānubhāvena ekassa eḷakapālakassa tasmiṃ padese eḷake cārentassa ekā eḷikā taṃ kumāraṃ disvā sinehaṃ uppādetvā khīraṃ pāyetvā thokaṃ caritvā puna gantvā dve tayo cattāro vāre pāyesi. Eḷakapālako tassā kiriyaṃ disvā taṃ ṭhānaṃ gantvā taṃ dārakaṃ disvā puttasinehaṃ paccupaṭṭhapetvā netvā attano bhariyāya adāsi. Sā pana aputtikā, tenassā thaññaṃ natthi, atha naṃ eḷikakhīrameva pāyesi. Tato paṭṭhāya pana devasikaṃ dve tisso eḷikā maranti. Eḷakapālo – ‘‘imasmiṃ paṭijaggiyamāne sabbā eḷikā marissanti, kiṃ no iminā’’ti taṃ ekasmiṃ mattikābhājane nipajjāpetvā aparena pidahitvā māsacuṇṇena mukhaṃ nibbivaraṃ vilimpitvā nadiyaṃ vissajjesi. Tamenaṃ vuyhamānaṃ heṭṭhātitthe rājanivesane jiṇṇapaṭisaṅkhārako eko caṇḍālo sapajāpatiko makaciṃ dhovanto disvāva vegena gantvā āharitvā tīre ṭhapetvā ‘‘kimetthā’’ti vivaritvā olokento dārakaṃ passi. Bhariyāpissa aputtikā, tassā tasmiṃ puttasineho nibbatti, atha naṃ gehaṃ netvā paṭijaggi. Taṃ sattaṭṭhavassakālato paṭṭhāya mātāpitaro rājakulaṃ gacchantā ādāya gacchanti. Soḷasavassakālato pana paṭṭhāya sveva bahulaṃ gantvā jiṇṇapaṭisaṅkharaṇaṃ karoti.

Rañño ca aggamahesiyā kuruṅgadevī nāma dhītā ahosi uttamarūpadharā. Sā tassa diṭṭhakālato paṭṭhāya tasmiṃ paṭibaddhacittā hutvā aññattha anabhiratā tassa kammakaraṇaṭṭhānameva āgacchati. Tesaṃ abhiṇhadassanena aññamaññaṃ paṭibaddhacittānaṃ antorājakuleyeva paṭicchannokāse ajjhācāro pavatti. Gacchante kāle paricārikāyo ñatvā rañño ārocesuṃ. Rājā kujjhitvā amacce sannipātetvā – ‘‘iminā caṇḍālaputtena idaṃ nāma kataṃ, imassa kattabbaṃ jānāthā’’ti āha. Amaccā ‘‘mahāparādho esa, nānāvidhakammakāraṇā kāretvā pacchā māretuṃ vaṭṭatī’’ti vadiṃsu. Tasmiṃ khaṇe kumārassa pitā ārakkhadevatā tasseva kumārassa mātu sarīre adhimucci. Sā devatānubhāvena rājānaṃ upasaṅkamitvā āha – ‘‘mahārāja, nāyaṃ kumāro caṇḍālo, esa kumāro mama kucchimhi nibbatto kosalarañño putto, ahaṃ ‘putto me mato’ti tumhākaṃ musā avacaṃ, ahametaṃ ‘tumhākaṃ paccāmittassa putto’ti dhātiyā datvā āmakasusāne chaḍḍāpesiṃ, atha naṃ eko eḷakapālako paṭijaggi, so attano eḷikāsu marantīsu nadiyā pavāhesi, atha naṃ vuyhamānaṃ tumhākaṃ gehe jiṇṇapaṭisaṅkhārako caṇḍālo disvā posesi, sace na saddahatha, te sabbe pakkosāpetvā pucchathā’’ti.

Rājā dhātiṃ ādiṃ katvā sabbe pakkosāpetvā pucchitvā tatheva taṃ pavattiṃ sutvā ‘‘jātisampannoyaṃ kumāro’’ti tuṭṭho taṃ nhāpetvā alaṅkārāpetvā tasseva dhītaraṃ adāsi. Tassa pana eḷikānaṃ māritattā ‘‘eḷikakumāro’’ti nāmaṃ akaṃsu. Athassa rājā sasenavāhanaṃ datvā – ‘‘gaccha attano pitu santakaṃ rajjaṃ gaṇhā’’ti taṃ uyyojesi. Sopi kuruṅgadeviṃ ādāya gantvā rajje patiṭṭhāsi. Athassa bārāṇasirājā ‘‘anuggahitasippo aya’’nti sippasikkhāpanatthaṃ chaḷaṅgakumāraṃ nāma ācariyaṃ pesesi. So tassa ‘‘ācariyo me’’ti senāpatiṭṭhānaṃ adāsi. Aparabhāge kuruṅgadevī tena saddhiṃ anācāramakāsi. Senāpatinopi paricārako dhanantevāsī nāma atthi. So tassa hatthe kuruṅgadeviyā vatthālaṅkārādīni pesesi. Sā tenapi saddhiṃ pāpamakāsi. Kuṇālo taṃ kāraṇaṃ āharitvā dassento ‘‘diṭṭhā mayā’’tiādimāha.

Tattha lomasuddarīti lomarājiyā maṇḍitaudarā. Chaḷaṅgakumāradhanantevāsināti eḷikakumārakaṃ patthayamānāpi chaḷaṅgakumārasenāpatinā ca tasseva paricārakena dhanantevāsinā ca saddhiṃ pāpamakāsi. Evaṃ anācārā itthiyo dussīlā pāpadhammā, tenāhaṃ tā nappasaṃsāmīti idaṃ mahāsatto atītaṃ āharitvā dassesi. So hi tadā chaḷaṅgakumāro ahosi, tasmā attanā diṭṭhakāraṇaṃ āhari.

Pañcamavatthusmimpi atīte kosalarājā bārāṇasirajjaṃ gahetvā bārāṇasirañño aggamahesiṃ gabbhinimpi aggamahesiṃ katvā sakanagarameva gato . Sā aparabhāge puttaṃ vijāyi. Rājā aputtakattā taṃ puttasinehena posetvā sabbasippāni sikkhāpetvā vayappattaṃ ‘‘attano pitu santakaṃ rajjaṃ gaṇhā’’ti pesesi. So tattha gantvā rajjaṃ kāresi. Athassa mātā ‘‘puttaṃ passitukāmāmhī’’ti kosalarājānaṃ āpucchitvā mahāparivārā bārāṇasiṃ gacchantī dvinnaṃ raṭṭhānaṃ antare ekasmiṃ nigame nivāsaṃ gaṇhi. Tattheveko pañcālacaṇḍo nāma brāhmaṇakumāro atthi abhirūpo. So tassā paṇṇākāraṃ upanāmesi. Sā taṃ disvā paṭibaddhacittā tena saddhiṃ pāpakammaṃ katvā katipāhaṃ tattheva vītināmetvā bārāṇasiṃ gantvā puttaṃ disvā khippaṃ nivattitvā puna tasmiṃyeva nigame nivāsaṃ gahetvā katipāhaṃ tena saddhiṃ anācāraṃ caritvā kosalanagaraṃ gatā. Sā tato paṭṭhāya nacirasseva taṃ taṃ kāraṇaṃ vatvā ‘‘puttassa santikaṃ gacchāmī’’ti rājānaṃ āpucchitvā gacchantī ca āgacchantī ca tasmiṃ nigame aḍḍhamāsamattaṃ tena saddhiṃ anācāraṃ cari. Samma puṇṇamukha, itthiyo nāmetā dussīlā musāvādiniyoti idampi atītaṃ dassento mahāsatto ‘‘evañheta’’ntiādimāha.

Tattha brahmadattassa mātaranti bārāṇasirajjaṃ kārentassa brahmadattakumārassa mātaraṃ. Tadā kira kuṇālo pañcālacaṇḍo ahosi, tasmā taṃ attanā ñātakāraṇaṃ dassento evamāha.

Etā cāti, samma puṇṇamukha, etāva pañca itthiyo pāpamakaṃsu, na aññāti saññaṃ mā kari, atha kho etā ca aññā ca bahū pāpakammakārikāti. Imasmiṃ ṭhāne ṭhatvā loke aticārinīnaṃ vatthūni kathetabbāni. Jagatīti yathā jagatisaṅkhātā mahī samānarattā paṭighābhāvena sabbesu samānarattā hutvā sā vasundharā itarītarāpatiṭṭhā uttamānañca adhamānañca patiṭṭhā hoti, tathā itthiyopi kilesavasena sabbesampi uttamādhamānaṃ patiṭṭhā honti. Itthiyo hi okāsaṃ labhamānā kenaci saddhiṃ pāpakaṃ karonti nāma. Sabbasahāti yathā ca sā sabbameva sahati na phandati na kuppati na calati, tathā itthiyo sabbepi purise lokassādavasena sahanti. Sace tāsaṃ koci puriso citte patiṭṭhito hoti, tassa rakkhaṇatthaṃ na phandanti na calanti na kolāhalaṃ karonti . Yathā ca sā na kuppati na calati, evaṃ itthiyopi methunadhammena na kuppanti na calanti, na sakkā tena pūretuṃ.

Vāḷamigoti duṭṭhamigo. Pañcāvudhoti mukhassa ceva catunnañca caraṇānaṃ vasenetaṃ vuttaṃ. Suruddhoti suluddho supharuso. Tathitthiyoti yathā hi sīhassa mukhañceva cattāro ca hatthapādāti pañcāvudhāni, tathā itthīnampi rūpasaddagandharasaphoṭṭhabbāni pañcāvudhāni. Yathā so attano bhakkhaṃ gaṇhanto tehipi pañcahi gaṇhāti, tathā tāpi kilesabhakkhaṃ gaṇhamānā rūpādīhi āvudhehi paharitvā gaṇhanti. Yathā so kakkhaḷo pasayha khādati, evaṃ etāpi kakkhaḷā pasayha khādikā. Tathā hetā thirasīlepi purise attano balena pasayhakāraṃ katvā sīlavināsaṃ pāpenti. Yathā so parahiṃsane rato, evametāpi kilesavasena parahiṃsane ratā. Tāyoti tā evaṃ aguṇasammannāgatā na vissase naro.

Gamaniyoti gaṇikāyo. Idaṃ vuttaṃ hoti – samma puṇṇamukha, yānetāni itthīnaṃ ‘‘vesiyo’’tiādīni nāmāni, na etāni tāsaṃ sabhāvanāmāni. Na hetā vesiyo nāma gamaniyo nāma bandhakiyo nāma, sabhāvanāmato pana vadhikāyo nāma etāyo, yā etā vesiyo nāriyo gamaniyoti vuccanti. Vadhikāyoti sāmikaghātikāyo. Svāyamattho mahāhaṃsajātakena dīpetabbo. Vuttañhetaṃ –

‘‘Māyā cetā marīcī ca, sokā rogā cupaddavā;

Kharā ca bandhanā cetā, maccupāsā guhāsayā;

Tāsu yo vissase poso, so naresu narādhamo’’ti. (jā. 2.21.118);

Veṇikatāti kataveṇiyo. Yathā hi moḷiṃ bandhitvā aṭaviyaṃ ṭhitacoro dhanaṃ vilumpati, evametāpi kilesavasaṃ netvā dhanaṃ vilumpanti. Madirāva diddhāti visamissakā surā viya. Yathā sā vikāraṃ dasseti, evametāpi aññesu purisesu sārattā kiccākiccaṃ ajānantiyo aññasmiṃ kattabbe aññameva karontiyo vikāraṃ dassenti. Vācāsanthutiyoti yathā vāṇijo attano bhaṇḍassa vaṇṇameva bhaṇati, evametāpi attano aguṇaṃ paṭicchādetvā guṇameva pakāsenti. Viparivattāyoti yathā issamigassa siṅgaṃ parivattitvā ṭhitaṃ, evaṃ lahucittatāya viparivattāyova honti. Uragamivāti urago viya musāvāditāya dujivhā nāma. Sobbhamivāti yathā padarapaṭicchanno gūthakūpo, evaṃ vatthālaṅkārapaṭicchannā hutvā vicaranti. Yathā ca kacavarehi paṭicchanno āvāṭo akkanto pādadukkhaṃ janeti, evametāpi vissāsena upaseviyamānā. Pātālamivāti yathā mahāsamudde pātālaṃ duppūraṃ, evametāpi methunena vijāyanena alaṅkārenāti tīhi duppūrā. Tenevāha – ‘‘tiṇṇaṃ, bhikkhave, dhammānaṃ atitto mātugāmo’’tiādi.

Rakkhasīviyāti yathā rakkhasī nāma maṃsagiddhatāya dhanena na sakkā tosetuṃ, bahumpi dhanaṃ paṭikkhipitvā maṃsameva pattheti, evametāpi methunagiddhatāya bahunāpi dhanena na tussanti, dhanaṃ agaṇetvā methunameva patthenti. Yamovāti yathā yamo ekantaharo na kiñci pariharati, evametāpi jātisampannādīsu na kañci pariharanti, sabbaṃ kilesavasena sīlādivināsaṃ pāpetvā dutiyacittavāre nirayaṃ upanenti. Sikhīrivāti yathā sikhī sucimpi asucimpi sabbaṃ bhakkhayati, tathetāpi hīnuttame sabbe sevanti. Nadīupamāyampi eseva nayo. Yenakā maṃcarāti bhummatthe karaṇavacanaṃ, yattha etāsaṃ kāmo hoti, tattheva dhāvanti. Nerūti himavati eko suvaṇṇapabbato, taṃ upagatā kākāpi suvaṇṇavaṇṇāva honti. Yathā so, evaṃ etāpi nibbisesakarā attānaṃ upagataṃ ekasadisaṃ katvā passanti.

Visarukkhoti ambasadiso kiṃpakkarukkho. So niccameva phalati, vaṇṇādisampanno ca hoti, tena naṃ nirāsaṅkā paribhuñjitvā maranti, evameva tāpi rūpādivasena niccaphalitā ramaṇīyā viya khāyanti. Seviyamānā pana pamādaṃ uppādetvā apāyesu pātenti. Tena vuttaṃ –

‘‘Āyatiṃ dosaṃ naññāya, yo kāme paṭisevati;

Vipākante hananti naṃ, kiṃpakkamiva bhakkhita’’nti. (jā. 1.1.85);

Yathā vā visarukkho niccaphalito sadā anatthāvaho hoti, evametāpi sīlādivināsanavasena. Yathā visarukkhassa mūlampi tacopi pattampi pupphampi phalampi visamevāti niccaphalo, tatheva tāsaṃ rūpampi…pe… phoṭṭhabbampi visamevāti visarukkho viya niccaphalitāyoti.

‘‘Panuttaretthā’’ti gāthābandhena tamatthaṃ pākaṭaṃ kātuṃ evamāha. Tattha ratanantakaritthiyoti sāmikehi dukkhasambhatānaṃ ratanānaṃ antarāyakarā itthiyo etāni paresaṃ datvā anācāraṃ caranti.

Ito paraṃ nānappakārena attano dhammakathāvilāsaṃ dassento āha –

‘‘Cattārimāni, samma puṇṇamukha, yāni vatthūni kicce jāte anatthacarāni bhavanti , tāni parakule na vāsetabbāni, goṇaṃ dhenuṃ yānaṃ bhariyā. Cattāri etāni paṇḍito dhanāni gharā na vippavāsaye. Bhavati ca panuttarettha vākyaṃ –

296.

‘Goṇaṃ dhenuñca yānañca, bhariyaṃ ñātikule na vāsaye;

Bhañjanti rathaṃ ayānakā, ativāhena hananti puṅgavaṃ;

Dohena hananti vacchakaṃ, bhariyā ñātikule padussatī’’’ti.

‘‘Cha imāni, samma puṇṇamukha, yāni vatthūni kicce jāte anatthacarāni bhavanti –

297.

‘Aguṇaṃ dhanu ñātikule ca bhariyā, pāraṃ nāvā akkhabhaggañca yānaṃ;

Dūre mitto pāpasahāyako ca, kicce jāte anatthacarāni bhavantī’’’ti.

‘‘Aṭṭhahi khalu, samma puṇṇamukha ṭhānehi itthī sāmikaṃ avajānāti – daliddatā, āturatā, jiṇṇatā, surāsoṇḍatā, muddhatā, pamattatā, sabbakiccesu anuvattanatā, sabbadhanaanuppadānena. Imehi khalu, samma puṇṇamukha, aṭṭhahi ṭhānehi itthī sāmikaṃ avajānāti. Bhavati ca panuttarettha vākyaṃ –

298.

‘‘‘Daliddaṃ āturañcāpi, jiṇṇakaṃ surasoṇḍakaṃ;

Pamattaṃ muddhapattañca, sabbakiccesu hāpanaṃ;

Sabbakāmappadānena, avajānāti sāmika’’’nti.

‘‘Navahi khalu, samma puṇṇamukha ṭhānehi itthī padosamāharati – ārāmagamanasīlā ca hoti, uyyānagamanasīlā ca hoti, nadītitthagamanasīlā ca hoti, ñātikulagamanasīlā ca hoti, parakulagamanasīlā ca hoti, ādāsadussamaṇḍanānuyogamanuyuttasīlā ca hoti, majjapāyinī ca hoti, nillokanasīlā ca hoti, sadvāraṭṭhāyinī ca hoti. Imehi khalu, samma puṇṇamukha, navahi ṭhānehi itthī padosamāharati. Bhavati ca panuttarettha vākyaṃ –

299.

‘Ārāmasīlā ca uyyānaṃ, nadī ñāti parakulaṃ;

Ādāsadussamaṇḍanamanuyuttā, yā citthī majjapāyinī.

300.

‘‘‘Yā ca nillokanasīlā, yā ca sadvāraṭhāyinī;

Navahetehi ṭhānehi, padosamāharanti itthiyo’’’ti.

‘‘Cattālīsāya khalu, samma puṇṇamukha, ṭhānehi itthī purisaṃ accācarati – vijambhati, vinamati, vilasati, vilajjati, nakhena nakhaṃ ghaṭṭeti, pādena pādaṃ akkamati, kaṭṭhena pathaviṃ vilikhati, dārakaṃ ullaṅghati ullaṅghāpeti , kīḷati kīḷāpeti, cumbati cumbāpeti, bhuñjati bhuñjāpeti, dadāti, yācati, katamanukaroti, uccaṃ bhāsati, nīcaṃ bhāsati, aviccaṃ bhāsati, viviccaṃ bhāsati, naccena gītena vāditena rodanena vilasitena vibhūsitena jagghati, pekkhati, kaṭiṃ cāleti, guyhabhaṇḍakaṃ sañcāleti, ūruṃ vivarati, ūruṃ pidahati, thanaṃ dasseti, kacchaṃ dasseti, nābhiṃ dasseti, akkhiṃ nikhanati, bhamukaṃ ukkhipati, oṭṭhaṃ upalikhati, jivhaṃ nillāleti, dussaṃ muñcati, dussaṃ paṭibandhati, sirasaṃ muñcati, sirasaṃ bandhati. Imehi khalu, samma puṇṇamukha, cattālīsāya ṭhānehi itthī purisaṃ accācarati.

‘‘Pañcavīsāya khalu, samma puṇṇamukha, ṭhānehi itthī paduṭṭhā veditabbā bhavati – sāmikassa pavāsaṃ vaṇṇeti, pavuṭṭhaṃ na sarati, āgataṃ nābhinandati, avaṇṇaṃ tassa bhaṇati, vaṇṇaṃ tassa na bhaṇati, anatthaṃ tassa carati, atthaṃ tassa na carati, akiccaṃ tassa karoti, kiccaṃ tassa na karoti, paridahitvā sayati, parammukhī nipajjati, parivattakajātā kho pana hoti kuṅkumiyajātā, dīghaṃ assasati, dukkhaṃ vedayati, uccārapassāvaṃ abhiṇhaṃ gacchati, vilomamācarati, parapurisasaddaṃ sutvā kaṇṇasotaṃ vivaramodahati, nihatabhogā kho pana hoti, paṭivissakehi santhavaṃ karoti, nikkhantapādā kho pana hoti visikhānucārinī, aticārinī kho pana hoti niccaṃ sāmike agāravā paduṭṭhamanasaṅkappā, abhiṇhaṃ dvāre tiṭṭhati, kacchāni aṅgāni thanāni dasseti, disodisaṃ gantvā pekkhati. Imehi khalu samma puṇṇamukha, pañcavīsāya ṭhānehi itthī paduṭṭhā veditabbā bhavati. Bhavati ca panuttarettha vākyaṃ –

301.

‘Pavāsaṃ tassa vaṇṇeti, gataṃ tassa na socati;

Disvāna patimāgataṃ nābhinandati, bhattāravaṇṇaṃ na kadāci bhāsati;

Ete paduṭṭhāya bhavanti lakkhaṇā.

302.

‘Anatthaṃ tassa carati asaññatā, atthañca hāpeti akiccakārinī;

Paridahitvā sayati parammukhī, ete paduṭṭhāya bhavanti lakkhaṇā.

303.

‘Parivattajātā ca bhavati kuṅkumī, dīghañca assasati dukkhavedinī;

Uccārapassāvamabhiṇhaṃ gacchati, ete paduṭṭhāya bhavanti lakkhaṇā.

304.

‘Vilomamācarati akiccakārinī, saddaṃ nisāmeti parassa bhāsato;

Nihatabhogā ca karoti santhavaṃ, ete paduṭṭhāya bhavanti lakkhaṇā.

305.

‘Kicchena laddhaṃ kasirābhataṃ dhanaṃ, vittaṃ vināseti dukkhena sambhataṃ;

Paṭivissakehi ca karoti santhavaṃ, ete paduṭṭhāya bhavanti lakkhaṇā.

306.

‘Nikkhantapādā visikhānucārinī, niccañca sāmimhi paduṭṭhamānasā;

Aticārinī hoti apetagāravā, ete paduṭṭhāya bhavanti lakkhaṇā.

307.

‘Abhikkhaṇaṃ tiṭṭhati dvāramūle, thanāni kacchāni ca dassayantī;

Disodisaṃ pekkhati bhantacittā, ete paduṭṭhāya bhavanti lakkhaṇā.

308.

‘Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake.

309.

‘Sace labhetha khaṇaṃ vā raho vā, nivātakaṃ vāpi labhetha tādisaṃ;

Sabbāva itthī kayiruṃ nu pāpaṃ, aññaṃ alattha pīṭhasappināpi saddhiṃ.

310.

‘Narānamārāmakarāsu nārisu, anekacittāsu aniggahāsu ca;

Sabbattha nāpītikarāpi ce siyā, na vissase titthasamā hi nāriyo’’’ti.

Tattha goṇaṃ dhenunti liṅgavipallāsena vuttaṃ. Ñātikule padussatīti tattha sā nibbhayā hutvā taruṇakālato paṭṭhāya vissāsakehi dāsādīhipi saddhiṃ anācāraṃ carati, ñātakā ñatvāpi niggahaṃ na karonti, attano akittiṃ pariharamānā ajānantā viya honti. Anatthacarānīti acaritabbāni atthāni, akiccakārānīti attho. Aguṇanti jiyārahitaṃ. Pāpasahāyakoti dummitto.

Daliddatāti daliddatāya. Sesapadesupi eseva nayo. Tattha daliddo alaṅkārādīnaṃ abhāvato kilesena saṅgaṇhituṃ na sakkotīti taṃ avajānāti. Gilāno vatthukāmakilesakāmehi saṅgaṇhituṃ na sakkoti. Jarājiṇṇo kāyikavācasikakhiḍḍāratisamattho na hoti. Surāsoṇḍo tassā hatthapiḷandhanādīnipi surāgharaññeva paveseti. Muddho andhabālo ratikusalo na hoti. Pamatto dāsisoṇḍo hutvā gharadāsīhi saddhiṃ saṃvasati, bhariyaṃ pana akkosati paribhāsati, tena naṃ avajānāti. Sabbakiccesu anuvattantaṃ ‘‘ayaṃ nittejo, mameva anuvattatī’’ti taṃ akkosati paribhāsati. Yo pana sabbaṃ dhanaṃ anuppadeti kuṭumbaṃ paṭicchāpeti, tassa bhariyā sabbaṃ dhanasāraṃ hatthe katvā taṃ dāsaṃ viya avajānāti, icchamānā ‘‘ko tayā attho’’ti gharatopi naṃ nikkaḍḍhati. Muddhapattanti muddhabhāvappattaṃ.

Padosamāharatīti sāmike padosaṃ āharati dussati, pāpakammaṃ karotīti attho. Ārāmagamanasīlāti sāmikaṃ āpucchā vā anāpucchā vā abhiṇhaṃ pupphārāmādīsu aññataraṃ gantvā tattha anācāraṃ caritvā ‘‘ajja mayā ārāme rukkhadevatāya balikammaṃ kata’’ntiādīni vatvā bālasāmikaṃ saññāpeti. Paṇḍito pana ‘‘addhā esā tattha anācāraṃ caratī’’ti puna tassā gantuṃ na deti. Evaṃ sabbapadesupi attho veditabbo. Parakulanti sandiṭṭhasambhattādīnaṃ gehaṃ. Taṃ sā ‘‘asukakule me vaḍḍhi payojitā atthi, tāvakālikaṃ dinnakaṃ atthi, taṃ sādhemī’’tiādīni vatvā gacchati. Nillokanasīlāti vātapānantarādīhi olokanasīlā. Sadvāraṭṭhāyinīti attano aṅgapaccaṅgāni dassentī sadvāre tiṭṭhati.

Accācaratīti atikkamma carati, sāmikassa santike ṭhitāva aññassa nimittaṃ dassetīti attho. Vijambhatīti ‘‘ahaṃ taṃ disvā vijambhissāmi, tāya saññāya okāsassa atthibhāvaṃ vā natthibhāvaṃ vā jāneyyāsī’’ti paṭhamameva katasaṅketā vā hutvā akatasaṅketā vāpi ‘‘evaṃ esa mayi bajjhissatī’’ti sāmikassa passe ṭhitāva vijambhati vijambhanaṃ dasseti. Vinamatīti kiñcideva bhūmiyaṃ pātetvā taṃ ukkhipantī viya onamitvā piṭṭhiṃ dasseti. Vilasatīti gamanādīhi vā iriyāpathehi alaṅkārena vā vilāsaṃ dasseti. Vilajjatīti lajjantī viya vatthena sarīraṃ chādeti, kavāṭaṃ vā bhittiṃ vā allīyati. Nakhenāti pādanakhena pādanakhaṃ, hatthanakhena hatthanakhaṃ ghaṭṭeti. Kaṭṭhenāti daṇḍakena. Dārakanti attano vā puttaṃ aññassa vā puttaṃ gahetvā ukkhipati vā ukkhipāpeti vā. Kīḷatīti sayaṃ vā kīḷati, dārakaṃ vā kīḷāpeti. Cumbanādīsupi eseva nayo. Dadātīti tassa kiñcideva phalaṃ vā pupphaṃ vā deti. Yācatīti tameva paṭiyācati. Anukarotīti dārakena kataṃ kataṃ anukaroti. Uccanti mahāsaddavasena vā thomanavasena vā uccaṃ. Nīcanti mandasaddavasena vā amanāpavacanena vā paribhavavacanena vā nīcaṃ. Aviccanti bahujanamajjhe appaṭicchannaṃ. Viviccanti raho paṭicchannaṃ. Naccenāti etehi naccādīhi nimittaṃ karoti. Tattha roditena nimittakaraṇena rattiṃ deve vassante vātapānena hatthiṃ āropetvā seṭṭhiputtena nītāya purohitabrāhmaṇiyā vatthu kathetabbaṃ. Jagghatīti mahāhasitaṃ hasati, evampi nimittaṃ karoti . Kacchanti upakacchakaṃ. Upalikhatīti dantehi upalikhati. Sirasanti kesavaṭṭiṃ. Evaṃ kesānaṃ mocanabandhanehipi parapurisānaṃ nimittaṃ karoti, niyāmetvā vā aniyāmetvā vā kocideva sārajjissatītipi karotiyeva.

Paduṭṭhā veditabbā bhavatīti ayaṃ mayi paduṭṭhā kuddhā, kujjhitvā ca pana micchācāraṃ caratīti paṇḍitena veditabbā bhavati. Pavāsanti ‘‘asukagāme payuttaṃ dhanaṃ nassati, gaccha taṃ sādhehi, vohāraṃ karohī’’tiādīni vatvā tasmiṃ gate anācāraṃ caritukāmā pavāsaṃ vaṇṇeti. Anatthanti avaḍḍhiṃ. Akiccanti akattabbayuttakaṃ. Paridahitvāti gāḷhaṃ nivāsetvā. Parivattakajātāti ito cito ca parivattamānā. Kuṅkumiyajātāti kolāhalajātā pādamūle nipannā paricārikā uṭṭhāpeti, dīpaṃ jālāpeti, nānappakāraṃ kolāhalaṃ karoti, tassa kilesaratiṃ nāseti. Dukkhaṃ vedayatīti sīsaṃ me rujjatītiādīni vadati. Vilomamācaratīti āhāraṃ sītalaṃ icchantassa uṇhaṃ detītiādīnaṃ vasena paccanīkavutti hoti. Nihatabhogāti sāmikena dukkhasambhatānaṃ bhogānaṃ surālolatādīhi vināsikā. Santhavanti kilesavasena santhavaṃ karoti. Nikkhantapādāti jārassa upadhāraṇatthāya nikkhantapādā. Sāmiketi patimhi agāravena ca paduṭṭhamānasāya ca aticārinī hoti.

Sabbitthiyoti ṭhapetvā vipassanāya tanukatakilesā sesā sabbā itthiyo pāpaṃ kareyyuṃ. Labhamāneti labbhamāne, saṃvijjamāneti attho. Nivātaketi rahomantanake paribhedake. Khaṇaṃ vā rahovāti pāpakaraṇatthāya okāsaṃ vā paṭicchannaṭṭhānaṃ vā. Kayiruṃ nūti ettha -ti nipātamattaṃ. Alatthāti aladdhā. Ayameva vā pāṭho, aññaṃ sampannapurisaṃ alabhitvā pīṭhasappināpi tato paṭikkūlatarenāpi pāpaṃ kareyyuṃ. Ārāmakarāsūti abhiratikārikāsu. Aniggahāsūti niggahena vinetuṃ asakkuṇeyyāsu. Titthasamāti yathā titthaṃ uttamādhamesu na kañci nhāyantaṃ vāreti, tathā etāpi raho vā khaṇe vā nivātake vā sati na kañci paṭikkhipanti.

Tathā hi atīte bārāṇasiyaṃ kaṇḍarī nāma rājā ahosi uttamarūpadharo. Tassa devasikaṃ amaccā gandhakaraṇḍakasahassaṃ āharanti. Tenassa nivesane paribhaṇḍaṃ katvā gandhakaraṇḍake phāletvā gandhadārūni katvā āhāraṃ pacanti. Bhariyāpissa abhirūpā ahosi nāmena kinnarā nāma. Purohitopissa samavayo pañcālacaṇḍo nāma buddhisampanno ahosi. Rañño pana pāsādaṃ nissāya antopākāre jamburukkho nibbatti, tassa sākhā pākāramatthake olambati. Tassa chāyāya jeguccho dussaṇṭhāno pīṭhasappī vasati. Athekadivasaṃ kinnarā devī vātapānena olokentī taṃ ditvā paṭibaddhacittā hutvā rattiṃ rājānaṃ ratiyā saṅgaṇhitvā tasmiṃ niddaṃ okkante saṇikaṃ uṭṭhāyāsanā nānaggarasabhojanaṃ suvaṇṇasarake pakkhipitvā ucchaṅge katvā sāṭakarajjuyā vātapānena otaritvā jambuṃ āruyha sākhāya oruyha pīṭhasappiṃ bhojetvā pāpaṃ katvā āgatamaggeneva pāsādaṃ āruyha gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ nipajji. Etenupāyena nibaddhaṃ tena saddhiṃ pāpaṃ karoti. Rājā pana na jānāti.

So ekadivasaṃ nagaraṃ padakkhiṇaṃ katvā nivesanaṃ pavesanto jambuchāyāya sayitaṃ paramakāruññappattaṃ pīṭhasappiṃ disvā purohitaṃ āha – ‘‘passetaṃ manussapeta’’nti. ‘‘Āma, passāmi devā’’ti. ‘‘Api nu kho, samma, evarūpaṃ paṭikkūlaṃ kāci itthī chandarāgavasena upagaccheyyā’’ti. Taṃ kathaṃ sutvā pīṭhasappī mānaṃ janetvā ‘‘ayaṃ rājā kiṃ katheti, attano deviyā mama santikaṃ āgamanaṃ na jānāti maññe’’ti jamburukkhassa añjaliṃ paggahetvā ‘‘suṇa sāmi, jamburukkhe nibbattadevate, ṭhapetvā taṃ añño etaṃ kāraṇaṃ na jānātī’’ti āha. Purohito tassa kiriyaṃ disvā cintesi – ‘‘addhā rañño aggamahesī jamburukkhena gantvā iminā saddhiṃ pāpaṃ karotī’’ti. So rājānaṃ pucchi – ‘‘mahārāja, deviyā te rattibhāge sarīrasamphasso kīdiso hotī’’ti? ‘‘Samma, aññaṃ na passāmi, majjhimayāme panassā sarīraṃ sītalaṃ hotī’’ti. ‘‘Tena hi, deva, tiṭṭhatu aññā itthī, aggamahesī te kinnarādevī iminā saddhiṃ pāpaṃ karotī’’ti. ‘‘Samma, kiṃ vadesi, evarūpā paramavilāsasampannā kiṃ iminā paramajegucchena saddhiṃ abhiramissatī’’ti? ‘‘Tena hi naṃ, deva, pariggaṇhāhī’’ti.

So ‘‘sādhū’’ti rattiṃ bhuttasāyamāso tāya saddhiṃ nippajjitvā ‘‘pariggaṇhissāmi na’’nti pakatiyā niddupagamanavelāya niddupagato viya ahosi. Sāpi uṭṭhāya tatheva akāsi. Rājā tassā anupadaññeva gantvā jambuchāyaṃ nissāya aṭṭhāsi. Pīṭhasappī deviyā kujjhitvā ‘‘tvaṃ ajja aticirāyitvā āgatā’’ti hatthena kaṇṇasaṅkhalikaṃ pahari. Atha naṃ ‘‘mā maṃ kujjhi, sāmi, rañño niddupagamanaṃ olokesi’’nti vatvā tassa gehe pādaparicārikā viya ahosi. Tena panassā pahārena sīhamukhakuṇḍalaṃ kaṇṇato gaḷitvā rañño pādamūle pati. Rājā ‘‘vaṭṭissati ettaka’’nti taṃ gahetvā gato. Sāpi tena saddhiṃ aticaritvā purimaniyāmeneva gantvā raññā saddhiṃ nipajjituṃ ārabhi. Rājā paṭikkhipitvā punadivase ‘‘kinnarādevī mayā dinnaṃ sabbālaṅkāraṃ alaṅkaritvā etū’’ti āṇāpesi. Sā ‘‘sīhamukhakuṇḍalaṃ me suvaṇṇakārassa santike’’ti vatvā nāgami, puna pesite ca pana ekakuṇḍalāva āgamāsi . Rājā pucchi – ‘‘kahaṃ te kuṇḍala’’nti? ‘‘Suvaṇṇakārassa santike’’ti . Suvaṇṇakāraṃ pakkosāpetvā ‘‘kiṃkāraṇā imissā kuṇḍalaṃ na desī’’ti āha. ‘‘Nāhaṃ gaṇhāmi devā’’ti. Rājā tassā kujjhitvā ‘‘pāpe caṇḍāli mādisena te suvaṇṇakārena bhavitabba’’nti vatvā taṃ kuṇḍalaṃ tassā puratho khipitvā purohitaṃ āha – ‘‘samma, saccaṃ tayā vuttaṃ, gaccha sīsamassā chedāpehī’’ti. So taṃ rājageheyeva ekasmiṃ padese ṭhapetvā rājānaṃ upasaṅkamitvā – ‘‘deva, mā kinnarādeviyā kujjhittha, sabbā itthiyo evarūpāyeva. Sacepi itthīnaṃ dussīlabhāvaṃ ñātukāmosi, dassessāmi te etāsaṃ pāpakañceva bahumāyābhāvañca, ehi aññātakavesena janapadaṃ carāmā’’ti āha.

Rājā ‘‘sādhū’’ti mātaraṃ rajjaṃ paṭicchāpetvā tena saddhiṃ cārikaṃ pakkāmi. Tesaṃ yojanaṃ maggaṃ gantvā mahāmagge nisinnānaṃyeva eko kuṭumbiko puttassatthāya maṅgalaṃ katvā ekaṃ kumārikaṃ paṭicchannayāne nisīdāpetvā mahantena parivārena gacchati. Taṃ disvā purohito rājānaṃ āha – ‘‘sace icchasi, imaṃ kumārikaṃ tayā saddhiṃ pāpaṃ kāretuṃ sakkā devā’’ti. ‘‘Kiṃ kathesi, mahāparivārā esā, na sakkā sammā’’ti? Purohito ‘‘tena hi passa, devā’’ti purato gantvā maggato avidūre sāṇiyā parikkhipitvā rājānaṃ antosāṇiyaṃ katvā sayaṃ maggapasse rodanto nisīdi. Atha naṃ so kuṭumbiko disvā ‘‘tāta, kasmā rodasī’’ti pucchi. ‘‘Bhariyā me garubhārā, taṃ kulagharaṃ netuṃ maggapaṭipannosmi, tassā antarāmaggeyeva gabbho cali, esā antosāṇiyaṃ kilamati, kācissā itthī santike natthi, mayāpi tattha gantuṃ na sakkā, na jānāmi ‘kiṃ bhavissatī’ti, ekaṃ itthiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Mā rodi, bahū me itthiyo, ekā gamissatī’’ti. ‘‘Tena hi ayameva kumārikā gacchatu, etissāpi maṅgalaṃ bhavissatī’’ti. So cintesi – ‘‘saccaṃ vadati, suṇisāyapi me maṅgalameva, iminā hi nimittena sā puttadhītāhi vaḍḍhissatī’’ti tameva pesesi. Sā tattha pavisitvā rājānaṃ disvāva paṭibaddhacittā hutvā pāpamakāsi. Rājāpissā aṅgulimuddikaṃ adāsi. Atha naṃ katakiccaṃ nikkhamitvā āgataṃ pucchiṃsu – ‘‘kiṃ vijātā’’ti? ‘‘Suvaṇṇavaṇṇaṃ putta’’nti. Kuṭumbiko taṃ ādāya pāyāsi . Purohitopi rañño santikaṃ gantvā ‘‘diṭṭhā te, deva, kumārikāpi evaṃ pāpā, kimaṅgaṃ pana aññā, api pana te kiñci dinna’’nti pucchi. ‘‘Āma, aṅgulimuddikā dinnā’’ti. ‘‘Nāssā taṃ dassāmī’’ti vegena gantvā yānakaṃ gaṇhitvā ‘‘kimeta’’nti vutte ‘‘ayaṃ me brāhmaṇiyā ussīsake ṭhapitaṃ muddikaṃ gahetvā āgatā, dehi, amma, muddika’’nti āha. Sā taṃ dadamānā brāhmaṇaṃ hatthe nakhena vijjhitvā ‘‘gaṇha corā’’ti adāsi.

Evaṃ brāhmaṇo nānāvidhehi upāyehi aññāpi bahū aticāriniyo rañño dassetvā ‘‘idha tāva ettakaṃ hotu, aññattha gamissāma, devā’’ti āha. Rājā ‘‘sakalajambudīpe caritepi sabbā itthiyo evarūpāva bhavissanti, kiṃ no etāhi, nivattāmā’’ti bārāṇasimeva paccāgantvā – ‘‘mahārāja, itthiyo nāma evaṃ pāpadhammā, pakati esā etāsaṃ, khamatha, deva, kinnarādeviyā’’ti purohitena yācito khamitvā rājanivesanato naṃ nikkaḍḍhāpesi, ṭhānato pana taṃ apanetvā aññaṃ aggamahesiṃ akāsi. Tañca pīṭhasappiṃ nikkaḍḍhāpetvā jambusākhaṃ chedāpesi. Tadā kuṇālo pañcālacaṇḍo ahosi. Iti attanā diṭṭhakāraṇameva āharitvā dassento gāthamāha –

311.

‘‘Yaṃ ve disvā kaṇḍarīkinnarānaṃ, sabbitthiyo na ramanti agāre;

Taṃ tādisaṃ maccaṃ cajitvā bhariyā, aññaṃ disvā purisaṃ pīṭhasappi’’nti.

Tassattho – yaṃ ve kaṇḍarissa rañño kinnarāya deviyā cāti imesaṃ kaṇḍarikinnarānaṃ virāgakāraṇaṃ ahosi, taṃ disvā jānitabbaṃ – sabbitthiyo attano sāmikānaṃ na ramanti agāre . Tathā hi aññaṃ pīṭhasappiṃ purisaṃ disvā taṃ rājānaṃ tādisaṃ ratikusalaṃ maccaṃ cajitvā bhariyā tena manussapetena saddhiṃ pāpamakāsīti.

Aparopi atīte bārāṇasiyaṃ bako nāma rājā dhammena rajjaṃ kāresi. Tadā bārāṇasiyā pācīnadvāravāsino ekassa daliddassa pañcapāpī nāma dhītā ahosi. Sā kira pubbepi ekā daliddadhītā mattikaṃ madditvā gehe bhittiṃ vilimpati. Atheko paccekabuddho attano pabbhāraparibhaṇḍakaraṇatthaṃ ‘‘kahaṃ mattikaṃ labhissāmī’’ti cintetvā ‘‘bārāṇasiyaṃ laddhuṃ sakkā’’ti cīvaraṃ pārupitvā pattahattho nagaraṃ pavisitvā tassā avidūre aṭṭhāsi. Sā kujjhitvā ullokentī paduṭṭhena manasā ‘‘mattikampi bhikkhatī’’ti avoca. Paccekabuddho niccalova ahosi. Atha sā paccekabuddhaṃ niccalitaṃ disvā puna cittaṃ pasādetvā, ‘‘samaṇa, mattikampi na labhasī’’ti vatvā mahantaṃ mattikāpiṇḍaṃ āharitvā patte ṭhapesi. So tāya mattikāya pabbhāre paribhaṇḍamakāsi. Sā nacirasseva tato cavitvā tasmiṃyeva nagare bahidvāragāme duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsaccayena mātu kucchito nikkhami. Tassā mattikāpiṇḍaphalena sarīraṃ phassasampannaṃ ahosi, kujjhitvā ullokitattā pana hatthapādamukhaakkhināsāni pāpāni virūpāni ahesuṃ. Tena taṃ ‘‘pañcapāpī’’tveva sañjāniṃsu.

Athekadivasaṃ bārāṇasirājā rattiṃ aññātakavesena nagaraṃ pariggaṇhanto taṃ padesaṃ gato. Sāpi gāmadārikāhi saddhiṃ kīḷantī ajānitvāva rājānaṃ hatthe gaṇhi. So tassā hatthasamphassena sakabhāvena saṇṭhātuṃ nāsakkhi, dibbasamphassena phuṭṭho viya ahosi. So phassarāgaratto tathāvirūpampi taṃ hatthe gahetvā ‘‘kassa dhītāsī’’ti pucchitvā ‘‘dvāravāsino’’ti vutte assāmikabhāvaṃ pucchitvā ‘‘ahaṃ te sāmiko bhavissāmi, gaccha mātāpitaro anujānāpehī’’ti āha. Sā mātāpitaro upagantvā ‘‘eko, amma, puriso maṃ icchatī’’ti vatvā ‘‘sopi duggato bhavissati, sace tādisampi icchati, sādhū’’ti vutte gantvā mātāpitūhi anuññātabhāvaṃ ārocesi. So tasmiṃyeva gehe tāya saddhiṃ vasitvā pātova rājanivesanaṃ pāvisi. Tato paṭṭhāyeva aññātakavesena nibaddhaṃ tattha gacchati, aññaṃ itthiṃ oloketumpi na icchati.

Athekadivasaṃ tassā pitu lohitapakkhandikā uppajji. Asambhinnakhīrasappimadhusakkharayuttapāyāsova etassa bhesajjaṃ, taṃ te daliddatāya uppādetuṃ na sakkonti . Tato pañcapāpimātā dhītaraṃ āha – ‘‘kiṃ, amma, tava sāmiko pāyāsaṃ uppādetuṃ sakkhissatī’’ti? ‘‘Amma, mama sāmikena amhehipi duggatatarena bhavitabbaṃ, evaṃ santepi pucchissāmi naṃ, mā cintayī’’ti vatvā tassāgamanavelāyaṃ dummanā hutvā nisīdi. Atha naṃ rājā āgantvā ‘‘kiṃ dummanāsī’’ti pucchi. Sā tamatthaṃ ārocesi. Taṃ sutvā rājā ‘‘bhadde idaṃ atirasabhesajjaṃ, kuto labhissāmī’’ti vatvā cintesi – ‘‘na sakkā mayā niccakālaṃ evaṃ carituṃ, antarāmagge parissayopi daṭṭhabbo, sace kho pana etaṃ antepuraṃ nessāmi, etissā phassasampadaṃ ajānantā ‘amhākaṃ rājā yakkhiniṃ gahetvā āgato’ti keḷiṃ karissanti, sakalanagaravāsino etissā samphassaṃ jānāpetvā garahaṃ mocessāmī’’ti. Atha naṃ rājā – ‘‘bhadde, mā cintayi, āharissāmi te pitu pāyāsa’’nti vatvā tāya saddhiṃ abhiramitvā rājanivesanaṃ gantvā punadivase tādisaṃ pāyāsaṃ pacāpetvā paṇṇāni āharāpetvā dve puṭe katvā ekasmiṃ pāyāsaṃ pakkhipitvā ekasmiṃ cūḷāmaṇiṃ ṭhapetvā bandhitvā rattibhāge gantvā, ‘‘bhadde, mayaṃ daliddā, kicchena sampāditaṃ, tava pitaraṃ ‘ajja imamhā puṭā pāyāsaṃ bhuñja, sve imamhā’ti vadeyyāsī’’ti āha. Sā tathā akāsi. Athassā pitā ojasampannattā pāyāsassa thokameva bhuñjitvā suhito jāto. Sesaṃ mātu datvā sayampi bhuñji. Tayopi suhitā ahesuṃ. Cūḷāmaṇipuṭaṃ pana punadivasatthāya ṭhapesuṃ.

Rājā nivesanaṃ gantvā mukhaṃ dhovitvāva ‘‘cūḷāmaṇiṃ me āharathā’’ti vatvā ‘‘na passāma, devā’’ti vutte ‘‘sakalanagaraṃ vicinathā’’ti āha. Te vicinitvāpi na passiṃsu. Tena hi bahinagare daliddagehesu bhattapaṇṇapuṭe upādāya vicinathāti. Vicinantā tasmiṃ ghaṭe cūḷāmaṇiṃ disvā tassā mātāpitaro ‘‘corā’’ti bandhitvā nayiṃsu. Athassā pitā, ‘‘sāmi, na mayaṃ corā, aññenāyaṃ maṇi ābhato’’ti vatvā ‘‘kenā’’ti vutte ‘‘jāmātarā me’’ti ācikkhitvā ‘‘kahaṃ so’’ti pucchito ‘‘dhītā me jānātī’’ti āha. Tato dhītāya saddhiṃ kathesi – ‘‘amma, sāmikaṃ te jānāsī’’ti? ‘‘Na jānāmī’’ti. ‘‘Evaṃ sante amhākaṃ jīvitaṃ natthī’’ti. ‘‘Tāta, so andhakāre āgantvā andhakāre eva yāti, tenassa rūpaṃ na jānāmi, hatthasamphassena pana naṃ jānituṃ sakkomī’’ti. So rājapurisānaṃ ārocesi. Tepi rañño ārocesuṃ. Rājā ajānanto viya hutvā ‘‘tena hi taṃ itthiṃ rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sāṇiyā hatthappamāṇaṃ chiddaṃ katvā nagaravāsino sannipātetvā hatthasamphassena coraṃ gaṇhathā’’ti āha. Rājapurisā tathā kātuṃ tassā santikaṃ gantvā rūpaṃ disvāva vippaṭisārino hutvā – ‘‘dhī, dhī pisācī’’ti jigucchitvā phusituṃ na ussahiṃsu, ānetvā pana naṃ rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sakalanagaravāsino sannipātesuṃ. Sā āgatāgatassa chiddena pasāritahatthaṃ gahetvāva ‘‘no eso’’ti vadati. Purisā tassā dibbaphassasadise phasse bajjhitvā apagantuṃ na sakkhiṃsu, ‘‘sacāyaṃ daṇḍārahā, daṇḍaṃ datvāpi dāsakammakārabhāvaṃ upagantvāpi etaṃ ghare karissāmā’’ti cintayiṃsu. Atha ne rājapurisā daṇḍehi koṭṭetvā palāpesuṃ. Uparājānaṃ ādiṃ katvā sabbe ummattakā viya ahesuṃ.

Atha rājā – ‘‘kacci ahaṃ bhaveyya’’nti hatthaṃ pasāresi. Taṃ hatthe gahetvāva ‘‘coro me gahito’’ti mahāsaddaṃ kari. Rājā tepi pucchi – ‘‘tumhe etāya hatthe gahitā kiṃ cintayitthā’’ti. Te yathābhūtaṃ ārocesuṃ. Atha ne rājā āha – ‘‘ahaṃ etaṃ attano gehaṃ ānetuṃ evaṃ kāresiṃ ‘etissā phassaṃ ajānantā maṃ paribhaveyyu’nti cintetvā, tasmā mayā sabbe tumhe jānāpitā, vadatha, bho dāni, sā kassa gehe bhavituṃ yuttā’’ti? ‘‘Tumhākaṃ, devā’’ti. Atha naṃ abhisiñcitvā aggamahesiṃ akāsi. Mātāpitūnampissā issariyaṃ dāpesi. Tato paṭṭhāya ca pana tāya sammatto neva vinicchayaṃ paṭṭhapesi, na aññaṃ itthiṃ olokesi. Tā tassā antaraṃ pariyesiṃsu. Sā ekadivasaṃ dvinnaṃ rājūnaṃ aggamahesibhāvassa supine nimittaṃ disvā rañño ārocesi. Rājā supinapāṭhake pakkosāpetvā ‘‘evarūpe supine diṭṭhe kiṃ hotī’’ti pucchi. Te itarāsaṃ itthīnaṃ santikā lañjaṃ gahetvā – ‘‘mahārāja, deviyā sabbasetassa hatthino khandhe nisinnabhāvo tumhākaṃ maraṇassa pubbanimittaṃ, hatthikhandhagatāya pana candaparāmasanaṃ tumhākaṃ paccāmittarājānayanassa pubbanimitta’’nti vatvā ‘‘idāni kiṃ kātabba’’nti vutte ‘‘deva imaṃ māretuṃ na sakkā, nāvāya pana naṃ ṭhapetvā nadiyaṃ vissajjetuṃ vaṭṭatī’’ti vadiṃsu. Rājā āhāravatthālaṅkārehi saddhiṃ rattibhāge naṃ nāvāya ṭhapetvā nadiyaṃ vissajjesi.

Sā nadiyā vuyhamānā heṭṭhānadiyā nāvāya udakaṃ kīḷantassa bāvarikarañño abhimukhaṭṭhānaṃ pattā. Tassa senāpati nāvaṃ disvā ‘‘ayaṃ nāvā mayha’’nti āha. Rājā ‘‘nāvāya bhaṇḍaṃ mayha’’nti vatvā āgatāya nāvāya taṃ disvā ‘‘kā nāma tvaṃ pisācīsadisā’’ti pucchi. Sā sitaṃ katvā bakassa rañño aggamahesibhāvaṃ kathetvā sabbaṃ taṃ pavattiṃ tassa kathesi. Sā pana pañcapāpīti sakalajambudīpe pākaṭā. Atha naṃ rājā hatthe gahetvā ukkhipi, saha gahaṇeneva phassarāgaratto aññāsu itthīsu itthisaññaṃ akatvā taṃ aggamahesiṭṭhāne ṭhapesi. Sā tassa pāṇasamā ahosi. Bako taṃ pavattiṃ sutvā ‘‘nāhaṃ tassa aggamahesiṃ kātuṃ dassāmī’’ti senaṃ saṅkaḍḍhitvā tassa paṭititthe nivesanaṃ katvā paṇṇaṃ pesesi – ‘‘bhariyaṃ vā me detu yuddhaṃ vā’’ti. So ‘‘yuddhaṃ dassāmi, na bhariya’’nti vatvā yuddhasajjo ahosi. Ubhinnaṃ amaccā ‘‘mātugāmaṃ nissāya maraṇakiccaṃ natthi, purimasāmikattā esā bakassa pāpuṇāti, nāvāya laddhattā bāvarikassa, tasmā ekekassa gehe satta satta divasāni hotū’’ti mantetvā dvepi rājāno saññāpesuṃ. Te ubhopi attamanā hutvā titthapaṭititthe nagarāni māpetvā vasiṃsu. Sā dvinnampi tesaṃ aggamahesittaṃ kāresi. Dvepi tassā sammattā ahesuṃ. Sā pana ekassa ghare sattāhaṃ vasitvā nāvāya itarassa gharaṃ gacchantī nāvaṃ pājetvā nentena ekena mahallakakhujjakevaṭṭena saddhiṃ nadīmajjhe pāpaṃ karoti. Tadā kuṇālo sakuṇarājā bako ahosi, tasmā idaṃ attanā diṭṭhakāraṇaṃ āharitvā dassento gāthamāha –

312.

‘‘Bakassa ca bāvarikassa ca rañño, accantakāmānugatassa bhariyā;

Avācarī paṭṭhavasānugassa, kaṃ vāpi itthī nāticare tadañña’’nti.

Tattha accantakāmānugatassāti accantaṃ kāmaṃ anugatassa. Avācarīti anācāraṃ cari. Paṭṭhavasānugassāti paṭṭhassa attano vasānugatassa, attano pesanakārassa santiketi attho. Karaṇatthe vā sāmivacanaṃ , tena saddhiṃ pāpamakāsīti vuttaṃ hoti. Tadaññanti kataraṃ taṃ aññaṃ purisaṃ nāticareyyāti attho.

Aparāpi atīte brahmadattassa bhariyā piṅgiyānī nāma aggamahesī sīhapañjaraṃ vivaritvā olokentī maṅgalaassagopakaṃ disvā rañño niddupagamanakāle vātapānena oruyha tena saddhiṃ aticaritvā puna pāsādaṃ āruyha gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ nipajji. Athekadivasaṃ rājā ‘‘kiṃ nu kho deviyā aḍḍharattasamaye niccaṃ sarīraṃ sītaṃ hoti, pariggaṇhissāmi na’’nti ekadivasaṃ niddupagato viya hutvā taṃ uṭṭhāya gacchantiṃ anugantvā assabandhena saddhiṃ aticarantiṃ disvā nivattitvā sayanaṃ abhiruhi. Sāpi aticaritvā āgantvā cūḷasayanake nipajji. Punadivase rājā amaccagaṇamajjheyeva taṃ pakkosāpetvā taṃ kiccaṃ āvikatvā ‘‘sabbāva itthiyo pāpadhammā’’ti tassā vadhabandhachejjabhejjārahaṃ dosaṃ khamitvā ṭhānā cāvetvā aññaṃ aggamahesiṃ akāsi. Tadā kuṇālo rājā brahmadatto ahosi, tena taṃ attanā diṭṭhaṃ āharitvā dassento gāthamāha –

313.

‘‘Piṅgiyānī sabbalokissarassa, rañño piyā brahmadattassa bhariyā;

Avācarī paṭṭhavasānugassa, taṃ vāpi sā nājjhagā kāmakāminī’’ti.

Tattha taṃ vāti sā evaṃ aticarantī taṃ vā assabandhaṃ taṃ vā aggamahesiṭṭhānanti ubhayampi nājjhagā, ubhato bhaṭṭhā ahosi. Kāmakāminīti kāme patthayamānā.

Evaṃ pāpadhammā itthiyoti atītavatthūhi itthīnaṃ dosaṃ kathetvā aparenapi pariyāyena tāsaṃ dosameva kathento āha –

314.

‘‘Luddhānaṃ lahucittānaṃ, akataññūna dubbhinaṃ;

Nādevasatto puriso, thīnaṃ saddhātumarahati.

315.

‘‘Na tā pajānanti kataṃ na kiccaṃ, na mātaraṃ pitaraṃ bhātaraṃ vā;

Anariyā samatikkantadhammā, sasseva cittassa vasaṃ vajanti.

316.

‘‘Cirānuvuṭṭhampi piyaṃ manāpaṃ, anukampakaṃ pāṇasamampi bhattuṃ;

Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.

317.

‘‘Thīnañhi cittaṃ yathā vānarassa, kannappakannaṃ yathā rukkhachāyā;

Calācalaṃ hadayamitthiyānaṃ, cakkassa nemi viya parivattati.

318.

‘‘Yadā tā passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Saṇhāhi vācāhi nayanti menaṃ, kambojakā jalajeneva assaṃ.

319.

‘‘Yadā na passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Samantato naṃ parivajjayanti, tiṇṇo nadīpāragatova kullaṃ.

320.

‘‘Silesūpamā sikhiriva sabbabhakkhā, tikkhamāyā nadīriva sīghasotā;

Sevanti hetā piyamappiyañca, nāvā yathā orakulaṃ parañca.

321.

‘‘Na tā ekassa na dvinnaṃ, āpaṇova pasārito;

Yo tā mayhanti maññeyya, vātaṃ jālena bādhaye.

322.

‘‘Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjati.

323.

‘‘Ghatāsanasamā etā, kaṇhasappasirūpamā;

Gāvo bahi tiṇasseva, omasanti varaṃ varaṃ.

324.

‘‘Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ, muddhābhisittaṃ pamadā ca sabbā;

Ete naro niccayato bhajetha, tesaṃ have dubbidu sabbabhāvo.

325.

‘‘Naccantavaṇṇā na bahūna kantā, na dakkhiṇā pamadā sevitabbā;

Na parassa bhariyā na dhanassa hetu, etitthiyo pañca na sevitabbā’’ti.

Tattha luddhānanti lubbhānaṃ. Kaṇaverajātake (jā. 1.4.69-72) viya baddhacorepi sārajjanaṃ sandhāyetaṃ vuttaṃ. Lahucittānanti muhuttameva parivattanacittānaṃ. Cūḷadhanuggahajātakena (jā. 1.5.128 ādayo) etaṃ dīpetabbaṃ. Akataññutā pana etāsaṃ ekakanipāte takkāriyajātakena (jā. 1.13.104 ādayo) dīpetabbā. Nādevasattoti na adevasatto devena anāsatto ayakkhagahitako abhūtaviṭṭho puriso thīnaṃ sīlavantataṃ saddhātuṃ nārahati, bhūtaviṭṭho pana saddaheyya. Katanti attano kataṃ upakāraṃ. Kiccanti attanā kattabbaṃ kiccaṃ. Na mātaranti sabbepi ñātake chaḍḍetvā yasmiṃ paṭibaddhacittā honti, taññeva anubandhanato ete mātādayo na jānanti nāma mahāpanthakamātā viya. Anariyāti nillajjā. Sassevāti sakassa. Āvāsūti āpadāsu. Kiccesūti tesu tesu karaṇīyesu.

Kannappakannanti otiṇṇotiṇṇaṃ. Yathā hi visame padese rukkhachāyā ninnampiorohati, thalampi abhiruhati, tathā etāsampi cittaṃ na kañci uttamādhamaṃ vajjeti. Calācalanti ekasmiṃyeva apatiṭṭhitaṃ. Nemi viyāti sakaṭassa gacchato cakkanemi viya. Ādeyyarūpanti gahetabbajātikaṃ. Vittanti dhanaṃ. Nayantīti attano vasaṃ nenti. Jalajenāti jalajātasevālena. Kambojaraṭṭhavāsino kira yadā aṭavito asse gaṇhitukāmā honti, tadā ekasmiṃ ṭhāne vatiṃ parikkhipitvā dvāraṃ yojetvā assānaṃ udakapānatitthe sevālaṃ madhunā makkhetvā sevālasambandhāni tīre tiṇāni ādiṃ katvā yāva parikkhepadvārā makkhenti, assā pānīyaṃ pivitvā rasagiddhena madhunā makkhitāni tāni tiṇāni khādantā anukkamena taṃ ṭhānaṃ pavisanti. Iti yathā te jalajena palobhetvā asse vasaṃ nenti, tathā etāpi dhanaṃ disvā tassa gahaṇatthāya saṇhāhi vācāhipi purisaṃ vasaṃ nentīti attho. Kullanti taraṇatthāya gahitaṃ yaṃ kiñci.

Silesūpamāti purisānaṃ cittabandhanena silesasadisā. Tikkhamāyāti tikhiṇamāyā sīghamāyā. Nadīrivāti yathā pabbateyyā nadī sīghasotā, evaṃ sīghamāyāti attho. Āpaṇovāti yathā ca pasāritāpaṇo yesaṃ mūlaṃ atthi, tesaññeva upakāro, tatheva tāpi. Yo tāti yo puriso tā itthiyo. Bādhayeti so vātaṃ jālena bādheyya. Velā tāsaṃ na vijjatīti yathā etesaṃ nadīādīnaṃ ‘‘asukavelāyameva ettha gantabba’’nti velā natthi, rattimpi divāpi icchiticchitakkhaṇe upagantabbāneva, asukenevātipi mariyādā natthi, atthikena upagantabbāneva, tathā tāsampīti attho.

Ghatāsanasamā etāti yathā aggi indhanena na tappati, evametāpi kilesaratiyā. Kaṇhasappasirūpamāti kodhanatāya upanāhitāya ghoravisatāya dujivhatāya mittadubbhitāyāti pañcahi kāraṇehi kaṇhasappasirasadisā. Tattha bahularāgatāya ghoravisatā, pisuṇatāya dujivhatā, aticāritāya mittadubbhitā veditabbā. Gāvo bahi tiṇassevāti yathā gāvo khāditaṭṭhānaṃ chaḍḍetvā bahi manāpamanāpassa tiṇassa varaṃ varaṃ omasanti khādanti, evametāpi niddhanaṃ chaḍḍetvā aññaṃ sadhanameva bhajantīti attho. Muddhābhisittanti rājānaṃ. Pamadā ca sabbāti sabbā ca itthiyo. Eteti ete pañca jane. Niccayatoti niccasaññato, upaṭṭhitassati appamattova hutvāti attho. Dubbidūti dujjāno. Sabbabhāvoti ajjhāsayo. Cirapariciṇṇopi hi aggi dahati, ciravissāsikopi kuñjaro ghāteti, ciraparicitopi sappo ḍaṃsati, ciravissāsikopi rājā anatthakaro hoti, evaṃ cirāciṇṇāpi itthiyo vikāraṃ dassentīti.

Naccantavaṇṇāti abhirūpavatī. Na bahūna kantāti aḍḍhakāsigaṇikā viya bahūnaṃ piyā manāpā. Na dakkhiṇāti naccagītakusalā. Tathārūpā hi bahupatthitā bahumittā honti, tasmā na sevitabbā. Na dhanassa hetūti yā dhanahetuyeva bhajati, sā apariggahāpi na sevitabbā. Sā hi dhanaṃ alabhamānā kujjhatīti.

Evaṃ vutte mahājano mahāsattassa ‘‘aho sukathita’’nti sādhukāramadāsi. Sopi ettakehi kāraṇehi itthīnaṃ aguṇaṃ kathetvā tuṇhī ahosi. Taṃ sutvā ānando gijjharājā, ‘‘samma kuṇāla, ahampi attano ñāṇabalena itthīnaṃ aguṇaṃ kathessāmī’’ti vatvā aguṇakathaṃ ārabhi. Taṃ dassento satthā āha –

‘‘Atha khalu, bho, ānando gijjharājā kuṇālassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthā abhāsi –

326.

‘‘Puṇṇampi cemaṃ pathaviṃ dhanena, dajjitthiyā puriso sammatāya;

Laddhā khaṇaṃ atimaññeyya tampi, tāsaṃ vasaṃ asatīnaṃ na gacche.

327.

‘‘Uṭṭhāhakaṃ cepi alīnavuttiṃ, komārabhattāraṃ piyaṃ manāpaṃ;

Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.

328.

‘‘Na vissase ‘icchati ma’nti poso, na vissase ‘rodati me sakāse’;

Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.

329.

‘‘Na vissase sākhapurāṇasanthataṃ, na vissase mittapurāṇacoraṃ;

Na vissase rājānaṃ ‘sakhā mama’nti, na vissase itthi dasanna mātaraṃ.

330.

‘‘Na vissase rāmakarāsu nārisu, accantasīlāsu asaññatāsu;

Accantapemānugatassa bhariyā, na vissase titthasamā hi nāriyo.

331.

‘‘Haneyyuṃ chindeyyuṃ chedāpeyyumpi, kaṇṭhepi chetvā rudhiraṃ piveyyuṃ;

Mā dīnakāmāsu asaññatāsu, bhāvaṃ kare gaṅgatitthūpamāsu.

332.

‘‘Musā tāsaṃ yathā saccaṃ, saccaṃ tāsaṃ yathā musā;

Gāvo bahi tiṇasseva, omasanti varaṃ varaṃ.

333.

‘‘Gatenetā palobhenti, pekkhitena mhitena ca;

Athopi dunnivatthena, mañjunā bhaṇitena ca.

334.

‘‘Coriyo kathinā hetā, vāḷā ca lapasakkharā;

Na tā kiñci na jānanti, yaṃ manussesu vañcanaṃ.

335.

‘‘Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā.

336.

‘‘Natthitthīnaṃ piyo nāma, appiyopi na vijjati;

Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.

337.

‘‘Natthitthīnaṃ piyo nāma, appiyopi na vijjati;

Dhanattā paṭivallanti, latāva dumanissitā.

338.

‘‘Hatthibandhaṃ assabandhaṃ, gopurisañca maṇḍalaṃ;

Chavaḍāhakaṃ pupphachaḍḍakaṃ, sadhanamanupatanti nāriyo.

339.

‘‘Kulaputtampi jahanti akiñcanaṃ, chavakasamasadisampi;

Anugacchanti anupatanti, dhanahetu hi nāriyo’’ti.

Tattha ādimajjhakathāpariyosānanti kathāya ādimajjhapariyosānaṃ. Laddhā khaṇanti okāsaṃ labhitvā. Icchati manti maṃ esā icchatīti puriso itthiṃ na vissaseyya. Sākhapurāṇasanthatanti hiyyo vā pare vā santhataṃ purāṇasākhāsanthataṃ na vissase, apapphoṭetvā apaccavekkhitvā na paribhuñjeyya. Tatra hi dīghajātiko vā pavisitvā tiṭṭheyye, paccāmitto vā satthaṃ nikkhipeyya. Mittapurāṇacoranti panthadūhanaṭṭhāne ṭhitaṃ coraṃ ‘‘purāṇamitto me’’ti na vissaseyya. Corā hi ye sañjānanti teyeva mārenti. Sakhā mamanti so hi khippameva kujjhati, tasmā rājānaṃ ‘‘sakhā me’’ti na vissase. Dasannamātaranti ‘‘ayaṃ mahallikā idāni maṃ na aticarissati, attānaṃ rakkhissatī’’ti na vissasetabbā. Rāmakarāsūti bālānaṃ ratikarāsu. Accantasīlāsūti atikkantasīlāsu. Accantapemānugatassāti sacepi accantaṃ anugatapemā assa, tathāpi taṃ na vissase. Kiṃkāraṇā? Titthasamā hi nāriyoti sambandho, titthaṃ viya sabbasādhāraṇāti attho.

Haneyyunti kuddhā vā aññapurisasārattā vā hutvā sabbametaṃ hananādiṃ kareyyuṃ. Mā dīnakāmāsūti hīnajjhāsayāsu saṃkiliṭṭhaāsayāsu. Bhāvanti evarūpāsu sinehaṃ mā kare. Gaṅgatitthūpamāsūti sabbasādhāraṇaṭṭhena gaṅgātitthasadisāsu. Musāti musāvādo tāsaṃ saccasadisova. Gatenātiādīsu pekkhitena palobhane ummādantījātakaṃ, (jā. 2.18.57 ādayo) dunnivatthena niḷinikājātakaṃ, (jā. 2.18.1 ādayo) mañjunā bhaṇitena ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti nandattherassa vatthu (udā. 22) kathetabbaṃ. Coriyoti sambhatassa dhanassa vināsanena coriyo. Kathināti thaddhahadayā. Vāḷāti duṭṭhā appakeneva kujjhanasīlā. Lapasakkharāti niratthakalapanena sakkharā viya madhurā. Asāti asatiyo lāmakā. Sārattāti sabbadā sārattā. Pagabbhāti kāyapāgabbhiyādīhi pagabbhā. Yathāti yathā sikhī sabbaghaso, evametāpi sabbaghasā. Paṭivallantīti parissajanti upagūhanti veṭhenti. Latāvāti yathā latā rukkhanissitā rukkhaṃ veṭhenti, evametā purisaṃ parissajanti nāma.

Hatthibandhantiādīsu gopuriso vuccati gopālako. Chavaḍāhakanti chavānaṃ ḍāhakaṃ, susānapālanti vuttaṃ hoti. Pupphachaḍḍakanti vaccaṭṭhānasodhakaṃ. Sadhananti etesupi sadhanaṃ anugacchantiyeva . Akiñcananti adhanaṃ. Chavakasamasadisanti sunakhamaṃsakhādacaṇḍālena samaṃ sadisaṃ, tena nibbisesampi purisaṃ gacchanti bhajanti. Kasmā? Yasmā anupatanti dhanahetu nāriyoti.

Evaṃ attano ñāṇe ṭhatvā ānando gijjharājā itthīnaṃ aguṇaṃ kathetvā tuṇhī ahosi. Tassa vacanaṃ sutvā nāradopi attano ñāṇe ṭhatvā tāsaṃ aguṇaṃ kathesi. Taṃ dassento satthā āha –

‘‘Atha khalu, bho, nārado devabrāhmaṇo ānandassa gijjharājassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthā abhāsi –

340.

‘‘‘Cattārome na pūrenti, te me suṇātha bhāsato;

Samuddo brāhmaṇo rājā, itthī cāpi dijampati.

341.

‘‘Saritā sāgaraṃ yanti, yā kāci pathavissitā;

Tā samuddaṃ na pūrenti, ūnattā hi na pūrati.

342.

‘‘Brāhmaṇo ca adhīyāna, vedamakkhānapañcamaṃ;

Bhiyyopi sutamiccheyya, ūnattā hi na pūrati.

343.

‘‘Rājā ca pathaviṃ sabbaṃ, sasamuddaṃ sapabbataṃ;

Ajjhāvasaṃ vijinitvā, anantaratanocitaṃ;

Pāraṃ samuddaṃ pattheti ūnattā hi na pūrati.

344.

‘‘Ekamekāya itthiyā, aṭṭhaṭṭha patino siyā;

Sūrā ca balavanto ca, sabbakāmarasāharā;

Kareyya navame chandaṃ, ūnattā hi na pūrati.

345.

‘‘Sabbitthiyo sikhīriva sabbabhakkhā, sabbitthiyo nadīriva sabbavāhī;

Sabbitthiyo kaṇṭakānaṃva sākhā, sabbitthiyo dhanahetu vajanti.

346.

‘‘Vātañca jālena naro parāmase, osiñcaye sāgaramekapāṇinā;

Sakena hatthena kareyya ghosaṃ, yo sabbabhāvaṃ pamadāsu ossaje.

347.

‘‘Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gataṃ.

348.

‘‘Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

349.

‘‘Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

350.

‘‘Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃṭhānaṃ, khippaṃ anudahanti na’’’nti.

Tattha dijampatīti dijajeṭṭhakaṃ kuṇālaṃ ālapati. ‘‘Saritā’’tiādi ṭhapitamātikāya bhājanatthaṃ vuttaṃ. Ūnattāti udakapatiṭṭhānassa mahantatāya ūnā eva. Adhīyānāti sajjhāyitvā. Vedamakkhānapañcamanti itihāsapañcamaṃ vedacatukkaṃ. Ūnattāti so hi ajjhāsayamahantatāya sikkhitabbassa na pūrati. Anantaratanocitanti nānāratanehi ocitaṃ paripuṇṇaṃ. Ūnattāti so hi taṇhāmahantatāya na pūrati. Siyāti siyuṃ, ayameva vā pāṭho. Sabbakāmarasāharāti sabbesaṃ kāmarasānaṃ āharakā. ‘‘Navame’’ti aṭṭhahi atittabhāvadassanatthaṃ vuttaṃ. Sā pana dasamepi vīsatimepi tato uttaritarepi chandaṃ karoteva. Ūnattāti sā hi kāmataṇhāya mahantatāya na pūrati. Kaṇḍakānaṃva sākhāti sambādhamagge kaṇṭakasākhasadisā. Yathā hi sākhā laggitvā ākaḍḍhati, evaṃ etāpi rūpādīhi kaḍḍhanti. Yathā sākhā hatthādīsu vijjhitvā dukkhaṃ uppādeti, evaṃ etāpi phuṭṭhamattā sarīrasamphassena vijjhitvā mahāvināsaṃ pāpenti. Vajantīti parapurisaṃ vajanti.

Parāmaseti gaṇheyya. Osiñcayeti nhāyituṃ otiṇṇo ekena pāṇinā sakalasamuddaudakaṃ osiñceyya gahetvā chaḍḍeyya. Sakenāti ekena attano hatthena tameva hatthaṃ haritvā ghosaṃ uppādeyya. Sabbabhāvanti ‘‘tvameva iṭṭho kanto piyo manāpo’’ti vuccamāno yo puriso ‘‘evameta’’nti saddahanto sabbaṃ attano ajjhāsayaṃ pamadāsu ossajeyya, so jālādīhi vātaggahaṇādīni kareyyāti attho. Gatanti gamanaṃ. Analāti tīhi dhammehi alanti vacanavirahitā. Duppurā tāti yathā mahānadī udakena, evaṃ kilesaratiyā tā duppūrā. Sīdanti naṃ viditvānāti ettha nanti nipātamattaṃ, itthiyo allīnā catūsu apāyesu sīdantīti viditvā. Āvaṭṭanīti yathā āvaṭṭanī mahājanassa hadayaṃ mohetvā attano vase vatteti, evametāpīti attho. Vikopanāti nāsanatthena ca garahatthena ca brahmacariyassa kopikā. Chandasā vāti piyasaṃvāsena vā. Dhanena vāti dhanahetu vā. Saṃṭhānanti yathā jātavedo attano ṭhānaṃ yaṃ yaṃ padesaṃ allīyati, taṃ taṃ dahati, tathā etāpi yaṃ yaṃ purisaṃ kilesavasena allīyanti, taṃ taṃ anudahanti mahāvināsaṃ pāpenti.

Evaṃ nāradena itthīnaṃ aguṇe pakāsite puna mahāsatto visesetvā tāsaṃ aguṇaṃ pakāseti. Taṃ dassetuṃ satthā āha –

‘‘Atha khalu, bho, kuṇālo sakuṇo nāradassa devabrāhmaṇassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo ajjhabhāsi –

351.

‘‘‘Sallape nisitakhaggapāṇinā, paṇḍito api pisācadosinā;

Uggatejamuragampi āside, eko ekāya pamadāya nālape.

352.

‘‘Lokacittamathanā hi nāriyo, naccagītabhaṇitamhitāvudhā;

Bādhayanti anupaṭṭhitassatiṃ, dīpe rakkhasigaṇova vāṇije.

353.

‘‘Natthi tāsaṃ vinayo na saṃvaro, majjamaṃsaniratā asaññatā;

Tā gilanti purisassa pābhataṃ, sāgareva makaraṃ timiṅgalo.

354.

‘‘Pañcakāmaguṇasātagocarā, uddhatā aniyatā asaññatā;

Osaranti pamadā pamādinaṃ, loṇatoyavatiyaṃva āpakā.

355.

‘‘Yaṃ naraṃ upalapenti nāriyo, chandasā vā ratiyā dhanena vā;

Jātavedasadisampi tādisaṃ, rāgadosavadhiyo dahanti naṃ.

356.

‘‘Aḍḍhaṃ ñatvā purisaṃ mahaddhanaṃ, osaranti sadhanaṃ sahattanā;

Rattacittamativeṭhayanti naṃ, sāla māluvalatāva kānane.

357.

‘‘Tā upenti vividhena chandasā, citrabimbamukhiyo alaṅkatā;

Uhasanti pahasanti nāriyo, sambarova satamāyakovidā.

358.

‘‘Jātarūpamaṇimuttabhūsitā, sakkatā patikulesu nāriyo;

Rakkhitā aticaranti sāmikaṃ, dānavaṃva hadayantarassitā.

359.

‘‘Tejavāpi hi naro vicakkhaṇo, sakkato bahujanassa pūjito;

Nārinaṃ vasagato na bhāsati, rāhunā upahatova candimā.

360.

‘‘Yaṃ kareyya kupito diso disaṃ, duṭṭhacitto vasamāgataṃ ariṃ;

Tena bhiyyo byasanaṃ nigacchati, nārinaṃ vasagato apekkhavā.

361.

‘‘Kesalūnanakhachinnatajjitā, pādapāṇikasadaṇḍatāḷitā;

Hīnamevupagatā hi nāriyo, tā ramanti kuṇapeva makkhikā.

362.

‘‘Tā kulesu visikhantaresu vā, rājadhāninigamesu vā puna;

Oḍḍitaṃ namucipāsavākaraṃ, cakkhumā parivajje sukhatthiko.

363.

‘‘Ossajitva kusalaṃ tapoguṇaṃ, yo anariyacaritāni mācari;

Devatāhi nirayaṃ nimissati, chedagāmimaṇiyaṃva vāṇijo.

364.

‘‘So idha garahito parattha ca, dummatī upahato sakammunā;

Gacchatī aniyato gaḷāgaḷaṃ, duṭṭhagadrabharathova uppathe.

365.

‘‘So upeti nirayaṃ patāpanaṃ, sattisimbalivanañca āyasaṃ;

Āvasitvā tiracchānayoniyaṃ, petarājavisayaṃ na muñcati.

366.

‘‘Dibyakhiḍḍaratiyo ca nandane, cakkavatticaritañca mānuse;

Nāsayanti pamadā pamādinaṃ, duggatiñca paṭipādayanti naṃ.

367.

‘‘Dibyakhiḍḍaratiyo na dullabhā, cakkavatticaritañca mānuse;

Soṇṇabyamhanilayā ca accharā, ye caranti pamadāhanatthikā.

368.

‘‘Kāmadhātusamatikkamā gati, rūpadhātuyā bhāvo na dullabho;

Vītarāgavisayūpapatti yā, ye caranti pamadāhanatthikā.

369.

‘‘Sabbadukkhasamattikkamaṃ sivaṃ, accantamacalitaṃ asaṅkhataṃ;

Nibbutehi sucihī na dullabhaṃ, ye caranti pamadāhanatthikā’’’ti.

Tattha sallapeti ‘‘sace mayā saddhiṃ sallapessasi, sīsaṃ te pātessāmī’’ti vatvā khaggaṃ ādāya ṭhitenāpi, ‘‘sallapitamatteyeva taṃ khāditvā jīvitavināsaṃ pāpessāmī’’ti dosinā hutvā ṭhitenāpi pisācena saddhiṃ sallape. ‘‘Upagataṃ ḍaṃsitvā nāsessāmī’’ti ṭhitaṃ uggatejaṃ uragampi āside. Eko pana hutvā raho ekāya pamadāya na hi ālape. Lokacittamathanāti lokassa cittaghātikā. Dīpe rakkhasigaṇoti yathā dīpe rakkhasigaṇo manussavesena vāṇije upalāpetvā attano vase gate katvā khādati, evaṃ imāpi pañcahi kāmaguṇehi attano vase katvā satte mahāvināsaṃ pāpentīti attho. Vinayoti ācāro. Saṃvaroti mariyādo. Purisassa pābhatanti dukkhasambhataṃ dhanaṃ gilanti nāsenti.

Aniyatāti aniyatacittā. Loṇatoyavatiyanti loṇatoyavantaṃ samuddanti attho. Āpakāti āpagā, ayameva vā pāṭho. Yathā samuddaṃ nadiyo osaranti, evaṃ pamādinaṃ pamadāti attho. Chandasāti pemena. Ratiyāti pañcakāmaguṇaratiyā. Dhanena vāti dhanahetu vā. Jātavedasadisanti guṇasampattiyā aggimiva jalitampi. Rāgadosavadhiyoti kāmarāgadosehi vadhikā. Rāgadosagatiyotipi pāṭho. Osarantīti dhanagahaṇatthāya madhuravacanena taṃ bandhantiyo upagacchanti. Sadhananti sadhanā. Ayameva vā pāṭho, vatthālaṅkāratthāya kiñci attano dhanaṃ datvāpi osarantīti attho. Sahattanāti attabhāvena saddhiṃ attabhāvampi tasseva pariccajantiyo viya honti. Ativeṭhayantīti dhanagahaṇatthāya ativiya veṭhenti pīḷenti.

Vividhena chandasāti nānāvidhena ākārena. Citrabimbamukhiyoti alaṅkāravasena citrasarīrā citramukhiyo hutvā. Uhasantīti mahāhasitaṃ hasanti. Pahasantīti mandahasitaṃ hasanti. Sambarovāti māyākārapuriso viya asurindo viya ca . Dānavaṃva hadayantarassitāti yathā ‘‘kuto nu āgacchatha, bho, tayo janā’’ti karaṇḍakajātake (jā. 1.9.87 ādayo) hadayantaranissitā antoudaragatāpi dānavaṃ aticari, evaṃ aticaranti. Arakkhitā hetāti dīpeti. Na bhāsatīti na virocati haritacalomasakassapakusarājāno viya. Tenāti tamhā amittena katā byasanā atirekataraṃ byasananti attho. Apekkhavāti sataṇho.

Kesalūnanakhachinnatajjitāti ākaḍḍhitvā lūnakesā nakhehi chinnagattā tajjitā pādādīhi ca tāḷitāva hutvā. Yo kilesavasena etepi vippakāre karoti, tādisaṃ hīnameva upagatā nāriyo ramanti, na ete vippakāre pariharanti, madhurasamācāre kiṃkāraṇā tā na ramanti. Kuṇapeva makkhikāti yasmā jegucchahatthikuṇapādimhi makkhikā viya tā hīneyeva ramantīti attho. Oḍḍitanti na etā itthiyo nāma, atha kho imesu ṭhānesu namucino kilesamārassa migapakkhigahaṇatthaṃ luddakehi oḍḍitaṃ pāsañca vākarañcāti maññamāno paññācakkhumā puriso dibbamānusikena sukhena atthiko parivajjeyya.

Ossajitvāti devamanussesu mahāsampattidāyakaṃ tapoguṇaṃ chaḍḍetvā. Yoti yo puriso anariyesu aparisuddhesu kāmaguṇesu kāmaraticaritāni ācarati. Devatāhi nirayaṃ nimissatīti so devalokena parivattitvā nirayaṃ gaṇhissati. Chedagāmimaṇiyaṃva vāṇijoti yathā bālavāṇijo satasahassagghabhaṇḍaṃ datvā chedagāmimaṇikaṃ gaṇhāti, tathārūpo ayaṃ hotīti attho. Soti so itthīnaṃ vasaṃ gato. Aniyatoti ettakaṃ nāma kālaṃ apāyesu paccissatīti aniyato. Gaḷāgaḷanti devalokā vā manussalokā vā gaḷitvā apāyameva gacchatīti attho. Yathā kiṃ? Duṭṭhagadrabharathova uppatheti, yathā kūṭagadrabhayuttaratho maggā okkamitvā uppatheyeva gacchati, tathā. Sattisimbalivananti sattisadisehi kaṇṭakehi yuttaṃ āyasaṃ simbalivanaṃ. Petarājavisayanti petavisayañca kālakañcikaasuravisayañca.

Pamādinanti pamattānaṃ. Te hi pamadāsu pamattā tāsaṃ sampattīnaṃ mūlabhūtaṃ kusalaṃ na karonti, iti tesaṃ pamadā sabbā tā nāsenti nāma. Paṭipādayantīti tathāvidhaṃ purisaṃ tā pamādavaseneva akusalaṃ kāretvā duggatiṃ paṭipādenti nāma. Soṇṇabyamhanilayāti suvaṇṇamayavimānavāsiniyo. Pamadāhanatthikāti ye purisā pamadāhi anatthikā hutvā brahmacariyaṃ caranti. Kāmadhātusamatikkamāti kāmadhātusamatikkamā yā gati. Rūpadhātuyā bhāvoti yo kāmadhātusamatikkamagatisaṅkhāto rūpadhātuyā bhāvo, so tesaṃ na dullabho. Vītarāgavisayūpapatti yāti yā vītarāgavisaye suddhāvāsaloke upapatti, sāpi tesaṃ na dullabhāti attho. Accantanti antātītaṃ avināsadhammaṃ. Acalitanti kilesehi akampitaṃ. Nibbutehīti nibbutakilesehi. Sucihīti sucīhi parisuddhehi evarūpaṃ nibbānaṃ na dullabhanti.

Evaṃ mahāsatto amatamahānibbānaṃ pāpetvā desanaṃ niṭṭhāpesi. Himavante kinnaramahoragādayo ākāse ṭhitā devatā ca ‘‘aho buddhalīlāya kathitā’’ti sādhukāraṃ adaṃsu . Ānando gijjharājā nārado devabrāhmaṇo puṇṇamukho ca phussakokilo attano attano parisaṃ ādāya yathāṭhānameva gamiṃsu. Mahāsattopi sakaṭṭhānameva gato. Itare pana antarantarā gantvā mahāsattassa santike ovādaṃ gahetvā tasmiṃ ovāde ṭhatvā saggaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānento osānagāthā abhāsi –

370.

‘‘Kuṇālohaṃ tadā āsiṃ, udāyī phussakokilo;

Ānando gijjharājāsi, sāriputto ca nārado;

Parisā buddhaparisā, evaṃ dhāretha jātaka’’nti.

Te pana bhikkhū gamanakāle satthānubhāvena gantvā āgamanakāle attano attanova ānubhāvena āgatā. Tesaṃ satthā mahāvaneyeva kammaṭṭhānaṃ kathesi. Sabbepi te taṃ divasameva arahattaṃ pāpuṇiṃsu. Mahādevatāsamāgamo ahosi. Athassa bhagavā mahāsamayasuttaṃ (dī. ni. 2.331 ādayo) kathesi.

Kuṇālajātakavaṇṇanā catutthā.

[537] 5. Mahāsutasomajātakavaṇṇanā

Kasmā tuvaṃ rasaka edisānīti idaṃ satthā jetavane viharanto aṅgulimālattheradamanaṃ ārabbha kathesi. Tassa uppatti ca pabbajjā ca upasampadā ca aṅgulimālasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 2.34 ādayo) vuttanayena vitthārato veditabbā. So pana saccakiriyāya mūḷhagabbhāya itthiyā sotthibhāvaṃ katvā tato paṭṭhāya sulabhapiṇḍo hutvā vivekamanubrūhanto aparabhāge arahattaṃ patvā abhiññātova asītiyā mahātherānaṃ abbhantaro ahosi. Tasmiṃ kāle dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, aho vata bhagavatā tathārūpaṃ luddaṃ lohitapāṇiṃ mahācoraṃ aṅgulimālaṃ adaṇḍena asatthena dametvā nibbisevanaṃ karontena dukkaraṃ kataṃ, aho buddhā nāma dukkarakārino’’ti. Satthā gandhakuṭiyaṃ ṭhitova dibbasotena taṃ kathaṃ sutvā ‘‘ajja mama gamanaṃ bahupakāraṃ bhavissati, mahādhammadesanā pavattissatī’’ti ñatvā anopamāya buddhalīlāya dhammasabhaṃ gantvā varapaññattāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, idāneva paramābhisambodhiṃ pattena mayā etassa damanaṃ, svāhaṃ pubbacariyaṃ caranto padesañāṇe ṭhitopi etaṃ damesi’’nti vatvā tehi yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare korabyo nāma rājā dhammena rajjaṃ kāresi. Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Dasamāse atikkante suvaṇṇavaṇṇaṃ puttaṃ vijāyi, sutavittatāya pana naṃ ‘‘sutasomo’’ti sañjāniṃsu. Tamenaṃ rājā vayappattaṃ nikkhasahassaṃ datvā disāpāmokkhassa ācariyassa santike sippuggahaṇatthāya takkasilaṃ pesesi. So ācariyabhāgaṃ ādāya nagarā nikkhamitvā maggaṃ paṭipajji. Tadā bārāṇasiyaṃ kāsirañño putto brahmadattakumāropi tatheva vatvā pitarā pesito nagarā nikkhamitvā tameva maggaṃ paṭipajji. Atha sutasomo maggaṃ gantvā nagaradvāre sālāya phalake vissamatthāya nisīdi. Brahmadattakumāropi gantvā tena saddhiṃ ekaphalake nisīdi. Atha naṃ sutasomo paṭisanthāraṃ karonto ‘‘samma, maggakilantosi, kuto āgacchasī’’ti pucchitvā ‘‘bārāṇasito’’ti vutte ‘‘kassa puttosī’’ti vatvā ‘‘kāsirañño puttomhī’’ti vutte ‘‘ko nāmosī’’ti vatvā ‘‘ahaṃ brahmadattakumāro nāmā’’ti vutte ‘‘kena kāraṇena idhāgatosī’’ti pucchi. So ‘‘sippuggahaṇatthāyā’’ti vatvā ‘‘tvampi maggakilantosi, kuto āgacchasī’’ti teneva nayena itaraṃ pucchi. Sopi tassa sabbaṃ ācikkhi. Te ubhopi ‘‘mayaṃ khattiyā, ekācariyasseva santike sippuggahaṇatthāya gacchāmā’’ti aññamaññaṃ mittabhāvaṃ katvā nagaraṃ pavisitvā ācariyakulaṃ gantvā ācariyaṃ vanditvā attano jātiādiṃ kathetvā sippuggahaṇatthāya āgatabhāvaṃ kathesuṃ. So ‘‘sādhū’’ti sampaṭicchi. Te ācariyabhāgaṃ datvā sippaṃ paṭṭhapesuṃ.

Na kevalañca te dveva, aññepi tadā jambudīpe ekasatamattā rājaputtā tassa santike sippaṃ uggaṇhanti. Sutasomo tesaṃ jeṭṭhantevāsiko hutvā sippaṃ upadisanto nacirasseva nipphattiṃ pāpuṇi. So aññassa santikaṃ agantvā ‘‘sahāyo me’’ti brahmadattassa kumārasseva santikaṃ gantvā tassa piṭṭhiācariyo hutvā sippaṃ sikkhāpesi. Itaresampi anukkamena sippaṃ niṭṭhitaṃ. Te anuyogaṃ datvā ācariyaṃ vanditvā sutasomaṃ parivāretvā nikkhamiṃsu. Atha ne sutasomo maggantare ṭhatvā uyyojento ‘‘tumhe attano attano pitūnaṃ sippaṃ dassetvā rajjesu patiṭṭhahissatha, patiṭṭhitā ca pana mamovādaṃ kareyyāthā’’ti āha. ‘‘Kiṃ , ācariyā’’ti? ‘‘Pakkhadivasesu uposathikā hutvā mā ghātaṃ kareyyāthā’’ti. Te ‘‘sādhū’’ti sampaṭicchiṃsu. Bodhisattopi aṅgavijjāpāṭhakattā ‘‘anāgate bārāṇasiyaṃ brahmadattakumāraṃ nissāya mahābhayaṃ uppajjissatī’’ti ñatvā te evaṃ ovaditvā uyyojesi. Te sabbepi attano attano janapadaṃ gantvā pitūnaṃ sippaṃ dassetvā rajjesu patiṭṭhāya patiṭṭhitabhāvañceva ovāde vattanabhāvañca jānāpetuṃ paṇṇākārena saddhiṃ paṇṇāni pahiṇiṃsu. Mahāsatto taṃ pavattiṃ sutvā ‘‘appamattāva hothā’’ti paṇṇāni paṭipesesi.

Tesu bārāṇasirājā vinā maṃsena bhattaṃ na bhuñjati. Uposathadivasatthāyapissa maṃsaṃ gahetvā ṭhapesi. Athekadivasaṃ evaṃ ṭhapitamaṃsaṃ bhattakārakassa pamādena rājagehe koleyyakasunakhā khādiṃsu. Bhattakārako taṃ maṃsaṃ aditvā kahāpaṇamuṭṭhiṃ ādāya carantopi maṃsaṃ uppādetuṃ asakkonto ‘‘sace amaṃsakabhattaṃ upanāmessāmi, jīvitaṃ me natthi, kiṃ nu kho karissāmī’’ti cintetvā ‘‘attheso upāyo’’ti vikāle āmakasusānaṃ gantvā muhuttamatassa purisassa ūrumaṃsaṃ āharitvā supakkaṃ pacitvā bhattaṃ upanāmesi. Rañño maṃsakhaṇḍaṃ jivhagge ṭhapitamattameva satta rasaharaṇisahassāni phari, sakalasarīraṃ khobhetvā aṭṭhāsi. Kiṃkāraṇā? Pubbe cassa sevanatāya. So kira atītānantare attabhāve yakkho hutvā bahuṃ manussamaṃsaṃ khāditapubbo, tenassa taṃ piyaṃ ahosi . So ‘‘sacāhaṃ tuṇhīyeva bhuñjissāmi, na me ayaṃ imaṃ maṃsaṃ kathessatī’’ti cintetvā saha kheḷena bhūmiyaṃ pātesi. ‘‘Niddosaṃ, deva, khādāhī’’ti vutte manusse paṭikkamāpetvā ‘‘ahametassa niddosabhāvaṃ jānāmi, kiṃ nāmetaṃ maṃsa’’nti pucchi. ‘‘Purimadivasesu paribhogamaṃsameva, devā’’ti. ‘‘Nanu aññasmiṃ kāle ayaṃ raso natthī’’ti? ‘‘Ajja supakkaṃ, devā’’ti. ‘‘Nanu pubbepi evameva pacasī’’ti. Atha naṃ tuṇhībhūtaṃ ñatvā ‘‘sabhāvaṃ kathehi, no ce kathesi, jīvitaṃ te natthī’’ti āha. So abhayaṃ yācitvā yathābhūtaṃ kathesi. Rājā ‘‘mā saddamakāsi, pakatiyā pacanakamaṃsaṃ tvaṃ khāditvā mayhaṃ manussamaṃsameva pacāhī’’ti āha. ‘‘Nanu dukkaraṃ, devā’’ti? ‘‘Mā bhāyi, na dukkara’’nti. ‘‘Nibaddhaṃ kuto labhissāmi, devā’’ti? ‘‘Nanu bandhanāgāre bahū manussā’’ti. So tato paṭṭhāya tathā akāsi.

Aparabhāge bandhanāgāre manussesu khīṇesu ‘‘idāni kiṃ karissāmi, devā’’ti āha. ‘‘Antarāmagge sahassabhaṇḍikaṃ khipitvā yo taṃ gaṇhāti, taṃ ‘coro’ti gahetvā mārehī’’ti āha. So tathā akāsi. Aparabhāge rājabhayena sahassabhaṇḍikaṃ olokentampi adisvā ‘‘idāni kiṃ karissāmī’’ti āha. ‘‘Yadā bherivelāya nagaraṃ ākulaṃ hoti, tadā tvaṃ pana ekasmiṃ gharasandhimhi vā vīthiyaṃ vā catukke vā ṭhatvā manusse māretvā maṃsaṃ gaṇhāhī’’ti. So tato paṭṭhāya tathā katvā thūlamaṃsaṃ ādāya gacchati. Tesu tesu ṭhānesu kaḷevarāni dissanti. Mama mātā na paññāyati, mama pitā na paññāyati, mama bhātā bhaginī ca na paññāyati, manussānaṃ paridevanasaddo sūyati. Nāgarā bhītatasitā ‘‘ime manusse sīho nu kho khādati, byaggho nu kho khādati, yakkho nu kho khādatī’’ti olokentā pahāramukhaṃ disvā ‘‘eko manussakhādako coro ime khādatī’’ti maññanti. Mahājanā rājaṅgaṇe sannipatitvā upakkosiṃsu. Rājā ‘‘kiṃ, tātā’’ti pucchi. ‘‘Deva imasmiṃ nagare manussakhādako coro atthi, taṃ gaṇhāpethā’’ti āhaṃsu. ‘‘Ahaṃ kathaṃ taṃ jānissāmi, kiṃ ahaṃ nagaraṃ rakkhantopi carāmī’’ti.

Mahājanā ‘‘rājā nagarena anatthiko, kāḷahatthisenāpatissa ācikkhissāmā’’ti gantvā tassa taṃ kathetvā ‘‘coraṃ pariyesituṃ vaṭṭatī’’ti vadiṃsu. So ‘‘sādhu sattāhaṃ āgametha, pariyesitvā coraṃ dassāmī’’ti mahājane uyyojetvā purise āṇāpesi, ‘‘tātā, nagare kira manussakhādako coro atthi, tumhe tesu tesu ṭhānesu nilīyitvā taṃ gaṇhathā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā tato paṭṭhāya nagaraṃ pariggaṇhanti. Bhattakārakopi ekasmiṃ gharasandhimhi sampaṭicchanno hutvā ekaṃ itthiṃ māretvā ghanaghanamaṃsaṃ ādāya pacchiyaṃ pūretuṃ ārabhi. Atha naṃ te purisā gahetvā pothetvā pacchābāhaṃ bandhitvā ‘‘gahito manussakhādako coro’’ti mahāsaddaṃ kariṃsu. Mahājano taṃ parivāresi. Atha naṃ suṭṭhu bandhitvā maṃsapacchiṃ gīvāya bandhitvā ādāya senāpatissa dassesuṃ. Senāpati taṃ disvā ‘‘kiṃ nu kho esa imaṃ maṃsaṃ khādati, udāhu aññena maṃsena missetvā vikkiṇāti, udāhu aññassa vacanena māretī’’ti cintetvā tamatthaṃ pucchanto paṭhamaṃ gāthamāha –

371.

‘‘Kasmā tuvaṃ rasaka edisāni, karosi kammāni sudāruṇāni;

Hanāsi itthī purise ca mūḷho, maṃsassa hetu adu dhanassa kāraṇā’’ti.

Tattha rasakāti bhattakāraṇaṃ ālapati.

Ito paraṃ uttānasambandhāni vacanapaṭivacanāni pāḷivaseneva veditabbāni –

372.

‘‘Na attahetū na dhanassa kāraṇā, na puttadārassa sahāyañātinaṃ;

Bhattā ca me bhagavā bhūmipālo, so khādati maṃsaṃ bhadantedisaṃ.

373.

‘‘Sace tuvaṃ bhatturatthe payutto, karosi kammāni sudāruṇāni;

Pātova antepuraṃ pāpuṇitvā, lapeyyāsi me rājino sammukhe taṃ.

374.

‘‘Tathā karissāmi ahaṃ bhadante, yathā tuvaṃ bhāsasi kāḷahatthi;

Pātova antepuraṃ pāpuṇitvā, vakkhāmi te rājino sammukhe ta’’nti.

Tattha bhagavāti gāravādhivacanaṃ. Sace tuvanti ‘‘saccaṃ nu kho bhaṇati, udāhu maraṇabhayena musā bhaṇatī’’ti vīmaṃsanto evamāha. Tattha sudāruṇānīti manussaghātakammāni. Sammukhe tanti sammukhe ṭhatvā evaṃ vadeyyāsīti. So sampaṭicchanto gāthamāha.

Atha naṃ senāpati gāḷhabandhanameva sayāpetvā vibhātāya rattiyā amaccehi ca nāgarehi ca saddhiṃ mantetvā sabbesu ekacchandesu jātesu sabbaṭṭhānesu ārakkhaṃ ṭhapetvā nagaraṃ hatthagataṃ katvā rasakassa gīvāyaṃ maṃsapacchiṃ bandhitvā ādāya rājanivesanaṃ pāyāsi. Sakalanagaraṃ viravi. Rājā hiyyo bhuttapātarāso sāyamāsampi alabhitvā ‘‘rasako idāni āgacchissati, idāni āgacchassatī’’ti nisinnova taṃ rattiṃ vītināmetvā ‘‘ajjapi rasako nāgacchati, nāgarānañca mahāsaddo sūyati, kiṃ nū kho eta’’nti vātapānena olokento taṃ tathā ānīyamānaṃ disvā ‘‘pākaṭaṃ idaṃ kāraṇaṃ jāta’’nti cintetvā satiṃ upaṭṭhapetvā pallaṅkeyeva nisīdi. Kāḷahatthipi naṃ upasaṅkamitvā anuyuñji, sopissa kathesi. Tamatthaṃ pakāsento satthā āha –

375.

‘‘Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Kāḷo rasakamādāya, rājānaṃ upasaṅkami;

Upasaṅkamma rājānaṃ, idaṃ vacanamabravi.

376.

‘‘Saccaṃ kira mahārāja, rasako pesito tayā.

Hanati itthipurise, tuvaṃ maṃsāni khādasi.

377.

‘‘Evameva tathā kāḷa, rasako pesito mayā;

Mama atthaṃ karontassa, kimetaṃ paribhāsasī’’ti.

Tattha kāḷāti kāḷahatthi. Evamevāti tena senāpatinā tejavantena anuyutto rājā musā vattuṃ asakkonto evamāha. Tattha tathāti idaṃ purimassa vevacanaṃ. Mama atthanti mama vuḍḍhiṃ. Karontassāti karontaṃ. Kimetanti kasmā etaṃ. Paribhāsasīti aho dukkaraṃ karosi, kāḷahatthi tvaṃ nāma aññaṃ coraṃ aggahetvā mama pesanakārakaṃ gaṇhāsīti tassa bhayaṃ janento kathesi.

Taṃ sutvā senāpati ‘‘ayaṃ sakeneva mukhena paṭijānāti, aho sāhasiko, ettakaṃ nāma kālaṃ ime manussā etena khāditā, vāressāmi na’’nti cintetvā āha – ‘‘mahārāja, mā evaṃ kari, mā manussamaṃsaṃ khādasī’’ti. ‘‘Kāḷahatthi kiṃ kathesi, nāhaṃ viramituṃ sakkomī’’ti. ‘‘Mahārāja, sace na viramissasi, attānañca raṭṭhañca nāsessasī’’ti. ‘‘Evaṃ nassantepi ahaṃ neva tato viramituṃ sakkomī’’ti. Tato senāpati tassa saññāpanatthāya vatthuṃ āharitvā dasseti – atītasmiñhi kāle mahāsamudde cha mahāmacchā ahesuṃ. Tesu ānando timinando ajjhārohoti ime tayo macchā pañcayojanasatikā, timiṅgalo timirapiṅgalo mahātimirapiṅgaloti ime tayo macchā sahassayojanikā honti. Te sabbepi pāsāṇasevālabhakkhā ahesuṃ. Tesu ānando mahāsamuddassa ekapasse vasati. Taṃ bahū macchā dassanāya upasaṅkamanti, ekadivasaṃ ‘‘sabbesaṃ dvipadacatuppadānaṃ sattānaṃ rājā paññāyati, amhākaṃ rājā natthi, mayampetaṃ rājānaṃ karissāmā’’ti cintetvā sabbe ekacchandā hutvā ānandaṃ rājānaṃ kariṃsu. Te macchā tato paṭṭhāya tassa sāyaṃ pātova upaṭṭhānaṃ gacchanti.

Athekadivasaṃ ānando ekasmiṃ pabbate pāsāṇasevālaṃ khādanto ajānitvā ‘‘sevālo’’ti saññāya ekaṃ macchaṃ khādi. Tassa taṃ maṃsaṃ khādantassa sakalasarīraṃ saṅkhobhesi. So ‘‘kiṃ nu kho idaṃ ativiya madhura’’nti nīharitvā olokento macchamaṃsakhaṇḍaṃ disvā ‘‘ettakaṃ kālaṃ ajānitvā na khādāmī’’ti cintetvā ‘‘sāyaṃ pātopi macchānaṃ āgantvā gamanakāle ekaṃ dve macche khādissāmi, pākaṭaṃ katvā khādiyamāne ekopi maṃ na upasaṅkamissati, sabbe palāyissanti, paṭicchanno hutvā pacchā osakkitosakkitaṃ paharitvā khādissāmī’’ti tathā katvā khādi. Macchā parikkhayaṃ gacchantā cintayiṃsu. ‘‘Kuto nu kho ñātīnaṃ bhayaṃ uppajjissatī’’ti. Atheko paṇḍito maccho ‘‘mayhaṃ ānandassa kiriyā na ruccati, pariggaṇhissāmi na’’nti macchesu upaṭṭhānaṃ gatesu ānandassa kaṇṇapatte paṭicchanno aṭṭhāsi. Ānando macche uyyojetvā sabbapacchato gacchantaṃ macchaṃ khādi. So paṇḍitamaccho tassa kiriyaṃ disvā itaresaṃ ārocesi. Te sabbepi bhītatasitā palāyiṃsu.

Ānando tato paṭṭhāya macchamaṃsagiddhena aññaṃ gocaraṃ na gaṇhi. So jighacchāya pīḷito kilanto ‘‘kahaṃ nu kho ime gatā’’ti te macche pariyesanto ekaṃ pabbataṃ disvā ‘‘mama bhayena imaṃ pabbataṃ nissāya vasanti maññe, pabbataṃ parikkhipitvā upadhāressāmī’’ti naṅguṭṭhena ca sīsena ca ubho passe parikkhipitvā gaṇhi. Tato ‘‘sace idha vasanti, palāyissantī’’ti pabbataṃ parikkhipantaṃ attano naṅguṭṭhaṃ disvā ‘‘ayaṃ maccho maṃ vañcetvā pabbataṃ nissāya vasatī’’ti kuddho paṇṇāsayojanamattaṃ sakanaṅguṭṭhakhaṇḍaṃ aññamacchasaññāya daḷhaṃ gahetvā murumurāyanto khādi, dukkhavedanā uppajji. Lohitagandhena macchā sannipatitvā luñjitvā khādantā yāva sīsā āgamaṃsu. Mahāsarīratāya parivattetuṃ asakkonto tattheva jīvitakkhayaṃ pāpuṇi, pabbatarāsi viya aṭṭhirāsi ahosi. Ākāsacārino tāpasaparibbājakā manussānaṃ kathayiṃsu. Sakalajambudīpe manussā jāniṃsu. Taṃ vatthuṃ āharitvā dassento kāḷahatthi āha –

378.

‘‘Ānando sabbamacchānaṃ, khāditvā rasagiddhimā;

Parikkhīṇāya parisāya, attānaṃ khādiyā mato.

379.

‘‘Evaṃ pamatto rasagārave ratto, bālo yadī āyati nāvabujjhati;

Vidhamma putte caji ñātake ca, parivattiya attānaññeva khādati.

380.

‘‘Idaṃ te sutvāna vigetu chando, mā bhakkhayī rāja manussamaṃsaṃ;

Mā tvaṃ imaṃ kevalaṃ vārijova, dvipadādhipa suññamakāsi raṭṭha’’nti.

Tattha ānandoti, mahārāja, atītasmiṃ kāle mahāsamudde pañcasatayojaniko ānando nāma mahāmaccho sabbesaṃ macchānaṃ rājā mahāsamuddassa ekapasse ṭhito. Khāditvāti sakajātikānaṃ macchānaṃ rasagiddhimā macche khāditvā. Parikkhīṇāyāti macchaparisāya khayappattāya. Attānanti aññaṃ gocaraṃ aggahetvā pabbataṃ parikkhipanto paṇṇāsayojanamattaṃ attano naṅguṭṭhakhaṇḍaṃ aññamacchasaññāya khāditvā mato maraṇappatto hutvā idāni mahāsamudde pabbatamatto aṭṭhirāsi ahosi. Evaṃ pamattoti yathā mahāmaccho ānando, evampi tathā tvaṃ taṇhārasagiddhiko hutvā pamatto pamādabhāvappatto.

Rasagārave rattoti manussamaṃsassa rasagārave ratto atirattacitto hoti. Bāloti yadi bālo duppañño āyatiṃ anāgate kāle uppajjanakadukkhaṃ nāvabujjhati na jānāti. Vidhammāti vidhametvā vināsetvā . Putteti puttadhītaro ca. Ñātake cāti sesañātake ca sahāye ca, vidhamma putte ca cajitvā ñātake cāti attho. Parivattiyāti aññaṃ āhāraṃ alabhitvā jighacchāya pīḷito sakalanagaraṃ parivattiya vicaritvā manussamaṃsaṃ alabhitvā attānaṃ khādanto ānando maccho viya attānaññeva khādati.

Idaṃ te sutvānāti, mahārāja, te tuyhaṃ mayā ānītaṃ idaṃ udāharaṇaṃ sutvā chando manussamaṃsakhādanacchando vigetu vigacchatu viramatu. Mā bhakkhayīti rāja manussamaṃsaṃ mā bhakkhayi mā khādi. Mā tvaṃ imaṃ kevalanti mahāsamuddaṃ suññaṃ karonto vārijo ānando maccho iva, bho dvipadādhipa, dvipadānaṃ manussānaṃ, issara mahārāja, tvaṃ kevalaṃ saccato imaṃ tava kāsiraṭṭhaṃ nagaraṃ suññaṃ mā akāsīti attho.

Taṃ sutvā rājā, ‘‘bho kāḷahatthi, na tvameva upamaṃ jānāsi, ahampi jānāmī’’ti manussamaṃsagiddhatāya porāṇakavatthuṃ āharitvā dassento āha –

381.

‘‘Sujāto nāma nāmena, oraso tassa atrajo;

Jambupesimaladdhāna, mato so tassa saṅkhaye.

382.

‘‘Evameva ahaṃ kāḷa, bhutvā bhakkhaṃ rasuttamaṃ;

Aladdhā mānusaṃ maṃsaṃ, maññe hissāmi jīvita’’nti.

Tattha sujāto nāmāti kāḷahatthi kuṭumbiko nāmena sujāto nāma, tassa atrajo putto oraso jambupesiṃ aladdhāna alabhitvāna. Matoti yathā tassā jambupesiyā saṅkhaye so kuṭumbikaputto mato, evameva ahaṃ rasuttamaṃ aññarasānaṃ uttamaṃ manussānaṃ maṃsaṃ bhutvā bhuñjitvā aladdhā manussamaṃsaṃ jīvitaṃ hissāmīti maññe maññāmi.

Atīte kira bārāṇasiyaṃ sujāto nāma kuṭumbiko loṇambilasevanatthāya himavantato āgatāni pañca isisatāni attano uyyāne vasāpetvā upaṭṭhāsi. Ghare cassa nibaddhaṃ pañcasatamattā bhikkhā ahosi. Te pana tāpasā kadāci janapadepi bhikkhāya caranti, kadāci mahājambupesiṃ āharitvā khādanti. Tesaṃ jambupesiṃ āharitvā khādanakāle sujāto cintesi – ‘‘ajja bhaddantānaṃ tayo cattāro divasā anāgacchantānaṃ, kahaṃ nu kho gatā’’ti. So attano puttakaṃ aṅguliyaṃ gāhāpetvā tesaṃ bhattakiccakāle tattha agamāsi. Tasmiṃ samaye mahallakānaṃ mukhavikkhālanakāle udakaṃ datvā sabbanavako jambupesiṃ khādati. Sujāto tāpase vanditvā nisinno – ‘‘kiṃ, bhante, khādathā’’ti pucchi. ‘‘Mahājambupesiṃ, āvuso’’ti. Taṃ sutvā kumāro pipāsaṃ uppādesi. Athassa gaṇajeṭṭhako tāpaso thokaṃ dāpesi. So taṃ khāditvā madhurarase bajjhitvā – ‘‘jambupesiṃ me dethā’’ti punappunaṃ yāci. Kuṭumbiko dhammaṃ suṇanto, ‘‘puttaka, mā viravi, gehaṃ gantvā khādissasī’’ti taṃ vañcetvā ‘‘imaṃ nissāya bhadantā ukkaṇṭheyyu’’nti taṃ samassāsento isigaṇaṃ anāpucchitvā gehaṃ gato. Gatakālato paṭṭhāya cassa putto ‘‘jambupesiṃ me dethā’’ti paridevi. Sujāto ‘‘isayopi ācikkhissāmī’’ti uyyānaṃ gato. Te isayopi ‘‘idha ciraṃ vasimhā’’ti himavantameva gatā. Ārāme isayo apassanto tassa jambuambapanasamocādīnaṃ pesiyo madhusakkharacuṇṇasaṃyuttā adāsi. Tā tassa jivhagge ṭhapitamattā halāhalavisasadisā honti. So sattāhaṃ nirāhāro hutvā jīvitakkhayaṃ pāpuṇi. Rājā idaṃ kāraṇaṃ āharitvā dassento evamāha.

Tato kāḷahatthi ‘‘ayaṃ rājā ativiya rasagiddho, aparānipissa udāharaṇāni āharissāmī’’ti cintetvā, ‘‘mahārāja, viramāhī’’ti āha. ‘‘Ahaṃ viramituṃ na sakkomī’’ti. Deva, sace na viramissasi, tuvaṃ ñātimaṇḍalato ceva rajjasirito ca parihāyissasi. Atītasmiñhi, mahārāja, idheva bārāṇasiyaṃ pañcasīlarakkhakaṃ sotthiyakulaṃ ahosi . Tassa kulassa ekaputtako ahosi. So mātāpitūnaṃ piyo manāpo ahosi paṇḍito byatto tiṇṇaṃ vedānaṃ pāragū. So samavayehi taruṇehi saddhiṃ gaṇabandhanena vicari. Sesā gaṇabandhā macchamaṃsādīni khādantā suraṃ pivanti. Māṇavo maṃsādīni na khādati, suraṃ na pivati. Te mantayiṃsu – ‘‘ayaṃ surāya apivanato amhākaṃ mūlaṃ na deti, upāyena naṃ suraṃ pāyessāmā’’ti. Te sannipatitvā, ‘‘samma, chaṇakīḷaṃ kīḷissāmā’’ti āhaṃsu. ‘‘Samma, tumhe suraṃ pivatha, ahaṃ suraṃ na pivāmi, tumheva gacchathā’’ti. ‘‘Samma, tava pivanatthāya khīraṃ gaṇhāpessāmā’’ti. So ‘‘sādhū’’ti sampaṭicchi. Dhuttā uyyānaṃ gantvā paduminipattesu tikhiṇasuraṃ bandhāpetvā ṭhapayiṃsu. Atha nesaṃ pānakāle māṇavassa khīraṃ upanayiṃsu. Atha eko dhutto ‘‘pokkharamadhuṃ, bho, āharā’’ti āharāpetvā paduminipattapuṭaṃ heṭṭhā chiddaṃ katvā aṅgulīhi mukhe ṭhapetvā ākaḍḍhi. Evaṃ itarepi āharāpetvā piviṃsu. Māṇavo ‘‘kiṃ nāmeta’’nti pucchi. ‘‘Pokkharamadhunāmā’’ti. ‘‘Ahampi thokaṃ labhissāmi, detha bhonto’’ti. Tassapi dāpayiṃsu. So pokkharamadhusaññāya suraṃ pivi. Athassa aṅgārapakkamaṃsaṃ adaṃsu, tampi khādi.

Evamassa punappunaṃ pivantassa mattakāle ‘‘na etaṃ pokkharamadhu, surā esā’’ti vadiṃsu. So ‘‘ettakaṃ kālaṃ evaṃ madhurarasaṃ na jāniṃ, āharatha, bho, sura’’nti āha. Te āharitvā punapi adaṃsu. Pipāsā mahatī ahosi. Athassa punapi yācantassa ‘‘khīṇā’’ti vadiṃsu. So ‘‘handa taṃ, bho, āharāpethā’’ti aṅgulimuddikaṃ adāsi, so sakaladivasaṃ tehi saddhiṃ pivitvā matto rattakkho kampanto vilapanto gehaṃ gantvā nipajji. Athassa pitā surāya pivitabhāvaṃ ñatvā vigate matte, ‘‘tāta, ayuttaṃ te kataṃ sottiyakule jātena suraṃ pivantena, mā puna evaṃ akāsī’’ti āha. ‘‘Tāta, ko mayhaṃ doso’’ti. ‘‘Surāya pivitabhāvo’’ti. ‘‘Tāta, kiṃ kathesi, mayā evarūpaṃ madhurarasaṃ ettakaṃ kālaṃ aladdhapubba’’nti. Brāhmaṇo punappunaṃ yāci. Sopi ‘‘na sakkomi viramitu’’nti āha. Atha brāhmaṇo ‘‘evaṃ sante amhākaṃ kulavaṃso ca ucchijjissati, dhanañca vinassissatī’’ti cintetvā gāthamāha –

383.

‘‘Māṇava abhirūposi, kule jātosi sotthiye;

Na tvaṃ arahasi tāta, abhakkhaṃ bhakkhayetave’’ti.

Tattha , māṇavāti, māṇava, tvaṃ abhirūpo asi, sotthiye kule jātopi asi. Abhakkhaṃ bhakkhayetaveti, tāta, tvaṃ abhakkhitabbayuttakaṃ bhakkhayituṃ na arahasi.

Evañca pana vatvā, ‘‘tāta, virama, sace na viramasi, ahaṃ taṃ ito gehā nikkhāmessāmi, tava raṭṭhā pabbājanīyakammaṃ karissāmī’’ti āha. Māṇavo ‘‘evaṃ santepi ahaṃ suraṃ jahituṃ na sakkomī’’ti vatvā gāthādvayamāha –

384.

‘‘Rasānaṃ aññataraṃ etaṃ, kasmā maṃ tvaṃ nivāraye;

Sohaṃ tattha gamissāmi, yattha lacchāmi edisaṃ.

385.

‘‘Sovāhaṃ nippatissāmi, nate vacchāmi santike;

Yassa me dassanena tvaṃ, nābhinandasi brāhmaṇā’’ti.

Tattha rasānanti loṇambilatittakakaṭukakhārikamadhurakasāvasaṅkhātānaṃ sattannaṃ rasānaṃ aññataraṃ uttamarasametaṃ majjaṃ nāma. Sovāhanti so ahaṃ eva. Nippatissāmīti nikkhamissāmi.

Evañca pana vatvā ‘‘nāhaṃ surāpānā viramissāmi, yaṃ te ruccati, taṃ karohī’’ti āha. Atha brāhmaṇo ‘‘tayi amhe pariccajante mayampi taṃ pariccajissāmā’’ti vatvā gāthamāha –

386.

‘‘Addhā aññepi dāyāde, putte lacchāma māṇava;

Tvañca jamma vinassasu, yattha pattaṃ na taṃ suṇe’’ti.

Tattha yattha pattanti yattha gataṃ taṃ ‘‘asukaṭṭhāne nāma vasatī’’ti na suṇoma, tattha gacchāhīti attho.

Atha naṃ vinicchayaṃ netvā aputtabhāvaṃ katvā nīharāpesi. So aparabhāge nippaccayo kapaṇo jiṇṇapilotikaṃ nivāsetvā kapālahattho piṇḍāya caranto aññataraṃ kuṭṭaṃ nissāya kālamakāsi. Idaṃ kāraṇaṃ āharitvā kāḷahatthi rañño dassetvā, ‘‘mahārāja, sace tvaṃ amhākaṃ vacanaṃ na karissasi, pabbājanīyakammaṃ te karissantī’’ti vatvā gāthamāha –

387.

‘‘Evameva tuvaṃ rāja, dvipadinda suṇohi me;

Pabbājessanti taṃ raṭṭhā, soṇḍaṃ māṇavakaṃ yathā’’ti.

Tattha dvipadindāti dvipadānaṃ inda, bho mahārāja, me mama vacanaṃ suṇohi tuvaṃ, evameva soṇḍaṃ māṇavakaṃ yathā taṃ bhavantaṃ raṭṭhato pabbājessanti.

Evaṃ kāḷahatthinā upamāya āhaṭāyapi rājā tato viramituṃ asakkonto aparampi udāharaṇaṃ dassetuṃ āha –

388.

‘‘Sujāto nāma nāmena, bhāvitattāna sāvako;

Accharaṃ kāmayantova, na so bhuñji na so pivi.

389.

‘‘Kusaggenudakamādāya, samudde udakaṃ mine;

Evaṃ mānusakā kāmā, dibbakāmāna santike.

390.

‘‘Evameva ahaṃ kāḷa, bhutvā bhakkhaṃ rasuttamaṃ;

Aladdhā mānusaṃ maṃsaṃ, maññe hissāmi jīvita’’nti.

Vatthu heṭṭhā vuttasadisameva.

Tattha bhāvitattānāti bhāvitacittānaṃ tesaṃ pañcannaṃ isisatānaṃ. Accharaṃ kāmayantovāti so kira tesaṃ isīnaṃ mahājambupesiyā khādanakāle anāgamanaṃ viditvā ‘‘kiṃ nu kho kāraṇā na āgacchanti, sace katthaci gatā, jānissāmi, no ce, atha nesaṃ santike dhammaṃ suṇissāmī’’ti uyyānaṃ gantvā isigaṇe vanditvā gaṇajeṭṭhakassa santike dhammaṃ suṇanto nisinnova sūriye atthaṅgate uyyojiyamānopi ‘‘ajja idheva vasissāmī’’ti vatvā isigaṇaṃ vanditvā paṇṇasālaṃ pavisitvā nipajji. Rattibhāge sakko devarājā devaccharāsaṅghaparivuto saddhiṃ attano paricārikāhi isigaṇaṃ vandituṃ āgato, sakalārāmo ekobhāso ahosi. Sujāto ‘‘kiṃ nu kho eta’’nti uṭṭhāya paṇṇasālachiddena olokento sakkaṃ isigaṇaṃ vandituṃ āgataṃ devaccharāparivutaṃ disvā accharānaṃ saha dassanena rāgaratto ahosi. Sakko nisīditvā dhammakathaṃ sutvā sakaṭṭhānameva gato. Kuṭumbikopi punadivase isigaṇaṃ vanditvā pucchi – ‘‘bhante, ko nāmesa rattibhāge tumhākaṃ vandanatthāya āgato’’ti? ‘‘Sakko, āvuso’’ti. ‘‘Taṃ parivāretvā nisinnā kā nāmetā’’ti? ‘‘Devaccharā nāmetā’’ti. So isigaṇaṃ vanditvā gehaṃ gantvā gatakālato paṭṭhāya ‘‘accharaṃ me detha, accharaṃ me dethā’’ti vilapi. Ñātakā parivāretvā ‘‘bhūtāviṭṭho nu kho’’ti accharaṃ pahariṃsu. So ‘‘nāhaṃ etaṃ accharaṃ kathemi, devaccharaṃ kathemī’’ti vatvā ‘‘ayaṃ accharā’’ti alaṅkaritvā ānītaṃ bhariyampi gaṇikampi olokento ‘‘nāyaṃ accharā, yakkhinī esā, devaccharaṃ me dethā’’ti vilapanto nirāhāro hutvā tattheva jīvitakkhayaṃ pāpuṇi. Tena vuttaṃ –

‘‘Accharaṃ kāmayantova, na so bhuñji na so pivī’’ti.

Kusaggenudakamādāya, samudde udakaṃ mineti, samma kāḷahatthi, yo kusaggeneva udakaṃ gahetvā ‘‘ettakaṃ siyā mahāsamudde udaka’’nti tena saddhiṃ upamāya mineyya, so kevalaṃ mineyyeva, kusagge pana udakaṃ atiparittakameva. Yathā taṃ, evaṃ mānusakā kāmā dibbakāmānaṃ santike, tasmā so sujāto aññaṃ itthiṃ na olokesi, accharameva patthento mato. Evamevāti yathā so dibbakāmaṃ alabhanto jīvitaṃ jahi, evaṃ ahampi uttamarasaṃ manussamaṃsaṃ alabhanto jīvitaṃ jahissāmīti vadati.

Taṃ sutvā kāḷahatthi ‘‘ayaṃ rājā ativiya rasagiddho, saññāpessāmi na’’nti sakajātikānaṃ maṃsaṃ khāditvā ākāsacarā suvaṇṇahaṃsāpi tāva vinaṭṭhāti dassetuṃ gāthādvayamāha –

391.

‘‘Yathāpi te dhataraṭṭhā, haṃsā vehāyasaṅgamā;

Abhuttaparibhogena, sabbe abbhatthataṃ gatā.

392.

‘‘Evameva tuvaṃ rāja, dvipadinda suṇohi me;

Abhakkhaṃ rāja bhakkhesi, tasmā pabbājayanti ta’’nti.

Tattha abhuttaparibhogenāti attano samānajātikānaṃ paribhogena. Abbhatthataṃ gatāti sabbe maraṇameva pattā. Atīte kira cittakūṭe suvaṇṇaguhāyaṃ navuti haṃsasahassāni vasanti. Te vassike cattāro māse na nikkhamanti, sace nikkhameyyuṃ, udakapuṇṇehi pattehi uppatituṃ asakkontā mahāsamuddeyeva pateyyuṃ, tasmā na ca nikkhamanti. Upakaṭṭhe pana vassakāle jātassarato sayaṃjātasāliyo āharitvā guhaṃ pūretvā sāliṃ khādantā vasanti. Tesaṃ pana guhaṃ paviṭṭhakāle guhadvāre eko rathacakkappamāṇo uṇṇanābhi nāma makkaṭako ekekasmiṃ māse ekekaṃ jālaṃ vinandhati. Tassa ekekaṃ suttaṃ gorajjuppamāṇaṃ hoti. Haṃsā ‘‘taṃ jālaṃ bhindissatī’’ti ekassa taruṇahaṃsassa dve koṭṭhāse denti. So vigate deve purato gantvā taṃ jālaṃ bhindati. Tena maggena sesā gacchanti. Athekasmiṃ kāle pañca māse vasso vuṭṭho ahosi. Haṃsā khīṇagocarā ‘‘kiṃ nu kho kattabba’’nti mantetvā ‘‘mayaṃ jīvantā aṇḍāni labhissāmā’’ti paṭhamaṃ aṇḍāni khādiṃsu, tato potake, tato jiṇṇahaṃse. Pañcamāsaccayena vassaṃ apagataṃ. Makkaṭako pañca jālāni vinandhi. Haṃsā sakajātikānaṃ maṃsaṃ khāditvā appathāmā jātā. Dviguṇakoṭṭhāsalābhī haṃsataruṇo jāle paharitvā cattāri bhindi, pañcamaṃ chindituṃ nāsakkhi, tattheva laggi. Athassa sīsaṃ vijjhitvā makkaṭako lohitaṃ pivi. Aññopi āgantvā jālaṃ pahari, sopi tattheva laggīti evaṃ sabbesaṃ makkaṭako lohitaṃ pivi. Tadā dhataraṭṭhakulaṃ ucchinnanti vadanti. Tena vuttaṃ ‘‘sabbe abbhatthataṃgatā’’ti.

Evameva tuvanti yathā ete haṃsā abhakkhaṃ sakajātikamaṃsaṃ khādiṃsu, tathā tvampi khādasi, sakalanagaraṃ bhayappattaṃ, virama, mahārājāti. Tasmā pabbājayanti tanti yasmā abhakkhaṃ sakajātikamaṃsaṃ bhakkhesi, tasmā ime nagaravāsino taṃ raṭṭhā pabbājayanti.

Rājā aññampi upamaṃ vattukāmo ahosi. Nāgarā pana uṭṭhāya, ‘‘sāmi senāpati, kiṃ karosi, kiṃ manussamaṃsakhādakaṃ coraṃ gahetvā vicarasi, sace na viramissati, raṭṭhato naṃ pabbājehī’’ti vatvā nāssa kathetuṃ adaṃsu. Rājā bahūnaṃ kathaṃ sutvā bhīto puna vattuṃ nāsakkhi. Punapi naṃ senāpati ‘‘kiṃ mahārāja viramituṃ sakkhissasi, udāhu na sakkhissasī’’ti vatvā ‘‘na sakkomī’’ti vutte sabbaṃ orodhagaṇañca puttadhītaro ca sabbālaṅkārapaṭimaṇḍite passe ṭhapetvā, ‘‘mahārāja, ime ñātimaṇḍale ceva amaccagaṇañca rajjasiriñca olokehi, mā vinassi, virama manussamaṃsato’’ti āha. Rājā ‘‘na mayhaṃ ete manussamaṃsato piyatarā’’ti vatvā ‘‘tena hi, mahārāja, imamhā nagarā ca raṭṭhā ca nikkhamathā’’ti vutte, ‘‘kāḷahatthi, na me rajjenattho, nagarā nikkhamāmi, ekaṃ pana me khaggañca rasakañca bhājanañca dehī’’ti āha. Athassa khaggañca maṃsapacanabhājanañca pacchiñca ukkhipāpetvā rasakañca datvā raṭṭhā pabbājanīyakammaṃ kariṃsu.

So khaggañca rasakañca ādāya nagarā nikkhamitvā araññaṃ pavisitvā ekasmiṃ nigrodhamūle vasanaṭṭhānaṃ katvā tattha vasanto aṭavimagge ṭhatvā manusse māretvā āharitvā rasakassa deti. Sopissa maṃsaṃ pacitvā upanāmeti. Evaṃ ubhopi jīvanti. Manussagahaṇakāle ‘‘ahaṃ are manussacoro porisādo’’ti vatvā tasmiṃ pakkhante koci sakabhāvena saṇṭhātuṃ na sakkoti, sabbe bhūmiyaṃ patanti. Tesu yaṃ icchati, taṃ uddhaṃpādaṃ adhosīsaṃ katvā āharitvā rasakassa deti. So ekadivasaṃ araññe kañci manussaṃ alabhitvā āgato rasakena ‘‘kiṃ devā’’ti vutte ‘‘uddhane ukkhaliṃ āropehī’’ti āha. ‘‘Maṃsaṃ kahaṃ, devā’’ti? ‘‘Labhissāmahaṃ maṃsa’’nti. So ‘‘natthi me dāni jīvita’’nti kampamāno uddhane aggiṃ katvā ukkhaliṃ āropesi. Atha naṃ porisādo asinā māretvā maṃsaṃ pacitvā khādi. Tato paṭṭhāya ekakova jāto sayameva pacitvā khādati. ‘‘Porisādo magge maggapaṭipanne hanatī’’ti sakalajambudīpe pākaṭo ahosi.

Tadā eko sampannavibhavo brāhmaṇo pañcahi sakaṭasatehi vohāraṃ karonto pubbantato aparantaṃ sañcarati. So cintesi – ‘‘porisādo nāma kira coro antarāmagge manusse māresi, dhanaṃ datvā taṃ aṭaviṃ atikkamissāmī’’ti. So aṭavimukhavāsīnaṃ manussānaṃ ‘‘tumhe maṃ aṭavito atikkāmethā’’ti sahassaṃ datvā tehi saddhiṃ maggaṃ paṭipajji. Gacchanto ca brāhmaṇo sabbasatthaṃ purato katvā sayaṃ nhātānulitto sabbālaṅkārapaṭimaṇḍito setagoṇayutte sukhayānake nisinno tehi aṭavivāsikapurisehi parivuto sabbapacchato agamāsi. Tasmiṃ khaṇe porisādo rukkhaṃ āruyha purise upadhārento sesamanussesu ‘‘kiṃ imesu mayā khāditabbaṃ atthī’’ti vigatacchando hutvā brāhmaṇaṃ diṭṭhakālato paṭṭhāya taṃ khāditukāmatāya paggharitakheḷo ahosi. So tasmiṃ attano santikaṃ āgate rukkhato oruyha ‘‘ahaṃ are porisādo’’ti nāmaṃ tikkhattuṃ sāvetvā khaggaṃ parivattento vālukāya tesaṃ akkhīni pūrento viya pakkhandi. Ekopi ṭhātuṃ samattho nāma natthi, sabbe bhūmiyaṃ urena nipajjiṃsu. So sukhayānake nisinnaṃ brāhmaṇaṃ pāde gahetvā piṭṭhiyaṃ adhosīsakaṃ olambetvā sīsaṃ gopphakehi paharanto ukkhipitvā pāyāsi.

Tadā te purisā uṭṭhāya, ‘‘bho, purisā mayaṃ brāhmaṇassa hatthato kahāpaṇasahassaṃ gaṇhimhā, ko nāma amhākaṃ purisakāro, sakkontā vā asakkontā vā thokaṃ anubandhāmā’’ti vatvā anubandhiṃsu. Porisādopi nivattitvā olokento kañci aditvā saṇikaṃ pāyāsi. Tasmiṃ khaṇe thāmasampanno eko sūrapuriso vegena taṃ pāpuṇi. So taṃ disvā ekaṃ vatiṃ laṅghanto khadirakhāṇukaṃ akkami, khāṇuko piṭṭhipādena nikkhami. Lohitena paggharantena laṅghamāno yāti. Atha naṃ so disvā, ‘‘bho, mayā esa viddho, kevalaṃ tumhe pacchato etha, gaṇhissāmi na’’nti āha. Te dubbalabhāvaṃ ñatvā taṃ anubandhiṃsu. So tehi anubaddhabhāvaṃ ñatvā brāhmaṇaṃ vissajjetvā attānaṃ sotthimakāsi. Atha aṭavivāsikapurisā brāhmaṇassa laddhakālato paṭṭhāya ‘‘kiṃ amhākaṃ corenā’’ti tato nivattiṃsu.

Porisādopi attano nigrodhamūlaṃ gantvā pārohantaraṃ pavisitvā nipanno, ‘‘ayye rukkhadevate, sace me sattāhabbhantareyeva vaṇaṃ phāsukaṃ kātuṃ sakkhissasi, sakalajambudīpe ekasatakhattiyānaṃ galalohitena tava khandhaṃ dhovitvā antehi parikkhipitvā pañcamadhuramaṃsena balikammaṃ karissāmī’’ti āyācanaṃ kari. Tassa annapānamaṃsaṃ alabhantassa sarīraṃ sussitvā antosattāheyeva vaṇo phāsuko ahosi. So devatānubhāvena tassa phāsukabhāvaṃ sallakkhesi. So katipāhaṃ manussamaṃsaṃ khāditvā balaṃ gahetvā cintesi – ‘‘bahupakārā me devatā, āyācanā assā muccissāmī’’ti. So khaggaṃ ādāya rukkhamūlato nikkhamitvā ‘‘rājāno ānessāmī’’ti pāyāsi. Atha naṃ purimabhave yakkhakāle ekato manussamaṃsakhādako sahāyakayakkho anuvicarantaṃ disvā ‘‘ayaṃ mama atītabhave sahāyo’’ti ñatvā, ‘‘samma, maṃ sañjānāsī’’ti pucchi. ‘‘Na sañjānāmī’’ti. Athassa purimabhave katakāraṇaṃ kathesi. So taṃ sañjānitvā paṭisanthāramakāsi. ‘‘Kahaṃ nibbattosī’’ti puṭṭho nibbattaṭṭhānañca raṭṭhā pabbājitakāraṇañca idāni vasanaṭṭhānañca khāṇunā viddhakāraṇañca devatāya āyācanāmocanatthaṃ gamanakāraṇañca sabbaṃ ārocetvā ‘‘tayāpi mametaṃ kiccaṃ nittharitabbaṃ, ubhopi gacchāma, sammā’’ti āha. ‘‘Samma na gaccheyyāhaṃ, ekaṃ pana me kammaṃ atthi, ahaṃ kho pana anagghaṃ padalakkhaṇaṃ nāma ekaṃ mantaṃ jānāmi, so balañca javañca saddañca karoti, taṃ mantaṃ gaṇhāhī’’ti. So ‘‘sādhū’’ti sampaṭicchi. Yakkhopissa taṃ datvā pakkāmi.

Porisādo mantaṃ uggahetvā tato paṭṭhāya vātajavo atisūro ahosi. So sattāhabbhantareyeva ekasatarājāno uyyānādīni gacchante disvā vātavegena pakkhanditvā ‘‘ahaṃ are manussacoro porisādo’’ti nāmaṃ sāvetvā vagganto nadanto bhayappatte katvā pāde gahetvā adhosīsake katvā paṇhiyā sīsaṃ paharanto vātavegena netvā hatthatalesu chiddāni katvā rajjuyā āvunitvā nigrodharukkhe olambesi aggapādaṅgulīhi bhūmiyaṃ phusamānāhi. Te sabbe rājāno vāte paharante milātakuraṇḍakadāmāni viya parivattantā olambiṃsu. ‘‘Sutasomo pana me piṭṭhiācariyo hoti, sace gaṇhissāmi, sakalajambudīpo tuccho bhavissatī’’ti taṃ na nesi. So ‘‘balikammaṃ karissāmī’’ti aggiṃ katvā sūle tacchanto nisīdi. Rukkhadevatā taṃ kiriyaṃ disvā ‘‘mayhaṃ kiresa balikammaṃ karoti, vaṇampissa mayā kiñci phāsukaṃ kataṃ natthi, idāni imesaṃ mahāvināsaṃ karissati, kiṃ nu kho kattabba’’nti cintetvā ‘‘ahaṃ etaṃ vāretuṃ na sakkhissāmī’’ti cātumahārājikānaṃ santikaṃ gantvā tamatthaṃ kathetvā ‘‘nivāretha na’’nti āha. Tehipi ‘‘na mayaṃ porisādassa kammaṃ nivāretuṃ sakkhissāmā’’ti vutte ‘‘ko sakkhissatī’’ti pucchitvā ‘‘sakko, devarājā’’ti sutvā sakkaṃ upasaṅkamitvā tamatthaṃ kathetvā ‘‘nivāretha na’’nti āha. Sopi ‘‘nāhaṃ sakkomi nivāretuṃ, samatthaṃ pana ācikkhissāmī’’ti vatvā ‘‘konāmo’’ti vutte ‘‘sadevake loke añño natthi, kururaṭṭhe pana indapatthanagare korabyarājaputto sutasomo nāma taṃ nibbisevanaṃ katvā damessati, rājūnañca jīvitaṃ dassati, tañca manussamaṃsā oramāpessati, sakalajambudīpe amataṃ viya dhammaṃ abhisiñcissati, sacepi rājūnaṃ jīvitaṃ dātukāmo, ‘sutasomaṃ ānetvā balikammaṃ kātuṃ vaṭṭatī’ti vadehī’’ti āha.

Sā ‘‘sādhū’’ti sampaṭicchitvā khippaṃ āgantvā pabbajitavesena tassa avidūre pāyāsi. So padasaddena ‘‘rājā nu kho koci palāto bhavissatī’’ti olokento taṃ disvā ‘‘pabbajitā nāma khattiyāva, imaṃ gahetvā ekasataṃ pūretvā balikammaṃ karissāmī’’ti uṭṭhāya asihattho anubandhi, tiyojanaṃ anubandhitvāpi taṃ pāpuṇituṃ nāsakkhi, gattehi sedā mucciṃsu. So cintesi – ‘‘ahaṃ pubbe hatthimpi assampi rathampi dhāvantaṃ anubandhitvā gaṇhāmi, ajja imaṃ pabbajitaṃ sakāya gatiyā gacchantaṃ sabbathāmena dhāvantopi gaṇhituṃ na sakkomi, kiṃ nu kho kāraṇa’’nti. Tato so ‘‘pabbajitā nāma vacanakarā honti, ‘tiṭṭhā’ti naṃ vatvā ṭhitaṃ gahessāmī’’ti cintetvā ‘‘tiṭṭha, samaṇā’’ti āha. ‘‘Ahaṃ tāva ṭhito, tvaṃ pana dhāvituṃ vāyāmamakāsī’’ti. Atha naṃ, ‘‘bho, pabbajitā nāma jīvitahetupi alikaṃ na bhaṇanti, tvaṃ pana musāvādaṃ kathesī’’ti vatvā gāthamāha –

393.

‘‘Tiṭṭhāhīti mayā vutto, so tvaṃ gacchasi pammukho;

Aṭṭhito tvaṃ ṭhitomhīti, lapasi brahmacārini;

Idaṃ te samaṇāyuttaṃ, asiñca me maññasi kaṅkapatta’’nti.

Tassattho – samaṇa, tiṭṭhāhi iti vacanaṃ mayā vutto so tvaṃ pammukho parammukho hutvā gacchasi, brahmacārini aṭṭhito samāno tvaṃ ṭhito amhi iti lapasi, asiñca me kaṅkapattaṃ maññasīti.

Tato devatā gāthādvayamāha –

394.

‘‘Ṭhitohamasmī sadhammesu rāja, na nāmagottaṃ parivattayāmi;

Corañca loke aṭhitaṃ vadanti;

Āpāyikaṃ nerayikaṃ ito cutaṃ.

395.

‘‘Sace tvaṃ saddahasi rāja, sutaṃ gaṇhāhi khattiya;

Tena yaññaṃ yajitvāna, evaṃ saggaṃ gamissasī’’ti.

Tattha sadhammesūti, mahārāja, ahaṃ sakesu dasasu kusalakammapathadhammesu ṭhito asmi bhavāmi. Na nāmagottanti tvaṃ pubbe daharakāle brahmadatto hutvā pitari kālakate bārāṇasiṃ rajjaṃ labhitvā bārāṇasirājā jāto, taṃ nāmaṃ jahitvā porisādo hutvā idāni kammāsapādo jāto, khattiyakule jātopi abhakkhaṃ manussamaṃsaṃ yasmā bhakkhesi, tasmā attano nāmagottaṃ yathā parivattesi, tathā ahaṃ attano nāmagottaṃ na parivattayāmi. Corañcāti loke corañca dasakusalakammapathesu aṭhitaṃ nāma vadanti. Ito cutanti ito cutaṃ hutvā apāye niraye patiṭṭhitaṃ. Khattiya, bhūmipāla mahārāja, tvaṃ mama vacanaṃ sace saddahasi, sutasomaṃ gaṇhāhi, tena sutasomena yaññaṃ yajitvāna evaṃ saggaṃ gamissasi. Bho, porisāda musāvādi tayā mayhaṃ ‘‘sakalajambudīpe rājāno ānetvā bahikammaṃ karissāmī’’ti paṭissutaṃ, idāni ye vā te vā dubbalarājāno ānesi, jambudīpatale jeṭṭhakaṃ sutasomarājānaṃ sace tvaṃ na ānessasi, vacanaṃ te musā nāma hoti, tasmā sutasomaṃ gaṇhāhīti.

Evañca pana vatvā devatā pabbajitavesaṃ antaradhāpetvā sakena vaṇṇena ākāse taruṇasūriyo viya jalamānā aṭṭhāsi. So tassā kathaṃ sutvā rūpañca oloketvā ‘‘kāsi tva’’nti āha. Imasmiṃ ‘‘rukkhe nibbattadevatā’’ti. So ‘‘diṭṭhā me attano, devatā’’ti tussitvā, ‘‘sāmi devarāja, mā sutasomassa kāraṇā cintayi, attano rukkhaṃ pavisā’’ti āha. Devatā tassa passantasseva rukkhaṃ pāvisi. Tasmiṃ khaṇe sūriyo atthaṅgato, cando uggato. Porisādo vedaṅgakusalo nakkhattacāraṃ jānāti. So nabhaṃ oloketvā ‘‘sve phussanakkhattaṃ bhavissati, sutasomo nhāyituṃ uyyānaṃ gamissati, tattha gaṇhissāmi, ārakkho panassa mahā bhavissati, samantā tiyojanaṃ sakalanagaravāsino rakkhantā carissanti, asaṃvihite ārakkhe paṭhamayāmeyeva migājinaṃ uyyānaṃ gantvā maṅgalapokkharaṇiṃ otaritvā ṭhassāmī’’ti cintetvā tattha gantvā pokkharaṇiṃ oruyha padumapattena sīsaṃ paṭicchādetvā aṭṭhāsi. Tassa tejena macchakacchapādayo osakkitvā udakapariyante vaggavaggā hutvā vicariṃsu.

Kuto pana laddhoyaṃ tejoti? Pubbayogavasena. So hi kasapadasabalassa kāle khīrasalākabhattaṃ paṭṭhapesi, tena mahāthāmo ahosi. Aggisālañca kāretvā bhikkhusaṅghassa sītavinodanatthaṃ aggiñca dārūni ca dārucchedanavāsiñca pharasuñca adāsi, tena tejavā ahosi.

Evaṃ tasmiṃ antouyyānaṃ gateyeva balavapaccūsasamaye samantā tiyojanaṃ ārakkhaṃ gaṇhiṃsu. Rājāpi pātova bhuttapātarāso alaṅkatahatthikkhandhavaragato caturaṅginiyā senāya parivuto nagarato nikkhami. Tadā takkasilato nando nāma brāhmaṇo catasso satārahā gāthāyo ādāya vīsatiyonajasataṃ maggaṃ atikkamitvā taṃ nagaraṃ patvā dvāragāme vasitvā sūriye uggate nagaraṃ pavisanto rājānaṃ pācīnadvārena nikkhantaṃ disvā hatthaṃ pasāretvā jayāpesi. Rājā disācakkhuko hutvā gacchanto unnatappadese ṭhitassa brāhmaṇassa pasāritahatthaṃ disvā hatthinā taṃ upasaṅkamitvā pucchi –

396.

‘‘Kismiṃ nu raṭṭhe tava jātibhūmi, atha kena atthena idhānupatto;

Akkhāhi me brāhmaṇa etamatthaṃ, kimicchasī demi tayajja patthita’’nti.

Tassattho – bho brāhmaṇa, tava jātibhūmi kismiṃ raṭṭhe atthi nu, kena atthena payojanena hetubhūtena ida imasmiṃ nagare anuppatto, bho brāhmaṇa, mayā pucchito so tvaṃ etamatthaṃ etaṃ payojanaṃ me mayhaṃ akkhāhi kathehi, tayā patthitavatthuṃ te tuyhaṃ ajja idāni dadāmi, kiṃ vatthuṃ icchasīti.

Atha naṃ so gāthamāha –

397.

‘‘Gāthā catasso dharaṇīmahissara, sugambhīratthā varasāgarūpamā;

Taveva atthāya idhāgatosmi, suṇohi gāthā paramatthasaṃhitā’’ti.

Tattha dharaṇīmahissarāti bhūmipāla catasso gāthā kiṃ bhūtā?. Sugambhīratthā varasāgarūpamā, taveva tava eva atthāya idha ṭhānaṃ anuppatto asmi bhavāmi. Suṇohīti kassapadasabalena desitā paramatthasaṃhitā imā satārahā gāthāyo suṇohīti attho.

Iti vatvā, ‘‘mahārāja, imā kassapadasabalena desitā catasso satārahā gāthāyo ‘‘tumhe sutavittakā’ti sutvā tumhākaṃ desetuṃ āgatomhī’’ti āha. Rājā tuṭṭhamānaso hutvā, ‘‘ācariya , suṭṭhu te āgataṃ, mayā pana nivattituṃ na sakkā, ajja phussanakkhattayogena sīsaṃ nhāyituṃ āgatomhi, ahaṃ punadivase āgantvā sossāmi, tvaṃ mā ukkaṇṭhī’’ti vatvā ‘‘gacchatha brāhmaṇassa asukagehe sayanaṃ paññāpetvā ghāsacchādanaṃ saṃvidahathā’’ti amacce āṇāpetvā uyyānaṃ pāvisi. Taṃ aṭṭhārasahatthena pākārena parikkhittaṃ ahosi. Taṃ aññamaññaṃ saṅghaṭṭentā samantā hatthino parikkhipiṃsu, tato assā, tato rathā, tato dhanuggahā, tato pattīti, saṅkhubhitamahāsamuddo viya unnādento balakāyo ahosi. Atha rājā oḷārikāni ābharaṇāni omuñcitvā massukammaṃ kāretvā ubbaṭṭitasarīro pokkharaṇiyā anto rājavibhavena nhatvā paccuttaritvā udakaggahaṇasāṭakena nivāsetvā aṭṭhāsi. Athassa dussagandhamālālaṅkāre upanayiṃsu. Porisādo cintesi – ‘‘rājā alaṅkatakāle bhāriko bhavissati, sallahukakāleyeva naṃ gaṇhissāmī’’ti. So nadanto vagganto udake macchaṃ āluḷento vijjulatā viya matthake khaggaṃ paribbhamento ‘‘ahaṃ are manussacoro porisādo’’ti nāmaṃ sāvetvā aṅguliṃ nalāṭe ṭhapetvā udakā uttari. Tassa saddaṃ sutvāva hatthārohā hatthīhi, assārohā assehi, rathārohā rathehi bhassiṃsu. Balakāyo gahitagahitāni āvudhāni chaḍḍetvā urena bhūmiyaṃ nipajji.

Porisādo sutasomaṃ ukkhipitvā gaṇhi, sesarājāno pāde gahetvā adhosīsake katvā paṇhiyā sīsaṃ paharanto gacchati. Bodhisattaṃ pana upagantvā onato ukkhipitvā khandhe nisīdāpesi. So ‘‘dvārena gamanaṃ papañco bhavissatī’’ti sammukhaṭṭhāneyeva aṭṭhārasahatthaṃ pākāraṃ laṅghitvā purato galitamadamattavāraṇakumbhe akkamitvā pabbatakūṭāni pātento viya vātajavānaṃ assatarānaṃ piṭṭhe akkamanto pātetvā rathadhurarathasīsesu akkamitvā bhamikaṃ bhamanto viya nīlaphalakāni nigrodhapattāni maddanto viya ekavegeneva tiyojanamattaṃ maggaṃ gantvā ‘‘atthi nu kho koci sutasomassatthāya pacchato āgacchanto’’ti oloketvā kañci aditvā saṇikaṃ gacchanto sutasomassa kesehi udakabindūni attano ure patitāni disvā ‘‘maraṇassa abhāyanto nāma natthi, sutasomopi maraṇabhayena rodati maññe’’ti cintetvā āha –

398.

‘‘Na ve rudanti matimanto sapaññā, bahussutā ye bahuṭhānacintino;

Dīpañhi etaṃ paramaṃ narānaṃ, yaṃ paṇḍitā sokanudā bhavanti.

399.

‘‘Attānaṃ ñātī udāhu puttadāraṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Kimeva tvaṃ sutasomānutappe, korabyaseṭṭha vacanaṃ suṇoma teta’’nti.

Tattha, bho sutasoma mahārāja, ye paṇḍitā kiṃ bhūtā? Matimanto atthānatthaṃ kāraṇākāraṇaṃ jānanapaññāya samannāgatā, sappaññā vicaraṇapaññāya samannāgatā, bahussutā bahussutadharā bahuṭṭhānacintino bahukāraṇacintanasīlā, te paṇḍitā maraṇabhaye uppanne sati bhītā hutvā ve ekantena na rudanti na paridevanti. Dīpaṃ hīti, bho sutasoma mahārāja hi kasmā pana vadāmi, mahāsamudde bhinnanāvānaṃ vāṇijakānaṃ janānaṃ patiṭṭhābhūtaṃ mahādīpaṃ iva, evampi tathā etaṃ paṇḍitaṃ appaṭisaraṇānaṃ narānaṃ paramaṃ. Yaṃ yena kāraṇena ye paṇḍitā sokīnaṃ janānaṃ sokanudā bhavanti, bho sutasoma mahārāja, tvaṃ maraṇabhayena paridevīti maññe maññāmi. Attānanti, bho sutasoma mahārāja, attahetu udāhu ñātihetu puttadārahetu udāhu dhaññadhanarajatajātarūpahetu kimeva tvaṃ kimeva dhammajātaṃ tvaṃ anutappe anutappeyyāsi. Korabyaseṭṭha kururaṭṭhavāsīnaṃ seṭṭha uttama, bho mahārāja, etaṃ tava vacanaṃ suṇomāti.

Sutasomo āha –

400.

‘‘Nevāhamattānamanutthunāmi, na puttadāraṃ na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, taṃ saṅgaraṃ brāhmaṇassānutappe.

401.

‘‘Kato mayā saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajissa’’nti.

Tattha nevāhamattānamanutthunāmīti ahaṃ tāva attatthāya neva rodāmi na socāmi, imesampi puttādīnaṃ atthāya na rodāmi na socāmi, apica kho pana sataṃ paṇḍitānaṃ carito purāṇadhammo atthi, yaṃ saṅgaraṃ katvā pacchā anutappanaṃ nāma, taṃ saṅgaraṃ brāhmaṇassa ahaṃ anusocāmīti attho . Saccānurakkhīti saccaṃ anurakkhanto. So hi brāhmaṇo takkasilato kassapadasabalena desitā catasso satārahā gāthāyo ādāya āgato, tassāhaṃ āgantukavattaṃ kāretvā ‘‘nhatvā āgato suṇissāmi, yāva mamāgamanā āgamehī’’ti saṅgaraṃ katvā āgato, tvaṃ tā gāthāyo sotuṃ adatvāva maṃ gaṇhi. Sace maṃ vissajjesi, taṃ dhammaṃ sutvā saccānurakkhī punarāvajissāmīti vadati.

Atha naṃ porisādo āha –

401.

‘‘Nevāhametaṃ abhisaddahāmi, sukhī naro maccumukhā pamutto;

Amittahatthaṃ punarāvajeyya, korabyaseṭṭha na hi maṃ upesi.

403.

‘‘Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Madhuraṃ piyaṃ jīvitaṃ laddha rāja, kuto tuvaṃ ehisi me sakāsa’’nti.

Tattha sukhīti sukhappatto hutvā. Maccumukhā pamuttoti mādisassa corassa hatthato muttatāya maraṇamukhā mutto nāma hutvā amittahatthaṃ punarāvajeyya āgaccheyya, ahaṃ etaṃ vacanaṃ neva abhisaddahāmi, korabyaseṭṭha tvaṃ mama santikaṃ na hi upesi. Muttoti sutasoma tuvaṃ porisādassa hatthato mutto. Sakaṃ mandiranti rājadhānigehaṃ gantvā. Kāmakāmīti kāmaṃ kāmayamāno. Laddhāti ativiya piyaṃ jīvitaṃ labhitvā tuvaṃ me mama santike kuto kena nāma kāraṇena ehisi.

Taṃ sutvā mahāsatto sīho viya asambhito āha –

404.

‘‘Mataṃ vareyya parisuddhasīlo, na jīvitaṃ garahito pāpadhammo;

Na hi taṃ naraṃ tāyati duggatīhi, yassāpi hetu alikaṃ bhaṇeyya.

405.

‘‘Sacepi vāto girimāvaheyya, cando ca sūriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

406.

‘‘Nabhaṃ phaleyya udadhīpi susse, saṃvattaye bhūtadharā vasundharā;

Siluccayo meru samūlamuppate, na tvevahaṃ rāja musā bhaṇeyya’’nti.

Tattha mataṃ vareyyāti porisāda yo naro parisuddhasīlo jīvitahetu aṇumattampi pāpaṃ na karoti, sīlasampanno hutvā vareyya taṃ maraṇaṃ iccheyya, garahito pāpadhammo taṃ jīvitaṃ na seyyo, dussīlo puggalo yassāpi hetu attādinopi hetu alikaṃ vacanaṃ bhaṇeyya, taṃ naraṃ evarūpaṃ duggatīhi taṃ alikaṃ na tāyate. Sacepi vāto girimāvaheyyāti, samma porisāda, tayā saddhiṃ ekācariyakule sikkhito evarūpo sahāyako hutvā ahaṃ jīvitahetu musā na kathemi, kiṃ na saddahasi. Sace puratthimādibhedo vāto uṭṭhāya mahantaṃ giriṃ tūlapicuṃ viya ākāse āvaheyya, cando ca sūriyo ca attano attano vimānena saddhiṃ chamā pathaviyaṃ pateyyuṃ, sabbāpi najjo patisotaṃ vajeyyuṃ, bho porisāda , evarūpaṃ vacanaṃ sace bhaṇeyya, taṃ saddahitabbaṃ, ahaṃ musā bhaṇeyyaṃ iti vacanaṃ tuyhaṃ janehi vuttaṃ, na tveva taṃ saddahitabbaṃ.

Evaṃ vuttepi so na saddahiyeva. Atha bodhisatto ‘‘ayaṃ mayhaṃ na saddahati, sapathenapi naṃ saddahāpessāmī’’ti cintetvā, ‘‘samma porisāda, khandhato tāva maṃ otārehi, sapathaṃ katvā taṃ saddahāpessāmī’’ti vutte tena otāretvā bhūmiyaṃ ṭhapito sapathaṃ karonto āha –

407.

‘‘Asiñca sattiñca parāmasāmi, sapathampi te samma ahaṃ karomi;

Tayā pamutto anaṇo bhavitvā, saccānurakkhī punarāvajissa’’nti.

Tassattho – samma porisāda, sace icchasi, evarūpehi āvudhehi saṃvihitārakkhe khattiyakule me nibbatti nāma mā hotūti asiñca sattiñca parāmasāmi. Sace aññehi rājūhi akattabbaṃ aññaṃ vā yaṃ icchasi, taṃ sapathampi te, samma, ahaṃ karomi. Yathāhaṃ tayā pamutto gantvā brāhmaṇassa anaṇo hutvā saccamanurakkhanto punarāgamissāmīti.

Tato porisādo ‘‘ayaṃ sutasomo khattiyehi akattabbaṃ sapathaṃ karoti, kiṃ me iminā, esa etu vā mā vā, ahampi khattiyarājā, mameva bāhulohitaṃ gahetvā devatāya balikammaṃ karissāmi, ayaṃ ativiya kilamatī’’ti cintetvā –

408.

‘‘Yo te kato saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajassū’’ti.

Tattha punarāvajassūti puna āgaccheyyāsi.

Atha naṃ mahāsatto, ‘‘samma, mā cintayi, catasso satārahā gāthā sutvā dhammakathikassa pūjaṃ katvā pātovāgamissāmī’’ti vatvā gāthamāha –

409.

‘‘Yo me kato saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajissa’’nti.

Atha naṃ porisādo, ‘‘mahārāja, tumhe khattiyehi akattabbaṃ sapathaṃ karittha, taṃ anussareyyāthā’’ti vatvā, ‘‘samma porisāda, tvaṃ maṃ daharakālato paṭṭhāya jānāsi, hāsenapi me musā na kathitapubbā, sohaṃ idāni rajje patiṭṭhito dhammādhammaṃ jānanto kiṃ musā kathessāmi, saddahasi mayhaṃ , ahaṃ te sve balikammaṃ pāpuṇissāmī’’ti saddahāpito ‘‘tena hi gaccha, mahārāja, tumhesu anāgatesu balikammaṃ na bhavissati, devatāpi tumhehi vinā na sampaṭicchati, mā me balikammassa antarāyaṃ karitthā’’ti mahāsattaṃ uyyojesi. So rāhumukhā muttacando viya nāgabalo thāmasampanno khippameva nagaraṃ sampāpuṇi. Senāpissa ‘‘sutasomo rājā paṇḍito madhuradhammakathiko ekaṃ dve kathā kathetuṃ labhanto porisādaṃ dametvā sīhamukhā muttamattavāraṇo viya āgamissati, ‘ime rājānaṃ porisādassa datvā āgatā’ti mahājano garahissatī’’ti cintetvā bahinagareyeva khandhāvāraṃ katvā ṭhitā taṃ dūratova āgacchantaṃ disvā paccuggantvā vanditvā ‘‘kacci, mahārāja, porisādena kilamito’’ti paṭisanthāraṃ katvā ‘‘porisādena mayhaṃ mātāpitūhipi dukkaraṃ kataṃ, tathārūpo nāma caṇḍo sāhasiko porisādo mama dhammakathaṃ sutvā maṃ vissajjesī’’ti vutte rājānaṃ alaṅkaritvā hatthikkhandhaṃ āropetvā parivāretvā nagaraṃ pāvisi. Taṃ disvā sabbe nāgarā tussiṃsu.

Sopi dhammagarutāya dhammasoṇḍatāya mātāpitaro adisvāva ‘‘pacchāpi ne passissāmī’’ti rājanivesanaṃ pavisitvā rājāsane nisīditvā brāhmaṇaṃ pakkosāpetvā massukammādīnissa āṇāpetvā taṃ kappitakesamassuṃ nhātānulittaṃ vatthālaṅkārapaṭimaṇḍitaṃ katvā ānetvā dassitakāle sayaṃ pacchā nhatvā tassa attano bhojanaṃ dāpetvā tasmiṃ bhutte sayaṃ bhuñjitvā taṃ mahārahe pallaṅke nisīdāpetvā dhammagarukatāya assa gandhamālādīhi pūjaṃ katvā sayaṃ nīce āsane nisīditvā ‘‘tumhehi mayhaṃ ābhatā satārahā gāthā suṇoma ācariyā’’ti yāci. Tamatthaṃ dīpento satthā gāthamāha –

410.

‘‘Mutto ca so porisādassa hatthā, gantvāna taṃ brāhmaṇaṃ etadavoca;

Suṇomi gāthāyo satārahāyo, yā me sutā assu hitāya brahme’’ti.

Tattha etadavocāti etaṃ avoca.

Atha brāhmaṇo bodhisattena yācitakāle gandhehi hatthe ubbaṭṭetvā pasibbakā manoramaṃ potthakaṃ nīharitvā ubhohi hatthehi gahetvā ‘‘tena hi, mahārāja, kassapadasabalena desitā rāgamadādinimmadanā amatamahānibbānasampāpikā catasso satārahā gāthāyo suṇohī’’ti vatvā potthakaṃ olokento āha –

411.

‘‘Sakideva sutasoma, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahu saṅgamo.

412.

‘‘Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

413.

‘‘Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

414.

‘‘Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti.

Tattha sakidevāti ekavārameva. Sabbhīti sappurisehi. Sā nanti sā sabbhi sappurisehi saṅgati samāgamo ekavāraṃ pavattopi taṃ puggalaṃ pāleti rakkhati. Nāsabbhīti asappurisehi pana bahu sucirampi kato saṅgamo ekaṭṭhāne nivāso na pāleti, na thāvaro hotīti attho. Samāsethāti saddhiṃ nisīdeyya, sabbepi iriyāpathe paṇḍiteheva saddhiṃ pavatteyyāti attho. Santhavanti mittasanthavaṃ. Sataṃ saddhammanti paṇḍitānaṃ buddhādīnaṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ saddhammaṃ. Seyyoti etaṃ dhammaṃ ñatvā vaḍḍhiyeva hoti, hāni nāma natthīti attho. Rājarathāti rājūnaṃ ārohanīyarathā. Sucittāti suparikammakatā. Sabbhi pavedayantīti buddhādayo santo ‘‘sabbhī’’ti saṅkhaṃ gataṃ sobhanaṃ uttamaṃ nibbānaṃ pavedenti thomenti, so nibbānasaṅkhāto sataṃ dhammo jaraṃ na upeti na jīrati. Nabhanti ākāso. Dūreti pathavī hi sappatiṭṭhā sagahaṇā, ākāso nirālambo appatiṭṭho, iti ubho ete ekābaddhāpi visaṃyogaṭṭhena anupalittaṭṭhena ca dūre nāma honti. Pāranti orimatīrato paratīraṃ. Tadāhūti taṃ āhu.

Iti brāhmaṇo catasso satārahā gāthā kassapadasabalena desitaniyāmena desetvā tuṇhī ahosi . Taṃ sutvā mahāsatto ‘‘sapphalaṃ vata me āgamana’’nti tuṭṭhacitto hutvā ‘‘imā gāthā neva sāvakabhāsitā, na isibhāsitā, na kenaci bhāsitā, sabbaññunāva bhāsitā, kiṃ nu kho agghantī’’ti cintetvā ‘‘imāsaṃ sakalampi cakkavāḷaṃ yāva brahmalokā sattaratanapuṇṇaṃ katvā dadamānopi neva anucchavikaṃ kātuṃ sakkoti, ahaṃ kho panassa tiyojanasate kururaṭṭhe sattayojanike indapatthanagare rajjaṃ dātuṃ pahomi, atthi nu khvassa rajjaṃ kāretuṃ bhāgya’’nti aṅgavijjānubhāvena olokento nāddasa. Tato senāpatiṭṭhānādīni olokento ekagāmabhojakamattassapi bhāgyaṃ adisvā dhanalābhassa olokento koṭidhanato paṭṭhāya oloketvā catunnaṃyeva kahāpaṇasahassānaṃ bhāgyaṃ disvā ‘‘ettakena naṃ pūjessāmī’’ti catasso sahassatthavikā dāpetvā, ‘‘ācariya, tumhe aññesaṃ khattiyānaṃ imā gāthā desetvā kittakaṃ dhanaṃ labhathā’’ti pucchati. ‘‘Ekekāya gāthāya sataṃ sataṃ, mahārāja, teneva tā satārahā nāma jātā’’ti. Atha naṃ mahāsatto, ‘‘ācariya, tvaṃ attanā gahetvā vikkeyyabhaṇḍassa agghampi na jānāsi , ito paṭṭhāya ekekā gāthā sahassārahā nāma hontū’’ti vatvā gāthamāha –

415.

‘‘Sahassiyā imā gāthā, nahimā gāthā satārahā;

Cattāri tvaṃ sahassāni, khippaṃ gaṇhāhi brāhmaṇā’’ti.

Tassattho – brāhmaṇa, imā gāthā sahassiyā sahassārahā, imā gāthā satārahā na hi hontu, brāhmaṇa, tvaṃ cattāri sahassāni khippaṃ gaṇhāti.

Athassa ekaṃ sukhayānakaṃ datvā ‘‘brāhmaṇaṃ sotthinā gehaṃ sampāpethā’’ti purise āṇāpetvā taṃ uyyojesi. Tasmiṃ khaṇe ‘‘sutasomaraññā satārahā gāthā sahassārahā katvā pūjitā sādhu sādhū’’ti mahāsādhukārasaddo ahosi. Tassa mātāpitaro taṃ saddaṃ sutvā ‘‘kiṃ saddo nāmesā’’ti pucchitvā yathābhūtaṃ sutvā attano dhanalobhatāya mahāsattassa kujjhiṃsu. Sopi brāhmaṇaṃ uyyojetvā tesaṃ santikaṃ gantvā vanditvā aṭṭhāsi. Athassa pitā ‘‘kathaṃ, tāta, evarūpassa sāhasikassa corassa hatthato muttosī’’ti paṭisanthāramattampi akatvā attano dhanalobhatāya ‘‘saccaṃ kira, tāta, tayā catasso gāthā sutvā cattāri sahassāni dinnānī’’ti pucchitvā ‘‘sacca’’nti vutte gāthamāha –

416.

‘‘Āsītiyā nāvutiyā ca gāthā, satārahā cāpi bhaveyya gāthā;

Paccattameva sutasoma jānahi, sahassiyā nāma kā atthi gāthā’’ti.

Tassattho – gāthā nāma, tāta, āsītiyā ca nāvutiyā ca satārahā cāpi bhaveyya, paccattameva attanāva jānāhi, sahassārahā nāma gāthā kā kassa santike atthīti.

Atha naṃ mahāsatto ‘‘nāhaṃ, tāta, dhanena vuddhiṃ icchāmi, sutena pana icchāmī’’ti saññāpento āha –

417.

‘‘Icchāmi vohaṃ sutavuddhimattano, santoti maṃ sappurisā bhajeyyuṃ;

Ahaṃ savantīhi mahodadhīva, na hi tāta tappāmi subhāsitena.

418.

‘‘Aggi yathā tiṇakaṭṭhaṃ dahanto, na kappatī sāgarova nadībhi;

Evampi te paṇḍitā rājaseṭṭha, sutvā na tappanti subhāsitena.

419.

‘‘Sakassa dāsassa yadā suṇomi, gāthaṃ ahaṃ atthavatiṃ janinda;

Tameva sakkacca nisāmayāmi, na hi tāta dhammesu mamatthi tittī’’ti.

Tattha voti nipātamattaṃ. ‘‘Santo’’ti ete ca maṃ bhajeyyuṃ iti icchāmi. Savantīhīti nadīhi. Sakassāti tiṭṭhatu, nanda, brāhmaṇo, yadā ahaṃ attano dāsassapi santike suṇomi, tāta, dhammesu mama titti na hi atthīti.

Evañca pana vatvā ‘‘mā maṃ, tāta, dhanahetu paribhāsasi, ahaṃ dhammaṃ sutvā āgamissāmī’’ti sapathaṃ katvā āgato, idānāhaṃ porisādassa santikaṃ gamissāmi, idaṃ te rajjaṃ gaṇhathā’’ti rajjaṃ niyyādento gāthamāha –

420.

‘‘Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ, sakāyuraṃ sabbakāmūpapannaṃ;

Kiṃ kāmahetu paribhāsasi maṃ, gacchāmahaṃ porisādassa ñatte’’ti.

Tattha ñatteti santike.

Tasmiṃ samaye piturañño hadayaṃ uṇhaṃ ahosi. So, ‘‘tāta sutasoma, kiṃ nāmetaṃ kathesi, mayaṃ caturaṅginiyā senāya coraṃ gahessāmā’’ti vatvā gāthamāha –

421.

‘‘Attānurakkhāya bhavanti hete, hatthārohā rathikā pattikā ca;

Assārohā ye ca dhanuggahāse, senaṃ payuñjāma hanāma sattu’’nti.

Tattha hanāmāti sace evaṃ payojitā senā taṃ gahetuṃ na sakkonti, atha naṃ sakalaraṭṭhavāsino gahetvā gantvā hanāma sattuṃ, mārema taṃ amhākaṃ paccāmittanti attho.

Atha naṃ mātāpitaro assupuṇṇamukhā rodamānā vilapantā, ‘‘tāta, mā gaccha, gantuṃ na labbhā’’ti yāciṃsu. Soḷasasahassā nāṭakitthiyopi sesaparijanopi ‘‘amhe anāthe katvā kuhiṃ gacchasi, devā’’ti parideviṃsu. Sakalanagare koci sakabhāvena saṇṭhātuṃ asakkonto ‘‘sutasomo porisādassa kira paṭiññaṃ datvā āgato, idāni catasso satārahā gāthā sutvā dhammakathikassa sakkāraṃ katvā mātāpitaro vanditvā punapi kira corassa santikaṃ gamissatī’’ti sakalanagaraṃ ekakolāhalaṃ ahosi. Sopi mātāpitūnaṃ vacanaṃ sutvā gāthamāha –

422.

‘‘Sudukkaraṃ porisādo akāsi, jīvaṃ gahetvāna avassajī maṃ;

Taṃ tādisaṃ pubbakiccaṃ saranto, dubbhe ahaṃ tassa kathaṃ janindā’’ti.

Tattha jīvaṃ gahetvānāti jīvaggāhaṃ gahetvā. Taṃ tādisanti taṃ tena kataṃ tathārūpaṃ. Pubbakiccanti purimaṃ upakāraṃ. Janindāti pitaraṃ ālapati.

So mātāpitaro assāsetvā, ‘‘amma tātā, tumhe mayhaṃ mā cintayittha, katakalyāṇo ahaṃ, mama chakāmassaggissariyaṃ na dullabha’’nti mātāpitaro vanditvā āpucchitvā sesajanaṃ anusāsitvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

423.

‘‘Vanditvā so pitaraṃ mātarañca, anusāsitvā negamañca balañca;

Saccavādī saccānurakkhamāno, agamāsi so yattha porisādo’’ti.

Tattha saccānurakkhamānoti saccaṃ anurakkhamāno. Agamāsīti taṃ rattiṃ nivesaneyeva vasitvā punadivase aruṇuggamanavelāya mātāpitaro vanditvā āpucchitvā sesajanaṃ anusāsitvā assumukhena nānappakāraṃ paridevantena itthāgārādinā mahājanena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ asakkonto mahāmagge daṇḍakena tiriyaṃ lekhaṃ kaḍḍhitvā ‘‘sace mayi sineho atthi, imaṃ mā atikkamiṃsū’’ti āha. Mahājano sīlavato tejavantassa āṇaṃ atikkamituṃ asakkonto mahāsaddena paridevamāno taṃ sīhavijambhitena gacchantaṃ oloketvā tasmiṃ dassanūpacāraṃ atikkante ekaravaṃ ravanto nagaraṃ pāvisi. Sopi āgatamaggeneva tassa santikaṃ gato. Tena vuttaṃ ‘‘agamāsi so yattha porisādo’’ti.

Tato porisādo cintesi – ‘‘sace mama sahāyo sutasomo āgantukāmo, āgacchatu, anāgantukāmo, anāgacchatu, rukkhadevatā yaṃ mayhaṃ icchati , taṃ karotu, ime rājāno māretvā pañcamadhuramaṃsena balikammaṃ karissāmī’’ti citakaṃ katvā aggiṃ jāletvā ‘‘aṅgārarāsi tāva hotū’’ti tassa sūle tacchantassa nisinnakāle sutasomo āgato. Atha naṃ porisādo disvā tuṭṭhacitto, ‘‘samma, gantvā kattabbakiccaṃ te kata’’nti pucchi. Mahāsatto, ‘‘āma mahārāja, kassapadasabalena desitā gāthā me sutā, dhammakathikassa ca sakkāro kato, tasmā gantvā kattabbakiccaṃ kataṃ nāma hotī’’ti dassetuṃ gāthamāha –

424.

‘‘Kato mayā saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāgatosmi;

Yajassu yaññaṃ khāda maṃ porisādā’’ti.

Tattha yajassūti maṃ māretvā devatāya vā yaññaṃ yajassu, maṃsaṃ vā me khādāhīti attho.

Taṃ sutvā porisādo ‘‘ayaṃ rājā na bhāyati, vigatamaraṇabhayo hutvā katheti, kissa nu kho esa ānubhāvo’’ti cintetvā ‘‘aññaṃ natthi, ayaṃ ‘kassapadasabalena desitā gāthā me sutā’ti vadati, tāsaṃ etena āsubhāvena bhavitabbaṃ, ahampi taṃ kathāpetvā tā gāthāyo sossāmi, evaṃ ahampi nibbhayo bhavissāmī’’ti sanniṭṭhānaṃ katvā gāthamāha –

425.

‘‘Na hāyate khāditaṃ mayhaṃ pacchā, citakā ayaṃ tāva sadhūmikāva;

Niddhūmake pacitaṃ sādhupakkaṃ, suṇomi gāthāyo satārahāyo’’ti.

Tattha khāditanti khādanaṃ. Taṃ khādanaṃ mayhaṃ pacchā vā pure vā na parihāyati, pacchāpi hi tvaṃ mayā khāditabbova. Niddhūmake pacitanti niddhūme nijjhāle aggimhi pakkamaṃsaṃ sādhupakkaṃ nāma hoti.

Taṃ sutvā mahāsatto ‘‘ayaṃ porisādo pāpadhammo, imaṃ thokaṃ niggahetvā lajjāpetvā kathessāmī’’ti cintetvā āha –

426.

‘‘Adhammiko tvaṃ porisādakāsi, raṭṭhā ca bhaṭṭho udarassa hetu;

Dhammañcimā abhivadanti gāthā, dhammo ca adhammo ca kuhiṃ sameti.

427.

‘‘Adhammikassa luddassa, niccaṃ lohitapāṇino;

Natthi saccaṃ kuto dhammo, kiṃ sutena karissasī’’ti.

Tattha dhammañcimāti imā ca gāthā navalokuttaradhammaṃ abhivadanti. Kuhiṃ sametīti kattha samāgacchati. Dhammo hi sugatiṃ pāpeti nibbānaṃ vā, adhammo duggatiṃ. Kuto dhammoti vacīsaccamattampi natthi, kuto dhammo. Kiṃ sutenāti tvaṃ etena sutena kiṃ karissasi, mattikābhājanaṃ viya hi sīhavasāya abhājanaṃ tvaṃ dhammassa.

So evaṃ kathitepi neva kujjhi. Kasmā? Mahāsattassa mettābhāvanāya mahattena. Atha naṃ ‘‘kiṃ pana samma sutasoma ahameva adhammiko’’ti vatvā gāthamāha –

428.

‘‘Yo maṃsahetu migavaṃ careyya, yo vā hane purisamattahetu;

Ubhopi te pecca samā bhavanti, kasmā no adhammikaṃ brūsi maṃ tva’’nti.

Tattha kasmā noti ye jambudīpatale rājāno alaṅkatapaṭiyattā mahābalaparivārā rathavaragatā migavaṃ carantā tikhiṇehi sarehi mige vijjhitvā mārenti, te avatvā kasmā tvaṃ maññeva adhammikanti vadati. Yadi te niddosā, ahampi niddoso evāti dīpeti.

Taṃ sutvā mahāsatto tassa laddhiṃ bhindanto gāthamāha –

429.

‘‘Pañca pañca na khā bhakkhā, khattiyena pajānatā;

Abhakkhaṃ rāja bhakkhesi, tasmā adhammiko tuva’’nti.

Tassattho – samma porisāda, khattiyena nāma khattiyadhammaṃ jānantena pañca pañca hatthiādayo daseva sattā maṃsavasena na khā bhakkhā na kho khāditabbayuttakā. ‘‘Na kho’’tveva vā pāṭho. Aparo nayo khattiyena khattiyadhammaṃ jānantena pañcanakhesu sattesu sasako, sallako, godhā, kapi kummoti ime pañceva sattā bhakkhitabbayuttakā, na aññe, tvaṃ pana abhakkhaṃ manussamaṃsaṃ bhakkhesi, tena adhammikoti.

Iti so niggahaṃ patvā aññaṃ nissaraṇaṃ adisvā attano pāpaṃ paṭicchādento gāthamāha –

430.

‘‘Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Amittahatthaṃ punarāgatosi, na khattadhamme kusalosi rājā’’ti.

Tattha na khattadhammeti tvaṃ khattiyadhammasaṅkhāte nītisatthe na kusalosi, attano atthānatthaṃ na jānāsi, akāraṇeneva te loke paṇḍitoti kitti patthaṭā, ahaṃ pana te paṇḍitabhāvaṃ na passāmi na jānāmi, atibālosīhi vadati.

Atha naṃ mahāsatto, ‘‘samma, khattiyadhamme kusalena nāma mādiseneva bhavitabbaṃ. Ahañhi taṃ jānāmi, na pana tadatthāya paṭipajjāmī’’ti vatvā gāthamāha –

431.

‘‘Ye khattadhamme kusalā bhavanti, pāyena te nerayikā bhavanti;

Tasmā ahaṃ khattadhammaṃ pahāya, saccānurakkhī punarāgatosmi;

Yajassu yaññaṃ khāda maṃ porisādā’’ti.

Tattha kusalāti tadatthāya paṭipajjanakusalā. Pāyenāti yebhuyyena nerayikā. Ye pana tattha na nibbattanti, te sesāpāyesu nibbattanti.

Porisādo āha –

432.

‘‘Pāsādavāsā pathavīgavāssā, kāmitthiyo kāsikacandanañca;

Sabbaṃ tahiṃ labhasi sāmitāya, saccena kiṃ passasi ānisaṃsa’’nti.

Tattha pāsādavāsāti, samma sutasoma, tava tiṇṇaṃ utūnaṃ anucchavikā dibbavimānakappā tayo nivāsapāsādā. Pathavīgavāssāti pathavī ca gāvo ca assā ca bahū. Kāmitthiyoti kāmavatthubhūtā itthiyo. Kāsikacandanañcāti kāsikavatthañca lohitacandanañca. Sabbaṃ tahinti etañca aññañca upabhogaparibhogaṃ sabbaṃ tvaṃ tahiṃ attano nagare sāmitāya labhasi, sāmī hutvā yathā icchasi, tathā paribhuñjituṃ labhati, so tvaṃ sabbametaṃ pahāya saccānurakkhī idhāgacchanto saccena kiṃ ānisaṃsaṃ passasīti.

Bodhisatto āha –

433.

‘‘Ye kecime atthi rasā pathabyā, saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca, taranti jātimaraṇassa pāra’’nti.

Tattha sādutaranti yasmā sabbepi rasā sattānaṃ saccakāleyeva paṇītā madhurā honti, tasmā saccaṃ tesaṃ sādutaraṃ rasānaṃ, yasmā vā viratisaccavacīsacce ṭhitā jātimaraṇasaṅkhātassa tebhūmakavaṭṭassa pāraṃ amatamahānibbānaṃ taranti pāpuṇanti, tasmāpi taṃ sādutaranti.

Evamassa mahāsatto sacce ānisaṃsaṃ kathesi. Tato porisādo vikasitapadumapuṇṇacandasassirikamevassa mukhaṃ oloketvā ‘‘ayaṃ sutasomo aṅgāracitakaṃ mañca sūlaṃ tacchantaṃ passati, cittutrāsamattampissa natthi, kiṃ nu kho esa satārahagāthānaṃ ānubhāvo, udāhu saccassa, aññasseva vā kassacī’’ti cintetvā ‘‘pucchissāmi tāva na’’nti pucchanto gāthamāha –

434.

‘‘Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Amittahatthaṃ punarāgatosi, na hi nūna te maraṇabhayaṃ janinda;

Alīnacitto asi saccavādī’’ti.

Mahāsattopissa ācikkhanto āha –

435.

‘‘Katā me kalyāṇā anekarūpā, yaññā yiṭṭhā ye vipulā pasatthā;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

436.

‘‘Katā me kalyāṇā anekarūpā, yaññā yiṭṭhā ye vipulā pasatthā;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

437.

‘‘Pitā ca mātā ca upaṭṭhitā me, dhammena me issariyaṃ pasatthaṃ;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

438.

‘‘Pitā ca mātā ca upaṭṭhitā me, dhammena me issariyaṃ pasatthaṃ;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

439.

‘‘Ñātīsu mittesu katā me kārā, dhammena me issariyaṃ pasatthaṃ;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

440.

‘‘Ñātīsu mittesu katā me kārā, dhammena me issariyaṃ pasatthaṃ;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

441.

‘‘Dinnaṃ me dānaṃ bahudhā bahūnaṃ, santappitā samaṇabrāhmaṇā ca;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

442.

‘‘Dinnaṃ me dānaṃ bahudhā bahūnaṃ, santappitā samaṇabrāhmaṇā ca;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisādā’’ti.

Tattha kalyāṇāti kalyāṇakammā. Anekarūpāti dānādivasena anekavidhā. Yaññāti dasavidhadānavatthupariccāgavasena ativipulā paṇḍitehi pasatthā yaññāpi yiṭṭhā pavattitā. Dhamme ṭhitoti evaṃ dhamme patiṭṭhito mādiso ko nāma maraṇassa bhāyeyya. Anānutappanti anānutappamāno. Dhammena me issariyaṃ pasatthanti dasavidhaṃ rājadhammaṃ akopetvā dhammeneva mayā rajjaṃ pasāsitaṃ. Kārāti ñātīsu ñātikiccāni, mittesu ca mittakiccāni. Dānanti savatthukacetanā. Bahudhāti bahūhi ākārehi. Bahūnanti na pañcannaṃ, na dasannaṃ, satassapi sahassassapi satasahassassapi dinnameva. Santappitāti gahitagahitabhājanāni pūretvā suṭṭhu tappitā.

Taṃ sutvā porisādo ‘‘ayaṃ sutasomamahārājā sappuriso ñāṇasampanno madhuradhammakathiko, sacāhaṃ etaṃ khādeyyaṃ, muddhā me sattadhā phaleyya, pathavī vā pana me vivaraṃ dadeyyā’’ti bhītatasito hutvā, ‘‘samma, na tvaṃ mayā khāditabbarūpo’’ti vatvā gāthamāha –

443.

‘‘Visaṃ pajānaṃ puriso adeyya, āsīvisaṃ jalitamuggatejaṃ;

Muddhāpi tassa viphaleyya sattadhā, yo tādisaṃ saccavādiṃ adeyyā’’ti.

Tattha visanti tattheva māraṇasamatthaṃ halāhalavisaṃ. Jalitanti attano visatejena jalitaṃ teneva uggatejaṃ aggikkhandhaṃ viya carantaṃ āsīvisaṃ vā pana so gīvāya gaṇheyya.

Iti so mahāsattaṃ ‘‘halāhalavisasadiso tvaṃ, ko taṃ khādissatī’’ti vatvā gāthā sotukāmo taṃ yācitvā tena dhammagāravajananatthaṃ ‘‘evarūpānaṃ anavajjagāthānaṃ tvaṃ abhājana’’nti paṭikkhittopi ‘‘sakalajambudīpe iminā sadiso paṇḍito natthi, ayaṃ mama hatthā muccitvā gantvā tā gāthā sutvā dhammakathikassa sakkāraṃ katvā nalāṭena maccuṃ ādāya punāgato, ativiya sādhurūpā gāthā bhavissantī’’ti suṭṭhutaraṃ sañjātadhammassavanādaro hutvā taṃ yācanto gāthamāha –

444.

‘‘Sutvā dhammaṃ vijānanti, narā kalyāṇapāpakaṃ;

Api gāthā suṇitvāna, dhamme me ramate mano’’ti.

Tassattho – ‘‘samma sutasoma, narā nāma dhammaṃ sutvā kalyāṇampi pāpakampi jānanti, appeva nāma tā gāthā sutvā mamapi kusalakammapathadhamme mano rameyyā’’ti.

Atha mahāsatto ‘‘sotukāmo dāni porisādo, kathessāmī’’ti cintetvā ‘‘tena hi, samma, sādhukaṃ suṇāhī’’ti taṃ ohitasotaṃ katvā nandabrāhmaṇena kathitaniyāmeneva gāthānaṃ thutiṃ katvā chasu kāmāvacaradevesu ekakolāhalaṃ katvā devatāsu sādhukāraṃ dadamānāsu porisādassa dhammaṃ kathesi –

445.

‘‘Sakideva mahārāja, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahu saṅgamo.

446.

‘‘Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ sandhammamaññāya, seyyo hoti na pāpiyo.

447.

‘‘Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

448.

‘‘Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti.

Tassa tena sukathitattā ceva attano paṇḍitabhāvena ca tā gāthā sabbaññubuddhakathitā viyāti cintentassa sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri, bodhisatte muducittaṃ ahosi, setacchattadāyakaṃ pitaraṃ viya naṃ amaññi. So ‘‘ahaṃ sutasomassa dātabbaṃ kiñci hiraññasuvaṇṇaṃ na passāmi, ekekāya panassa gāthāya ekekaṃ varaṃ dassāmī’’ti cintetvā gāthamāha –

449.

‘‘Gāthā imā atthavatī subyañjanā, subhāsitā tuyha janinda sutvā;

Ānandi vitto sumano patīto, cattāri te samma vare dadāmī’’ti.

Tattha ānandīti ānandajāto. Sesāni tasseva vevacanāni. Cattāropi hete tuṭṭhākārā eva.

Atha naṃ mahāsatto ‘‘kiṃ nāma tvaṃ varaṃ dassasī’’ti apasādento gāthamāha –

450.

‘‘Yo nattano maraṇaṃ bujjhasi tuvaṃ, hitāhitaṃ vinipātañca saggaṃ;

Giddho rase duccarite niviṭṭho, kiṃ tvaṃ varaṃ dassasi pāpadhamma.

451.

‘‘Ahañca taṃ ‘dehi vara’nti vajjaṃ, tvaṃ cāpi datvā na avākareyya;

Sandiṭṭhikaṃ kalahamimaṃ vivādaṃ, ko paṇḍito jānamupabbajeyyā’’ti.

Tattha yoti yo tvaṃ ‘‘maraṇadhammohamasmī’’ti attanopi maraṇaṃ na bujjhasi na jānāsi, pāpakammameva karosi. Hitāhitanti ‘‘idaṃ me kammaṃ hitaṃ, idaṃ ahitaṃ, idaṃ vinipātaṃ nessati, idaṃ sagga’’nti na jānāsi. Raseti manussamaṃsarase. Vajjanti vadeyyaṃ. Na avākareyyāti vācāya datvā ‘‘dehi me vara’’nti vuccamāno na avākareyyāsi na dadeyyāsi. Upabbajeyyāti ko imaṃ kalahaṃ paṇḍito upagaccheyya.

Tato porisādo ‘‘nāyaṃ mayhaṃ saddahati, saddahāpessāmi na’’nti gāthamāha –

452.

‘‘Na taṃ varaṃ arahati jantu dātuṃ, yaṃ vāpi datvā na avākareyya;

Varassu samma avikampamāno, pāṇaṃ cajitvānapi dassamevā’’ti.

Tattha avikampamānoti anolīyamāno.

Atha mahāsatto ‘‘ayaṃ ativiya sūro hutvā katheti, karissati me vacanaṃ, varaṃ gaṇhissāmi, sace pana ‘‘manussamaṃsaṃ na khāditabba’nti paṭhamameva varaṃ vārayissaṃ, ativiya kilamissati, paṭhamaṃ aññe tayo vare gahetvā pacchā etaṃ gaṇhissāmī’’ti cintetvā āha –

453.

‘‘Ariyassa ariyena sameti sakhyaṃ, paññassa paññāṇavatā sameti;

Passeyya taṃ vassasataṃ arogaṃ, etaṃ varānaṃ paṭhamaṃ varāmī’’ti.

Tattha ariyassāti ācāraariyassa. Sakhyanti sakhidhammo mittadhammo. Paññāṇavatāti ñāṇasampannena. Sametīti gaṅgodakaṃ viya yamunodakena saṃsandati. Dhātuso hi sattā saṃsandanti. Passeyya tanti sutasomo porisādassa ciraṃ jīvitaṃ icchanto viya paṭhamaṃ attano jīvitavaraṃ yācati. Paṇḍitassa hi ‘‘mama jīvitaṃ dehī’’ti vattuṃ ayuttaṃ, apica so ‘mayhameva esa ārogyaṃ icchatī’ti cintetvā tussissatīti evamāha.

Sopi taṃ sutvāva ‘‘ayaṃ issariyā dhaṃsetvā idāni maṃsaṃ khāditukāmassa evaṃ mahāanatthakarassa mahācorassa mayhameva jīvitaṃ icchati, aho mama hitakāmo’’ti tuṭṭhamānaso vañcetvā varassa gahitabhāvaṃ ajānitvā taṃ varaṃ dadamāno gāthamāha –

454.

‘‘Ariyassa ariyena sameti sakhyaṃ, paññassa paññāṇavatā sameti;

Passāsi maṃ vassasataṃ arogaṃ, etaṃ varānaṃ paṭhamaṃ dadāmī’’ti.

Tattha varānanti catunnaṃ varānaṃ paṭhamaṃ.

Tato bodhisatto āha –

455.

‘‘Ye khattiyāse idha bhūmipālā, muddhābhisittā katanāmadheyyā;

Na tādise bhūmipatī adesi, etaṃ varānaṃ dutiyaṃ varāmī’’ti.

Tattha katanāmadheyyāti muddhani abhisittattāva ‘‘muddhābhisittā’’ti katanāmadheyyā. Na tādiseti tādise khattiye na adesi mā khādi.

Iti so dutiyaṃ varaṃ gaṇhanto parosatānaṃ khattiyānaṃ jīvitavaraṃ gaṇhi. Porisādopissa dadamāno āha –

456.

‘‘Ye khattiyāse idha bhūmipālā, muddhābhisittā katanāmadheyyā;

Na tādise bhūmipatī ademi, etaṃ varānaṃ dutiyaṃ dadāmī’’ti.

Kiṃ pana te tesaṃ saddaṃ suṇanti, na suṇantīti? Na sabbaṃ suṇanti. Porisādena hi rukkhassa dhūmajālaupaddavabhayena paṭikkamitvā aggi kato, aggino ca rukkhassa ca antare nisīditvā mahāsatto tena saddhiṃ kathesi, tasmā sabbaṃ asutvā upaḍḍhupaḍḍhaṃ suṇiṃsu. Te ‘‘idāni sutasomo porisādaṃ damessati, mā bhāyathā’’ti aññamaññaṃ samassāsesuṃ. Tasmiṃ khaṇe mahāsatto imaṃ gāthamāha –

457.

‘‘Parosataṃ khattiyā te gahītā, talāvutā assumukhā rudantā;

Sake te raṭṭhe paṭipādayāhi, etaṃ varānaṃ tatiyaṃ varāmī’’ti.

Tattha parosatanti atirekasataṃ. Te gahītāti tayā gahitā. Talāvutāti hatthatalesu āvutā.

Iti mahāsatto tatiyaṃ varaṃ gaṇhanto tesaṃ khattiyānaṃ sakaraṭṭhaniyyātanavaraṃ gaṇhi. Kiṃkāraṇā? So akhādantopi verabhayena sabbe te dāse katvā araññeyeva vāseyya, māretvā vā chaḍḍeyya, paccantaṃ netvā vā vikkiṇeyya, tasmā tesaṃ sakaraṭṭhaniyyātanavaraṃ gaṇhi. Itaropissa dadamāno imaṃ gāthamāha –

458.

‘‘Parosataṃ khattiyā me gahītā, talāvutā assumukhā rudantā;

Sake te raṭṭhe paṭipādayāmi, etaṃ varānaṃ tatiyaṃ dadāmī’’ti.

Catutthaṃ pana varaṃ gaṇhanto bodhisatto imaṃ gāthamāha –

459.

‘‘Chiddaṃ te raṭṭhaṃ byathitā bhayā hi, puthū narā leṇamanuppaviṭṭhā;

Manussamaṃsaṃ viramehi rāja, etaṃ varānaṃ catutthaṃ varāmī’’ti.

Tattha chiddanti na ghanavāsaṃ tattha tattha gāmādīnaṃ uṭṭhitattā savivaraṃ. Byathitā bhayāhīti ‘‘porisādo idāni āgamissatī’’ti tava bhayena kampitā. Leṇamanuppaviṭṭhāti dārake hatthesu gahetvā tiṇagahanādinilīyanaṭṭhānaṃ paviṭṭhā. Manussamaṃsanti duggandhaṃ jegucchaṃ paṭikkūlaṃ manussamaṃsaṃ pajaha. Nissakkatthe vā upayogaṃ, manussamaṃsato viramāhīti attho.

Evaṃ vutte porisādo pāṇiṃ paharitvā hasanto ‘‘samma sutasoma kiṃ nāmetaṃ kathesi, kathāhaṃ tumhākaṃ etaṃ varaṃ dassāmi, sace gaṇhitukāmo, aññaṃ gaṇhāhī’’ti vatvā gāthamāha –

460.

‘‘Addhā hi so bhakkho mama manāpo, etassa hetumhi vanaṃ paviṭṭho;

Sohaṃ kathaṃ etto upārameyyaṃ, aññaṃ varānaṃ catutthaṃ varassū’’ti.

Tattha vananti rajjaṃ pahāya imaṃ vanaṃ paviṭṭho.

Atha naṃ mahāsatto ‘‘tvaṃ ‘manussamaṃsassa piyatarattā tato viramituṃ na sakkomī’’ti vadasi. Yo hi piyaṃ nissāya pāpaṃ karoti, ayaṃ bālo’’ti vatvā gāthamāha –

461.

‘‘Na ve ‘piyaṃ me’ti janinda tādiso, attaṃ niraṃkacca piyāni sevati;

Attāva seyyo paramā ca seyyo, labbhā piyā ocitatthena pacchā’’ti.

Tattha tādisoti janinda tādiso yuvā abhirūpo mahāyaso ‘‘idaṃ nāma me piya’’nti piyavatthulobhena tattha attānaṃ niraṃkatvā sabbasugatīhi ceva sukhavisesehi ca cavitvā niraye pātetvā na ve piyāni sevati. Paramā ca seyyoti purisassa hi paramā piyavatthumhā attāva varataro. Kiṃkāraṇā? Labbhā piyāti, piyā nāma visayavasena ceva puññena ca ocitatthena vaḍḍhitatthena diṭṭhadhamme ceva parattha ca devamanussasampattiṃ patvā sakkā laddhuṃ.

Evaṃ vutte porisādo bhayappatto hutvā ‘‘ahaṃ sutasomena gahitaṃ varaṃ vissajjāpetumpi manussamaṃsato viramitumpi na sakkomi, kiṃ nu kho karissāmī’’ti assupuṇṇehi nettehi gāthamāha –

462.

‘‘Piyaṃ me mānusaṃ maṃsaṃ, sutasoma vijānahi;

Namhi sakkā nivāretuṃ, aññaṃ varaṃ samma varassū’’ti.

Tattha vijānahīti tvampi jānāhi.

Tato bodhisatto āha –

463.

‘‘Yo ve ‘piyaṃ me’ti piyānurakkhī, attaṃ niraṃkacca piyāni sevati;

Soṇḍova pitvā visamissapānaṃ, teneva so hoti dukkhī parattha.

464.

‘‘Yo cīdha saṅkhāya piyāni hitvā, kicchenapi sevati ariyadhamme;

Dukkhitova pitvāna yathosadhāni, teneva so hoti sukhī paratthā’’ti.

Tattha yo veti, samma porisāda, yo puriso ‘‘idaṃ me piya’’nti pāpakiriyāya attānaṃ niraṃkatvā piyāni vatthūni sevati, so surāpemena visamissaṃ suraṃ pitvā soṇḍo viya tena pāpakammena parattha nirayādīsu dukkhī hoti. Saṅkhāyāti jānitvā tuletvā. Piyāni hitvāti adhammapaṭisaṃyuttāni piyāni chaḍḍetvā.

Evaṃ vutte porisādo kalūnaṃ paridevanto gāthamāha –

465.

‘‘Ohāyahaṃ pitaraṃ mātarañca, manāpiye kāmaguṇe ca pañca;

Etassa hetumhi vanaṃ paviṭṭho, taṃ te varaṃ kinti mahaṃ dadāmī’’ti.

Tattha etassāti manussamaṃsassa. Kinti mahanti kinti katvā ahaṃ taṃ varaṃ demi.

Tato mahāsatto imaṃ gāthamāha –

466.

‘‘Na paṇḍitā diguṇamāhu vākyaṃ, saccappaṭiññāva bhavanti santo;

‘Varassu samma’ iti maṃ avoca, iccabravī tvaṃ na hi te sametī’’ti.

Tattha diguṇanti, samma porisāda, paṇḍitā nāma ekaṃ vatvā puna taṃ visaṃvādentā dutiyaṃ vacanaṃ na kathenti. Iti maṃ avocāti, ‘‘samma sutasoma varassu vara’’nti evaṃ maṃ abhāsasi. Iccabravīti tasmā yaṃ tvaṃ iti abravi, taṃ te idāni na sameti.

So puna rodanto eva gāthamāha –

467.

‘‘Apuññalābhaṃ ayasaṃ akittiṃ, pāpaṃ bahuṃ duccaritaṃ kilesaṃ;

Manussamaṃsassa kate upāgā, taṃ te varaṃ kinti mahaṃ dadeyya’’nti.

Tattha pāpanti kammapathaṃ appattaṃ. Duccaritanti kammapathappattaṃ. Kilesanti dukkhaṃ. Manussamaṃsassa kateti manussamaṃsassa hetu. Upāgāti upagatomhi. Taṃ teti taṃ tuyhaṃ kathāhaṃ varaṃ demi, mā maṃ vārayi, anukampaṃ kāruññaṃ mayi karohi, aññaṃ varaṃ gaṇhāhīti āha.

Atha mahāsatto āha –

468.

‘‘Na taṃ varaṃ arahati jantu dātuṃ, yaṃ vāpi datvā na avākareyya;

Varassu samma avikampamāno, pāṇaṃ cajitvānapi dassamevā’’ti.

Evaṃ tena paṭhamaṃ vuttagāthaṃ āharitvā dassetvā varadāne ussāhento gāthā āha –

469.

‘‘Pāṇaṃ cajanti santo nāpi dhammaṃ, saccappaṭiññāva bhavanti santo;

Datvā varaṃ khippamavākarohi, etena sampajja surājaseṭṭha.

470.

‘‘Caje dhanaṃ aṅgavarassa hetu, aṅgaṃ caje jīvitaṃ rakkhamāno;

Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ, caje naro dhammamanussaranto’’ti.

Tattha pāṇanti jīvitaṃ. Santo nāma api jīvitaṃ cajanti, na dhammaṃ. Khippamavākarohīti idha khippaṃ mayhaṃ dehīti attho. Etenāti etena dhammena ceva saccena ca sampajja sampanno upapanno hohi. Surājaseṭṭhāti taṃ paggaṇhanto ālapati. Caje dhananti, samma porisāda, paṇḍito puriso hatthapādādimhi aṅge chijjamāne tassa rakkhaṇatthāya bahumpi dhanaṃ cajeyya. Dhammamanussarantoti aṅgadhanajīvitāni pariccajantopi ‘‘sataṃ dhammaṃ na vītikkamissāmī’’ti evaṃ dhammaṃ anussaranto.

Evaṃ mahāsatto imehi kāraṇehi taṃ sacce patiṭṭhāpetvā idāni attano gurubhāvaṃ dassetuṃ gāthamāha –

471.

‘‘Yasmā hi dhammaṃ puriso vijaññā, ye cassa kaṅkhaṃ vinayanti santo;

Taṃ hissa dīpañca parāyaṇañca, na tena mittiṃ jirayetha pañño’’ti.

Tattha yasmāti yamhā purisā. Dhammanti kusalākusalajotakaṃ kāraṇaṃ. Vijaññāti vijāneyya. Taṃ hissāti taṃ ācariyakulaṃ etassa puggalassa patiṭṭhānaṭṭhena dīpaṃ, uppanne bhaye gantabbaṭṭhānaṭṭhena parāyaṇañca. Na tena mittinti tena ācariyapuggalena saha so paṇḍito kenacipi kāraṇena mittiṃ na jīrayetha na vināseyya.

Evañca pana vatvā, ‘‘samma porisāda, guṇavantassa ācariyassa vacanaṃ nāma bhindituṃ na vaṭṭati, ahañca taruṇakālepi tava piṭṭhiācariyo hutvā bahuṃ sikkhaṃ sikkhāpesiṃ, idānipi buddhalīlāya satārahā gāthā te kathesiṃ, tena me vacanaṃ kātuṃ arahasī’’ti āha. Taṃ sutvā porisādo ‘‘ayaṃ sutasomo mayhaṃ ācariyo ceva paṇḍito ca, varo cassa mayā dinno, kiṃ sakkā kātuṃ, ekasmiṃ attabhāve maraṇaṃ nāma dhuvaṃ, manussamaṃsaṃ na khādissāmi, dassāmissa vara’’nti assudhārāhi pavattamānāhi uṭṭhāya sutasomanarindassa pādesu patitvā varaṃ dadamāno imaṃ gāthamāha –

472.

‘‘Addhā hi so bhakkho mama manāpo, etassa hetumhi vanaṃ paviṭṭho;

Sace ca maṃ yācasi etamatthaṃ, etampi te samma varaṃ dadāmī’’ti.

Atha naṃ mahāsatto evamāha – ‘‘samma, sīle ṭhitassa maraṇampi varaṃ, gaṇhāmi, mahārāja, tayā dinnaṃ varaṃ, ajja paṭṭhāya ariyapathe patiṭṭhitosi, evaṃ santepi taṃ yācāmi, sace te mayi sineho atthi, pañca sīlāni gaṇha, mahārājā’’ti. ‘‘Sādhu, samma, dehi me sīlānī’’ti. ‘‘Gaṇha mahārājā’’ti. So mahāsattaṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisīdi. Mahāsattopi naṃ pañcasīlesu patiṭṭhāpesi. Tasmiṃ khaṇe tattha sannipatitā bhummā devā mahāsatte pītiṃ janetvā ‘‘avīcito yāva bhavaggā añño porisādaṃ manussamaṃsato nivāretuṃ samattho nāma natthi, aho sutasomena dukkarataraṃ kata’’nti mahantena saddena vanaṃ unnādentā sādhukāraṃ adaṃsu. Tesaṃ saddaṃ sutvā cātumahārājikāti evaṃ yāva brahmalokā ekakolāhalaṃ ahosi. Rukkhe laggitarājānopi taṃ devatānaṃ sādhukārasaddaṃ suṇiṃsu. Rukkhadevatāpi sakavimāne ṭhitāva sādhukāramadāsi. Iti devatānaṃ saddova sūyati, rūpaṃ na dissati. Devatānaṃ sādhukārasaddaṃ sutvā rājāno cintayiṃsu – ‘‘sutasomaṃ nissāya no jīvitaṃ laddhaṃ, dukkaraṃ kataṃ sutasomena porisādaṃ damentenā’’ti bodhisattassa thutiṃ kariṃsu. Porisādo mahāsattassa pāde vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ bodhisatto – ‘‘samma, khattiye mocehī’’ti āha. So cintesi ‘‘ahaṃ etesaṃ paccāmitto, ete mayā mocitā ‘gaṇhatha no paccāmitta’nti maṃ hiṃseyyuṃ, mayā jīvitaṃ cajantenapi na sakkā sutasomassa santikā gahitaṃ sīlaṃ bhindituṃ, iminā saddhiyeva gantvā mocessāmi, evaṃ me bhayaṃ na bhavissatī’’ti. Atha bodhisattaṃ vanditvā, ‘‘sutasoma, ubhopi gantvā khattiye mocessāmā’’ti vatvā gāthamāha –

473.

‘‘Satthā ca me hosi sakhā ca mesi, vacanampi te samma ahaṃ akāsiṃ;

Tuvampi me samma karohi vākyaṃ, ubhopi gantvāna pamocayāmā’’ti.

Tattha satthāti saggamaggassa desitattā satthā ca, taruṇakālato paṭṭhāya sakhā ca.

Atha naṃ bodhisatto āha –

474.

‘‘Satthā ca te homi sakhā ca tyamhi, vacanampi me samma tuvaṃ akāsi;

Ahampi te samma karomi vākyaṃ, ubhopi gantvāna pamocayāmā’’ti.

Evaṃ vatvā te upasaṅkamitvā āha –

475.

‘‘Kammāsapādena viheṭhitattha, talāvutā assumukhā rudantā;

Na jātu dubbhetha imassa rañño, saccappaṭiññaṃ me paṭissuṇāthā’’ti.

Tattha kammāsapādenāti idaṃ mahāsatto ‘‘ubhopi gantvāna pamocayāmā’’ti sampaṭicchitvā ‘‘khattiyā nāma mānathaddhā honti, muttamattāva ‘iminā mayaṃ viheṭhitamhā’ti porisādaṃ potheyyumpi haneyyumpi, na kho panesa tesu dubbhissati, ahaṃ ekakova gantvā paṭiññaṃ tāva nesaṃ gaṇhissāmī’’ti cintetvā tattha gantvā te hatthatale āvunitvā aggapādaṅgulīhi bhūmiṃ phusamānāhi rukkhasākhāsu olaggite vātappaharaṇakāle nāgadantesu olaggitakuraṇḍakadāmāni viya samparivattante addasa. Tepi taṃ disvā ‘‘idānimhā mayaṃ arogā’’ti ekappahāreneva mahāviravaṃ raviṃsu. Atha ne mahāsatto ‘‘mā bhāyitthā’’ti assāsetvā ‘‘mayā porisādo damito, tumhākaṃ abhayaṃ gahitaṃ, tumhe pana me vacanaṃ karothā’’ti vatvā evamāha. Tattha na jātūti ekaṃseneva na dubbhetha.

Te āhaṃsu –

476.

‘‘Kammāsapādena viheṭhitamhā, talāvutā assumukhā rudantā;

Na jātu dubbhema imassa rañño, saccappaṭiññaṃ te paṭissuṇāmā’’ti.

Tattha paṭissuṇāmāti ‘‘evaṃ paṭiññaṃ adhivāsema sampaṭicchāma, apica kho pana mayaṃ kilantā kathetuṃ na sakkoma, tumhe sabbasattānaṃ saraṇaṃ, tumheva kathetha, mayaṃ vo vacanaṃ sutvā paṭiññaṃ dassāmā’’ti.

Atha ne bodhisatto ‘‘tena hi paṭiññaṃ dethā’’ti vatvā gāthamāha –

477.

‘‘Yathā pitā vā atha vāpi mātā, anukampakā atthakāmā pajānaṃ,.

Evameva vo hotu ayañca rājā, tumhe ca vo hotha yatheva puttā’’ti.

Atha naṃ tepi sampaṭicchamānā imaṃ gāthamāhaṃsu –

478.

‘‘Yathā pitā vā atha vāpi mātā, anukampakā atthakāmā pajānaṃ;

Evameva no hotu ayañca rājā, mayampi hessāma yatheva puttā’’ti.

Tattha tumhe ca voti vo-kāro nipātamattaṃ.

Iti mahāsatto tesaṃ paṭiññaṃ gahetvā porisādaṃ pakkositvā ‘‘ehi, samma, khattiye mocehī’’ti āha. So khaggaṃ gahetvā ekassa rañño bandhanaṃ chindi. Rājā sattāhaṃ nirāhāro vedanappatto saha bandhanachedā mucchito bhūmiyaṃ pati. Taṃ disvā mahāsatto kāruññaṃ katvā, ‘‘samma porisāda, mā evaṃ chindī’’ti ekaṃ rājānaṃ ubhohi hatthehi daḷhaṃ gahetvā ure katvā ‘‘idāni bandhanaṃ chindāhī’’ti āha. Porisādo khaggena chindi. Mahāsatto thāmasampannatāya naṃ ure nipajjāpetvā orasaputtaṃ viya muducittena otāretvā bhūmiyaṃ nipajjāpesi. Evaṃ sabbepi te bhūmiyaṃ nipajjāpetvā vaṇe dhovitvā dārakānaṃ kaṇṇato suttakaṃ viya saṇikaṃ rajjuyo nikkaḍḍhitvā pubbalohitaṃ dhovitvā vaṇe niddose katvā, ‘‘samma porisāda, ekaṃ rukkhatacaṃ pāsāṇe ghaṃsitvā āharā’’ti āharāpetvā saccakiriyaṃ katvā tesaṃ hatthatalāni makkhesi. Taṅkhaṇaññeva vaṇo phāsukaṃ ahosi. Porisādo taṇḍulaṃ gahetvā taralaṃ paci , ubho janā parosataṃ khattiye pāyesuṃ. Iti te sabbeva santappitā, sūriyo atthaṅgato. Punadivase pāto ca majjhanhike ca sāyañca taralameva pāyetvā tatiyadivase sasitthakayāguṃ pāyesuṃ, tāvatā te arogā ahesuṃ.

Atha ne mahāsatto ‘‘gantuṃ sakkhissathā’’ti pucchitvā ‘‘gacchāmā’’ti vutte ‘‘ehi, samma porisāda, sakaṃ raṭṭhaṃ gacchāmā’’ti āha. So rodamāno tassa pādesu patitvā ‘‘tvaṃ, samma, rājāno gahetvā gaccha, ahaṃ idheva vanamūlaphalāni khādanto vasissāmī’’ti āha. ‘‘Samma, idha kiṃ karissasi, ramaṇīyaṃ te raṭṭhaṃ, bārāṇasiyaṃ rajjaṃ kārehī’’ti. ‘‘Samma kiṃ kathesi, na sakkā mayā tattha gantuṃ, sakalanagaravāsino hi me verino, te ‘iminā mayhaṃ mātā khāditā, mayhaṃ pitā, mayhaṃ bhātā’ti maṃ paribhāsissanti, ‘gaṇhatha imaṃ cora’nti ekekadaṇḍena vā ekekaleḍḍunā vā maṃ jīvitā voropessanti, ahañca tumhākaṃ santike sīlesu patiṭṭhito, jīvitahetupi na sakkā mayā paraṃ māretuṃ, tasmā nāhaṃ gacchāmi, ahaṃ manussamaṃsato viratattā kittakaṃ jīvissāmi, idāni mama tumhākaṃ dassanaṃ natthī’’ti roditvā ‘‘gacchatha tumhe’’ti āha. Atha mahāsatto tassa piṭṭhiṃ parimajjitvā, ‘‘samma porisāda, mā cintayi, sutasomo nāmāhaṃ, mayā tādiso kakkhaḷo pharuso vinīto, bārāṇasivāsikesu kiṃ vattabbaṃ atthi, ahaṃ taṃ tattha patiṭṭhāpessāmi, asakkonto attano rajjaṃ dvidhā bhinditvā dassāmī’’ti vatvā ‘‘tumhākampi nagare mama verino atthiyevā’’ti vutte ‘‘iminā mama vacanaṃ karontena dukkaraṃ kataṃ, yena kenaci upāyena porāṇakayase patiṭṭhapetabbo esa mayā’’ti cintetvā tassa palobhanatthāya nagarasampattiṃ vaṇṇento āha –

479.

‘‘Catuppadaṃ sakuṇañcāpi maṃsaṃ, sūdehi randhaṃ sukataṃ suniṭṭhitaṃ;

Sudhaṃva indo paribhuñjiyāna, hitvā katheko ramasī araññe.

480.

‘‘Tā khattiyā vellivilākamajjhā, alaṅkatā samparivārayitvā;

Indaṃva devesu pamodayiṃsu, hitvā katheko ramasī araññe.

481.

‘‘Tambūpadhāne bahugoṇakamhi, subhamhi sabbassayanamhi saṅge;

Seyyassa majjhamhi sukhaṃ sayitvā

Hitvā katheko ramasī araññe.

482.

‘‘Pāṇissaraṃ kumbhathūṇaṃ nisīthe, athopi ve nippurisampi tūriyaṃ;

Bahuṃ sugītañca suvāditañca, hitvā katheko ramasī araññe.

483.

‘‘Uyyānasampannaṃ pahūtamālyaṃ, migājinūpetaṃ puraṃ surammaṃ;

Hayehi nāgehi rathehupetaṃ, hitvā katheko ramasī araññe’’ti.

Tattha sukatanti nānappakārehi suṭṭhu kataṃ. Suniṭṭhitanti nānāsambhārayojanena suṭṭhu niṭṭhitaṃ. Kathekoti kathaṃ eko. Ramasīti mūlaphalādīni khādanto kathaṃ ramissasi, ‘‘ehi, mahārāja, gamissāmā’’ti. Vellivilākamajjhāti ettha vellīti rāsi, vilākamajjhāti vilaggamajjhā. Uttattaghanasuvaṇṇarāsipabhā ceva tanudīghamajjhā cāti dasseti. Devesūti devalokesu accharā indaṃ viya ramaṇīye bārāṇasinagare pubbe taṃ pamodayiṃsu, tā hitvā idha kiṃ karissasi, ‘‘ehi, samma, gacchāmā’’ti. Tambūpadhāneti rattūpadhāne. Sabbassayanamhīti sabbattharaṇatthate sayane. Saṅgeti anekabhūmike dassetvā addharattaaṅgayutte tattha tvaṃ pubbe sayīti attho. Sukhanti tādisassa sayanassa majjhamhi sukhaṃ sayitvāna idāni kathaṃ araññe ramissasi, ‘‘ehi gacchāma, sammā’’ti. Nisītheti rattibhāge. Hitvāti evarūpaṃ sampattiṃ chaḍḍetvā. Uyyānasampannaṃ pahūtamālyanti, mahārāja, tava uyyānasampannaṃ nānāvidhapupphaṃ. Migājinūpetaṃ puraṃ surammanti taṃ uyyānaṃ migājinaṃ nāma nāmena, tena upetaṃ purampi te suṭṭhu rammaṃ. Hitvāti evarūpaṃ manoramaṃ nagaraṃ chaḍḍetvā.

Iti mahāsatto ‘‘appeva nāmesa pubbe upabhuttaparibhogarasaṃ saritvā gantukāmo bhaveyyā’’ti paṭhamaṃ bhojanena palobhesi, dutiyaṃ kilesena, tatiyaṃ sayanena, catutthaṃ naccagītavāditena, pañcamaṃ uyyānena ceva nagarena cāti imehi ettakehi palobhetvā ‘‘ehi, mahārāja, ahaṃ taṃ ādāya gantvā bārāṇasiyaṃ patiṭṭhāpetvā pacchā sakaraṭṭhaṃ gamissāmi, sace bārāṇasirajjaṃ na labhissasi, upaḍḍharajjaṃ te dassāmi, kiṃ te araññavāsena, mama vacanaṃ karohī’’ti āha. So tassa vacanaṃ sutvā gantukāmo hutvā ‘‘sutasomo mayhaṃ atthakāmo anukampako, paṭhamaṃ maṃ kalyāṇe patiṭṭhāpetvā ‘idāni porāṇakayaseva patiṭṭhāpessāmī’ti vadati, sakkhissati cesa patiṭṭhāpetuṃ, iminā saddhiṃyeva gantuṃ vaṭṭati, kiṃ me araññavāsenā’’ti cintetvā tuṭṭhacitto tassa guṇaṃ nissāya vaṇṇaṃ kathetukāmo ‘‘samma, sutasoma, kalyāṇamittasaṃsaggato sādhutaraṃ, pāpamittasaṃsaggato vā pāpataraṃ nāma natthī’’ti vatvā āha –

484.

‘‘Kāḷapakkhe yathā cando, hāyateva suve suve;

Kāḷapakkhūpamo rāja, asataṃ hoti samāgamo.

485.

‘‘Yathāhaṃ rasakamāgamma, sūdaṃ kāpurisādhamaṃ;

Akāsiṃ pāpakaṃ kammaṃ, yena gacchāmi duggatiṃ.

486.

‘‘Sukkapakkhe yathā cando, vaḍḍhateva suve suve;

Sukkapakkhūpamo rāja, sataṃ hoti samāgamo.

487.

‘‘Yathāhaṃ tuvamāgamma, sutasoma vijānahi;

Kāhāmi kusalaṃ kammaṃ, yena gacchāmi suggatiṃ.

488.

‘‘Thale yathā vāri janinda vuṭṭhaṃ, anaddhaneyyaṃ na ciraṭṭhitīkaṃ;

Evampi hoti asataṃ samāgamo, anaddhaneyyo udakaṃ thaleva.

489.

‘‘Sare yathā vāri janinda vuṭṭhaṃ, ciraṭṭhitīkaṃ naravīraseṭṭha;

Evampi ve hoti sataṃ samāgamo, ciraṭṭhitīko udakaṃ sareva.

490.

‘‘Abyāyiko hoti sataṃ samāgamo, yāvampi tiṭṭheyya tatheva hoti;

Khippañhi veti asataṃ samāgamo, tasmā sataṃ dhammo asabbhi ārakā’’ti.

Tattha suve suveti divase divase. Anaddhaneyyanti na addhānakkhamaṃ. Sareti samudde. Naravīraseṭṭhāti naresu vīriyena seṭṭha. Udakaṃ sarevāti samudde vuṭṭhaudakaṃ viya. Abyāyikoti avigacchanako. Yāvampitiṭṭheyyāti yattakaṃ kālaṃ jīvitaṃ tiṭṭheyya, tattakaṃ kālaṃ tatheva hoti, na jīrati sappurisehi mittabhāvoti.

Iti porisādo sattahi gāthāhi mahāsattasseva vaṇṇaṃ kathesi. Mahāsattopi porisādañca te ca rājāno gahetvā attano paccantagāmaṃ agamāsi. Paccantagāmavāsino mahāsattaṃ disvā nagaraṃ gantvā amaccānaṃ ācikkhiṃsu. Amaccā balakāyaṃ ādāya gantvā parivārayiṃsu. Mahāsatto tena parivārena bārāṇasirajjaṃ agamāsi. Antarāmagge janapadavāsino bodhisattassa paṇṇākāraṃ datvā anugacchiṃsu, mahanto parivāro ahosi, tena saddhiṃ bārāṇasiṃ pāpuṇi. Tadā porisādassa putto rājā hoti, senāpati kāḷahatthiyeva. Nāgarā rañño ārocayiṃsu – ‘‘mahārāja, sutasomo kira porisādaṃ dametvā ādāya idhāgacchati, nagaramassa pavisituṃ na dassāmā’’ti sīghaṃ nagaradvārāni pidahitvā āvudhahatthā aṭṭhaṃsu. Mahāsatto dvārānaṃ pihitabhāvaṃ ñatvā porisādañca parosatañca rājāno ohāya katipayehi amaccehi saddhiṃ āgantvā ‘‘ahaṃ sutasomarājā, dvāraṃ vivarathā’’ti āha. Purisā gantvā rañño ārocesuṃ. So ‘‘khippaṃ vivarathā’’ti vivarāpesi. Mahāsatto nagaraṃ pāvisi. Rājā ca kāḷahatthi cassa paccuggamanaṃ katvā ādāya pāsādaṃ āropayiṃsu.

So rājapallaṅke nisīditvā porisādassa aggamahesiṃ sesāmacce ca pakkosāpetvā kāḷahatthiṃ āha – ‘‘kāḷahatthi, kasmā rañño nagaraṃ pavisituṃ na dethā’’ti? ‘‘So rajjaṃ kārento imasmiṃ nagare bahū manusse khādi, khattiyehi akattabbaṃ kari, sakalajambudīpaṃ chiddamakāsi, evarūpo pāpadhammo, tena kāraṇenā’’ti. ‘‘Idāni ‘so evarūpaṃ karissatī’ti mā cintayittha, ahaṃ taṃ dametvā sīlesu patiṭṭhāpesiṃ, jīvitahetupi kañci na viheṭhessati, natthi vo tato bhayaṃ, evaṃ mā karittha, puttehi nāma mātāpitaro paṭijaggitabbā, mātāpituposakā hi saggaṃ gacchanti, itare niraya’’nti evaṃ so nicāsane nisinnassa puttarājassa ovādaṃ datvā, ‘‘kāḷahatthi, tvaṃ rañño sahāyo ceva sevako ca, raññāpi mahante issariye patiṭṭhāpito, tayāpi rañño atthaṃ carituṃ vaṭṭatī’’ti senāpatimpi anusāsitvā, ‘‘devi, tvampi kulagehā āgantvā tassa santike aggamahesiṭṭhānaṃ patvā puttadhītāhi vaḍḍhippattā, tayāpi tassa atthaṃ carituṃ vaṭṭatī’’ti deviyāpi ovādaṃ datvā tamevatthaṃ matthakaṃ pāpetuṃ dhammaṃ desento gāthā āha –

491.

‘‘Na so rājā yo ajeyyaṃ jināti, na so sakhā yo sakhāraṃ jināti;

Na sā bhariyā yā patino na vibheti, na te puttā ye na bharanti jiṇṇaṃ.

492.

‘‘Na sā sabhā yattha na santi santo, na te santo ye na bhaṇanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ, dhammaṃ bhaṇantāva bhavanti santo.

493.

‘‘Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.

494.

‘‘Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;

Subhāsitaddhajā isayo, dhammo hi isinaṃ dhajo’’ti.

Tattha ajeyyanti ajeyyā nāma mātāpitaro, te jinanto rājā nāma na hoti. Sace tvampi pitu santakaṃ rajjaṃ labhitvā tassa paṭisattu hosi, akiccakārī nāma bhavissasi . Sakhāraṃ jinātīti kūṭaḍḍena jināti. Sace tvaṃ, kāḷahatthi, raññā saddhiṃ mittadhammaṃ na pūresi, adhammaṭṭho hutvā niraye nibbattissasi. Na vibhetīti na bhāyati. Sace tvaṃ rañño na bhāyasi, bhariyādhamme ṭhitā nāma na hosi, akiccakārī nāma bhavissasi. Jiṇṇanti mahallakaṃ. Tasmiñhi kāle abharantā puttā puttā nāma na honti.

Santoti paṇḍitā. Ye na bhaṇanti dhammanti ye pucchitā saccasabhāvaṃ na vadanti, na te paṇḍitā nāma. Dhammaṃ bhaṇantāvāti ete rāgādayo pahāya parassa hitānukampakā hutvā sabhāvaṃ bhaṇantāva paṇḍitā nāma honti. Nābhāsamānanti na abhāsamānaṃ. Amataṃ padanti amatamahānibbānaṃ desentaṃ ‘‘paṇḍito’’ti jānanti, teneva porisādo maṃ ñatvā pasannacitto cattāro vare datvā pañcasu sīlesu patiṭṭhito. Bhāsayeti paṇḍito puriso dhammaṃ bhāseyya joteyya, buddhādayo isayo yasmā dhammo etesaṃ dhajo, tasmā subhāsitaddhajā nāma subhāsitaṃ paggaṇhanti, bālā pana subhāsitaṃ paggaṇhantā nāma natthīti.

Imassa dhammakathaṃ sutvā rājā ca senāpati ca devī ca tuṭṭhā ‘‘gacchāma, mahārāja, ānemā’’ti vatvā nagare bheriṃ carāpetvā nāgare sannipātetvā ‘‘tumhe mā bhāyittha, rājā kira dhamme patiṭṭhito, etha naṃ ānemā’’ti mahājanaṃ ādāya mahāsattaṃ purato katvā rañño santikaṃ gantvā vanditvā kappake upaṭṭhāpetvā kappitakesamassuṃ nhātānulittapasādhitaṃ rājānaṃ ratanarāsimhi ṭhapetvā abhisiñcitvā nagaraṃ pavesesuṃ. Porisādo rājā hutvā parosatānaṃ khattiyānaṃ mahāsattassa ca mahāsakkāraṃ kāresi. ‘‘Sutasomanarindena kira porisādaṃ dametvā rajje patiṭṭhāpito’’ti sakalajambudīpe mahākolāhalaṃ udapādi. Indapatthanagaravāsinopi ‘‘rājā no āgacchatū’’ti dūtaṃ pahiṇiṃsu. So tattha māsamattaṃ vasitvā, ‘‘samma, gacchāmahaṃ, tvaṃ appamatto hohi, nagaradvāresu ca majjhe cāti pañca dānasālāyo kārehi, dasa rājadhamme akopetvā agatigamanaṃ pariharā’’ti porisādaṃ ovadi. Parosatāhi rājadhānīhi balakāyo yebhuyyena sannipati . So tena balakāyena parivuto bārāṇasito nikkhami. Porisādopi nikkhamitvā upaḍḍhapathā nivatti. Mahāsatto avāhanānaṃ rājūnaṃ vāhanāni datvā uyyojesi. Tepi rājāno tena saddhiṃ sammoditvā mahāsattaṃ vandanādīni katvā attano attano janapadaṃ agamiṃsu.

Mahāsattopi nagaraṃ patvā indapatthanagaravāsīhi devanagaraṃ viya alaṅkatanagaraṃ pavisitvā mātāpitaro vanditvā madhurapaṭisanthāraṃ katvā mahātalaṃ abhiruhi. So dhammena rajjaṃ kārento cintesi – ‘‘rukkhadevatā mayhaṃ bahūpakārā, balikammalābhamassā karissāmī’’ti. So tassa nigrodhassa avidūre mahantaṃ taḷākaṃ kāretvā bahūni kulāni pesetvā gāmaṃ nivesesi. Gāmo mahā ahosi asītimattaāpaṇasahassapaṭimaṇḍito. Tampi rukkhamūlaṃ sākhantato paṭṭhāya samatalaṃ kāretvā parikkhittavedikatoraṇadvārayuttaṃ akāsi, devatā abhippasīdi. Kammāsapādassa damitaṭṭhāne nivuṭṭhattā pana so gāmo kammāsadammanigamo nāma jāto. Tepi sabbe rājāno mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggaṃ pūrayiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā ‘‘na, bhikkhave, idānevāhaṃ aṅgulimālaṃ damemi, pubbepesa mayā damitoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā porisādo rājā aṅgulimālo ahosi, kāḷahatthi sāriputto, nandabrāhmaṇo ānando, rukkhadevatā kassapo, sakko anuruddho, sesarājāno buddhaparisā, mātāpitaro mahārājakulāni, sutasomarājā pana ahameva ahosi’’nti.

Mahāsutasomajātakavaṇṇanā pañcamā.

Jātakuddānaṃ –

Sumukho pana haṃsavaro ca mahā, sudhabhojaniko ca paro pavaro;

Sakuṇāladijādhipativhayano, sutasomavaruttamasavhayanoti.

Asītinipātavaṇṇanā niṭṭhitā.

Pañcamo bhāgo niṭṭhito.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app