16. Tiṃsanipāto

[151] 1. Kiṃchandajātakavaṇṇanā

Kiṃchandokimadhippāyoti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Ekadivasañhi satthā bahū upāsake ca upāsikāyo ca uposathike dhammassavanatthāya āgantvā dhammasabhāyaṃ nisinne ‘‘uposathikāttha upāsakā’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘sādhu vo kataṃ uposathaṃ karontehi, porāṇakā upaḍḍhūposathakammassa nissandena mahantaṃ yasaṃ paṭilabhiṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto dhammena rajjaṃ kārento saddho ahosi dānasīlauposathakammesu appamatto. So sesepi amaccādayo dānādīsu samādapesi. Purohito panassa parapiṭṭhimaṃsiko lañjakhādako kūṭavinicchayiko ahosi. Rājā uposathadivase amaccādayo pakkosāpetvā ‘‘uposathikā hothā’’ti āha. Purohito uposathaṃ na samādiyi. Atha naṃ divā lañjaṃ gahetvā kūṭaḍḍaṃ katvā upaṭṭhānaṃ āgataṃ rājā ‘‘tumhe uposathikā’’ti amacce pucchanto ‘‘tvampi ācariya uposathiko’’ti pucchi. So ‘‘āmā’’ti musāvādaṃ katvā pāsādā otari. Atha naṃ eko amacco ‘‘nanu tumhe na uposathikā’’ti codesi. So āha – ‘‘ahaṃ velāyameva bhuñjiṃ, gehaṃ pana gantvā mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya sāyaṃ na bhuñjissāmi, rattiṃ sīlaṃ rakkhissāmi, evaṃ me upaḍḍhūposathakammaṃ bhavissatī’’ti? ‘‘Sādhu, ācariyā’’ti. So gehaṃ gantvā tathā akāsi. Punekadivasaṃ tasmiṃ vinicchaye nisinne aññatarā sīlavatī itthī aḍḍaṃ karontī gharaṃ gantuṃ alabhamānā ‘‘uposathakammaṃ nātikkamissāmī’’ti upakaṭṭhe kāle mukhaṃ vikkhāletuṃ ārabhi. Tasmiṃ khaṇe brāhmaṇassa supakkānaṃ ambaphalānaṃ ambapiṇḍi āhariyittha. So tassā uposathikabhāvaṃ ñatvā ‘‘imāni khāditvā uposathikā hohī’’ti adāsi. Sā tathā akāsi. Ettakaṃ brāhmaṇassa kammaṃ.

So aparabhāge kālaṃ katvā himavantapadese kosikigaṅgāya tīre tiyojanike ambavane ramaṇīye bhūmibhāge sobhaggappatte kanakavimāne alaṅkatasirisayane suttappabuddho viya nibbatti alaṅkatapaṭiyatto uttamarūpadharo soḷasasahassadevakaññāparivāro. So rattiññeva taṃ sirisampattiṃ anubhoti. Vemānikapetabhāvena hissa kammasarikkhako vipāko ahosi, tasmā aruṇe uggacchante ambavanaṃ pavisati, paviṭṭhakkhaṇeyevassa dibbattabhāvo antaradhāyati, asītihatthatālakkhandhappamāṇo attabhāvo nibbattati, sakalasarīraṃ jhāyati, supupphitakiṃsuko viya hoti. Dvīsu hatthesu ekekāva aṅguli, tattha mahākuddālappamāṇā nakhā honti. Tehi nakhehi attano piṭṭhimaṃsaṃ phāletvā uppāṭetvā khādanto vedanāppatto mahāravaṃ ravanto dukkhaṃ anubhoti. Sūriye atthaṅgate taṃ sarīraṃ antaradhāyati, dibbasarīraṃ nibbattati, alaṅkatapaṭiyattā dibbanāṭakitthiyo nānātūriyāni gahetvā parivārenti. So mahāsampattiṃ anubhavanto ramaṇīye ambavane dibbapāsādaṃ abhiruhati. Iti so uposathikāya itthiyā ambaphaladānassa nissandena tiyojanikaṃ ambavanaṃ paṭilabhati , lañjaṃ gahetvā kūṭaḍḍakaraṇanissandena pana piṭṭhimaṃsaṃ uppāṭetvā khādati, upaḍḍhūposathassa nissandena rattiṃ sampattiṃ anubhoti, soḷasasahassanāṭakitthīhi parivuto paricāresi.

Tasmiṃ kāle bārāṇasirājā kāmesu dosaṃ disvā isipabbajjaṃ pabbajitvā adhogaṅgāya ramaṇīye bhūmipadese paṇṇasālaṃ kāretvā uñchācariyāya yāpento vihāsi. Athekadivasaṃ tamhā ambavanā mahāghaṭappamāṇaṃ ambapakkaṃ gaṅgāya patitvā sotena vuyhamānaṃ tassa tāpasassa paribhogatitthābhimukhaṃ agamāsi. So mukhaṃ dhovanto taṃ majjhe nadiyā āgacchantaṃ disvā udakaṃ taranto gantvā ādāya assamapadaṃ āharitvā agyāgāre ṭhapetvā satthakena phāletvā yāpanamattaṃ khāditvā sesaṃ kadalipaṇṇehi paṭicchādetvā punappunaṃ divase divase yāva parikkhayā khādi. Tasmiṃ pana khīṇe aññaṃ phalāphalaṃ khādituṃ nāsakkhi, rasataṇhāya bajjhitvā ‘‘tameva ambapakkaṃ khādissāmī’’ti nadītīraṃ gantvā nadiṃ olokento ‘‘ambaṃ alabhitvā na uṭṭhahissāmī’’ti sanniṭṭhānaṃ katvā nisīdi. So tattha nirāhāro ekampi divasaṃ, dvepi, tīṇi, catu, pañca, cha divasāni vātātapena parisussanto ambaṃ olokento nisīdi. Atha sattame divase nadīdevatā āvajjamānā taṃ kāraṇaṃ ñatvā ‘‘ayaṃ tāpaso taṇhāvasiko hutvā sattāhaṃ nirāhāro gaṅgaṃ olokento nisīdi, imassa ambapakkaṃ adātuṃ na yuttaṃ, alabhanto marissati, dassāmi tassā’’ti āgantvā gaṅgāya upari ākāse ṭhatvā tena saddhiṃ sallapantī paṭhamaṃ gāthamāha –

1.

‘‘Kiṃchando kimadhippāyo, eko sammasi ghammani;

Kiṃpatthayāno kiṃ esaṃ, kena atthena brāhmaṇā’’ti.

Tattha chandoti ajjhāsayo. Adhippāyoti cittaṃ. Sammasīti acchasi. Ghammanīti gimhe. Esanti esanto. Brāhmaṇāti pabbajitattā tāpasaṃ ālapati. Idaṃ vuttaṃ hoti – brāhmaṇa, tvaṃ kiṃ adhippāyo kiṃ cintento kiṃ patthento kiṃ gavesanto kenatthena imasmiṃ gaṅgātīre gaṅgaṃ olokento nisinnoti.

Taṃ sutvā tāpaso nava gāthā abhāsi –

2.

‘‘Yathā mahā vāridharo, kumbho supariṇāhavā;

Tathūpamaṃ ambapakkaṃ, vaṇṇagandharasuttamaṃ.

3.

‘‘Taṃ vuyhamānaṃ sotena, disvānāmalamajjhime;

Pāṇībhi naṃ gahetvāna, agyāyatanamāhariṃ.

4.

‘‘Tato kadalipattesu, nikkhipitvā sayaṃ ahaṃ;

Satthena naṃ vikappetvā, khuppipāsaṃ ahāsi me.

5.

‘‘Sohaṃ apetadaratho, byantībhūto dukhakkhamo;

Assādaṃ nādhigacchāmi, phalesvaññesu kesuci.

6.

‘‘Sosetvā nūna maraṇaṃ, taṃ mamaṃ āvahissati;

Ambaṃ yassa phalaṃ sādu, madhuraggaṃ manoramaṃ;

Yamuddhariṃ vuyhamānaṃ, udadhismā mahaṇṇave.

7.

‘‘Akkhātaṃ te mayā sabbaṃ, yasmā upavasāmahaṃ;

Rammaṃ pati nisinnosmi, puthulomāyutā puthu.

8.

‘‘Tvañca kho meva akkhāhi, attānamapalāyini;

Kā vā tvamasi kalyāṇi, kissa vā tvaṃ sumajjhime.

9.

‘‘Ruppapaṭṭapalimaṭṭhīva, byagghīva girisānujā;

Yā santi nāriyo devesu, devānaṃ paricārikā.

10.

‘‘Yā ca manussalokasmiṃ, rūpenānvāgatitthiyo;

Rūpena te sadisī natthi, devesu gandhabbamanussaloke;

Puṭṭhāsi me cārupubbaṅgi, brūhi nāmañca bandhave’’ti.

Tattha vāridharo kumbhoti udakaghaṭo. Supariṇāhavāti susaṇṭhāno. Vaṇṇagandharasuttamanti vaṇṇagandharasehi uttamaṃ. Disvānāti disvā. Amalamajjhimeti nimmalamajjhe. Devataṃ ālapanto evamāha. Pāṇībhīti hatthehi. Agyāyatanamāharinti attano aggihutasālaṃ āhariṃ. Vikappetvāti vicchinditvā. ‘‘Vikantetvā’’tipi pāṭho. ‘‘Khādi’’nti pāṭhaseso. Ahāsi meti taṃ jivhagge ṭhapitamattameva satta rasaharaṇisahassāni pharitvā mama khudañca pipāsañca hari. Apetadarathoti vigatakāyacittadaratho . Sudhābhojanaṃ bhuttassa viya hi tassa sabbadarathaṃ apahari. Byantībhūtoti tassa ambapakkassa vigatanto jāto, parikkhīṇaambapakko hutvāti attho. Dukhakkhamoti dukkhena asātena kāyakkhamena ceva cittakkhamena ca samannāgato. Aññesu pana kadalipanasādīsu phalesu parittakampi assādaṃ nādhigacchāmi, sabbāni me jivhāya ṭhapitamattāni tittakāneva sampajjantīti dīpeti.

Sosetvāti nirāhāratāya sosetvā sukkhāpetvā. Taṃ mamanti taṃ mama. Yassāti yaṃ assa, ahosīti attho. Idaṃ vuttaṃ hoti – yaṃ phalaṃ mama sādu ahosi, yamahaṃ gambhīre puthulaudakakkhandhasaṅkhāte mahaṇṇave vuyhamānaṃ tato udadhismā uddhariṃ, taṃ ambaṃ mama maraṇaṃ āvahissatīti maññāmi, mayhaṃ taṃ alabhantassa jīvitaṃ nappavattissatīti. Upavasāmīti khuppipāsāhi upagato vasāmi. Rammaṃ pati nisinnosmīti ramaṇīyaṃ nadiṃ pati ahaṃ nisinno. Puthulomāyutā puthūti ayaṃ nadī puthulomehi macchehi āyutā puthu vipulā, api nāma me ito sotthi bhaveyyāti adhippāyo. Apalāyinīti apalāyitvā mama sammukhe ṭhiteti taṃ devataṃ ālapati. ‘‘Apalāsinī’’tipi pāṭho, palāsarahite anavajjasarīreti attho. Kissa vāti kissa vā kāraṇā idhāgatāsīti pucchati.

Rūpapaṭṭapalimaṭṭhīvāti suṭṭhu parimajjitakañcanapaṭṭasadisī. Byagghīvāti līlāvilāsena taruṇabyagghapotikā viya. Devānanti channaṃ kāmāvacaradevānaṃ. Yā ca manussalokasminti yā ca manussaloke. Rūpenānvāgatitthiyoti rūpena anvāgatā itthiyo natthīti attano sambhāvanāya evamāha. Tava rūpasadisāya nāma na bhavitabbanti hissa adhippāyo. Gandhabbamanussaloketi mūlagandhādinissitesu gandhabbesu ca manussaloke ca. Cārupubbaṅgīti cārunā pubbaṅgena ūrulakkhaṇena samannāgate. Nāmañca bandhaveti attano nāmagottañca bandhave ca mayhaṃ akkhāhīti vadati.

Tato devadhītā aṭṭha gāthā abhāsi –

11.

‘‘Yaṃ tvaṃ pati nisinnosi, rammaṃ brāhmaṇa kosikiṃ;

Sāhaṃ bhusālayāvutthā, varavārivahoghasā.

12.

‘‘Nānādumagaṇākiṇṇā , bahukā girikandarā;

Mameva pamukhā honti, abhisandanti pāvuse.

13.

‘‘Atho bahū vanatodā, nīlavārivahindharā;

Bahukā nāgavittodā, abhisandanti vārinā.

14.

‘‘Tā ambajambulabujā, nīpā tālā cudumbarā;

Bahūni phalajātāni, āvahanti abhiṇhaso.

15.

‘‘Yaṃ kiñci ubhato tīre, phalaṃ patati ambuni;

Asaṃsayaṃ taṃ sotassa, phalaṃ hoti vasānugaṃ.

16.

‘‘Etadaññāya medhāvi, puthupañña suṇohi me;

Mā rocaya mabhisaṅgaṃ, paṭisedha janādhipa.

17.

‘‘Na vāhaṃ vaḍḍhavaṃ maññe, yaṃ tvaṃ raṭṭhābhivaḍḍhana;

Āceyyamāno rājisi, maraṇaṃ abhikaṅkhasi.

18.

‘‘Tassa jānanti pitaro, gandhabbā ca sadevakā;

Ye cāpi isayo loke, saññatattā tapassino;

Asaṃsayaṃ tepi jānanti, paṭṭhabhūtā yasassino’’ti.

Tattha kosikinti yaṃ tvaṃ, brāhmaṇa, rammaṃ kosikiṃ gaṅgaṃ pati nisinno. Bhusālayāvutthāti bhuse caṇḍasote ālayo yassa vimānassa, tasmiṃ adhivatthā, gaṅgaṭṭhakavimānavāsinīti attho. Varavārivahoghasāti varavārivahena oghena samannāgatā. Pamukhāti tā vuttappakārā girikandarā maṃ pamukhaṃ karonti, ahaṃ tāsaṃ pāmokkhā homīti dasseti. Abhisandantīti sandanti pavattanti, tato tato āgantvā maṃ kosikigaṅgaṃ pavisantīti attho. Vanatodāti na kevalaṃ kandarāva, atha kho bahū vanatodā tamhā tamhā vanamhā udakānipi maṃ bahūni pavisanti. Nīlavārivahindharāti maṇivaṇṇena nīlavārinā yutte udakakkhandhasaṅkhāte vahe dhārayantiyo. Nāgavittodāti nāgānaṃ vittikārena dhanasaṅkhātena vā udakena samannāgatā. Vārināti evarūpā hi bahū nadiyo maṃ vārināva abhisandanti pūrentīti dasseti.

ti tā nadiyo. Āvahantīti etāni ambādīni ākaḍḍhanti. Sabbāni hi etāni upayogatthe paccattavacanāni. Atha vā ti upayogabahuvacanaṃ. Āvahantīti imāni ambādīni tā nadiyo āgacchanti, upagacchantīti attho, evaṃ upagatāni pana mama sotaṃ pavisantīti adhippāyo. Sotassāti yaṃ ubhato tīre jātarukkhehi phalaṃ mama ambuni patati, sabbaṃ taṃ mama sotasseva vasānugaṃ hoti. Natthettha saṃsayoti evaṃ ambapakkassa nadīsotena āgamanakāraṇaṃ kathesi.

Medhāvi puthupaññāti ubhayaṃ ālapanameva. Mā rocayāti evaṃ taṇhābhisaṅgaṃ mā rocaya. Paṭisedhāti paṭisedhehi nanti rājānaṃ ovadati. Vaḍḍhavanti paññāvaḍḍhabhāvaṃ paṇḍitabhāvaṃ. Raṭṭhābhivaḍḍhanāti raṭṭhassa abhivaḍḍhana. Āceyyamānoti maṃsalohitehi āciyanto vaḍḍhanto, taruṇova hutvāti attho. Rājisīti taṃ ālapati. Idaṃ vuttaṃ hoti – yaṃ tvaṃ nirāhāratāya sussamāno taruṇova samāno ambalobhena maraṇaṃ abhikaṅkhasi, na ve ahaṃ tava imaṃ paṇḍitabhāvaṃ maññāmīti.

Tassāti yo puggalo taṇhāvasiko hoti, tassa taṇhāvasikabhāvaṃ ‘‘pitaro’’ti saṅkhaṃ gatā brahmāno ca saddhiṃ kāmāvacaradevehi gandhabbā ca vuttappakārā dibbacakkhukā isayo ca asaṃsayaṃ jānanti. Anacchariyañcetaṃ, yaṃ te iddhimanto jāneyyuṃ, ‘‘asuko hi nāma taṇhāvasiko hotī’’ti. Puna tesaṃ bhāsamānānaṃ vacanaṃ sutvā yepi tesaṃ paṭṭhabhūtā yasassino paricārakā, tepi jānanti. Pāpakammaṃ karontassa hi raho nāma natthīti tāpasassa saṃvegaṃ uppādentī evamāha.

Tato tāpaso catasso gāthā abhāsi –

19.

‘‘Evaṃ viditvā vidū sabbadhammaṃ, viddhaṃsanaṃ cavanaṃ jīvitassa;

Na cīyatī tassa narassa pāpaṃ, sace na ceteti vadhāya tassa.

20.

‘‘Isipūgasamaññāte , evaṃ lokyā viditā sati;

Anariyaparisambhāse, pāpakammaṃ jigīsasi.

21.

‘‘Sace ahaṃ marissāmi, tīre te puthusussoṇi;

Asaṃsayaṃ taṃ asiloko, mayi pete āgamissati.

22.

‘‘Tasmā hi pāpakaṃ kammaṃ, rakkhasseva sumajjhime;

Mā taṃ sabbo jano pacchā, pakuṭṭhāyi mayi mate’’ti.

Tattha evaṃ viditvāti yathā ahaṃ sīlañca aniccatañca jānāmi, evaṃ jānitvā ṭhitassa. Vidūti viduno. Sabbadhammanti sabbaṃ sucaritadhammaṃ. Tividhañhi sucaritaṃ idha sabbadhammoti adhippetaṃ. Viddhaṃsananti bhaṅgaṃ. Cavananti cutiṃ. Jīvitassāti āyuno. Idaṃ vuttaṃ hoti – evaṃ viditvā ṭhitassa paṇḍitassa sabbaṃ sucaritadhammaṃ jīvitassa ca aniccataṃ jānantassa evarūpassa narassa pāpaṃ na cīyati na vaḍḍhati. Sace na ceteti vadhāya tassāti tassa saṅkhaṃ gatassa parapuggalassa vadhāya na ceteti na pakappeti, neva parapuggalaṃ vadhāya ceteti, nāpi parasantakaṃ vināseti, ahañca kassaci vadhāya acetetvā kevalaṃ ambapakke āsaṅgaṃ katvā gaṅgaṃ olokento nisinno, tvaṃ mayhaṃ kiṃ nāma akusalaṃ passasīti.

Isipūgasamaññāteti isigaṇena suṭṭhu aññāte isīnaṃ sammate. Evaṃ lokyāti tvaṃ nāma pāpapavāhanena lokassa hitāti evaṃ viditā. Satīti sati sobhane uttameti ālapanametaṃ. Anariyaparisambhāseti ‘‘tassa jānanti pitaro’’tiādikāya asundarāya paribhāsāya samannāgate. Jigīsasīti mayi pāpe asaṃvijjantepi maṃ evaṃ paribhāsantī ca paramaraṇaṃ ajjhupekkhantī ca attano pāpakammaṃ gavesasi uppādesi. Tīre teti tava gaṅgātīre. Puthusussoṇīti puthulāya sundarāya soṇiyā samannāgate. Peteti ambapakkaṃ alabhitvā paralokaṃ gate, mateti attho. Pakuṭṭhāyīti akkosi garahi nindi. ‘‘Pakvatthāsī’’tipi pāṭho.

Taṃ sutvā devadhītā pañca gāthā abhāsi –

23.

‘‘Aññātametaṃ avisayhasāhi, attānamambañca dadāmi te taṃ;

Yo dubbaje kāmaguṇe pahāya, santiñca dhammañca adhiṭṭhitosi.

24.

‘‘Yo hitvā pubbasaññogaṃ, pacchāsaṃyojane ṭhito;

Adhammañceva carati, pāpañcassa pavaḍḍhati.

25.

‘‘Ehi taṃ pāpayissāmi, kāmaṃ appossuko bhava;

Upanayāmi sītasmiṃ, viharāhi anussuko.

26.

‘‘Taṃ puppharasamattebhi, vakkaṅgehi arindama;

Koñcā mayūrā diviyā, kolaṭṭhimadhusāḷikā;

Kūjitā haṃsapūgehi, kokilettha pabodhare.

27.

‘‘Ambettha vippasākhaggā, palālakhalasannibhā;

Kosambasalaḷā nīpā, pakkatālavilambino’’ti.

Tattha aññātametanti ‘‘garahā te bhavissatīti vadanto ambapakkatthāya vadasī’’ti etaṃ kāraṇaṃ mayā aññātaṃ. Avisayhasāhīti rājāno nāma dussahaṃ sahanti, tena naṃ ālapantī evamāha. Attānanti taṃ āliṅgitvā ambavanaṃ nayantī attānañca te dadāmi tañca ambaṃ. Kāmaguṇeti kañcanamālāsetacchattapaṭimaṇḍite vatthukāme. Santiñca dhammañcāti dussīlyavūpasamena santisaṅkhātaṃ sīlañceva sucaritadhammañca. Adhiṭṭhitosīti yo tvaṃ ime guṇe upagato, etesu vā patiṭṭhitoti attho.

Pubbasaññoganti purimabandhanaṃ. Pacchāsaṃyojaneti pacchimabandhane. Idaṃ vuttaṃ hoti – ambho tāpasa yo mahantaṃ rajjasirivibhavaṃ pahāya ambapakkamatte rasataṇhāya bajjhitvā vātātapaṃ agaṇetvā nadītīre sussamāno nisīdati, so mahāsamuddaṃ taritvā velante saṃsīdanapuggalasadiso. Yo puggalo rasataṇhāvasiko adhammañceva carati, rasataṇhāvasena kariyamānaṃ pāpañcassa pavaḍḍhatīti. Iti sā tāpasaṃ garahantī evamāha.

Kāmaṃ appossuko bhavāti ekaṃseneva ambapakke nirālayo hohi. Sītasminti sītale ambavane. Tanti evaṃ vadamānāva devatā tāpasaṃ āliṅgitvā ure nipajjāpetvā ākāse pakkhantā tiyojanikaṃ dibbaambavanaṃ disvā sakuṇasaddañca sutvā tāpasassa ācikkhantī ‘‘ta’’nti evamāha. Puppharasamattebhīti puppharasena mattehi. Vakkaṅgehīti vaṅkagīvehi sakuṇehi abhināditanti attho. Idāni te sakuṇe ācikkhantī ‘‘koñcā’’tiādimāha. Tattha diviyāti dibyā. Kolaṭṭhimadhusāḷikāti kolaṭṭhisakuṇā ca nāma suvaṇṇasāḷikā sakuṇā ca. Ete dibbasakuṇā ettha vasantīti dasseti. Kūjitā haṃsapūgehīti haṃsagaṇehi upakūjitā viravasaṅghaṭṭitā. Kokilettha pabodhareti ettha ambavane kokilā vassantiyo attānaṃ pabodhenti ñāpenti. Ambetthāti ambā ettha. Vippasākhaggāti phalabhārena onamitasākhaggā. Palālakhalasannibhāti pupphasannicayena sālipalālakhalasadisā. Pakkatālavilambinoti pakkatālaphalavilambino. Evarūpā rukkhā ca ettha atthīti ambavanaṃ vaṇṇeti.

Vaṇṇayitvā ca pana tāpasaṃ tattha otāretvā ‘‘imasmiṃ ambavane ambāni khādanto attano taṇhaṃ pūrehī’’ti vatvā pakkāmi. Tāpaso ambāni khāditvā taṇhaṃ pūretvā vissamitvā ambavane vicaranto taṃ petaṃ dukkhaṃ anubhavantaṃ disvā kiñci vattuṃ nāsakkhi. Sūriye pana atthaṅgate taṃ nāṭakitthiparivāritaṃ dibbasampattiṃ anubhavamānaṃ disvā tisso gāthā abhāsi –

28.

‘‘Mālī kiriṭī kāyūrī, aṅgadī candanussado;

Rattiṃ tvaṃ paricāresi, divā vedesi vedanaṃ.

29.

‘‘Soḷasitthisahassāni, yā temā paricārikā;

Evaṃ mahānubhāvosi, abbhuto lomahaṃsano.

30.

‘‘Kiṃ kammamakarī pubbe, pāpaṃ attadukhāvahaṃ;

Yaṃ karitvā manussesu, piṭṭhimaṃsāni khādasī’’ti.

Tattha mālīti dibbamālādharo. Kiriṭīti dibbaveṭhanadharo. Kāyūrīti dibbābharaṇapaṭimaṇḍito. Aṅgadīti dibbaṅgadasamannāgato. Candanussadoti dibbacandanavilitto. Paricāresīti indriyāni dibbavisayesu cāresi. Divāti divā pana mahādukkhaṃ anubhosi. Yā temāti yā te imā. Abbhutoti manussaloke abhūtapubbo. Lomahaṃsanoti ye taṃ passanti, tesaṃ lomāni haṃsanti. Pubbeti purimabhave. Attadukhāvahanti attano dukkhāvahaṃ. Manussesūti yaṃ manussaloke katvā idāni attano piṭṭhimaṃsāni khādasīti pucchati.

Peto taṃ sañjānitvā ‘‘tumhe maṃ na sañjānātha, ahaṃ tumhākaṃ purohito ahosiṃ, idaṃ me rattiṃ sukhānubhavanaṃ tumhe nissāya katassa upaḍḍhūposathassa nissandena laddhaṃ, divā dukkhānubhavanaṃ pana mayā pakatassa pāpasseva nissandena. Ahañhi tumhehi vinicchaye ṭhapito kūṭaḍḍaṃ karitvā lañjaṃ gahetvā parapiṭṭhimaṃsiko hutvā tassa divā katassa kammassa nissandena idaṃ dukkhaṃ anubhavāmī’’ti vatvā gāthādvayamāha –

31.

‘‘Ajjhenāni paṭiggayha, kāmesu gadhito ahaṃ;

Acariṃ dīghamaddhānaṃ, paresaṃ ahitāyahaṃ.

32.

‘‘Yo piṭṭhimaṃsiko hoti, evaṃ ukkacca khādati;

Yathāhaṃ ajja khādāmi, piṭṭhimaṃsāni attano’’ti.

Tattha ajjhenānīti vede. Paṭiggayhāti paṭiggahetvā adhīyitvā. Acarinti paṭipajjiṃ. Ahitāyahanti ahitāya atthanāsanāya ahaṃ. Yo piṭṭhimaṃsikoti yo puggalo paresaṃ piṭṭhimaṃsakhādako pisuṇo hoti. Ukkaccāti ukkantitvā.

Idañca pana vatvā tāpasaṃ pucchi – ‘‘tumhe kathaṃ idhāgatā’’ti. Tāpaso sabbaṃ vitthārena kathesi. ‘‘Idāni pana, bhante, idheva vasissatha, gamissathā’’ti. ‘‘Na vasissāmi, assamapadaṃyeva gamissāmī’’ti. Peto ‘‘sādhu, bhante, ahaṃ vo nibaddhaṃ ambapakkena upaṭṭhahissāmī’’ti vatvā attano ānubhāvena assamapadeyeva otāretvā ‘‘anukkaṇṭhā idheva vasathā’’ti paṭiññaṃ gahetvā gato. Tato paṭṭhāya nibaddhaṃ ambapakkena upaṭṭhahi. Tāpaso taṃ paribhuñjanto kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā upāsakānaṃ imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino. Tadā devadhītā uppalavaṇṇā ahosi, tāpaso pana ahameva ahosinti.

Kiṃchandajātakavaṇṇanā paṭhamā.

[512] 2. Kumbhajātakavaṇṇanā

Kopāturāsīti idaṃ satthā jetavane viharanto visākhāya sahāyikā surāpītā pañcasatā itthiyo ārabbha kathesi. Sāvatthiyaṃ kira surāchaṇe saṅghuṭṭhe tā pañcasatā itthiyo sāmikānaṃ chaṇe kīḷamānānaṃ tikkhasuraṃ paṭiyādetvā ‘‘chaṇaṃ kīḷissāmā’’ti sabbāpi visākhāya santikaṃ gantvā ‘‘sahāyike chaṇaṃ kīḷissāmā’’ti vatvā ‘‘ayaṃ surāchaṇo, na ahaṃ suraṃ pivissāmī’’ti vutte – ‘‘tumhe sammāsambuddhassa dānaṃ detha, mayaṃ chaṇaṃ karissāmā’’ti āhaṃsu. Sā ‘‘sādhū’’ti sampaṭicchitvā tā uyyojetvā satthāraṃ nimantāpetvā mahādānaṃ pavattetvā bahuṃ gandhamālaṃ ādāya sāyanhasamaye dhammakathaṃ sotuṃ tāhi parivutā jetavanaṃ agamāsi. Tā panitthiyo suraṃ pivamānāva tāya saddhiṃ gantvā dvārakoṭṭhake ṭhatvā suraṃ pivitvāva tāya saddhiṃ satthu santikaṃ agamaṃsu. Visākhā satthāraṃ vanditvā ekamantaṃ nisīdi, itarāsu ekaccā satthu santikeyeva nacciṃsu, ekaccā gāyiṃsu, ekaccā hatthakukkuccapādakukkuccāni, ekaccā kalahaṃ akaṃsu.

Satthā tāsaṃ saṃvegajananatthāya bhamukalomato raṃsī vissajjesi, andhakāratimisā ahosi. Tā bhītā ahesuṃ maraṇabhayatajjitā, tena tāsaṃ surā jīri. Satthā nisinnapallaṅke antarahito sinerumuddhani ṭhatvā uṇṇalomato raṃsī vissajjesi, candasūriyasahassuggamanaṃ viya ahosi. Satthā tattha ṭhitova tāsaṃ saṃvegajananatthāya –

‘‘Ko nu hāso kimānando, niccaṃ pajjalite sati;

Andhakārena onaddhā, padīpaṃ na gavesathā’’ti. (dha. pa. 146) –

Imaṃ gāthamāha. Gāthāpariyosāne tā pañcasatāpi sotāpattiphale patiṭṭhahiṃsu. Satthā āgantvā gandhakuṭichāyāya buddhāsane nisīdi. Atha naṃ visākhā vanditvā, ‘‘bhante, idaṃ hirottappabhedakaṃ surāpānaṃ nāma kadā uppanna’’nti pucchi. So tassā ācikkhanto atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko kāsiraṭṭhavāsī suro nāma vanacarako bhaṇḍapariyesanatthāya himavantaṃ agamāsi. Tattheko rukkho uggantvā porisamatte ṭhāne tidhākappo ahosi. Tassa tiṇṇaṃ kappānaṃ antare cāṭippamāṇo āvāṭo ahosi. So deve vassante udakena pūrito, taṃ parivāretvā harītakī āmalakī maricagaccho ca ahosi , tesaṃ pakkāni phalāni chijjitvā tattha patanti. Tassāvidūre sayaṃjātasāli jāto, tato suvakā sālisīsāni āharitvā tasmiṃ rukkhe nisīditvā khādanti. Tesaṃ khādamānānaṃ sālīpi taṇḍulāpi tattha patanti. Iti taṃ udakaṃ sūriyasantāpena paccamānaṃ rasaṃ lohitavaṇṇaṃ ahosi. Nidāghasamaye pipāsitā sakuṇagaṇā āgantvā taṃ pivitvā mattā parivattitvā rukkhamūle patiṃsu, tasmiṃ thokaṃ niddāyitvā vikūjamānā pakkamanti. Rukkhasunakhamakkaṭādīsupi eseva nayo. Vanacarako taṃ disvā ‘‘sace idaṃ visaṃ bhaveyya, ime mareyyuṃ, ime pana thokaṃ niddāyitvā yathāsukhaṃ gacchanti, nayidaṃ visa’’nti sayaṃ pivitvā matto hutvā maṃsaṃ khāditukāmo ahosi. Tato aggiṃ katvā rukkhamūle patite tittirakukkuṭādayo māretvā maṃsaṃ aṅgāre pacitvā ekena hatthena naccanto ekena maṃsaṃ khādanto ekāhadvīhaṃ tattheva ahosi.

Tato pana avidūre eko varuṇo nāma tāpaso vasati. Vanacarako aññadāpi tassa santikaṃ gacchati. Athassa etadahosi – ‘‘idaṃ pānaṃ tāpasena saddhiṃ pivissāmī’’ti. So ekaṃ veḷunāḷikaṃ pūretvā pakkamaṃsena saddhiṃ āharitvā paṇṇasālaṃ gantvā, ‘‘bhante, imaṃ pivathā’’ti vatvā ubhopi maṃsaṃ khādantā piviṃsu. Iti surena ca varuṇena ca diṭṭhattā tassa pānassa ‘‘surā’’ti ca ‘‘varuṇā’’ti ca nāmaṃ jātaṃ. Te ubhopi ‘‘attheso upāyo’’ti veḷunāḷiyo pūretvā kājenādāya paccantanagaraṃ gantvā ‘‘pānakārakā nāma āgatā’’ti rañño ārocāpesuṃ. Rājā ne pakkosāpesi, te tassa pānaṃ upanesuṃ. Rājā dve tayo vāre pivitvā majji, tassa taṃ ekāhadvīhamattameva ahosi. Atha ne ‘‘aññampi atthī’’ti pucchi. ‘‘Atthi, devā’’ti. ‘‘Kuhi’’nti? ‘‘Himavante devā’’ti. ‘‘Tena hi ānethā’’ti. Te gantvā ekadve vāre ānetvā ‘‘nibaddhaṃ gantuṃ na sakkhissāmā’’ti sambhāre sallakkhetvā tassa rukkhassa tacaṃ ādiṃ katvā sabbasambhāre pakkhipitvā nagare suraṃ kariṃsu. Nāgarā suraṃ pivitvā pamādaṃ āpannā duggatā ahesuṃ, nagaraṃ suññaṃ viya ahosi, tena pānakārakā tato palāyitvā bārāṇasiṃ gantvā ‘‘pānakārakā āgatā’’ti rañño ārocāpesuṃ. Rājā ne pakkosāpetvā paribbayaṃ adāsi. Te tatthāpi suraṃ akaṃsu, tampi nagaraṃ tatheva vinassi, tato palāyitvā sāketaṃ, sāketato sāvatthiṃ agamaṃsu.

Tadā sāvatthiyaṃ sabbamitto nāma rājā ahosi. So tesaṃ saṅgahaṃ katvā ‘‘kena vo attho’’ti pucchitvā ‘‘sambhāramūlena ceva sālipiṭṭhena ca pañcahi cāṭisatehi cā’’ti vutte sabbaṃ dāpesi. Te pañcasu cāṭisatesu suraṃ saṇṭhāpetvā mūsikabhayena cāṭirakkhaṇatthāya ekekāya cāṭiyā santike ekekaṃ biḷāraṃ bandhiṃsu. Te paccitvā uttaraṇakāle cāṭikucchīsu paggharantaṃ suraṃ pivitvā mattā niddāyiṃsu. Mūsikā āgantvā tesaṃ kaṇṇanāsikadāṭhikanaṅguṭṭhe khāditvā agamaṃsu. ‘‘Biḷārā suraṃ pivitvā matā’’ti āyuttakapurisā rañño ārocesuṃ. Rājā ‘‘visakārakā ete bhavissantī’’ti tesaṃ dvinnampi janānaṃ sīsāni chindāpesi. Te ‘‘suraṃ deva, madhuraṃ devā’’ti viravantāva mariṃsu. Rājā te mārāpetvā ‘‘cāṭiyo bhindathā’’ti āṇāpesi. Biḷārāpi surāya jiṇṇāya uṭṭhahitvā kīḷantā vicariṃsu, te disvā rañño ārocesuṃ. Rājā ‘‘sace visaṃ assa, ete mareyyuṃ, madhureneva bhavitabbaṃ, pivissāmi na’’nti nagaraṃ alaṅkārāpetvā rājaṅgaṇe maṇḍapaṃ kārāpetvā alaṅkatamaṇḍape samussitasetacchatte rājapallaṅke nisīditvā amaccagaṇaparivuto suraṃ pātuṃ ārabhi.

Tadā sakko devarājā ‘‘ke nu kho mātupaṭṭhānādīsu appamattā tīṇi sucaritāni pūrentī’’ti lokaṃ volokento taṃ rājānaṃ suraṃ pātuṃ nisinnaṃ disvā ‘‘sacāyaṃ suraṃ pivissati, sakalajambudīpo nassissati. Yathā na pivissati, tathā naṃ karissāmī’’ti ekaṃ surāpuṇṇaṃ kumbhaṃ hatthatale ṭhapetvā brāhmaṇavesenāgantvā rañño sammukhaṭṭhāne ākāse ṭhatvā ‘‘imaṃ kumbhaṃ kiṇātha, imaṃ kumbhaṃ kiṇāthā’’ti āha. Sabbamittarājā taṃ tathā vadantaṃ ākāse ṭhitaṃ disvā ‘‘kuto nu kho brāhmaṇo āgacchatī’’ti tena saddhiṃ sallapanto tisso gāthā abhāsi –

33.

‘‘Ko pāturāsī tidivā nabhamhi, obhāsayaṃ saṃvariṃ candimāva;

Gattehi te rasmiyo niccharanti, sateratā vijjurivantalikkhe.

34.

‘‘So chinnavātaṃ kamasī aghamhi, vehāyasaṃ gacchasi tiṭṭhasī ca;

Iddhī nu te vatthukatā subhāvitā, anaddhagūnaṃ api devatānaṃ.

35.

‘‘Vehāyasaṃ gammamāgamma tiṭṭhasi, kumbhaṃ kiṇāthāti yametamatthaṃ;

Ko vā tuvaṃ kissa vā tāya kumbho, akkhāhi me brāhmaṇa etamattha’’nti.

Tattha ko pāturāsīti kuto pātubhūtosi, kuto āgatosīti attho. Tidivā nabhamhīti kiṃ tāvatiṃsabhavanā āgantvā idha nabhamhi ākāse pākaṭo jātosīti pucchati. Saṃvarinti rattiṃ. Sateratāti evaṃnāmikā. Soti so tvaṃ. Chinnavātanti valāhakopi tāva vātena kamati, tassa pana sopi vāto natthi, tenevamāha. Kamasīti pavattesi. Aghamhīti appaṭighe ākāse. Vatthukatāti vatthu viya patiṭṭhā viya katā. Anaddhagūnaṃ api devatānanti yā padasā addhānaṃ agamanena anaddhagūnaṃ devatānaṃ iddhi, sā api tava subhāvitāti pucchati. Vehāyasaṃ gammamāgammāti ākāse pavattaṃ padavītihāraṃ paṭicca nissāya. ‘‘Tiṭṭhasī’’ti imassa ‘‘ko vā tuva’’nti iminā sambandho, evaṃ tiṭṭhamāno ko vā tvanti attho. Yametamatthanti yaṃ etaṃ vadasi. Imassa ‘‘kissa vā tāya’’nti iminā sambandho, yaṃ etaṃ kumbhaṃ kiṇāthāti vadasi, kissa vā te ayaṃ kumbhoti attho.

Tato sakko ‘‘tena hi suṇāhī’’ti vatvā surāya dose dassento āha –

36.

‘‘Na sappikumbho napi telakumbho, na phāṇitassa na madhussa kumbho;

Kumbhassa vajjāni anappakāni, dose bahū kumbhagate suṇātha.

37.

‘‘Gaḷeyya yaṃ pitvā pate papātaṃ, sobbhaṃ guhaṃ candaniyoḷigallaṃ;

Bahumpi bhuñjeyya abhojaneyyaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

38.

‘‘Yaṃ pitvā cittasmiṃ anesamāno, āhiṇḍatī goriva bhakkhasādī;

Anāthamāno upagāyati naccati ca, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

39.

‘‘Yaṃ ve pivitvā acelova naggo, careyya gāme visikhantarāni;

Sammūḷhacitto ativelasāyī, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

40.

‘‘Yaṃ pitvā uṭṭhāya pavedhamāno, sīsañca bāhuñca pacālayanto;

So naccatī dārukaṭallakova, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

41.

‘‘Yaṃ ve pivitvā aggidaḍḍhā sayanti, atho sigālehipi khāditāse;

Bandhaṃ vadhaṃ bhogajāniñcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

42.

‘‘Yaṃ pitvā bhāseyya abhāsaneyyaṃ, sabhāyamāsīno apetavattho;

Sammakkhito vantagato byasanno, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

43.

‘‘Yaṃ ve pivitvā ukkaṭṭho āvilakkho, mameva sabbapathavīti maññe;

Na me samo cāturantopi rājā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

44.

‘‘Mānātimānā kalahāni pesuṇī, dubbaṇṇinī naggayinī palāyinī;

Corāna dhuttāna gatī niketo, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

45.

‘‘Iddhāni phītāni kulāni assu, anekasāhassadhanāni loke;

Ucchinnadāyajjakatānimāya, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

46.

‘‘Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, khettaṃ gavaṃ yattha vināsayanti;

Ucchedanī vittagataṃ kulānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

47.

‘‘Yaṃ ve pitvā dittarūpova poso, akkosati mātaraṃ pitarañca;

Sassumpi gaṇheyya athopi suṇhaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

48.

‘‘Yaṃ ve pitvā dittarūpāva nārī, akkosatī sassuraṃ sāmikañca;

Dāsampi gaṇhe paricārikampi, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

49.

‘‘Yaṃ ve pivitvāna haneyya poso, dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā;

Gacche apāyampi tatonidānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

50.

‘‘Yaṃ ve pivitvā duccaritaṃ caranti, kāyena vācāya ca cetasā ca;

Nirayaṃ vajanti duccaritaṃ caritvā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

51.

‘‘Yaṃ yācamānā na labhanti pubbe, bahuṃ hiraññampi pariccajantā;

So taṃ pivitvā alikaṃ bhaṇāti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

52.

‘‘Yaṃ ve pitvā pesane pesiyanto, accāyike karaṇīyamhi jāte;

Atthampi so nappajānāti vutto, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

53.

‘‘Hirīmanāpi ahirīkabhāvaṃ, pātuṃ karonti madanāya mattā;

Dhīrāpi santā bahukaṃ bhaṇanti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

54.

‘‘Yaṃ ve pitvā ekathūpā sayanti, anāsakā thaṇḍiladukkhaseyyaṃ;

Dubbaṇṇiyaṃ āyasakyañcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

55.

‘‘Yaṃ ve pitvā pattakhandhā sayanti, gāvo kūṭahatāva na hi vāruṇiyā;

Vego narena susahoriva, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

56.

‘‘Yaṃ manussā vivajjanti, sappaṃ ghoravisamiva;

Taṃ loke visasamānaṃ, ko naro pātumarahati.

57.

‘‘Yaṃ ve pitvā andhakaveṇḍaputtā, samuddatīre paricārayantā;

Upakkamuṃ musalebhi aññamaññaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

58.

‘‘Yaṃ ve pitvā pubbadevā pamattā, tidivā cutā sassatiyā samāyā;

Taṃ tādisaṃ majjamimaṃ niratthakaṃ, jānaṃ mahārāja kathaṃ piveyya.

59.

‘‘Nayimasmiṃ kumbhasmiṃ dadhi vā madhu vā, evaṃ abhiññāya kiṇāhi rāja;

Evañhimaṃ kumbhagatā mayā te, akkhātarūpaṃ tava sabbamittā’’ti.

Tattha vajjānītiādīnavā. Gaḷeyyāti gacchanto pade pade parivatteyya. Yaṃ pitvā pateti yaṃ pivitvā pateyya. Sobbhanti āvāṭaṃ. Candaniyoḷigallanti candanikañca oḷigallañca. Abhojaneyyanti bhuñjituṃ ayuttaṃ. Anesamānoti anissaro. Gorivāti goṇo viya. Bhakkhasādīti purāṇakasaṭakhādako, yathā so tattha tattha bhakkhasaṃ pariyesanto āhiṇḍati, evaṃ āhiṇḍatīti attho. Anāthamānoti niravassayo anātho viya. Upagāyatīti aññaṃ gāyantaṃ disvā upagantvā gāyati. Acelovāti acelako viya. Visikhantarānīti antaravīthiyo. Ativelasāyīti aticirampi niddaṃ okkameyya. ‘‘Ativelacārī’’tipi pāṭho, ativelacārī hutvā careyyāti attho.

Dārukaṭallakovāti dārumayayantarūpakaṃ viya. Bhogajāniñcupentīti bhogajāniñca upenti, pāṇātipātādīni katvā daṇḍapīḷitā dhanajāniñca aññañca vadhabandhanādidukkhaṃ pāpuṇantīti attho. Vantagatoti attano vantasmiṃ gato. Byasannoti byasanāpanno. ‘‘Visanno’’tipi pāṭho , tasmiṃ vante osannoti attho. Ukkaṭṭhoti ahaṃ mahāyodho, ko mayā sadiso atthīti evaṃ ukkaṃsagato hutvā. Āvilakkhoti rattakkho. Sabbapathavīti sabbā pathavī. ‘‘Sabbaputhuvī’’tipi pāṭho. Cāturantoti catusamuddapariyantāya pathaviyā issaro. Mānātimānāti mānakārikā. Sesapadesupi eseva nayo. Gatīti nibbatti. Niketoti nivāso. Tassā puṇṇanti yā evarūpā, tassā puṇṇaṃ. Iddhānīti samiddhāni. Phītānīti vatthālaṅkārakappabhaṇḍehi pupphitāni. Ucchinnadāyajjakatānīti ucchinnadāyādāni niddhanāni katāni. Yattha vināsayantīti yaṃ nissāya yattha patiṭṭhitā, evaṃ bahumpi dhanadhaññādisāpateyyaṃ nāsayanti, kapaṇā honti.

Dittarūpoti dappitarūpo. Gaṇheyyāti bhariyasaññāya kilesavasena hatthe gaṇheyya. Dāsampi gaṇheti attano dāsampi kilesavasena ‘‘sāmiko me’’ti gaṇheyya. Pivitvānāti pivitvā. Duccaritaṃ caritvāti evaṃ tīhi dvārehi dasavidhampi akusalaṃ katvā. Yaṃ yācamānāti yaṃ purisaṃ pubbe suraṃ apivantaṃ bahuṃ hiraññaṃ pariccajantā musāvādaṃ karohīti yācamānā na labhanti. Pitvāti pivitvā ṭhito. Nappajānāti vuttoti ‘‘kenaṭṭhena āgatosī’’ti vutto sāsanassa duggahitattā taṃ atthaṃ na jānāti. Hirīmanāpīti hirīyuttacittāpi. Ekathūpāti sūkarapotakā viya hīnajaccehipi saddhiṃ ekarāsī hutvā. Anāsakāti nirāhārā. Thaṇḍiladukkhaseyyanti bhūmiyaṃ dukkhaseyyaṃ sayanti. Āyasakyanti garahaṃ.

Pattakhandhāti patitakkhandhā. Kūṭahatāvāti gīvāya baddhena kūṭena hatā gāvo viya, yathā tā tiṇaṃ akhādantiyo pānīyaṃ apivantiyo sayanti, tathā sayantīti attho. Ghoravisamivāti ghoravisaṃ viya. Visasamānanti visasadisaṃ. Andhakaveṇḍaputtāti dasa bhātikarājāno. Upakkamunti pahariṃsu. Pubbadevāti asurā. Tidivāti tāvatiṃsadevalokā. Sassatiyāti sassatā, dīghāyukabhāvena niccasammatā devalokāti attho. Samāyāti saddhiṃ asuramāyāhi. Jānanti evaṃ ‘‘niratthakaṃ eta’’nti jānanto tumhādiso paṇḍito puriso kathaṃ piveyya . Kumbhagatā mayāti kumbhagataṃ mayā, ayameva vā pāṭho. Akkhātarūpanti sabhāvato akkhātaṃ.

Taṃ sutvā rājā surāya ādīnavaṃ ñatvā tuṭṭho sakkassa thutiṃ karonto dve gāthā abhāsi –

60.

‘‘Na me pitā vā athavāpi mātā, etādisā yādisako tuvaṃsi;

Hitānukampī paramatthakāmo, sohaṃ karissaṃ vacanaṃ tavajja.

61.

‘‘Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Ājaññayutte ca rathe dasa ime, ācariyo hosi mamatthakāmo’’ti.

Tattha gāmavarānīti, brāhmaṇa, ācariyassa nāma ācariyabhāgo icchitabbo, saṃvacchare saṃvacchare satasahassuṭṭhānake tuyhaṃ pañca gāme dadāmīti vadati. Dasa imeti ime dasa purato ṭhite kañcanavicitte rathe dassento evamāha.

Taṃ sutvā sakko devattabhāvaṃ dassetvā attānaṃ jānāpento ākāse ṭhatvā dve gāthā abhāsi –

62.

‘‘Taveva dāsīsatamatthu rāja, gāmā ca gāvo ca taveva hontu;

Ājaññayuttā ca rathā taveva, sakkohamasmī tidasānamindo.

63.

‘‘Maṃsodanaṃ sappipāyāsaṃ bhuñja, khādassu ca tvaṃ madhumāsapūve;

Evaṃ tuvaṃ dhammarato janinda, anindito saggamupehi ṭhāna’’nti.

Tattha evaṃ tuvaṃ dhammaratoti evaṃ tvaṃ nānaggarasabhojanaṃ bhuñjanto surāpānā virato tīṇi duccaritāni pahāya tividhasucaritadhammarato hutvā kenaci anindito saggaṭṭhānaṃ upehīti.

Iti sakko tassa ovādaṃ datvā sakaṭṭhānameva gato. Sopi suraṃ apivitvā surābhājanāni bhindāpetvā sīlaṃ samādāya dānaṃ datvā saggaparāyaṇo ahosi. Jambudīpepi anukkamena surāpānaṃ vepullappattaṃ jātaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, sakko pana ahameva ahosi’’nti.

Kumbhajātakavaṇṇanā dutiyā.

[513] 3. Jayaddisajātakavaṇṇanā

Cirassaṃvata meti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakasadisaṃ (jā. 2.22.296 ādayo). Tadā pana satthā ‘‘porāṇakapaṇḍitā kañcanamālaṃ setacchattaṃ pahāya mātāpitaro posesu’’nti vatvā atītaṃ āhari.

Atīte kapilaraṭṭhe uttarapañcālanagare pañcālo nāma rājā ahosi. Tassa aggamahesī gabbhaṃ paṭilabhitvā puttaṃ vijāyi. Tassā purimabhave ekā sapattikā kujjhitvā ‘‘tuyhaṃ jātaṃ jātaṃ pajaṃ khādituṃ samatthā bhavissāmī’’ti patthanaṃ ṭhapetvā yakkhinī ahosi. Sā tadā okāsaṃ labhitvā tassā passantiyāva taṃ allamaṃsapesivaṇṇaṃ kumārakaṃ gahetvā murumurāyantī khāditvā pakkāmi. Dutiyavārepi tatheva akāsi. Tatiyavāre pana tassā pasūtigharaṃ paviṭṭhakāle gehaṃ parivāretvā gāḷhaṃ ārakkhaṃ akaṃsu. Vijātadivase yakkhinī āgantvā puna dārakaṃ aggahesi. Devī ‘‘yakkhinī’’ti mahāsaddamakāsi. Āvudhahatthā purisā āgantvā deviyā dinnasaññāya yakkhiniṃ anubandhiṃsu. Sā khādituṃ okāsaṃ alabhantī tato palāyitvā udakaniddhamanaṃ pāvisi. Dārako mātusaññāya tassā thanaṃ mukhena gaṇhi. Sā puttasinehaṃ uppādetvā tato palāyitvā susānaṃ gantvā dārakaṃ pāsāṇaleṇe ṭhapetvā paṭijaggi. Athassa anukkamena vaḍḍhamānassa manussamaṃsaṃ āharitvā adāsi. Ubhopi manussamaṃsaṃ khāditvā tattha vasiṃsu. Dārako attano manussabhāvaṃ na jānāti ‘‘yakkhiniputtosmī’’ti saññāya. So attabhāvaṃ jahitvā antaradhāyituṃ na sakkoti. Athassa sā antaradhānatthāya ekaṃ mūlaṃ adāsi. So mūlānubhāvena antaradhāyitvā manussamaṃsaṃ khādanto vicarati. Yakkhinī vessavaṇassa mahārājassa veyyāvaccatthāya gatā tattheva kālamakāsi. Devīpi catutthavāre aññaṃ puttaṃ vijāyi. So yakkhiniyā muttattā arogo ahosi. Paccāmittaṃ yakkhiniṃ jinitvā jātattā ‘‘jayaddisakumāro’’tissa nāmaṃ akaṃsu. So vayappatto sabbasippesu nipphattiṃ patvā chattaṃ ussāpetvā rajjamanusāsi.

Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti, ‘‘alīnasattukumāro’’tissa nāmaṃ kariṃsu. So vayappatto uggahitasabbasippo uparājā ahosi. Sopi yakkhiniputto aparabhāge pamādena taṃ mūlaṃ nāsetvā antaradhāyituṃ asakkonto dissamānarūpova susāne manussamaṃsaṃ khādi. Manussā taṃ disvā bhītā āgantvā rañño upakkosiṃsu ‘‘deva eko yakkho dissamānarūpo susāne manussamaṃsaṃ khādati, so anukkamena nagaraṃ pavisitvā manusse māretvā khādissati, taṃ gāhāpetuṃ vaṭṭatī’’ti. Rājā ‘‘sādhū’’ti paṭissuṇitvā ‘‘gaṇhatha na’’nti āṇāpesi. Balakāyo gantvā susānaṃ parivāretvā aṭṭhāsi. Yakkhiniputto naggo ubbiggarūpo maraṇabhayabhīto viravanto manussānaṃ antaraṃ pakkhandi. Manussā ‘‘yakkho’’ti maraṇabhayabhītā dvidhā bhijjiṃsu. Sopi tato palāyitvā araññaṃ pāvisi, na puna manussapathaṃ āgacchi. So ekaṃ mahāvattaniaṭaviṃ nissāya maggapaṭipannesu manussesu ekekaṃ gahetvā araññaṃ pavisitvā māretvā khādanto ekasmiṃ nigrodhamūle vāsaṃ kappesi.

Atheko satthavāhabrāhmaṇo aṭavipālānaṃ sahassaṃ datvā pañcahi sakaṭasatehi taṃ maggaṃ paṭipajji. Manussayakkho viravanto pakkhandi, bhītā manussā urena nipajjiṃsu. So brāhmaṇaṃ gahetvā palāyanto khāṇunā pāde viddho aṭavipālesu anubandhantesu brāhmaṇaṃ chaḍḍetvā attano vasanaṭṭhānarukkhamūle nipajji. Tassa tattha nipannassa sattame divase jayaddisarājā migavadhaṃ āṇāpetvā nagarā nikkhami. Taṃ nagarā nikkhantamattameva takkasilavāsī nando nāma mātuposakabrāhmaṇo catasso satārahagāthāyo ādāya āgantvā rājānaṃ addasa. Rājā ‘‘nivattitvā suṇissāmī’’ti tassa nivāsagehaṃ dāpetvā migavaṃ gantvā ‘‘yassa passena migo palāyati, tasseva gīvā’’ti āha. Atheko pasadamigo uṭṭhahitvā rañño abhimukho gantvā palāyi. Amaccā parihāsaṃ kariṃsu. Rājā khaggaṃ gahetvā taṃ anubandhitvā tiyojanamatthake patvā khaggena paharitvā dve khaṇḍāni karitvā kājenādāya āgacchanto manussayakkhassa nipannaṭṭhānaṃ patvā dabbatiṇesu nisīditvā thokaṃ vissamitvā gantuṃ ārabhi. Atha naṃ so uṭṭhāya ‘‘tiṭṭha kuhiṃ gacchasi, bhakkhosi me’’ti hatthe gahetvā paṭhamaṃ gāthamāha –

64.

‘‘Cirassaṃ vata me udapādi ajja, bhakkho mahā sattamibhattakāle;

Kutosi kovāsi tadiṅgha brūhi, ācikkha jātiṃ vidito yathāsī’’ti.

Tattha bhakkho mahāti mahābhakkho. Sattamibhattakāleti pāṭipadato paṭṭhāya nirāhārassa sattamiyaṃ bhattakāle. Kutosīti kuto āgatosīti.

Rājā yakkhaṃ disvā bhīto ūrutthambhaṃ patvā palāyituṃ nāsakkhi, satiṃ pana paccupaṭṭhāpetvā dutiyaṃ gāthamāha –

65.

‘‘Pañcālarājā migavaṃ paviṭṭho, jayaddiso nāma yadissuto te;

Carāmi kacchāni vanāni cāhaṃ, pasadaṃ imaṃ khāda mamajja muñcā’’ti.

Tattha migavaṃ paviṭṭhoti migavadhāya raṭṭhā nikkhanto. Kacchānīti pabbatapassāni. Pasadanti pasadamigaṃ.

Taṃ sutvā yakkho tatiyaṃ gāthamāha –

66.

‘‘Seneva tvaṃ paṇasi sassamāno, mamesa bhakkho pasado yaṃ vadesi;

Taṃ khādiyāna pasadaṃ jighaññaṃ, khādissaṃ pacchā na vilāpakālo’’ti.

Tattha senevāti mama santakeneva. Paṇasīti voharasi attānaṃ vikkiṇāsi. Sassamānoti vihiṃsayamāno. Taṃ khādiyānāti taṃ paṭhamaṃ khāditvā. Jighaññanti ghasitukāmo. Khādissanti etaṃ pacchā khādissāmi. Na vilāpakāloti mā vilapi. Nāyaṃ vilāpakāloti vadati.

Taṃ sutvā rājā nandabrāhmaṇaṃ saritvā catutthaṃ gāthamāha –

67.

‘‘Na catthi mokkho mama nikkayena, gantvāna pacchāgamanāya paṇhe;

Taṃ saṅgaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajissa’’nti.

Tattha na catthīti na ce mayhaṃ nikkayena vimokkho atthi. Gantvānāti evaṃ sante ajja imaṃ migamaṃsaṃ khāditvā mama nagaraṃ gantvā. Paṇheti pageyeva, sveva pātarāsakāle paccāgamanatthāya paṭiññaṃ gaṇhāhīti adhippāyo. Taṃ saṅgaranti mayā ‘‘dhanaṃ te dassāmī’’ti brāhmaṇassa saṅgaro kato, taṃ tassa datvā imaṃ mayā vuttaṃ saccaṃ anurakkhanto ahaṃ puna āgamissāmīti attho.

Taṃ sutvā yakkho pañcamaṃ gāthamāha –

68.

‘‘Kiṃ kammajātaṃ anutappate tvaṃ, pattaṃ samīpaṃ maraṇassa rāja;

Ācikkha me taṃ api sakkuṇemu, anujānituṃ āgamanāya paṇhe’’ti.

Tattha kammameva kammajātaṃ. Anutappateti taṃ anutappati. Pattanti upagataṃ. Api sakkuṇemūti api nāma taṃ tava sokakāraṇaṃ sutvā pātova āgamanāya taṃ anujānituṃ sakkuṇeyyāmāti attho.

Rājā taṃ kāraṇaṃ kathento chaṭṭhaṃ gāthamāha –

69.

‘‘Katā mayā brāhmaṇassa dhanāsā, taṃ saṅgaraṃ paṭimukkaṃ na muttaṃ;

Taṃ saṅgaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajissa’’nti.

Tattha paṭimukkaṃ na muttanti catasso satārahā gāthā sutvā ‘‘dhanaṃ te dassāmī’’ti paṭiññāya mayā attani paṭimuñcitvā ṭhapitaṃ, na pana taṃ muttaṃ dhanassa adinnattā.

Taṃ sutvā yakkho sattamaṃ gāthamāha –

70.

‘‘Yā te katā brāhmaṇassa dhanāsā, taṃ saṅgaraṃ paṭimukkaṃ na muttaṃ;

Taṃ saṅgaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajassū’’ti.

Tattha punarāvajassūti puna āgacchassu.

Evañca pana vatvā rājānaṃ vissajjesi. So tena vissaṭṭho ‘‘tvaṃ mā cintayi, ahaṃ pātova āgamissāmī’’ti vatvā magganimittāni sallakkhento attano balakāyaṃ upagantvā balakāyaparivuto nagaraṃ pavisitvā nandabrāhmaṇaṃ pakkosāpetvā mahārahe āsane nisīdāpetvā tā gāthā sutvā cattāri sahassāni datvā yānaṃ āropetvā ‘‘imaṃ takkasilameva nethā’’ti manusse datvā brāhmaṇaṃ uyyojetvā dutiyadivase paṭigantukāmo hutvā puttaṃ āmantetvā anusāsi. Tamatthaṃ dīpento satthā dve gāthā abhāsi –

71.

‘‘Muttoca so porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Taṃ saṅgaraṃ brāhmaṇassappadāya, āmantayī puttamalīnasattuṃ.

72.

‘‘Ajjeva rajjaṃ abhisiñcayassu, dhammaṃ cara sesu paresu cāpi;

Adhammakāro ca te māhu raṭṭhe, gacchāmahaṃ porisādassa ñatte’’ti.

Tattha alīnasattunti evaṃnāmakaṃ kumāraṃ. Pāḷiyaṃ pana ‘‘arinasattu’’nti likhitaṃ. Ajjeva rajjanti putta rajjaṃ te dammi, tvaṃ ajjeva muddhani abhisekaṃ abhisiñcayassu. Ñatteti abhyāse, santiketi attho.

Taṃ sutvā kumāro dasamaṃ gāthamāha –

73.

‘‘Kiṃ kamma krubbaṃ tava deva pāva, nārādhayī taṃ tadicchāmi sotuṃ;

Yamajja rajjamhi udassaye tuvaṃ, rajjampi niccheyyaṃ, tayā vināha’’nti.

Tattha krubbanti karonto. Yamajjāti yena anārādhakammena ajja maṃ rajjamhi tvaṃ udassaye ussāpesi patiṭṭhāpesi, taṃ me ācikkha, ahañhi tayā vinā rajjampi na icchāmīti attho.

Taṃ sutvā rājā anantaraṃ gāthamāha –

74.

‘‘Na kammunā vā vacasāva tāta, aparādhitohaṃ tuviyaṃ sarāmi;

Sandhiñca katvā purisādakena, saccānurakkhī punāhaṃ gamissa’’nti.

Tattha aparādhitoti aparādhaṃ ito. Tuviyanti tava santakaṃ. Idaṃ vuttaṃ hoti – tāta, ahaṃ ito tava kammato vā tava vacanato vā kiñci mama appiyaṃ aparādhaṃ na sarāmīti. Sandhiñca katvāti maṃ pana migavaṃ gataṃ eko yakkho ‘‘khādissāmī’’ti gaṇhi. Athāhaṃ brāhmaṇassa dhammakathaṃ sutvā tassa sakkāraṃ katvā ‘‘sve tava pātarāsakāle āgamissāmī’’ti tena purisādakena sandhiṃ saccaṃ katvā āgato, tasmā taṃ saccaṃ anurakkhanto puna tattha gamissāmi, tvaṃ rajjaṃ kārehīti vadati.

Taṃ sutvā kumāro gāthamāha –

75.

‘‘Ahaṃ gamissāmi idheva hohi, natthi tato jīvato vippamokkho;

Sace tuvaṃ gacchasiyeva rāja, ahampi gacchāmi ubho na homā’’ti.

Tattha idhevāti tvaṃ idheva hoti. Tatoti tassa santikā jīvantassa mokkho nāma natthi. Ubhoti evaṃ sante ubhopi na bhavissāma.

Taṃ sutvā rājā gāthamāha –

76.

‘‘Addhā hi tāta satānesa dhammo, maraṇā ca me dukkhataraṃ tadassa;

Kammāsapādo taṃ yadā pacitvā, pasayha khāde bhidā rukkhasūle’’ti.

Tassattho – addhā ekaṃsena esa, tāta, satānaṃ paṇḍitānaṃ dhammo sabhāvo, yuttaṃ tvaṃ vadasi, api ca kho pana mayhaṃ maraṇatopetaṃ dukkhataraṃ assa, yadā taṃ so kammāsapādo. Bhidā rukkhasūleti tikhiṇarukkhasūle bhitvā pacitvā pasayha balakkārena khādeyyāti.

Taṃ sutvā kumāro gāthamāha –

77.

‘‘Pāṇena te pāṇamahaṃ nimissaṃ, mā tvaṃ agā porisādassa ñatte;

Evañca te pāṇamahaṃ nimissaṃ, tasmā mataṃ jīvitassa vaṇṇemī’’ti.

Tattha nimissanti ahaṃ idheva tava pāṇena mama pāṇaṃ parivattessaṃ. Tasmāti yasmā etaṃ pāṇaṃ tava pāṇenāhaṃ nimissaṃ, tasmā tava jīvitassatthāya mama maraṇaṃ vaṇṇemi maraṇameva varemi, icchāmīti attho.

Taṃ sutvā rājā puttassa balaṃ jānanto ‘‘sādhu tāta, gacchāhī’’ti sampaṭicchi. So mātāpitaro vanditvā nagaramhā nikkhami. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha –

78.

‘‘Tato have dhitimā rājaputto, vanditvā mātu ca pitu ca pāde’’ti.

Tattha pādeti pāde vanditvā nikkhantoti attho;

Athassa mātāpitaropi bhaginīpi bhariyāpi amaccaparijanehi saddhiṃyeva nikkhamiṃsu. So nagarā nikkhamitvā pitaraṃ maggaṃ pucchitvā suṭṭhu vavatthapetvā mātāpitaro vanditvā sesānaṃ ovādaṃ datvā acchambhito kesarasīho viya maggaṃ āruyha yakkhāvāsaṃ pāyāsi. Taṃ gacchantaṃ disvā mātā sakabhāvena saṇṭhātuṃ asakkontī pathaviyaṃ pati. Pitā bāhā paggayha mahantena saddena kandi. Tampi atthaṃ pakāsento satthā –

‘‘Dukhinissa mātā nipatā pathabyā, pitāssa paggayha bhujāni kandatī’’ti. –

Upaḍḍhagāthaṃ vatvā tassa pitarā payuttaṃ āsīsavādaṃ abhivādanavādaṃ mātarā bhaginībhariyāhi ca kataṃ saccakiriyaṃ pakāsento aparāpi catasso gāthā abhāsi –

79.

‘‘Taṃ gacchantaṃ tāva pitā viditvā, parammukho vandati pañjalīko;

Somo ca rājā varuṇo ca rājā, pajāpatī candimā sūriyo ca;

Etehi gutto purisādakamhā, anuññāto sotthi paccehi tāta.

80.

‘‘Yaṃ daṇḍakirañño gatassa mātā, rāmassakāsi sotthānaṃ suguttā;

Taṃ te ahaṃ sotthānaṃ karomi, etena saccena sarantu devā;

Anuññāto sotthi paccehi putta.

81.

‘‘Āvī raho vāpi manopadosaṃ, nāhaṃ sare jātu malīnasatte;

Etena saccena sarantu devā, anuññāto sotthi paccehi bhātika.

82.

‘‘Yasmā ca me anadhimanosi sāmi, na cāpi me manasā appiyosi;

Etena saccena sarantu devā, anuññāto sotthi paccehi sāmī’’ti.

Tattha parammukhoti ayaṃ me putto parammukho mātāpitaro vanditvā gacchati, iti etaṃ parammukhaṃ gacchantaṃ disvā viditvā. Pañjalīkoti tasmiṃ kāle sirasi añjaliṃ ṭhapetvā vandati devatā namassati. Purisādakamhāti purisādassa santikā tena anuññāto sotthinā paccehi.

Rāmassakāsīti rāmassa akāsi. Eko kira bārāṇasivāsī rāmo nāma mātuposako mātāpitaro paṭijagganto vohāratthāya gato daṇḍakirañño vijite kumbhavatīnagaraṃ gantvā navavidhena vassena sakalaraṭṭhe vināsiyamāne mātāpitūnaṃ guṇaṃ sari. Atha naṃ mātupaṭṭhānakammassa phalena devatā sotthinā ānayitvā mātu adaṃsu. Taṃ kāraṇaṃ sutavasenāharitvā evamāha. Sotthānanti sotthibhāvaṃ. Taṃ pana kiñcāpi devatā kariṃsu, mātupaṭṭhānaṃ nissāya nibbattattā pana mātā akāsīti vuttaṃ. Taṃ te ahanti ahampi te tameva sotthānaṃ karomi, maṃ nissāya tatheva tava sotthibhāvo hotūti attho. Atha vā karomīti icchāmi. Etena saccenāti sace devatāhi tassa sotthinā ānītabhāvo sacco, etena saccena mamapi puttaṃ sarantu devā , rāmaṃ viya tampi āharitvā mama dassantūti attho. Anuññātoti porisādena ‘‘gacchā’’ti anuññāto devatānaṃ ānubhāvena sotthi paṭiāgaccha puttāti vadati.

Jātu malīnasatteti jātu ekaṃsena alīnasatte mama bhātike ahaṃ sammukhā vā parammukhā vā manopadosaṃ na sarāmi, na mayā tamhi manopadoso katapubboti evamassa kaniṭṭhā saccamakāsi. Yasmā ca me anadhimanosisāmīti mama, sāmi alīnasattu yasmā tvaṃ anadhimanosi, maṃ abhibhavitvā atikkamitvā aññaṃ manena na patthesi. Na cāpi me manasā appiyosīti mayhampi ca manasā tvaṃ appiyo na hosi, aññamaññaṃ piyasaṃvāsāva mayanti evamassa aggamahesī saccamakāsi.

Kumāropi pitarā akkhātanayena rakkhāvāsamaggaṃ paṭipajji. Yakkhopi ‘‘khattiyā nāma bahumāyā honti, ko jānāti, kiṃ bhavissatī’’ti rukkhaṃ abhiruhitvā rañño āgamanaṃ olokento nisīdi. So kumāraṃ āgacchantaṃ disvā ‘‘pitaraṃ nivattetvā putto āgato bhavissati, natthi me bhaya’’nti otaritvā tassa piṭṭhiṃ dassento nisīdi. So āgantvā tassa purato aṭṭhāsi. Atha yakkho gāthamāha –

83.

‘‘Brahā ujū cārumukho kutosi, na maṃ pajānāsi vane vasantaṃ;

Luddaṃ maṃ ñatvā ‘purisādako’si, ko sotthimājānamidhāvajeyyā’’ti.

Tattha ko sotthimājānamidhāvajeyyāti kumāra ko nāma puriso attano sotthibhāvaṃ jānanto icchanto idhāgaccheyya, tvaṃ ajānanto āgato maññeti.

Taṃ sutvā kumāro gāthamāha –

84.

‘‘Jānāmi ludda purisādako tvaṃ, na taṃ na jānāmi vane vasantaṃ;

Ahañca puttosmi jayaddisassa, mamajja khāda pituno pamokkhā’’ti.

Tattha pamokkhāti pamokkhahetu ahaṃ pitu jīvitaṃ datvā idhāgato, tasmā taṃ muñca, maṃ khādāhīti attho.

Tato yakkho gāthamāha –

85.

‘‘Jānāmi puttoti jayaddisassa, tathā hi vo mukhavaṇṇo ubhinnaṃ;

Sudukkaraññeva kataṃ tavedaṃ, yo mattumicche pituno pamokkhā’’ti.

Tattha tathā hi voti tādiso vo tumhākaṃ. Ubhinnampi sadisova mukhavaṇṇo hotīti attho. Kataṃ tavedanti idaṃ tava kammaṃ sudukkaraṃ.

Tato kumāro gāthamāha –

86.

‘‘Na dukkaraṃ kiñci mahettha maññe, yo mattumicche pituno pamokkhā;

Mātu ca hetu paraloka gantvā, sukhena saggena ca sampayutto’’ti.

Tattha kiñci mahettha maññeti kiñci ahaṃ ettha na maññāmi. Idaṃ vuttaṃ hoti – yakkha yo puggalo pitu vā pamokkhatthāya mātu vā hetu paralokaṃ gantvā sukhena sagge nibbattanakasukhena sampayutto bhavituṃ mattumicche marituṃ icchati, tasmā ahaṃ ettha mātāpitūnaṃ atthāya jīvitapariccāge kiñci dukkaraṃ na maññāmīti.

Taṃ sutvā yakkho ‘‘kumāra, maraṇassa abhayānakasatto nāma natthi, tvaṃ kasmā na bhāyasī’’ti pucchi. So tassa kathento dve gāthā abhāsi –

87.

‘‘Ahañca kho attano pāpakiriyaṃ, āvī raho vāpi sare na jātu;

Saṅkhātajātīmaraṇohamasmi, yatheva me idha tathā parattha.

88.

‘‘Khādajja maṃ dāni mahānubhāva, karassu kiccāni imaṃ sarīraṃ;

Rukkhassa vā te papatāmi aggā, chādayamāno mayhaṃ tvamadesi maṃsa’’nti.

Tattha sare na jātūti ekaṃseneva na sarāmi. Saṅkhātajātīmaraṇohamasmīti ahaṃ ñāṇena suparicchinnajātimaraṇo, jātasatto amaraṇadhammo nāma natthīti jānāmi. Yatheva me idhāti yatheva mama idha , tathā paraloke, yathā ca paraloke, tathā idhāpi maraṇato mutti nāma natthīti idampi mama ñāṇena suparicchinnaṃ. Karassu kiccānīti iminā sarīrena kattabbakiccāni kara, imaṃ te mayā nissaṭṭhaṃ sarīraṃ. Chādayamāno mayhaṃ tvamadesi maṃsanti mayi rukkhaggā patitvā mate mama sarīrato tvaṃ chādayamāno rocayamāno yaṃ yaṃ icchasi, taṃ taṃ maṃsaṃ adesi, khādeyyāsīti attho.

Yakkho tassa vacanaṃ sutvā bhīto hutvā ‘‘na sakkā imassa maṃsaṃ khādituṃ, upāyena naṃ palāpessāmī’’ti cintetvā imaṃ gāthamāha –

89.

‘‘Idañca te ruccati rājaputta, cajesi pāṇaṃ pituno pamokkhā;

Tasmā hi so tvaṃ taramānarūpo, sambhañja kaṭṭhāni jalehi aggi’’nti.

Tattha jalehīti araññaṃ pavisitvā sāradārūni āharitvā aggiṃ jāletvā niddhūme aṅgāre kara, tattha te maṃsaṃ pacitvā khādissāmīti dīpeti.

So tathā katvā tassa santikaṃ agamāsi. Taṃ kāraṇaṃ pakāsento satthā itaraṃ gāthamāha –

90.

‘‘Tato have dhitimā rājaputto, dāruṃ samāharitvā mahantamaggiṃ;

Santīpayitvā paṭivedayittha, ādīpito dāni mahāyamaggī’’ti.

Yakkho aggiṃ katvā āgataṃ kumāraṃ oloketvā ‘‘ayaṃ purisasīho, maraṇāpissa bhayaṃ natthi, mayā ettakaṃ kālaṃ evaṃ nibbhayo nāma na diṭṭhapubbo’’ti lomahaṃsajāto kumāraṃ punappunaṃ olokento nisīdi. Kumāro tassa kiriyaṃ disvā gāthamāha –

91.

‘‘Khādajja maṃ dāni pasayhakāri, kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo;

Tathā tathā tuyhamahaṃ karomi, yathā yathā maṃ chādayamāno adesī’’ti.

Tattha muhunti punappunaṃ. Tathā tathā tuyhamahanti ahaṃ tuyhaṃ tathā tathā vacanaṃ karomi, idāni kiṃ karissāmi, yathā yathā maṃ chādayamāno rocayamāno adesi khādissasi, tasmā khādajja manti.

Athassa vacanaṃ sutvā yakkho gāthamāha –

92.

‘‘Ko tādisaṃ arahati khāditāye, dhamme ṭhitaṃ saccavādiṃ vadaññuṃ;

Muddhāpi tassa viphaleyya sattadhā, yo tādisaṃ saccavādiṃ adeyyā’’ti.

Taṃ sutvā kumāro ‘‘sace maṃ na khāditukāmosi, atha kasmā dārūni bhañjāpetvā aggiṃ kāresī’’ti vatvā ‘‘palāyissati nu kho, noti tava pariggaṇhanatthāyā’’ti vutte ‘‘tvaṃ idāni maṃ kathaṃ pariggaṇhissasi, yohaṃ tiracchānayoniyaṃ nibbatto sakkassa devarañño attānaṃ pariggaṇhituṃ nādāsi’’nti vatvā āha –

93.

‘‘Idañhi so brāhmaṇaṃ maññamāno, saso avāsesi sake sarīre;

Teneva so candimā devaputto, sasatthuto kāmaduhajja yakkhā’’ti.

Tassattho – idañhi so sasapaṇḍito ‘‘brāhmaṇo eso’’ti brāhmaṇaṃ maññamāno ‘‘ajja imaṃ sarīraṃ khāditvā idheva vasā’’ti evaṃ sake sarīre attano sarīraṃ dātuṃ avāsesi, vasāpesīti attho. Sarīrañcassa bhakkhatthāya adāsi. Sakko pabbatarasaṃ pīḷetvā ādāya candamaṇḍale sasalakkhaṇaṃ akāsi. Tato paṭṭhāya teneva sasalakkhaṇena so candimā devaputto ‘‘sasī sasī’’ti evaṃ sasatthuto lokassa kāmaduho pemavaḍḍhano ajja yakkha virocati. Kappaṭṭhiyañhetaṃ pāṭihāriyanti.

Taṃ sutvā yakkho kumāraṃ vissajjento gāthamāha –

94.

‘‘Cando yathā rāhumukhā pamutto, virocate pannaraseva bhāṇumā;

Evaṃ tuvaṃ porisādā pamutto, viroca kappile mahānubhāva;

Āmodayaṃ pitaraṃ mātarañca, sabbo ca te nandatu ñātipakkho’’ti.

Tattha bhāṇumāti sūriyo. Idaṃ vuttaṃ hoti – yathā pannarase rāhumukhā mutto cando vā bhāṇumā vā virocati, evaṃ tvampi mama santikā mutto kapilaraṭṭhe viroca mahānubhāvāti. Nandatūti tussatu.

Gaccha mahāvīrāti mahāsattaṃ uyyojesi. Sopi taṃ nibbisevanaṃ katvā pañca sīlāni datvā ‘‘yakkho nu kho esa, no’’ti pariggaṇhanto ‘‘yakkhānaṃ akkhīni rattāni honti animmisāni ca, chāyā na paññāyati, acchambhitā honti. Nāyaṃ yakkho, manusso eso. Mayhaṃ pitu kira tayo bhātaro yakkhiniyā gahitā. Tesu etāya dve khāditā bhavissanti, eko puttasinehena paṭijaggito bhavissati, iminā tena bhavitabbaṃ, imaṃ netvā mayhaṃ pitu ācikkhitvā rajje patiṭṭhāpessāmī’’ti cintetvā ‘‘ehi ambho, na tvaṃ yakkho, pitu me jeṭṭhabhātikosi, ehi mayā saddhiṃ gantvā kulasantake rajje chattaṃ ussāpehī’’ti vatvā itarena ‘‘nāhaṃ manusso’’ti vutte ‘‘na tvaṃ mayhaṃ saddahasi, atthi pana so, yassa saddahasī’’ti pucchitvā ‘‘atthi asukaṭṭhāne dibbacakkhukatāpaso’’ti vutte taṃ ādāya tattha agamāsi. Tāpaso te disvāva ‘‘kiṃ karontā pitāputtā araññe carathā’’ti vatvā tesaṃ ñātibhāvaṃ kathesi . Porisādo tassa saddahitvā ‘‘tāta, tvaṃ gaccha, ahaṃ ekasmiññeva attabhāve dvidhā jāto, na me rajjenattho, pabbajissāmaha’’nti tāpasassa santike isipabbajjaṃ pabbaji. Atha naṃ kumāro vanditvā nagaraṃ agamāsi. Tamatthaṃ pakāsento satthā –

95.

‘‘Tato have dhitimā rājaputto, katañjalī pariyāya porisādaṃ;

Anuññāto sotthi sukhī arogo, paccāgamā kapilamalīnasattā’’ti. –

Gāthaṃ vatvā tassa nagaraṃ gatassa negamādīhi katakiriyaṃ dassento osānagāthamāha –

96.

‘‘Taṃ negamā jānapadā ca sabbe, hatthārohā rathikā pattikā ca;

Namassamānā pañjalikā upāgamuṃ, namatthu te dukkarakārakosī’’ti.

Rājā ‘‘kumāro kira āgato’’ti sutvā paccuggamanaṃ akāsi. Kumāro mahājanaparivāro gantvā rājānaṃ vandi. Atha naṃ so pucchi – ‘‘tāta, kathaṃ tādisā porisādā muttosī’’ti. ‘‘Tāta, nāyaṃ yakkho, tumhākaṃ jeṭṭhabhātiko, esa mayhaṃ petteyyo’’ti sabbaṃ pavattiṃ ārocetvā ‘‘tumhehi mama petteyyaṃ daṭṭhuṃ vaṭṭatī’’ti āha. Rājā taṅkhaṇaññeva bheriṃ carāpetvā mahantena parivārena tāpasānaṃ santikaṃ agamāsi. Mahātāpaso tassa yakkhiniyā ānetvā akhāditvā positakāraṇañca yakkhābhāvakāraṇañca tesaṃ ñātibhāvañca sabbaṃ vitthārato kathesi. Rājā ‘‘ehi, bhātika, rajjaṃ kārehī’’ti āha. ‘‘Alaṃ mahārājā’’ti. ‘‘Tena hi etha uyyāne vasissatha, ahaṃ vo catūhi paccayehi upaṭṭhahissāmī’’ti? ‘‘Na āgacchāmi mahārājā’’ti. Rājā tesaṃ assamapadato avidūre ekaṃ pabbatantaraṃ bandhitvā mahantaṃ taḷākaṃ kāretvā kedāre sampādetvā mahaḍḍhakulasahassaṃ ānetvā mahāgāmaṃ nivāsetvā tāpasānaṃ bhikkhācāraṃ paṭṭhapesi. So gāmo cūḷakammāsadammanigamo nāma jāto. Sutasomamahāsattena porisādassa damitapadeso pana mahākammāsadammanigamoti veditabbo.

Satthā idaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakatthero sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ, tāpaso sāriputto, porisādo aṅgulimālo, kaniṭṭhā uppalavaṇṇā, aggamahesī rāhulamātā, alīnasattukumāro pana ahameva ahosinti.

Jayaddisajātakavaṇṇanā tatiyā.

[514] 4. Chaddantajātakavaṇṇanā

Kiṃ nu socasīti idaṃ satthā jetavane viharanto ekaṃ daharabhikkhuniṃ ārabbha kathesi. Sā kira sāvatthiyaṃ kuladhītā gharāvāse ādīnavaṃ disvā sāsane pabbajitvā ekadivasaṃ bhikkhunīhi saddhiṃ dhammasavanāya gantvā alaṅkatadhammāsane nisīditvā dhammaṃ desentassa dasabalassa aparimāṇapuññapabhāvābhinibbattaṃ uttamarūpasampattiyuttaṃ attabhāvaṃ oloketvā ‘‘pariciṇṇapubbā nu kho me bhavasmiṃ vicarantiyā imassa mahāpurisassa pādaparicārikā’’ti cintesi. Athassā taṅkhaṇaññeva jātissarañāṇaṃ uppajji – ‘‘chaddantavāraṇakāle ahaṃ imassa mahāpurisassa pādaparicārikā bhūtapubbā’’ti. Athassā sarantiyā mahantaṃ pītipāmojjaṃ uppajji. Sā pītivegena mahāhasitaṃ hasitvā puna cintesi – ‘‘pādaparicārikā nāma sāmikānaṃ hitajjhāsayā appakā, ahitajjhāsayāva bahutarā, hitajjhāsayā nu kho ahaṃ imassa mahāpurisassa ahosiṃ, ahitajjhāsayā’’ti. Sā anussaramānā ‘‘ahaṃ appamattakaṃ dosaṃ hadaye ṭhapetvā vīsaratanasatikaṃ chaddantamahāgajissaraṃ sonuttaraṃ nāma nesādaṃ pesetvā visapītasallena vijjhāpetvā jīvitakkhayaṃ pāpesi’’nti addasa. Athassā soko udapādi, hadayaṃ uṇhaṃ ahosi, sokaṃ sandhāretuṃ asakkontī assasitvā passasitvā mahāsaddena parodi. Taṃ disvā satthā sitaṃ pātu karitvā ‘‘ko nu kho, bhante, hetu, ko paccayo sitassa pātukammāyā’’ti bhikkhusaṅghena puṭṭho ‘‘bhikkhave, ayaṃ daharabhikkhunī pubbe mayi kataṃ aparādhaṃ saritvā rodatī’’ti vatvā atītaṃ āhari.

Atīte himavantapadese chaddantadahaṃ upanissāya aṭṭhasahassā hatthināgā vasiṃsu iddhimantā vehāsaṅgamā. Tadā bodhisatto jeṭṭhakavāraṇassa putto hutvā nibbatti, so sabbaseto ahosi rattamukhapādo. So aparabhāge vuddhippatto aṭṭhāsītihatthubbedho ahosi vīsaratanasatāyāmo. Aṭṭhapaṇṇāsahatthāya rajatadāmasadisāya soṇḍāya samannāgato. Dantā panassa parikkhepato pannarasahatthā ahesuṃ dīghato tiṃsahatthā chabbaṇṇaraṃsīhi samannāgatā. So aṭṭhannaṃ nāgasahassānaṃ jeṭṭhako ahosi, pañcasate paccekabuddhe pūjesi. Tassa dve aggamahesiyo ahesuṃ – cūḷasubhaddā, mahāsubhaddā cāti. Nāgarājā aṭṭhanāgasahassaparivāro kañcanaguhāyaṃ vasati. So pana chaddantadaho āyāmato ca vitthārato ca paṇṇāsayojano hoti. Tassa majjhe dvādasayojanappamāṇe ṭhāne sevālo vā paṇakaṃ vā natthi, maṇikkhandhavaṇṇaudakameva santiṭṭhati, tadanantaraṃ yojanavitthataṃ suddhaṃ kallahāravanaṃ, taṃ udakaṃ parikkhipitvā ṭhitaṃ, tadanantaraṃ yojanavitthatameva suddhaṃ nīluppalavanaṃ taṃ parikkhipitvā ṭhitaṃ, tato yojanayojanavitthatāneva rattuppalasetuppalarattapadumasetapadumakumudavanāni purimaṃ purimaṃ parikkhipitvā ṭhitāni. Imesaṃ pana sattannaṃ vanānaṃ anantaraṃ sabbesampi tesaṃ kallahārādivanānaṃ vasena omissakavanaṃ yojanavitthatameva tāni parikkhipitvā ṭhitaṃ. Tadanantaraṃ nāgānaṃ kaṭippamāṇe udake yojanavitthatameva rattasālivanaṃ, tadanantaraṃ udakapariyante yojanavitthatameva nīlapītalohitaodātasurabhisukhumakusumasamākiṇṇaṃ khuddakagacchavanaṃ, iti imāni dasa vanāni yojanavitthatāneva. Tato khuddakarājamāsamahārājamāsamuggavanaṃ, tadanantaraṃ tipusaelālukalābukumbhaṇḍavallivanāni, tato pūgarukkhappamāṇaṃ ucchuvanaṃ, tato hatthidantappamāṇaphalaṃ kadalivanaṃ , tato sālavanaṃ, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tato madhuraphalaṃ ciñcavanaṃ, tato ambavanaṃ, tato kapiṭṭhavanaṃ, tato omissako mahāvanasaṇḍo, tato veḷuvanaṃ, ayamassa tasmiṃ kāle sampatti. Saṃyuttaṭṭhakathāyaṃ pana idāni pavattamānasampattiyeva kathitā.

Veḷuvanaṃ pana parikkhipitvā satta pabbatā ṭhitā. Tesaṃ bāhirantato paṭṭhāya paṭhamo cūḷakāḷapabbato nāma, dutiyo mahākāḷapabbato nāma, tato udakapabbato nāma, tato candimapassapabbato nāma, tato sūriyapassapabbato nāma, tato maṇipassapabbato nāma, sattamo suvaṇṇapassapabbato nāma. So ubbedhato sattayojaniko chaddantadahaṃ parikkhipitvā pattassa mukhavaṭṭi viya ṭhito. Tassa abbhantarimaṃ passaṃ suvaṇṇavaṇṇaṃ, tato nikkhantena obhāsena chaddantadaho samuggatabālasūriyo viya hoti. Bāhirapabbatesu pana eko ubbedhato chayojaniko, eko pañca, eko cattāri, eko tīṇi, eko dve, eko yojaniko, evaṃ sattapabbataparikkhittassa pana tassa dahassa pubbuttarakaṇṇe udakavātappaharaṇokāse mahānigrodharukkho atthi. Tassa khandho parikkhepato pañcayojaniko, ubbedhato sattayojaniko, catūsu disāsu catasso sākhā chayojanikā, uddhaṃ uggatasākhāpi chayojanikāva, iti so mūlato paṭṭhāya ubbedhena terasayojaniko, sākhānaṃ orimantato yāva pārimantā dvādasayojaniko, aṭṭhahi pārohasahassehi paṭimaṇḍito muṇḍamaṇipabbato viya vilāsamāno tiṭṭhati. Chaddantadahassa pana pacchimadisābhāge suvaṇṇapassapabbate dvādasayojanikā kañcanaguhā tiṭṭhati. Chaddanto nāma nāgarājā vassāratte hemante aṭṭhasahassanāgaparivuto kañcanaguhāyaṃ vasati. Gimhakāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhatī.

Athassa ekadivasaṃ ‘‘mahāsālavanaṃ pupphita’’nti taruṇanāgā āgantvā ārocayiṃsu. So saparivāro ‘‘sālakīḷaṃ kīḷissāmī’’ti sālavanaṃ gantvā ekaṃ supupphitaṃ sālarukkhaṃ kumbhena pahari. Tadā cūḷasubhaddā paṭivātapasse ṭhitā, tassā sarīre sukkhadaṇḍakamissakāni purāṇapaṇṇāni ceva tambakipillikāni ca patiṃsu. Mahāsubhaddā adhovātapasse ṭhitā, tassā sarīre pupphareṇukiñjakkhapattāni patiṃsu. Cūḷasubhaddā ‘‘ayaṃ nāgarājā attano piyabhariyāya upari pupphareṇukiñjakkhapattāni pātesi, mama sarīre sukkhadaṇḍakamissāni purāṇapaṇṇāni ceva tambakipillikāni ca pātesi, hotu, kātabbaṃ jānissāmī’’ti mahāsatte veraṃ bandhi.

Aparampi divasaṃ nāgarājā saparivāro nhānatthāya chaddantadahaṃ otari. Atha dve taruṇanāgā soṇḍāhi usirakalāpe gahetvā kelāsakūṭaṃ majjantā viya nhāpesuṃ. Tasmiṃ nhatvā uttiṇṇe dve kareṇuyo nhāpesuṃ. Tāpi uttaritvā mahāsattassa santike aṭṭhaṃsu. Tato aṭṭhasahassanāgāsaraṃ otaritvā udakakīḷaṃ kīḷitvā sarato nānāpupphāni āharitvā rajatathūpaṃ alaṅkarontā viya mahāsattaṃ alaṅkaritvā pacchā dve kareṇuyo alaṅkariṃsu. Atheko hatthī sare vicaranto sattuddayaṃ nāma mahāpadumaṃ labhitvā āharitvā mahāsattassa adāsi. So taṃ soṇḍāya gahetvā reṇuṃ kumbhe okiritvā jeṭṭhakāya mahāsubhaddāya adāsi. Taṃ disvā itarā ‘‘idampi sattuddayaṃ mahāpadumaṃ attano piyabhariyāya eva adāsi, na mayha’’nti punapi tasmiṃ veraṃ bandhi.

Athekadivasaṃ bodhisatte madhuraphalāni ceva bhisamuḷālāni ca pokkharamadhunā yojetvā pañcasate paccekabuddhe bhojente cūḷasubhaddā attanā laddhaphalāphalaṃ paccekabuddhānaṃ datvā ‘‘bhante, ito cavitvā maddarājakule nibbattitvā subhaddā nāma rājakaññā hutvā vayappattā bārāṇasirañño aggamahesibhāvaṃ patvā tassa piyā manāpā taṃ attano ruciṃ kāretuṃ samatthā hutvā tassa ācikkhitvā ekaṃ luddakaṃ pesetvā imaṃ hatthiṃ visapītena sallena vijjhāpetvā jīvitakkhayaṃ pāpetvā chabbaṇṇaraṃsiṃ vissajjente yamakadante āharāpetuṃ samatthā homī’’ti patthanaṃ ṭhapesi. Sā tato paṭṭhāya gocaraṃ aggahetvā sussitvā nacirasseva kālaṃ katvā maddaraṭṭhe rājaaggamahesiyā kucchimhi nibbatti, subhaddātissā nāmaṃ kariṃsu. Atha naṃ vayappattaṃ bārāṇasirañño adaṃsu. Sā tassa piyā ahosi manāpā, soḷasannaṃ itthisahassānaṃ jeṭṭhikā hutvā jātissarañāṇañca paṭilabhi. Sā cintesi – ‘‘samiddhā me patthanā, idāni tassa nāgassa yamakadante āharāpessāmī’’ti. Tato sarīraṃ telena makkhetvā kiliṭṭhavatthaṃ nivāsetvā gilānākāraṃ dassetvā sirigabbhaṃ pavisitvā mañcake nipajji. Rājā ‘‘kuhiṃ subhaddā’’ti vatvā ‘‘gilānā’’ti sutvā sirigabbhaṃ pavisitvā mañcake nisīditvā tassā piṭṭhiṃ parimajjanto paṭhamaṃ gāthamāha –

97.

‘‘Kiṃ nu socasinuccaṅgi, paṇḍūsi varavaṇṇini;

Milāyasi visālakkhi, mālāva parimadditā’’ti.

Tattha anuccaṅgīti kañcanasannibhasarīre. Mālāva parimadditāti hatthehi parimadditā padumamālā viya.

Taṃ sutvā sā itaraṃ gāthamāha –

98.

‘‘Dohaḷo me mahārāja, supinantenupajjhagā;

Na so sulabharūpova, yādiso mama dohaḷo’’ti.

Tattha na soti yādiso mama supinantenupajjhagā supine passantiyā mayā diṭṭho dohaḷo, so sulabharūpo viya na hoti, dullabho so, mayhaṃ pana taṃ alabhantiyā jīvitaṃ natthīti avaca.

Taṃ sutvā rājā gāthamāha –

99.

‘‘Ye keci mānusā kāmā, idha lokamhi nandane;

Sabbe te pacurā mayhaṃ, ahaṃ te dammi dohaḷa’’nti.

Tattha pacurāti bahū sulabhā.

Taṃ sutvā devī, ‘‘mahārāja, dullabho mama dohaḷo, na taṃ idāni kathemi, yāvattakā pana te vijite luddā, te sabbe sannipātetha , tesaṃ majjhe kathessāmī’’ti dīpentī anantaraṃ gāthamāha –

100.

‘‘Luddā deva samāyantu, ye keci vijite tava;

Etesaṃ ahamakkhissaṃ, yādiso mama dohaḷo’’ti.

Rājā ‘‘sādhū’’ti sirigabbhā nikkhamitvā ‘‘yāvatikā tiyojanasatike kāsikaraṭṭhe luddā, tesaṃ sannipātatthāya bheriṃ carāpethā’’ti amacce āṇāpesi. Te tathā akaṃsu. Nacirasseva kāsiraṭṭhavāsino luddā yathābalaṃ paṇṇākāraṃ gahetvā āgantvā āgatabhāvaṃ rañño ārocāpesuṃ . Te sabbepi saṭṭhisahassamattā ahesuṃ. Rājā tesaṃ āgatabhāvaṃ ñatvā vātapāne ṭhito hatthaṃ pasāretvā tesaṃ āgatabhāvaṃ deviyā kathento āha –

101.

‘‘Ime te luddakā devi, katahatthā visāradā;

Vanaññū ca migaññū ca, mamatthe cattajīvitā’’ti.

Tattha ime teti ye tvaṃ sannipātāpesi, ime te. Katahatthāti vijjhanachedanesu katahatthā kusalā susikkhitā. Visāradāti nibbhayā. Vanaññū ca migaññū cāti vanāni ca mige ca jānanti. Mamattheti sabbepi cete mamatthe cattajīvitā, yamahaṃ icchāmi, taṃ karontīti.

Taṃ sutvā devī te āmantetvā itaraṃ gāthamāha –

102.

‘‘Luddaputtā nisāmetha, yāvantettha samāgatā;

Chabbisāṇaṃ gajaṃ setaṃ, addasaṃ supine ahaṃ;

Tassa dantehi me attho, alābhe natthi jīvita’’nti.

Tattha nisāmethāti suṇātha. Chabbisāṇanti chabbaṇṇavisāṇaṃ.

Taṃ sutvā luddaputtā āhaṃsu –

103.

‘‘Na no pitūnaṃ na pitāmahānaṃ, diṭṭho suto kuñjaro chabbisāṇo;

Yamaddasā supine rājaputtī, akkhāhi no yādiso hatthināgo’’ti.

Tattha pitūnanti karaṇatthe sāmivacanaṃ. Idaṃ vuttaṃ hoti – devi neva amhākaṃ pitūhi, na pitāmahehi evarūpo kuñjaro diṭṭhapubbo, pageva amhehi, tasmā attanā diṭṭhalakkhaṇavasena akkhāhi no, yādiso tayā diṭṭho hatthināgoti.

Anantaragāthāpi teheva vuttā –

104.

‘‘Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā, yamaddasā supine chabbisāṇa’’nti.

Tattha disāti disāsu. Katamanti etāsu disāsu katamāya disāyāti.

Evaṃ vutte subhaddā sabbe ludde oloketvā tesaṃ antare patthaṭapādaṃ bhattapuṭasadisajaṅghaṃ mahājāṇukaṃ mahāphāsukaṃ bahalamassutambadāṭhikaṃ nibbiddhapiṅgalaṃ dussaṇṭhānaṃ bībhacchaṃ sabbesaṃ matthakamatthakena paññāyamānaṃ mahāsattassa pubbaveriṃ sonuttaraṃ nāma nesādaṃ disvā ‘‘esa mama vacanaṃ kātuṃ sakkhissatī’’ti rājānaṃ anujānāpetvā taṃ ādāya sattabhūmikapāsādassa uparimatalaṃ āruyha uttarasīhapañjaraṃ vivaritvā uttarahimavantābhimukhaṃ hatthaṃ pasāretvā catasso gāthā abhāsi –

105.

‘‘Ito ujuṃ uttariyaṃ disāyaṃ, atikkamma so satta girī brahmante;

Suvaṇṇapasso nāma girī uḷāro, supupphito kimpurisānuciṇṇo.

106.

‘‘Āruyha selaṃ bhavanaṃ kinnarānaṃ, olokaya pabbatapādamūlaṃ;

Atha dakkhasī meghasamānavaṇṇaṃ, nigrodharājaṃ aṭṭhasahassapādaṃ.

107.

‘‘Tatthacchatī kuñjaro chabbisāṇo, sabbaseto duppasaho parebhi;

Rakkhanti naṃ aṭṭhasahassanāgā, īsādantā vātajavappahārino.

108.

‘‘Tiṭṭhanti te tumūlaṃ passasantā, kuppanti vātassapi eritassa;

Manussabhūtaṃ pana tattha disvā, bhasmaṃ kareyyuṃ nāssa rajopi tassā’’ti.

Tattha itoti imamhā ṭhānā. Uttariyanti uttarāya. Uḷāroti mahā itarehi chahi pabbatehi uccataro. Olokayāti ālokeyyāsi. Tatthacchatīti tasmiṃ nigrodhamūle gimhasamaye udakavātaṃ sampaṭicchanto tiṭṭhati. Duppasahoti aññe taṃ upagantvā pasayhakāraṃ kātuṃ samatthā nāma natthīti duppasaho parebhi. Īsādantāti rathīsāya samānadantā. Vātajavappahārinoti vātajavena gantvā paccāmitte paharaṇasīlā evarūpā aṭṭhasahassanāgā nāgarājānaṃ rakkhanti. Tumūlanti bhiṃsanakaṃ mahāsaddānubandhaṃ assāsaṃ muñcantā tiṭṭhanti. Eritassāti vātapaharitassa yaṃ saddānubandhaṃ eritaṃ calanaṃ kampanaṃ, tassapi kuppanti, evaṃpharusā te nāgā. Nāssāti tassa nāsavātena viddhaṃsetvā bhasmaṃ katassa tassa rajopi na bhaveyyāti.

Taṃ sutvā sonuttaro maraṇabhayabhīto āha –

109.

‘‘Bahū hime rājakulamhi santi, piḷandhanā jātarūpassa devi;

Muttā maṇī veḷuriyāmayā ca, kiṃ kāhasi dantapiḷandhanena;

Māretukāmā kuñjaraṃ chabbisāṇaṃ, udāhu ghātessasi luddaputte’’ti.

Tattha piḷandhanāti ābharaṇāni. Veḷuriyāmayāti veḷuriyamayāni. Ghātessasīti udāhu piḷandhanāpadesena luddaputte ghātāpetukāmāsīti pucchati.

Tato devī gāthamāha –

110.

‘‘Sā issitā dukkhitā casmi ludda, uddhañca sussāmi anussarantī;

Karohi me luddaka etamatthaṃ, dassāmi te gāmavarāni pañcā’’ti.

Tattha ti sā ahaṃ. Anussarantīti tena vāraṇena pure mayi kataṃ veraṃ anussaramānā. Dassāmi teti etasmiṃ te atthe nipphādite saṃvacchare satasahassuṭṭhānake pañca gāmavare dadāmīti.

Evañca pana vatvā ‘‘samma luddaputta ahaṃ ‘etaṃ chaddantahatthiṃ mārāpetvā yamakadante āharāpetuṃ samatthā homī’ti pubbe paccekabuddhānaṃ dānaṃ datvā patthanaṃ paṭṭhapesiṃ, mayā supinantena diṭṭhaṃ nāma natthi, sā pana mayā patthitapatthanā samijjhissati, tvaṃ gacchanto mā bhāyī’’ti taṃ samassāsetvā pesesi. So ‘‘sādhu, ayye’’ti tassā vacanaṃ sampaṭicchitvā ‘‘tena hi me pākaṭaṃ katvā tassa vasanaṭṭhānaṃ kathehī’’ti pucchanto imaṃ gāthamāha –

111.

‘‘Katthacchatī kattha mupeti ṭhānaṃ, vīthissa kā nhānagatassa hoti;

Kathañhi so nhāyati nāgarājā, kathaṃ vijānemu gatiṃ gajassā’’ti.

Tattha katthacchatīti kattha vasati. Kattha mupetīti kattha upeti, kattha tiṭṭhatīti attho. Vīthissa kāti tassa nhānagatassa kā vīthi hoti, kataramaggena so gacchati. Kathaṃ vijānemu gatinti tayā akathite mayaṃ kathaṃ tassa nāgarājassa gatiṃ vijānissāma, tasmā kathehi noti attho.

Tato sā jātissarañāṇena paccakkhato diṭṭhaṭṭhānaṃ tassa ācikkhantī dve gāthā abhāsi –

112.

‘‘Tattheva sā pokkharaṇī adūre, rammā sutitthā ca mahodikā ca;

Sampupphitā bhamaragaṇānuciṇṇā, ettha hi so nhāyati nāgarājā.

113.

‘‘Sīsaṃ nahātuppalamālabhārī, sabbaseto puṇḍarīkattacaṅgī;

Āmodamāno gacchati sanniketaṃ, purakkhatvā mahesiṃ sabbabhadda’’nti.

Tattha tatthevāti tassa vasanaṭṭhāneyeva. Pokkharaṇīti chaddantadahaṃ sandhāyāha. Sampupphitāti duvidhehi kumudehi tividhehi uppalehi pañcavaṇṇehi ca padumehi samantato pupphitā. Ettha hi soti so nāgarājā ettha chaddantadahe nhāyati. Uppalamālabhārīti uppalādīnaṃ jalajathalajānaṃ pupphānaṃ mālaṃ dhārento. Puṇḍarīkattacaṅgīti puṇḍarīkasadisatacena odātena aṅgena samannāgato. Āmodamānoti āmoditapamodito. Sanniketanti attano vasanaṭṭhānaṃ. Purakkhatvāti sabbabhaddaṃ nāma mahesiṃ purato katvā aṭṭhahi nāgasahassehi parivuto attano vasanaṭṭhānaṃ gacchatīti.

Taṃ sutvā sonuttaro ‘‘sādhu ayye, ahaṃ taṃ vāraṇaṃ māretvā tassa dante āharissāmī’’ti sampaṭicchi. Athassa sā tuṭṭhā sahassaṃ datvā ‘‘gehaṃ tāva gaccha, ito sattāhaccayena tattha gamissasī’’ti taṃ uyyojetvā kammāre pakkosāpetvā ‘‘tātā amhākaṃ vāsipharasu-kuddāla-nikhādana-muṭṭhikaveḷugumbacchedana-sattha-tiṇalāyana-asilohadaṇḍakakacakhāṇuka- ayasiṅghāṭakehi attho, sabbaṃ sīghaṃ katvā āharathā’’ti āṇāpetvā cammakāre pakkosāpetvā ‘‘tātā amhākaṃ kumbhabhāragāhitaṃ cammabhastaṃ kātuṃ vaṭṭati, cammayottavarattahatthipādaupāhanacammachattehipi no attho, sabbaṃ sīghaṃ katvā āharathā’’ti āṇāpesi. Te ubhopi sabbāni tāni sīghaṃ katvā āharitvā adaṃsu. Sā tassa pātheyyaṃ saṃvidahitvā araṇisahitaṃ ādiṃ katvā sabbaṃ upakaraṇañca baddhasattumādiṃ katvā pātheyyañca cammabhastāyaṃ pakkhipi, taṃ sabbampi kumbhabhāramattaṃ ahosi.

Sonuttaropi attano parivacchaṃ katvā sattame divase āgantvā deviṃ vanditvā aṭṭhāsi. Atha naṃ sā ‘‘niṭṭhitaṃ te samma sabbūpakaraṇaṃ, imaṃ tāva pasibbakaṃ gaṇhā’’ti āha. So pana mahāthāmo pañcannaṃ hatthīnaṃ balaṃ dhāreti, tasmā tambūlapasibbakaṃ viya ukkhipitvā upakacchantare ṭhapetvā rittahattho viya aṭṭhāsi. Subhaddā luddassa puttadārānaṃ paribbayaṃ datvā rañño ācikkhitvā sonuttaraṃ uyyojesi. Sopi rājānañca deviñca vanditvā rājanivesanā oruyha rathe ṭhatvā mahantena parivārena nagarā nikkhamitvā gāmanigamajanapadaparamparāya paccantaṃ patvā jānapade nivattetvā paccantavāsīhi saddhiṃ araññaṃ pavisitvā manussapathaṃ atikkamma paccantavāsinopi nivattetvā ekakova gacchanto tiṃsayojanaṃ patvā paṭhamaṃ dabbagahanaṃ kāsagahanaṃ tiṇagahanaṃ tulasigahanaṃ saragahanaṃ tirivacchagahananti cha gahanāni, kaṇṭakaveḷugumbagahanāni vettagahanaṃ omissakagahanaṃ naḷagahanaṃ saragahanasadisaṃ uragenapi dubbinivijjhaṃ ghanavanagahanaṃ rukkhagahanaṃ veḷugahanaṃ aparampi veḷugumbagahanaṃ kalalagahanaṃ udakagahanaṃ pabbatagahananti aṭṭhārasa gahanāni paṭipāṭiyā patvā dabbagahanādīni asitena lāyitvā tulasigahanādīni veḷugumbacchedanasatthena chinditvā rukkhe pharasunā koṭṭetvā atimahante rukkhe nikhādanena vijjhitvā maggaṃ karonto veḷuvane nisseṇiṃ katvā veḷugumbaṃ āruyha veḷuṃ chinditvā aparassa veḷugumbassa upari pātetvā veḷugumbamatthakena gantvā kalalagahane sukkharukkhapadaraṃ attharitvā tena gantvā aparaṃ attharitvā itaraṃ ukkhipitvā puna purato attharanto taṃ atikkamitvā udakagahane doṇiṃ katvā tāya udakagahanaṃ taritvā pabbatapāde ṭhatvā ayasiṅghāṭakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ koṭṭetvā tattha ṭhatvā siṅghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhiruhati. Etenupāyena pabbatamatthakaṃ abhiruyha parato otaranto purimanayeneva paṭhamaṃ pabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ makkaṭasuttavissajjanākārena yottaṃ viniveṭhento otarati. Cammachattena vātaṃ gāhāpetvā sakuṇo viya otaratītipi vadantiyeva.

Evaṃ tassa subhaddāya vacanaṃ ādāya nagarā nikkhamitvā sattarasa gahanāni atikkamitvā pabbatagahanaṃ patvā tatrāpi cha pabbate atikkamitvā suvaṇṇapassapabbatamatthakaṃ āruḷhabhāvaṃ āvikaronto satthā āha –

114.

‘‘Tattheva so uggahetvāna vākyaṃ, ādāya tūṇiñca dhanuñca luddo;

Vituriyati satta girī brahante, suvaṇṇapassaṃ nāma giriṃ uḷāraṃ.

115.

‘‘Āruyha selaṃ bhavanaṃ kinnarānaṃ, olokayī pabbatapādamūlaṃ;

Tatthaddasā meghasamānavaṇṇaṃ, nigrodharājaṃ aṭṭhasahassapādaṃ.

116.

‘‘Tatthaddasā kuñjaraṃ chabbisāṇaṃ, sabbasetaṃ duppasahaṃ parebhi;

Rakkhanti naṃ aṭṭhasahassanāgā, īsādantā vātajavappahārino.

117.

‘‘Tatthaddasā pokkharaṇiṃ adūre, rammaṃ sutitthañca mahodikañca;

Sampupphitaṃ bhamaragaṇānuciṇṇaṃ, yattha hi so nhāyati nāgarājā.

118.

‘‘Disvāna nāgassa gatiṃ ṭhitiñca, vīthissayā nhānagatassa hoti;

Opātamāgacchi anariyarūpo, payojito cittavasānugāyā’’ti.

Tattha soti, bhikkhave, so luddo tattheva sattabhūmikapāsādatale ṭhitāya tassā subhaddāya vacanaṃ uggahetvā saratūṇiñca mahādhanuñca ādāya pabbatagahanaṃ patvā ‘‘kataro nu kho suvaṇṇapassapabbato nāmā’’ti satta mahāpabbate vituriyati, tasmiṃ kāle tuleti tīreti. So evaṃ tīrento suvaṇṇapassaṃ nāma giriṃ uḷāraṃ disvā ‘‘ayaṃ so bhavissatī’’ti cintesi. Olokayīti taṃ kinnarānaṃ bhavanabhūtaṃ pabbataṃ āruyha subhaddāya dinnasaññāvasena heṭṭhā olokesi. Tatthāti tasmiṃ pabbatapādamūle avidūreyeva taṃ nigrodhaṃ addasa.

Tatthāti tasmiṃ nigrodharukkhamūle ṭhitaṃ. Tatthāti tattheva antopabbate tassa nigrodhassāvidūre yattha so nhāyati, taṃ pokkharaṇiṃ addasa. Disvānāti suvaṇṇapassapabbatā oruyha hatthīnaṃ gatakāle hatthipādaupāhanaṃ āruyha tassa nāgarañño gataṭṭhānaṃ nibaddhavasanaṭṭhānaṃ upadhārento ‘‘iminā maggena gacchati, idha nhāyati, nhatvā uttiṇṇo, idha tiṭṭhatī’’ti sabbaṃ disvā ahirikabhāvena anariyarūpo tāya cittavasānugāya payojito, tasmā opātaṃ āgacchi paṭipajji, āvāṭaṃ khaṇīti attho.

Tatrāyaṃ anupubbikathā – ‘‘so kira mahāsattassa vasanokāsaṃ sattamāsādhikehi sattahi saṃvaccharehi sattahi ca divasehi patvā vuttanayeneva tassa vasanokāsaṃ sallakkhetvā ‘‘idha āvāṭaṃ khaṇitvā tasmiṃ ṭhito vāraṇādhipatiṃ visapītena sallena vijjhitvā jīvitakkhayaṃ pāpessāmī’’ti vavatthapetvā araññaṃ pavisitvā thambhādīnaṃ atthāya rukkhe chinditvā dabbasambhāre sajjetvā hatthīsu nhānatthāya gatesu tassa vasanokāse mahākuddālena caturassaṃ āvāṭaṃ khaṇitvā uddhatapaṃsuṃ bījaṃ vapanto viya udakena vikiritvā udukkhalapāsāṇānaṃ upari thambhe patiṭṭhapetvā tulā ca kāje ca datvā padarāni attharitvā kaṇḍappamāṇaṃ chiddaṃ katvā upari paṃsuñca kacavarañca pakkhipitvā ekena passena attano pavisanaṭṭhānaṃ katvā evaṃ niṭṭhite āvāṭe paccūsakāleyeva patisīsakaṃ paṭimuñcitvā kāsāyāni paridahitvā saddhiṃ visapītena sallena dhanuṃ ādāya āvāṭaṃ otaritvā aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

119.

‘‘Khaṇitvāna kāsuṃ phalakehi chādayi, attānamodhāya dhanuñca luddo;

Passāgataṃ puthusallena nāgaṃ, samappayī dukkaṭakammakārī.

120.

‘‘Viddho ca nāgo koñcamanādi ghoraṃ, sabbe ca nāgā ninnaduṃ ghorarūpaṃ;

Tiṇañca kaṭṭhañca raṇaṃ karontā, dhāviṃsu te aṭṭha disā samantato.

121.

‘‘Vadhissametanti parāmasanto, kāsāvamaddakkhi dhajaṃ isīnaṃ;

Dukkhena phuṭṭhassudapādi saññā, arahaddhajo sabbhi avajjharūpo’’ti.

Tattha odhāyāti odahitvā pavesetvā. Passāgatanti attano āvāṭassa passaṃ āgataṃ. So kira dutiyadivase āgantvā nhatvā uttiṇṇo tasmiṃ mahāvisālamālake nāma padese aṭṭhāsi. Athassa sarīrato udakaṃ nābhipadesena ogalitvā tena chiddena luddassa sarīre pati. Tāya saññāya so mahāsattassa āgantvā ṭhitabhāvaṃ ñatvā taṃ passāgataṃ puthunā sallena samappayi vijjhi. Dukkaṭakammakārīti tassa mahāsattassa kāyikacetasikassa dukkhassa uppādanena dukkaṭassa kammassa kārako.

Koñcamanādīti koñcanādaṃ akari. Tassa kira taṃ sallaṃ nābhiyaṃ pavisitvā pihakādīni sañcuṇṇetvā antāni chinditvā piṭṭhibhāgaṃ pharasunā padālentaṃ viya uggantvā ākāse pakkhandi. Bhinnarajatakumbhato rajanaṃ viya pahāramukhena lohitaṃ pagghari, balavavedanā uppajji. So vedanaṃ adhivāsetuṃ asakkonto vedanāppatto sakalapabbataṃ ekaninnādaṃ karonto tikkhattuṃ mahantaṃ koñcanādaṃ nadi. Sabbe cāti tepi sabbe aṭṭhasahassanāgā taṃ saddaṃ sutvā maraṇabhayabhītā ghorarūpaṃ ninnaduṃ anuravaṃ kariṃsu. Raṇaṃ karontāti tena saddena gantvā chaddantavāraṇaṃ vedanāppattaṃ disvā ‘‘paccāmittaṃ gaṇhissāmā’’ti tiṇañca kaṭṭhañca cuṇṇavicuṇṇaṃ karontā samantā dhāviṃsu.

Vadhissametanti ‘‘bhikkhave, so chaddantavāraṇo disā pakkantesu nāgesu subhaddāya kareṇuyā passe ṭhatvā sandhāretvā samassāsayamānāya vedanaṃ adhivāsetvā kaṇḍassa āgataṭṭhānaṃ sallakkhento ‘sace idaṃ puratthimadisādīhi āgataṃ abhavissa, kumbhādīhi pavisitvā pacchimakāyīdīhi nikkhamissa, idaṃ pana nābhiyā pavisitvā ākāsaṃ pakkhandi, tasmā pathaviyaṃ ṭhitena vissaṭṭhaṃ bhavissatī’ti upadhāretvā ṭhitaṭṭhānaṃ upaparikkhitukāmo ‘‘ko jānāti, kiṃ bhavissati, subhaddaṃ apanetuṃ vaṭṭatī’’ti cintetvā ‘‘bhadde, aṭṭhasahassanāgā mama paccāmittaṃ pariyesantā disā pakkhandā, tvaṃ idha kiṃ karosī’’ti vatvā, ‘‘deva, ahaṃ tumhe sandhāretvā samassāsentī ṭhitā, khamatha me’’ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā tāya ākāsaṃ pakkhandāya nāgarājā bhūmiṃ pādanakhena pahari, padaraṃ uppatitvā gataṃ. So chiddena olokento sonuttaraṃ disvā ‘‘vadhissāmi na’’nti cittaṃ uppādetvā rajatadāmavaṇṇasoṇḍaṃ pavesetvā parāmasanto buddhānaṃ isīnaṃ dhajaṃ kāsāvaṃ addakkhi. Luddo kāsāvaṃ mahāsattassa hatthe ṭhapesi. So taṃ ukkhipitvā purato ṭhapesi. Athassa tena tathārūpenapi dukkhena phuṭṭhassa ‘‘arahaddhajo nāma sabbhi paṇḍitehi avajjharūpo, aññadatthu sakkātabbo garukātabboyevā’’ti ayaṃ saññā udapādi.

So tena saddhiṃ sallapanto gāthādvayamāha –

122.

‘‘Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;

Apeto damasaccena, na so kāsāvamarahati.

123.

‘‘Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahatī’’ti.

Tassattho – samma luddaputta yo puriso rāgādīhi kasāvehi anikkasāvo indriyadamena ceva vacīsaccena ca apeto anupagato tehi guṇehi kasāvarasapītaṃ kāsāvavatthaṃ paridahati, so taṃ kāsāvaṃ nārahati, nānucchaviko so tassa vatthassa. Yo pana tesaṃ kasāvānaṃ vantattā vantakasāvo assa sīlesu susamāhito supatiṭṭhito paripuṇṇasīlācāro, so taṃ kāsāvaṃ arahati nāmāti.

Evaṃ vatvā mahāsatto tasmiṃ cittaṃ nibbāpetvā ‘‘samma kimatthaṃ tvaṃ maṃ vijjhasi, kiṃ attano atthāya, udāhu aññena payojitosī’’ti pucchi. Tamatthaṃ āvīkaronto satthā āha –

124.

‘‘Samappito puthusallena nāgo, aduṭṭhacitto luddakamajjhabhāsi;

Kimatthayaṃ kissa vā samma hetu, mamaṃ vadhī kassa vāyaṃ payogo’’ti.

Tattha kimatthayanti āyatiṃ kiṃ patthento. Kissa vāti kissa hetu kena kāraṇena, kiṃ nāma tava mayā saddhiṃ veranti adhippāyo. Kassa vāti kassa vā aññassa ayaṃ payogo, kena payojito maṃ avadhīti attho.

Athassa ācikkhanto luddo gāthamāha –

125.

‘‘Kāsissa rañño mahesī bhadante, sā pūjitā rājakule subhaddā;

Taṃ addasā sā ca mamaṃ asaṃsi, dantehi atthoti ca maṃ avocā’’ti.

Tattha pūjitāti aggamahesiṭṭhāne ṭhapetvā pūjitā. Addasāti sā kira taṃ supinante addasa. Asaṃsīti sā ca mama sakkāraṃ kāretvā ‘‘himavantapadese evarūpo nāma nāgo asukasmiṃ nāma ṭhāne vasatī’’ti mamaṃ ācikkhi. Dantehīti tassa nāgassa chabbaṇṇaraṃsisamujjalā dantā, tehi mama attho, piḷandhanaṃ kāretukāmāmhi, te me āharāti maṃ avocāti.

Taṃ sutvā ‘‘idaṃ cūḷasubhaddāya kamma’’nti ñatvā mahāsatto vedanaṃ adhivāsetvā ‘‘tassā mama dantehi attho natthi, maṃ māretukāmatāya pana pahiṇī’’ti dīpento gāthādvayamāha –

126.

‘‘Bahū hime dantayugā uḷārā, ye me pitūnañca pitāmahānaṃ;

Jānāti sā kodhanā rājaputtī, vadhatthikā veramakāsi bālā.

127.

‘‘Uṭṭhehi tvaṃ ludda kharaṃ gahetvā, dante ime chinda purā marāmi;

Vajjāsi taṃ kodhanaṃ rājaputtiṃ, nāgo hato handa imassa dantā’’ti.

Tattha imeti tassa kira pitu pitāmahānaṃ dantā mā vinassantūti guhāyaṃ sannicitā, te sandhāya evamāha. Jānātīti bahūnaṃ vāraṇānaṃ idha sannicihe dante jānāti. Vadhatthikāti kevalaṃ pana sā maṃ māretukāmā appamattakaṃ dosaṃ hadaye ṭhapetvā attano veraṃ akāsi, evarūpena pharusakammena matthakaṃ pāpesi. Kharanti kakacaṃ. Purā marāmīti yāva na marāmi. Vajjasīti vadeyyāsi. Handa imassa dantāti hato so mayā nāgo, manoratho te matthakappatto, gaṇha, ime tassa dantāti.

So tassa vacanaṃ sutvā nisīdanaṭṭhānā vuṭṭhāya kakacaṃ ādāya ‘‘dante chindissāmī’’ti tassa santikaṃ upagato. So pana ubbedhato aṭṭhāsītihattho rajatapabbato viya ṭhito, tenassa so dantaṭṭhānaṃ na pāpuṇi. Atha mahāsatto kāyaṃ upanāmento heṭṭhāsīsako nipajji. Tadā nesādo mahāsattassa rajatadāmasadisaṃ soṇḍaṃ maddanto abhiruhitvā kelāsakūṭe viya kumbhe ṭhatvā mukhakoṭimaṃsaṃ dhanukena paharitvā anto pakkhipitvā kumbhato oruyha kakacaṃ antomukhe pavesesi, ubhohi hatthehi daḷhaṃ aparāparaṃ kaḍḍhi. Mahāsattassa balavavedanā uppajji, mukhaṃ lohitena pūri. Nesādo ito cito ca sañcārento kakacena chindituṃ nāsakkhi. Atha naṃ mahāsatto mukhato lohitaṃ chaḍḍetvā vedanaṃ adhivāsetvā ‘‘kiṃ samma chindituṃ na sakkosī’’ti pucchi. ‘‘Āma, sāmī’’ti. Mahāsatto satiṃ paccupaṭṭhapetvā ‘‘tena hi samma mama soṇḍaṃ ukkhipitvā kakacakoṭiṃ gaṇhāpehi, mama sayaṃ soṇḍaṃ ukkhipituṃ balaṃ natthī’’ti āha. Nesādo tathā akāsi.

Mahāsatto soṇḍāya kakacaṃ gahetvā aparāparaṃ cāresi, dantā kaḷīrā viya chijjiṃsu. Atha naṃ te āharāpetvā gaṇhitvā ‘‘samma luddaputta ahaṃ ime dante tuyhaṃ dadamāno neva ‘mayhaṃ appiyā’ti dammi, na sakkattamārattabrahmattāni patthento, imehi pana me dantehi sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇadantāva piyatarā, sabbaññutaññāṇappaṭivedhāya me idaṃ puññaṃ paccayo hotū’’ti dante datvā ‘‘samma idaṃ ṭhānaṃ kittakena kālena āgatosī’’ti pucchitvā ‘‘sattamāsasattadivasādhikehi sattahi saṃvaccharehī’’ti vutte – ‘‘gaccha imesaṃ dantānaṃ ānubhāvena sattadivasabbhantareyeva bārāṇasiṃ pāpuṇissasī’’ti vatvā tassa parittaṃ katvā taṃ uyyojesi . Uyyojetvā ca pana anāgatesuyeva tesu nāgesu subhaddāya ca anāgatāya kālamakāsi. Tamatthaṃ pakāsento satthā āha –

128.

‘‘Uṭṭhāya so luddo kharaṃ gahetvā, chetvāna dantāni gajuttamassa;

Vaggū subhe appaṭime pathabyā, ādāya pakkāmi tato hi khippa’’nti.

Tattha vaggūti vilāsavante. Subheti sundare. Appaṭimeti imissaṃ pathaviyaṃ aññehi dantehi asadiseti.

Tasmiṃ pakkante te nāgā paccāmittaṃ adisvā āgamiṃsu. Tamatthaṃ pakāsento satthā āha –

129.

‘‘Bhayaṭṭitā nāgavadhena aṭṭā, ye te nāgā aṭṭha disā vidhāvuṃ;

Adisvāna posaṃ gajapaccamittaṃ, paccāgamuṃ yena so nāgarājā’’ti.

Tattha bhayaṭṭitāti maraṇabhayena upaddutā. Aṭṭāti dukkhitā. Gajapaccamittanti gajassa paccāmittaṃ. Yena soti yattha visālamālake so nāgarājā kālaṃ katvā kelāsapabbato viya patito, taṃ ṭhānaṃ paccāgamunti attho.

Tehi pana saddhiṃ mahāsubhaddāpi āgatā. Te sabbepi aṭṭhasahassanāgā tattha roditvā kanditvā mahāsattassa kulupakānaṃ paccekabuddhānaṃ santikaṃ gantvā, ‘‘bhante, tumhākaṃ paccayadāyako visapītena sallena viddho kālakato, sīvathikadassanamassa āgacchathā’’ti vadiṃsu. Pañcasatā paccekabuddhāpi ākāsenāgantvā visālamālake otariṃsu. Tasmiṃ khaṇe dve taruṇanāgā nāgarañño sarīraṃ dantehi ukkhipitvā paccekabuddhe vandāpetvā citakaṃ āropetvā jhāpayiṃsu. Paccekabuddhā sabbarattiṃ āḷāhane dhammasajjhāyamakaṃsu. Aṭṭhasahassanāgā āḷāhanaṃ nibbāpetvā vanditvā nhatvā mahāsubhaddaṃ purato katvā attano vasanaṭṭhānaṃ agamaṃsu. Tamatthaṃ pakāsento satthā āha –

130.

‘‘Te tattha kanditvā roditvāna nāgā, sīse sake paṃsukaṃ okiritvā;

Agamaṃsu te sabbe sakaṃ niketaṃ, purakkhatvā mahesiṃ sabbabhadda’’nti.

Tattha paṃsukanti āḷāhanapaṃsukaṃ.

Sonuttaropi appatteyeva sattame divase dante ādāya bārāṇasiṃ sampāpuṇi. Tamatthaṃ pakāsento satthā āha –

131.

‘‘Ādāya dantāni gajuttamassa, vaggū subhe appaṭime pathabyā;

Suvaṇṇarājīhi samantamodare, so luddako kāsipuraṃ upāgami;

Upanesi so rājakaññāya dante, nāgo hato handa imassa dantā’’ti.

Tattha suvaṇṇarājīhīti suvaṇṇarājiraṃsīhi. Samantamodareti samantato obhāsante sakalavanasaṇḍaṃ suvaṇṇavaṇṇaṃ viya karonte. Upanesīti ahaṃ chaddantavāraṇassa chabbaṇṇaraṃsivissajjane yamakadante ādāya āgacchāmi, nagaraṃ alaṅkārāpethāti deviyā sāsanaṃ pesetvā tāya rañño ārocāpetvā devanagaraṃ viya nagare alaṅkārāpite sonuttaropi nagaraṃ pavisitvā pāsādaṃ āruhitvā dante upanesi, upanetvā ca pana, ‘‘ayye, yassa kira tumhe appamattakaṃ dosaṃ hadaye karittha, so nāgo mayā hato mato, ‘matabhāvaṃ me āroceyyāsī’ti āha, tassa matabhāvaṃ tumhe jānātha, gaṇhatha, ime tassa dantā’’ti dante adāsi.

Sā mahāsattassa chabbaṇṇaraṃsivicittadante maṇitālavaṇṭena gahetvā ūrūsu ṭhapetvā purimabhave attano pirasāmikassa dante olokentī ‘‘evarūpaṃ sobhaggappattaṃ vāraṇaṃ visapītena sallena jīvitakkhayaṃ pāpetvā ime dante chinditvā sonuttaro āgato’’ti mahāsattaṃ anussarantī sokaṃ uppādetvā adhivāsetuṃ nāsakkhi. Athassā tattheva hadayaṃ phali, taṃ divasameva kālamakāsi. Tamatthaṃ pakāsento satthā āha –

132.

‘‘Disvāna dantāni gajuttamassa, bhattuppiyassa purimāya jātiyā;

Tattheva tassā hadayaṃ aphāli, teneva sā kālamakāsi bālā’’ti.

133.

‘‘Sambodhipatto sa mahānubhāvo, sitaṃ akāsī parisāya majjhe;

Pucchiṃsu bhikkhū suvimuttacittā, nākāraṇe pātukaronti buddhā.

134.

‘‘Yamaddasātha dahariṃ kumāriṃ, kāsāyavatthaṃ anagāriyaṃ carantiṃ;

Sā kho tadā rājakaññā ahosi, ahaṃ tadā nāgarājā ahosiṃ.

135.

‘‘Ādāya dantāni gajuttamassa, vaggū subhe appaṭime pathabyā;

Yo luddako kāsipuraṃ upāgami, so kho tadā devadatto ahosi.

136.

‘‘Anāvasūraṃ cirarattasaṃsitaṃ, uccāvacaṃ caritamidaṃ purāṇaṃ;

Vītaddaro vītasoko visallo, sayaṃ abhiññāya abhāsi buddho.

137.

‘‘Ahaṃ vo tena kālena, ahosiṃ tattha bhikkhavo;

Nāgarājā tadā homi, evaṃ dhāretha jātaka’’nti. –

Imā gāthā dasabalassa guṇe vaṇṇentehi dhammasaṅgāhakattherehi ṭhapitā.

Tattha sitaṃ akāsīti so sambodhippatto satthā mahānubhāvo alaṅkatadhammasabhāyaṃ alaṅkatadhammāsane parisamajjhe nisinno ekadivasaṃ sitaṃ akāsi. Nākāraṇeti ‘‘bhante, buddhā nāma akāraṇe sitaṃ na karonti, tumhehi ca sitaṃ kataṃ, kena nu kho kāraṇena sitaṃ kata’’nti mahākhīṇāsavā bhikkhū pucchiṃsu. Yamaddasāthāti evaṃ puṭṭho, āvuso, satthā attano sitakāraṇaṃ ācikkhanto ekaṃ daharabhikkhuniṃ dassetvā evamāha – ‘‘bhikkhave, yaṃ ekaṃ daharaṃ yobbanappattaṃ kumāriṃ kāsāyavatthaṃ anagāriyaṃ upetaṃ pabbajitvā imasmiṃ sāsane carantiṃ addasātha passatha, sā tadā ‘visapītena sallena nāgarājaṃ vijjhitvā vadhehī’’’ti sonuttarassa pesetā rājakaññā ahosi. Tena gantvā jīvitakkhayaṃ pāpito ahaṃ tadā so nāgarājā ahosinti attho. Devadattoti, bhikkhave, idāni devadatto tadā so luddako ahosi.

Anāvasūranti na avasūraṃ, anatthaṅgatasūriyanti attho. Cirarattasaṃsitanti ito ciraratte anekavassakoṭimatthake saṃsitaṃ saṃsaritaṃ anuciṇṇaṃ. Idaṃ vuttaṃ hoti – āvuso, ito anekavassakoṭimatthake saṃsaritampi pubbaṇhe kataṃ taṃ divasameva sāyanhe saranto viya attano caritavasena uccattā tāya rājadhītāya ca sonuttarassa ca caritavasena nīcattā uccānīcaṃ caritaṃ idaṃ purāṇaṃ rāgādīnaṃ darānaṃ vigatatāya vītaddaro, ñātidhanasokādīnaṃ abhāvena vītasoko, rāgasallādīnaṃ vigatattā visallo attanāva jānitvā buddho abhāsīti. Ahaṃ voti ettha voti nipātamattaṃ, bhikkhave, ahaṃ tena kālena tattha chaddantadahe ahosinti attho. Nāgarājāti honto ca pana na añño koci tadā homi, atha kho nāgarājā homīti attho. Evaṃ cārethāti tumhe taṃ jātakaṃ evaṃ dhāretha uggaṇhātha pariyāpuṇāthāti.

Imañca pana dhammadesanaṃ sutvā bahū sotāpannādayo ahesuṃ. Sā pana bhikkhunī pacchā vipassitvā arahattaṃ pattāti.

Chaddantajātakavaṇṇanā catutthā.

[515] 5. Sambhavajātakavaṇṇanā

Rajjañcapaṭipannāsmāti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Paccuppannavatthu mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Atīte pana kururaṭṭhe indapatthanagare dhanañcayakorabyo nāma rājā rajjaṃ kāresi. Tassa sucirato nāma brāhmaṇo purohito atthadhammānusāsako ahosi. Rājā dānādīni puññāni karonto dhammena rajjamanusāsi. So ekadivasaṃ dhammayāgaṃ nāma pañhaṃ abhisaṅkharitvā sucirataṃ nāma brāhmaṇaṃ purohitaṃ āsane nisīdāpetvā sakkāraṃ katvā pañhaṃ pucchanto catasso gāthāyo abhāsi –

138.

‘‘Rajjañca paṭipannāsma, ādhipaccaṃ sucīrata;

Mahattaṃ pattumicchāmi, vijetuṃ pathaviṃ imaṃ.

139.

‘‘Dhammena no adhammena, adhammo me na ruccati;

Kiccova dhammo carito, rañño hoti sucīrata.

140.

‘‘Idha cevāninditā yena, pecca yena aninditā;

Yasaṃ devamanussesu, yena pappomu brāhmaṇa.

141.

‘‘Yohaṃ atthañca dhammañca, kattumicchāmi brāhmaṇa;

Taṃ tvaṃ atthañca dhammañca, brāhmaṇakkhāhi pucchito’’ti.

Tattha rajjanti, ācariya, mayaṃ imasmiṃ sattayojanike indapatthanagare rajjañca, tiyojanasatike kururaṭṭhe issarabhāvasaṅkhātaṃ ādhipaccañca. Paṭipannāsmāti adhigatā bhavāma. Mahattanti idāni mahantabhāvaṃ. Pattumicchāmi vijetunti imaṃ pathaviṃ dhammena abhibhavituṃ ajjhottharituṃ icchāmi. Kiccovāti avasesajanehi rañño carito dhammo kicco karaṇīyataro. Rājānuvattako hi loko, so tasmiṃ dhammike sabbopi dhammiko hoti. Tasmā esa dhammo nāma raññova kiccoti.

Idha cevāninditāti yena mayaṃ idhaloke paraloke ca aninditā. Yena pappomūti yena mayaṃ nirayādīsu anibbattitvā devesu ca manussesu ca yasaṃ issariyaṃ sobhaggaṃ pāpuṇeyyāma, taṃ no kāraṇaṃ kathehīti . Yohanti, brāhmaṇa, yo ahaṃ phalavipākasaṅkhātaṃ atthañca tassa atthassa hetubhūtaṃ dhammañca kattuṃ samādāya vattituṃ uppādetuñca icchāmi. Taṃ tvanti tassa mayhaṃ tvaṃ sukheneva nibbānagāmimaggaṃ āruyha apaṭisandhikabhāvaṃ patthentassa taṃ atthañca dhammañca pucchito akkhāhi, pākaṭaṃ katvā kathehīti brāhmaṇaṃ dhammayāgapañhaṃ pucchi.

Ayaṃ pana pañho gambhīro buddhavisayo, sabbaññubuddhameva taṃ pucchituṃ yuttaṃ, tasmiṃ asati sabbaññutaññāṇapariyesakaṃ bodhisattanti. Sucirato pana attano abodhisattatāya pañhaṃ kathetuṃ nāsakkhi, asakkonto ca paṇḍitamānaṃ akatvā attano asamatthabhāvaṃ kathento gāthamāha –

142.

‘‘Nāññatra vidhurā rāja, etadakkhātumarahati;

Yaṃ tvaṃ atthañca dhammañca, kattumicchasi khattiyā’’ti.

Tassattho – avisayo esa, mahārāja, pañho mādisānaṃ. Ahañhi nevassa ādiṃ, na pariyosānaṃ passāmi, andhakāraṃ paviṭṭho viya homi. Bārāṇasirañño pana purohito vidhuro nāma brāhmaṇo atthi, so etaṃ ācikkheyya, taṃ ṭhapetvā yaṃ tvaṃ atthañca dhammañca kattumicchasi, etaṃ akkhātuṃ na añño arahatīti.

Rājā tassa vacanaṃ sutvā ‘‘tena hi, brāhmaṇa, khippaṃ tassa santikaṃ gacchāhī’’ti paṇṇākāraṃ datvā taṃ pesetukāmo hutvā gāthamāha –

143.

‘‘Ehi kho pahito gaccha, vidhurassa upantikaṃ;

Nikkhañcimaṃ suvaṇṇassa, haraṃ gaccha sucīrata;

Abhihāraṃ imaṃ dajjā, atthadhammānusiṭṭhiyā’’ti.

Tattha upantikanti santikaṃ. Nikkhanti pañcasuvaṇṇo eko nikkho. Ayaṃ pana rattasuvaṇṇassa nikkhasahassaṃ datvā evamāha. Imaṃ dajjāti tena imasmiṃ dhammayāgapañhe kathite tassa atthadhammānusiṭṭhiyā abhihārapūjaṃ karonto imaṃ nikkhasahassaṃ dadeyyāsīti.

Evañca pana vatvā pañhavissajjanassa likhanatthāya satasahassagghanakaṃ suvaṇṇapaṭṭañca gamanatthāya yānaṃ, parivāratthāya balakāyaṃ, tañca paṇṇākāraṃ datvā taṅkhaṇaññeva uyyojesi. So pana indapatthanagarā nikkhamitvā ujukameva bārāṇasiṃ agantvā yattha yattha paṇḍitā vasanti, sabbāni tāni ṭhānāni upasaṅkamitvā sakalajambudīpe pañhassa vissajjetāraṃ alabhitvā anupubbena bārāṇasiṃ patvā ekasmiṃ ṭhāne nivāsaṃ gahetvā katipayehi janehi saddhiṃ pātarāsabhuñjanavelāya vidhurassa nivesanaṃ gantvā āgatabhāvaṃ ārocāpetvā tena pakkosāpito taṃ sake ghare bhuñjamānaṃ addasa. Tamatthaṃ āvikaronto satthā sattamaṃ gāthamāha –

144.

‘‘Svādhippāgā bhāradvājo, vidhurassa upantikaṃ;

Tamaddasa mahābrahmā, asamānaṃ sake ghare’’ti.

Tattha svādhippāgāti so bhāradvājagotto sucirato adhippāgā, gatoti attho. Mahābrahmāti mahābrāhmaṇo. Asamānanti bhuñjamānaṃ.

So pana tassa bālasahāyako ekācariyakule uggahitasippo, tasmā tena saddhiṃ ekato bhuñjitvā bhattakiccapariyosāne sukhanisinno ‘‘samma kimatthaṃ āgatosī’’ti puṭṭho āgamanakāraṇaṃ ācikkhanto aṭṭhamaṃ gāthamāha –

145.

‘‘Raññohaṃ pahito dūto, korabyassa yasassino;

‘Atthaṃ dhammañca pucchesi’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, vidhurakkhāhi pucchito’’ti.

Tattha raññohanti ahaṃ rañño korabyassa yasassino dūto. Pahitoti tena pesito idhāgamiṃ. Pucchesīti so yudhiṭṭhilagotto dhanañcayarājā maṃ dhammayāgapañhaṃ nāma pucchi, ahaṃ kathetuṃ asakkonto ‘‘tvaṃ sakkhissasī’’ti ñatvā tassa ārocesiṃ, so ca paṇṇākāraṃ datvā pañhapucchanatthāya maṃ tava santikaṃ pesento ‘‘vidhurassa santikaṃ gantvā imassa pañhassa atthañca pāḷidhammañca puccheyyāsī’’ti abravi. ‘‘Taṃ tvaṃ idāni mayā pucchito akkhāhī’’ti.

Tadā pana so brāhmaṇo ‘‘mahājanassa cittaṃ gaṇhissāmī’’ti gaṅgaṃ pidahanto viya vinicchayaṃ vicāreti. Tassa pañhavissajjane okāso natthi. So tamatthaṃ ācikkhanto navamaṃ gāthamāha –

146.

‘‘Gaṅgaṃ me pidahissanti, na taṃ sakkomi brāhmaṇa;

Apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito’’ti.

Tassattho – brāhmaṇa, mayhaṃ ‘‘mahājanassa nānācittagatisaṅkhātaṃ gaṅgaṃ pidahissa’’nti byāpāro uppanno, tamahaṃ mahāsindhuṃ apidhetuṃ na sakkomi, tasmā kathaṃ so okāso bhavissati, yasmā te ahaṃ pañhaṃ vissajjeyyaṃ. Iti cittekaggatañceva okāsañca alabhanto na te sakkomi akkhātuṃ atthaṃ dhammañca pucchitoti.

Evañca pana vatvā ‘‘putto me paṇḍito mayā ñāṇavantataro, so te byākarissati, tassa santikaṃ gacchāhī’’ti vatvā dasamaṃ gāthamāha –

147.

‘‘Bhadrakāro ca me putto, oraso mama atrajo;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā’’ti.

Tattha orasoti ure saṃvaḍḍho. Atrajoti attanā jātoti.

Taṃ sutvā sucirato vidhurassa gharā nikkhamitvā bhadrakārassa bhuttapātarāsassa attano parisamajjhe nisinnakāle nivesanaṃ agamāsi. Tamatthaṃ pakāsento satthā ekādasamaṃ gāthamāha –

148.

‘‘Svādhippāgā bhāradvājo, bhadrakārassupantikaṃ;

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmanī’’ti.

Tattha vesmanīti ghare.

So tattha gantvā bhadrakāramāṇavena katāsanābhihārasakkāro nisīditvā āgamanakāraṇaṃ puṭṭho dvādasamaṃ gāthamāha –

149.

‘‘Raññohaṃ pahito dūto, korabyassa yasassino;

‘Atthaṃ dhammañca pucchesi’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, bhadrakāra pabrūhi me’’ti.

Atha naṃ bhadrakāro, ‘‘tāta, ahaṃ imesu divasesu paradārikakamme abhiniviṭṭho, cittaṃ me byākulaṃ, tena tyāhaṃ vissajjetuṃ na sakkhissāmi, mayhaṃ pana kaniṭṭho sañcayakumāro nāma mayā ativiya ñāṇavantataro, taṃ puccha, so te pañhaṃ vissajjessatī’’ti tassa santikaṃ pesento dve gāthā abhāsi –

150.

‘‘Maṃsakājaṃ avahāya, godhaṃ anupatāmahaṃ;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

151.

‘‘Sañcayo nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā’’ti.

Tattha maṃsakājanti yathā nāma puriso thūlamigamaṃsaṃ kājenādāya gacchanto antarāmagge godhapotakaṃ disvā maṃsakājaṃ chaḍḍetvā taṃ anubandheyya, evameva attano ghare vasavattiniṃ bhariyaṃ chaḍḍetvā parassa rakkhitagopitaṃ itthiṃ anubandhanto homīti dīpento evamāhāti.

So tasmiṃ khaṇe sañcayassa nivesanaṃ gantvā tena katasakkāro āgamanakāraṇaṃ puṭṭho ācikkhi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

152.

‘‘Svādhippāgā bhāradvājo, sañcayassa upantikaṃ;

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmani.

153.

‘‘Raññohaṃ pahito dūto, korabyassa yasassino;

‘Atthaṃ dhammañca pucchesi’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sañcayakkhāhi pucchito’’ti.

Sañcayakumāro pana tadā paradārameva sevati. Athassa so ‘‘ahaṃ, tāta, paradāraṃ sevāmi, sevanto ca pana gaṅgaṃ otaritvā paratīraṃ gacchāmi, taṃ maṃ sāyañca pāto ca nadiṃ tarantaṃ maccu gilati nāma, tena cittaṃ me byākulaṃ, na tyāhaṃ ācikkhituṃ sakkhissāmi, kaniṭṭho pana me sambhavakumāro nāma atthi jātiyā sattavassiko, mayā sataguṇena sahassaguṇena satasahassaguṇenādhikañāṇataro, so te ācikkhissati, gaccha taṃ pucchāhī’’ti āha. Imamatthaṃ pakāsento satthā dve gāthā abhāsi –

154.

‘‘Sadā maṃ gilate maccu, sāyaṃ pāto sucīrata;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

155.

‘‘Sambhavo nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā’’ti.

Taṃ sutvā sucirato ‘‘ayaṃ pañho imasmiṃ loke abbhuto bhavissati, imaṃ pañhaṃ vissajjetuṃ samattho nāma natthi maññe’’ti cintetvā dve gāthā abhāsi –

156.

‘‘Abbhuto vata bho dhammo, nāyaṃ asmāka ruccati;

Tayo janā pitāputtā, te su paññāya no vidū.

157.

‘‘Na taṃ sakkotha akkhātuṃ, atthaṃ dhammañca pucchitā;

Kathaṃ nu daharo jaññā, atthaṃ dhammañca pucchito’’ti.

Tattha nāyanti ayaṃ pañhadhammo abbhuto, imaṃ kathetuṃ samatthena nāma na bhavitabbaṃ, tasmā yaṃ tvaṃ ‘‘kumāro kathessatī’’ti vadati, nāyaṃ asmākaṃ ruccati. Te sūti ettha su-kāro nipātamattaṃ. Pitāti vidhuro paṇḍito, puttā bhadrakāro sañcayo cāti tepi tayo pitāputtā paññāya imaṃ dhammaṃ no vidū, na vijānanti, añño ko jānissatīti attho. Na tanti tumhe tayo janā pucchitā etaṃ akkhātuṃ na sakkotha, daharo sattavassiko kumāro pucchito kathaṃ nu jaññā, kena kāraṇena jānituṃ sakkhissatīti attho.

Taṃ sutvā sañcayakumāro, ‘‘tāta, sambhavakumāraṃ ‘daharo’ti mā uññāsi, sacepi pañhavissajjanenātthiko, gaccha naṃ pucchā’’ti atthadīpanāhi upamāhi kumārassa vaṇṇaṃ pakāsento dvādasa gāthā abhāsi –

158.

‘‘Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

159.

‘‘Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tārāgaṇe loke, ābhāya atirocati.

160.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

161.

‘‘Yathāpi rammako māso, gimhānaṃ hoti brāhmaṇa;

Atevaññehi māsehi, dumapupphehi sobhati.

162.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

163.

‘‘Yathāpi himavā brahme, pabbato gandhamādano;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo;

Osadhehi ca dibbehi, disā bhāti pavāti ca.

164.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

165.

‘‘Yathāpi pāvako brahme, accimālī yasassimā;

Jalamāno vane gacche, analo kaṇhavattanī.

166.

‘‘Ghatāsano dhūmaketu, uttamāhevanandaho;

Nisīthe pabbataggasmiṃ, pahūtedho virocati.

167.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

168.

‘‘Javena bhadraṃ jānanti, balibaddañca vāhiye;

Dohena dhenuṃ jānanti, bhāsamānañca paṇḍitaṃ.

169.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇā’’ti.

Tattha jaññāti jānissasi. Candoti puṇṇacando. Vimaloti abbhādimalavirahito. Evampi daharūpetoti evaṃ sambhavakumāro daharabhāvena upetopi paññāyogena sakalajambudīpatale avasese paṇḍite atikkamitvā virocati. Rammakoti cittamāso. Atevaññehīti ativiya aññehi ekādasahi māsehi. Evanti evaṃ sambhavopi paññāyogena sobhati. Himavāti himapātasamaye himayuttoti himavā, gimhakāle himaṃ vamatīti himavā. Sampattaṃ janaṃ gandhena madayatīti gandhamādano. Mahābhūtagaṇālayoti devagaṇānaṃ nivāso. Disā bhātīti sabbadisā ekobhāsā viya karoti. Pavātīti gandhena sabbadisā vāyati. Evanti evaṃ sambhavopi paññāyogena sabbadisā bhāti ceva pavāti ca.

Yasassimāti tejasampattiyā yasassimā. Accimālīti accīhi yutto. Jalamāno vane gaccheti gacchasaṅkhāte mahāvane jalanto carati. Analoti atitto. Gatamaggassa kaṇhabhāvena kaṇhavattanī. Yaññe āhutivasena āhutaṃ ghataṃ asnātīti ghatāsano. Dhūmo ketukiccaṃ assa sādhetīti dhūmaketu. Uttamāhevanandahoti ahevanaṃ vuccati vanasaṇḍo, uttamaṃ vanasaṇḍaṃ dahatīti attho. Nisītheti rattibhāge. Pabbataggasminti pabbatasikhare. Pahūtedhoti pahūtaindhano. Virocatīti sabbadisāsu obhāsati. Evanti evaṃ mama kaniṭṭho sambhavakumāro daharopi paññāyogena virocati. Bhadranti bhadraṃ assājānīyaṃ javasampattiyā jānanti, na sarīrena. Vāhiyeti vahitabbabhāre sati bhāravahatāya ‘‘ahaṃ uttamo’’ti balibaddaṃ jānanti. Dohenāti dohasampattiyā dhenuṃ ‘‘sukhīrā’’ti jānanti. Bhāsamānanti ettha ‘‘nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍita’’nti suttaṃ (saṃ. ni. 2.241) āharitabbaṃ.

Sucirato evaṃ tasmiṃ sambhavaṃ vaṇṇente ‘‘pañhaṃ pucchitvā jānissāmī’’ti ‘‘kahaṃ pana te kumāra kaniṭṭho’’ti pucchi. Athassa so sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā ‘‘yo esa pāsādadvāre antaravīthiyā kumārakehi saddhiṃ suvaṇṇavaṇṇo kīḷati, ayaṃ mama kaniṭṭho, upasaṅkamitvā taṃ puccha, buddhalīḷāya te pañhaṃ kathessatī’’ti āha. Sucirato tassa vacanaṃ sutvā pāsādā oruyha kumārassa santikaṃ agamāsi. Kāya velāyāti? Kumārassa nivatthasāṭakaṃ mocetvā khandhe khipitvā ubhohi hatthehi paṃsuṃ gahetvā ṭhitavelāya. Tamatthaṃ āvikaronto satthā gāthamāha –

170.

‘‘Svādhippāgā bhāradvājo, sambhavassa upantikaṃ;

Tamaddasa mahābrahmā, kīḷamānaṃ bahīpure’’ti.

Tattha bahīpureti bahinivesane.

Mahāsattopi brāhmaṇaṃ āgantvā purato ṭhitaṃ disvā ‘‘tāta, kenatthenāgatosī’’ti pucchitvā, ‘‘tāta, kumāra ahaṃ jambudīpatale āhiṇḍanto mayā pucchitaṃ pañhaṃ kathetuṃ samatthaṃ alabhitvā tava santikaṃ āgatomhī’’ti vutte ‘‘sakalajambudīpe kira avinicchito pañho mama santikaṃ āgato, ahaṃ ñāṇena mahallako’’ti hirottappaṃ paṭilabhitvā hatthagataṃ paṃsuṃ chaḍḍetvā khandhato sāṭakaṃ ādāya nivāsetvā ‘‘puccha, brāhmaṇa, buddhalīḷāya te kathessāmī’’ti sabbaññupavāraṇaṃ pavāresi. Tato brāhmaṇo –

171.

‘‘Raññohaṃ pahito dūto, korabyassa yasassino;

‘Atthaṃ dhammañca pucchesi’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sambhavakkhāhi pucchito’’ti. –

Gāthāya pañhaṃ pucchi.

Tassa attho sambhavapaṇḍitassa gaganamajjhe puṇṇacando viya pākaṭo ahosi.

Atha naṃ ‘‘tena hi suṇohī’’ti vatvā dhammayāgapañhaṃ vissajjento gāthamāha –

172.

‘‘Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā’’ti.

Tassa antaravīthiyaṃ ṭhatvā madhurassarena dhammaṃ desentassa saddo dvādasayojanikaṃ sakalabārāṇasinagaraṃ avatthari. Atha rājā ca uparājādayo ca sabbe sannipatiṃsu. Mahāsatto mahājanassa majjhe dhammadesanaṃ paṭṭhapesi.

Tattha tagghāti ekaṃsavacanaṃ. Yathāpi kusaloti yathā atikusalo sabbaññubuddho ācikkhati, tathā te ekaṃseneva ahamakkhissanti attho. Rājā ca kho tanti ahaṃ taṃ pañhaṃ yathā tumhākaṃ rājā jānituṃ sakkoti, tathā kathessāmi. Tato uttari rājā eva taṃ jānāti, yadi karissati vā na vā karissati, karontassa vā akarontassa vā tassevetaṃ bhavissati, mayhaṃ pana doso natthīti dīpeti.

Evaṃ imāya gāthāya pañhakathanaṃ paṭijānitvā idāni dhammayāgapañhaṃ kathento āha –

173.

‘‘Ajja suveti saṃseyya, raññā puṭṭho sucīrata;

Mā katvā avasī rājā, atthe jāte yudhiṭṭhilo.

174.

‘‘Ajjhattaññeva saṃseyya, raññā puṭṭho sucīrata;

Kummaggaṃ na niveseyya, yathā mūḷho acetaso.

175.

‘‘Attānaṃ nātivatteyya, adhammaṃ na samācare;

Atitthe nappatāreyya, anatthe na yuto siyā.

176.

‘‘Yo ca etāni ṭhānāni, kattuṃ jānāti khattiyo;

Sadā so vaḍḍhate rājā, sukkapakkheva candimā.

177.

‘‘Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti.

Tattha saṃseyyāti katheyya. Idaṃ vuttaṃ hoti – tāta, sucirata sace tumhākaṃ raññā ‘‘ajja dānaṃ dema, sīlaṃ rakkhāma, uposathakammaṃ karomā’’ti koci puṭṭho, ‘‘mahārāja, ajja tāva pāṇaṃ hanāma, kāme paribhuñjāma, suraṃ pivāma, kusalaṃ pana karissāma suve’’ti rañño katheyya, tassa atimahantassapi amaccassa vacanaṃ katvā tumhākaṃ rājā yudhiṭṭhilagotto tathārūpe atthe jāte taṃ divasaṃ pamādena vītināmento mā avasi, tassa vacanaṃ akatvā uppannaṃ kusalacittaṃ aparihāpetvā kusalapaṭisaṃyuttaṃ kammaṃ karotuyeva, idamassa katheyyāsīti. Evaṃ mahāsatto imāya gāthāya –

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve’’ti. (ma. ni. 3.272) –

Bhaddekarattasuttañceva,

‘‘Appamādo amatapadaṃ, pamādo maccuno pada’’nti. (dha. pa. 21) –

Appamādovādañca kathesi.

Ajjhattaññevāti , tāta, sucirata sambhavapaṇḍito tayā dhammayāgapañhe pucchite kiṃ kathesīti raññā puṭṭho samāno tumhākaṃ rañño ajjhattaññeva saṃseyya, niyakajjhattasaṅkhātaṃ khandhapañcakaṃ hutvā abhāvato aniccanti katheyyāsi. Ettāvatā mahāsatto –

‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati’’. (dha. pa. 277) –

‘‘Aniccā vata saṅkhārā, uppādavayadhammino’’ti. (dī. ni. 2.221) –

Evaṃ vibhāvitaṃ aniccataṃ kathesīti.

Kummagganti, brāhmaṇa, yathā mūḷho acetano andhabālaputhujjano dvāsaṭṭhidiṭṭhigatasaṅkhātaṃ kummaggaṃ sevati, evaṃ tava rājā taṃ kummaggaṃ na seveyya, niyyānikaṃ dasakusalakammapathamaggameva sevatu, evamassa vadeyyāsīti.

Attānanti imaṃ sugatiyaṃ ṭhitaṃ attabhāvaṃ nātivatteyya, yena kammena tisso kusalasampattiyo sabbakāmasagge atikkamitvā apāye nibbattanti, taṃ kammaṃ na kareyyāti attho. Adhammanti tividhaduccaritasaṅkhātaṃ adhammaṃ na samācareyya. Atittheti dvāsaṭṭhidiṭṭhisaṅkhāte atitthe nappatāreyya na otāreyya. ‘‘Na tāreyyā’’tipi pāṭho, attano diṭṭhānugatimāpajjantaṃ janaṃ na otāreyya. Anattheti akāraṇe. Na yutoti yuttapayutto na siyā. Brāhmaṇa, yadi te rājā dhammayāgapañhe vattitukāmo, ‘‘imasmiṃ ovāde vattatū’’ti tassa katheyyāsīti ayamettha adhippāyo.

Sadāti satataṃ. Idaṃ vuttaṃ hoti – ‘‘yo khattiyo etāni kāraṇāni kātuṃ jānāti, so rājā sukkapakkhe cando viya sadā vaḍḍhatī’’ti . Virocatīti mittāmaccānaṃ majjhe attano sīlācārañāṇādīhi guṇehi sobhati virocatīti.

Evaṃ mahāsatto gaganatale candaṃ uṭṭhāpento viya buddhalīḷāya brāhmaṇassa pañhaṃ kathesi. Mahājano nadanto selento apphoṭento sādhukārasahassāni adāsi, celukkhepe ca aṅguliphoṭe ca pavattesi, hatthapiḷandhanādīni khipi. Evaṃ khittadhanaṃ koṭimattaṃ ahosi. Rājāpissa tuṭṭho mahantaṃ yasaṃ adāsi. Suciratopi nikkhasahassena pūjaṃ katvā suvaṇṇapaṭṭe jātihiṅgulakena pañhavissajjanaṃ likhitvā indapatthanagaraṃ gantvā rañño dhammayāgapañhaṃ kathesi. Rājā tasmiṃ dhamme vattitvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahāpaññoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā dhanañcayarājā ānando ahosi, sucirato anuruddho, vidhuro kassapo, bhadrakāro moggallāno, sañcayamāṇavo sāriputto, sambhavapaṇḍito pana ahameva ahosi’’nti.

Sambhavajātakavaṇṇanā pañcamā.

[516] 6. Mahākapijātakavaṇṇanā

Bārāṇasyaṃ ahū rājāti idaṃ satthā veḷuvane viharanto devadattassa silāpavijjhanaṃ ārabbha kathesi. Tena hi dhanuggahe payojetvā aparabhāge silāya paviddhāya bhikkhūhi devadattassa avaṇṇe kathite satthā ‘‘na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ silaṃ pavijjhiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikagāmake eko kassakabrāhmaṇo khettaṃ kasitvā goṇe vissajjetvā kuddālakammaṃ kātuṃ ārabhi. Goṇā ekasmiṃ gacche paṇṇāni khādantā anukkamena aṭaviṃ pavisitvā palāyiṃsu. So velaṃ sallakkhetvā kuddālaṃ ṭhapetvā goṇe olokento adisvā domanassappatto te pariyesanto antoaṭaviṃ pavisitvā āhiṇḍanto himavantaṃ pāvisi. So tattha disāmūḷho hutvā sattāhaṃ nirāhāro vicaranto ekaṃ tindukarukkhaṃ disvā abhiruyha phalāni khādanto tindukarukkhato parigaḷitvā saṭṭhihatthe narakapapāte pati. Tatrassa dasa divasā vītivattā. Tadā bodhisatto kapiyoniyaṃ nibbattitvā phalāphalāni khādanto taṃ purisaṃ disvā silāya yoggaṃ katvā taṃ purisaṃ uddharitvā silāya matthake nisīdāpetvā evamāha – ‘‘bho brāhmaṇa, ahaṃ kilamāmi, muhuttaṃ niddāyissāmi, maṃ rakkhāhī’’ti. So tassa niddāyantassa silāya matthakaṃ padālesi. Mahāsatto tassa taṃ kammaṃ ñatvā uppatitvā sākhāya nisīditvā ‘‘bho purisa, tvaṃ bhūmiyā gaccha, ahaṃ sākhaggena tuyhaṃ maggaṃ ācikkhanto gamissāmī’’ti taṃ purisaṃ araññato nīharitvā magge ṭhapetvā pabbatapādameva pāvisi. So puriso mahāsatte aparajjhitvā kuṭṭhī hutvā diṭṭhadhammeyeva manussapeto ahosi.

So satta vassāni dukkhapīḷito vicaranto bārāṇasiyaṃ migājinaṃ nāma uyyānaṃ pavisitvā pākārantare kadalipaṇṇaṃ attharitvā vedanāppatto nipajji. Tadā bārāṇasirājā uyyānaṃ gantvā tattha vicaranto taṃ disvā ‘‘kosi tvaṃ, kiṃ vā katvā imaṃ dukkhaṃ patto’’ti pucchi. Sopissa sabbaṃ vitthārato ācikkhi. Tamatthaṃ pakāsento satthā āha –

178.

‘‘Bārāṇasyaṃ ahū rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Mittāmaccaparibyūḷho, agamāsi migājinaṃ.

179.

‘‘Tattha brāhmaṇamaddakkhi, setaṃ citraṃ kilāsinaṃ;

Viddhastaṃ koviḷāraṃva, kisaṃ dhamanisanthataṃ.

180.

‘‘Paramakāruññataṃ pattaṃ, disvā kicchagataṃ naraṃ;

Avaca byamhito rājā, yakkhānaṃ katamo nusi.

181.

‘‘Hatthapādā ca te setā, tato setataraṃ siro;

Gattaṃ kammāsavaṇṇaṃ te, kilāsabahulo casi.

182.

‘‘Vaṭṭanāvaḷisaṅkāsā , piṭṭhi te ninnatunnatā;

Kāḷapabbāva te aṅgā, nāññaṃ passāmi edisaṃ.

183.

‘‘Ugghaṭṭapādo tasito, kiso dhamanisanthato;

Chāto ātattarūposi, kutosi kattha gacchati.

184.

‘‘Duddasī appakārosi, dubbaṇṇo bhīmadassano;

Janetti yāpi te mātā, na taṃ iccheyya passituṃ.

185.

‘‘Kiṃ kammamakaraṃ pubbe, kaṃ avajjhaṃ aghātayi;

Kibbisaṃ yaṃ karitvāna, idaṃ dukkhaṃ upāgamī’’ti.

Tattha bārāṇasyanti bārāṇasiyaṃ. Mittāmaccaparibyūḷhoti mittehi ca daḷhabhattīhi amaccehi ca parivuto. Migājinanti evaṃnāmakaṃ uyyānaṃ. Setanti setakuṭṭhena setaṃ kabarakuṭṭhena vicitraṃ paribhinnena kaṇḍūyanakilāsakuṭṭhena kilāsinaṃ vedanāppattaṃ kadalipaṇṇe nipannaṃ addasa. Viddhastaṃ koviḷāraṃvāti vaṇamukhehi paggharantena maṃsena viddhastaṃ pupphitakoviḷārasadisaṃ. Kisanti ekaccesu padesesu aṭṭhicammamattasarīraṃ sirājālasanthataṃ. Byamhitoti bhīto vimhayamāpanno vā. Yakkhānanti yakkhānaṃ antare tvaṃ katarayakkho nāmāsi. Vaṭṭanāvaḷisaṅkāsāti piṭṭhikaṇṭakaṭṭhāne āvunitvā ṭhapitāvaṭṭanāvaḷisadisā. Aṅgāti kāḷapabbavallisadisāni te aṅgāni. Nāññanti aññaṃ purisaṃ edisaṃ na passāmi. Ugghaṭṭapādoti rajokiṇṇapādo. Ātattarūpoti sukkhasarīro. Duddasīti dukkhena passitabbo. Appakārosīti sarīrappakārarahitosi, dussaṇṭhānosīti attho. Kiṃ kammamakaranti ito pubbe kiṃ kammaṃ akaraṃ, akāsīti attho. Kibbisanti dāruṇakammaṃ.

Tato paraṃ brāhmaṇo āha –

186.

‘‘Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Saccavādiñhi lokasmiṃ, pasaṃsantīdha paṇḍitā.

187.

‘‘Eko caraṃ gogaveso, mūḷho accasariṃ vane;

Araññe irīṇe vivane, nānākuñjarasevite.

188.

‘‘Vāḷamigānucarite, vippanaṭṭhosmi kānane;

Acariṃ tattha sattāhaṃ, khuppipāsasamappito.

189.

‘‘Tattha tindukamaddakkhiṃ, visamaṭṭhaṃ bubhukkhito;

Papātamabhilambantaṃ, sampannaphaladhārinaṃ.

190.

‘‘Vātassitāni bhakkhesiṃ, tāni rucciṃsu me bhusaṃ;

Atitto rukkhamārūhiṃ, tattha hessāmi āsito.

191.

‘‘Ekaṃ me bhakkhitaṃ āsi, dutiyaṃ abhipatthitaṃ;

Tato sā bhañjatha sākhā, chinnā pharasunā viya.

192.

‘‘Sohaṃ sahāva sākhāhi, uddhaṃpādo avaṃsiro;

Appatiṭṭhe anālambe, giriduggasmi pāpataṃ.

193.

‘‘Yasmā ca vāri gambhīraṃ, tasmā na samapajjisaṃ;

Tattha sesiṃ nirānando, anūnā dasa rattiyo.

194.

‘‘Athettha kapi māgañchi, gonaṅgulo darīcaro;

Sākhāhi sākhaṃ vicaranto, khādamāno dumapphalaṃ.

195.

‘‘So maṃ disvā kisaṃ paṇḍuṃ, kāruññamakaraṃ mayi;

Ambho ko nāma so ettha, evaṃ dukkhena aṭṭito.

196.

‘‘Manusso amanusso vā, attānaṃ me pavedaya;

Tassañjaliṃ paṇāmetvā, idaṃ vacanamabraviṃ.

197.

‘‘Manussohaṃ byasampatto, sā me natthi ito gati;

Taṃ vo vadāmi bhaddaṃ vo, tvañca me saraṇaṃ bhava.

198.

‘‘Garuṃ silaṃ gahetvāna, vicarī pabbate kapi;

Silāya yoggaṃ katvāna, nisabho etadabravi.

199.

‘‘Ehi me piṭṭhimāruyha, gīvaṃ gaṇhāhi bāhubhi;

Ahaṃ taṃ uddharissāmi, giriduggata vegasā.

200.

‘‘Tassa taṃ vacanaṃ sutvā, vānarindassa sirīmato;

Piṭṭhimāruyha dhīrassa, gīvaṃ bāhāhi aggahiṃ.

201.

‘‘So maṃ tato samuṭṭhāsi, tejassī balavā kapi;

Vihaññamāno kicchena, giriduggata vegasā.

202.

‘‘Uddharitvāna maṃ santo, nisabho etadabravi;

Iṅgha maṃ samma rakkhassu, pasupissaṃ muhuttakaṃ.

203.

‘‘Sīhā byagghā ca dīpī ca, acchakokataracchayo;

Te maṃ pamattaṃ hiṃseyyuṃ, te tvaṃ disvā nivāraya.

204.

‘‘Evaṃ me parittātūna, pasupī so muhuttakaṃ;

Tadāhaṃ pāpikaṃ diṭṭhiṃ, paṭilacchiṃ ayoniso.

205.

‘‘Bhakkho ayaṃ manussānaṃ, yathā caññe vane migā;

Yaṃ nūnimaṃ vadhitvāna, chāto khādeyya vānaraṃ.

206.

‘‘Asito ca gamissāmi, maṃsamādāya sambalaṃ;

Kantāraṃ nittharissāmi, pātheyyaṃ me bhavissati.

207.

‘‘Tato silaṃ gahetvāna, matthakaṃ sannitāḷayiṃ;

Mama gattakilantassa, pahāro dubbalo ahu.

208.

‘‘So ca vegenudappatto, kapi ruhiramakkhito;

Assupuṇṇehi nettehi, rodanto maṃ udikkhati.

209.

‘‘Māyyo maṃ kari bhaddante, tvañca nāmedisaṃ kari;

Tvañca kho nāma dīghāvu, aññe vāretumarahasi.

210.

‘‘Aho vata re purisa, tāvadukkarakāraka;

Edisā visamā duggā, papātā uddhato mayā.

211.

‘‘Ānīto paralokāva, dubbheyyaṃ maṃ amaññatha;

Taṃ tena pāpakammena, pāpaṃ pāpena cintitaṃ.

212.

‘‘Mā heva tvaṃ adhammaṭṭha, vedanaṃ kaṭukaṃ phusi;

Mā heva pāpakammaṃ taṃ, phalaṃ veḷuṃva taṃ vadhi.

213.

‘‘Tayi me natthi vissāso, pāpadhamma asaññata;

Ehi me piṭṭhito gaccha, dissamānova santike.

214.

‘‘Muttosi hatthā vāḷānaṃ, pattosi mānusiṃ padaṃ;

Esa maggo adhammaṭṭha, tena gaccha yathāsukhaṃ.

215.

‘‘Idaṃ vatvā giricaro, rahade pakkhalya matthakaṃ;

Assūni sampamajjitvā, tato pabbatamāruhi.

216.

‘‘Sohaṃ tenābhisattosmi, pariḷāhena aṭṭito;

Ḍayhamānena gattena, vāriṃ pātuṃ upāgamiṃ.

217.

‘‘Agginā viya santatto, rahado ruhiramakkhito;

Pubbalohitasaṅkāso, sabbo me samapajjatha.

218.

‘‘Yāvanto udabindūni, kāyasmiṃ nipatiṃsu me;

Tāvanto gaṇḍa jāyetha, addhabeluvasādisā.

219.

‘‘Pabhinnā pagghariṃsu me, kuṇapā pubbalohitā;

Yena yeneva gacchāmi, gāmesu nigamesu ca.

220.

‘‘Daṇḍahatthā nivārenti, itthiyo purisā ca maṃ;

Okkitā pūtigandhena, māssu orena āgamā.

221.

‘‘Etādisaṃ idaṃ dukkhaṃ, satta vassāni dāni me;

Anubhomi sakaṃ kammaṃ, pubbe dukkaṭamattano.

222.

‘‘Taṃ vo vadāmi bhaddante, yāvantettha samāgatā;

Māssu mittāna dubbhittho, mittadubbho hi pāpako.

223.

‘‘Kuṭṭhī kilāsī bhavati, yo mittānidha dubbhati;

Kāyassa bhedā mittaddu, nirayaṃ sopapajjatī’’ti.

Tattha kusaloti yathā cheko kusalo katheti, tathā vo kathessāmi. Gogavesoti naṭṭhe goṇe gavesanto. Accasarinti manussapathaṃ atikkamitvā himavantaṃ pāvisiṃ. Araññeti arājake suññe. Irīṇeti sukkhakantāre. Vivaneti vivitte. Vippanaṭṭhoti maggamūḷho. Bubhukkhitoti sañjātabubhukkho chātajjhatto. Papātamabhilambantanti papātābhimukhaṃ olambantaṃ. Sampannaphaladhārinanti madhuraphaladhārinaṃ. Vātassitānīti paṭhamaṃ tāva vātapatitāni khādiṃ. Tattha hessāmīti tasmiṃ rukkhe suhito bhavissāmīti āruḷhomhi. Tato sā bhañjatha sākhāti tassa abhipatthitassa atthāya hatthe pasārite sā mayā abhiruḷhā sākhā pharasunā chinnā viya abhañjatha. Anālambeti ālambitabbaṭṭhānarahite. Giriduggasminti girivisame. Sesinti sayitomhi.

Kapi māgañchīti kapi āgañchi. Gonaṅguloti gunnaṃ naṅguṭṭhasadisanaṅguṭṭho. ‘‘Gonaṅguṭṭho’’tipi pāṭho. ‘‘Gonaṅgulī’’tipi paṭhanti. Akaraṃ mayīti akarā mayi. Ambhoti, mahārāja, so kapirājā tasmiṃ narakapapāte mama udakapothanasaddaṃ sutvā maṃ ‘‘ambho’’ti ālapitvā ‘‘ko nāmeso’’ti pucchi. Byasampattoti byasanaṃ patto, papātassa vasaṃ pattoti vā attho. Bhaddaṃ voti tasmā tumhe vadāmi – ‘‘bhaddaṃ tumhākaṃ hotū’’ti. Garuṃ silanti, mahārāja, so kapirājā mayā evaṃ vutte ‘‘mā bhāyī’’ti maṃ assāsetvā paṭhamaṃ tāva garuṃ silaṃ gahetvā yoggaṃ karonto pabbate vicari . Nisabhoti purisanisabho uttamavānarindo pabbatapapāte ṭhatvā maṃ etadabravīti.

Bāhubhīti dvīhi bāhāhi mama gīvaṃ suggahitaṃ gaṇha. Vegasāti vegena. Sirīmatoti puññavantassa. Aggahinti saṭṭhihatthaṃ narakapapātaṃ vātavegena otaritvā udakapiṭṭhe ṭhitassa ahaṃ vegena piṭṭhimabhiruhitvā ubhohi bāhāhi gīvaṃ aggahesiṃ. Vihaññamānoti kilamanto. Kicchenāti dukkhena. Santoti paṇḍito, atha vā parisanto kilanto. Rakkhassūti ahaṃ taṃ uddharanto kilanto muhuttaṃ vissamanto pasupissaṃ, tasmā maṃ rakkhāhi. Yathā caññe vane migāti sīhādīhi aññepi ye imasmiṃ vane vāḷamigā. Pāḷiyaṃ pana ‘‘acchakokataracchayo’’ti likhanti. Parittātūnāti, mahārāja, evaṃ so kapirājā maṃ attano parittāṇaṃ katvā muhuttaṃ pasupi. Ayonisoti ayonisomanasikārena. Bhakkhoti khāditabbayuttako. Asito dhāto suhito. Sambalanti pātheyyaṃ. Matthakaṃ sannitāḷayinti tassa vānarindassa matthakaṃ pahariṃ. ‘‘Sannitāḷaya’’ntipi pāṭho. Dubbalo ahūti na balavā āsi, yathādhippāyaṃ na agamāsīti.

Vegenāti mayā pahaṭapāsāṇavegena. Udappattoti uṭṭhito. Māyyoti tena mittadubbhipurisena silāya paviddhāya mahācammaṃ chinditvā olambi, ruhiraṃ pagghari. Mahāsatto vedanāppatto cintesi – ‘‘imasmiṃ ṭhāne añño natthi, idaṃ bhayaṃ imaṃ purisaṃ nissāya uppanna’’nti. So maraṇabhayabhīto olambantaṃ cammabandhaṃ hatthena gahetvā uppatitvā sākhaṃ abhiruyha tena pāpapurisena saddhiṃ sallapanto ‘‘māyyo ma’’ntiādimāha. Tattha māyyo maṃ kari bhaddanteti mā akari ayyo maṃ bhaddanteti taṃ nivāreti. Tvañca kho nāmāti tvaṃ nāma evaṃ mayā papātā uddhaṭo edisaṃ pharusakammaṃ mayi kari, aho te ayuttaṃ katanti. Aho vatāti taṃ garahanto evamāha. Tāvadukkarakārakāti mayi aparajjhanena atidukkarakammakāraka. Paralokāvāti paralokato viya ānīto. Dubbheyyanti dubbhitabbaṃ vadhitabbaṃ. Vedanaṃ kaṭukanti evaṃ santepi tvaṃ adhammaṭṭha yādisaṃ vedanaṃ ahaṃ phusāmi, edisaṃ vedanaṃ kaṭukaṃ mā phusi, taṃ pāpakammaṃ phalaṃ veḷuṃva taṃ mā vadhi. Iti maṃ, mahārāja, so piyaputtakaṃ viya anukampi.

Atha naṃ ahaṃ etadavocaṃ – ‘‘ayya, mayā kataṃ dosaṃ hadaye mā kari, mā maṃ asappurisaṃ evarūpe araññe nāsaya, ahaṃ disāmūḷho maggaṃ na jānāmi, attanā kataṃ kammaṃ mā nāsetha, jīvitadānaṃ me detha, araññā nīharitvā manussapathe ṭhapethā’’ti. Evaṃ vutte so mayā saddhiṃ sallapanto ‘‘tayi me natthi vissāso’’ti ādimāha. Tattha tayīti ito paṭṭhāya mayhaṃ tayi vissāso natthi. Ehīti, bho purisa, ahaṃ tayā saddhiṃ maggena na gamissāmi, tvaṃ pana ehi mama piṭṭhito avidūre dissamānasarīrova gaccha, ahaṃ rukkhaggeheva gamissāmīti. Muttosīti atha so maṃ, mahārāja, araññā nīharitvā, bho purisa, vāḷamigānaṃ hatthā muttosi. Pattosi mānusiṃ padanti manussūpacāraṃ patto āgatosi, esa te maggo, etena gacchāti āha.

Giricaroti giricārī vānaro. Pakkhalyāti dhovitvā. Tenābhisattosmīti so ahaṃ, mahārāja , tena vānarena abhisatto, pāpakamme pariṇate tenābhisattosmīti maññamāno evamāha. Aṭṭitoti upadduto. Upāgaminti ekaṃ rahadaṃ upagatosmi. Samapajjathāti jāto, evarūpo hutvā upaṭṭhāsi. Yāvantoti yattakāni. Gaṇḍa jāyethāti gaṇḍā jāyiṃsu. So kira pipāsaṃ sandhāretuṃ asakkonto udakañjaliṃ ukkhipitvā thokaṃ pivitvā sesaṃ sarīre siñci. Athassa tāvadeva udakabindugaṇanāya aḍḍhabeluvapakkappamāṇā gaṇḍā uṭṭhahiṃsu, tasmā evamāha. Pabhinnāti te gaṇḍā taṃ divasameva bhijjitvā kuṇapā pūtigandhikā hutvā pubbalohitāni pagghariṃsu. Yena yenāti yena yena maggena. Okkitāti pūtigandhena okiṇṇā parikkhittā parivāritā. Māssu orena āgamāti duṭṭhasatta orena māssu āgamā, amhākaṃ santikaṃ mā āgamīti evaṃ vadantā maṃ nivārentīti attho. Satta vassāni dāni meti, mahārāja, tato paṭṭhāya idāni satta vassāni mama ettakaṃ kālaṃ sakaṃ kammaṃ anubhomi.

Iti so attano mittadubbhikammaṃ vitthāretvā, ‘‘mahārāja, maññeva oloketvā evarūpaṃ kammaṃ na kenaci kattabba’’nti vatvā ‘‘taṃ vo’’tiādimāha. Tattha tanti tasmā. Yasmā evarūpaṃ kammaṃ evaṃ dukkhavipākaṃ, tasmāti attho.

223.

‘‘Kuṭṭhī kilāsī bhavati, yo mittānidha dubbhati;

Kāyassa bhedā mittaddu, nirayaṃ sopapajjatī’’ti. –

Ayaṃ abhisambuddhagāthā. Bhikkhave, yo idha loke mittāni dubbhati hiṃsati, so evarūpo hotīti attho.

Tassapi purisassa raññā saddhiṃ kathentasseva pathavī vivaraṃ adāsi. Taṅkhaṇaññeva cavitvā avīcimhi nibbatto. Rājā tasmiṃ pathaviṃ paviṭṭhe uyyānā nikkhamitvā nagaraṃ paviṭṭho.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ silaṃ paṭivijjhiyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā mittadubbhī puriso devadatto ahosi, kapirājā pana ahameva ahosi’’nti.

Mahākapijātakavaṇṇanā chaṭṭhā.

[517] 7. Dakarakkhasajātakavaṇṇanā

224-257.Sacevo vuyhamānānanti dakarakkhasajātakaṃ. Taṃ sabbaṃ mahāumaṅgajātake āvi bhavissatīti.

Dakarakkhasajātakavaṇṇanā sattamā.

[518] 8. Paṇḍaranāgarājajātakavaṇṇanā

Vikiṇṇavācanti idaṃ satthā jetavane viharanto musāvādaṃ katvā devadattassa pathavippavesanaṃ ārabbha kathesi. Tadā hi satthā bhikkhūhi tassa avaṇṇe kathite ‘‘na, bhikkhave, idāneva, pubbepi devadatto musāvādaṃ katvā pathaviṃ paviṭṭhoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente pañcasatavāṇijā nāvāya samuddaṃ pakkhanditvā sattame divase atīradassaniyā nāvāya samuddapiṭṭhe bhinnāya ṭhapetvā ekaṃ avasesā macchakacchapabhakkhā ahesuṃ, eko pana vātavegena karampiyapaṭṭanaṃ nāma pāpuṇi. So samuddato uttaritvā naggabhogo tasmiṃ paṭṭaneyeva bhikkhāya cari. Tamenaṃ manussā ‘‘ayaṃ samaṇo appiccho santuṭṭho’’ti sambhāvetvā sakkāraṃ kariṃsu. So ‘‘laddho me jīvikūpāyo’’ti tesu nivāsanapārupanaṃ dentesupi na icchi. Te ‘‘natthi ito uttari appiccho samaṇo’’ti bhiyyo bhiyyo pasīditvā tassa assamapadaṃ katvā tattha naṃ nivāsāpesuṃ. So ‘‘karampiyaacelo’’ti paññāyi. Tassa tattha vasantassa mahālābhasakkāro udapādi.

Eko nāgarājāpissa supaṇṇarājā ca upaṭṭhānaṃ āgacchanti. Tesu nāgarājā nāmena paṇḍaro nāma. Athekadivasaṃ supaṇṇarājā tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno evamāha – ‘‘bhante, amhākaṃ ñātakā nāge gaṇhantā bahū vinassanti, etesaṃ nāgānaṃ gahaṇaniyāmaṃ mayaṃ na jānāma, guyhakāraṇaṃ kira tesaṃ atthi, sakkuṇeyyātha nu kho tumhe ete piyāyamānā viya taṃ kāraṇaṃ pucchitu’’nti. So ‘‘sādhū’’ti sampaṭicchitvā supaṇṇarāje vanditvā pakkante nāgarājassa āgatakāle vanditvā nisinnaṃ nāgarājānaṃ pucchi – ‘‘nāgarāja, supaṇṇā kira tumhe gaṇhantā bahū vinassanti, tumhe gaṇhantā kathaṃ gaṇhituṃ na sakkontī’’ti. Bhante, idaṃ amhākaṃ guyhaṃ rahassaṃ, mayā imaṃ kathentena ñātisaṅghassa maraṇaṃ āhaṭaṃ hotīti. Kiṃ pana tvaṃ, āvuso, ‘‘ayaṃ aññassa kathessatī’’ti evaṃsaññī hosi, nāhaṃ aññassa kathessāmi, attanā pana jānitukāmatāya pucchāmi, tvaṃ mayhaṃ saddahitvā nibbhayo hutvā kathehīti. Nāgarājā ‘‘na kathessāmi, bhante’’ti vanditvā pakkāmi. Punadivasepi pucchi, tathāpissa na kathesi.

Atha naṃ tatiyadivase āgantvā nisinnaṃ, ‘‘nāgarāja, ajja tatiyo divaso, mama pucchantassa kimatthaṃ na kathesī’’ti āha. ‘‘Tumhe aññassa ācikkhissathā’’ti bhayena, bhanteti. Kassaci na kathessāmi, nibbhayo kathehīti. ‘‘Tena hi, bhante, aññassa mā kathayitthā’’ti paṭiññaṃ gahetvā, ‘‘bhante, mayaṃ mahante mahante pāsāṇe gilitvā bhāriyā hutvā nipajjitvā supaṇṇānaṃ āgamanakāle mukhaṃ nibbāhetvā dante vivaritvā supaṇṇe ḍaṃsituṃ acchāma, te āgantvā amhākaṃ sīsaṃ gaṇhanti, tesaṃ amhe garubhāre hutvā nipanne uddharituṃ vāyamantānaññeva udakaṃ ottharati. Te sīdantā antoudakeyeva maranti, iminā kāraṇena bahū supaṇṇā vinassanti, tesaṃ amhe gaṇhantānaṃ kiṃ sīsena gahitena, bālā naṅguṭṭhe gahetvā amhe heṭṭhāsīsake katvā gahitaṃ gocaraṃ mukhena chaḍḍāpetvā lahuke katvā gantuṃ sakkontī’’ti so attano rahassakāraṇaṃ tassa dussīlassa kathesi.

Atha tasmiṃ pakkante supaṇṇarājā āgantvā karampiyaacelaṃ vanditvā ‘‘kiṃ, bhante, pucchitaṃ te nāgarājassa guyhakāraṇa’’nti āha. So ‘‘āmāvuso’’ti vatvā sabbaṃ tena kathitaniyāmeneva kathesi. Taṃ sutvā supaṇṇo ‘‘nāgarājena ayuttaṃ kataṃ, ñātīnaṃ nāma nassananiyāmo parassa na kathetabbo, hotu, ajjeva mayā supaṇṇavātaṃ katvā paṭhamaṃ etameva gahetuṃ vaṭṭatī’’ti supaṇṇavātaṃ katvā paṇḍaranāgarājānaṃ naṅguṭṭhe gahetvā heṭṭhāsīsaṃ katvā gahitagocaraṃ chaḍḍāpetvā uppatitvā ākāsaṃ pakkhandi. Paṇḍaro ākāse heṭṭhāsīsakaṃ olambanto ‘‘mayāva mama dukkhaṃ ābhata’’nti paridevanto āha –

258.

‘‘Vikiṇṇavācaṃ aniguyhamantaṃ, asaññataṃ aparicakkhitāraṃ;

Bhayaṃ tamanveti sayaṃ abodhaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

259.

‘‘Yo guyhamantaṃ parirakkhaṇeyyaṃ, mohā naro saṃsati hāsamāno;

Taṃ bhinnamantaṃ bhayamanveti khippaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

260.

‘‘Nānumitto garuṃ atthaṃ, guyhaṃ veditumarahati;

Sumitto ca asambuddhaṃ, sambuddhaṃ vā anatthavā.

261.

‘‘Vissāsamāpajjimahaṃ acelaṃ, samaṇo ayaṃ sammato bhāvitatto;

Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, atītamattho kapaṇaṃ rudāmi.

262.

‘‘Tassāhaṃ paramaṃ brahme guyhaṃ, vācaṃ himaṃ nāsakkhiṃ saṃyametuṃ;

Tappakkhato hi bhayamāgataṃ mamaṃ, atītamattho kapaṇaṃ rudāmi.

263.

‘‘Yo ve naro suhadaṃ maññamāno, guyhamatthaṃ saṃsati dukkulīne;

Dosā bhayā athavā rāgarattā, pallatthito bālo asaṃsayaṃ so.

264.

‘‘Tirokkhavāco asataṃ paviṭṭho, yo saṅgatīsu mudīreti vākyaṃ;

Āsīviso dummukhotyāhu taṃ naraṃ, ārā ārā saṃyame tādisamhā.

265.

‘‘Annaṃ pānaṃ kāsikacandanañca, manāpitthiyo mālamucchādanañca;

Ohāya gacchāmase sabbakāme, supaṇṇa pāṇūpagatāva tyamhā’’ti.

Tattha vikiṇṇavācanti patthaṭavacanaṃ. Aniguyhamantanti appaṭicchannamantaṃ. Asaññatanti kāyadvārādīni rakkhituṃ asakkontaṃ. Aparicakkhitāranti ‘‘ayaṃ mayā kathitamantaṃ rakkhituṃ sakkhissati, na sakkhissatī’’ti puggalaṃ oloketuṃ upaparikkhituṃ asakkontaṃ. Bhayaṃ tamanvetīti taṃ imehi catūhi aṅgehi samannāgataṃ abodhaṃ duppaññaṃ puggalaṃ sayaṃkatameva bhayaṃ anveti, yathā maṃ paṇḍarakanāgaṃ supaṇṇo anvāgatoti. Saṃsati hāsamānoti rakkhituṃ asamatthassa pāpapurisassa hāsamāno katheti. Nānumittoti anuvattanamattena yo mitto, na hadayena, so guyhaṃ atthaṃ jānituṃ nārahatīti paridevati. Asambuddhanti asambuddhanto ajānanto, appaññoti attho. Sambuddhanti sambuddhanto jānanto, sappaññoti attho. Idaṃ vuttaṃ hoti – ‘‘yopi suhadayo mitto vā amitto vā appañño sappaññopi vā yo anatthavā anatthacaro, sopi guyhaṃ vedituṃ nārahate’’ti.

Samaṇo ayanti ayaṃ samaṇoti ca lokasammatoti ca bhāvitattoti ca maññamāno ahaṃ etasmiṃ vissāsamāpajjiṃ. Akkhinti kathesiṃ. Atītamatthoti atītattho, atikkantattho hutvā idāni kapaṇaṃ rudāmīti paridevati. Tassāti tassa acelakassa. Brahmeti supaṇṇaṃ ālapati. Saṃyametunti imaṃ guyhavācaṃ rahassakāraṇaṃ rakkhituṃ nāsakkhiṃ. Tappakkhato hīti idāni idaṃ bhayaṃ mama tassa acelakassa pakkhato koṭṭhāsato santikā āgataṃ, iti atītattho kapaṇaṃ rudāmīti. Suhadanti ‘‘suhado mama aya’’nti maññamāno. Dukkulīneti akulaje nīce. Dosāti etehi dosādīhi kāraṇehi yo evarūpaṃ guyhaṃ saṃsati, so bālo asaṃsayaṃ pallatthito parivattetvā pāpito, hatoyeva nāmāti attho.

Tirokkhavācoti attano yaṃ vācaṃ kathetukāmo, tassā tirokkhakatattā paṭicchannavāco. Asataṃ paviṭṭhoti asappurisānaṃ antaraṃ paviṭṭho asappurisesu pariyāpanno. Saṅgatīsu mudīretīti yo evarūpo paresaṃ rahassaṃ sutvāva parisamajjhesu ‘‘asukena asukaṃ nāma kataṃ vā vuttaṃ vā’’ti vākyaṃ udīreti, taṃ naraṃ ‘‘āsīviso dummukho pūtimukho’’ti āhu, tādisamhā purisā ārā ārā saṃyame, dūrato dūratova virameyya, parivajjeyya nanti attho. Mālamucchādanañcāti mālañca dibbaṃ catujjātiyagandhañca ucchādanañca. Ohāyāti ete dibbaannādayo sabbakāme ajja mayaṃ ohāya chaḍḍetvā gamissāma. Supaṇṇa, pāṇūpagatāva tyamhāti, bho supaṇṇa, pāṇehi upagatāva te amhā, saraṇaṃ no hohīti.

Evaṃ paṇḍarako ākāse heṭṭhāsīsako olambanto aṭṭhahi gāthāhi paridevi. Supaṇṇo tassa paridevanasaddaṃ sutvā, ‘‘nāgarāja attano rahassaṃ acelakassa kathetvā idāni kimatthaṃ paridevasī’’ti taṃ garahitvā gāthamāha –

266.

‘‘Ko nīdha tiṇṇaṃ garahaṃ upeti, asmiṃdha loke pāṇabhū nāgarāja;

Samaṇo supaṇṇo athavā tvameva, kiṃkāraṇā paṇḍarakaggahīto’’ti.

Tattha ko nīdhāti idha amhesu tīsu janesu ko nu. Asmiṃdhāti ettha idhāti nipātamattaṃ, asmiṃ loketi attho. Pāṇabhūti pāṇabhūto. Athavā tvamevāti udāhu tvaṃyeva. Tattha samaṇaṃ tāva mā garaha, so hi upāyena taṃ rahassaṃ pucchi. Supaṇṇampi mā garaha, ahañhi tava paccatthikova. Paṇḍarakaggahītoti, samma paṇḍaraka, ‘‘ahaṃ kiṃkāraṇā supaṇṇena gahito’’ti cintetvā ca pana attānameva garaha, tayā hi rahassaṃ kathentena attanāva attano anattho katoti ayamettha adhippāyo.

Taṃ sutvā paṇḍarako itaraṃ gāthamāha –

267.

‘‘Samaṇoti me sammatatto ahosi, piyo ca me manasā bhāvitatto;

Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, atītamattho kapaṇaṃ rudāmī’’ti.

Tattha sammatattoti so samaṇo mayhaṃ ‘‘sappuriso aya’’nti sammatabhāvo ahosi. Bhāvitattoti sambhāvitabhāvo ca me ahosīti.

Tato supaṇṇo catasso gāthā abhāsi –

268.

‘‘Na catthi satto amaro pathabyā, paññāvidhā natthi na ninditabbā;

Saccena dhammena dhitiyā damena, alabbhamabyāharatī naro idha.

269.

‘‘Mātā pitā paramā bandhavānaṃ, nāssa tatiyo anukampakatthi;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

270.

‘‘Mātā pitā bhaginī bhātaro ca, sahāyā vā yassa honti sapakkhā;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

271.

‘‘Bhariyā ce purisaṃ vajjā, komārī piyabhāṇinī;

Puttarūpayasūpetā, ñātisaṅghapurakkhatā;

Tassāpi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno’’ti.

Tattha amaroti amaraṇasabhāvo satto nāma natthi. Paññāvidhā natthīti na-kāro padasandhikaro, paññāvidhā atthīti attho. Idaṃ vuttaṃ hoti – nāgarāja , loke amaropi natthi, paññāvidhāpi atthi, sā aññesaṃ paññākoṭṭhāsasaṅkhātā paññāvidhā attano jīvitahetu na ninditabbāti. Atha vā paññāvidhāti paññāsadisā na ninditabbā nāma aññā dhammajāti natthi, taṃ kasmā nindasīti. Yesaṃ pana ‘‘paññāvidhānampi na ninditabba’’ntipi pāṭho, tesaṃ ujukameva. Saccenātiādīsu vacīsaccena ca sucaritadhammena ca paññāsaṅkhātāya dhitiyā ca indriyadamena ca alabbhaṃ dullabhaṃ aṭṭhasamāpattimaggaphalanibbānasaṅkhātampi visesaṃ abyāharati āvahati taṃ nipphādeti naro idha, tasmā nārahasi acelaṃ nindituṃ, attānameva garaha. Acelena hi attano paññavantatāya upāyakusalatāya ca vañcetvā tvaṃ rahassaṃ guyhaṃ mantaṃ pucchitoti attho.

Paramāti ete ubho bandhavānaṃ uttamabandhavā nāma. Nāssa tatiyoti assa puggalassa mātāpitūhi añño tatiyo satto anukampako nāma natthi, mantassa bhedaṃ parisaṅkamāno paṇḍito tesaṃ mātāpitūnampi paramaṃ guyhaṃ na saṃseyya, tvaṃ pana mātāpitūnampi akathetabbaṃ acelakassa kathesīti attho. Sahāyā vāti suhadayamittā vā. Sapakkhāti petteyyamātulapitucchādayo samānapakkhā ñātayo. Tesampīti etesampi ñātimittānaṃ na katheyya, tvaṃ pana acelakassa kathesi, attanova kujjhassūti dīpeti. Bhariyā ceti komārī piyabhāṇinī puttehi ca rūpena ca yasena ca upetā evarūpā bhariyāpi ce ‘‘ācikkhāhi me tava guyha’’nti vadeyya, tassāpi na saṃseyya.

Tato parā –

272.

‘‘Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

273.

‘‘Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

274.

‘‘Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

275.

‘‘Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje;

276.

‘‘Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bheda’’nti. –

Pañca gāthā umaṅgajātake pañcapaṇḍitapañhe āvi bhavissanti.

Tato parāsu –

277.

‘‘Yathāpi assa nagaraṃ mahantaṃ, advārakaṃ āyasaṃ bhaddasālaṃ;

Samantakhātāparikhāupetaṃ , evampi me te idha guyhamantā.

278.

‘‘Ye guyhamantā avikiṇṇavācā, daḷhā sadatthesu narā dujivha;

Ārā amittā byavajanti tehi, āsīvisā vā riva sattusaṅghā’’ti. –

Dvīsu gāthāsu bhaddasālanti āpaṇādīhi sālāhi sampannaṃ. Samantakhātāparikhāupetanti samantakhātāhi tīhi parikhāhi upagataṃ. Evampi meti evampi mayhaṃ te purisā khāyanti. Katare? Ye idha guyhamantā. Idaṃ vuttaṃ hoti – yathā advārakassa ayomayanagarassa manussānaṃ upabhogaparibhogo antova hoti, na abbhantarimā bahi nikkhamanti, na bāhirā anto pavisanti, aparāparaṃ sañcāro chijjati, guyhamantā purisā evarūpā honti, attano guyhaṃ attano antoyeva jīrāpenti, na aññassa kathentīti. Daḷhā sadatthesūti attano atthesu thirā. Dujivhāti paṇḍarakanāgaṃ ālapati. Byavajantīti paṭikkamanti. Āsīvisā vā riva sattusaṅghāti ettha ti nipātamattaṃ, āsīvisā sattusaṅghā rivāti attho. Yathā āsīvisato sattusaṅghā jīvitukāmā manussā ārā paṭikkamanti, evaṃ tehi guyhamantehi narehi ārā amittā paṭikkamanti, upagantuṃ okāsaṃ na labhantīti vuttaṃ hoti.

Evaṃ supaṇṇena dhamme kathite paṇḍarako āha –

279.

‘‘Hitvā gharaṃ pabbajito acelo, naggo muṇḍo carati ghāsahetu;

Tamhi nu kho vivariṃ guyhamatthaṃ, atthā ca dhammā ca apaggatāmhā.

280.

‘‘Kathaṃkaro hoti supaṇṇarāja, kiṃsīlo kena vatena vattaṃ;

Samaṇo caraṃ hitvā mamāyitāni, kathaṃkaro saggamupeti ṭhāna’’nti.

Tattha ghāsahetūti nissiriko kucchipūraṇatthāya khādanīyabhojanīye pariyesanto carati. Apaggatāmhāti apagatā parihīnāmhā. Kathaṃkaroti idaṃ nāgarājā tassa naggassa samaṇabhāvaṃ ñatvā samaṇapaṭipattiṃ pucchanto āha. Tattha kiṃsīloti katarena ācārena samannāgato. Kena vatenāti katarena vatasamādānena vattanto. Samaṇo caranti pabbajjāya caranto taṇhāmamāyitāni hitvā kathaṃ samitapāpasamaṇo nāma hoti. Sagganti kathaṃ karonto ca suṭṭhu aggaṃ devanagaraṃ so samaṇo upetīti.

Supaṇṇo āha –

281.

‘‘Hiriyā titikkhāya damenupeto, akkodhano pesuṇiyaṃ pahāya;

Samaṇo caraṃ hitvā mamāyitāni, evaṃkaro saggamupeti ṭhāna’’nti.

Tattha hiriyāti, samma nāgarāja, ajjhattabahiddhāsamuṭṭhānehi hirottappehi titikkhāsaṅkhātāya adhivāsanakhantiyā indriyadamena ca upeto akujjhanasīlo pisuṇavācaṃ pahāya taṇhāmamāyitāni ca hitvā pabbajjāya caranto samaṇo nāma hoti, evaṃkaroyeva ca etāni hirīādīni kusalāni karonto saggamupeti ṭhānanti.

Idaṃ supaṇṇarājassa dhammakathaṃ sutvā paṇḍarako jīvitaṃ yācanto gāthamāha –

282.

‘‘Mātāva puttaṃ taruṇaṃ tanujjaṃ, samphassatā sabbagattaṃ phareti;

Evampi me tvaṃ pāturahu dijinda, mātāva puttaṃ anukampamāno’’ti.

Tassattho – yathā mātā tanujaṃ attano sarīrajātaṃ taruṇaṃ puttaṃ samphassataṃ disvā taṃ ure nipajjāpetvā thaññaṃ pāyentī puttasamphassena sabbaṃ attano gattaṃ phareti, napi mātā puttato bhāyati napi putto mātito, evampi me tvaṃ pāturahu pātubhūto dijinda dijarāja, tasmā mātāva puttaṃ mudukena hadayena anukampamāno maṃ passa, jīvitaṃ me dehīti.

Athassa supaṇṇo jīvitaṃ dento itaraṃ gāthamāha –

283.

‘‘Handajja tvaṃ muñca vadhā dujivha, tayo hi puttā na hi añño atthi;

Antevāsī dinnako atrajo ca, rajjassu puttaññataro me ahosī’’ti.

Tattha muñcāti mucca, ayameva vā pāṭho. Dujivhāti taṃ ālapati. Aññoti añño catuttho putto nāma natthi. Antevāsīti sippaṃ vā uggaṇhamāno pañhaṃ vā suṇanto santike nivuttho. Dinnakoti ‘‘ayaṃ te putto hotū’’ti parehi dinno. Rajjassūti abhiramassu. Aññataroti tīsu puttesu aññataro antevāsī putto me tvaṃ jātoti dīpeti.

Evañca pana vatvā ākāsā otaritvā taṃ bhūmiyaṃ patiṭṭhāpesi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

284.

‘‘Icceva vākyaṃ visajjī supaṇṇo, bhumyaṃ patiṭṭhāya dijo dujivhaṃ;

Muttajja tvaṃ sabbabhayātivatto, thalūdake hohi mayābhigutto.

285.

‘‘Ātaṅkinaṃ yathā kusalo bhisakko, pipāsitānaṃ rahadova sīto;

Vesmaṃ yathā himasītaṭṭitānaṃ, evampi te saraṇamahaṃ bhavāmī’’ti.

Tattha icceva vākyanti iti evaṃ vacanaṃ vatvā taṃ nāgarājaṃ vissajji. Bhumyanti so sayampi bhūmiyaṃ patiṭṭhāya dijo taṃ dujivhaṃ samassāsento mutto ajja tvaṃ ito paṭṭhāya sabbabhayāni ativatto thale ca udake ca mayā abhigutto rakkhito hohīti āha. Ātaṅkinanti gilānānaṃ. Evampi teti evaṃ ahaṃ tava saraṇaṃ bhavāmi.

Gaccha tvanti uyyojesi. So nāgarājā nāgabhavanaṃ pāvisi. Itaropi supaṇṇabhavanaṃ gantvā ‘‘mayā paṇḍarakanāgo sapathaṃ katvā saddahāpetvā vissajjito, kīdisaṃ nu kho mayi tassa hadayaṃ, vīmaṃsissāmi na’’nti nāgabhavanaṃ gantvā supaṇṇavātaṃ akāsi. Taṃ disvā nāgo ‘‘supaṇṇarājā maṃ gahetuṃ āgato bhavissatī’’ti maññamāno byāmasahassamattaṃ attabhāvaṃ māpetvā pāsāṇe ca vālukañca gilitvā bhāriyo hutvā naṅguṭṭhaṃ heṭṭhākatvā bhogamatthake phaṇaṃ dhārayamāno nipajjitvā supaṇṇarājānaṃ ḍaṃsitukāmo viya ahosi. Taṃ disvā supaṇṇo itaraṃ gāthamāha –

286.

‘‘Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi, kuto taṃ bhayamāgata’’nti.

Taṃ sutvā nāgarājā tisso gāthā abhāsi –

287.

‘‘Saṅketheva amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantati.

288.

‘‘Kathaṃ nu vissase tyamhi, yenāsi kalaho kato;

Niccayattena ṭhātabbaṃ, so disabbhi na rajjati.

289.

‘‘Vissāsaye na ca taṃ vissayeyya, asaṅkito saṅkito ca bhaveyya;

Tathā tathā viññū parakkameyya, yathā yathā bhāvaṃ paro na jaññā’’ti.

Tattha abhayāti abhayaṭṭhānabhūtā mittamhā bhayaṃ uppannaṃ jīvitasaṅkhātāni mūlāneva kantati. Tyamhīti tasmiṃ. Yenāsīti yena saddhiṃ kalaho kato ahosi. Niccayattenāti niccapaṭiyattena. So disabbhi na rajjatīti yo niccayattena abhitiṭṭhati, so attano sattūhi saddhiṃ vissāsavasena na rajjati, tato tesaṃ yathākāmakaraṇīyo na hotīti attho. Vissāsayeti paraṃ attani vissāsaye, taṃ pana sayaṃ na vissaseyya. Parena asaṅkito attanā ca so saṅkito bhaveyya. Bhāvaṃ paroti yathā yathā paṇḍito parakkamati, tathā tathā tassa paro bhāvaṃ na jānāti, tasmā paṇḍitena vīriyaṃ kātabbamevāti dīpeti.

Iti te aññamaññaṃ sallapitvā samaggā sammodamānā ubhopi acelakassa assamaṃ agamiṃsu. Tamatthaṃ pakāsento satthā āha –

290.

‘‘Te devavaṇṇā sukhumālarūpā, ubho samā sujayā puññakhandhā;

Upāgamuṃ karampiyaṃ acelaṃ, missībhūtā assavāhāva nāgā’’ti.

Tattha samāti samānarūpā sadisasaṇṭhānā hutvā. Sujayāti suvayā parisuddhā, ayameva vā pāṭho. Puññakhandhāti katakusalatāya puññakkhandhā viya. Missībhūtāti hatthena hatthaṃ gahetvā kāyamissībhāvaṃ upagatā. Assavāhāva nāgāti dhure yuttakā rathavāhā dve assā viya purisanāgā tassa assamaṃ agamiṃsu.

Gantvā ca pana supaṇṇarājā cintesi – ‘‘ayaṃ nāgarājā acelakassa jīvitaṃ na dassati, etaṃ dussīlaṃ na vandissāmī’’ti. So bahi ṭhatvā nāgarājānameva tassa santikaṃ pesesi. Taṃ sandhāya satthā itaraṃ gāthamāha.

291.

‘‘Tato have paṇḍarako acelaṃ, sayamevupāgamma idaṃ avoca;

Muttajjahaṃ sabbabhayātivatto, na hi nūna tuyhaṃ manaso piyamhā’’ti.

Tattha piyamhāti dussīlanaggabhoggamusāvādi nūna mayaṃ tava manaso na piyā ahumhāti paribhāsi.

Tato acelo itaraṃ gāthamāha –

292.

‘‘Piyo hi me āsi supaṇṇarājā, asaṃsayaṃ paṇḍarakena saccaṃ;

So rāgarattova akāsimetaṃ, pāpakammaṃ sampajāno na mohā’’ti.

Tattha paṇḍarakenāti tayā paṇḍarakena so mama piyataro ahosi, saccametaṃ. Soti so ahaṃ tasmiṃ supaṇṇe rāgena ratto hutvā etaṃ pāpakammaṃ jānantova akāsiṃ, na mohena ajānantoti.

Taṃ sutvā nāgarājā dve gāthā abhāsi –

293.

‘‘Na me piyaṃ appiyaṃ vāpi hoti, sampassato lokamimaṃ parañca;

Susaññatānañhi viyañjanena, asaññato lokamimaṃ carāsi.

294.

‘‘Ariyāvakāsosi anariyovāsi, asaññato saññatasannikāso;

Kaṇhābhijātikosi anariyarūpo, pāpaṃ bahuṃ duccaritaṃ acārī’’ti.

Tattha na meti ambho dussīlanaggamusāvādi pabbajitassa hi imañca parañca lokaṃ sampassato piyaṃ vā me appiyaṃ vāpi meti na hoti, tvaṃ pana susaññatānaṃ sīlavantānaṃ byañjanena pabbajitaliṅgena asaññato hutvā imaṃ lokaṃ vañcento carasi. Ariyāvakāsosīti ariyapaṭirūpakosi . Asaññatoti kāyādīhi asaññatosi. Kaṇhābhijātikoti kāḷakasabhāvo. Anariyarūpoti ahirikasabhāvo. Acārīti akāsi.

Iti taṃ garahitvā idāni abhisapanto imaṃ gāthamāha –

295.

‘‘Aduṭṭhassa tuvaṃ dubbhi, dubbhī ca pisuṇo casi;

Etena saccavajjena, muddhā te phalatu sattadhā’’ti.

Tassattho – ambho dubbhi tvaṃ aduṭṭhassa mittassa dubbhī cāsi, pisuṇo cāsi, etena saccavajjena muddhā te sattadhā phalatūti.

Iti nāgarājassa sapantasseva acelakassa sīsaṃ sattadhā phali. Nisinnaṭṭhāneyevassa bhūmi vivaraṃ adāsi. So pathaviṃ pavisitvā avīcimhi nibbatti, nāgarājasupaṇṇarājānopi attano bhavanameva agamiṃsu. Satthā tassa pathaviṃ paviṭṭhabhāvaṃ pakāsento osānagāthamāha –

296.

‘‘Tasmā hi mittānaṃ na dubbhitabbaṃ, mittadubbhā pāpiyo natthi añño;

Āsittasatto nihato pathabyā, indassa vākyena hi saṃvaro hato’’ti.

Tattha tasmāti yasmā mittadubbhikammassa pharuso vipāko, tasmā. Āsittasattoti āsittavisena satto. Indassāti nāgindassa vākyena. Saṃvaroti ‘‘ahaṃ saṃvare ṭhitosmī’’ti paṭiññāya evaṃ paññāto ājīvako hatoti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto musāvādaṃ katvā pathaviṃ paviṭṭhoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā acelako devadatto ahosi, nāgarājā sāriputto, supaṇṇarājā pana ahameva ahosi’’nti.

Paṇḍaranāgarājajātakavaṇṇanā aṭṭhamā.

[519] 9. Sambulājātakavaṇṇanā

Kāvedhamānāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Vatthu kummāsapiṇḍijātake (jā. 1.7.142 ādayo) vitthāritameva. Sā pana tathāgatassa tiṇṇaṃ kummāsapiṇḍikānaṃ dānānubhāvena taṃ divasaññeva rañño aggamahesibhāvaṃ patvā pubbuṭṭhāyitādīhi pañcahi kalyāṇadhammehi samannāgatā ñāṇasampannā buddhupaṭṭhāyikā patidevatā ahosi. Tassā patidevatābhāvo sakalanagare pākaṭo ahosi. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, mallikā devī kira vattasampannā ñāṇasampannā patidevatā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesā vattasampannā patidevatāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadattassa rañño sotthiseno nāma putto ahosi. Taṃ rājā vayappattaṃ uparajje patiṭṭhapesi, sambulā nāmassa aggamahesī ahosi uttamarūpadharā sarīrappabhāsampannā, nivāte jalamānā dīpasikhā viya khāyati. Aparabhāge sotthisenassa sarīre kuṭṭhaṃ uppajjati, vejjā tikicchituṃ nāsakkhiṃsu. So bhijjamāne kuṭṭhe paṭikūlo hutvā vippaṭisāraṃ patvā ‘‘ko me rajjena attho, araññe anāthamaraṇaṃ marissāmī’’ti rañño ārocāpetvā itthāgāraṃ chaḍḍetvā nikkhami. Sambulā bahūhi upāyehi nivattiyamānāpi anivattitvāva ‘‘ahaṃ taṃ sāmikaṃ araññe paṭijaggissāmī’’ti vatvā saddhiññeva nikkhami. So araññaṃ pavisitvā sulabhamūlaphalāphale chāyūdakasampanne padese paṇṇasālaṃ katvā vāsaṃ kappesi. Rājadhītā taṃ paṭijaggi. Kathaṃ? Sā hi pāto vuṭṭhāya assamapadaṃ sammajjitvā pānīyaparibhojanīyaṃ upaṭṭhapetvā dantakaṭṭhañca mukhadhovanañca upanāmetvā mukhe dhote nānāosadhāni pisitvā tassa vaṇe makkhetvā madhuramadhurāni phalāphalāni khādāpetvā mukhaṃ vikkhāletvā hatthesu dhotesu ‘‘appamatto hohi devā’’ti vatvā vanditvā pacchikhaṇittiaṅkusake ādāya phalāphalatthāya araññaṃ pavisitvā phalāphalāni āharitvā ekamante ṭhapetvā ghaṭena udakaṃ āharitvā nānācuṇṇehi ca mattikāhi ca sotthisenaṃ nhāpetvā puna madhuraphalāphalāni upanāmeti. Paribhogāvasāne vāsitapānīyaṃ upanetvā sayaṃ phalāphalāni paribhuñjitvā padarasantharaṃ saṃvidahitvā tasmiṃ tattha nipanne tassa pāde dhovitvā sīsaparikammapiṭṭhiparikammapādaparikammāni katvā sayanapassaṃ upagantvā nipajjati. Etenupāyena sāmikaṃ paṭijaggi.

Sā ekadivasaṃ araññe phalāphalaṃ āharantī ekaṃ girikandaraṃ disvā sīsato pacchiṃ otāretvā kandaratīre ṭhapetvā ‘‘nhāyissāmī’’ti otaritvā haliddāya sarīraṃ ubbaṭṭetvā nhatvā sudhotasarīrā uttaritvā vākacīraṃ nivāsetvā kandaratīre aṭṭhāsi. Athassā sarīrappabhāya vanaṃ ekobhāsaṃ ahosi. Tasmiṃ khaṇe eko dānavo gocaratthāya caranto taṃ disvā paṭibaddhacitto hutvā gāthādvayaṃ āha –

297.

‘‘Kā vedhamānā girikandarāyaṃ, ekā tuvaṃ tiṭṭhasi saṃhitūru;

Puṭṭhāsi me pāṇipameyyamajjhe, akkhāhi me nāmañca bandhave ca.

298.

‘‘Obhāsayaṃ vanaṃ rammaṃ, sīhabyagghanisevitaṃ;

Kā vā tvamasi kalyāṇi, kassa vā tvaṃ sumajjhime;

Abhivādemi taṃ bhadde, dānavāhaṃ namatthu te’’ti.

Tattha kā vedhamānāti nhānamattatāya sītabhāvena kampamānā. Saṃhitūrūti sampiṇḍitūru uttamaūrulakkhaṇe. Pāṇipameyyamajjheti hatthena minitabbamajjhe. Kā vā tvanti kā nāma vā tvaṃ bhavasi. Abhivādemīti vandāmi. Dānavāhanti ahaṃ eko dānavo, ayaṃ namakkāro tava atthu, añjaliṃ te paggaṇhāmīti avaca.

Sā tassa vacanaṃ sutvā tisso gāthā abhāsi –

299.

‘‘Yo putto kāsirājassa, sotthisenoti taṃ vidū;

Tassāhaṃ sambulā bhariyā, evaṃ jānāhi dānava;

Abhivādemi taṃ bhante, sambulāhaṃ namatthu te.

300.

‘‘Vedehaputto bhaddante, vane vasati āturo;

Tamahaṃ rogasammattaṃ, ekā ekaṃ upaṭṭhahaṃ.

301.

‘‘Ahañca vanamuñchāya, madhumaṃsaṃ migābilaṃ;

Yadāharāmi taṃ bhakkho, tassa nūnajja nādhatī’’ti.

Tattha vedehaputtoti vedeharājadhītāya putto. Rogasammattanti rogapīḷitaṃ. Upaṭṭhahanti upaṭṭhahāmi paṭijaggāmi. ‘‘Upaṭṭhitā’’tipi pāṭho. Vanamuñchāyāti vanaṃ uñchetvā uñchācariyaṃ caritvā. Madhumaṃsanti nimmakkhikaṃ madhuñca migābilamaṃsañca sīhabyagghamigehi khāditamaṃsato atirittakoṭṭhāsaṃ. Taṃ bhakkhoti yaṃ ahaṃ āharāmi, taṃ bhakkhova so mama sāmiko. Tassa nūnajjāti tassa maññe ajja āhāraṃ alabhamānassa sarīraṃ ātape pakkhittapadumaṃ viya nādhati upatappati milāyati.

Tato paraṃ dānavassa ca tassā ca vacanapaṭivacanagāthāyo honti –

302.

‘‘Kiṃ vane rājaputtena, āturena karissasi;

Sambule pariciṇṇena, ahaṃ bhattā bhavāmi te.

303.

‘‘Sokaṭṭāya durattāya, kiṃ rūpaṃ vijjate mama;

Aññaṃ pariyesa bhaddante, abhirūpataraṃ mayā.

304.

‘‘Ehimaṃ girimāruyha, bhariyā me catussatā;

Tāsaṃ tvaṃ pavarā hohi, sabbakāmasamiddhinī.

305.

‘‘Nūna tārakavaṇṇābhe, yaṃ kiñci manasicchasi;

Sabbaṃ taṃ pacuraṃ mayhaṃ, ramassvajja mayā saha.

306.

‘‘No ce tuvaṃ maheseyyaṃ, sambule kārayissasi;

Alaṃ tvaṃ pātarāsāya, paṇhe bhakkhā bhavissasi.

307.

‘‘Tañca sattajaṭo luddo, kaḷāro purisādako;

Vane nāthaṃ apassantiṃ, sambulaṃ aggahī bhuje.

308.

‘‘Adhipannā pisācena, luddenāmisacakkhunā;

Sā ca sattuvasaṃ pattā, patimevānusocati.

309.

‘‘Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā.

310.

‘‘Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santi paṭisedhitāro’’ti.

Tattha pariciṇṇenāti tena āturena pariciṇṇena kiṃ karissasi. Sokaṭṭāyāti sokāturāya. ‘‘Sokaṭṭhāyā’’tipi pāṭho, soke ṭhitāyāti attho. Durattāyāti duggatakapaṇabhāvappattāya attabhāvāya. Ehimanti mā tvaṃ durattāmhīti cintayi, etaṃ mama girimhi dibbavimānaṃ, ehi imaṃ giriṃ āruha. Catussatāti tasmiṃ me vimāne aparāpi catussatā bhariyāyo atthi. Sabbaṃ tanti yaṃ kiñci upabhogaparibhogavatthābharaṇādikaṃ icchasi, sabbaṃ taṃ nūna mayhaṃ pacuraṃ bahuṃ sulabhaṃ, tasmā mā kapaṇāmhīti cintayi, ehi mayā saha ramassūti vadati.

Maheseyyanti, ‘‘bhadde, sambule no ce me tvaṃ mahesibhāvaṃ kāressasi, pariyattā tvaṃ mama pātarāsāya, tena taṃ balakkārena vimānaṃ nessāmi, tatra maṃ asaṅgaṇhantī mama sve pātova bhakkhā bhavissasī’’ti evaṃ vatvā so sattahi jaṭāhi samannāgato luddako dāruṇo nikkhantadanto taṃ tasmiṃ vane kiñci attano nāthaṃ apassantiṃ sambulaṃ bhuje aggahesi. Adhipannāti ajjhotthaṭā. Āmisacakkhunāti kilesalolena. Patimevāti attano acintetvā patimeva anusocati. Mano hessatīti maṃ cirāyantiṃ viditvā aññathā cittaṃ bhavissati. Na santi devāti idaṃ sā dānavena bhuje gahitā devatujjhāpanaṃ karontī āha. Lokapālāti evarūpānaṃ sīlavantīnaṃ patidevatānaṃ pālakā lokapālā nūna idha loke na santīti paridevati.

Athassā sīlatejena sakkassa bhavanaṃ kampi, paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā vajiraṃ ādāya vegena gantvā dānavassa matthake ṭhatvā itaraṃ gāthamāha –

311.

‘‘Itthīnamesā pavarā yasassinī, santā samā aggirivuggatejā;

Tañce tuvaṃ rakkhasādesi kaññaṃ, muddhā ca hi sattadhā te phaleyya;

Mā tvaṃ dahī muñca patibbatāyā’’ti.

Tattha santāti upasantā, atha vā paṇḍitā ñāṇasampannā. Samāti kāyavisamādivirahitā. Adesīti khādasi. Phaleyyāti iminā me indavajirena paharitvā muddhā bhijjetha. Mā tvaṃ dahīti tvaṃ imaṃ patibbataṃ mā tāpeyyāsīti.

Taṃ sutvā dānavo sambulaṃ vissajjesi. Sakko ‘‘punapi esa evarūpaṃ kareyyā’’ti cintetvā dānavaṃ devasaṅkhalikāya bandhitvā puna anāgamanāya tatiye pabbatantare vissajjesi, rājadhītaraṃ appamādena ovaditvā sakaṭṭhānameva gato. Rājadhītāpi atthaṅgate sūriye candālokena assamaṃ pāpuṇi. Tamatthaṃ pakāsento satthā aṭṭha gāthā abhāsi –

312.

‘‘Sā ca assamamāgacchi, pamuttā purisādakā;

Nīḷaṃ paḷinaṃ sakuṇīva, gatasiṅgaṃva ālayaṃ.

313.

‘‘Sā tattha paridevesi, rājaputtī yasassinī;

Sambulā utumattakkhā, vane nāthaṃ apassantī.

314.

‘‘Samaṇe brāhmaṇe vande, sampannacaraṇe ise;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

315.

‘‘Vande sīhe ca byagghe ca, ye ca aññe vane migā;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

316.

‘‘Tiṇā latāni osajho, pabbatāni vanāni ca;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

317.

‘‘Vande indīvarīsāmaṃ, rattiṃ nakkhattamāliniṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

318.

‘‘Vande bhāgīrathiṃ gaṅgaṃ, savantīnaṃ paṭiggahaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

319.

‘‘Vande ahaṃ pabbatarājaseṭṭhaṃ, himavantaṃ siluccayaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā’’ti.

Tattha nīḷaṃ paḷinaṃ sakuṇīvāti yathā sakuṇikā mukhatuṇḍakena gocaraṃ gahetvā kenaci upaddavena sakuṇapotakānaṃ paḷinattā paḷinaṃ sakuṇinīḷaṃ āgaccheyya, yathā vā gatasiṅgaṃ nikkhantavacchakaṃ ālayaṃ suññaṃ vacchakasālaṃ vacchagiddhinī dhenu āgaccheyya, evaṃ suññaṃ assamaṃ āgacchīti attho. Tadā hi sotthiseno sambulāya ciramānāya ‘‘itthiyo nāma lolā, paccāmittampi me gahetvā āgaccheyyā’’ti parisaṅkanto paṇṇasālato nikkhamitvā gacchantaraṃ pavisitvā nisīdi. Tenetaṃ vuttaṃ. Utumattakkhāti sokavegasañjātena uṇhena utunā mandalocanā. Apassantīti tasmiṃ vane nāthaṃ attano patiṃ apassantī ito cito ca sandhāvamānā paridevesi.

Tattha samaṇe brāhmaṇeti samitapāpabāhitapāpe samaṇe brāhmaṇe. Sampannacaraṇeti saha sīlena aṭṭhannaṃ samāpattīnaṃ vasena ca sampannacaraṇe ise vandeti evaṃ vatvā rājaputtaṃ apassantī tumhākaṃ saraṇaṃ gatā amhi. Sace me sāmikassa nisinnaṭṭhānaṃ jānātha, ācikkhathāti paridevesīti attho. Sesagāthāsupi eseva nayo. Tiṇā latāni osajhoti antopheggubahisāratiṇāni ca latāni ca antosāraosadhiyo ca. Imaṃ gāthaṃ tiṇādīsu nibbattadevatā sandhāyāha. Indīvarīsāmanti indīvarīpupphasamānavaṇṇaṃ. Nakkhattamālininti nakkhattapaṭipāṭisamannāgataṃ. Tumhaṃmhīti rattiṃ sandhāya tampi amhīti āha. Bhāgīrathiṃ gaṅganti evaṃpariyāyanāmikaṃ gaṅgaṃ. Savantīnanti aññāsaṃ bahūnaṃ nadīnaṃ paṭiggāhikaṃ. Gaṅgāya nibbattadevataṃ sandhāyevamāha. Himavantepi eseva nayo.

Taṃ evaṃ paridevamānaṃ disvā sotthiseno cintesi – ‘‘ayaṃ ativiya paridevati, na kho panassā bhāvaṃ jānāmi, sace mayi sinehena evaṃ karoti , hadayampissā phaleyya, pariggaṇhissāmi tāva na’’nti gantvā paṇṇasāladvāre nisīdi. Sāpi paridevamānāva paṇṇasāladvāraṃ gantvā tassa pāde vanditvā ‘‘kuhiṃ gatosi, devā’’ti āha. Atha naṃ so, ‘‘bhadde , tvaṃ aññesu divasesu na imāya velāya āgacchasi, ajja atisāyaṃ āgatāsī’’ti pucchanto gāthamāha –

320.

‘‘Atisāyaṃ vatāgañchi, rājaputti yasassini;

Kena nujja samāgacchi, ko te piyataro mayā’’ti.

Atha naṃ sā ‘‘ahaṃ, ayyaputta, phalāphalāni ādāya āgacchantī ekaṃ dānavaṃ passiṃ, so mayi paṭibaddhacitto hutvā maṃ hatthe gaṇhitvā ‘sace mama vacanaṃ na karosi, khādissāmi ta’nti āha, ahaṃ tāya velāya taññeva anusocantī evaṃ paridevi’’nti vatvā gāthamāha –

321.

‘‘Idaṃ khohaṃ tadāvocaṃ, gahitā tena sattunā;

Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā’’ti.

Athassa sesampi pavattiṃ ārocentī ‘‘tena panāhaṃ, deva, dānavena gahitā attānaṃ vissajjāpetuṃ asakkontī devatujjhāpanakammaṃ akāsiṃ, atha sakko vajirahattho āgantvā ākāse ṭhito dānavaṃ santajjetvā maṃ vissajjāpetvā taṃ devasaṅkhalikāya bandhitvā tatiye pabbatantare khipitvā pakkāmi, evāhaṃ sakkaṃ nissāya jīvitaṃ labhi’’nti āha. Taṃ sutvā sotthiseno, ‘‘bhadde, hotu, mātugāmassa antare saccaṃ nāma dullabhaṃ, himavante hi bahū vanacarakatāpasavijjādharādayo santi, ko tuyhaṃ saddahissatī’’ti vatvā gāthamāha –

322.

‘‘Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gata’’nti.

Sā tassa vacanaṃ sutvā, ‘‘ayyaputta, ahaṃ taṃ asaddahantaṃ mama saccabaleneva tikicchissāmī’’ti udakassa kalasaṃ pūretvā saccakiriyaṃ katvā tassa sīse udakaṃ āsiñcantī gāthamāha –

323.

‘‘Tathā maṃ saccaṃ pāletu, pālayissati ce mamaṃ;

Yathāhaṃ nābhijānāmi, aññaṃ piyataraṃ tayā;

Etena saccavajjena, byādhi te vūpasammatū’’ti.

Tattha tathā-saddo ‘‘ce mama’’nti iminā saddhiṃ yojetabbo. Idaṃ vuttaṃ hoti – yathāhaṃ vadāmi, tathā ce mama vacanaṃ saccaṃ, atha maṃ idānipi pāletu, āyatimpi pālessati, idāni me vacanaṃ suṇātha ‘‘yathāhaṃ nābhijānāmī’’ti. Potthakesu pana ‘‘tathā maṃ saccaṃ pāletī’’ti likhitaṃ, taṃ aṭṭhakathāyaṃ natthi.

Evaṃ tāya saccakiriyaṃ katvā udake āsittamatteyeva sotthisenassa kuṭṭhaṃ ambilena dhotaṃ viya tambamalaṃ tāvadeva apagacchi. Te katipāhaṃ tattha vasitvā araññā nikkhamma bārāṇasiṃ patvā uyyānaṃ pavisiṃsu. Rājā tesaṃ āgatabhāvaṃ ñatvā uyyānaṃ gantvā tattheva sotthisenassa chattaṃ ussāpetvā sambulaṃ aggamahesiṭṭhāne abhisiñcāpetvā nagaraṃ pavesetvā sayaṃ isipabbajjaṃ pabbajitvā uyyāne vāsaṃ kappesi, rājanivesaneyeva ca nibaddhaṃ bhuñji. Sotthisenopi sambulāya aggamahesiṭṭhānamattameva adāsi, na punassā koci sakkāro ahosi, atthibhāvampissā na aññāsi, aññāheva itthīhi saddhiṃ abhirami. Sambulā sapattidosavasena kisā ahosi upaṇḍupaṇḍukajātā dhamanīsanthatagattā. Sā ekadivasaṃ sokavinodanatthaṃ bhuñjituṃ āgatassa sasuratāpasassa santikaṃ gantvā taṃ katabhattakiccaṃ vanditvā ekamantaṃ nisīdi. So taṃ milātindriyaṃ disvā gāthamāha –

324.

‘‘Ye kuñjarā sattasatā uḷārā, rakkhanti rattindivamuyyutāvudhā;

Dhanuggahānañca satāni soḷasa, kathaṃvidhe passasi bhadde sattavo’’ti.

Tassattho – bhadde, sambule ye amhākaṃ sattasatā kuñjarā, tesaññeva khandhagatānaṃ yodhānaṃ vasena uyyuttāvudhā, aparāni ca soḷasadhanuggahasatāni rattindivaṃ bārāṇasiṃ rakkhanti. Evaṃ surakkhite nagare kathaṃvidhe tvaṃ sattavo passasi. Bhadde, yassā tava sāsaṅkā sappaṭibhayā araññā āgatakālepi pabhāsampannaṃ sarīraṃ, idāni pana milātā paṇḍupalāsavaṇṇā ativiya kilantindriyāsi, kassa nāma tvaṃ bhāyasī’’ti pucchi.

Sā tassa vacanaṃ sutvā ‘‘putto te, deva, mayi na purimasadiso’’ti vatvā pañca gāthā abhāsi –

325.

‘‘Alaṅkatāyo padumuttarattacā, virāgitā passati haṃsagaggarā;

Tāsaṃ suṇitvā mitagītavāditaṃ, na dāni me tāta tathā yathā pure.

326.

‘‘Suvaṇṇasaṃkaccadharā suviggahā, alaṅkatā mānusiyaccharūpamā;

Senopiyā tāta aninditaṅgiyo, khattiyakaññā paṭilobhayanti naṃ.

327.

‘‘Sace ahaṃ tāta tathā yathā pure, patiṃ tamuñchāya punā vane bhare;

Sammānaye maṃ na ca maṃ vimānaye, itopi me tāta tato varaṃ siyā.

328.

‘‘Yamannapāne vipulasmi ohite, nārī vimaṭṭhābharaṇā alaṅkatā;

Sabbaṅgupetā patino ca appiyā, abajjha tassā maraṇaṃ tato varaṃ.

329.

‘‘Api ce daliddā kapaṇā anāḷhiyā, kaṭādutīyā patino ca sā piyā;

Sabbaṅgupetāyapi appiyāya, ayameva seyyā kapaṇāpi yā piyā’’ti.

Tattha padumuttarattacāti padumagabbhasadisauttarattacā. Sabbāsaṃ sarīrato suvaṇṇapabhā niccharantīti dīpeti. Virāgitāti vilaggasarīrā, tanumajjhāti attho. Haṃsagaggarāti evarūpā haṃsā viya madhurassarā nāriyo passati. Tāsanti so tava putto tāsaṃ nārīnaṃ mitagītavāditādīni suṇitvā idāni me, tāta, yathā pure, tathā na pavattatīti vadati. Suvaṇṇasaṃkaccadharāti suvaṇṇamayasaṃkaccālaṅkāradharā. Alaṅkatāti nānālaṅkārapaṭimaṇḍitā. Mānusiyaccharūpamāti mānusiyo accharūpamā. Senopiyāti sotthisenassa piyā. Paṭilobhayanti nanti naṃ tava puttaṃ paṭilobhayanti.

Sace ahanti, tāta, yathā pure sace ahaṃ punapi taṃ patiṃ tatheva kuṭṭharogena vanaṃ paviṭṭhaṃ uñchāya tasmiṃ vane bhareyyaṃ, punapi maṃ so sammāneyya na vimāneyya, tato me itopi bārāṇasirajjato taṃ araññameva varaṃ siyā sapattidosena sussantiyāti dīpeti. Yamannapāneti yaṃ annapāne. Ohiteti ṭhapite paṭiyatte. Iminā bahunnapānagharaṃ dasseti. Ayaṃ kirassā adhippāyo – yā nārī vipulannapāne ghare ekikāva asapatti samānā vimaṭṭhābharaṇā nānālaṅkārehi alaṅkatā sabbehi guṇaṅgehi upetā patino ca appiyā hoti, abajjha gīvāya valliyā vā rajjuyā vā bandhitvā tassā tato gharāvāsato maraṇameva varataranti. Anāḷhīyāti anāḷhā. Kaṭādutīyāti nipajjanakaṭasārakadutiyā. Seyyāti kapaṇāpi samānā yā patino piyā, ayameva uttamāti.

Evaṃ tāya attano parisussanakāraṇe tāpasassa kathite tāpaso rājānaṃ pakkosāpetvā ‘‘tāta, sotthisena tayi kuṭṭharogābhibhūte araññaṃ pavisante tayā saddhiṃ pavisitvā taṃ upaṭṭhahantī attano saccabalena tava rogaṃ vūpasametvā yā te rajje patiṭṭhānakāraṇamakāsi, tassā nāma tvaṃ neva ṭhitaṭṭhānaṃ, na nisinnaṭṭhānaṃ jānāsi, ayuttaṃ te kataṃ, mittadubbhikammaṃ nāmetaṃ pāpaka’’nti vatvā puttaṃ ovadanto gāthamāha –

330.

‘‘Sudullabhitthī purisassa yā hitā, bhattitthiyā dullabho yo hito ca;

Hitā ca te sīlavatī ca bhariyā, janinda dhammaṃ cara sambulāyā’’ti.

Tassattho – tāta, yā purisassa hitā muducittā anukampikā itthī, yo ca bhattā itthiyā hito kataguṇaṃ jānāti, ubhopete sudullabhā. Ayañca sambulā tuyhaṃ hitā ceva sīlasampannā ca, tasmā etissā dhammaṃ cara, kataguṇaṃ jānitvā muducitto hohi, cittamassā paritosehīti.

Evaṃ so puttassa ovādaṃ datvā uṭṭhāyāsanā pakkāmi. Rājā pitari gate sambulaṃ pakkosāpetvā, ‘‘bhadde, ettakaṃ kālaṃ mayā kataṃ dosaṃ khama, ito paṭṭhāya sabbissariyaṃ tuyhameva dammī’’ti vatvā osānagāthamāha –

331.

‘‘Sace tuvaṃ vipule laddhabhoge, issāvatiṇṇā maraṇaṃ upesi;

Ahañca te bhadde imā rājakaññā, sabbe te vacanakarā bhavāmā’’ti.

Tassattho – bhadde, sambule sace tvaṃ ratanarāsimhi ṭhapetvā abhisittā aggamahesiṭṭhānavasena vipule bhoge labhitvāpi issāya otiṇṇā maraṇaṃ upesi, ahañca imā ca rājakaññā sabbe tava vacanakarā bhavāma, tvaṃ yathādhippāyaṃ imaṃ rajjaṃ vicārehīti sabbissariyaṃ tassā adāsi.

Tato paṭṭhāya ubho samaggavāsaṃ vasantā dānādīni puññāni karitvā yathākammaṃ gamiṃsu. Tāpaso jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi mallikā patidevatāyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā sambulā mallikā ahosi, sotthiseno kosalarājā, pitā tāpaso pana ahameva ahosi’’nti.

Sambulājātakavaṇṇanā navamā.

[520] 10. Gandhatindukajātakavaṇṇanā

Appamādoti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Rājovādo heṭṭhā vitthāritova. Atīte pana kapilaraṭṭhe uttarapañcālanagare pañcālo nāma rājā agatigamane ṭhito adhammena pamatto rajjaṃ kāresi. Athassa amaccādayo sabbepi adhammikāva jātā. Balipīḷitā raṭṭhavāsino puttadāre ādāya araññe migā viya cariṃsu, gāmaṭṭhāne gāmo nāma nāhosi. Manussā rājapurisānaṃ bhayena divā gehe vasituṃ asakkontā gehāni kaṇṭakasākhāhi parikkhipitvā gehe rattiṃ vasitvā aruṇe uggacchanteyeva araññaṃ pavisanti. Divā rājapurisā vilumpanti, rattiṃ corā. Tadā bodhisatto bahinagare gandhatindukarukkhe devatā hutvā nibbatti, anusaṃvaccharaṃ rañño santikā sahassagghanakaṃ balikammaṃ labhati. So cintesi – ‘‘ayaṃ rājā pamatto rajjaṃ kāreti, sakalaraṭṭhaṃ vinassati, ṭhapetvā maṃ añño rājānaṃ patirūpe nivesetuṃ samattho nāma natthi, upakārako cāpi me anusaṃvaccharaṃ sahassagghanakabalinā pūjeti, ovadissāmi na’’nti.

So rattibhāge rañño sirigabbhaṃ pavisitvā ussīsakapasse ṭhatvā obhāsaṃ vissajjetvā ākāse aṭṭhāsi. Rājā taṃ bālasūriyaṃ viya jalamānaṃ disvā ‘‘kosi tvaṃ, kena vā kāraṇena idhāgatosī’’ti pucchi. So tassa vacanaṃ sutvā, ‘‘mahārāja, ahaṃ gandhatindukadevatā, ‘tuyhaṃ ovādaṃ dassāmī’ti āgatomhī’’ti āha. ‘‘Kiṃ nāma ovādaṃ dassasī’’ti evaṃ vutte mahāsatto, ‘‘mahārāja, tvaṃ pamatto hutvā rajjaṃ kāresi, tena te sakalaraṭṭhaṃ hataviluttaṃ viya vinaṭṭhaṃ, rājāno nāma pamādena rajjaṃ kārentā sakalaraṭṭhassa sāmino na honti, diṭṭheva dhamme vināsaṃ patvā samparāye puna mahāniraye nibbattanti. Tesu ca pamādaṃ āpannesu antojanā bahijanāpissa pamattāva honti, tasmā raññā atirekena appamattena bhavitabba’’nti vatvā dhammadesanaṃ paṭṭhapento imā ekādasa gāthā āha –

332.

‘‘Appamādo amatapadaṃ, pamādo maccuno padaṃ;

Appamattā na mīyanti, ye pamattā yathā matā.

333.

‘‘Madā pamādo jāyetha, pamādā jāyate khayo;

Khayā padosā jāyanti, mā mado bharatūsabha.

334.

‘‘Bahū hi khattiyā jīnā, atthaṃ raṭṭhaṃ pamādino;

Athopi gāmino gāmā, anagārā agārino.

335.

‘‘Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

336.

‘‘Nesa dhammo mahārāja, ativelaṃ pamajjasi;

Iddhaṃ phītaṃ janapadaṃ, corā viddhaṃsayanti naṃ.

337.

‘‘Na te puttā bhavissanti, na hiraññaṃ na dhāniyaṃ;

Raṭṭhe viluppamānamhi, sabbabhogehi jīyasi.

338.

‘‘Sabbabhogā parijiṇṇaṃ, rājānaṃ vāpi khattiyaṃ;

Ñātimittā suhajjā ca, na taṃ maññanti māniyaṃ.

339.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tamevamupajīvantā, na taṃ maññanti māniyaṃ.

340.

‘‘Asaṃvihitakammantaṃ , bālaṃ dummantimantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ.

341.

‘‘Susaṃvihitakammantaṃ, kāluṭṭhāyiṃ atanditaṃ;

Sabbe bhogābhivaḍḍhanti, gāvo sausabhāmiva.

342.

‘‘Upassutiṃ mahārāja, raṭṭhe janapade cara;

Tattha disvā ca sutvā ca, tato taṃ paṭipajjasī’’ti.

Tattha appamādoti satiyā avippavāso. Amatapadanti amatassa nibbānassa padaṃ adhigamakāraṇaṃ. Maccuno padanti maraṇassa kāraṇaṃ. Pamattā hi vipassanaṃ avaḍḍhetvā appaṭisandhikabhāvaṃ pattuṃ asakkontā punappunaṃ saṃsāre jāyanti ceva mīyanti ca, tasmā pamādo maccuno padaṃ nāma . Na mīyantīti vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ pattā puna saṃsāre anibbattattā na mīyanti nāma. Ye pamattāti, mahārāja, ye puggalā pamattā, te yathā matā, tatheva daṭṭhabbā. Kasmā? Akiccasādhanatāya. Matassapi hi ‘‘ahaṃ dānaṃ dassāmi, sīlaṃ rakkhissāmi, uposathakammaṃ karissāmi, kalyāṇakammaṃ pūressāmī’’ti ābhogo vā patthanā vā pariyuṭṭhānaṃ vā natthi apagataviññāṇattā, pamattassapi appamādābhāvāti tasmā ubhopete ekasadisāva.

Madāti, mahārāja, ārogyayobbanajīvitamadasaṅkhātā tividhā madā pamādo nāma jāyati. So madappatto pamādāpanno pāṇātipātādīni pāpakammāni karoti. Atha naṃ rājāno chindāpenti vā hanāpenti vā, sabbaṃ vā dhanamassa haranti, evamassa pamādā ñātidhanajīvitakkhayo jāyati. Puna so dhanakkhayaṃ vā yasakkhayaṃ vā patto jīvituṃ asakkonto jīvitavuttatthāya kāyaduccaritādīni karoti, iccassa khayā padosā jāyanti, tena taṃ vadāmi mā mado bharatūsabhāti, raṭṭhabhārakajeṭṭhaka bharatūsabha mā pamādamāpajjīti attho. Atthaṃ raṭṭhanti janapadavāsīnaṃ vuddhiñceva sakalaraṭṭhañca bahū pamādino jīnā. Tesaṃ āvibhāvatthāya khantivādijātaka-mātaṅgajātaka-bharujātaka-sarabhaṅgajātaka-cetiyajātakāni kathetabbāni. Gāminoti gāmabhojakāpi te gāmāpi bahū pamādadosena jīnā parihīnā vinaṭṭhā. Anagārā agārinoti pabbajitāpi pabbajitapaṭipattito, gihīpi gharāvāsato ceva dhanadhaññādīhi ca bahū jīnā parihīnāti vadati. Taṃ vuccate aghanti, mahārāja, yasabhogaparihāni nāmetaṃ rañño dukkhaṃ vuccati. Bhogābhāvena hi niddhanassa yaso hāyati, hīnayaso mahantaṃ kāyikacetasikadukkhaṃ pāpuṇāti.

Nesa dhammoti, mahārāja, esa porāṇakarājūnaṃ dhammo na hoti. Iddhaṃ phītanti annapānādinā samiddhaṃ hiraññasuvaṇṇādinā phītaṃ pupphitaṃ. Na te puttāti, mahārāja, paveṇipālakā te puttā na bhavissanti. Raṭṭhavāsino hi ‘‘adhammikarañño esa putto, kiṃ amhākaṃ vuḍḍhiṃ karissati, nāssa chattaṃ dassāmā’’ti chattaṃ na denti. Evametesaṃ paveṇipālakā puttā na honti nāma. Parijiṇṇanti parihīnaṃ. Rājānaṃ vāpīti sacepi so rājā hoti, atha naṃ rājānaṃ samānampi. Māniyanti ‘‘ayaṃ rājā’’ti garucittena sammānetabbaṃ katvā na maññanti. Upajīvantāti upanissāya jīvantāpi ete ettakā janā garucittena maññitabbaṃ na maññanti. Kiṃkāraṇā? Adhammikabhāvena.

Sirīti yasavibhavo. Tacanti yathā urago jiṇṇatacaṃ jigucchanto jahati, na puna oloketi, evaṃ tādisaṃ rājānaṃ sirī jahati. Susaṃvihitakammantanti kāyadvārādīhi pāpakammaṃ akarontaṃ. Abhivaḍḍhantīti abhimukhaṃ gacchantā vaḍḍhanti. Sausabhāmivāti sausabhā iva. Appamattassa hi sausabhajeṭṭhako gogaṇo viya bhogā vaḍḍhanti. Upassutinti janapadacārittasavanāya cārikaṃ attano sakalaraṭṭhe ca janapade ca cara. Tatthāti tasmiṃ raṭṭhe caranto daṭṭhabbaṃ disvā sotabbaṃ sutvā attano guṇāguṇaṃ paccakkhaṃ katvā tato attano hitapaṭipattiṃ paṭipajjissasīti.

Iti mahāsatto ekādasahi gāthāhi rājānaṃ ovaditvā ‘‘gaccha papañcaṃ akatvā pariggaṇha raṭṭhaṃ, mā nāsayī’’ti vatvā sakaṭṭhānameva gato. Rājāpi tassa vacanaṃ sutvā saṃvegappatto punadivase rajjaṃ amacce paṭicchāpetvā purohitena saddhiṃ kālasseva pācīnadvārena nagarā nikkhamitvā yojanamattaṃ gato. Tattheko gāmavāsī mahallako aṭavito kaṇṭakasākhaṃ āharitvā gehadvāraṃ parikkhipitvā pidahitvā puttadāraṃ ādāya araññaṃ pavisitvā sāyaṃ rājapurisesu pakkantesu attano gharaṃ āgacchanto gehadvāre pāde kaṇṭakena viddho ukkuṭikaṃ nisīditvā kaṇṭakaṃ nīharanto –

343.

‘‘Evaṃ vedetu pañcālo, saṅgāme saramappito;

Yathāhamajja vedemi, kaṇṭakena samappito’’ti. –

Imāya gāthāya rājānaṃ akkosi. Taṃ panassa akkosanaṃ bodhisattānubhāvena ahosi. Bodhisattena adhiggahitova so akkosīti veditabbo. Tasmiṃ pana samaye rājā ca purohito ca aññātakavesena tassa santikeva aṭṭhaṃsu. Athassa vacanaṃ sutvā purohito itaraṃ gāthamāha –

344.

‘‘Jiṇṇo dubbalacakkhūsi, na rūpaṃ sādhu passasi;

Kiṃ tattha brahmadattassa, yaṃ taṃ maggeyya kaṇṭako’’ti.

Tattha maggeyyāti vijjheyya. Idaṃ vuttaṃ hoti – yadi tvaṃ attano abyattatāya kaṇṭakena viddho, ko ettha rañño doso. Yena rājānaṃ akkosi, kiṃ te raññā kaṇṭako oloketvāva ācikkhitabboti.

Taṃ sutvā mahallako tisso gāthā abhāsi –

345.

‘‘Bahvettha brahmadattassa, sohaṃ maggasmi brāhmaṇa;

Arakkhitā jānapadā, adhammabalinā hatā.

346.

‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

347.

‘‘Etādise bhaye jāte, bhayaṭṭā tāta māṇavā;

Nillenakāni kubbanti, vane āhatva kaṇṭaka’’nti.

Tattha bahvetthāti, brāhmaṇa, sohaṃ sakaṇṭake magge patito sannisinno, bahu ettha brahmadattassa doso, tvaṃ ettakaṃ kālaṃ rañño dosena mama sakaṇṭake magge vicaraṇabhāvaṃ na jānāsi. Tassa hi arakkhitā jānapadā…pe… kaṇṭakanti. Tattha khādantīti vilumpanti. Tuṇḍiyāti vadhabandhādīhi pīḷetvā adhammena balisādhakā. Kūṭarājassāti pāparañño. Adhammikoti paṭicchannakammanto. Tātāti purohitaṃ ālapati. Māṇavāti manussā. Nillenakānīti nilīyanaṭṭhānāni. Vane āhatva kaṇṭakanti kaṇṭakaṃ āharitvā dvārāni pidahitvā gharaṃ chaḍḍetvā puttadāraṃ ādāya vanaṃ pavisitvā tasmiṃ vane attano nilīyanaṭṭhānāni karonti . Atha vā vane yo kaṇṭako, taṃ āharitvā gharāni parikkhipanti. Iti rañño dosenevamhi kaṇṭakena viddho, mā evarūpassa rañño upatthambho hohīti.

Taṃ sutvā rājā purohitaṃ āmantetvā, ‘‘ācariya, mahallako yuttaṃ bhaṇati, amhākameva doso, ehi nivattāma, dhammena rajjaṃ kāressāmā’’ti āha. Bodhisatto purohitassa sarīre adhimuccitvā purato gantvā ‘‘pariggaṇhissāma tāva, mahārājā’’ti āha. Te tamhā gāmā aññaṃ gāmaṃ gacchantā antarāmagge ekissā mahallikāya saddaṃ assosuṃ. Sā kirekā dalidditthī dve dhītaro vayappattā rakkhamānā tāsaṃ araññaṃ gantuṃ na deti. Sayaṃ araññato dārūni ceva sākañca āharitvā dhītaro paṭijaggati. Sā taṃ divasaṃ ekaṃ gumbaṃ āruyha sākaṃ gaṇhantī pavaṭṭamānā bhūmiyaṃ patitvā rājānaṃ maraṇena akkosantī gāthamāha –

348.

‘‘Kadāssu nāmayaṃ rājā, brahmadatto marissati;

Yassa raṭṭhamhi jīyanti, appatikā kumārikā’’ti.

Tattha appatikāti assāmikā. Sace hi tāsaṃ sāmikā assu, maṃ poseyyuṃ. Pāparañño pana rajje ahaṃ dukkhaṃ anubhomi, kadā nu kho esa marissatīti.

Evaṃ bodhisattānubhāveneva sā akkosi. Atha naṃ purohito paṭisedhento gāthamāha –

349.

‘‘Dubbhāsitañhi te jammi, anatthapadakovide;

Kuhiṃ rājā kumārīnaṃ, bhattāraṃ pariyesatī’’ti.

Taṃ sutvā mahallikā dve gāthā abhāsi –

350.

‘‘Na me dubbhāsitaṃ brahme, kovidatthapadā ahaṃ;

Arakkhitā jānapadā, adhammabalinā hatā.

351.

‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;

Dujjīve dubbhare dāre, kuto bhattā kumāriyo’’ti.

Tattha kovidatthapadāti ahaṃ atthapade kāraṇapade kovidā chekā, mā tvaṃ etaṃ pāparājānaṃ pasaṃsi. Dujjīveti dujjīve raṭṭhe dubbhare dāre jāte manussesu bhītatasitesu araññe vasantesu kuto bhattā kumāriyo, kuto kumāriyo bhattāraṃ labhissantīti attho.

Te tassā vacanaṃ sutvā ‘‘yuttaṃ sā kathetī’’ti tato paraṃ gacchantā ekassa kassakassa saddaṃ assosuṃ. Tassa kira kasantassa sāliyo nāma balibaddo phālena pahaṭo sayi. So rājānaṃ akkosanto gāthamāha –

352.

‘‘Evaṃ sayatu pañcālo, saṅgāme sattiyā hato;

Yathāyaṃ kapaṇo seti, hato phālena sāliyo’’ti.

Tattha yathāti yathā ayaṃ vedanāppatto sāliyabalibaddo seti, evaṃ sayatūti attho.

Atha naṃ purohito paṭisedhento gāthamāha –

353.

‘‘Adhammena tuvaṃ jamma, brahmadattassa kujjhasi;

Yo tvaṃ sapasi rājānaṃ, aparajjhitvāna attano’’ti.

Tattha adhammenāti akāraṇena asabhāvena.

Taṃ sutvā so tisso gāthā abhāsi –

354.

‘‘Dhammena brahmadattassa, ahaṃ kujjhāmi brāhmaṇa;

Arakkhitā jānapadā adhammabalinā hatā.

355.

‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

356.

‘‘Sā nūna puna re pakkā, vikāle bhattamāhari;

Bhattahāriṃ apekkhanto, hato phālena sāliyo’’ti.

Tattha dhammenāti kāraṇeneva, akāraṇena akkosatīti saññaṃ mā kari. Sā nūna puna re pakkā, vikāle bhattamāharīti, brāhmaṇa, sā bhattahārikā itthī pātova mama bhattaṃ pacitvā āharantī adhammabalisādhakehi brahmadattassa dāsehi palibuddhā bhavissati, te parivisitvā puna mayhaṃ bhattaṃ pakkaṃ bhavissati, tena kāraṇena vikāle bhattaṃ āhari, ‘‘ajja vikāle bhattaṃ āharī’’ti cintetvā chātajjhatto ahaṃ taṃ bhattahāriṃ olokento goṇaṃ aṭṭhāne patodena vijjhiṃ, tenesa pādaṃ ukkhipitvā phālaṃ paharanto hato phālena sāliyo. Tasmā ‘‘esa mayā hato’’ti saññaṃ mā kari, pāparaññoyeva hato nāmesa, mā tassa vaṇṇaṃ bhaṇīti.

Te purato gantvā ekasmiṃ gāme vasiṃsu. Punadivase pātova ekā kūṭadhenu godohakaṃ pādena paharitvā saddhiṃ khīrena pavaṭṭesi. So brahmadattaṃ akkosanto gāthamāha –

357.

‘‘Evaṃ haññatu pañcālo, saṅgāme asinā hato;

Yathāhamajja pahato, khīrañca me pavaṭṭita’’nti.

Taṃ sutvā purohito paṭisedhento gāthamāha –

358.

‘‘Yaṃ pasu khīraṃ chaḍḍeti, pasupālaṃ vihiṃsati;

Kiṃ tattha brahmadattassa, yaṃ no garahate bhava’’nti.

Brāhmaṇena gāthāya vuttāya puna so tisso gāthā abhāsi –

359.

‘‘Gārayho brahme pañcālo, brahmadattassa rājino;

Arakkhitā jānapadā, adhammabalinā hatā.

360.

‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

361.

‘‘Caṇḍā aṭanakā gāvī, yaṃ pure na duhāmase;

Taṃ dāni ajja dohāma, khīrakāmehupaddutā’’ti.

Tattha caṇḍāti pharusā. Aṭanakāti palāyanasīlā. Khīrakāmehīti adhammikarañño purisehi bahuṃ khīraṃ āharāpentehi upaddutā duhāma. Sace hi so dhammena rajjaṃ kāreyya, na no evarūpaṃ bhayaṃ āgaccheyyāti.

Te ‘‘so yuttaṃ kathetī’’ti tamhā gāmā nikkhamma mahāmaggaṃ āruyha nagarābhimukhā gamiṃsu. Ekasmiñca gāme balisādhakā asikosatthāya ekaṃ taruṇaṃ kabaravacchakaṃ māretvā cammaṃ gaṇhiṃsu. Vacchakamātā dhenu puttasokena tiṇaṃ na khādati pānīyaṃ na pivati, paridevamānā āhiṇḍati. Taṃ disvā gāmadārakā rājānaṃ akkosantā gāthamāhaṃsu –

362.

‘‘Evaṃ kandatu pañcālo, viputto vippasukkhatu;

Yathāyaṃ kapaṇā gāvī, viputtā paridhāvatī’’ti.

Tattha paridhāvatīti paridevamāno dhāvati.

Tato purohito itaraṃ gāthamāha –

363.

‘‘Yaṃ pasu pasupālassa, sambhameyya raveyya vā;

Konīdha aparādhatthi, brahmadattassa rājino’’ti.

Tattha sambhameyya raveyya vāti bhameyya vā viraveyya vā. Idaṃ vuttaṃ hoti – tātā, pasu nāma pasupālassa rakkhantasseva dhāvatipi viravatipi, tiṇampi na khādati pānīyampi na pivati, idha rañño ko nu aparādhoti.

Tato gāmadārakā dve gāthā abhāsiṃsu –

364.

‘‘Aparādho mahābrahme, brahmadattassa rājino;

Arakkhitā jānapadā, adhammabalinā hatā.

365.

‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;

Kathaṃ no asikosatthā, khīrapā haññate pajā’’ti.

Tattha mahābrahmeti mahābrāhmaṇa. Rājinoti rañño. Kathaṃ noti kathaṃ nu kena nāma kāraṇena. Khīrapā haññate pajāti pāparājassa sevakehi khīrapako vacchako haññati, idāni sā dhenu puttasokena paridevati, sopi rājā ayaṃ dhenu viya paridevatūti rājānaṃ akkosiṃsuyeva.

Te ‘‘sādhu vo kāraṇaṃ vadathā’’ti vatvā pakkamiṃsu. Athantarāmagge ekissā sukkhapokkharaṇiyā kākā tuṇḍehi vijjhitvā maṇḍūke khādanti. Bodhisatto tesu taṃ ṭhānaṃ sampattesu attano ānubhāvena maṇḍūkena –

366.

‘‘Evaṃ khajjatu pañcālo, hato yuddhe saputtako;

Yathāhamajja khajjāmi, gāmikehi araññajo’’ti. –

Rājānaṃ akkosāpesi.

Tattha gāmikehīti gāmavāsīhi.

Taṃ sutvā purohito maṇḍūkena saddhiṃ sallapanto gāthamāha –

367.

‘‘Na sabbabhūtesu vidhenti rakkhaṃ, rājāno maṇḍūka manussaloke;

Nettāvatā rājā adhammacārī, yaṃ tādisaṃ jīvamadeyyu dhaṅkā’’ti.

Tattha jīvanti jīvantaṃ. Adeyyunti khādeyyuṃ. Dhaṅkāti kākā. Ettāvatā rājā adhammiko nāma na hoti, kiṃ sakkā araññaṃ pavisitvā raññā taṃ rakkhantena caritunti.

Taṃ sutvā maṇḍūko dve gāthā abhāsi –

368.

‘‘Adhammarūpo vata brahmacārī, anuppiyaṃ bhāsasi khattiyassa;

Viluppamānāya puthuppajāya, pūjesi rājaṃ paramappamādaṃ.

369.

‘‘Sace idaṃ brahme surajjakaṃ siyā, phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ;

Bhutvā baliṃ aggapiṇḍañca kākā, na mādisaṃ jīvamadeyyu dhaṅkā’’ti.

Tattha brahmacārīti purohitaṃ garahanto āha. Khattiyassāti evarūpassa pāparañño. Viluppamānāyāti vilumpamānāya, ayameva vā pāṭho. Puthuppajāyāti vipulāya pajāya vināsiyamānāya. Pūjesīti pasaṃsi. Surajjakanti chandādivasena agantvā dasa rājadhamme akopentena appamattena raññā rakkhiyamānaṃ sace idaṃ surajjakaṃ bhaveyya. Phītanti devesu sammādhāraṃ anuppavecchantesu sampannasassaṃ. Na mādisanti evaṃ sante mādisaṃ jīvamānaññeva kākā na khādeyyuṃ.

Evaṃ chasupi ṭhānesu akkosanaṃ bodhisattasseva ānubhāvena ahosi;

Taṃ sutvā rājā ca purohito ca ‘‘araññavāsiṃ tiracchānagataṃ maṇḍūkaṃ upādāya sabbe amheyeva akkosantī’’ti vatvā tato nagaraṃ gantvā dhammena rajjaṃ kāretvā mahāsattassovāde ṭhitā dānādīni puññāni kariṃsu.

Satthā kosalarañño imaṃ dhammadesanaṃ āharitvā, ‘‘mahārāja, raññā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāretabba’’nti vatvā jātakaṃ samodhānesi ‘‘tadā gandhatindukadevatā ahameva ahosi’’nti.

Gandhatindukajātakavaṇṇanā dasamā.

Jātakuddānaṃ

Kiṃchanda kumbha jayaddisa chaddanta, atha paṇḍitasambhava sirakapi;

Dakarakkhasa paṇḍaranāgavaro, atha sambula tindukadevasutoti.

Tiṃsanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app