6. Chakkanipāto

1. Avāriyavaggo

[376] 1. Avāriyajātakavaṇṇanā

Māsukujjha bhūmipatīti idaṃ satthā jetavane viharanto ekaṃ titthanāvikaṃ ārabbha kathesi. So kira bālo ahosi aññāṇo, neva so buddhādīnaṃ ratanānaṃ, na aññesaṃ puggalānaṃ guṇaṃ jānāti, caṇḍo pharuso sāhasiko. Atheko jānapado bhikkhu ‘‘buddhupaṭṭhānaṃ karissāmī’’ti āgacchanto sāyaṃ aciravatītitthaṃ patvā taṃ evamāha ‘‘upāsaka, paratīraṃ gamissāmi, nāvaṃ me dehī’’ti. ‘‘Bhante, idāni akālo, ekasmiṃ ṭhāne vasassū’’ti. ‘‘Upāsaka, idha kuhiṃ vasissāmi, maṃ gaṇhitvā gacchā’’ti. So kujjhitvā ‘‘ehi re samaṇa, vahāmī’’ti theraṃ nāvaṃ āropetvā ujukaṃ agantvā heṭṭhā nāvaṃ netvā ulloḷaṃ katvā tassa pattacīvaraṃ temetvā kilametvā tīraṃ patvā andhakāravelāyaṃ uyyojesi. Atha so vihāraṃ gantvā taṃ divasaṃ buddhupaṭṭhānassa okāsaṃ alabhitvā punadivase satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā satthārā katapaṭisanthāro ‘‘kadā āgatosī’’ti vutte ‘‘hiyyo, bhante’’ti vatvā ‘‘atha kasmā ajja buddhupaṭṭhānaṃ āgatosī’’ti vutte tamatthaṃ ārocesi. Taṃ sutvā satthā ‘‘na kho bhikkhu idāneva, pubbepesa caṇḍo pharuso sāhasiko, idāni pana tena tvaṃ kilamito, pubbepesa paṇḍite kilamesī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā isipabbajjaṃ pabbajitvā dīghamaddhānaṃ himavante phalāphalena yāpetvā loṇambilasevanatthāya bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Atha naṃ rājaṅgaṇappattaṃ rājā disvā tassa iriyāpathe pasīditvā antepuraṃ ānetvā bhojetvā paṭiññaṃ gahetvā rājuyyāne vasāpesi, devasikaṃ upaṭṭhānaṃ agamāsi. Tamenaṃ bodhisatto ‘‘raññā nāma, mahārāja, cattāri agatigamanāni vajjetvā appamattena khantimettānuddayasampannena hutvā dhammena rajjaṃ kāretabba’’nti vatvā devasikaṃ ovadanto –

1.

‘‘Māsu kujjha bhūmipati, māsu kujjha rathesabha;

Kuddhaṃ appaṭikujjhanto, rājā raṭṭhassa pūjito.

2.

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Sabbattha anusāsāmi, māsu kujjha rathesabhā’’ti. – dve gāthā abhāsi;

Tattha raṭṭhassa pūjitoti evarūpo rājā raṭṭhassa pūjanīyo hotīti attho. Sabbattha anusāsāmīti etesu gāmādīsu yattha katthaci vasantopāhaṃ mahārāja, imāya eva anusiṭṭhiyā tamanusāsāmi, etesu vā gāmādīsu yattha katthaci ekasmimpi ekasattepi anusāsāmi. Māsu kujjha rathesabhāti evamevāhaṃ taṃ anusāsāmi, raññā nāma kujjhatuṃ na vaṭṭati. Kiṃkāraṇā? Rājāno nāma vācāvudhā, tesaṃ kuddhānaṃ vacanamatteneva bahū jīvitakkhayaṃ pāpuṇantīti.

Evaṃ bodhisatto rañño āgatāgatadivase imā dve gāthā abhāsi. Rājā anusiṭṭhiyā pasannacitto mahāsattassa satasahassuṭṭhānakaṃ ekaṃ gāmavaraṃ adāsi, bodhisatto paṭikkhipi. Iti so tattheva dvādasasaṃvaccharaṃ vasitvā ‘‘aticiraṃ nivutthomhi, janapadacārikaṃ tāva caritvā āgamissāmī’’ti rañño akathetvāva uyyānapālaṃ āmantetvā ‘‘tāta, ukkaṇṭhitarūposmi, janapadaṃ caritvā āgamissāmi, tvaṃ rañño katheyyāsī’’ti vatvā pakkanto gaṅgāya nāvātitthaṃ pāpuṇi. Tattha avāriyapitā nāma nāviko ahosi. So bālo neva guṇavantānaṃ guṇaṃ jānāti, na attano āyāpāyaṃ jānāti, so gaṅgaṃ taritukāmaṃ janaṃ paṭhamaṃ tāretvā pacchā vetanaṃ yācati, vetanaṃ adentehi saddhiṃ kalahaṃ karonto akkosappahāreyeva bahū labhati, appaṃ lābhaṃ, evarūpo andhabālo. Taṃ sandhāya satthā abhisambuddho hutvā tatiyaṃ gāthamāha –

3.

‘‘Avāriyapitā nāma, ahu gaṅgāya nāviko;

Pubbe janaṃ tāretvāna, pacchā yācati vetanaṃ;

Tenassa bhaṇḍanaṃ hoti, na ca bhogehi vaḍḍhatī’’ti.

Tattha avāriyapitā nāmāti avāriyā nāma tassa dhītā, tassā vasena avāriyapitā nāma jāto. Tenassa bhaṇḍananti tena kāraṇena, tena vā pacchā yāciyamānena janena saddhiṃ tassa bhaṇḍanaṃ hoti.

Bodhisatto taṃ nāvikaṃ upasaṅkamitvā ‘‘āvuso, paratīraṃ maṃ nehī’’ti āha. Taṃ sutvā so āha ‘‘samaṇa, kiṃ me nāvāvetanaṃ dassasī’’ti? ‘‘Āvuso, ahaṃ bhogavaḍḍhiṃ atthavaḍḍhiṃ dhammavaḍḍhiṃ nāma te kathessāmī’’ti. Taṃ sutvā nāviko ‘‘dhuvaṃ esa mayhaṃ kiñci dassatī’’ti taṃ paratīraṃ netvā ‘‘dehi me nāvāya vetana’’nti āha. So tassa ‘‘sādhu, āvuso’’ti paṭhamaṃ bhogavaḍḍhiṃ kathento –

4.

‘‘Atiṇṇaṃyeva yācassu, apāraṃ tāta nāvika;

Añño hi tiṇṇassa mano, añño hoti pāresino’’ti. – gāthamāha;

Tattha apāranti tāta, nāvika paratīraṃ atiṇṇameva janaṃ orimatīre ṭhitaññeva vetanaṃ yācassu, tato laddhañca gahetvā guttaṭṭhāne ṭhapetvā pacchā manusse paratīraṃ neyyāsi, evaṃ te bhogavaḍḍhi bhavissati. Añño hi tiṇṇassa manoti tāta nāvika, paratīraṃ gatassa añño mano bhavati, adatvāva gantukāmo hoti. Yo panesa pāresī nāma paratīraṃ esati, paratīraṃ gantukāmo hoti, so atirekampi datvā gantukāmo hoti, iti pāresino añño mano hoti, tasmā tvaṃ atiṇṇameva yāceyyāsi, ayaṃ tāva te bhogānaṃ vaḍḍhi nāmāti.

Taṃ sutvā nāviko cintesi ‘‘ayaṃ tāva me ovādo bhavissati, idāni panesa aññaṃ kiñci mayhaṃ dassatī’’ti. Atha naṃ bodhisatto ‘‘ayaṃ tāva te, āvuso, bhogavaḍḍhi, idāni atthadhammavaḍḍhiṃ suṇāhī’’ti vatvā ovadanto –

5.

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Sabbattha anusāsāmi, māsu kujjhittha nāvikā’’ti. – gāthamāha;

Itissa imāya gāthāya atthadhammavaḍḍhiṃ kathetvā ‘‘ayaṃ te atthavaḍḍhi ca dhammavaḍḍhi cā’’ti āha. So pana dandhapuriso taṃ ovādaṃ na kiñci maññamāno ‘‘idaṃ, samaṇa, tayā mayhaṃ dinnaṃ nāvāvetana’’nti āha. ‘‘Āmāvuso’’ti. ‘‘Mayhaṃ iminā kammaṃ natthi, aññaṃ me dehī’’ti. ‘‘Āvuso, idaṃ ṭhapetvā mayhaṃ aññaṃ natthī’’ti. ‘‘Atha tvaṃ kasmā mama nāvaṃ āruḷhosī’’ti tāpasaṃ gaṅgātīre pātetvā ure nisīditvā mukhamevassa pothesi.

Satthā ‘‘iti so, bhikkhave, tāpaso yaṃ ovādaṃ datvā rañño santikā gāmavaraṃ labhi, tameva ovādaṃ andhabālassa nāvikassa kathetvā mukhapothanaṃ pāpuṇi, tasmā ovādaṃ dentena yuttajanasseva dātabbo, na ayuttajanassā’’ti vatvā abhisambuddho hutvā tadanantaraṃ gāthamāha –

6.

‘‘Yāyevānusāsaniyā, rājā gāmavaraṃ adā;

Tāyevānusāsaniyā, nāviko paharī mukha’’nti.

Tassa taṃ paharantasseva bhariyā bhattaṃ gahetvā āgatā pāpapurisaṃ disvā ‘‘sāmi, ayaṃ tāpaso nāma rājakulūpako, mā paharī’’ti āha. So kujjhitvā ‘‘tvaṃ me imaṃ kūṭatāpasaṃ paharituṃ na desī’’ti uṭṭhāya taṃ paharitvā pātesi. Atha bhattapāti patitvā bhijji, tassā ca pana garugabbhāya gabbho bhūmiyaṃ pati. Atha naṃ manussā samparivāretvā ‘‘purisaghātakacoro’’ti gahetvā bandhitvā rañño dassesuṃ. Rājā vinicchinitvā tassa rājāṇaṃ kāresi. Satthā abhisambuddho hutvā tamatthaṃ pakāsento osānagāthamāha –

7.

‘‘Bhattaṃ bhinnaṃ hatā bhariyā, gabbho ca patito chamā;

Migova jātarūpena, na tenatthaṃ abandhi sū’’ti.

Tattha bhattaṃ bhinnanti bhattapāti bhinnā. Hatāti pahatā. Chamāti bhūmiyaṃ. Migova jātarūpenāti yathā migo suvaṇṇaṃ vā hiraññaṃ vā muttāmaṇiādīni vā madditvā gacchantopi attharitvā nipajjantopi tena jātarūpena attano atthaṃ vaḍḍhetuṃ nibbattetuṃ na sakkoti, evameva so andhabālo paṇḍitehi dinnaṃ ovādaṃ sutvāpi attano atthaṃ vaḍḍhetuṃ nibbattetuṃ nāsakkhīti vuttaṃ hoti. Abandhi sūti ettha abandhi soti evamattho daṭṭhabbo. Sa-oiti imesaṃ padānañhi sūti sandhi hoti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā nāviko idāni nāvikova ahosi, rājā ānando, tāpaso pana ahameva ahosinti.

Avāriyajātakavaṇṇanā paṭhamā.

[377] 2. Setaketujātakavaṇṇanā

Mā tāta kujjhi na hi sādhu kodhoti idaṃ satthā jetavane viharanto kuhakabhikkhuṃ ārabbha kathesi, paccuppannavatthu uddālajātake (jā. 1.14.62 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcasate māṇave mante vācesi. Tesaṃ jeṭṭhako setaketu nāma udiccabrāhmaṇakule nibbattamāṇavo, tassa jātiṃ nissāya mahanto māno ahosi. So ekadivasaṃ aññehi māṇavehi saddhiṃ nagarā nikkhamanto nagaraṃ pavisantaṃ ekaṃ caṇḍālaṃ disvā ‘‘kosi tva’’nti pucchitvā ‘‘caṇḍālohamasmī’’ti vutte tassa sarīraṃ paharitvā āgatavātassa attano sarīre phusanabhayena ‘‘nassa, caṇḍāla, kāḷakaṇṇī, adhovātaṃ yāhī’’ti vatvā vegena tassa uparivātaṃ agamāsi. Caṇḍālo sīghataraṃ gantvā tassa uparivāte aṭṭhāsi. Atha naṃ so ‘‘nassa kāḷakaṇṇī’’ti suṭṭhutaraṃ akkosi paribhāsi. Taṃ sutvā caṇḍālo ‘‘tvaṃ kosī’’ti pucchi. ‘‘Brāhmaṇamāṇavohamasmī’’ti . ‘‘Brāhmaṇo hotu, mayā pana puṭṭhapañhaṃ kathetuṃ sakkhissasī’’ti. ‘‘Āma, sakkhissāmī’’ti. ‘‘Sace na sakkosi, pādantarena taṃ gamemī’’ti. So attānaṃ takketvā ‘‘gamehī’’ti āha.

Caṇḍālaputto tassa kathaṃ parisaṃ gāhāpetvā ‘‘māṇava, disā nāma katarā’’ti pañhaṃ pucchi. ‘‘Disā nāma puratthimādayo catasso disā’’ti. Caṇḍālo ‘‘nāhaṃ taṃ etaṃ disaṃ pucchāmi, tvaṃ ettakampi ajānanto mama sarīre pahaṭavātaṃ jigucchasī’’ti taṃ khandhaṭṭhike gahetvā onametvā attano pādantarena gamesi. Māṇavā taṃ pavattiṃ ācariyassa ācikkhiṃsu. Taṃ sutvā ācariyo ‘‘saccaṃ kira, tāta, setaketu caṇḍālenāsi pādantarena gamito’’ti? ‘‘Āma, ācariya, so maṃ caṇḍāladāsiputto disāmattampi na jānāsī’’ti attano pādantarena gamesi, idāni disvā kattabbaṃ assa jānissāmīti kuddho caṇḍālaputtaṃ akkosi paribhāsi. Atha naṃ ācariyo ‘tāta, setaketu mā tassa kujjhi, paṇḍito caṇḍāladāsiputto , na so taṃ etaṃ disaṃ pucchati, aññaṃ disaṃ pucchi, tayā pana diṭṭhasutaviññātato adiṭṭhāsutāviññātameva bahutara’’nti ovadanto dve gāthā abhāsi –

8.

‘‘Mā tāta kujjhi na hi sādhu kodho, bahumpi te adiṭṭhamassutañca;

Mātā pitā disatā setaketu, ācariyamāhu disataṃ pasatthā.

9.

‘‘Agārino annadapānavatthadā, avhāyikā tampi disaṃ vadanti;

Esā disā paramā setaketu, yaṃ patvā dukkhī sukhino bhavantī’’ti.

Tattha na hi sādhu kodhoti kodho nāma uppajjamāno subhāsitadubbhāsitaṃ atthānatthaṃ hitāhitaṃ jānituṃ na detīti na sādhu na laddhako. Bahumpi te adiṭṭhanti tayā cakkhunā adiṭṭhaṃ sotena ca assutameva bahutaraṃ. Disatāti disā. Mātāpitaro puttānaṃ purimataraṃ uppannattā puratthimadisā nāma jātāti vadati. Ācariyamāhu disataṃ pasatthāti ācariyā pana dakkhiṇeyyattā disataṃ pasatthā dakkhiṇā disāti buddhādayo ariyā āhu kathenti dīpenti.

Agārinoti gahaṭṭhā. Annadapānavatthadāti annadā, pānadā, vatthadā ca. Avhāyikāti ‘‘etha deyyadhammaṃ paṭiggaṇhathā’’ti pakkosanakā. Tampi disaṃ vadantīti tampi buddhādayo ariyā ekaṃ disaṃ vadanti. Iminā catupaccayadāyakā gahaṭṭhā paccaye apadisitvā dhammikasamaṇabrāhmaṇehi upagantabbattā ekā disā nāmāti dīpeti. Aparo nayo – ye ete agārino annapānavatthadā, tesaṃ chakāmasaggasampattidāyakaṭṭhena uparūpari avhāyanato ye avhāyikā dhammikasamaṇabrāhmaṇā, tampi disaṃ vadanti, buddhādayo ariyā uparimadisaṃ nāma vadantīti dīpeti. Vuttampi cetaṃ –

‘‘Mātā pitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā.

‘‘Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī’’ti. (dī. ni. 3.273);

Esā disāti idaṃ pana nibbānaṃ sandhāya vuttaṃ. Jātiādinā hi nānappakārena dukkhena dukkhitā sattā yaṃ patvā niddukkhā sukhino bhavanti, esā eva ca sattehi agatapubbā disā nāma. Teneva ca nibbānaṃ ‘‘paramā’’ti āha. Vuttampi cetaṃ –

‘‘Samatittikaṃ anavasesakaṃ, telapattaṃ yathā parihareyya;

Evaṃ sacittamanurakkhe, patthayāno disaṃ agatapubba’’nti. (jā. 1.1.96);

Evaṃ mahāsatto māṇavassa disā kathesi. So pana ‘‘caṇḍālenamhi pādantarena gamito’’ti tasmiṃ ṭhāne avasitvā takkasilaṃ gantvā disāpāmokkhācariyassa santike sabbasippāni uggaṇhitvā ācariyena anuññāto takkasilato nikkhamitvā sabbasamayasippaṃ sikkhanto vicari. So ekaṃ paccantagāmaṃ patvā taṃ nissāya vasante pañcasate tāpase disvā tesaṃ santike pabbajitvā yaṃ te jānanti sippamantacaraṇaṃ, taṃ uggaṇhitvā gaṇasatthā hutvā tehi parivārito bārāṇasiṃ gantvā punadivase bhikkhaṃ caranto rājaṅgaṇaṃ agamāsi. Rājā tāpasānaṃ iriyāpathe pasīditvā antonivesane bhojetvā te attano uyyāne vasāpesi. So ekadivasaṃ tāpase parivisitvā ‘‘ajja sāyanhe uyyānaṃ gantvā ayye vandissāmī’’ti āha.

Setaketu uyyānaṃ gantvā tāpase sannipātetvā ‘‘mārisā, ajja rājā āgamissati, rājāno ca nāma sakiṃ ārādhetvā yāvatāyukaṃ sukhaṃ jīvituṃ sakkā, ajja ekacce vaggulivataṃ caratha, ekacce kaṇṭakaseyyaṃ kappetha, ekacce pañcātapaṃ tappetha, ekacce ukkuṭikappadhānamanuyuñjatha, ekacce udakorohaṇakammaṃ karotha, ekacce mante sajjhāyathā’’ti vicāretvā sayaṃ pakkasāladvāre apassayapīṭhake nisīditvā pañcavaṇṇaraṅgasamujjalavāsanaṃ ekaṃ potthakaṃ vicitravaṇṇe ādhārake ṭhapetvā susikkhitehi catūhi pañcahi māṇavehi pucchite pucchite pañhe kathesi. Tasmiṃ khaṇe rājā āgantvā te micchātapaṃ karonte disvā tuṭṭho setaketuṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno purohitena saddhiṃ sallapanto tatiyaṃ gāthamāha –

10.

‘‘Kharājinā jaṭilā paṅkadantā, dummakkharūpā yeme jappanti mante;

Kacci nu te mānusake payoge, idaṃ vidū parimuttā apāyā’’ti.

Tattha kharājināti sakhurehi ajinacammehi samannāgatā. Paṅkadantāti dantakaṭṭhassa akhādanena malaggahitadantā. Dummakkharūpāti anañjitāmaṇḍitalūkhanivāsanapārupanā mālāgandhavilepanavajjitā , kiliṭṭharūpāti vuttaṃ hoti. Yeme jappantīti ye ime mante sajjhāyanti. Mānusake payogeti manussehi kattabbapayoge ṭhitā. Idaṃ vidū parimuttā apāyāti imasmiṃ payoge ṭhatvā imaṃ lokaṃ viditvā pākaṭaṃ katvā ‘‘kacci ete isayo catūhi apāyehi muttā’’ti pucchati.

Taṃ sutvā purohito catutthaṃ gāthamāha –

11.

‘‘Pāpāni kammāni karitva rāja, bahussuto ce na careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamuñce caraṇaṃ apatvā’’ti.

Tattha karitvāti katvā. Caraṇanti saha sīlena aṭṭha samāpattiyo. Idaṃ vuttaṃ hoti. Mahārāja, ‘‘ahaṃ bahussutomhī’’ti sahassavedopi ce tividhaṃ sucaritadhammaṃ na careyya, pāpāneva kareyya, so tāni pāpāni kammāni katvā taṃ bāhusaccaṃ paṭicca sīlasamāpattisaṅkhātaṃ caraṇaṃ appatvā dukkhā na pamuñce, apāyadukkhato na muccatevāti.

Taṃ sutvā rājā tāpasesu pasādaṃ hari. Tato setaketu cintesi ‘‘imassa rañño tāpasesu pasādo udapādi, taṃ panesa purohito vāsiyā paharitvā viya chindi, mayā etena saddhiṃ kathetuṃ vaṭṭatī’’ti. So tena saddhiṃ kathento pañcamaṃ gāthamāha –

12.

‘‘Sahassavedopi na taṃ paṭicca, dukkhā pamuñce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇameva sacca’’nti.

Tassattho – sace sahassavedopi taṃ bāhusaccaṃ paṭicca caraṇaṃ appatvā attānaṃ dukkhā na pamuñce, evaṃ sante ahaṃ maññāmi ‘‘tayo vedā aphalā honti, sasīlaṃ samāpatticaraṇameva saccaṃ hotī’’ti.

Taṃ sutvā purohito chaṭṭhaṃ gāthamāha –

13.

‘‘Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇameva saccaṃ;

Kittiñhi pappoti adhicca vede, santiṃ puṇeti caraṇena danto’’ti.

Tassattho – tayo vedā aphalā na bhavanti, sasaṃyamaṃ caraṇameva saccaṃ seyyaṃ uttamaṃ pavaraṃ na heva hoti. Kiṃkāraṇā? Kittiñhi pappoti adhicca vedeti tayo vede adhicca diṭṭhadhamme kittimattaṃ yasamattaṃ lābhamattaṃ labhati, ito paraṃ aññaṃ natthi, tasmā na te aphalā. Santiṃ puṇeti caraṇena dantoti sīle patiṭṭhāya samāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhento accantaṃ santaṃ nibbānaṃ nāma taṃ eti pāpuṇāti.

Iti purohito setaketuno vādaṃ bhinditvā te sabbe gihī kāretvā phalakāvudhāni gāhāpetvā mahantatarake katvā rañño upaṭṭhāke kāresi. Ayaṃ kira mahantatarakānaṃ vaṃso.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā setaketu kuhakabhikkhu ahosi, caṇḍālo sāriputto, rājā ānando, purohito pana ahameva ahosi’’nti.

Setaketujātakavaṇṇanā dutiyā.

[378] 3. Darīmukhajātakavaṇṇanā

Paṅkoca kāmāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā kathitameva.

Atīte rājagahanagare magadharājā nāma rajjaṃ kāresi. Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti, brahmadattakumārotissa nāmaṃ akaṃsu. Tassa jātadivaseyeva purohitassapi putto jāyi, tassa mukhaṃ ativiya sobhati, tenassa darīmukhoti nāmaṃ akaṃsu. Te ubhopi rājakuleyeva saṃvaḍḍhā aññamaññaṃ piyasahāyā hutvā soḷasavassakāle takkasilaṃ gantvā sabbasippāni uggaṇhitvā ‘‘sabbasamayasippañca sikkhissāma, desacārittañca jānissāmā’’ti gāmanigamādīsu carantā bārāṇasiṃ patvā devakule vasitvā punadivase bārāṇasiṃ bhikkhāya pavisiṃsu. Tattha ekasmiṃ kule ‘‘brāhmaṇe bhojetvā vācanakaṃ dassāmā’’ti pāyāsaṃ pacitvā āsanāni paññattāni honti. Manussā te ubhopi bhikkhāya carante disvā ‘‘brāhmaṇā āgatā’’ti gehaṃ pavesetvā mahāsattassa āsane suddhavatthaṃ paññāpesuṃ, darīmukhassa āsane rattakambalaṃ. Darīmukho taṃ nimittaṃ disvā ‘‘ajja mayhaṃ sahāyo bārāṇasirājā bhavissati, ahaṃ senāpatī’’ti aññāsi. Te tattha bhuñjitvā vācanakaṃ gahetvā maṅgalaṃ vatvā nikkhamma taṃ rājuyyānaṃ agamaṃsu. Tattha mahāsatto maṅgalasilāpaṭṭe nipajji, darīmukho panassa pāde parimajjanto nisīdi.

Tadā bārāṇasirañño matassa sattamo divaso hoti. Purohito rañño sarīrakiccaṃ katvā aputtake rajje sattame divase phussarathaṃ vissajjesi. Phussarathavissajjanakiccaṃ mahājanakajātake (jā. 2.22.123 ādayo) āvi bhavissati. Phussaratho nagarā nikkhamitvā caturaṅginiyā senāya parivuto anekasatehi tūriyehi vajjamānehi uyyānadvāraṃ pāpuṇi. Darīmukho tūriyasaddaṃ sutvā ‘‘sahāyassa me phussaratho āgacchati, ajjevesa rājā hutvā mayhaṃ senāpatiṭṭhānaṃ dassati, ko me gharāvāsenattho, nikkhamitvā pabbajissāmī’’ti bodhisattaṃ anāmantetvāva ekamantaṃ gantvā paṭicchanne aṭṭhāsi. Purohito uyyānadvāre rathaṃ ṭhapetvā uyyānaṃ paviṭṭho bodhisattaṃ maṅgalasilāpaṭṭe nipannaṃ disvā pādesu lakkhaṇāni oloketvā ‘‘ayaṃ puññavā satto dvisahassadīpaparivārānaṃ catunnampi mahādīpānaṃ rajjaṃ kāretuṃ samattho, dhiti panassa kīdisā’’ti sabbatūriyāni paggaṇhāpesi. Bodhisatto pabujjhitvā mukhato sāṭakaṃ apanetvā mahājanaṃ oloketvā puna sāṭakena mukhaṃ paṭicchādetvā thokaṃ nipajjitvā passaddhadaratho uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Purohito jāṇukena patiṭṭhāya ‘‘deva, rajjaṃ tumhākaṃ pāpuṇātī’’ti āha. ‘‘Aputtakaṃ bhaṇe rajja’’nti. ‘‘Āma, devā’’ti. ‘‘Tena hi sādhū’’ti sampaṭicchi. Te tassa uyyāneyeva abhisekaṃ akaṃsu. So yasamahantatāya darīmukhaṃ asaritvāva rathaṃ abhiruyha mahājanaparivuto nagaraṃ pavisitvā padakkhiṇaṃ katvā rājadvāre ṭhitova amaccānaṃ ṭhānantarāni vicāretvā pāsādaṃ abhiruhi.

Tasmiṃ khaṇe darīmukho ‘‘suññaṃ dāni uyyāna’’nti āgantvā maṅgalasilāya nisīdi, athassa purato paṇḍupalāsaṃ pati. So tasmiṃyeva paṇḍupalāse khayavayaṃ paṭṭhapetvā tilakkhaṇaṃ sammasitvā pathaviṃ unnādento paccekabodhiṃ nibbattesi. Tassa taṅkhaṇaññeva gihiliṅgaṃ antaradhāyi, iddhimayapattacīvaraṃ ākāsato otaritvā sarīre paṭimuñci. Tāvadeva aṭṭhaparikkhāradharo iriyāpathasampanno vassasaṭṭhikatthero viya hutvā iddhiyā ākāse uppatitvā himavantapadese nandamūlakapabbhāraṃ agamāsi. Bodhisattopi dhammena rajjaṃ kāresi, yasamahantatāya pana yasena pamatto hutvā cattālīsa vassāni darīmukhaṃ na sari, cattālīse pana saṃvacchare atīte taṃ saritvā ‘‘mayhaṃ sahāyo darīmukho nāma atthi, kahaṃ nu kho so’’ti taṃ daṭṭhukāmo ahosi. So tato paṭṭhāya antepurepi parisamajjhepi ‘‘kahaṃ nu kho mayhaṃ sahāyo darīmukho , yo me tassa vasanaṭṭhānaṃ katheti, mahantamassa yasaṃ dassāmī’’ti vadati. Evaṃ tassa punappunaṃ taṃ sarantasseva aññāni dasa saṃvaccharāni atikkantāni.

Darīmukhapaccekabuddhopi paññāsavassaccayena āvajjento ‘‘maṃ kho sahāyo saratī’’ti ñatvā ‘‘idāni so mahallako puttadhītādīhi vuddhippatto, gantvā dhammaṃ kathetvā pabbājessāmi na’’nti iddhiyā ākāsena āgantvā uyyāne otaritvā suvaṇṇapaṭimā viya silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā upasaṅkamitvā ‘‘bhante, kuto tumhe ethā’’ti pucchi. ‘‘Nandamūlakapabbhārato’’ti. ‘‘Ke nāma tumhe’’ti? ‘‘Darīmukhapaccekabuddho nāmāhaṃ, āvuso’’ti. ‘‘Bhante, amhākaṃ rājānaṃ jānāthā’’ti? ‘‘Āma jānāmi, gihikāle no sahāyo’’ti. ‘‘Bhante, rājā tumhe daṭṭhukāmo, kathessāmi tassa tumhākaṃ āgatabhāva’’nti. ‘‘Gaccha kathehī’’ti. So ‘‘sādhū’’ti vatvā turitaturitova gantvā tassa silāpaṭṭe nisinnabhāvaṃ rañño kathesi. Rājā ‘‘āgato kira me sahāyo, passissāmi na’’nti rathaṃ āruyha mahantena parivārena uyyānaṃ gantvā paccekabuddhaṃ vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Atha naṃ paccekabuddho ‘‘kiṃ, brahmadatta, dhammena rajjaṃ kāresi, agatigamanaṃ na gacchasi, dhanatthāya lokaṃ na pīḷesi, dānādīni puññāni karosī’’tiādīni vadanto paṭisanthāraṃ katvā ‘‘brahmadatta, mahallakosi, etarahi kāme pahāya pabbajituṃ te samayo’’ti vatvā tassa dhammaṃ desento paṭhamaṃ gāthamāha –

14.

‘‘Paṅko ca kāmā palipo ca kāmā, bhayañca metaṃ timūlaṃ pavuttaṃ;

Rajo ca dhūmo ca mayā pakāsitā, hitvā tuvaṃ pabbaja brahmadattā’’ti.

Tattha paṅkoti udake jātāni tiṇasevālakumudagacchādīni adhippetāni. Yathā hi udakaṃ tarantaṃ tāni laggāpenti sajjāpenti, tathā saṃsārasāgaraṃ tarantassa yogāvacarassa pañca kāmaguṇā sabbe vā pana vatthukāmakilesakāmā laggāpanavasena paṅko nāma. Imasmiñhi paṅke āsattā visattā devāpi manussāpi tiracchānāpi kilamanti rodanti paridevanti. Palipo ca kāmāti palipo vuccati mahākaddamo, yamhi laggā sūkaramigādayopi sīhāpi vāraṇāpi attānaṃ uddharitvā gantuṃ na sakkonti, vatthukāmakilesakāmāpi taṃsarikkhatāya ‘‘palipā’’ti vuttā. Paññavantopi hi sattā tesu kāmesu sakiṃ laggakālato paṭṭhāya te kāme padāletvā sīghaṃ uṭṭhāya akiñcanaṃ apalibodhaṃ ramaṇīyaṃ pabbajjaṃ upagantuṃ na sakkonti. Bhayañca metanti bhayañca etaṃ, ma-kāro byañjanasandhivasena vutto. Timūlanti tīhi mūlehi patiṭṭhitaṃ viya acalaṃ. Balavabhayassetaṃ nāmaṃ. Pavuttanti mahārāja, ete kāmā nāma diṭṭhadhammikasamparāyikassa attānuvādabhayādikassa ceva dvattiṃsakammakaraṇachanavutirogavasappavattassa ca bhayassa paccayaṭṭhena balavabhayanti buddhapaccekabuddhabuddhasāvakehi ceva sabbaññubodhisattehi ca pavuttaṃ kathitaṃ, dīpitanti attho. Atha vā bhayañca metanti bhayañca mayā etaṃ timūlaṃ pavuttanti evañcettha attho daṭṭhabboyeva.

Rajo ca dhūmo cāti rajadhūmasadisattā ‘‘rajo’’ti ca ‘‘dhūmo’’ti ca mayā pakāsitā. Yathā hi sunhātassa suvilittālaṅkatassa purisassa sarīre sukhumarajaṃ patitaṃ, taṃ sarīraṃ dubbaṇṇaṃ sobhārahitaṃ kiliṭṭhaṃ karoti, evameva iddhibalena ākāsena āgantvā cando viya ca sūriyo viya ca loke paññātāpi sakiṃ kāmarajassa anto patitakālato paṭṭhāya guṇavaṇṇaguṇasobhāguṇasuddhīnaṃ upahatattā dubbaṇṇā sobhārahitā kiliṭṭhāyeva honti. Yathā ca dhūmena pahaṭakālato paṭṭhāya suparisuddhāpi bhitti kāḷavaṇṇā hoti, evaṃ atiparisuddhaññāṇāpi kāmadhūmena pahaṭakālato paṭṭhāya guṇavināsappattiyā mahājanamajjhe kāḷakāva hutvā paññāyanti. Iti rajadhūmasarikkhatāya ete kāmā ‘‘rajo ca dhūmo cā’’ti mayā tuyhaṃ pakāsitā, tasmā ime kāme hitvā tuvaṃ pabbaja brahmadattāti rājānaṃ pabbajjāya ussāhaṃ janeti.

Taṃ sutvā rājā kilesehi attano baddhabhāvaṃ kathento dutiyaṃ gāthamāha –

15.

‘‘Gadhito ca ratto ca adhimucchito ca, kāmesvahaṃ brāhmaṇa bhiṃsarūpaṃ;

Taṃ nussahe jīvikattho pahātuṃ, kāhāmi puññāni anappakānī’’ti.

Tattha gadhitoti abhijjhākāyaganthena baddho. Rattoti pakatijahāpanena rāgena ratto. Adhimucchitoti ativiya mucchito. Kāmesvahanti duvidhesupi kāmesu ahaṃ. Brāhmaṇāti darīmukhapaccekabuddhaṃ ālapati. Bhiṃsarūpanti balavarūpaṃ. Taṃ nussaheti taṃ duvidhampi kāmaṃ na ussahāmi na sakkomi. Jīvikattho pahātunti imāya jīvikāya atthiko ahaṃ taṃ kāmaṃ pahātuṃ na sakkomīti vadati. Kāhāmi puññānīti idāni dānasīlauposathakammasaṅkhātāni puññāni anappakāni bahūni karissāmīti.

Evaṃ kilesakāmo nāmesa sakiṃ allīnakālato paṭṭhāya apanetuṃ na sakkoti, yena saṃkiliṭṭhacitto mahāpuriso paccekabuddhena pabbajjāya guṇe kathitepi ‘‘pabbajituṃ na sakkomī’’ti āha. Yoyaṃ dīpaṅkarapādamūle attani sambhavena ñāṇena buddhakaradhamme vicinanto tatiyaṃ nekkhammapāramiṃ disvā –

‘‘Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathā andughare puriso, ciravuttho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttiṃyeva gavesati.

‘‘Tatheva tvaṃ sabbabhave, passa andughare viya;

Nekkhammābhimukho hutvā, sambodhiṃ pāpuṇissasī’’ti. –

Evaṃ nekkhamme guṇaṃ parikittesi, so paccekabuddhena pabbajjāya vaṇṇaṃ vatvā ‘‘kilese chaḍḍetvā samaṇo hohī’’ti vuccamānopi ‘‘nāhaṃ kilese chaḍḍetvā samaṇo bhavituṃ sakkomī’’ti vadati.

Imasmiṃ kira loke aṭṭha ummattakā nāma. Tenāhu porāṇā ‘‘aṭṭha puggalā ummattakasaññaṃ paṭilabhanti, kāmummattako lobhavasaṃ gato , kodhummattako dosavasaṃ gato, diṭṭhummattako vipallāsavasaṃ gato, mohummattako aññāṇavasaṃ gato, yakkhummattako yakkhavasaṃ gato, pittummattako pittavasaṃ gato, surummattako pānavasaṃ gato, byasanummattako sokavasaṃ gato’’ti. Imesu aṭṭhasu ummattakesu mahāsatto imasmiṃ jātake kāmummattako hutvā lobhavasaṃ gato pabbajjāya guṇaṃ na aññāsi.

Evaṃ anatthakārakaṃ pana imaṃ guṇaparidhaṃsakaṃ lobhajātaṃ kasmā sattā parimuñcituṃ na sakkontīti? Anamatagge saṃsāre anekāni kappakoṭisatasahassāni ekato bandhitabhāvena. Evaṃ santepi taṃ paṇḍitā ‘‘appassādā kāmā’’tiādīnaṃ anekesaṃ paccavekkhaṇānaṃ vasena pajahanti. Teneva darīmukhapaccekabuddho mahāsattena ‘‘pabbajituṃ na sakkomī’’ti vuttepi dhuranikkhepaṃ akatvā uttarimpi ovadanto dve gāthā āha.

16.

‘‘Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Idameva seyyo iti maññamāno, punappunaṃ gabbhamupeti mando.

17.

‘‘So ghorarūpaṃ nirayaṃ upeti, subhāsubhaṃ muttakarīsapūraṃ;

Sattā sakāye na jahanti giddhā, ye honti kāmesu avītarāgā’’ti.

Tattha atthakāmassāti vuḍḍhikāmassa. Hitānukampinoti hitena muducittena anukampantassa. Ovajjamānoti ovadiyamāno. Idameva seyyoti yaṃ attanā gahitaṃ aseyyaṃ anuttamampi samānaṃ, taṃ idameva seyyo iti maññamāno. Mandoti so aññāṇapuggalo mātukucchiyaṃ vāsaṃ nātikkamati, punappunaṃ gabbhaṃ upetiyevāti attho.

So ghorarūpanti mahārāja, so mando taṃ mātukucchiṃ upento ghorarūpaṃ dāruṇajātikaṃ nirayaṃ upeti nāma. Mātukucchi hi nirassādaṭṭhena idha ‘‘nirayo’’ti vutto, ‘‘catukuṭṭikanirayo’’ti vuccati. ‘‘Catukuṭṭikanirayo nāma kataro’’ti vutte mātukucchimeva vattuṃ vaṭṭati. Avīcimahāniraye nibbattasattassa hi aparāparaṃ ādhāvanaparidhāvanaṃ hotiyeva, tasmā taṃ ‘‘catukuṭṭikanirayo’’ti vattuṃ na labbhati, mātukucchiyaṃ pana nava vā dasa vā māse catūhipi passehi ito cito ca dhāvituṃ nāma na sakkā, atisambādhe okāse catukoṭena catusaṅkuṭiteneva hutvā acchitabbaṃ, tasmā esa ‘‘catukuṭṭikanirayo’’ti vuccati.

Subhāsubhanti subhānaṃ asubhaṃ. Subhānañhi saṃsārabhīrukānaṃ yogāvacarakulaputtānaṃ mātukucchi ekantaṃ asubhasammato. Tena vuttaṃ –

‘‘Ajaññaṃ jaññasaṅkhātaṃ, asuciṃ sucisammataṃ;

Nānākuṇapaparipūraṃ, jaññarūpaṃ apassato.

‘‘Dhiratthumaṃ āturaṃ pūtikāyaṃ, jegucchiyaṃ assuciṃ byādhidhammaṃ;

Yatthappamattā adhimucchitā pajā, hāpenti maggaṃ sugatūpapattiyā’’ti. (jā. 1.3.128-129);

Sattāti āsattā visattā laggā laggitā sakāye na jahantīti taṃ mātukucchiṃ na pariccajanti . Giddhāti gadhitā. Ye hontīti ye kāmesu avītarāgā honti, te etaṃ gabbhavāsaṃ na jahantīti.

Evaṃ darīmukhapaccekabuddho gabbhaokkantimūlakañca, parihāramūlakañca dukkhaṃ dassetvā idāni gabbhavuṭṭhānamūlakaṃ dassetuṃ diyaḍḍhagāthamāha.

18.

‘‘Mīḷhena littā ruhirena makkhitā, semhena littā upanikkhamanti;

Yaṃ yañhi kāyena phusanti tāvade, sabbaṃ asātaṃ dukhameva kevalaṃ.

19.

‘‘Disvā vadāmi na hi aññato savaṃ, pubbenivāsaṃ bahukaṃ sarāmī’’ti.

Tattha mīḷhena littāti mahārāja, ime sattā mātukucchito nikkhamantā na catujjātigandhehi vilimpitvā surabhimālaṃ piḷandhitvā nikkhamanti, purāṇagūthena pana makkhitā palibuddhā hutvā nikkhamanti. Ruhirena makkhitāti rattalohitacandanānulittāpi ca hutvā na nikkhamanti, rattalohitamakkhitā pana hutvā nikkhamanti. Semhena littāti na cāpi setacandanavilittā nikkhamanti, bahalapicchilasemhalittā pana hutvā nikkhamanti. Itthīnañhi gabbhavuṭṭhānakāle etā asuciyo nikkhamanti. Tāvadeti tasmiṃ samaye. Idaṃ vuttaṃ hoti – mahārāja, ime sattā tasmiṃ mātukucchito nikkhamanasamaye evaṃ mīḷhādilittā nikkhamantā yaṃ yaṃ nikkhamanamaggapadesaṃ vā hatthaṃ vā pādaṃ vā phusanti, taṃ sabbaṃ asātaṃ amadhuraṃ kevalaṃ asammissaṃ dukkhameva phusanti, sukhaṃ nāma tesaṃ tasmiṃ samaye natthīti.

Disvā vadāmi na hi aññato savanti mahārāja, ahaṃ imaṃ ettakaṃ vadanto na aññato savaṃ, aññassa samaṇassa vā brāhmaṇassa vā taṃ sutvā na vadāmi, attano pana paccekabodhiñāṇena disvā paṭivijjhitvā paccakkhaṃ katvā vadāmīti attho. Pubbenivāsaṃ bahukanti idaṃ attano ānubhāvaṃ dassento āha. Idaṃ vuttaṃ hoti – mahārāja, ahañhi pubbe nivutthakkhandhapaṭipāṭisaṅkhātaṃ pubbenivāsaṃ bahukaṃ sarāmi, satasahassakappādhikāni dve asaṅkhyeyyāni sarāmīti.

Idāni satthā abhisambuddho hutvā ‘‘evaṃ so paccekabuddho rājānaṃ subhāsitakathāya saṅgaṇhī’’ti vatvā osāne upaḍḍhagāthamāha –

‘‘Citrāhi gāthāhi subhāsitāhi, darīmukho nijjhāpayi sumedha’’nti.

Tattha citrāhīti anekatthasannissitāhi. Subhāsitāhīti sukathitāhi. Darīmukho nijjhāpayi sumedhanti bhikkhave, so darīmukhapaccekabuddho taṃ sumedhaṃ sundarapaññaṃ kāraṇākāraṇajānanasamatthaṃ rājānaṃ nijjhāpesi saññāpesi, attano vacanaṃ gaṇhāpesīti attho.

Evaṃ paccekabuddho kāmesu dosaṃ dassetvā attano vacanaṃ gāhāpetvā ‘‘mahārāja, idāni pabbaja vā mā vā, mayā pana tuyhaṃ kāmesu ādīnavo pabbajjāya ca ānisaṃso kathito, tvaṃ appamatto hohī’’ti vatvā suvaṇṇarājahaṃso viya ākāse uppatitvā valāhakagabbhaṃ maddanto nandamūlakapabbhārameva gato. Mahāsatto dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ ṭhapetvā namassamāno tasmiṃ dassanavisaye atīte jeṭṭhaputtaṃ pakkosāpetvā rajjaṃ paṭicchāpetvā mahājanassa rodantassa paridevantassa kāme pahāya himavantaṃ pavisitvā paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā na cirasseva abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannādayo ahesuṃ. Tadā rājā ahameva ahosinti.

Darīmukhajātakavaṇṇanā tatiyā.

[379] 4. Nerujātakavaṇṇanā

Kākolā kākasaṅghā cāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira satthu santike kammaṭṭhānaṃ gahetvā ekaṃ paccantagāmaṃ agamāsi. Manussā tassa iriyāpathe pasīditvā taṃ bhojetvā paṭiññaṃ gahetvā araññe paṇṇasālaṃ katvā tattha vasāpesuṃ, ativiya cassa sakkāraṃ kariṃsu. Atheke sassatavādā āgamaṃsu. Te tesaṃ vacanaṃ sutvā therassa vādaṃ vissajjetvā sassatavādaṃ gahetvā tesaññeva sakkāraṃ kariṃsu. Tato ucchedavādā āgamaṃsu te sassatavādaṃ vissajjetvā ucchedavādameva gaṇhiṃsu. Athaññe acelakā āgamiṃsu. Te ucchedavādaṃ vissajjetvā acelakavādaṃ gaṇhiṃsu. So tesaṃ guṇāguṇaṃ ajānantānaṃ manussānaṃ santike dukkhena vasitvā vutthavasso pavāretvā satthu santikaṃ gantvā katapaṭisanthāro ‘‘kahaṃ vassaṃvutthosī’’ti vutte ‘‘paccantaṃ nissāya, bhante’’ti vatvā ‘‘sukhaṃ vutthosī’’ti puṭṭho ‘‘bhante, guṇāguṇaṃ ajānantānaṃ santike dukkhaṃ vutthosmī’’ti āha. Satthā ‘‘bhikkhu porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi guṇāguṇaṃ ajānantehi saddhiṃ ekadivasampi na vasiṃsu, tvaṃ attano guṇāguṇaṃ ajānanaṭṭhāne kasmā vasī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto suvaṇṇahaṃsayoniyaṃ nibbatti, kaniṭṭhabhātāpissa atthi. Te cittakūṭapabbate vasantā himavantapadese sayaṃjātasāliṃ khādanti. Te ekadivasaṃ tattha caritvā cittakūṭaṃ āgacchantā antarāmagge ekaṃ neruṃ nāma kañcanapabbataṃ disvā tassa matthake nisīdiṃsu. Taṃ pana pabbataṃ nissāya vasantā sakuṇasaṅghā catuppadā ca gocarabhūmiyaṃ nānāvaṇṇā honti, pabbataṃ paviṭṭhakālato paṭṭhāya te sabbe tassobhāsena suvaṇṇavaṇṇā honti. Taṃ disvā bodhisattassa kaniṭṭho taṃ kāraṇaṃ ajānitvā ‘‘kiṃ nu kho ettha kāraṇa’’nti bhātarā saddhiṃ sallapanto dve gāthā abhāsi –

20.

‘‘Kākolā kākasaṅghā ca, mayañca patataṃ varā;

Sabbeva sadisā homa, imaṃ āgamma pabbataṃ.

21.

‘‘Idha sīhā ca byagghā ca, siṅgālā ca migādhamā;

Sabbeva sadisā honti, ayaṃ ko nāma pabbato’’ti.

Tattha kākolāti vanakākā. Kākasaṅghāti pakatikākasaṅghā ca. Patataṃ varāti pakkhīnaṃ seṭṭhā. Sadisā homāti sadisavaṇṇā homa.

Tassa vacanaṃ sutvā bodhisatto tatiyaṃ gāthamāha –

22.

‘‘Imaṃ nerūti jānanti, manussā pabbatuttamaṃ;

Idha vaṇṇena sampannā, vasanti sabbapāṇino’’ti.

Tattha idha vaṇṇenāti imasmiṃ nerupabbate obhāsena vaṇṇasampannā hutvā.

Taṃ sutvā kaniṭṭho sesagāthā abhāsi –

23.

‘‘Amānanā yattha siyā, antānaṃ vā vimānanā;

Hīnasammānanā vāpi, na tattha visatiṃvase.

24.

‘‘Yatthālaso ca dakkho ca, sūro bhīru ca pūjiyā;

Na tattha santo vasanti, avisesakare nare.

25.

‘‘Nāyaṃ neru vibhajati, hīnaukkaṭṭhamajjhime;

Avisesakaro neru, handa neruṃ jahāmase’’ti.

Tattha paṭhamagāthāya ayamattho – yattha santānaṃ paṇḍitānaṃ sīlasampannānaṃ mānanassa abhāvena amānanā avamaññanā ca avamānavasena vimānanā vā hīnānaṃ vā dussīlānaṃ sammānanā siyā, tattha nivāse na vaseyya. Pūjiyāti ete ettha ekasadisāya pūjāya pūjanīyā honti, samakaṃ sakkāraṃ labhanti. Hīnaukkaṭṭhamajjhimeti jātigottakulappadesasīlācārañāṇādīhi hīne ca majjhime ca ukkaṭṭhe ca ayaṃ na vibhajati. Handāti vavassaggatthe nipāto. Jahāmaseti pariccajāma. Evañca pana vatvā ubhopi te haṃsā uppatitvā cittakūṭameva gatā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā kaniṭṭhahaṃso ānando ahosi, jeṭṭhakahaṃso pana ahameva ahosinti.

Nerujātakavaṇṇanā catutthā.

[380] 5. Āsaṅkajātakavaṇṇanā

Āsāvatīnāma latāti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) āvi bhavissati. Idha pana satthā taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kena ukkaṇṭhāpitosī’’ti vatvā ‘‘purāṇadutiyikāya, bhante’’ti vutte ‘‘bhikkhu esā itthī tuyhaṃ anatthakārikā, pubbepi tvaṃ etaṃ nissāya caturaṅginisenaṃ jahitvā himavantapadese mahantaṃ dukkhaṃ anubhavanto tīṇi saṃvaccharāni vasī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsigāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo isipabbajjaṃ pabbajitvā vanamūlaphalāhāro abhiññā ca samāpattiyo ca nibbattetvā himavantapadese vasi. Tasmiṃ kāle eko puññasampanno satto tāvatiṃsabhavanato cavitvā tasmiṃ ṭhāne padumasare ekasmiṃ padumagabbhe dārikā hutvā nibbatti, sesapadumesu purāṇabhāvaṃ patvā patantesupi taṃ mahākucchikaṃ hutvā tiṭṭhateva. Tāpaso nahāyituṃ padumasaraṃ gato taṃ disvā ‘‘aññesu padumesu patantesupi idaṃ mahākucchikaṃ hutvā tiṭṭhati, kiṃ nu kho kāraṇa’’nti cintetvā udakasāṭakaṃ nivāsetvā otaranto gantvā taṃ padumaṃ vivaritvā taṃ dārikaṃ disvā dhītusaññaṃ uppādetvā paṇṇasālaṃ ānetvā paṭijaggi. Sā aparabhāge soḷasavassikā hutvā abhirūpā ahosi uttamarūpadharā atikkantā mānusakavaṇṇaṃ, apattā devavaṇṇaṃ. Tadā sakko bodhisattassa upaṭṭhānaṃ āgacchati, so taṃ dārikaṃ disvā ‘‘kuto esā’’ti pucchitvā laddhaniyāmaṃ sutvā ‘‘imissā kiṃ laddhuṃ vaṭṭatī’’ti pucchi. ‘‘Nivāsaṭṭhānaṃ vatthālaṅkārabhojanavidhānaṃ, mārisā’’ti. So ‘‘sādhu, bhante’’ti tassā vasanaṭṭhānassa āsanne phalikapāsādaṃ māpetvā dibbasayanadibbavatthālaṅkāradibbannapānāni māpesi.

So pāsādo tassā abhiruhanakāle otaritvā bhūmiyaṃ patiṭṭhāti, abhiruḷhakāle laṅghitvā ākāse tiṭṭhati. Sā bodhisattassa vattapaṭivattaṃ kurumānā pāsāde vasati. Tameko vanacarako disvā ‘‘ayaṃ, vo bhante, kiṃ hotī’’ti pucchitvā ‘‘dhītā me’’ti sutvā bārāṇasiṃ gantvā ‘‘deva, mayā himavantapadese evarūpā nāma ekassa tāpasassa dhītā diṭṭhā’’ti rañño ārocesi. Taṃ sutvā so savanasaṃsaggena bajjhitvā vanacarakaṃ maggadesakaṃ katvā caturaṅginiyā senāya taṃ ṭhānaṃ gantvā khandhāvāraṃ nivāsāpetvā vanacarakaṃ ādāya amaccagaṇaparivuto assamapadaṃ pavisitvā mahāsattaṃ vanditvā ekamantaṃ nisinno ‘‘bhante, itthiyo nāma brahmacariyassa malaṃ, tumhākaṃ dhītaraṃ ahaṃ paṭijaggissāmī’’ti āha. Bodhisatto pana ‘‘kiṃ nu kho etasmiṃ padume’’ti āsaṅkaṃ katvā udakaṃ otaritvā ānītabhāvena tassā kumārikāya āsaṅkāti nāmaṃ akāsi. So taṃ rājānaṃ ‘‘imaṃ gahetvā gacchā’’ti ujukaṃ avatvā ‘‘mahārāja, imāya kumārikāya nāmaṃ jānanto gaṇhitvā gacchā’’ti āha. ‘‘Tumhehi kathite ñassāmi, bhante’’ti. ‘‘Ahaṃ te na kathemi, tvaṃ attano paññābalena nāmaṃ jānantova gahetvā yāhī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā tato paṭṭhāya amaccehi saddhiṃ ‘‘kinnāmā nu kho esā’’ti nāmaṃ upadhāreti. So yāni dujjānāni nāmāni, tāni kittetvā ‘‘asukā nāma bhavissatī’’ti bodhisattena saddhiṃ katheti. Bodhisatto ‘‘na evaṃnāmā’’ti paṭikkhipati.

Rañño ca nāmaṃ upadhārentassa saṃvaccharo atīto. Tadā hatthiassamanusse sīhādayo vāḷā gaṇhanti, dīghajātikaparipantho hoti, makkhikaparipantho hoti, sītena kilamitvā bahū manussā maranti. Atha rājā kujjhitvā ‘‘kiṃ me etāyā’’ti bodhisattassa kathetvā pāyāsi. Āsaṅkā kumārikā taṃ divasaṃ phalikavātapānaṃ vivaritvā attānaṃ dassentī aṭṭhāsi. Rājā taṃ disvā ‘‘mayaṃ tava nāmaṃ jānituṃ na sakkoma, tvaṃ himavanteyeva vasa, mayaṃ gamissāmā’’ti āha. ‘‘Kahaṃ, mahārāja, gacchanto mādisaṃ itthiṃ labhissasi, mama vacanaṃ suṇāhi, tāvatiṃsadevaloke cittalatāvane āsāvatī nāma latā atthi, tassā phalassa abbhantare dibbapānaṃ nibbattaṃ, taṃ ekavāraṃ pivitvā cattāro māse mattā hutvā dibbasayane sayanti, sā pana vassasahassena phalati, surāsoṇḍā devaputtā ‘ito phalaṃ labhissāmā’ti dibbapānapipāsaṃ adhivāsetvā vassasahassaṃ nibaddhaṃ gantvā taṃ lataṃ ‘arogā nu kho’ti olokenti, tvaṃ pana ekasaṃvacchareneva ukkaṇṭhito, āsāphalavatī nāma sukhā, mā ukkaṇṭhī’’ti vatvā tisso gāthā abhāsi –

26.

‘‘Āsāvatī nāma latā, jātā cittalatāvane;

Tassā vassasahassena, ekaṃ nibbattate phalaṃ.

27.

‘‘Taṃ devā payirupāsanti, tāva dūraphalaṃ satiṃ;

Āsīseva tuvaṃ rāja, āsā phalavatī sukhā.

28.

‘‘Āsīsateva so pakkhī, āsīsateva so dijo;

Tassa cāsā samijjhati, tāva dūragatā satī;

Āsīseva tuvaṃ rāja, āsā phalavatī sukhā’’ti.

Tattha āsāvatīti evaṃnāmikā. Sā hi yasmā tassā phale āsā uppajjati, tasmā etaṃ nāmaṃ labhati. Cittalatāvaneti evaṃnāmake uyyāne. Tasmiṃ kira uyyāne tiṇarukkhalatādīnaṃ pabhā tattha paviṭṭhapaviṭṭhānaṃ devatānaṃ sarīravaṇṇaṃ cittaṃ karoti, tenassa ‘‘cittalatāvana’’nti nāmaṃ jātaṃ. Payirupāsantīti punappunaṃ upenti. Āsīsevāti āsīsāhiyeva patthehiyeva, mā āsacchedaṃ karohīti.

Rājā tassā kathāya bajjhitvā puna amacce sannipātāpetvā dasanāmakaṃ kāretvā nāmaṃ gavesanto aparampi saṃvaccharaṃ vasi. Tassā dasanāmakampi nāmaṃ nāhosi, ‘‘asukā nāmā’’ti vutte bodhisatto paṭikkhipateva. Puna rājā ‘‘kiṃ me imāyā’’ti turaṅgaṃ āruyha pāyāsi. Sāpi puna vātapāne ṭhatvā attānaṃ dassesi. Rājā ‘‘tiṭṭha tvaṃ, mayaṃ gamissāmā’’ti āha. ‘‘Kasmā yāsi, mahārājā’’ti? ‘‘Tava nāmaṃ jānituṃ na sakkomī’’ti. ‘‘Mahārāja, kasmā nāmaṃ na jānissasi, āsā nāma asamijjhanakā nāma natthi, eko kira bako pabbatamuddhani ṭhito attanā patthitaṃ labhi, tvaṃ kasmā na labhissasi, adhivāsehi, mahārājā’’ti. Eko kira bako ekasmiṃ padumasare gocaraṃ gahetvā uppatitvā pabbatamatthake nilīyi. So taṃ divasaṃ tattheva vasitvā punadivase cintesi ‘‘ahaṃ imasmiṃ pabbatamatthake sukhaṃ nisinno, sace ito anotaritvā ettheva nisinno gocaraṃ gahetvā pānīyaṃ pivitvā imaṃ divasaṃ vaseyyaṃ, bhadrakaṃ vata assā’’ti. Atha taṃ divasameva sakko devarājā asuranimmathanaṃ katvā tāvatiṃsabhavane devissariyaṃ laddhā cintesi ‘mama tāva manoratho matthakaṃ patto, atthi nu kho añño koci aparipuṇṇamanoratho’ti upadhārento taṃ disvā ‘imassa manorathaṃ matthakaṃ pāpessāmī’ti bakassa nisinnaṭṭhānato avidūre ekā nadī atthi, taṃ nadiṃ oghapuṇṇaṃ katvā pabbatamatthakena pesesi. Sopi bako tattheva nisinno macche khāditvā pānīyaṃ pivitvā taṃ divasaṃ tattheva vasi, udakampi bhassitvā gataṃ. ‘‘Evaṃ, mahārāja, bakopi tāva attano āsāphalaṃ labhi, kiṃ tvaṃ na labhissasī’’ti vatvā ‘‘āsīsatevā’’tiādimāha.

Tattha āsīsatevāti āsīsatiyeva patthetiyeva. Pakkhīti pakkhehi yuttatāya pakkhī. Dvikkhattuṃ jātatāya dijo. Tāva dūragatā satīti pabbatamatthakato macchānañca udakassa ca dūrabhāvaṃ passa, evaṃ dūragatā samānā sakkassa ānubhāvena bakassa āsā pūriyevāti.

Atha rājā tassā kathaṃ sutvā rūpe bajjhitvā kathāya allīno gantuṃ asakkonto amacce sannipātetvā satanāmaṃ kāresi, satanāmavasena nāmaṃ gavesatopissa aññaṃ saṃvaccharaṃ atītaṃ . So tiṇṇaṃ saṃvaccharānaṃ accayena bodhisattaṃ upasaṅkamitvā satanāmavasena ‘‘asukā nāma bhavissatī’’ti pucchi. ‘‘Na jānāsi, mahārājā’’ti. So ‘‘gamissāma dāni maya’’nti bodhisattaṃ vanditvā pāyāsi. Āsaṅkā kumārikā ca puna phalikavātapānaṃ nissāya ṭhitāva. Rājā taṃ disvā ‘‘tvaṃ accha, mayaṃ gamissāmā’’ti āha. ‘‘Kasmā, mahārājā’’ti. ‘‘Tvaṃ maṃ vacaneneva santappesi, na ca kāmaratiyā, tava madhuravacanena bajjhitvā vasantassa mama tīṇi saṃvaccharāni atikkantāni, idāni gamissāmī’’ti imā gāthā āha –

29.

‘‘Sampesi kho maṃ vācāya, na ca sampesi kammunā;

Mālā sereyyakasseva, vaṇṇavantā agandhikā.

30.

‘‘Aphalaṃ madhuraṃ vācaṃ, yo mittesu pakubbati;

Adadaṃ avissajaṃ bhogaṃ, sandhi tenassa jīrati.

31.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

32.

‘‘Balañca vata me khīṇaṃ, pātheyyañca na vijjati;

Saṅke pāṇūparodhāya, handa dāni vajāmaha’’nti.

Tattha sampesīti santappesi pīṇesi. Sereyyakassāti suvaṇṇakuraṇḍakassa. Desanāsīsamevetaṃ, yaṃkiñci pana suvaṇṇakuraṇḍakajayasumanādikaṃ aññampi pupphaṃ vaṇṇasampannaṃ agandhakaṃ, sabbaṃ taṃ sandhāyevamāha. Vaṇṇavantā agandhikāti yathā sereyyakādīnaṃ mālā vaṇṇavantatāya dassanena tappeti, agandhatāya gandhena na tappeti, evaṃ tvampi dassanena piyavacanena ca santappesi, na kammunāti dīpeti. Adadanti bhadde, yo ‘‘imaṃ nāma vo bhogaṃ dassāmī’’ti madhuravacanena vatvā taṃ bhogaṃ adadanto avissajjento kevalaṃ madhuravacanameva karoti, tena saddhiṃ assa mittassa sandhi jīrati, mittasanthavo na ghaṭīyati. Pātheyyañcāti bhadde, mayhaṃ tava madhuravacanena bajjhitvā tīṇi saṃvaccharāni vasantasseva hatthiassarathapattisaṅkhātaṃ balañca khīṇaṃ, manussānaṃ bhattavetanasaṅkhātaṃ pātheyyañca natthi. Saṅke pāṇūparodhāyāti svāhaṃ idheva attano jīvitavināsaṃ āsaṅkāmi, handa dānāhaṃ gacchāmīti.

Āsaṅkā kumārikā rañño vacanaṃ sutvā ‘‘mahārāja, tvaṃ mayhaṃ nāmaṃ jānāsi, tayā vuttameva mama nāmaṃ, idaṃ me pitu kathetvā maṃ gaṇhitvā yāhī’’ti raññā saddhiṃ sallapantī āha –

33.

‘‘Etadeva hi me nāmaṃ, yaṃnāmasmi rathesabha;

Āgamehi mahārāja, pitaraṃ āmantayāmaha’’nti.

Tassattho – yaṃnāmā ahaṃ asmi, taṃ etaṃ āsaṅkātveva mama nāmanti.

Taṃ sutvā rājā bodhisattassa santikaṃ gantvā ‘‘bhante, tumhākaṃ dhītā āsaṅkā nāmā’’ti āha. ‘‘Nāmaṃ ñātakālato paṭṭhāya taṃ gahetvā gaccha, mahārājā’’ti. So mahāsattaṃ vanditvā phalikavimānadvāraṃ āgantvā āha – ‘‘bhadde, pitarāpi te mayhaṃ dinnā, ehi dāni gamissāmā’’ti. ‘‘Āgamehi, mahārāja, pitaraṃ āmantayāmaha’’nti pāsādā otaritvā mahāsattaṃ vanditvā roditvā khamāpetvā rañño santikaṃ āgatā. Rājā taṃ gahetvā bārāṇasiṃ gantvā puttadhītāhi vaḍḍhanto piyasaṃvāsaṃ vasi. Bodhisatto aparihīnajjhāno brahmaloke uppajji.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā āsaṅkā kumārikā purāṇadutiyikā ahosi, rājā ukkaṇṭhitabhikkhu, tāpaso pana ahameva ahosinti.

Āsaṅkajātakavaṇṇanā pañcamā.

[381] 6. Migālopajātakavaṇṇanā

Name ruccīti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Satthā taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu dubbaco’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘na kho bhikkhu idāneva, pubbepi tvaṃ dubbacoyeva, dubbacabhāvañca pana nissāya paṇḍitānaṃ vacanaṃ akaronto verambhavātamukhe byasanaṃ gatosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhayoniyaṃ nibbattitvā apanandagijjho nāma ahosi. So gijjhagaṇaparivuto gijjhakūṭapabbate vasi. Putto panassa migālopo nāma thāmabalasampanno ahosi, so aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ uppati. Gijjhā ‘‘putto te atidūraṃ uppatatī’’ti gijjharañño ācikkhiṃsu. So taṃ pakkosetvā ‘‘tvaṃ kira, tāta, atiuccaṃ gacchasi, atiuccaṃ gacchanto jīvitakkhayaṃ pāpuṇissasī’’ti vatvā tisso gāthā abhāsi –

34.

‘‘Na me rucci migālopa, yassa te tādisī gatī;

Atuccaṃ tāta patasi, abhūmiṃ tāta sevasi.

35.

‘‘Catukkaṇṇaṃva kedāraṃ, yadā te pathavī siyā;

Tato tāta nivattassu, māssu etto paraṃ gami.

36.

‘‘Santi aññepi sakuṇā, pattayānā vihaṅgamā;

Akkhittā vātavegena, naṭṭhā te sassatīsamā’’ti.

Tattha migālopāti puttaṃ nāmena ālapati. Atuccaṃ tāta patasīti tāta, tvaṃ aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ gacchasi. Catukkaṇṇaṃva kedāranti imināssa sīmaṃ ācikkhati. Idaṃ vuttaṃ hoti – tāta, yadā te ayaṃ mahāpathavī catukkaṇṇaṃ kedāraṃ viya siyā, evaṃ khuddikā viya hutvā paññāyetha, atha tvaṃ ettakā ṭhānā nivatteyyāsi, etto paraṃ mā gamīti. Santi aññepīti na kevalaṃ tvameva, aññepi gijjhā evaṃ kariṃsūti dīpeti. Akkhittāti tepi gijjhā amhākaṃ sīmaṃ atikkamitvā gatā vātavegena ākaḍḍhitā nassiṃsu. Sassatīsamāti sassatīhi pathavīpabbatādīhi samaṃ attānaṃ maññamānā attano vassasahassaparimāṇaṃ āyuṃ apūretvāpi antarā naṭṭhāti attho.

Migālopo anovādakattā pitu vacanaṃ akatvā laṅghanto pitarā akkhātaṃ sīmaṃ disvā taṃ atikkamma kālavāte patvā tepi chinditvā uppatito verambhavātamukhaṃ pakkhandi, atha naṃ verambhavātā pahariṃsu. So tehi pahaṭamattova khaṇḍākhaṇḍaṃ hutvā ākāseyeva antaradhāyi.

37.

‘‘Akatvā apanandassa, pitu vuddhassa sāsanaṃ;

Kālavāte atikkamma, verambhānaṃ vasaṃ agā.

38.

‘‘Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

39.

‘‘Evampi idha vuddhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro ditto, gijjhovātītasāsano;

Sabbe byasanaṃ papponti, akatvā vuddhasāsana’’nti. –

Imā tisso abhisambuddhagāthā.

Tattha anujīvinoti taṃ nissāya jīvanakā. Anovādakare dijeti tasmiṃ migālope gijjhe ovādaṃ agaṇhante sabbepi te tena saddhiṃ atisīmaṃ gantvā vināsaṃ pāpuṇiṃsu. Evampīti, bhikkhave, yathā so gijjho, evaṃ yo aññopi gahaṭṭho vā pabbajito vā hitānukampakānaṃ vuddhānaṃ vacanaṃ na gaṇhāti, sopi ayaṃ sīmaṃ atikkamitvā caranto ditto gabbito gijjhova byasanaṃ pāpuṇātīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā migālopo dubbacabhikkhu ahosi, apanando pana ahameva ahosi’’nti.

Migālopajātakavaṇṇanā chaṭṭhā.

[382] 7. Sirikāḷakaṇṇijātakavaṇṇanā

Kānu kāḷena vaṇṇenāti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. So hi sotāpattiphale patiṭṭhitakālato paṭṭhāya akhaṇḍāni pañca sīlāni rakkhi, bhariyāpissa puttadhītaropi dāsāpi bhatiṃ gahetvā kammaṃ karontā kammakarāpi sabbe rakkhiṃsuyeva. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, anāthapiṇḍiko suciyeva suciparivāro hutvā caratī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbe porāṇakapaṇḍitāpi sucīyeva suciparivārā ahesu’’nti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhi hutvā dānaṃ adāsi, sīlaṃ rakkhi, uposathakammaṃ kari, bhariyāpissa pañca sīlāni rakkhi, puttadhītaropi dāsakammakaraporisāpi pañca sīlāni rakkhiṃsu. So suciparivāraseṭṭhitveva paññāyittha. Athekadivasaṃ so cintesi ‘‘sace mayā suciparivārasīlo koci āgamissati, tassa mama nisīdanapallaṅkaṃ vā nipajjanasayanaṃ vā dātuṃ na yuttaṃ, anucchiṭṭhaṃ aparibhuttaṃ dātuṃ vaṭṭatī’’ti attano vasanaṭṭhāneyeva ekapasse aparibhuttapallaṅkañca senāsanañca paññāpesi. Tasmiṃ samaye cātumahārājikadevalokato virūpakkhamahārājassa dhītā kāḷakaṇṇī ca nāma dhataraṭṭhamahārājassa dhītā sirī ca nāmāti imā dve bahuṃ gandhamālaṃ ādāya ‘‘anotatte kīḷissāmā’’ti anotattatitthaṃ āgacchiṃsu. Tasmiṃ pana dahe bahūni titthāni, tesu buddhānaṃ titthe buddhāyeva nhāyanti, paccekabuddhānaṃ titthe paccekabuddhāva nhāyanti, bhikkhūnaṃ titthe bhikkhūva nhāyanti, tāpasānaṃ titthe tāpasāva nhāyanti, cātumahārājikādīsu chasu kāmasaggesu devaputtānaṃ titthe devaputtāva nhāyanti, devadhītānaṃ titthe devadhītāva nhāyanti.

Tatrimā dve āgantvā ‘‘ahaṃ paṭhamaṃ nhāyissāmi, ahaṃ paṭhama’’nti titthāya kalahaṃ kariṃsu. Kāḷakaṇṇī ‘‘ahaṃ lokaṃ pālemi vicāremi, tasmā paṭhamaṃ nāyituṃ yuttāmhī’’ti vadati. Sirī ‘‘ahaṃ mahājanassa issariyadāyikāya paṭipadāya ṭhitā, tasmā paṭhamaṃ nhāyituṃ yuttāmhī’’ti vadati. Tā ‘‘amhesu paṭhamaṃ nhāyituṃ yuttarūpaṃ vā ayuttarūpaṃ vā cattāro mahārājāno jānissantī’’ti tesaṃ santikaṃ gantvā ‘‘amhesu kā paṭhamaṃ anotattadahe nhāyituṃ yuttarūpā’’ti pucchiṃsu. Dhataraṭṭhavirūpakkhā ‘‘na sakkā amhehi vinicchinitu’’nti virūḷhakavessavaṇānaṃ bhāramakaṃsu. Te ‘‘amhepi na sakkhissāma, sakkassa pādamūle pesessāmā’’ti tā sakkassa santikaṃ pesesuṃ. Sakko tāsaṃ vacanaṃ sutvā cintesi ‘‘imā dvepi mama purisānaññeva dhītaro, na sakkā mayā imaṃ aḍḍaṃ vinicchinitu’’nti. Atha tā sakko āha ‘‘bārāṇasiyaṃ suciparivāro nāma seṭṭhi atthi, tassa ghare anucchiṭṭhasayanañca paññattaṃ, yā tattha nisīdituṃ vā sayituṃ vā labhati, sā paṭhamaṃ nhāyituṃ yuttarūpā’’ti. Taṃ sutvā kāḷakaṇṇī tasmiṃ khaṇeyeva nīlavatthaṃ nivāsetvā nīlavilepanaṃ vilimpitvā nīlamaṇipiḷandhanaṃ piḷandhitvā yantapāsāṇo viya devalokato otaritvā majjhimayāmasamanantare seṭṭhino pāsādassa upaṭṭhānadvāre sayanassa avidūre ṭhāne nīlarasmiṃ vissajjetvā ākāse aṭṭhāsi. Seṭṭhi oloketvā taṃ addasa, sahadassanenevassa sā appiyā ahosi amanāpā. So tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –

40.

‘‘Kā nu kāḷena vaṇṇena, na cāpi piyadassanā;

Kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ maya’’nti.

Tattha kāḷenāti nīlena. Vaṇṇenāti sarīravatthābharaṇavaṇṇena. Na cāpi piyadassanāti dhātuso, bhikkhave, sattā saṃsandantīti vuttaṃ, ayañca devadhītā anācārā dussīlā, tasmā sā sahadassanenevassa appiyā jātā, tenevamāha. Kā vā tvanti ‘‘kā ca tvaṃ, ayameva vā pāṭho.

Taṃ sutvā kāḷakaṇṇī dutiyaṃ gāthamāha –

41.

‘‘Mahārājassahaṃ dhītā, virūpakkhassa caṇḍiyā;

Ahaṃ kāḷī alakkhikā, kāḷakaṇṇīti maṃ vidū;

Okāsaṃ yācito dehi, vasemu tava santike’’ti.

Tattha caṇḍiyāti kodhanā. Kodhabhāvena hi mayhaṃ caṇḍīti nāmaṃ kariṃsu. Alakkhikāti nippaññā. Maṃ vidūti evaṃ maṃ cātumahārājikadevaloke jānanti. Vasemūti mayaṃ ajja ekarattaṃ tava santike vaseyyāma, etasmiṃ me anucchiṭṭhāsanasayane okāsaṃ dehīti.

Tato bodhisatto tatiyaṃ gāthamāha –

42.

‘‘Kiṃsīle kiṃsamācāre, purise nivisase tuvaṃ;

Puṭṭhā me kāḷi akkhāhi, kathaṃ jānemu taṃ maya’’nti.

Tattha nivisaseti tava cittena nivisasi patiṭṭhahasīti.

Tato sā attano guṇaṃ kathentī catutthaṃ gāthamāha –

43.

‘‘Makkhī paḷāsī sārambhī, issukī maccharī saṭho;

So mayhaṃ puriso kanto, laddhaṃ yassa vinassatī’’ti.

Tassattho – yo puriso attano kataguṇaṃ na jānāti, guṇamakkhī hoti, attano kismiñci kāraṇe kathite ‘‘kiṃ ahaṃ etaṃ na jānāmī’’ti yugaggāhaṃ gaṇhāti , aññehi kiñci kataṃ disvā sārambhavasena karaṇuttarikaṃ karoti, pare lābhaṃ labhante na tussati, ‘‘mayhaṃ issariyaṃ paresaṃ mā hotu, mayhameva hotū’’ti sakasampattiṃ gopetvā parassa tiṇaggena telabindumpi na deti, kerāṭikalakkhaṇena samannāgato hutvā attano santakaṃ parassa adatvā tehi tehi upāyehi parasantakameva khādati, yassa laddhaṃ dhaññaṃ vā dhanaṃ vā vinassati na tiṭṭhati, surādhutto akkhadhutto itthidhutto vā hutvā laddhaṃ laddhaṃ vināsetiyeva, ayaṃ etehi guṇehi samannāgato puriso mayhaṃ kanto piyo manāpo, evarūpe ahaṃ cittena patiṭṭhahāmīti.

Sāyeva pañcamachaṭṭhasattamagāthā abhāsi –

44.

‘‘Kodhano upanāhī ca, pisuṇo ca vibhedako;

Kaṇḍakavāco pharuso, so me kantataro tato.

45.

‘‘Ajja suveti puriso, sadatthaṃ nāvabujjhati;

Ovajjamāno kuppati, seyyaṃ so atimaññati.

46.

‘‘Davappaluddho puriso, sabbamittehi dhaṃsati;

So mayhaṃ puriso kanto, tasmiṃ homi anāmayā’’ti.

Tāpi imināva nayena vitthāretabbā. Saṅkhepattho panettha – kodhanoti appamattakenāpi kujjhanako. Upanāhīti parassa aparādhaṃ hadaye ṭhapetvā sucirenapi tassa anatthakārako. Pisuṇoti pisuṇavāco. Vibhedakoti appamattakenapi mittabhindanako. Kaṇḍakavācoti sadosavāco. Pharusoti thaddhavāco. Kantataroti so puriso mayhaṃ purimāpi kantataro piyataro. Ajja suveti ‘‘idaṃ kammaṃ ajja kātabbaṃ, idaṃ sve , idaṃ tatiyadivasādīsū’’ti evaṃ so sadatthaṃ attano kiccaṃ nāvabujjhati na jānāti. Ovajjamānoti ovadiyamāno. Seyyaṃ so atimaññatīti jātigottakulappadesasīlācāraguṇehi uttaritaraṃ uttamapuggalaṃ ‘‘tvaṃ mayhaṃ kiṃ pahosī’’ti atikkamitvā maññati. Davappaluddhoti rūpādīsu kāmaguṇesu nirantaradavena paluddho abhibhūto vasaṃ gato. Dhaṃsatīti ‘‘tayā mayhaṃ kiṃ kata’’ntiādīni vatvā sabbeheva mittehi dhaṃsati parihāyati. Anāmayāti ayaṃ etehi guṇehi samannāgate puggale niddukkhā nissokā homi, taṃ labhitvā aññattha anālayā hutvā vasāmī’’ti.

Atha naṃ garahanto mahāsatto aṭṭhamaṃ gāthamāha –

47.

‘‘Apehi etto tvaṃ kāḷi, netaṃ amhesu vijjati;

Aññaṃ janapadaṃ gaccha, nigame rājadhāniyo’’ti.

Tattha apehīti apagaccha. Netaṃ amhesūti etaṃ makkhādikaṃ tava piyabhāvakaraṇaṃ amhesupi na vijjati natthi. Nigame rājadhāniyoti aññe nigamepi aññā rājadhāniyopi gaccha, yattha mayaṃ taṃ na passāma, tattha gacchāti dīpeti.

Taṃ sutvā kāḷakaṇṇī additā hutvā anantaragāthamāha –

48.

‘‘Ahampi kho taṃ jānāmi, netaṃ tumhesu vijjati;

Santi loke alakkhikā, saṅgharanti bahuṃ dhanaṃ;

Ahaṃ devo ca me bhātā, ubho naṃ vidhamāmase’’ti.

Tattha netaṃ tumhesūti yaṃ mama piyabhāvakaraṇaṃ makkhādikaṃ yena ahaṃ attanāpi samannāgatā, taṃ tumhesu natthīti ahampi etaṃ jānāmi. Santi loke alakkhikāti aññe pana loke nissīlā nippaññā santi. Saṅgharantīti te nissīlā nippaññāpi samānā etehi makkhādīhi bahuṃ dhanaṃ saṅgharanti piṇḍaṃ karonti. Ubho nanti taṃ pana etehi saṅgharitvā ṭhapitaṃ dhanaṃ ahañca mayhameva bhātā devo ca nāma devaputtoti ubho ekato hutvā vidhamāmase nāsema, amhākaṃ pana devaloke bahū dibbaparibhogā atthi dibbāni sayanāni, tvaṃ dadeyyāsi vā no vā, ko me tayā atthoti vatvā pakkāmi.

Tassā pakkantakāle sirī devadhītā suvaṇṇavaṇṇehi vatthavilepanehi suvaṇṇālaṅkārena āgantvā upaṭṭhānadvāre pītarasmiṃ vissajjetvā samehi pādehi samaṃ pathaviyaṃ patiṭṭhāya sagāravā aṭṭhāsi. Taṃ disvā mahāsatto paṭhamaṃ gāthamāha –

49.

‘‘Kā nu dibbena vaṇṇena, pathabyā supatiṭṭhitā;

Kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ maya’’nti.

Tattha dibbenāti visiṭṭhena uttamena.

Taṃ sutvā sirī dutiyaṃ gāthamāha –

50.

‘‘Mahārājassahaṃ dhītā, dhataraṭṭhassa sirīmato;

Ahaṃ sirī ca lakkhī ca, bhūripaññāti maṃ vidū;

Okāsaṃ yācito dehi, vasemu tava santike’’ti.

Tattha sirī ca lakkhī cāti sirīti ca lakkhīti ca ahamevaṃnāmā, na aññā. Bhūripaññāti maṃ vidūti maṃ cātumahārājikadevaloke pathavīsamāya vipulāya paññāya samannāgatāti jānanti. Vasemu tava santiketi tava anucchiṭṭhāsane ceva anucchiṭṭhasayane ca ekarattiṃ vaseyyāma, okāsaṃ me dehīti.

Tato paraṃ bodhisatto āha –

51.

‘‘Kiṃsīle kiṃsamācāre, purise nivisase tuvaṃ;

Puṭṭhā me lakkhi akkhāhi, kathaṃ jānemu taṃ mayaṃ.

52.

‘‘Yo cāpi sīte atha vāpi uṇhe, vātātape ḍaṃsasarīsape ca;

Khudhaṃ pipāsaṃ abhibhuyya sabbaṃ, rattindivaṃ yo satataṃ niyutto.

53.

‘‘Kālāgatañca na hāpeti atthaṃ, so me manāpo nivise ca tamhi;

Akkodhano mittavā cāgavā ca, sīlūpapanno asaṭhojubhūto.

54.

‘‘Saṅgāhako sakhilo saṇhavāco, mahattapattopi nivātavutti;

Tasmiṃhaṃ pose vipulā bhavāmi, ūmi samuddassa yathāpi vaṇṇaṃ.

55.

‘‘Yo cāpi mitte atha vā amitte, seṭṭhe sarikkhe atha vāpi hīne;

Atthaṃ carantaṃ atha vā anatthaṃ, āvī raho saṅgahameva vatte.

56.

‘‘Vācaṃ na vajjā pharusaṃ kadāci, matassa jīvassa ca tassa homi;

Etesaṃ yo aññataraṃ labhitvā, kantā sirī majjati appapañño;

Taṃ dittarūpaṃ visamaṃ carantaṃ, karīsaṭhānaṃva vivajjayāmi.

57.

‘‘Attanā kurute lakkhiṃ, alakkhiṃ kurutattanā;

Na hi lakkhiṃ alakkhiṃ vā, añño aññassa kārako’’ti.

Seṭṭhissa pucchā hoti, siriyā vissajjanā.

Tattha ḍaṃsasarīsape cāti ḍaṃsā vuccanti piṅgalamakkhikā, sabbāpi vā makkhikājātikā idha ‘‘ḍaṃsā’’ti adhippetā. Sarīsapāti dīghajātikā. Ḍaṃsā ca sarīsapā ca ḍaṃsasarīsapā, tasmiṃ ḍaṃsasarīsape sati. Idaṃ vuttaṃ hoti – yo mahāseṭṭhi sīte vā uṇhe vā vātātape vā ḍaṃsasarīsape vā sati etehi sītādīhi pīḷiyamānopi etāni ceva sītādīni khudhañca pipāsañcāti sabbampetaṃ parissayaṃ abhibhuyya abhibhavitvā tiṇaṃ viya agaṇetvā rattindivaṃ kasivaṇijjādīsu ceva dānasīlādīsu ca satataṃ attano kammesu niyutto attānaṃ yojetvā vattati.

Kālāgatañcāti kasikālādīsu kasiādīni dhanapariccāgasīlarakkhaṇadhammassavanādikālesu ca dhanapariccajanādippabhedaṃ diṭṭhadhammasamparāye sukhāvahaṃ atthaṃ na hāpeti, yuttappayuttakāle karotiyeva, so mayhaṃ manāpo tasmiñca purise ahaṃ nivisāmīti. Akkodhanoti adhivāsanakhantiyā samannāgato. Mittavāti kalyāṇamittena samannāgato. Cāgavāti dhanapariccāgayutto.

Saṅgāhakoti mittasaṅgahaāmisasaṅgahadhammasaṅgahānaṃ kārako. Sakhiloti muduvāco. Saṇhavācoti madhuravacano. Mahattapattopi nivātavuttīti mahantaṃ ṭhānaṃ vipulaṃ issariyaṃ pattopi yasena anuddhato nīcavutti paṇḍitānaṃ ovādakaro hoti. Tasmiṃhaṃ poseti tasmiṃ ahaṃ purise. Vipulā bhavāmīti akhuddakā homi. So hi mahatiyā siriyā padaṭṭhānaṃ. Ūmi samuddassa yathāpi vaṇṇanti yathā nāma samuddassa vaṇṇaṃ olokentānaṃ uparūpari āgacchamānā ūmi vipulā viya khāyati, evamahaṃ tasmiṃ puggale vipulā homīti dīpeti.

Āvī rahoti sammukhā ca parammukhā ca. Saṅgahameva vatteti etasmiṃ mittādibhede puggale catubbidhaṃ saṅgahameva vatteti pavatteti.

Na vajjāti yo kadāci kismiñci kāle pharusavacanaṃ na vadeyya, madhuravacanova hoti. Matassa jīvassa cāti tassāhaṃ puggalassa matassapi jīvantassapi bhattikā homi, idhalokepi paralokepi tādisameva bhajāmīti dasseti. Etesaṃ yoti etesaṃ sītābhibhavanādīnaṃ heṭṭhā vuttaguṇānaṃ yo puggalo ekampi guṇaṃ labhitvā pamajjati pamussati, puna nānuyuñjatīti attho. Kantā sirī, kantasiriṃ, kantaṃ sirinti tayopi pāṭhā, tesaṃ vasena ayaṃ atthayojanā – yo puggalo siriṃ labhitvā ‘‘kantā me siri yathāṭhāne ṭhitā’’ti etesaṃ aññataraṃ guṇaṃ pamajjati, yo vā puggalo kantasiriṃ piyasiriṃ icchanto etesaṃ guṇānaṃ aññataraṃ labhitvā pamajjati, yo vā puggalo siriṃ labhitvā kantaṃ manāpaṃ siriṃ etesaṃ guṇānaṃ aññataraṃ pamajjati. Appapaññoti nippañño. Taṃ dittarūpaṃ visamaṃ carantanti taṃ ahaṃ dittasabhāvaṃ gabbitasabhāvaṃ kāyaduccaritādibhedaṃ visamaṃ carantaṃ sucijātiko manusso gūthakūpaṃ viya dūrato vivajjayāmīti.

Añño aññassa kārakoti evaṃ sante lakkhiṃ vā alakkhiṃ vā añño puriso aññassa kārako nāma natthi, yo koci attanā attano lakkhiṃ vā alakkhiṃ vā karotīti.

Evaṃ mahāsatto deviyā vacanaṃ abhinanditvā ‘‘idaṃ anucchiṭṭhaṃ āsanañca sayanañca tuyhaṃyeva anucchavikaṃ, pallaṅke ca sayane ca nisīda ceva nipajja cā’’ti āha. Sā tattha vasitvā paccūsakāle nikkhamitvā cātumahārājikadevalokaṃ gantvā anotattadahe paṭhamaṃ nahāyi. Tampi sayanaṃ siridevatāya paribhuttabhāvā sirisayanaṃ nāma jātaṃ. Sirisayanassa ayaṃ vaṃso, iminā kāraṇena yāvajjatanā ‘‘sirisayana’’nti vuccati.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siridevī uppalavaṇṇā ahosi, suciparivāraseṭṭhi pana ahameva ahosi’’nti.

Sirikāḷakaṇṇijātakavaṇṇanā sattamā.

[383] 8. Kukkuṭajātakavaṇṇanā

Sucittapattachadanāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘kasmā ukkaṇṭhitosī’’ti pucchitvā ‘‘ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā kilesavasena, bhante’’ti vutte ‘‘bhikkhu itthiyo nāma vañcetvā upalāpetvā attano vasaṃ gatakāle vināsaṃ pāpenti, lolabiḷārī viya hontī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe kukkuṭayoniyaṃ nibbattitvā anekasatakukkuṭaparivāro araññe vasati. Tassa avidūre ekā biḷārikāpi vasati. Sā ṭhapetvā bodhisattaṃ avasese kukkuṭe upāyena vañcetvā khādi. Bodhisatto tassā gahaṇaṃ na gacchati. Sā cintesi ‘‘ayaṃ kukkuṭo ativiya saṭho amhākañca saṭhabhāvaṃ upāyakusalabhāvañca na jānāti, imaṃ mayā ‘ahaṃ bhariyā te bhavissāmī’ti upalāpetvā attano vasaṃ āgatakāle khādituṃ vaṭṭatī’’ti. Sā tena nisinnarukkhassa mūlaṃ gantvā vaṇṇasambhāsanapubbaṅgamāya vācāya taṃ yācamānā paṭhamaṃ gāthamāha –

58.

‘‘Sucittapattachadana, tambacūḷa vihaṅgama;

Oroha dumasākhāya, mudhā bhariyā bhavāmi te’’ti.

Tattha sucittapattachadanāti sucittehi pattehi katacchadana. Mudhāti vinā mūlena na kiñci gahetvā ahaṃ bhariyā te bhavāmi.

Taṃ sutvā bodhisatto ‘‘imāya mama sabbe ñātakā khāditā, idāni maṃ upalāpetvā khāditukāmā ahosi, uyyojessāmi na’’nti cintetvā dutiyaṃ gāthamāha –

59.

‘‘Catuppadī tvaṃ kalyāṇi, dvipadāhaṃ manorame;

Migī pakkhī asaññuttā, aññaṃ pariyesa sāmika’’nti.

Tattha migīti biḷāriṃ sandhāyāha. Asaññuttāti jayampatikā bhavituṃ ayuttā asambandhā, natthi tesaṃ īdiso sambandhoti dīpeti.

Taṃ sutvā tato sā ‘‘ayaṃ ativiya saṭho, yena kenaci upāyena vañcetvā naṃ khādissāmī’’ti cintetvā tatiyaṃ gāthamāha –

60.

‘‘Komārikā te hessāmi, mañjukā piyabhāṇinī;

Vinda maṃ ariyena vedena, sāvaya maṃ yadicchasī’’ti.

Tattha komārikāti ahaṃ ettakaṃ kālaṃ aññaṃ purisaṃ na jānāmi, tava komārikā bhariyā bhavissāmīti vadati. Mañjukā piyabhāṇinīti tava madhurakathā piyabhāṇinīyeva bhavissāmi. Vinda manti paṭilabha maṃ. Ariyena vedenāti sundarena paṭilābhena. Ahampi hi ito pubbe purisasamphassaṃ na jānāmi, tvampi itthisamphassaṃ na jānāsi, iti pakatiyā brahmacārī brahmacāriniṃ maṃ niddosena lābhena labha. Yadi maṃ icchasi, atha me vacanaṃ na saddahasi, dvādasayojanāya bārāṇasiyā bheriṃ carāpetvā ‘‘ayaṃ me dāsī’’ti sāvaya, maṃ attano dāsaṃ katvā gaṇhāhīti vadati.

Tato bodhisatto ‘‘imaṃ tajjetvā palāpetuṃ vaṭṭatī’’ti cintetvā catutthaṃ gāthamāha –

61.

‘‘Kuṇapādini lohitape, cori kukkuṭapothini;

Na tvaṃ ariyena vedena, mamaṃ bhattāramicchasī’’ti.

Tattha na tvaṃ ariyenāti tvaṃ ariyena brahmacariyavāsalābhena maṃ bhattāraṃ na icchasi, vañcetvā pana maṃ khāditukāmāsi, nassa pāpeti taṃ palāpesi. Sā pana palāyitvāva gatā, na puna oloketumpi visahi.

62.

‘‘Evampi caturā nārī, disvāna sadhanaṃ naraṃ;

Nenti saṇhāhi vācāhi, biḷārī viya kukkuṭaṃ.

63.

‘‘Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

64.

‘‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, kukkuṭova biḷāriyā’’ti. – imā abhisambuddhagāthā;

Tattha caturāti cāturiyena samannāgatā. Nārīti itthiyo. Nentīti attano vasaṃ upanenti. Biḷārī viyāti yathā sā biḷārī taṃ kukkuṭaṃ netuṃ vāyamati, evaṃ aññāpi nāriyo nentiyeva. Uppatitaṃ atthanti uppannaṃ kiñcideva atthaṃ. Na anubujjhatīti yathāsabhāvena na jānāti, pacchā ca anutappati. Kukkuṭovāti yathā so ñāṇasampanno kukkuṭo biḷārito mutto, evaṃ sattusambādhato muccatīti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā kukkuṭarājā ahameva ahosinti.

Kukkuṭajātakavaṇṇanā aṭṭhamā.

[384] 9. Dhammadhajajātakavaṇṇanā

Dhammaṃ caratha ñātayoti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tadā hi satthā ‘‘na, bhikkhave, ayaṃ idāneva kuhako, pubbepi kuhakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇasaṅghaparivuto samuddamajjhe dīpake vasi. Athekacce kāsiraṭṭhavāsino vāṇijā disākākaṃ gahetvā nāvāya samuddaṃ pakkhandiṃsu, samuddamajjhe nāvā bhijji. So disākāko taṃ dīpakaṃ gantvā cintesi ‘‘ayaṃ mahāsakuṇasaṅgho, mayā kuhakakammaṃ katvā etesaṃ aṇḍakāni ceva chāpake ca varaṃ varaṃ khādituṃ vaṭṭatī’’ti. So otaritvā sakuṇasaṅghassa majjhe mukhaṃ vivaritvā ekena pādena pathaviyaṃ aṭṭhāsi. ‘‘Ko nāma tvaṃ, sāmī’’ti sakuṇehi puṭṭho ‘‘ahaṃ dhammiko nāmā’’ti āha. ‘‘Kasmā pana ekena pādena ṭhitosī’’ti? ‘‘Mayā dutiye pāde nikkhitte pathavī dhāretuṃ na sakkotī’’ti. ‘‘Atha kasmā mukhaṃ vivaritvā tiṭṭhasī’’ti? ‘‘Ahaṃ aññaṃ āhāraṃ na khādāmi, vātameva khādāmī’’ti. Evañca pana vatvā te sakuṇe āmantetvā ‘‘ovādaṃ vo dassāmi, taṃ suṇāthā’’ti tesaṃ ovādavasena paṭhamaṃ gāthamāha –

65.

‘‘Dhammaṃ caratha ñātayo, dhammaṃ caratha bhaddaṃ vo;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti.

Tattha dhammaṃ carathāti kāyasucaritādibhedaṃ dhammaṃ karotha. Ñātayoti te ālapati. Dhammaṃ caratha bhaddaṃ voti ekavāraṃ caritvā mā osakkatha, punappunaṃ caratha, evaṃ bhaddaṃ vo bhavissati. Sukhaṃ setīti desanāsīsametaṃ, dhammacārī pana sukhaṃ tiṭṭhati gacchati nisīdati seti, sabbiriyāpathesu sukhito hotīti dīpeti.

Sakuṇā ‘‘ayaṃ kāko kohaññena aṇḍakāni khādituṃ evaṃ vadatī’’ti ajānitvā taṃ dussīlaṃ vaṇṇentā dutiyaṃ gāthamāhaṃsu –

66.

‘‘Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekapādena tiṭṭhanto, dhammamevānusāsatī’’ti.

Tattha dhammamevāti sabhāvameva. Anusāsatīti kathesi.

Sakuṇā tassa dussīlassa saddahitvā ‘‘tvaṃ kira sāmi aññaṃ gocaraṃ na gaṇhasi, vātameva bhakkhasi, tena hi amhākaṃ aṇḍakāni ca chāpake ca olokeyyāsī’’ti vatvā gocarāya gacchanti. So pāpo tesaṃ gatakāle aṇḍakāni ca chāpake ca kucchipūraṃ khāditvā tesaṃ āgamanakāle upasantūpasanto hutvā mukhaṃ vivaritvā ekena pādena tiṭṭhati. Sakuṇā āgantvā puttake apassantā ‘‘ko nu kho khādatī’’ti mahāsaddena viravanti, ‘‘ayaṃ kāko dhammiko’’ti tasmiṃ āsaṅkāmattampi na karonti. Athekadivasaṃ mahāsatto cintesi ‘‘idha pubbe koci paripantho natthi, imassa āgatakālato paṭṭhāya jāto, imaṃ pariggaṇhituṃ vaṭṭatī’’ti. So sakuṇehi saddhiṃ gocarāya gacchanto viya hutvā nivattitvā paṭicchannaṭṭhāne aṭṭhāsi. Kākopi ‘‘gatā sakuṇā’’ti nirāsaṅko hutvā uṭṭhāya gantvā aṇḍakāni ca chāpake ca khāditvā punāgantvā mukhaṃ vivaritvā ekena pādena aṭṭhāsi.

Sakuṇarājā sakuṇesu āgatesu sabbe sannipātāpetvā ‘‘ahaṃ vo ajja puttakānaṃ paripanthaṃ pariggaṇhanto imaṃ pāpakākaṃ khādantaṃ addasaṃ, etha naṃ gaṇhāmā’’ti sakuṇasaṅghaṃ āmantetvā parivāretvā ‘‘sace palāyati, gaṇheyyātha na’’nti vatvā sesagāthā abhāsi –

67.

‘‘Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Bhutvā aṇḍañca potañca, dhammo dhammoti bhāsati.

68.

‘‘Aññaṃ bhaṇati vācāya, aññaṃ kāyena kubbati;

Vācāya no ca kāyena, na taṃ dhammaṃ adhiṭṭhito.

69.

‘‘Vācāya sakhilo manoviduggo, channo kūpasayova kaṇhasappo;

Dhammadhajo gāmanigamāsu sādhu, dujjāno purisena bālisena.

70.

‘‘Imaṃ tuṇḍehi pakkhehi, pādā cimaṃ viheṭhatha;

Chavañhimaṃ vināsetha, nāyaṃ saṃvāsanāraho’’ti.

Tattha nāssa sīlanti na assa sīlaṃ. Anaññāyāti ajānitvā. Bhutvāti khāditvā. Vācāya no ca kāyenāti ayañhi vacaneneva dhammaṃ carati, kāyena pana na karoti. Na taṃ dhammaṃ adhiṭṭhitoti tasmā jānitabbo yathāyaṃ dhammaṃ bhaṇati, na taṃ adhiṭṭhito, tasmiṃ dhamme na adhiṭṭhito. Vācāya sakhiloti vacanena mudu. Manoviduggoti manasā viduggo duppaveso visamo. Channoti yasmiṃ bile sayati, tena channo. Kūpasayoti bilāsayo. Dhammadhajoti sucaritadhammaṃ dhajaṃ katvā vicaraṇena dhammaddhajo. Gāmanigamāsu sādhūti gāmesu ca nigamesu ca sādhu bhaddako sambhāvito. Dujjānoti ayaṃ evarūpo dussīlo paṭicchannakammanto bālisena aññāṇena purisena na sakkā jānituṃ. Pādā cimanti attano attano pādena ca imaṃ. Viheṭhathāti paharatha hanatha. Chavanti lāmakaṃ. Nāyanti ayaṃ amhehi saddhiṃ ekasmiṃ ṭhāne saṃvāsaṃ na arahatīti.

Evañca pana vatvā sakuṇajeṭṭhako sayameva laṅghitvā tassa sīsaṃ tuṇḍena pahari, avasesā sakuṇā tuṇḍanakhapādapakkhehi pahariṃsu. So tattheva jīvitakkhayaṃ pāpuṇi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kuhakakāko idāni kuhakabhikkhu ahosi, sakuṇarājā pana ahameva ahosi’’nti.

Dhammadhajajātakavaṇṇanā navamā.

[385] 10. Nandiyamigarājajātakavaṇṇanā

Sacebrāhmaṇa gacchesīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Tañhi satthā ‘‘saccaṃ kira tvaṃ bhikkhu gihī posesī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kiṃ te hontī’’ti vutte ‘‘mātāpitaro me, bhante’’ti vutte ‘‘sādhu sādhu bhikkhu porāṇakapaṇḍitānaṃ vaṃsaṃ pālesi, porāṇakapaṇḍitā hi tiracchānayoniyaṃ nibbattitvāpi mātāpitūnaṃ jīvitaṃ adaṃsū’’ti vatvā atītaṃ āhari.

Atīte kosalaraṭṭhe sākete kosalarāje rajjaṃ kārente bodhisatto migayoniyaṃ nibbattitvā vayappatto nandiyamigo nāma hutvā sīlācārasampanno mātāpitaro posesi. Tadā kosalarājā migavittakova ahosi. So pana manussānaṃ kasikammādīni kātuṃ adatvā mahāparivāro devasikaṃ migavaṃ gacchati. Manussā sannipatitvā ‘‘ayyā, ayaṃ rājā amhākaṃ kammacchedaṃ karoti, gharāvāsopi nassati, yaṃnūna mayaṃ ajjunavanaṃ uyyānaṃ parikkhipitvā dvāraṃ yojetvā porakkhaṇiṃ khaṇitvā tiṇāni āropetvā daṇḍamuggarādihatthā araññaṃ pavisitvā gumbe paharantā mige nīharitvā parivāretvā gorūpāni viya vajaṃ uyyānaṃ pavesetvā dvāraṃ pidahitvā rañño ārocetvā attano kammaṃ kareyyāmā’’ti mantayiṃsu. ‘‘Attheso upāyo’’ti sabbe ekacchandā hutvā uyyānaṃ sajjetvā araññaṃ pavisitvā yojanamattaṭṭhānaṃ parikkhipiṃsu.

Tasmiṃ khaṇe nandiyo ekasmiṃ khuddakagumbe mātāpitaro gahetvā bhūmiyaṃ nipanno hoti. Manussā nānāphalakāvudhahatthā bāhunā bāhuṃ pīḷetvā taṃ gumbaṃ parikkhipiṃsu. Athekacce mige olokentā taṃ gumbaṃ pavisiṃsu. Nandiyo te disvā ‘‘ajja mayā jīvitaṃ pariccajitvā mātāpitūnaṃ jīvitaṃ dātuṃ vaṭṭatī’’ti cintetvā uṭṭhāya mātāpitaro vanditvā ‘‘ammatāta, ime manussā imaṃ gumbaṃ pavisitvā amhe tayopi passissanti, tumhe ekena upāyena jīveyyātha, jīvitaṃ vo seyyo, ahaṃ tumhākaṃ jīvitadānaṃ datvā manussehi gumbapariyante ṭhatvā gumbe pahaṭamatteyeva nikkhamissāmi, atha te ‘imasmiṃ khuddakagumbe ekoyeva migo bhavissatī’ti maññamānā gumbaṃ na pavisissanti, tumhe appamattā hothā’’ti mātāpitaro khamāpetvā gamanasajjo aṭṭhāsi. So manussehi gumbapariyante ṭhatvā unnādetvā gumbe pahaṭamatteyeva tato nikkhami. Te ‘‘ekovettha migo bhavissatī’’ti gumbaṃ na pavisiṃsu. Atha nandiyo gantvā migānaṃ antaraṃ pāvisi. Manussā parivāretvā sabbe mige uyyānaṃ pavesetvā dvāraṃ thaketvā rañño ārocetvā sakasakaṭṭhānāni agamaṃsu.

Tato paṭṭhāya rājā sayameva gantvā ekaṃ migaṃ vijjhitvā taṃ gahetvā ehīti ekaṃ pesetvā āharāpesi. Migā vāraṃ ṭhapayiṃsu, pattavāro migo ekamante tiṭṭhati, taṃ vijjhitvā gaṇhanti. Nandiyo pokkharaṇiyaṃ pānīyaṃ pivati, tiṇāni khādati, vāro panassa na tāva pāpuṇāti. Atha bahūnaṃ divasānaṃ accayena tassa mātāpitaro taṃ daṭṭhukāmā hutvā ‘‘amhākaṃ putto nandiyamigarājā nāgabalo thāmasampanno, sace jīvati, avassaṃ vatiṃ laṅghitvā amhākaṃ dassanatthāya āgamissati, sāsanamassa pesessāmā’’ti cintetvā maggasamīpe ṭhatvā ekaṃ brāhmaṇaṃ disvā ‘‘ayya, kahaṃ gacchasī’’ti mānusikāya vācāya pucchitvā ‘‘sāketa’’nti vutte puttassa sāsanaṃ pahiṇantā paṭhamaṃ gāthamāhaṃsu –

71.

‘‘Sace brāhmaṇa gacchesi, sākete ajjunaṃ vanaṃ;

Vajjāsi nandiyaṃ nāma, puttaṃ asmākamorasaṃ;

Mātā pitā ca te vuddhā, te taṃ icchanti passitu’’nti.

Tassattho – sace, tvaṃ brāhmaṇa, sāketaṃ gacchasi, sākete ajjunavanaṃ nāma uyyānaṃ atthi, tattha amhākaṃ putto nandiyo nāma migo atthi, taṃ vadeyyāsi ‘‘mātāpitaro te vuḍḍhā yāva na maranti, tāva taṃ passituṃ icchantī’’ti.

So ‘‘sādhū’’ti sampaṭicchitvā sāketaṃ gantvā punadivase uyyānaṃ pavisitvā ‘‘nandiyamigo nāma kataro’’ti pucchi. Migo āgantvā tassa samīpe ṭhatvā ‘‘aha’’nti āha. Brāhmaṇo tamatthaṃ ārocesi. Nandiyo taṃ sutvā ‘‘gaccheyyāmahaṃ, brāhmaṇa, vatiṃ laṅghitvā no na gaccheyyaṃ, mayā pana rañño santakaṃ nivāpapānabhojanaṃ bhuttaṃ, taṃ me iṇaṭṭhāne ṭhitaṃ, imesañca migānaṃ majjhe ciravutthosmi, tassa me rañño ceva etesañca sotthibhāvaṃ akatvā attano balaṃ adassetvā gamanaṃ nāma na yuttaṃ, attano vāre pana sampatte ahaṃ etesaṃ sotthibhāvaṃ katvā sukhito āgacchissāmī’’ti tamatthaṃ pakāsento dve gāthā abhāsi –

72.

‘‘Bhuttā mayā nivāpāni, rājino pānabhojanaṃ;

Taṃ rājapiṇḍaṃ avabhottuṃ, nāhaṃ brāhmaṇa mussahe.

73.

‘‘Odahissāmahaṃ passaṃ, khurappānissa rājino;

Tadāhaṃ sukhito mutto, api passeyya mātara’’nti.

Tattha nivāpānīti tesu tesu ṭhānesu nivutāni nivāpāni. Pānabhojananti pānīyañca avasesatiṇañca. Taṃ rājapiṇḍanti taṃ rañño santakaṃ saṅkaḍḍhitvā samodhānakaṭṭhena piṇḍaṃ. Avabhottunti dubbhuttaṃ bhuñjituṃ . Rañño hi kiccaṃ anipphādento taṃ avabhuttaṃ bhuñjati nāma, svāhaṃ evaṃ avabhottuṃ na ussahāmīti vadati. Brāhmaṇa mussaheti cettha brāhmaṇāti ālapanaṃ, ma-kāro padasandhivasena vutto.

Odahissāmahaṃ passaṃ, khurappānissa rājinoti ahaṃ, brāhmaṇa, attano vāre sampatte khurappaṃ sannayhitvā āgatassa rañño migayūthato nikkhamitvā ekamante ṭhatvā ‘‘maṃ vijjha, mahārājā’’ti vatvā attano mahāphāsukapassaṃ odahissāmi oḍḍessāmi. Sukhito muttoti tadā ahaṃ maraṇabhayā mutto sukhito niddukkho raññā anuññāto api nāma mātaraṃ passeyyanti.

Taṃ sutvā brāhmaṇo pakkāmi. Aparabhāge tassa vāradivase rājā mahantena parivārena uyyānaṃ āgacchi. Mahāsatto ekamante aṭṭhāsi. Rājā ‘‘migaṃ vijjhissāmī’’ti khurappaṃ sannayhi. Mahāsatto yathā aññe maraṇabhayatajjitā palāyanti, evaṃ apalāyitvā nibbhayo hutvā mettaṃ purecārikaṃ katvā mahāphāsukapassaṃ odahitvā niccalova aṭṭhāsi. Rājā tassa mettānubhāvena saraṃ vissajjetuṃ nāsakkhi. Mahāsatto ‘‘kiṃ, mahārāja, saraṃ na muccesi, muñcāhī’’ti āha. ‘‘Na sakkomi, migarājā’’ti. ‘‘Tena hi guṇavantānaṃ guṇaṃ jāna, mahārājā’’ti. Tadā rājā bodhisatte pasīditvā dhanuṃ chaḍḍetvā ‘‘imaṃ acittakaṃ kaliṅgarakaṇḍampi tāva tava guṇaṃ jānāti, ahaṃ sacittako manussabhūtopi tava guṇaṃ na jānāmi, migarāja, mayhaṃ khama, abhayaṃ te dammī’’ti āha. ‘‘Mahārāja, mayhaṃ tāva abhayaṃ desi, ayaṃ pana uyyāne migagaṇo kiṃ karissatī’’ti? ‘‘Etassapi abhayaṃ dammī’’ti. Evaṃ mahāsatto nigrodhajātake (jā. 1.1.12) vuttanayeneva sabbesaṃ araññe migānaṃ ākāsagatasakuṇānaṃ jalacaramacchānañca abhayaṃ dāpetvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā ‘‘mahārāja, raññā nāma agatigamanaṃ pahāya dasa rājadhamme akopentena dhammena samena rajjaṃ kāretuṃ vaṭṭatī’’ti.

‘‘Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhanaṃ.

‘‘Iccete kusale dhamme, ṭhite passāmi attani;

Tato me jāyate pīti, somanassañcanappaka’’nti. (jā. 2.21.176-177) –

Evaṃ vutte rājadhamme gāthābandheneva desetvā katipāhaṃ rañño santike vasitvā nagare sabbasattānaṃ abhayadānapakāsanatthaṃ suvaṇṇabheriṃ carāpetvā ‘‘appamatto hohi, mahārājā’’ti vatvā mātāpitūnaṃ dassanatthāya gato.

74.

‘‘Migarājā pure āsiṃ, kosalassa niketane;

Nandiyo nāma nāmena, abhirūpo catuppado.

75.

‘‘Taṃ maṃ vadhitumāgacchi, dāyasmiṃ ajjune vane;

Dhanuṃ ārajjaṃ katvāna, usuṃ sannayha kosalo.

76.

‘‘Tassāhaṃ odahiṃ passaṃ, khurappānissa rājino;

Tadāhaṃ sukhito mutto, mātaraṃ daṭṭhumāgato’’ti. –

Imā tisso abhisambuddhagāthā honti.

Tattha kosalassa niketaneti kosalassa rañño niketane vasanaṭṭhāne, tassa santike araññasminti attho. Dāyasminti migānaṃ vasanatthāya dinnauyyāne. Ārajjaṃ katvānāti jiyāya saddhiṃ ekato katvā , āropetvāti attho. Sannayhāti sannayhitvā yojetvā. Odahinti oḍḍesiṃ. Mātaraṃ daṭṭhumāgatoti desanāsīsametaṃ, rañño dhammaṃ desetvā sabbasattānaṃ abhayatthāya suvaṇṇabheriṃ carāpetvā mātāpitaro daṭṭhuṃ āgatosmīti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ, brāhmaṇo sāriputto, rājā ānando, nandiyamigarājā pana ahameva ahosinti.

Nandiyamigarājajātakavaṇṇanā dasamā.

Avāriyavaggo paṭhamo.

2. Kharaputtavaggo

[386] 1. Kharaputtajātakavaṇṇanā

Saccaṃkirevamāhaṃsūti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘kena ukkaṇṭhāpitosī’’ti vatvā ‘‘purāṇadutiyikāyā’’ti vutte ‘‘bhikkhu ayaṃ te itthī anatthakārikā, pubbepi tvaṃ imaṃ nissāya aggiṃ pavisitvā maranto paṇḍite nissāya jīvitaṃ labhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ senake nāma raññe rajjaṃ kārente bodhisatto sakkattaṃ kāresi. Tadā senakassa rañño ekena nāgarājena saddhiṃ mittabhāvo hoti. So kira nāgarājā nāgabhavanā nikkhamitvā thale gocaraṃ gaṇhanto carati. Atha naṃ gāmadārakā disvā ‘‘sappo aya’’nti leḍḍudaṇḍādīhi pahariṃsu. Atha rājā uyyānaṃ kīḷituṃ gacchanto disvā ‘‘kiṃ ete dārakā karontī’’ti pucchitvā ‘‘ekaṃ sappaṃ paharantī’’ti sutvā ‘‘paharituṃ mā detha, palāpetha ne’’ti palāpesi. Nāgarājā jīvitaṃ labhitvā nāgabhavanaṃ gantvā bahūni ratanāni ādāya aḍḍharattasamaye rañño sayanagharaṃ pavisitvā tāni ratanāni datvā ‘‘mahārāja, mayā tumhe nissāya jīvitaṃ laddha’’nti raññā saddhiṃ mittabhāvaṃ katvā punappunaṃ gantvā rājānaṃ passati. So attano nāgamāṇavikāsu ekaṃ kāmesu atittaṃ nāgamāṇavikaṃ rakkhaṇatthāya rañño santike ṭhapetvā ‘‘yadā etaṃ na passasi, tadā imaṃ mantaṃ parivatteyyāsī’’ti tassa ekaṃ mantaṃ adāsi.

So ekadivasaṃ uyyānaṃ gantvā nāgamāṇavikāya saddhiṃ pokkharaṇiyaṃ udakakīḷaṃ kīḷi. Nāgamāṇavikā ekaṃ udakasappaṃ disvā attabhāvaṃ vijahitvā tena saddhiṃ asaddhammaṃ paṭisevi. Rājā taṃ apassanto ‘‘kahaṃ nu kho gatā’’ti mantaṃ parivattetvā anācāraṃ karontiṃ disvā veḷupesikāya pahari. Sā kujjhitvā tato nāgabhavanaṃ gantvā ‘‘kasmā āgatāsī’’ti puṭṭhā ‘‘tumhākaṃ sahāyo maṃ attano vacanaṃ agaṇhantiṃ piṭṭhiyaṃ paharī’’ti pahāraṃ dassesi. Nāgarājā tathato ajānitvāva cattāro nāgamāṇavake āmantetvā ‘‘gacchatha, senakassa sayanagharaṃ pavisitvā nāsavātena taṃ bhusaṃ viya viddhaṃsethā’’ti pesesi. Te gantvā rañño sirisayane nipannakāle gabbhaṃ pavisiṃsu. Tesaṃ pavisanavelāyameva rājā deviṃ āha – ‘‘jānāsi nu kho bhadde, nāgamāṇavikāya gataṭṭhāna’’nti? ‘‘Na jānāmi, devā’’ti. ‘‘Ajja sā amhākaṃ pokkharaṇiyaṃ kīḷanakāle attabhāvaṃ vijahitvā ekena udakasappena saddhiṃ anācāraṃ akāsi, atha naṃ ahaṃ ‘evaṃ mā karī’ti sikkhāpanatthāya veḷupesikāya pahariṃ, sā ‘nāgabhavanaṃ gantvā sahāyassa me aññaṃ kiñci kathetvā mettiṃ bhindeyyā’ti me bhayaṃ uppajjatī’’ti. Taṃ sutvā nāgamāṇavakā tatova nivattitvā nāgabhavanaṃ gantvā nāgarājassa tamatthaṃ ārocesuṃ. So saṃvegappatto hutvā taṅkhaṇaññeva rañño sayanagharaṃ āgantvā tamatthaṃ ācikkhitvā khamāpetvā ‘‘idaṃ me daṇḍakamma’’nti sabbarutajānanaṃ nāma mantaṃ datvā ‘‘ayaṃ, mahārāja, anaggho manto, sace imaṃ mantaṃ aññassa dadeyyāsi, datvāva aggiṃ pavisitvā mareyyāsī’’ti āha. Rājā ‘‘sādhū’’ti sampaṭicchi. So tato paṭṭhāya kipillikānampi saddaṃ jānāti.

Tassekadivasaṃ mahātale nisīditvā madhuphāṇitehi khādanīyaṃ khādantassa ekaṃ madhubindu ca phāṇitabindu ca pūvakhaṇḍañca bhūmiyaṃ pati. Ekā kipillikā taṃ disvā ‘‘rañño mahātale madhucāṭi bhinnā, phāṇitasakaṭaṃ pūvasakaṭaṃ nikkujjitaṃ, madhuphāṇitañca pūvañca khādathā’’ti viravantī vicarati. Atha rājā tassā ravaṃ sutvā hasi. Rañño samīpe ṭhitā devī ‘‘kiṃ nu kho disvā rājā hasī’’ti cintesi. Tasmiṃ khādanīyaṃ khāditvā nhatvā pallaṅke nisinne ekaṃ makkhikaṃ sāmiko ‘‘ehi bhadde, kilesaratiyā ramissāmā’’ti āha. Atha naṃ sā ‘‘adhivāsehi tāva sāmi, idāni rañño gandhe āharissanti, tassa vilimpantassa pādamūle gandhacuṇṇaṃ patissati, ahaṃ tattha vaṭṭetvā sugandhā bhavissāmi, tato rañño piṭṭhiyaṃ nipajjitvā ramissāmā’’ti āha. Rājā tampi saddaṃ sutvā hasi. Devīpi ‘‘kiṃ nu kho disvā hasī’’ti puna cintesi. Puna rañño sāyamāsaṃ bhuñjantassa ekaṃ bhattasitthaṃ bhūmiyaṃ pati. Kipillikā ‘‘rājakule bhattasakaṭaṃ bhaggaṃ, bhattaṃ bhuñjathā’’ti viravi. Taṃ sutvā rājā punapi hasi. Devī suvaṇṇakaṭacchuṃ gahetvā rājānaṃ parivisantī ‘‘maṃ nu kho disvā rājā hasatī’’ti vitakkesi.

Sā raññā saddhiṃ sayanaṃ āruyha nipajjanakāle ‘‘kiṃkāraṇā deva, hasī’’ti pucchi. So ‘‘kiṃ te mama hasitakāraṇenā’’ti vatvā punappunaṃ nibaddho kathesi. Atha naṃ sā ‘‘tumhākaṃ jānanamantaṃ mayhaṃ dethā’’ti vatvā ‘‘na sakkā dātu’’nti paṭikkhittāpi punappunaṃ nibandhi . Rājā ‘‘sacāhaṃ imaṃ mantaṃ tuyhaṃ dassāmi, marissāmī’’ti āha. ‘‘Marantopi mayhaṃ dehi, devā’’ti. Rājā mātugāmavasiko hutvā ‘‘sādhū’’ti sampaṭicchitvā ‘‘imissā mantaṃ datvā aggiṃ pavisissāmī’’ti rathena uyyānaṃ pāyāsi.

Tasmiṃ khaṇe sakko lokaṃ olokento imaṃ kāraṇaṃ disvā ‘‘ayaṃ bālarājā mātugāmaṃ nissāya ‘aggiṃ pavisissāmī’ti gacchati, jīvitamassa dassāmī’’ti sujaṃ asurakaññaṃ ādāya bārāṇasiṃ āgantvā taṃ ajikaṃ katvā attanā ajo hutvā ‘‘mahājano mā passatū’’ti adhiṭṭhāya rañño rathassa purato ahosi. Taṃ rājā ceva rathe yuttasindhavā ca passanti, añño koci na passati. Ajo kathāsamuṭṭhāpanatthaṃ rathapurato ajikāya saddhiṃ methunaṃ dhammaṃ paṭisevanto viya ahosi. Tameko rathe yuttasindhavo disvā ‘‘samma ajarāja, mayaṃ pubbe ‘ajā kira bālā ahirikā’ti assumha, na ca taṃ passimha, tvaṃ pana raho paṭicchannaṭṭhāne kattabbaṃ anācāraṃ amhākaṃ ettakānaṃ passantānaññeva karosi, na lajjasi, taṃ no pubbe sutaṃ iminā diṭṭhena sametī’’ti vatvā paṭhamaṃ gāthamāha –

77.

‘‘Saccaṃ kirevamāhaṃsu, vastaṃ bāloti paṇḍitā;

Passa bālo rahokammaṃ, āvikubbaṃ na bujjhatī’’ti.

Tattha vastanti ajaṃ. Paṇḍitāti ñāṇasampannā taṃ bāloti vadanti, saccaṃ kira vadanti. Passāti ālapanaṃ, passathāhi attho. Na bujjhatīti evaṃ kātuṃ ayuttanti na jānāti.

Taṃ sutvā ajo dve gāthā abhāsi –

78.

‘‘Tvaṃ khopi samma bālosi, kharaputta vijānahi;

Rajjuyā hi parikkhitto, vaṅkoṭṭho ohitomukho.

79.

‘‘Aparampi samma te bālyaṃ, yo mutto na palāyasi;

So ca bālataro samma, yaṃ tvaṃ vahati senaka’’nti.

Tattha tvaṃ khopi sammāti samma sindhava mayāpi kho tvaṃ bālataro. Kharaputtāti so kira gadrabhassa jātako, tena taṃ evamāha. Vijānahīti ahameva bāloti evaṃ jānāhi. Parikkhittoti yugena saddhiṃ gīvāya parikkhitto. Vaṅkoṭṭhoti vaṅkaoṭṭho. Ohitomukhoti mukhabandhanena pihitamukho. Yo mutto na palāyasīti yo tvaṃ rathato mutto samāno muttakāle palāyitvā araññaṃ na pavisasi, taṃ te apalāyanaṃ aparampi bālyaṃ , so ca bālataroti yaṃ tvaṃ senakaṃ vahasi, so senako tayāpi bālataro.

Rājā tesaṃ ubhinnampi kathaṃ jānāti, tasmā taṃ suṇanto saṇikaṃ rathaṃ pesesi. Sindhavopi tassa kathaṃ sutvā puna catutthaṃ gāthamāha –

80.

‘‘Yaṃ nu samma ahaṃ bālo, ajarāja vijānahi;

Atha kena senako bālo, taṃ me akkhāhi pucchito’’ti.

Tattha yanti karaṇatthe paccattavacanaṃ. ti anussavatthe nipāto. Idaṃ vuttaṃ hoti – samma ajarāja, yena tāva tiracchānagatattena kāraṇena ahaṃ bālo, taṃ tvaṃ kāraṇaṃ jānāhi, sakkā etaṃ tayā ñātuṃ, ahañhi tiracchānagatattāva bālo, tasmā maṃ kharaputtātiādīni vadanto suṭṭhu vadasi, ayaṃ pana senako rājā kena kāraṇena bālo, taṃ me kāraṇaṃ pucchito akkhāhīti.

Taṃ sutvā ajo ācikkhanto pañcamaṃ gāthamāha –

81.

‘‘Uttamatthaṃ labhitvāna, bhariyāya yo padassati;

Tena jahissatattānaṃ, sā cevassa na hessatī’’ti.

Tattha uttamatthanti sabbarutajānanamantaṃ. Tenāti tassā mantappadānasaṅkhātena kāraṇena taṃ datvā aggiṃ pavisanto attānañca jahissati, sā cassa bhariyā na bhavissati, tasmā esa tayāpi bālataro, yo laddhaṃ yasaṃ rakkhituṃ na sakkotīti.

Rājā tassa vacanaṃ sutvā ‘‘ajarāja, amhākaṃ sotthiṃ karontopi tvaññeva karissasi, kathehi tāva no kattabbayuttaka’’nti āha. Atha naṃ ajarājā ‘‘mahārāja, imesaṃ sattānaṃ attanā añño piyataro nāma natthi, ekaṃ piyabhaṇḍaṃ nissāya attānaṃ nāsetuṃ laddhayasaṃ pahātuṃ na vaṭṭatī’’ti vatvā chaṭṭhaṃ gāthamāha –

82.

‘‘Na ve piyammeti janinda tādiso, attaṃ niraṃkatvā piyāni sevati;

Attāva seyyo paramā ca seyyo, labbhā piyā ocitatthena pacchā’’ti.

Tattha piyammeti piyaṃ me, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – janinda, tādiso tumhādiso yasamahatte ṭhito puggalo ekaṃ piyabhaṇḍaṃ nissāya ‘‘idaṃ piyaṃ me’’ti attaṃ niraṃkatvā attānaṃ chaḍḍetvā tāni piyāni na sevateva. Kiṃkāraṇā? Attāva seyyo paramā ca seyyoti, yasmā sataguṇena sahassaguṇena attāva seyyo varo uttamo, paramā ca seyyo, paramā uttamāpi aññasmā piyabhaṇḍāti attho. Ettha hi ca-kāro pi-kāratthe nipātoti daṭṭhabbo. Labbhā piyā ocitatthena pacchāti ocitatthena vaḍḍhitatthena yasasampannena purisena pacchā piyā nāma sakkā laddhuṃ, na tassā kāraṇā attā nāsetabboti.

Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tussitvā ‘‘ajarāja, kuto āgatosī’’ti pucchi. Sakko ahaṃ, mahārāja, tava anukampāya taṃ maraṇā mocetuṃ āgatomhīti. Devarāja, ahaṃ etissā ‘‘mantaṃ dassāmī’’ti avacaṃ, idāni ‘‘kiṃ karomī’’ti? ‘‘Mahārāja, tumhākaṃ ubhinnampi vināsena kiccaṃ natthi, ‘sippassa upacāro’ti vatvā etaṃ katipaye pahāre paharāpehi, iminā upāyena na gaṇhissatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchi. Mahāsatto rañño ovādaṃ datvā sakaṭṭhānameva gato. Rājā uyyānaṃ gantvā deviṃ pakkosāpetvā āha ‘‘gaṇhissasi bhadde, manta’’nti? ‘‘Āma, devā’’ti. ‘‘Tena hi upacāraṃ karomī’’ti. ‘‘Ko upacāro’’ti? ‘‘Piṭṭhiyaṃ pahārasate pavattamāne saddaṃ kātuṃ na vaṭṭatī’’ti. Sā mantalobhena ‘‘sādhū’’ti sampaṭicchi. Rājā coraghātake pakkosāpetvā kasā gāhāpetvā ubhosu passesu paharāpesi. Sā dve tayo pahāre adhivāsetvā tato paraṃ ‘‘na me mantena attho’’ti ravi. Atha naṃ rājā ‘‘tvaṃ maṃ māretvā mantaṃ gaṇhitukāmāsī’’ti piṭṭhiyaṃ niccammaṃ kāretvā vissajjāpesi. Sā tato paṭṭhāya puna kathetuṃ nāsakkhi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ukkaṇṭhitabhikkhu ahosi, devī purāṇadutiyikā, asso sāriputto, sakko pana ahameva ahosinti.

Kharaputtajātakavaṇṇanā paṭhamā.

[387] 2. Sūcijātakavaṇṇanā

Akakkasaṃapharusanti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Vatthu mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati. Tadā pana satthā bhikkhū āmantetvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññavā upāyakusaloyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe kammārakule nibbattitvā vayappatto pariyodātasippo ahosi. Mātāpitaro panassa daliddā, tesaṃ gāmato avidūre añño sahassakuṭiko kammāragāmo. Tattha kammārasahassajeṭṭhako kammāro rājavallabho aḍḍho mahaddhano, tassekā dhītā ahosi uttamarūpadharā devaccharāpaṭibhāgā janapadakalyāṇilakkhaṇehi samannāgatā. Sāmantagāmesu manussā vāsipharasuphālapācanādikārāpanatthāya taṃ gāmaṃ gantvā yebhuyyena taṃ kumārikaṃ passanti, te attano attano gāmaṃ gantvā nisinnaṭṭhānādīsu tassā rūpaṃ vaṇṇenti. Bodhisatto taṃ sutvā savanasaṃsaggena bajjhitvā ‘‘pādaparicārikaṃ naṃ karissāmī’’ti uttamajātikaṃ ayaṃ gahetvā ekaṃ sukhumaṃ ghanaṃ sūciṃ katvā pāse vijjhitvā udake uppilāpetvā aparampi tathārūpameva tassā kosakaṃ katvā pāse vijjhi. Iminā niyāmena tassā satta kosake akāsi, ‘‘kathaṃ akāsī’’ti na vattabbaṃ. Bodhisattānañhi ñāṇamahantatāya karaṇaṃ samijjhatiyeva. So taṃ sūciṃ nāḷikāya pakkhipitvā ovaṭṭikāya katvā taṃ gāmaṃ gantvā kammārajeṭṭhakassa vasanavīthiṃ pucchitvā tattha gantvā dvāre ṭhatvā ‘‘ko mama hatthato evarūpaṃ nāma sūciṃ mūlena kiṇituṃ icchatī’’ti sūciṃ vaṇṇento jeṭṭhakakammārassa gharadvārasamīpe ṭhatvā paṭhamaṃ gāthamāha –

83.

‘‘Akakkasaṃ apharusaṃ, kharadhotaṃ supāsiyaṃ;

Sukhumaṃ tikhiṇaggañca, ko sūciṃ ketumicchatī’’ti.

Tassattho – mama paṭalassa vā tilakassa vā odhino vā abhāvena akakkasaṃ, sumaṭṭhatāya apharusaṃ, kharena pāsāṇena dhotattā kharadhotaṃ, sundarena suviddhena pāsena samannāgatattā supāsiyaṃ, saṇhatāya sukhumaṃ, aggassa tikhiṇatāya tikhiṇaggaṃ sūciṃ mama hatthato mūlaṃ datvā ko kiṇituṃ icchatīti.

Evañca pana vatvā punapi taṃ vaṇṇento dutiyaṃ gāthamāha –

84.

‘‘Sumajjañca supāsañca, anupubbaṃ suvaṭṭitaṃ;

Ghanaghātimaṃ paṭithaddhaṃ, ko sūciṃ ketumicchatī’’ti.

Tattha sumajjañcāti kuruvindakacuṇṇena suṭṭhu majjitaṃ. Supāsañcāti saṇhena pāsavedhakena viddhattā sundarapāsaṃ. Ghanaghātimanti yā ghātiyamānā adhikaraṇiṃ anupavisati, ayaṃ ‘‘ghanaghātimā’’ti vuccati, tādisinti attho. Paṭithaddhanti thaddhaṃ amudukaṃ.

Tasmiṃ khaṇe sā kumārikā bhuttapātarāsaṃ pitaraṃ darathapaṭippassambhanatthaṃ cūḷasayane nipannaṃ tālavaṇṭena bījayamānā bodhisattassa madhurasaddaṃ sutvā allamaṃsapiṇḍena hadaye pahaṭā viya ghaṭasahassena nibbāpitadarathā viya hutvā ‘‘ko nu kho esa atimadhurena saddena kammārānaṃ vasanagāme sūciṃ vikkiṇāti, kena nu kho kammena āgato, jānissāmi na’’nti tālavaṇṭaṃ ṭhapetvā gehā nikkhamma bahiāḷindake ṭhatvā tena saddhiṃ kathesi. Bodhisattānañhi patthitaṃ nāma samijjhati, so hi tassāyevatthāya taṃ gāmaṃ āgato. Sā ca tena saddhiṃ kathentī ‘‘māṇava, sakalaraṭṭhavāsino sūciādīnaṃ atthāya imaṃ gāmaṃ āgacchanti, tvaṃ bālatāya kammāragāme sūciṃ vikkiṇituṃ icchasi, sacepi divasaṃ sūciyā vaṇṇaṃ bhāsissasi, na te koci hatthato sūciṃ gaṇhissati, sace tvaṃ mūlaṃ laddhuṃ icchasi, aññaṃ gāmaṃ yāhī’’ti vatvā dve gāthā abhāsi –

84.

‘‘Itodāni patāyanti, sūciyo baḷisāni ca;

Koyaṃ kammāragāmasmiṃ, sūciṃ vikketumicchati.

85.

‘‘Ito satthāni gacchanti, kammantā vividhā puthū;

Koyaṃ kammāragāmasmiṃ, sūciṃ vikketumicchatī’’ti.

Tattha itodānīti imasmiṃ raṭṭhe idāni sūciyo ca baḷisāni ca aññāni ca upakaraṇāni imamhā kammāragāmā patāyanti nikkhamanti, taṃ taṃ disaṃ pattharantā niggacchanti. Koyanti evaṃ sante ko ayaṃ imasmiṃ kammāragāme sūciṃ vikkiṇituṃ icchati. Satthānīti bārāṇasiṃ gacchantāni nānappakārāni satthāni itova gacchanti. Vividhā puthūti nānappakārā bahū kammantāpi sakalaraṭṭhavāsīnaṃ ito gahitaupakaraṇeheva pavattanti.

Bodhisatto tassā vacanaṃ sutvā ‘‘bhadde, tvaṃ ajānantī aññāṇena evaṃ vadesī’’ti vatvā dve gāthā abhāsi –

86.

‘‘Sūciṃ kammāragāmasmiṃ, vikketabbā pajānatā;

Ācariyāva jānanti, kammaṃ sukatadukkaṭaṃ.

87.

‘‘Imañce te pitā bhadde, sūciṃ jaññā mayā kataṃ;

Tayā ca maṃ nimanteyya, yañcatthaññaṃ ghare dhana’’nti.

Tattha sūcinti vibhattivipallāso kato. Idaṃ vuttaṃ hoti – sūci nāma pajānatā paṇḍitena purisena kammāragāmasmiṃyeva vikketabbā. Kiṃkāraṇā? Ācariyāva jānanti, kammaṃ sukatadukkaṭanti, tassa tassa sippassa ācariyāva tasmiṃ tasmiṃ sippe sukatadukkaṭakammaṃ jānanti, svāhaṃ kammārakammaṃ ajānantānaṃ gahapatikānaṃ gāmaṃ gantvā mama sūciyā sukatadukkaṭabhāvaṃ kathaṃ jānāpessāmi, imasmiṃ pana gāme mama balaṃ jānāpessāmīti. Evaṃ bodhisatto imāya gāthāya attano balaṃ vaṇṇesi.

Tayā ca maṃ nimanteyyāti bhadde sace tava pitā imaṃ mayā kataṃ sūciṃ ‘‘īdisā vā esā, evaṃ vā katā’’ti jāneyya, ‘‘imaṃ me dhītaraṃ tava pādaparicārikaṃ dammi, gaṇhāhi na’’nti evaṃ tayā ca maṃ nimanteyya. Yañcatthaññaṃ ghare dhananti yañca aññaṃ saviññāṇakaṃ vā aviññāṇakaṃ vā ghare dhanaṃ atthi, tena maṃ nimanteyya. ‘‘Yañcassañña’’ntipi pāṭho, yañca assa ghare aññaṃ dhanaṃ atthīti attho.

Kammārajeṭṭhako sabbaṃ tesaṃ kathaṃ sutvā ‘‘ammā’’ti dhītaraṃ pakkositvā ‘‘kena saddhiṃ sallapasī’’ti pucchi. Tāta, eko puriso sūciṃ vikkiṇāti, tena saddhiṃ sallapemīti. ‘‘Tena hi pakkosāhi na’’nti. Sā gantvā pakkosi. Bodhisatto gehaṃ pavisitvā kammārajeṭṭhakaṃ vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ so ‘‘kataragāmavāsikosī’’ti pucchi. ‘‘Ahaṃ asukagāmavāsikomhi asukakammārassa putto’’ti. ‘‘Kasmā idhāgatosī’’ti. ‘‘Sūcivikkayatthāyā’’ti . ‘‘Āhara, sūciṃ te passāmā’’ti . Bodhisatto attano guṇaṃ sabbesaṃ majjhe pakāsetukāmo ‘‘nanu ekakānaṃ olokitato sabbesaṃ majjhe oloketuṃ varatara’’nti āha. So ‘‘sādhu, tātā’’ti sabbe kammāre sannipātāpetvā tehi parivuto ‘‘āhara, tāta, mayaṃ passāma te sūci’’nti āha. ‘‘Ācariya, ekaṃ adhikaraṇiñca udakapūrañca kaṃsathālaṃ āharāpethā’’ti. So āharāpesi. Bodhisatto ovaṭṭikato sūcināḷikaṃ nīharitvā adāsi. Kammārajeṭṭhako tato sūciṃ nīharitvā ‘‘tāta, ayaṃ sūcī’’ti pucchi. ‘‘Nāyaṃ sūci, kosako eso’’ti. So upadhārento neva antaṃ, na koṭiṃ addasa. Bodhisatto āharāpetvā nakhena kosakaṃ apanetvā ‘‘ayaṃ sūci, ayaṃ kosako’’ti mahājanassa dassetvā sūciṃ ācariyassa hatthe, kosakaṃ pādamūle ṭhapesi. Puna tena ‘‘ayaṃ maññe sūcī’’ti vutto ‘‘ayampi sūcikosakoyevā’’ti vatvā nakhena paharanto paṭipāṭiyā cha sūcikosake kammārajeṭṭhakassa pādamūle ṭhapetvā ‘‘ayaṃ sūcī’’ti tassa hatthe ṭhapesi. Kammārasahassāni aṅguliyo phoṭesuṃ, celukkhepā pavattiṃsu.

Atha naṃ kammārajeṭṭhako ‘‘tāta, imāya sūciyā kiṃ bala’’nti pucchi. ‘‘Ācariya balavatā purisena adhikaraṇiṃ ukkhipāpetvā adhikaraṇiyā heṭṭhā udakapātiṃ ṭhapāpetvā adhikaraṇiyā majjhe imaṃ sūciṃ paharathā’’ti. So tathā kāretvā adhikaraṇiyā majjhe sūciṃ aggena pahari. Sā adhikaraṇiṃ vinivijjhitvā udakapiṭṭhe kesaggamattampi uddhaṃ vā adho vā ahutvā tiriyaṃ patiṭṭhāsi. Sabbe kammārā ‘‘amhehi ettakaṃ kālaṃ ‘kammārā nāma edisā hontī’ti sutivasenapi na sutapubba’’nti aṅguliyo phoṭetvā celukkhepasahassaṃ pavattayiṃsu . Kammārajeṭṭhako dhītaraṃ pakkositvā tasmiññeva parisamajjhe ‘‘ayaṃ kumārikā tuyhameva anucchavikā’’ti udakaṃ pātetvā adāsi. So aparabhāge kammārajeṭṭhakassa accayena tasmiṃ gāme kammārajeṭṭhako ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kammārajeṭṭhakassa dhītā rāhulamātā ahosi, paṇḍitakammāraputto pana ahameva ahosi’’nti.

Sūcijātakavaṇṇanā dutiyā.

[388] 3. Tuṇḍilajātakavaṇṇanā

Navachannaketi idaṃ satthā jetavane viharanto ekaṃ maraṇabhīrukaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto buddhasāsane pabbajitvā maraṇabhīruko ahosi, appamattakampi sākhācalanaṃ daṇḍakapatanaṃ sakuṇacatuppadasaddaṃ vā aññaṃ vā tathārūpaṃ sutvā maraṇabhayatajjito hutvā kucchiyaṃ viddhasaso viya kampanto vicari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko kira bhikkhu maraṇabhīruko appamattakampi saddaṃ sutvā vikampamāno palāyati, imesañca sattānaṃ maraṇameva dhuvaṃ, jīvitaṃ addhuvaṃ, nanu tadeva yoniso manasi kātabba’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu maraṇabhīruko’’ti vatvā ‘‘āma, bhante’’ti tena paṭiññāto ‘‘na, bhikkhave, idāneva, pubbepesa maraṇabhīrukoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sūkariyā kucchimhi paṭisandhiṃ gaṇhi. Sūkarī pariṇatagabbhā dve putte vijāyi. Sā ekadivasaṃ te gahetvā ekasmiṃ āvāṭe nipajji. Athekā bārāṇasidvāragāmavāsinī mahallikā kappāsakhettato pacchipuṇṇaṃ kappāsaṃ ādāya yaṭṭhiyā bhūmiṃ ākoṭentī āgacchi. Sūkarī taṃ saddaṃ sutvā maraṇabhayena puttake chaḍḍetvā palāyi. Mahallikā sūkarapotake disvā puttasaññaṃ paṭilabhitvā pacchiyaṃ pakkhipitvā gharaṃ netvā jeṭṭhakassa mahātuṇḍilo, kaniṭṭhassa cūḷatuṇḍiloti nāmaṃ karitvā te puttake viya posesi. Te aparabhāge vaḍḍhitvā thūlasarīrā ahesuṃ. Mahallikā ‘‘ime no mūlena dehī’’ti vuccamānāpi ‘‘puttā me’’ti vatvā kassaci na deti. Athekasmiṃ chaṇakāle dhuttā suraṃ pivantā maṃse khīṇe ‘‘kuto nu kho maṃsaṃ labhissāmā’’ti vīmaṃsantā mahallikāya gehe sūkarānaṃ atthibhāvaṃ ñatvā mūlaṃ gahetvā tattha gantvā ‘‘amma, mūlaṃ gahetvā ekaṃ no sūkaraṃ dehī’’ti āhaṃsu. Sā ‘‘alaṃ, tātā, puttā me ete, puttaṃ nāma maṃsaṃ khādanatthāya kiṇantānaṃ dadantā nāma natthī’’ti paṭikkhipi. Dhuttā ‘‘amma, manussānaṃ sūkarā nāma puttā na honti, dehi no’’ti punappunaṃ yācantāpi alabhitvā mahallikaṃ suraṃ pāyetvā mattakāle ‘‘amma, sūkarehi kiṃ karissasi, mūlaṃ gahetvā paribbayaṃ karohī’’ti tassā hatthe kahāpaṇe ṭhapayiṃsu.

Sā kahāpaṇe gahetvā ‘‘tātā, mahātuṇḍilaṃ dātuṃ na sakkomi. Cūḷatuṇḍilaṃ pana gaṇhathā’’ti āha. ‘‘Kahaṃ so’’ti? ‘‘Ayaṃ etasmiṃ gaccheti, saddamassa dehī’’ti. ‘‘Āhāraṃ na passāmī’’ti. Dhuttā mūlena ekaṃ bhattapātiṃ āharāpesuṃ. Mahallikā taṃ gahetvā dvāre ṭhapitaṃ sūkaradoṇiṃ pūretvā doṇisamīpe aṭṭhāsi. Tiṃsamattāpi dhuttā pāsahatthā tattheva aṭṭhaṃsu. Mahallikā ‘‘tāta, cūḷatuṇḍila, ehī’’ti tassa saddamakāsi. Taṃ sutvā mahātuṇḍilo ‘‘ettakaṃ kālaṃ mama mātarā cūḷatuṇḍilassa saddo na dinnapubbo, maṃyeva paṭhamaṃ saddāyati, avassaṃ ajja amhākaṃ bhayaṃ uppannaṃ bhavissatī’’ti aññāsi. So kaniṭṭhaṃ āmantesi ‘‘tāta, mama mātā taṃ pakkosati, gaccha tāva jānāhī’’ti. So gacchā nikkhamitvā bhattadoṇisamīpe tesaṃ ṭhitabhāvaṃ disvā ‘‘ajja me maraṇaṃ uppanna’’nti maraṇabhayatajjito nivattitvā kampamāno bhātu santikaṃ āgantvā thambhituṃ nāsakkhi, kampamāno paribbhami. Mahātuṇḍilo taṃ disvā ‘‘tāta, tvaṃ ajja pana pavedhasi paribbhamasi, pavisanaṭṭhānaṃ olokesi, kiṃ nāmetaṃ karosī’’ti pucchi. So attanā diṭṭhakāraṇaṃ kathento paṭhamaṃ gāthamāha –

88.

‘‘Navachannakedāni diyyati, puṇṇāyaṃ doṇi suvāminī ṭhitā;

Bahuke jane pāsapāṇike, no ca kho me paṭibhāti bhuñjitu’’nti.

Tattha navachannakedāni diyyatīti bhātika, pubbe amhākaṃ kuṇḍakayāgu vā jhāmabhattaṃ vā diyyati, ajja pana navachannakaṃ navākāraṃ dānaṃ diyyati. Puṇṇāyaṃ doṇīti ayaṃ amhākaṃ bhattadoṇi suddhabhattassa puṇṇā. Suvāminī ṭhitāti ayyāpi no tassā santike ṭhitā. Bahuke janeti na kevalañca ayyāva, aññopi bahuko jano pāsapāṇiko ṭhito. No ca kho me paṭibhātīti ayaṃ evaṃ etesaṃ ṭhitabhāvopi idaṃ bhattaṃ bhuñjitumpi mayhaṃ na paṭibhāti, na ruccatīti attho.

Taṃ sutvā mahāsatto ‘‘tāta cūḷatuṇḍila, mama kira mātā ettheva sūkare posentī nāma yadatthaṃ poseti, svāssā attho ajja matthakaṃ patto, tvaṃ mā cintayī’’ti vatvā madhurena sarena buddhalīḷāya dhammaṃ desento dve gāthā abhāsi –

89.

‘‘Tasasi bhamasi leṇamicchasi, attāṇosi kuhiṃ gamissasi;

Appossukko bhuñja tuṇḍila, maṃsatthāya hi positāmhase.

90.

‘‘Ogaha rahadaṃ akaddamaṃ, sabbaṃ sedamalaṃ pavāhaya;

Gaṇhāhi navaṃ vilepanaṃ, yassa gandho na kadāci chijjatī’’ti.

Tattha tasasi bhamasīti maraṇabhayena uttasasi, teneva kilamanto bhamasi. Leṇamicchasīti patiṭṭhaṃ olokesi. Attāṇosīti tāta, pubbe amhākaṃ mātā paṭisaraṇaṃ ahosi, sā ajja pana nirapekkhā amhe chaḍḍesi, idāni kuhiṃ gamissasi. Ogahāti ogāha, ayameva vā pāṭho. Pavāhayāti pavāhehi, hārehīti attho. Na chijjatīti na nassati. Idaṃ vuttaṃ hoti – tāta, sace maraṇato tasasi, akaddamaṃ pokkharaṇiṃ otaritvā tava sarīre sabbaṃ sedañca malañca pavāhetvā surabhigandhavilepanaṃ vilimpāti.

Tassa dasa pāramiyo āvajjetvā mettāpāramiṃ purecārikaṃ katvā paṭhamaṃ padaṃ udāharantasseva saddo sakalaṃ dvādasayojanikaṃ bārāṇasiṃ ajjhottharitvā gato. Sutasutakkhaṇeyeva rājauparājādayo ādiṃ katvā bārāṇasivāsino āgamaṃsu. Anāgatāpi gehe ṭhitāva suṇiṃsu. Rājapurisā gacche chinditvā bhūmiṃ samaṃ katvā vālukaṃ okiriṃsu. Dhuttānaṃ surāmado chijji. Pāse chaḍḍetvā dhammaṃ suṇamānā aṭṭhaṃsu. Mahallikāyapi surāmado chijji. Mahāsatto mahājanamajjhe cūḷatuṇḍilassa dhammadesanaṃ ārabhi. Taṃ sutvā cūḷatuṇḍilo ‘‘mayhaṃ bhātā evaṃ vadeti, amhākañca vaṃse pokkharaṇiṃ otaritvā nahānaṃ, sarīrato sedamalapavāhanaṃ, purāṇavilepanaṃ hāretvā navavilepanagahaṇañca kismiñci kāle natthi, kiṃ nu kho sandhāya bhātā maṃ eva māhā’’ti pucchanto catutthaṃ gāthamāha –

91.

‘‘Katamo rahado akaddamo, kiṃsu sedamalanti vuccati;

Katamañca navaṃ vilepanaṃ, yassa gandho na kadāci chijjatī’’ti.

Taṃ sutvā mahāsatto ‘‘tena hi kaniṭṭha ohitasoto suṇāhī’’ti buddhalīḷāya dhammaṃ desento imā gāthā abhāsi –

92.

‘‘Dhammo rahado akaddamo, pāpaṃ sedamalanti vuccati;

Sīlañca navaṃ vilepanaṃ, tassa gandho na kadāci chijjati.

93.

‘‘Nandanti sarīraghātino, na ca nandanti sarīradhārino;

Puṇṇāya ca puṇṇamāsiyā, ramamānāva jahanti jīvita’’nti.

Tattha dhammoti pañcasīlaaṭṭhasīladasasīlāni tīṇi sucaritāni sattatiṃsabodhipakkhiyadhammā amatamahānibbānanti sabbopesa dhammo nāma. Akaddamoti rāgadosamohamānadiṭṭhikilesakaddamānaṃ abhāvena akaddamo. Iminā sesadhammato vinivattetvā nibbānameva dasseti. ‘‘Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbāna’’nti (a. ni. 4.34; itivu. 90) hi vuttaṃ, tadeva dassento, tāta cūḷatuṇḍila, ahaṃ nibbānataḷākaṃ ‘‘rahado’’ti kathemi. Jātijarābyādhimaraṇādīni hi tattha natthi, sace maraṇato muñcitukāmo, nibbānagāminiṃ paṭipadaṃ gaṇhāti. Upanissayapaccayavasena kira bodhisatto evaṃ kathesi.

Pāpaṃsedamalanti tāta cūḷatuṇḍila, pāpaṃ sedamalasadisattā ‘‘sedamala’’nti porāṇakapaṇḍitehi kathitaṃ. Taṃ panetaṃ ekavidhena pāpaṃ yadidaṃ manopadoso, duvidhena pāpaṃ pāpakañca sīlaṃ, pāpikā ca diṭṭhi, tividhena pāpaṃ tīṇi duccaritāni, catubbidhena pāpaṃ cattāri agatigamanāni, pañcavidhena pāpaṃ pañca cetokhilā, chabbidhena pāpaṃ cha agāravā, sattavidhena pāpaṃ satta asaddhammā, aṭṭhavidhena pāpaṃ aṭṭha micchattā, navavidhena pāpaṃ nava āghātavatthūni, dasavidhena pāpaṃ dasa akusalakammapathā, bahuvidhena pāpaṃ rāgo doso mohoti ekakadukatikādivasena vibhattā akusalā dhammā, iti sabbampetaṃ pāpaṃ ‘‘sarīranissitasedamalasadisa’’nti paṇḍitehi kathitaṃ.

Sīlanti pañcasīlaṃ dasasīlaṃ catupārisuddhisīlaṃ. ‘‘Idaṃ, tāta, sīlaṃ catujjātigandhavilepanasadisa’’nti vadati. Tassāti tassa silassa gandho tīsu vayesu kadāci na chijjati, sakalalokaṃ pattharitvā gacchati.

‘‘Na pupphagandho paṭivātameti, na candanaṃ taggaramallikā vā;

Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.

‘‘Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.

‘‘Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;

Yo ca sīlavataṃ gandho, vāti devesu uttamo’’ti. (dha. pa. 54-56);

Nandanti sarīraghātinoti tāta cūḷatuṇḍila, ime aññāṇamanussā ‘‘madhuramaṃsaṃ khādissāma, puttadārampi khādāpessāmā’’ti pāṇātipātaṃ karontā nandanti tussanti, pāṇātipāto āsevito bhāvito bahulīkato nirayasaṃvattaniko hoti, tiracchānayoni…pe… pettivisayasaṃvattaniko hoti, yo sabbalahuko pāṇātipātassa vipāko, so manussabhūtassa appāyukasaṃvattaniko hotīti imaṃ pāṇātipāte ādīnavaṃ na jānanti. Ajānantā –

‘‘Madhuvā maññati bālo, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, bālo dukkhaṃ nigacchatī’’ti. (dha. pa. 69) –

Madhurasaññino hutvā –

‘‘Caranti bālā dummedhā, amitteneva attanā;

Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphala’’nti. (dha. pa. 66) –

Ettakampi na jānanti.

‘‘Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;

Yassa assumukho rodaṃ, vipākaṃ paṭisevatī’’ti. (dha. pa. 67);

Na ca nandanti sarīradhārinoti tāta cūḷatuṇḍila, ye panete sarīradhārino sattā, te attano maraṇe āgacchante ṭhapetvā sīhamigarājahatthājānīyaassājānīyakhīṇāsave avasesā bodhisattaṃ ādiṃ katvā abhāyantā nāma natthi.

‘‘Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye’’ti. (dha. pa. 129);

Puṇṇāyāti guṇapuṇṇāya. Puṇṇamāsiyāti puṇṇacandayuttāya, māsaṃ vā pūretvā ṭhitāya. Tadā kira puṇṇamāsī uposathadivaso hoti. Ramamānāva jahanti jīvitanti tāta cūḷatuṇḍila, mā soci mā paridevi, maraṇassa nāma te bhāyanti, yesaṃ abbhantare sīlādiguṇā natthi. Mayaṃ pana sīlācārasampannā puññavanto, tasmā amhādisā sattā ramamānāva jahanti jīvitanti.

Evaṃ mahāsatto madhurena sarena buddhalīḷāya dhammaṃ desesi. Mahājanakāyā aṅguliyo phoṭesuṃ, celukkhepā ca pavattiṃsu, sādhukārasaddapuṇṇaṃ antalikkhaṃ ahosi. Bārāṇasirājā bodhisattaṃ rajjena pūjetvā mahallikāya yasaṃ datvā ubhopi te gandhodakena nhāpetvā gandhādīhi vilimpāpetvā gīvāsu maṇiratanāni piḷandhāpetvā gharaṃ netvā puttaṭṭhāne ṭhapetvā mahantena parivārena paṭijaggi. Bodhisatto rañño pañca sīlāni adāsi. Sabbe bārāṇasivāsino ca kāsiraṭṭhavāsino ca pañca sīlāni rakkhiṃsu. Mahāsatto nesaṃ pakkhadivasesu dhammaṃ desesi, vinicchaye nisīditvā aḍḍe tīresi. Tasmiṃ dharamāne kūṭaḍḍakārakā nāma nāhesuṃ. Aparabhāge rājā kālamakāsi. Mahāsatto tassa sarīraparihāraṃ kāretvā vinicchaye potthake likhāpetvā ‘‘imaṃ potthakaṃ oloketvā aḍḍaṃ tīreyyāthā’’ti vatvā mahājanassa dhammaṃ desetvā appamādena ovādaṃ datvā sabbesaṃ rodantānaṃ paridevantānaññeva saddhiṃ cūḷatuṇḍilena araññaṃ pāvisi. Tadā bodhisattassa ovādo saṭṭhi vassasahassāni pavatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so maraṇabhīruko bhikkhu sotāpattiphale patiṭṭhahi.

Tadā rājā ānando ahosi, cūḷatuṇḍilo maraṇabhīruko bhikkhu, parisā buddhaparisā, mahātuṇḍilo pana ahameva ahosinti.

Tuṇḍilajātakavaṇṇanā tatiyā.

[389] 4. Suvaṇṇakakkaṭakajātakavaṇṇanā

Siṅgīmigoti idaṃ satthā veḷuvane viharanto ānandattherassa attano atthāya jīvitapariccāgaṃ ārabbha kathesi. Vatthu yāva dhanuggahapayojanā khaṇḍahālajātake (jā. 2.22.982 ādayo) dhanapālavissajjanaṃ cūḷahaṃsamahāhaṃsajātake (jā. 1.15.133 ādayo) kathitaṃ. Tadā hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, dhammabhaṇḍāgārikaānandatthero sekkhapaṭisambhidāppatto hutvā dhanapālake āgacchante sammāsambuddhassa jīvitaṃ pariccajī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi ānando mayhaṃ jīvitaṃ pariccajiyevā’’ti vatvā atītaṃ āhari.

Atīte rājagahassa pubbapasse sālindiyo nāma brāhmaṇagāmo hoti. Tadā bodhisatto tasmiṃ gāme kassakabrāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā tassa gāmassa pubbuttarāya disāya ekasmiṃ gāmakhette karīsasahassamattaṃ kasiṃ kāresi. So ekadivasaṃ manussehi saddhiṃ khettaṃ gantvā kammakāre ‘‘kasathā’’ti āṇāpetvā mukhadhovanatthāya khettakoṭiyaṃ mahantaṃ sobbhaṃ upasaṅkami. Tasmiṃ kho pana sobbhe eko suvaṇṇavaṇṇo kakkaṭako paṭivasati abhirūpo pāsādiko. Bodhisatto dantakaṭṭhaṃ khāditvā taṃ sobbhaṃ otari. Tassa mukhadhovanakāle kakkaṭako santikaṃ āgamāsi. Atha naṃ so ukkhipitvā attano uttarisāṭakantare nipajjāpetvā gahetvā khette kattabbakiccaṃ katvā gacchanto tattheva naṃ sobbhe pakkhipitvā gehaṃ agamāsi. Tato paṭṭhāya khettaṃ āgacchanto paṭhamaṃ taṃ sobbhaṃ gantvā kakkaṭakaṃ ukkhipitvā uttarisāṭakantare nipajjāpetvā pacchā kammantaṃ vicāresi. Iti tesaṃ aññamaññaṃ vissāso daḷho ahosi.

Bodhisatto nibaddhaṃ khettaṃ āgacchati, akkhīsu ca panassa pañca pasādā tīṇi maṇḍalāni visuddhāni hutvā paññāyanti. Athassa khettakoṭiyaṃ ekasmiṃ tāle kākakulāvake kākī akkhīni disvā khāditukāmā hutvā kākaṃ āha – ‘‘sāmi, dohaḷo me uppanno’’ti. ‘‘Kiṃ dohaḷo nāmā’’ti? ‘‘Etassa brāhmaṇassa akkhīni khāditukāmāmhī’’ti. ‘‘Duddohaḷo te uppanno, ko etāni āharituṃ sakkhissatī’’ti. ‘‘Tvaṃ na sakkosī’’ti ahampetaṃ jānāmi, yo panesa tālassa avidūre vammiko, ettha kaṇhasappo vasati. ‘‘Taṃ upaṭṭhaha, so etaṃ ḍaṃsitvā māressati, athassa akkhīni uppāṭetvā tvaṃ āharissasī’’ti . So ‘‘sādhū’’ti sampaṭicchitvā tato paṭṭhāya kaṇhasappaṃ upaṭṭhahi. Bodhisattenapi vāpitasassānaṃ gabbhaggahaṇakāle kakkaṭako mahā ahosi. Athekadivasaṃ sappo kākamāha ‘‘samma, tvaṃ nibaddhaṃ maṃ upaṭṭhahasi, kiṃ te karomī’’ti. ‘‘Sāmi, tumhākaṃ dāsiyā etassa khettasāmikassa akkhīsu dohaḷo uppajji, svāhaṃ tumhākaṃ ānubhāvena tassa akkhīni labhissāmīti tumhe upaṭṭhahāmī’’ti. Sappo ‘‘hotu, nayidaṃ garukaṃ, labhissasī’’ti taṃ assāsetvā puna divase brāhmaṇassa āgamanamagge kedāramariyādaṃ nissāya tiṇehi paṭicchanno hutvā tassāgamanaṃ olokento nipajji.

Bodhisatto āgacchanto paṭhamaṃ sobbhaṃ otaritvā mukhaṃ dhovitvā sinehaṃ paccupaṭṭhāpetvā suvaṇṇakakkaṭakaṃ āliṅgetvā uttarisāṭakantare nipajjāpetvā khettaṃ pāvisi. Sappo taṃ āgacchantaṃ disvāva vegena pakkhanditvā piṇḍikamaṃse ḍaṃsitvā tattheva pātetvā vammikaṃ sandhāya palāyi. Bodhisattassa patanañca kakkaṭakassa sāṭakantarato laṅghanañca kākassa āgantvā bodhisattassa ure nilīyanañca apacchāapurimaṃ ahosi. Kāko nilīyitvā akkhīni tuṇḍena pahari. Kakkaṭako ‘‘imaṃ kākaṃ nissāya mama sahāyassa bhayaṃ uppannaṃ, etasmiṃ gahite sappo āgacchissatī’’ti saṇḍāsena gaṇhanto viya kākaṃ gīvāyaṃ aḷena daḷhaṃ gahetvā kilametvā thokaṃ sithilamakāsi. Kāko ‘‘kissa maṃ samma, chaḍḍetvā palāyasi, esa maṃ kakkaṭako bhiyyo viheṭheti, yāva na marāmi, tāva ehī’’ti sappaṃ pakkosanto paṭhamaṃ gāthamāha –

94.

‘‘Siṅgīmigo āyatacakkhunetto, aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṃ rudāmi, hare sakhā kissa nu maṃ jahāsī’’ti.

Tattha siṅgīmigoti siṅgīsuvaṇṇavaṇṇatāya vā aḷasaṅkhātānaṃ vā siṅgānaṃ atthitāya kakkaṭako vutto. Āyatacakkhunettoti dīghehi cakkhusaṅkhātehi nettehi samannāgato. Aṭṭhimeva taco assāti aṭṭhittaco. Hare sakhāti ālapanametaṃ, ambho sahāyāti attho.

Sappo taṃ sutvā mahantaṃ phaṇaṃ katvā kākaṃ assāsento agamāsi. Satthā imamatthaṃ dīpento abhisambuddho hutvā dutiyaṃ gāthamāha –

95.

‘‘So passasanto mahatā phaṇena, bhujaṅgamo kakkaṭamajjhapatto;

Sakhā sakhāraṃ paritāyamāno, bhujaṅgamaṃ kakkaṭako gahesī’’ti.

Tattha kakkaṭamajjhapattoti kakkaṭakaṃ sampatto. Sakhā sakhāranti sahāyo sahāyaṃ. ‘‘Sakaṃ sakhāra’’ntipi pāṭho, attano sahāyanti attho. Paritāyamānoti rakkhamāno. Gahesīti dutiyena aḷena gīvāyaṃ daḷhaṃ gahesi.

Atha naṃ kilametvā thokaṃ sithilamakāsi. Atha sappo ‘‘kakkaṭakā nāma neva kākamaṃsaṃ khādanti, na sappamaṃsaṃ, atha kena nu kho kāraṇena ayaṃ amhe gaṇhī’’ti cintetvā taṃ pucchanto tatiyaṃ gāthamāha –

96.

‘‘Na vāyasaṃ no pana kaṇhasappaṃ, ghāsatthiko kakkaṭako adeyya;

Pucchāmi taṃ āyatacakkhunetta, atha kissa hetumha ubho gahītā’’ti.

Tattha ghāsatthikoti āhāratthiko hutvā. Adeyyātiādiyeyya, na-kārena yojetvā na gaṇhīti attho.

Taṃ sutvā kakkaṭako gahaṇakāraṇaṃ kathento dve gāthā abhāsi –

97.

‘‘Ayaṃ puriso mama atthakāmo, yo maṃ gahetvāna dakāya neti;

Tasmiṃ mate dukkhamanappakaṃ me, ahañca eso ca ubho na homa.

98.

‘‘Mamañca disvāna pavaddhakāyaṃ, sabbo jano hiṃsitumeva micche;

Sāduñca thūlañca muduñca maṃsaṃ, kākāpi maṃ disva viheṭhayeyyu’’nti.

Tattha ayanti bodhisattaṃ niddisati. Atthakāmoti hitakāmo. Dakāya netīti yo maṃ sampiyāyamāno uttarisāṭakena gahetvāna udakāya neti, attano vasanakasobbhaṃ pāpeti. Tasmiṃ mateti sace so imasmiṃ ṭhāne marissati, etasmiṃ mate mama kāyikaṃ cetasikaṃ mahantaṃ dukkhaṃ bhavissatīti dīpeti. Ubho na homāti dvepi janā na bhavissāma. Mamañca disvānāti gāthāya ayamattho – idañca aparaṃ kāraṇaṃ, imasmiṃ mate anāthaṃ nippaccayaṃ maṃ pavaḍḍhitakāyaṃ disvā sabbo jano ‘‘imassa kakkaṭakassa sāduñca thūlañca muduñca maṃsa’’nti maṃ māretuṃ iccheyya, na kevalañca jano manusso, tiracchānabhūtā kākāpi maṃ disvā viheṭhayeyyuṃ viheseyyuṃ māreyyuṃ.

Taṃ sutvā sappo cintesi ‘‘ekenupāyena imaṃ vañcetvā kākañca attānañca mocessāmī’’ti. Atha naṃ vañcetukāmo chaṭṭhaṃ gāthamāha –

99.

‘‘Sacetassa hetumha ubho gahītā, uṭṭhātu pose visamāvamāmi;

Mamañca kākañca pamuñca khippaṃ, pure visaṃ gāḷhamupeti macca’’nti.

Tattha sacetassa hetūti sace etassa kāraṇā. Uṭṭhātūti nibbiso hotu. Visamāvamāmīti ahamassa visaṃ ākaḍḍhāmi, nibbisaṃ naṃ karomi. Pure visaṃ gāḷhamupeti maccanti imañhi maccaṃ mayā anāvamiyamānaṃ visaṃ gāḷhaṃ balavaṃ hutvā upagaccheyya, taṃ yāva na upagacchati, tāvadeva amhe dvepi jane khippaṃ muñcāti.

Taṃ sutvā kakkaṭako cintesi ‘‘ayaṃ ekenupāyena maṃ dvepi jane vissajjāpetvā palāyitukāmo, mayhaṃ upāyakosallaṃ na jānāti, ahaṃ dāni yathā sappo sañcarituṃ sakkoti, evaṃ aḷaṃ sithilaṃ karissāmi, kākaṃ pana neva vissajjessāmī’’ti evaṃ cintetvā sattamaṃ gāthamāha –

100.

‘‘Sappaṃ pamokkhāmi na tāva kākaṃ, paṭibandhako hohiti tāva kāko;

Purisañca disvāna sukhiṃ arogaṃ, kākaṃ pamokkhāmi yatheva sappa’’nti.

Tattha paṭibandhakoti pāṭibhogo. Yatheva sappanti yathā bhavantaṃ sappaṃ muñcāmi, tathā kākaṃ pamokkhāmi, kevalaṃ tvaṃ imassa brāhmaṇassa sarīrato sīghaṃ visaṃ āvamāhīti.

Evañca pana vatvā tassa sukhasañcāraṇatthaṃ aḷaṃ sithilamakāsi. Sappo visaṃ āvamitvā mahāsattassa sarīraṃ nibbisaṃ akāsi. So niddukkho uṭṭhāya pakativaṇṇeneva aṭṭhāsi. Kakkaṭako ‘‘sace ime dvepi janā arogā bhavissanti, mayhaṃ sahāyassa vaḍḍhi nāma na bhavissati, vināsessāmi ne’’ti cintetvā kattarikāya uppalamakuḷaṃ viya aḷehi ubhinnampi sīsaṃ kappetvā jīvitakkhayaṃ pāpesi. Kākīpi tamhā ṭhānā palāyi. Bodhisatto sappassa sarīraṃ daṇḍake veṭhetvā gumbapiṭṭhe khipi. Suvaṇṇakakkaṭakaṃ sobbhe vissajjetvā nhatvā sālindiyagāmameva gato. Tato paṭṭhāya kakkaṭakena saddhiṃ adhikataro vissāso ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānento osānagāthamāha –

101.

‘‘Kāko tadā devadatto ahosi, māro pana kaṇhasappo ahosi;

Ānandabhaddo kakkaṭako ahosi, ahaṃ tadā brāhmaṇo homi satthā’’ti.

Saccapariyosāne bahū sotāpannādayo ahesuṃ. Kākī pana gāthāya na vuttā, sā ciñcamāṇavikā ahosīti.

Suvaṇṇakakkaṭakajātakavaṇṇanā catutthā.

[390] 5. Mayhakajātakavaṇṇanā

Sakuṇomayhako nāmāti idaṃ satthā jetavane viharanto āgantukaseṭṭhiṃ ārabbha kathesi. Sāvatthiyañhi āgantukaseṭṭhi nāma aḍḍho ahosi mahaddhano. So neva attanā bhoge bhuñji, na paresaṃ adāsi, nānaggarase paṇīte bhojane upanīte taṃ na bhuñjati, bilaṅgadutiyaṃ kaṇājakaṃ eva bhuñjati, dhūpitavāsitesu kāsikavatthesu upanītesu tāni hāretvā thūlathūlasāṭake nivāseti, ājānīyayutte maṇikanakavicitte rathe upanīte tampi harāpetvā kattararathakena gacchati, suvaṇṇacchatte dhāriyamāne taṃ apanetvā paṇṇacchattena dhāriyamānena. So yāvajīvaṃ dānādīsu puññesu ekampi akatvā kālaṃ katvā roruvaniraye nibbatti. Tassa aputtakaṃ sāpateyyaṃ rājabalaṃ sattahi rattidivasehi rājakulaṃ pavesesi. Tasmiṃ pavesite rājā bhuttapātarāso jetavanaṃ gantvā satthāraṃ vanditvā nisinno ‘‘kiṃ, mahārāja, buddhupaṭṭhānaṃ na karosī’’ti vutte ‘‘bhante, sāvatthiyaṃ āgantukaseṭṭhino nāma kālakatassa assāmikadhane amhākaṃ ghare āhariyamāneyeva satta rattidivasā gatā, so pana etaṃ dhanaṃ labhitvāpi neva attanā paribhuñji, na paresaṃ adāsi, rakkhasapariggahitapokkharaṇī viyassa dhanaṃ ahosi, so ekadivasampi paṇītabhojanādīnaṃ rasaṃ ananubhavitvāva maraṇamukhaṃ paviṭṭho, evaṃ maccharī apuññasatto kiṃ katvā ettakaṃ dhanaṃ labhi, kena cassa bhogesu cittaṃ na ramī’’ti satthāraṃ pucchi. Satthā ‘‘mahārāja, dhanalābho ca, dhanaṃ laddhā aparibhuñjanakāraṇañca teneva kata’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiseṭṭhi assaddho ahosi maccharī, na kassaci kiñci deti, na kañci saṅgaṇhāti. So ekadivasaṃ rājupaṭṭhānaṃ gacchanto tagarasikhiṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ disvā vanditvā ‘‘laddhā, bhante, bhikkhā’’ti pucchitvā ‘‘nanu carāma mahāseṭṭhī’’ti vutte purisaṃ āṇāpesi ‘‘gaccha, imaṃ amhākaṃ gharaṃ ānetvā mama pallaṅke nisīdāpetvā amhākaṃ paṭiyattabhattassa pattaṃ pūretvā dāpehī’’ti. So paccekabuddhaṃ gharaṃ netvā nisīdāpetvā seṭṭhibhariyāya ācikkhi. Sā nānaggarasabhattassa pattaṃ pūretvā tassa adāsi. So bhattaṃ gahetvā seṭṭhinivesanā nikkhamitvā antaravīthiyaṃ paṭipajji. Seṭṭhi rājakulato paccāgacchanto taṃ disvā vanditvā ‘‘laddhaṃ, bhante, bhatta’’nti pucchi. ‘‘Laddhaṃ mahāseṭṭhī’’ti. So pattaṃ oloketvā cittaṃ pasādetuṃ nāsakkhi , ‘‘imaṃ me bhattaṃ dāsā vā kammakarā vā bhuñjitvā dukkarampi kammaṃ kareyyuṃ, aho vata me jānī’’ti aparacetanaṃ paripuṇṇaṃ kātuṃ nāsakkhi. Dānañhi nāma tisso cetanā paripuṇṇaṃ kātuṃ sakkontasseva mahapphalaṃ hoti.

‘‘Pubbeva dānā sumanā bhavāma, dadampi ve attamanā bhavāma;

Datvāpi ve nānutappāma pacchā, tasmā hi amhaṃ daharā namiyyare. (jā. 1.10.95);

‘‘Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;

Datvā attamano hoti, esā yaññassa sampadā’’. (a. ni. 6.37; pe. va. 305);

Iti, mahārāja, āgantukaseṭṭhi tagarasikhipaccekabuddhassa dinnapaccayena bahuṃ dhanaṃ labhi, datvā aparacetanaṃ paṇītaṃ kātuṃ asamatthatāya bhoge bhuñjituṃ nāsakkhīti. ‘‘Puttaṃ pana kasmā na labhi, bhante’’ti? Satthā ‘‘puttassa alabhanakāraṇampi teneva kataṃ, mahārājā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave seṭṭhikule nibbattitvā vayappatto mātāpitūnaṃ accayena kaniṭṭhaṃ saṅgaṇhitvā kuṭumbaṃ vicārento gharadvāre dānasālaṃ kāretvā mahādānaṃ pavattento agāraṃ ajjhāvasi. Athassa eko putto jāyi. So tassa padasā gamanakāle kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ disvā saddhiṃ puttadārena sabbaṃ gharavibhavaṃ kaniṭṭhassa niyyātetvā ‘‘appamatto dānaṃ pavattehī’’ti ovādaṃ datvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese vihāsi. Kaniṭṭhopissa ekaṃ puttaṃ paṭilabhi. So taṃ vaḍḍhantaṃ disvā cintesi ‘‘mama bhātu putte jīvante kuṭumbaṃ bhinditvā dvidhā bhavissati, bhātu puttaṃ māressāmī’’ti. Atha naṃ ekadivasaṃ nadiyaṃ opilāpetvā māresi. Tamenaṃ nhatvā āgataṃ bhātu jāyā ‘‘kuhiṃ mama putto’’ti pucchi. ‘‘Nadiyaṃ udakaṃ kīḷi, atha naṃ udake vicinanto nāddasa’’nti. Sā roditvā kanditvā tuṇhī ahosi.

Bodhisatto taṃ pavattiṃ ñatvā ‘‘idaṃ kiccaṃ pākaṭaṃ karissāmī’’ti ākāsenāgantvā bārāṇasiyaṃ otaritvā sunivattho supāruto tassa gharadvāre ṭhatvā dānasālaṃ adisvā ‘‘dānasālāpi iminā asappurisena nāsitā’’ti cintesi. Kaniṭṭho tassa āgatabhāvaṃ ñatvā āgantvā mahāsattaṃ vanditvā pāsādaṃ āropetvā subhojanaṃ bhojesi. So bhattakiccāvasāne sukhakathāya nisinno ‘‘dārako na paññāyati, kahaṃ nu kho’’ti pucchi. ‘‘Mato, bhante’’ti. ‘‘Kena kāraṇenā’’ti? ‘‘Udakakīḷanaṭṭhāne asukakāraṇenāti na jānāmī’’ti. ‘‘Kiṃ tvaṃ asappurisa na jānissasi, tayā katakiccaṃ mayhaṃ pākaṭaṃ, nanu tvaṃ iminā nāma kāraṇena taṃ māresi, kiṃ nu tvaṃ rājādīnaṃ vasena nassamānaṃ dhanaṃ rakkhituṃ sakkuṇeyyāsi, mayhakasakuṇassa ca tuyhañca kiṃ nānākaraṇa’’nti? Athassa mahāsatto buddhalīḷāya dhammaṃ desento imā gāthā abhāsi –

102.

‘‘Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, ‘mayhaṃ mayha’nti kandati.

103.

‘‘Tassevaṃ vilapantassa, dijasaṅghā samāgatā;

Bhutvāna pipphaliṃ yanti, vilapatveva so dijo.

104.

‘‘Evameva idhekacco, saṅgharitvā bahuṃ dhanaṃ;

Nevattano na ñātīnaṃ, yathodhiṃ paṭipajjati.

105.

‘‘Na so acchādanaṃ bhattaṃ, na mālaṃ na vilepanaṃ;

Anubhoti sakiṃ kiñci, na saṅgaṇhāti ñātake.

106.

‘‘Tassevaṃ vilapantassa, mayhaṃ mayhanti rakkhato;

Rājāno atha vā corā, dāyādā yeva appiyā;

Dhanamādāya gacchanti, vilapatveva so naro.

107.

‘‘Dhīro bhoge adhigamma, saṅgaṇhāti ca ñātake;

Tena so kittiṃ pappoti, pecca sagge pamodatī’’ti.

Tattha mayhakoti ‘‘mayhaṃ mayha’’nti viravanavasena evaṃladdhanāmo. Girisānudarīsu caratīti girisānudarīcaro. Pakkaṃ pipphalinti himavantapadese ekaṃ phalabharitaṃ pipphalirukkhaṃ. Kandatīti dijagaṇe taṃ rukkhaṃ parivāretvā pakkāni khādante vāretuṃ ‘‘mayhaṃ mayha’’nti paridevanto vicarati. Tassevaṃ vilapantassāti tassa vilapantasseva. Bhutvāna vipphaliṃ yantīti taṃ pipphalirukkhaṃ paribhuñjitvā aññaṃ phalasampannaṃ rukkhaṃ gacchanti. Vilapatvevāti so pana dijo vilapatiyeva. Yathodhinti yathākoṭṭhāsaṃ, mātāpitābhātubhaginīputtadhītādīnaṃ upabhogaparibhogavasena yo yo koṭṭhāso dātabbo, taṃ taṃ na detīti attho.

Sakinti ekavārampi nānubhoti. ‘‘Saka’’ntipi pāṭho, attano santakampīti attho. Na saṅgaṇhātīti bhattacchādanabījanaṅgalādidānavasena na saṅgaṇhāti. Vilapatveva so naroti etesu rājādīsu dhanaṃ gahetvā gacchantesu kevalaṃ so puriso vilapatiyeva. Dhīroti paṇḍito. Saṅgaṇhātīti attano santikaṃ āgate dubbalañātake bhattacchādanabījanaṅgalādidānena saṅgaṇhāti. Tenāti so puriso tena ñātisaṅgahena catuparisamajjhe kittiñca attano vaṇṇabhaṇanañca pāpuṇāti, pecca sagge devanagare pamodati.

Evaṃ mahāsatto tassa dhammaṃ desetvā dānaṃ pākatikaṃ kāretvā himavantameva gantvā aparihīnajjhāno brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘iti kho, mahārāja, āgantukaseṭṭhi bhātu puttassa māritattā ettakaṃ kālaṃ neva puttaṃ, na dhītaraṃ alabhī’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā kaniṭṭho āgantukaseṭṭhi ahosi, jeṭṭhako pana ahameva ahosi’’nti.

Mayhakajātakavaṇṇanā pañcamā.

[391] 6. Vijjādharajātakavaṇṇanā

Dubbaṇṇarūpanti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Vatthu mahākaṇhajātake (jā. 1.12.61 ādayo) āvi bhavissati. Tadā pana satthā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato lokatthacariyaṃ cariyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko ahosi. Tadā eko vijjādharo vijjaṃ parivattetvā aḍḍharattasamaye āgantvā bārāṇasirañño aggamahesiyā saddhiṃ aticarati, tassā paricārikāyo sañjāniṃsu. Sā sayameva rājānaṃ upasaṅkamitvā ‘‘deva, eko puriso aḍḍharattasamaye sirigabbhaṃ pavisitvā maṃ dūsetī’’ti āha. ‘‘Sakkhissasi pana kiñci saññāṇaṃ kātu’’nti? ‘‘Sakkomi, devā’’ti sā jātihiṅgulikapātiṃ āharāpetvā tassa purisassa rattiṃ āgantvā abhiramitvā gacchantassa piṭṭhiyaṃ pañcaṅgulikaṃ datvā pātova rañño ārocesi. Rājā manusse āṇāpesi ‘‘gacchatha, sabbadisāsu oloketvā piṭṭhiyaṃ katajātihiṅgulapañcaṅgulikapurisaṃ gaṇhathā’’ti. Vijjādharopi rattiṃ anācāraṃ katvā divā susāne sūriyaṃ namassanto ekapādena tiṭṭhati. Rājapurisā taṃ disvā parivārayiṃsu. So ‘‘pākaṭaṃ me kammaṃ jāta’’nti vijjaṃ parivattetvā ākāsena uppatitvā gato.

Rājā taṃ disvā āgatapurise ‘‘addasathā’’ti pucchi. ‘‘Āma, addasāmā’’ti. ‘‘Ko nāmeso’’ti? ‘‘Pabbajito, devā’’ti. ‘‘So hi rattiṃ anācāraṃ katvā divā pabbajitavesena vasati’’. Rājā ‘‘ime divā samaṇavesena caritvā rattiṃ anācāraṃ karontī’’ti pabbajitānaṃ kujjhitvā micchāgahaṇaṃ gahetvā ‘‘mayhaṃ vijitā ime sabbe pabbajitā palāyantu, diṭṭhadiṭṭhaṭṭhāne rājāṇaṃ karissantū’’ti bheriṃ carāpesi. Tiyojanasatikā kāsiraṭṭhā palāyitvā sabbe pabbajitā aññarājadhāniyo agamiṃsu. Sakalakāsiraṭṭhe manussānaṃ ovādadāyako ekopi dhammikasamaṇabrāhmaṇo nāhosi. Anovādakā manussā pharusā ahesuṃ, dānasīlavimukhā matamatā yebhuyyena apāye nibbattiṃsu, sagge nibbattanakā nāma nāhesuṃ.

Sakko nave devaputte apassanto ‘‘kiṃ nu kho kāraṇa’’nti āvajjetvā vijjādharaṃ nissāya bārāṇasiraññā kuddhena micchāgahaṇaṃ gahetvā pabbajitānaṃ raṭṭhā pabbājitabhāvaṃ ñatvā ‘‘ṭhapetvā maṃ añño imassa rañño micchāgahaṇaṃ bhindituṃ samattho nāma natthi, rañño ca raṭṭhavāsīnañca avassayo bhavissāmī’’ti cintetvā nandamūlapabbhāre paccekabuddhānaṃ santikaṃ gantvā vanditvā ‘‘bhante, mayhaṃ ekaṃ mahallakaṃ paccekabuddhaṃ detha, kāsiraṭṭhaṃ pasādessāmī’’ti āha. So saṅghattherameva labhi, athassa pattacīvaraṃ gahetvā taṃ purato katvā sayaṃ pacchato hutvā sirasmiṃ añjaliṃ ṭhapetvā paccekabuddhaṃ namassanto uttamarūpadharo māṇavako hutvā sakalanagarassa matthakena tikkhattuṃ vicaritvā rājadvāraṃ āgantvā ākāse aṭṭhāsi. Amaccā rañño ārocesuṃ ‘‘deva, abhirūpo māṇavako ekaṃ samaṇaṃ ānetvā rājadvāre ākāse ṭhito’’ti. Rājā āsanā uṭṭhāya sīhapañjare ṭhatvā ‘‘māṇavaka, kasmā tvaṃ abhirūpo samāno etassa virūpassa samaṇassa pattacīvaraṃ gahetvā namassamāno ṭhito’’ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

108.

‘‘Dubbaṇṇarūpaṃ tuvamariyavaṇṇī, purakkhatvā pañjaliko namassasi;

Seyyo nu teso udavā sarikkho, nāmaṃ parassattano cāpi brūhī’’ti.

Tattha ariyavaṇṇīti sundararūpo. Seyyo nu tesoti eso virūpo pabbajito kiṃ nu tayā uttaritaro, udāhu sarikkho. Nāmaṃ parassattano cāpīti etassa parassa ca attano ca nāmaṃ brūhīti pucchati.

Atha naṃ sakko ‘‘mahārāja, samaṇā nāma garuṭṭhāniyā, tena me nāmaṃ lapituṃ na labbhati, mayhaṃ pana te nāmaṃ kathessāmī’’ti vatvā dutiyaṃ gāthamāha –

109.

‘‘Na nāmagottaṃ gaṇhanti rāja, sammaggatānujjugatāna devā;

Ahañca te nāmadheyyaṃ vadāmi, sakkohamasmī tidasānamindo’’ti.

Tattha sammaggatānujjugatāna devāti mahārāja, sabbasaṅkhāre yathā sabhāvasarasavasena sammasitvā aggaphalaṃ arahattaṃ pattattā sammaggatānaṃ, ujunā ca aṭṭhaṅgikena maggena nibbānaṃ gatattā ujugatānaṃ mahākhīṇāsavānaṃ upapattidevehi uttaritarānaṃ visuddhidevānaṃ upapattidevā nāmagottaṃ na gaṇhanti. Ahañca te nāmadheyyanti apica ahaṃ attano nāmadheyyaṃ tuyhaṃ kathemi.

Taṃ sutvā rājā tatiyagāthāya bhikkhunamassane ānisaṃsaṃ pucchi –

110.

‘‘Yo disvā bhikkhuṃ caraṇūpapannaṃ, purakkhatvā pañjaliko namassati;

Pucchāmi taṃ devarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so’’ti.

Sakko catutthagāthāya kathesi –

111.

‘‘Yo disvā bhikkhuṃ caraṇūpapannaṃ, purakkhatvā pañjaliko namassati;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā’’ti.

Tattha bhikkhunti bhinnakilesaṃ parisuddhapuggalaṃ. Caraṇūpapannanti sīlacaraṇena upetaṃ. Diṭṭheva dhammeti na kevalaṃ ito cutoyeva, imasmiṃ pana attabhāve so pasaṃsaṃ labhati, pasaṃsāsukhaṃ vindatīti.

Rājā sakkassa kathaṃ sutvā attano micchāgahaṇaṃ bhinditvā tuṭṭhamānaso pañcamaṃ gāthamāha –

112.

‘‘Lakkhī vata me udapādi ajja, yaṃ vāsavaṃ bhūtapatiddasāma;

Bhikkhuñca disvāna tuvañca sakka, kāhāmi puññāni anappakānī’’ti.

Tattha lakkhīti sirī, paññātipi vadanti. Idaṃ vuttaṃ hoti – ajja mama tava vacanaṃ suṇantasseva kusalākusalavipākajānanapaññā udapādīti. Yanti nipātamattaṃ. Bhūtapatiddasāmāti bhūtapatiṃ addasāma.

Taṃ sutvā sakko paṇḍitassa thutiṃ karonto chaṭṭhaṃ gāthamāha –

113.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Bhikkhuñca disvāna mamañca rāja, karohi puññāni anappakānī’’ti.

Tattha bahuṭhānacintinoti bahūni kāraṇāni cintanasamatthā.

Taṃ sutvā rājā osānagāthamāha –

114.

‘‘Akkodhano niccapasannacitto, sabbātithīyācayogo bhavitvā;

Nihacca mānaṃ abhivādayissaṃ, sutvāna devinda subhāsitānī’’ti.

Tattha sabbātithīyācayogo bhavitvāti sabbesaṃ atithīnaṃ āgatānaṃ āgantukānaṃ yaṃ yaṃ te yācanti, tassa tassa yutto anucchaviko bhavitvā, sabbaṃ tehi yācitayācitaṃ dadamānoti attho. Sutvāna devinda subhāsitānīti tava subhāsitāni sutvā ahaṃ evarūpo bhavissāmīti vadati.

Evañca pana vatvā pāsādā oruyha paccekabuddhaṃ vanditvā ekamantaṃ aṭṭhāsi. Paccekabuddho ākāse pallaṅkena nisīditvā ‘‘mahārāja, vijjādharo na samaṇo, tvaṃ ito paṭṭhāya ‘atuccho loko, atthi dhammikasamaṇabrāhmaṇā’ti ñatvā dānaṃ dehi, sīlaṃ rakkha, uposathakammaṃ karohī’’ti rājānaṃ ovadi. Sakkopi sakkānubhāvena ākāse ṭhatvā ‘‘ito paṭṭhāya appamattā hothā’’ti nāgarānaṃ ovādaṃ datvā ‘‘palātā samaṇabrāhmaṇā āgacchantū’’ti bheriṃ carāpesi. Atha te ubhopi sakaṭṭhānameva agamaṃsu. Rājā tassa ovāde ṭhatvā dānādīni puññāni akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā paccekabuddho parinibbuto, rājā ānando ahosi, sakko pana ahameva ahosi’’nti.

Vijjādharajātakavaṇṇanā chaṭṭhā.

[392] 7. Siṅghapupphajātakavaṇṇanā

Yametanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira jetavanā nikkhamitvā kosalaraṭṭhe aññataraṃ araññaṃ nissāya viharanto ekadivasaṃ padumasaraṃ otaritvā supupphitapadumaṃ disvā adhovāte ṭhatvā upasiṅghi. Atha naṃ tasmiṃ vane adhivatthā devatā ‘‘mārisa, tvaṃ gandhatheno nāma, idaṃ te ekaṃ theyyaṅga’’nti saṃvejesi. So tāya saṃvejito puna jetavanaṃ āgantvā satthāraṃ vanditvā nisinno ‘‘kahaṃ bhikkhu nivutthosī’’ti puṭṭho ‘‘asukavanasaṇḍe nāma, tattha ca maṃ devatā evaṃ nāma saṃvejesī’’ti āha. Atha naṃ satthā ‘‘na kho bhikkhu pupphaṃ upasiṅghanto tvameva devatāya saṃvejito, porāṇakapaṇḍitāpi saṃvejitapubbā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo aparabhāge isipabbajjaṃ pabbajitvā ekaṃ padumasaraṃ nissāya upavasanto ekadivasaṃ saraṃ otaritvā supupphitapadumaṃ upasiṅghamāno aṭṭhāsi. Atha naṃ ekā devadhītā rukkhakkhandhavivare ṭhatvā saṃvejayamānā paṭhamaṃ gāthamāha –

115.

‘‘Yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi;

Ekaṅgametaṃ theyyānaṃ, gandhathenosi mārisā’’ti.

Tattha ekaṅgametanti ekakoṭṭhāso esa.

Tato bodhisatto dutiyaṃ gāthamāha –

116.

‘‘Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti.

Tattha ārā siṅghāmīti dūre ṭhito ghāyāmi. Vaṇṇenāti kāraṇena.

Tasmiṃ khaṇe eko puriso tasmiṃ sare bhisāni ceva khaṇati, puṇḍarīkāni ca bhañjati . Bodhisatto taṃ disvā ‘‘maṃ ārā ṭhatvā upasiṅghantaṃ ‘coro’ti vadasi, etaṃ purisaṃ kasmā na bhaṇasī’’ti tāya saddhiṃ sallapanto tatiyaṃ gāthamāha –

117.

‘‘Yoyaṃ bhisāni khaṇati, puṇḍarīkāni bhañjati;

Evaṃ ākiṇṇakammanto, kasmā eso na vuccatī’’ti.

Tattha ākiṇṇakammantoti kakkhaḷakammanto dāruṇakammanto.

Athassa avacanakāraṇaṃ ācikkhantī devatā catutthapañcamagāthā abhāsi –

118.

‘‘Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;

Tasmiṃ me vacanaṃ natthi, tañcārahāmi vattave.

119.

‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino;

Vālaggamattaṃ pāpassa, abbhāmattaṃva khāyatī’’ti.

Tattha dhāticelaṃvāti kheḷasiṅghāṇikamuttagūthamakkhitaṃ dhātidāsiyā nivatthacelaṃ viya ayaṃ pāpamakkhitoyeva, tena kāraṇena tasmiṃ mama vacanaṃ natthi. Tañcārahāmīti samaṇā pana ovādakkhamā honti piyasīlā, tasmā taṃ appamattakampi ayuttaṃ karontaṃ vattuṃ arahāmi samaṇāti. Anaṅgaṇassāti niddosassa tumhādisassa. Abbhāmattaṃva khāyatīti mahāmeghappamāṇaṃ hutvā upaṭṭhāti, idāni kasmā evarūpaṃ dosaṃ abbohārikaṃ karosīti.

Tāya pana saṃvejito bodhisatto saṃvegappatto chaṭṭhaṃ gāthamāha –

120.

‘‘Addhā maṃ yakkha jānāsi, atho maṃ anukampasi;

Punapi yakkha vajjāsi, yadā passasi edisa’’nti.

Tattha yakkhāti devataṃ ālapati. Vajjāsīti vadeyyāsi. Yadā passasi edisanti yadā mama evarūpaṃ dosaṃ passasi, tadā evaṃ mama vadeyyāsīti vadati.

Athassa sā devadhītā sattamaṃ gāthamāha –

121.

‘‘Neva taṃ upajīvāmi, napi te bhatakāmhase;

Tvameva bhikkhu jāneyya, yena gaccheyya suggati’’nti.

Tattha bhatakāmhaseti tava bhatihatā kammakarāpi na homa. Kiṃkāraṇā taṃ sabbakālaṃ rakkhamānā vicarissāmāti dīpeti. Yena gaccheyyāti bhikkhu yena kammena tvaṃ sugatiṃ gaccheyyāsi, tvameva taṃ jāneyyāsīti.

Evaṃ sā tassa ovādaṃ datvā attano vimānameva paviṭṭhā. Bodhisattopi jhānaṃ nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.

Tadā devadhītā uppalavaṇṇā ahosi, tāpaso pana ahameva ahosinti.

Siṅghapupphajātakavaṇṇanā sattamā.

[393] 8. Vighāsādajātakavaṇṇanā

Susukhaṃ vata jīvantīti idaṃ satthā pubbārāme viharanto keḷisīlake bhikkhū ārabbha kathesi. Tesu hi mahāmoggallānattherena pāsādaṃ kampetvā saṃvejitesu dhammasabhāyaṃ bhikkhū tesaṃ aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepete keḷisīlakāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko ahosi. Atha aññatarasmiṃ kāsikagāme satta bhātaro kāmesu dosaṃ disvā nikkhamitvā isipabbajjaṃ pabbajitvā majjhāraññe vasantā yoge yogaṃ akatvā kāyadaḷhībahulā hutvā nānappakāraṃ kīḷaṃ kīḷantā cariṃsu. Sakko devarājā ‘‘ime saṃvejessāmī’’ti suko hutvā tesaṃ vasanaṭṭhānaṃ āgantvā ekasmiṃ rukkhe nilīyitvā te saṃvejento paṭhamaṃ gāthamāha –

122.

‘‘Susukhaṃ vata jīvanti, ye janā vighāsādino;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī’’ti.

Tattha vighāsādinoti bhuttātirekaṃ bhuñjante sandhāyāha. Diṭṭheva dhammeti ye evarūpā, te diṭṭheva dhamme pāsaṃsā, samparāye ca tesaṃ sugati hoti, sagge uppajjantīti adhippāyena vadati.

Atha tesu eko tassa vacanaṃ sutvā avasese āmantetvā dutiyaṃ gāthamāha –

123.

‘‘Sukassa bhāsamānassa, na nisāmetha paṇḍitā;

Idaṃ suṇātha sodariyā, amhevāyaṃ pasaṃsatī’’ti.

Tattha bhāsamānassāti mānusikāya vācāya bhaṇantassa. Na nisāmethāti na suṇātha. Idaṃ suṇāthāti idamassa vacanaṃ suṇātha. Sodariyāti samāne udare vutthabhāvena te ālapanto āha.

Atha ne paṭikkhipanto suko tatiyaṃ gāthamāha –

124.

‘‘Nāhaṃ tumhe pasaṃsāmi, kuṇapādā suṇātha me;

Ucchiṭṭhabhojino tumhe, na tumhe vighāsādino’’ti.

Tattha kuṇapādāti kuṇapakhādakāti te ālapati.

Te tassa vacanaṃ sutvā sabbepi catutthaṃ gāthamāhaṃsu –

125.

‘‘Sattavassā pabbajitā, majjhāraññe sikhaṇḍino;

Vighāseneva yāpentā, mayañce bhoto gārayhā;

Ke nu bhoto pasaṃsiyā’’ti.

Tattha sikhaṇḍinoti cūḷāya samannāgatā. Vighāsenevāti ettakaṃ kālaṃ satta vassāni sīhabyagghavighāseneva yāpentā yadi bhoto gārayhā, atha ke nu te pasaṃsiyāti.

Te lajjāpento mahāsatto pañcamaṃ gāthamāha –

126.

‘‘Tumhe sīhānaṃ byagghānaṃ, vāḷānañcāvasiṭṭhakaṃ;

Ucchiṭṭheneva yāpentā, maññivho vighāsādino’’ti.

Tattha vāḷānañcāvasiṭṭhakanti sesavāḷamigānañca avasiṭṭhakaṃ ucchiṭṭhabhojanaṃ.

Taṃ sutvā tāpasā ‘‘sace mayaṃ na vighāsādā, atha ke carahi te vighāsādā’’ti? Atha tesaṃ so tamatthaṃ ācikkhanto chaṭṭhaṃ gāthamāha –

127.

‘‘Ye brāhmaṇassa samaṇassa, aññassa vā vanibbino;

Datvāva sesaṃ bhuñjanti, te janā vighāsādino’’ti.

Tattha vanibbinoti taṃ taṃ bhaṇḍaṃ yācanakassa. Evaṃ te lajjāpetvā mahāsatto sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā satta bhātaro ime keḷisīlakā bhikkhū ahesuṃ, sakko pana ahameva ahosi’’nti.

Vighāsādajātakavaṇṇanā aṭṭhamā.

[394] 9. Vaṭṭakajātakavaṇṇanā

Paṇītanti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Tañhi satthā ‘‘saccaṃ kira tvaṃ bhikkhu lolo’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘na kho bhikkhu idāneva lolo, pubbepi tvaṃ loloyeva, lolatāya pana bārāṇasiyaṃ hatthigavāssapurisakuṇapehi atitto ‘ito uttaritaraṃ labhissāmī’ti araññaṃ paviṭṭhosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vaṭṭakayoniyaṃ nibbattitvā araññe lūkhatiṇabījāhāro vasi. Tadā bārāṇasiyaṃ eko lolakāko hatthikuṇapādīhi atitto ‘‘ito uttaritaraṃ labhissāmī’’ti araññaṃ pavisitvā phalāphalaṃ khādanto bodhisattaṃ disvā ‘‘ayaṃ vaṭṭako ativiya thūlasarīro, madhuraṃ gocaraṃ khādati maññe, etassa gocaraṃ pucchitvā taṃ khāditvā ahampi thūlo bhavissāmī’’ti cintetvā bodhisattassa uparibhāge sākhāya nilīyitvā bodhisattaṃ pucchi ‘‘bho vaṭṭaka, kiṃ nāma paṇītāhāraṃ bhuñjasi, thūlasarīro ahosī’’ti? Bodhisatto tena pucchito tena saddhiṃ paṭisanthāraṃ karonto paṭhamaṃ gāthamāha –

128.

‘‘Paṇītaṃ bhuñjase bhattaṃ, sappitelañca mātula;

Atha kena nu vaṇṇena, kiso tvamasi vāyasā’’ti.

Tattha bhattanti manussānaṃ bhojananiyāmena paṭiyāditabhattaṃ. Mātulāti taṃ piyasamudācārena ālapati. Kisoti appamaṃsalohito.

Tassa vacanaṃ sutvā kāko tisso gāthā abhāsi –

129.

‘‘Amittamajjhe vasato, tesu āmisamesato;

Niccaṃ ubbiggahadayassa, kuto kākassa daḷhiyaṃ.

130.

‘‘Niccaṃ ubbegino kākā, dhaṅkā pāpena kammunā;

Laddho piṇḍo na pīṇeti, kiso tenasmi vaṭṭaka.

131.

‘‘Lūkhāni tiṇabījāni, appasnehāni bhuñjasi;

Atha kena nu vaṇṇena, thūlo tvamasi vaṭṭakā’’ti.

Tattha daḷhiyanti evarūpassa mayhaṃ kākassa kuto daḷhībhāvo, kuto thūlanti attho. Ubbeginoti ubbegavanto. Dhaṅkāti kākānameva nāmaṃ. Pāpena kammunā laddhoti kākena manussasantakavilumpanasaṅkhātena pāpena kammena laddho piṇḍo. Na pīṇetīti na tappeti. Tenasmīti tena kāraṇenāhaṃ kiso asmi. Appasnehānīti mandojāni. Idaṃ kāko bodhisattaṃ ‘‘paṇītabhojanaṃ khādatī’’ti saññī hutvāpi vaṭṭakānaṃ gahitagocaraṃ pucchanto āha.

Taṃ sutvā bodhisatto attano thūlabhāvakāraṇaṃ kathento imā gāthā abhāsi –

132.

‘‘Appicchā appacintāya, adūragamanena ca;

Laddhāladdhena yāpento, thūlo tenasmi vāyasa.

133.

‘‘Appicchassa hi posassa, appacintasukhassa ca;

Susaṅgahitamānassa, vuttī susamudānayā’’ti.

Tattha appicchāti āhāresu appicchatāya nittaṇhatāya, kevalaṃ sarīrayāpanavaseneva āhārāharaṇatāyāti attho. Appacintāyāti ‘‘ajja kahaṃ āhāraṃ labhissāmi, sve kaha’’nti evaṃ āhāracintāya abhāvena. Adūragamanena cāti ‘‘asukasmiṃ nāma ṭhāne madhuraṃ labhissāmī’’ti cintetvā avidūragamanena ca. Laddhāladdhenāti lūkhaṃ vā hotu paṇītaṃ vā, yaṃ laddhaṃ, teneva. Thūlo tenasmīti tena catubbidhena kāraṇena thūlo asmi. Vāyasāti kākaṃ ālapati. Appacintasukhassāti āhāracintārahitānaṃ appacintānamariyānaṃ sukhaṃ assatthīti appacintasukho, tassa tādisena sukhena samannāgatassa. Susaṅgahitamānassāti ‘‘ettakaṃ bhuñjitvā jīrāpetuṃ sakkhissāmī’’ti evaṃ suṭṭhu saṅgahitāhāramānassa. Vuttī susamudānayāti evarūpassa puggalassa jīvitavutti sukhena sakkā samudānetuṃ susamudānayā sunibbattiyā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu sotāpattiphale patiṭṭhahi.

Tadā kāko lolabhikkhu ahosi, vaṭṭako pana ahameva ahosinti.

Vaṭṭakajātakavaṇṇanā navamā.

[395] 10. Pārāvatajātakavaṇṇanā

Cirassaṃvata passāmīti idaṃ satthā jetavane viharanto lolabhikkhuṃyeva ārabbha kathesi. Paccuppannavatthu heṭṭhā vuttanayameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvato hutvā bārāṇasiseṭṭhino mahānase nīḷapacchiyaṃ vasati. Kākopi tena saddhiṃ vissāsaṃ katvā tattheva vasatīti sabbaṃ vitthāretabbaṃ. Bhattakārako kākapattāni luñcitvā piṭṭhena taṃ makkhetvā ekaṃ kapālakhaṇḍaṃ vijjhitvā kaṇṭhe piḷandhitvā pacchiyaṃ pakkhipi. Bodhisatto araññato āgantvā taṃ disvā parihāsaṃ karonto paṭhamaṃ gāthamāha –

134.

‘‘Cirassaṃ vata passāmi, sahāyaṃ maṇidhārinaṃ;

Sukatā massukuttiyā, sobhate vata me sakhā’’ti.

Tattha massukuttiyāti imāya massukiriyāya.

Taṃ sutvā kāko dutiyaṃ gāthamāha –

135.

‘‘Parūḷhakacchanakhalomo, ahaṃ kammesu byāvaṭo;

Cirassaṃ nhāpitaṃ laddhā, lomaṃ taṃ ajja hārayi’’nti.

Tattha ahaṃ kammesu byāvaṭoti ahaṃ samma pārāvata, rājakammesu byāvaṭo okāsaṃ alabhanto parūḷhakacchanakhalomo ahosinti vadati. Ajja hārayinti ajja hāresiṃ.

Tato bodhisatto tatiyaṃ gāthamāha –

136.

‘‘Yaṃ nu lomaṃ ahāresi, dullabhaṃ laddha kappakaṃ;

Atha kiñcarahi te samma, kaṇṭhe kiṇikiṇāyatī’’ti.

Tassattho – yaṃ tāva dullabhaṃ kappakaṃ labhitvā lomaṃ harāpesi, taṃ harāpaya, atha kiñcarahi te vayassa idaṃ kaṇṭhe kiṇikiṇāyatīti.

Tato kāko dve gāthā abhāsi –

137.

‘‘Manussasukhumālānaṃ, maṇi kaṇṭhesu lambati;

Tesāhaṃ anusikkhāmi, mā tvaṃ maññi davā kataṃ.

138.

‘‘Sacepimaṃ pihayasi, massukuttiṃ sukāritaṃ;

Kārayissāmi te samma, maṇiñcāpi dadāmi te’’ti.

Tattha maṇīti evarūpānaṃ manussānaṃ ekaṃ maṇiratanaṃ kaṇṭhesu lambati. Tesāhanti tesaṃ ahaṃ. Mā tvaṃ maññīti tvaṃ pana ‘‘etaṃ mayā davā kata’’nti mā maññi. Sacepimaṃ pihayasīti sace imaṃ mama kataṃ massukuttiṃ tvaṃ icchasi.

Taṃ sutvā bodhisatto chaṭṭhaṃ gāthamāha –

139.

‘‘Tvaññeva maṇinā channo, sukatāya ca massuyā;

Āmanta kho taṃ gacchāmi, piyaṃ me tavadassana’’nti.

Tattha maṇināti maṇino, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – samma vāyasa, tvaññeva imassa maṇino anucchaviko imissā ca sukatāya massuyā , mama pana tava adassanameva piyaṃ, tasmā taṃ āmantayitvā gacchāmīti.

Evañca pana vatvā bodhisatto uppatitvā aññattha gato. Kāko tattheva jīvitakkhayaṃ patto.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi, pārāvato pana ahameva ahosinti.

Pārāvatajātakavaṇṇanā dasamā.

Kharaputtavaggo dutiyo niṭṭhito.

Jātakuddānaṃ –

Avāriyaṃ setaketu, darīmukhañca neru ca;

Āsaṅkamigālopañca, kāḷakaṇṇī ca kukkuṭaṃ.

Dhammadhajañca nandiyaṃ, kharaputtaṃ sūci ceva;

Tuṇḍilaṃ soṇṇakakkaṭaṃ, mayhakaṃ vijjādharañceva.

Siṅghapupphaṃ vighāsādaṃ, vaṭṭakañca pārāvataṃ;

Saṅgāyiṃsu mahātherā, chakke vīsati jātake.

Chakkanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app