14. Pakiṇṇakanipāto

[484] 1. Sālikedārajātakavaṇṇanā

Sampannaṃsālikedāranti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu gihī posesī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kiṃ te hontī’’ti vatvā ‘‘mātāpitaro me, bhante’’ti vutte ‘‘sādhu bhikkhu, porāṇakapaṇḍitā tiracchānā hutvā suvayoniyaṃ nibbattitvāpi jiṇṇe mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ āharitvā posesu’’nti vatvā atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā nagarato pubbuttaradisāya sāliddiyo nāma brāhmaṇagāmo ahosi. Tassa pubbuttaradisāya magadhakhettaṃ atthi, tattha kosiyagotto nāma sāliddiyavāsī brāhmaṇo sahassakarīsamattaṃ khettaṃ gahetvā sāliṃ vapāpesi. Uṭṭhite ca pana sasse vatiṃ thiraṃ kāretvā kassaci paṇṇāsakarīsamattaṃ, kassaci saṭṭhikarīsamattanti evaṃ pañcasatakarīsamattaṃ khettaṃ attano purisānaṃyeva ārakkhaṇatthāya datvā sesaṃ pañcasatakarīsamattaṃ khettaṃ bhatiṃ katvā ekassa bhatakassa adāsi. So tattha kuṭiṃ katvā rattindivaṃ vasati. Khettassa pana pubbuttaradisābhāge ekasmiṃ sānupabbate mahantaṃ simbalivanaṃ atthi, tattha anekāni suvasatāni vasanti. Tadā bodhisatto tasmiṃ suvasaṅghe suvarañño putto hutvā nibbatti. So vayappatto abhirūpo thāmasampanno sakaṭanābhipamāṇasarīro ahosi. Athassa pitā mahallakakāle ‘‘ahaṃ idāni dūraṃ gantuṃ na sakkomi, tvaṃ imaṃ gaṇaṃ pariharā’’ti gaṇaṃ niyyādesi. So punadivasato paṭṭhāya mātāpitūnaṃ gocaratthāya gantuṃ nādāsi, suvagaṇaṃ pariharanto himavantaṃ gantvā sayaṃjātasālivane yāvadatthaṃ sāliṃ khāditvā āgamanakāle mātāpitūnaṃ pahonakaṃ gocaraṃ āharitvā mātāpitaro posesi.

Athassa ekadivasaṃ suvā ārocesuṃ ‘‘pubbe imasmiṃ kāle magadhakhette sāli paccati, idāni kiṃ nu kho jāta’’nti? ‘‘Tena hi jānāthā’’ti dve suve pahiṇiṃsu. Te gantvā magadhakhette otarantā tassa bhatiyā rakkhaṇapurisassa khette otaritvā sāliṃ khāditvā ekaṃ sālisīsaṃ ādāya simbalivanaṃ gantvā sālisīsaṃ mahāsattassa pādamūle ṭhapetvā ‘‘tattha evarūpo sālī’’ti vadiṃsu. So punadivase suvagaṇaparivuto tattha gantvā tasmiṃ bhatakassa khette otari. So pana puriso suve sāliṃ khādante disvā ito cito ca dhāvitvā vārentopi vāretuṃ na sakkoti. Sesā suvā yāvadatthaṃ sāliṃ khāditvā tucchamukhāva gacchanti. Suvarājā pana bahūni sālisīsāni ekato katvā tehi parivuto hutvā āharitvā mātāpitūnaṃ deti. Suvā punadivasato paṭṭhāya tattheva sāliṃ khādiṃsu. Atha so puriso ‘‘sace ime aññaṃ katipāhaṃ evaṃ khādissanti, kiñci na bhavissati, brāhmaṇo sāliṃ agghāpetvā mayhaṃ iṇaṃ karissati, gantvā tassa ārocessāmī’’ti sālimuṭṭhinā saddhiṃ tathārūpaṃ paṇṇākāraṃ gahetvā sāliddiyagāmaṃ gantvā brāhmaṇaṃ passitvā vanditvā paṇṇākāraṃ datvā ekamantaṃ ṭhito ‘‘kiṃ, bho purisa, sampannaṃ sālikhetta’’nti puṭṭho ‘‘āma, brāhmaṇa, sampanna’’nti vatvā dve gāthā abhāsi –

1.

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne vāretumussahe.

2.

‘‘Eko ca tattha sakuṇo, yo nesaṃ sabbasundaro;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchatī’’ti.

Tattha sampannanti paripuṇṇaṃ avekallaṃ. Sālikedāranti sālikhettaṃ. Sabbasundaroti sabbehi koṭṭhāsehi sundaro rattatuṇḍo jiñjukasannibhaakkhi rattapādo tīhi rattarājīhi parikkhittagīvo mahāmayūrapamāṇo so yāvadatthaṃ sāliṃ khāditvā aññaṃ tuṇḍena gahetvā gacchatīti.

Brāhmaṇo tassa kathaṃ sutvā suvarāje sinehaṃ uppādetvā khettapālaṃ pucchi ‘‘ambho purisa, pāsaṃ oḍḍetuṃ jānāsī’’ti? ‘‘Āma, jānāmī’’ti. Atha naṃ gāthāya ajjhabhāsi –

3.

‘‘Oḍḍentu vālapāsāni, yathā bajjhetha so dijo;

Jīvañca naṃ gahetvāna, ānayehi mamantike’’ti.

Tattha oḍḍentūti oḍḍayantu. Vālapāsānīti assavālādirajjumayapāsāni. Jīvañca nanti jīvantaṃ eva naṃ. Ānayehīti ānehi.

Taṃ sutvā khettapālo sāliṃ agghāpetvā iṇassa akatabhāvena tuṭṭho gantvā assavāle vaṭṭetvā ‘‘ajja imasmiṃ ṭhāne otarissatī’’ti suvarañño otaraṇaṭṭhānaṃ sallakkhetvā punadivase pātova cāṭipamāṇaṃ pañjaraṃ katvā pāsañca oḍḍetvā suvānaṃ āgamanaṃ olokento kuṭiyaṃ nisīdi. Suvarājāpi suvagaṇaparivuto āgantvā aloluppacāratāya hiyyo khāditaṭṭhāne oḍḍitapāse pādaṃ pavesantova otari. So attano baddhabhāvaṃ ñatvā cintesi ‘‘sacāhaṃ idāneva baddharavaṃ ravissāmi, ñātakāme bhayatajjitā gocaraṃ aggahetvāva palāyissanti, yāva etesaṃ gocaraggahaṇaṃ, tāva adhivāsessāmī’’ti. So tesaṃ suhitabhāvaṃ ñatvā maraṇabhayatajjito hutvā tikkhattuṃ baddharavaṃ ravi. Atha sabbe te suvā palāyiṃsu. Suvarājā ‘‘ettakesu me ñātakesu nivattitvā olokento ekopi natthi, kiṃ nu kho mayā pāpaṃ kata’’nti vilapanto gāthamāha –

4.

‘‘Ete bhutvā pivitvā ca, pakkamanti vihaṅgamā;

Eko baddhosmi pāsena, kiṃ pāpaṃ pakataṃ mayā’’ti.

Khettapālo suvarājassa baddharavaṃ suvānañca ākāse pakkhandanasaddaṃ sutvā ‘‘kiṃ nu kho’’ti kuṭiyā oruyha pāsāṭṭhānaṃ gantvā suvarājānaṃ disvā ‘‘yasseva me pāso oḍḍito, sveva baddho’’ti tuṭṭhamānaso suvarājānaṃ pāsato mocetvā dve pāde ekato bandhitvā daḷhaṃ ādāya sāliddiyagāmaṃ gantvā suvarājaṃ brāhmaṇassa adāsi. Brāhmaṇo balavasinehena mahāsattaṃ ubhohi hatthehi daḷhaṃ gahetvā aṅke nisīdāpetvā tena saddhiṃ sallapanto dve gāthā abhāsi –

5.

‘‘Udaraṃ nūna aññesaṃ, suva accodaraṃ tava;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchasi.

6.

‘‘Koṭṭhaṃ nu tattha pūresi, suva veraṃ nu te mayā;

Puṭṭho me samma akkhāhi, kuhiṃ sāliṃ nidāhasī’’ti.

Tattha udaraṃ nūnāti aññesaṃ udaraṃ udarameva maññe, tava udaraṃ pana atiudaraṃ. Tatthāti tasmiṃ simbalivane. Pūresīti vassārattatthāya pūresi. Nidāhasīti nidhānaṃ katvā ṭhapesi, ‘‘nidhīyasī’’tipi pāṭho.

Taṃ sutvā suvarājā madhurāya manussabhāsāya sattamaṃ gāthamāha –

7.

‘‘Na me veraṃ tayā saddhiṃ, koṭṭho mayhaṃ na vijjati;

Iṇaṃ muñcāmiṇaṃ dammi, sampatto koṭasimbaliṃ;

Nidhimpi tattha nidahāmi, evaṃ jānāhi kosiyā’’ti.

Tattha iṇaṃ muñcāmiṇaṃ dammīti tava sāliṃ haritvā iṇaṃ muñcāmi ceva dammi cāti vadati. Nidhimpīti ekaṃ tattha simbalivane anugāmikanidhimpi nidahāmi.

Atha naṃ brāhmaṇo pucchi –

8.

‘‘Kīdisaṃ te iṇadānaṃ, iṇamokkho ca kīdiso;

Nidhinidhānamakkhāhi, atha pāsā pamokkhasī’’ti.

Tattha iṇadānanti iṇassa dānaṃ. Nidhinidhānanti nidhino nidhānaṃ.

Evaṃ brāhmaṇena puṭṭho suvarājā tassa byākaronto catasso gāthā abhāsi –

9.

‘‘Ajātapakkhā taruṇā, puttakā mayha kosiya;

Te maṃ bhatā bharissanti, tasmā tesaṃ iṇaṃ dade.

10.

‘‘Mātā pitā ca me vuddhā, jiṇṇakā gatayobbanā;

Tesaṃ tuṇḍena hātūna, muñce pubbakataṃ iṇaṃ.

11.

‘‘Aññepi tattha sakuṇā, khīṇapakkhā sudubbalā;

Tesaṃ puññatthiko dammi, taṃ nidhiṃ āhu paṇḍitā.

12.

‘‘Īdisaṃ me iṇadānaṃ, iṇamokkho ca īdiso;

Nidhinidhānamakkhāmi, evaṃ jānāhi kosiyā’’ti.

Tattha hātūnāti haritvā. Taṃ nidhinti taṃ puññakammaṃ paṇḍitā anugāmikanidhiṃ nāma kathenti. Nidhinidhānanti nidhino nidhānaṃ, ‘‘nidhānanidhi’’ntipi pāṭho, ayamevattho.

Brāhmaṇo mahāsattassa dhammakathaṃ sutvā pasannacitto dve gāthā abhāsi.

13.

‘‘Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekaccesu manussesu, ayaṃ dhammo na vijjati.

14.

‘‘Bhuñja sāliṃ yathākāmaṃ, saha sabbehi ñātibhi;

Punāpi suva passemu, piyaṃ me tava dassana’’nti.

Tattha bhuñja sālinti ito paṭṭhāya nibbhayo hutvā bhuñjāti karīsasahassampi tasseva niyyādento evamāha. Passemūti attano ruciyā āgataṃ aññesupi divasesu taṃ passeyyāmāti.

Evaṃ brāhmaṇo mahāsattaṃ yācitvā piyaputtaṃ viya muducittena olokento pādato bandhanaṃ mocetvā satapākatelena pāde makkhetvā bhaddapīṭhe nisīdāpetvā kañcanataṭṭake madhulāje khādāpetvā sakkharodakaṃ pāyesi. Athassa suvarājā ‘‘appamatto hohi, brāhmaṇā’’ti vatvā ovādaṃ dento āha –

15.

‘‘Bhuttañca pītañca tavassamamhi, ratī ca no kosiya te sakāse;

Nikkhittadaṇḍesu dadāhi dānaṃ, jiṇṇe ca mātāpitaro bharassū’’ti.

Tattha tavassamamhīti tava nivesane. Ratīti abhirati.

Taṃ sutvā brāhmaṇo tuṭṭhamānaso udānaṃ udānento gāthamāha –

16.

‘‘Lakkhī vata me udapādi ajja, yo addasāsiṃ pavaraṃ dijānaṃ;

Suvassa sutvāna subhāsitāni, kāhāmi puññāni anappakānī’’ti.

Tattha lakkhīti sirīpi puññampi paññāpi.

Mahāsatto brāhmaṇena attano dinnaṃ karīsasahassamattaṃ paṭikkhipitvā aṭṭhakarīsameva gaṇhi. Brāhmaṇo thambhe nikhanitvā tassa khettaṃ niyyādetvā gandhamālādīhi pūjetvā khamāpetvā ‘‘gaccha sāmi, assumukhe rodamāne mātāpitaro assāsehī’’ti vatvā taṃ uyyojesi. So tuṭṭhamānaso sālisīsaṃ ādāya gantvā mātāpitūnaṃ purato nikkhipitvā ‘‘ammatātā, uṭṭhethā’’ti āha. Te assumukhā rodamānā uṭṭhahiṃsu, tāvadeva suvagaṇā sannipatitvā ‘‘kathaṃ muttosi, devā’’ti pucchiṃsu. So tesaṃ sabbaṃ vitthārato kathesi. Kosiyopi suvarañño ovādaṃ sutvā tato paṭṭhāya dhammikasamaṇabrāhmaṇānaṃ mahādānaṃ paṭṭhapesi. Tamatthaṃ pakāsento satthā osānagāthamāha –

17.

‘‘So kosiyo attamano udaggo, annañca pānañcabhisaṅkharitvā;

Annena pānena pasannacitto, santappayi samaṇabrāhmaṇe cā’’ti.

Tattha santappayīti gahitagahitāni bhājanāni pūrento santappesīti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ bhikkhu mātāpitūnaṃ posanaṃ nāma paṇḍitānaṃ vaṃso’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā suvagaṇā buddhaparisā ahesuṃ, mātāpitaro mahārājakulāni, khettapālo channo, brāhmaṇo ānando, suvarājā pana ahameva ahosinti.

Sālikedārajātakavaṇṇanā paṭhamā.

[485] 2. Candakinnarījātakavaṇṇanā

Upanīyatidaṃmaññeti idaṃ satthā kapilavatthupuraṃ upanissāya nigrodhārāme viharanto rājanivesane rāhulamātaraṃ ārabbha kathesi. Idaṃ pana jātakaṃ dūrenidānato paṭṭhāya kathetabbaṃ. Sā panesā nidānakathā yāva laṭṭhivane uruvelakassapasīhanādā apaṇṇakajātake kathitā, tato paraṃ yāva kapilavatthugamanā vessantarajātake āvi bhavissati. Satthā pana pitu nivesane nisīditvā antarabhattasamaye mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) kathetvā katabhattakicco ‘‘rāhulamātu nivesane nisīditvā tassā guṇaṃ vaṇṇento candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathessāmī’’ti rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rāhulamātu nivesanaṭṭhānaṃ pāyāsi. Tadā tassā sammukhā cattālīsasahassanāṭakitthiyo vasanti tāsu khattiyakaññānaṃyeva navutiadhikasahassaṃ. Sā tathāgatassa āgamanaṃ ñatvā ‘‘sabbā kāsāvāneva nivāsentū’’ti tāsaṃ ārocāpesi. Tā tathā kariṃsu. Satthā āgantvā paññattāsane nisīdi. Atha tā sabbāpi ekappahāreneva viraviṃsu, mahāparidevasaddo ahosi. Rāhulamātāpi paridevitvā sokaṃ vinodetvā satthāraṃ vanditvā rājagatena bahumānena sagāravena nisīdi. Rājā tassā guṇakathaṃ ārabhi, ‘‘bhante, mama suṇhā ‘tumhehi kāsāvāni nivatthānī’ti sutvā kāsāvāneva nivāsesi, ‘mālādīni pariccattānī’ti sutvā mālādīni pariccaji, ‘bhūmiyaṃ sayatī’ti sutvā bhūmisayanāva jātā, tumhākaṃ pabbajitakāle vidhavā hutvā aññehi rājūhi pesitaṃ paṇṇākāraṃ na gaṇhi, evaṃ tumhesu asaṃhīracittā esā’’ti nānappakārehi tassā guṇakathaṃ kathesi. Satthā ‘‘anacchariyaṃ, mahārāja, yaṃ esā idāni mama pacchime attabhāve mayi sasinehā asaṃhīracittā anaññaneyyā bhaveyya. Esā tiracchānayoniyaṃ nibbattāpi mayi asaṃhīracittā anaññaneyyā ahosī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente mahāsatto himavantapadese kinnarayoniyaṃ nibbatti, candā nāmassa bhariyā. Te ubhopi candanāmake rajatapabbate vasiṃsu. Tadā bārāṇasirājā amaccānaṃ rajjaṃ niyyādetvā dve kāsāyāni nivāsetvā sannaddhapañcāvudho ekakova himavantaṃ pāvisi. So migamaṃsaṃ khādanto ekaṃ khuddakanadiṃ anusañcaranto uddhaṃ abhiruhi. Candapabbatavāsino kinnarā vassārattasamaye anotaritvā pabbateyeva vasanti, nidāghasamaye otaranti. Tadā ca so candakinnaro attano bhariyāya saddhiṃ otaritvā tesu tesu ṭhānesu gandhe vilimpanto pupphareṇuṃ khādanto pupphapaṭe nivāsento pārupanto latādolāhi kīḷanto madhurassarena gāyanto taṃ khuddakanadiṃ patvā ekasmiṃ nivattanaṭṭhāne otaritvā udake pupphāni vikiritvā udakakīḷaṃ kīḷitvā pupphapaṭe nivāsetvā pārupitvā rajatapaṭṭavaṇṇāya vālukāya pupphāsanaṃ paññapetvā ekaṃ veḷu daṇḍakaṃ gahetvā sayane nisīdi . Tato candakinnaro veḷuṃ vādento madhurasaddena gāyi. Candakinnarī muduhatthe nāmetvā tassa avidūre ṭhitā nacci ceva gāyi ca. So rājā tesaṃ saddaṃ sutvā padasaddaṃ asāvento saṇikaṃ gantvā paṭicchanne ṭhatvā te kinnare disvā kinnariyā paṭibaddhacitto hutvā ‘‘taṃ kinnaraṃ vijjhitvā jīvitakkhayaṃ pāpetvā imāya saddhiṃ saṃvāsaṃ kappessāmī’’ti ṭhatvā candakinnaraṃ vijjhi. So vedanāppatto paridevamāno catasso gāthā abhāsi –

18.

‘‘Upanīyatidaṃ maññe, cande lohitamaddane;

Ajja jahāmi jīvitaṃ, pāṇā me cande nirujjhanti.

19.

‘‘Osīdi me dukkhaṃ hadayaṃ, me ḍayhate nitammāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

20.

‘‘Tiṇamiva vanamiva milāyāmi, nadī aparipuṇṇāva sussāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

21.

‘‘Vassamiva sare pāde, imāni assūni vattare mayhaṃ;

Tava candiyā socantiyā, na naṃ aññehi sokehī’’ti.

Tattha upanīyatīti santativicchedaṃ upanīyati. Idanti jīvitaṃ. Pāṇā meti bhadde, cande mama jīvitapāṇā nirujjhanti. Osīdi meti jīvitaṃ me osīdati. Nitammāmīti atikilamāmi. Tava candiyāti idaṃ mama dukkhaṃ, na naṃ aññehi sokehi, atha kho tava candiyā socantiyā sokahetu yasmā tvaṃ mama viyogena socissasi, tasmāti attho. Tiṇamiva vanamiva milāyāmīti tattapāsāṇe khittatiṇamiva mūlachinnavanamiva milāyāmīti vadati. Sare pādeti yathā nāma pabbatapāde patitavassaṃ saritvā acchinnadhāraṃ vattati.

Mahāsatto imāhi catūhi gāthāhi paridevitvā pupphasayane nipannova satiṃ vissajjetvā parivatti. Rājā patiṭṭhitova. Itarā mahāsatte paridevante attano ratiyā mattā hutvā tassa viddhabhāvaṃ na jānāti, visaññaṃ pana naṃ parivattitvā nipannaṃ disvā ‘‘kiṃ nu kho me piyasāmikassa dukkha’’nti upadhārentī pahāramukhato paggharantaṃ lohitaṃ disvā piyasāmike uppannaṃ balavasokaṃ sandhāretuṃ asakkontī mahāsaddena paridevi. Rājā ‘‘kinnaro mato bhavissatī’’ti nikkhamitvā attānaṃ dassesi. Candā taṃ disvā ‘‘iminā me corena piyasāmiko viddho bhavissatī’’ti kampamānā palāyitvā pabbatamatthake ṭhatvā rājānaṃ paribhāsantī pañca gāthā abhāsi –

22.

‘‘Pāpo khosi rājaputta, yo me icchitaṃ patiṃ varākiyā;

Vijjhasi vanamūlasmiṃ, soyaṃ viddho chamā seti.

23.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava mātā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

24.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava jāyā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

25.

‘‘Mā ca puttaṃ mā ca patiṃ, addakkhi rājaputta tava mātā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.

26.

‘‘Mā ca puttaṃ mā ca patiṃ, addakkhi rājaputta tava jāyā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hī’’ti.

Tattha varākiyāti kapaṇāya. Paṭimuñcatūti paṭilabhatu phusatu pāpuṇātu. Mayha kāmā hīti mayhaṃ kāmena.

Rājā naṃ pañcahi gāthāhi paribhāsitvā pabbatamatthake ṭhitaṃyeva assāsento gāthamāha –

27.

‘‘Mā tvaṃ cande rodi mā sopi, vanatimiramattakkhi;

Mama tvaṃ hehisi bhariyā, rājakule pūjitā nārībhī’’ti.

Tattha candeti mahāsattassa paridevanakāle nāmassa sutattā evamāha. Vanatimiramattakkhīti vanatimirapupphasamānaakkhi. Pūjitā nārībhīti soḷasannaṃ itthisahassānaṃ jeṭṭhikā aggamahesī hessasi.

Candā tassa vacanaṃ sutvā ‘‘tvaṃ kiṃ maṃ vadesī’’ti sīhanādaṃ nadantī anantaragāthamāha –

28.

‘‘Api nūnahaṃ marissaṃ, nāhaṃ rājaputta tava hessaṃ;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hī’’ti.

Tattha api nūnahanti api ekaṃseneva ahaṃ marissaṃ.

So tassā vacanaṃ sutvā nicchandarāgo hutvā itaraṃ gāthamāha –

29.

‘‘Api bhīruke api jīvitukāmike, kimpurisi gaccha himavantaṃ;

Tālīsatagarabhojanā, aññe taṃ migā ramissantī’’ti.

Tattha api bhīruketi bhīrujātike. Tālīsatagarabhojanāti tvaṃ tālīsapattatagarapattabhojanā migī, tasmā aññe taṃ migā ramissanti, na tvaṃ rājakulārahā, gacchāti naṃ avaca, vatvā ca pana nirapekkho hutvā pakkāmi.

Sā tassa gatabhāvaṃ ñatvā oruyha mahāsattaṃ āliṅgitvā pabbatamatthakaṃ āropetvā pabbatatale nipajjāpetvā sīsamassa attano ūrūsu katvā balavaparidevaṃ paridevamānā dvādasa gāthā abhāsi –

30.

‘‘Te pabbatā tā ca kandarā, tā ca giriguhāyo tatheva tiṭṭhanti;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

31.

‘‘Te paṇṇasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

32.

‘‘Te pupphasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

33.

‘‘Acchā savanti girivananadiyo, kusumābhikiṇṇasotāyo;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

34.

‘‘Nīlāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

35.

‘‘Pītāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

36.

‘‘Tambāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

37.

‘‘Tuṅgāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

38.

‘‘Setāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

39.

‘‘Citrāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

40.

‘‘Yakkhagaṇasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

41.

‘‘Kimpurisasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassa’’nti.

Tattha te pabbatāti yesu mayaṃ ekatova abhiramimha, ime te pabbatā tā ca kandarā tā ca giriguhāyo tatheva ṭhitā. Tesu ahaṃ idāni taṃ apassantī kathaṃ kassaṃ, kiṃ karissāmi, tesu pupphaphalapallavādisobhaṃ taṃ apassantī kathaṃ adhivāsetuṃ sakkhissāmīti paridevati. Paṇṇasanthatāti tālīsapattādigandhapaṇṇasantharā. Acchāti vippasannodakā. Nīlānīti nīlamaṇimayāni. Pītānīti sovaṇṇamayāni. Tambānīti manosilamayāni. Tuṅgānīti uccāni tikhiṇaggāni. Setānīti rajatamayāni. Citrānīti sattaratanamissakāni. Yakkhagaṇaseviteti bhummadevatāhi sevite.

Iti sā dvādasahi gāthāhi paridevitvā mahāsattassa ure hatthaṃ ṭhapetvā santāpabhāvaṃ ñatvā ‘‘cando jīvatiyeva, devujjhānakammaṃ katvā jīvitamassa dassāmī’’ti cintetvā ‘‘kiṃ nu kho lokapālā nāma natthi, udāhu vippavutthā, adu matā , te me piyasāmikaṃ na rakkhantī’’ti devujjhānakammaṃ akāsi. Tassā sokavegena sakkassa āsanaṃ uṇhaṃ ahosi. Sakko āvajjento taṃ kāraṇaṃ ñatvā brāhmaṇavaṇṇena vegeneva āgantvā kuṇḍikato udakaṃ gahetvā mahāsattaṃ āsiñci. Tāvadeva visaṃ antaradhāyi, vaṇo ruhi, imasmiṃ ṭhāne viddhotipi na paññāyi. Mahāsatto sukhito uṭṭhāsi. Candā piyasāmikaṃ arogaṃ disvā somanassappattā sakkassa pāde vandantī anantaragāthamāha –

42.

‘‘Vande te ayirabrahme, yo me icchitaṃ patiṃ varākiyā;

Amatena abhisiñci, samāgatāsmi piyatamenā’’ti.

Tattha amatenāti udakaṃ ‘‘amata’’nti maññamānā evamāha. Piyatamenāti piyatarena, ayameva vā pāṭho.

Sakko tesaṃ ovādamadāsi ‘‘ito paṭṭhāya candapabbatato oruyha manussapathaṃ mā gamittha, idheva vasathā’’ti. Evañca pana vatvā te ovaditvā sakaṭṭhānameva gato. Candāpi ‘‘kiṃ no sāmi iminā paripanthaṭṭhānena, ehi candapabbatameva gacchāmā’’ti vatvā osānagāthamāha –

43.

‘‘Vicarāma dāni girivananadiyo, kusumābhikiṇṇasotāyo;

Nānādumavasanāyo, piyaṃvadā aññamaññassā’’ti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na idāneva, pubbepesā mayi asaṃhīracittā anaññaneyyā evā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā devadatto ahosi, sakko anuruddho, candā rāhulamātā, candakinnaro pana ahameva ahosi’’nti.

Candakinnarījātakavaṇṇanā dutiyā.

[486] 3. Mahāukkusajātakavaṇṇanā

Ukkā cilācā bandhantīti idaṃ satthā jetavane viharanto mittabandhakaupāsakaṃ ārabbha kathesi. So kira sāvatthiyaṃ parijiṇṇassa kulassa putto sahāyaṃ pesetvā aññataraṃ kuladhītaraṃ vārāpetvā ‘‘atthi panassa uppannakiccaṃ nittharaṇasamattho mitto vā sahāyo vā’’ti vutte ‘‘natthī’’ti vatvā ‘‘tena hi mitte tāva bandhatū’’ti vutte tasmiṃ ovāde ṭhatvā paṭhamaṃ tāva catūhi dovārikehi saddhiṃ mettiṃ akāsi, athānupubbena nagaraguttikagaṇakamahāmattādīhi saddhiṃ mettiṃ katvā senāpatināpi uparājenāpi saddhiṃ mettiṃ akāsi. Tehi pana saddhiṃ ekato hutvā raññā saddhiṃ mettiṃ akāsi. Tato asītiyā mahātherehi saddhiṃ ānandattherenapi saddhiṃ ekato hutvā tathāgatena saddhiṃ mettiṃ akāsi. Atha naṃ satthā saraṇesu ca sīlesu ca patiṭṭhāpesi, rājāpissa issariyamadāsi. So mittabandhakoyevāti pākaṭo jāto. Athassa rājā mahantaṃ gehaṃ datvā āvāhamaṅgalaṃ kāresi. Rājānaṃ ādiṃ katvā mahājano paṇṇākāre pahiṇi. Athassa bhariyā raññā pahitaṃ paṇṇākāraṃ uparājassa, uparājena pahitaṃ paṇṇākāraṃ senāpatissāti etena upāyena sakalanagaravāsino ābandhitvā gaṇhi. Sattame divase mahāsakkāraṃ katvā dasabalaṃ nimantetvā pañcasatassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā bhattakiccāvasāne satthārā kathitaṃ anumodanaṃ sutvā ubhopi jayampatikā sotāpattiphale patiṭṭhahiṃsu.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, mittabandhakaupāsako attano bhariyaṃ nissāya tassā vacanaṃ katvā sabbehi mettiṃ katvā rañño santikā mahantaṃ sakkāraṃ labhi, tathāgatena pana saddhiṃ mettiṃ katvā ubhopi jayampatikā sotāpattiphale patiṭṭhitā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva so etaṃ mātugāmaṃ nissāya mahantaṃ yasaṃ sampatto, pubbe tiracchānayoniyaṃ nibbattopi panesa etissā vacanena bahūhi saddhiṃ mettiṃ katvā puttasokato muttoyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekacce paccantavāsino yattha yattha bahuṃ maṃsaṃ labhanti, tattha tattha gāmaṃ nivāsetvā araññe caritvā migādayo māretvā maṃsaṃ āharitvā puttadāre posenti. Tesaṃ gāmato avidūre mahājātassaro atthi. Tassa dakkhiṇapasse eko senasakuṇo, pacchimapasse ekā senasakuṇī, uttarapasse sīho migarājā, pācīnapasse ukkusasakuṇarājā vasati. Jātassaramajjhe pana unnataṭṭhāne kacchapo vasati. Tadā seno seniṃ ‘‘bhariyā me hohī’’ti vadati. Atha naṃ sā āha – ‘‘atthi pana te koci mitto’’ti? ‘‘Natthi bhadde’’ti. Amhākaṃ uppannaṃ bhayaṃ vā dukkhaṃ vā haraṇasamatthaṃ mittaṃ vā sahāyaṃ vā laddhuṃ vaṭṭati, mitte tāva gaṇhāhīti. ‘‘Kehi saddhiṃ mettiṃ karomi bhadde’’ti? Pācīnapasse vasantena ukkusarājena, uttarapasse sīhena, jātassaramajjhe kacchapena saddhiṃ mettiṃ karohīti. So tassā vacanaṃ sampaṭicchitvā tathā akāsi. Tadā te ubhopi saṃvāsaṃ kappetvā tasmiṃyeva sare ekasmiṃ dīpake kadambarukkho atthi samantā udakena parikkhitto, tasmiṃ kulāvakaṃ katvā paṭivasiṃsu.

Tesaṃ aparabhāge dve sakuṇapotakā jāyiṃsu. Tesaṃ pakkhesu asañjātesuyeva ekadivasaṃ te jānapadā divasaṃ araññe caritvā kiñci alabhitvā ‘‘na sakkā tucchahatthena gharaṃ gantuṃ, macche vā kacchape vā gaṇhissāmā’’ti saraṃ otaritvā taṃ dīpakaṃ gantvā tassa kadambassa mūle nipajjitvā makasādīhi khajjamānā tesaṃ palāpanatthāya araṇiṃ manthetvā aggiṃ nibbattetvā dhūmaṃ kariṃsu. Dhumo uggantvā sakuṇe pahari, sakuṇapotakā viraviṃsu. Jānapadā taṃ sutvā ‘‘ambho, sakuṇapotakānaṃ sūyati saddo, uṭṭhetha ukkā bandhatha, chātā sayituṃ na sakkoma, sakuṇamaṃsaṃ khāditvāva sayissāmā’’ti vatvā aggiṃ jāletvā ukkā bandhiṃsu. Sakuṇikā tesaṃ saddaṃ sutvā ‘‘ime amhākaṃ potake khāditukāmā, mayaṃ evarūpassa bhayassa haraṇatthāya mitte gaṇhimha, sāmikaṃ ukkusarājassa santikaṃ pesessāmī’’ti cintetvā ‘‘gaccha, sāmi , puttānaṃ no uppannabhayaṃ ukkusarājassa ārocehī’’ti vatvā paṭhamaṃ gāthamāha –

44.

‘‘Ukkā cilācā bandhanti dīpe, pajā mamaṃ khādituṃ patthayanti;

Mittaṃ sahāyañca vadehi senaka, ācikkha ñātibyasanaṃ dijāna’’nti.

Tattha cilācāti jānapadā. Dīpeti dīpakamhi. Pajā mamanti mama puttake. Senakāti senakasakuṇaṃ nāmenālapati. Ñātibyasananti puttānaṃ byasanaṃ. Dijānanti amhākaṃ ñātīnaṃ dijānaṃ idaṃ byasanaṃ ukkusarājassa santikaṃ gantvā ācikkhāhīti vadati.

So vegena tassa vasanaṭṭhānaṃ gantvā vassitvā attano āgatabhāvaṃ jānāpetvā katokāso upasaṅkamitvā vanditvā ‘‘kiṃkāraṇā āgatosī’’ti puṭṭho āgatakāraṇaṃ dassento dutiyaṃ gāthamāha –

45.

‘‘Dijo dijānaṃ pavarosi pakkhima, ukkusarāja saraṇaṃ taṃ upema;

Pajā mamaṃ khādituṃ patthayanti, luddā cilācā bhava me sukhāyā’’ti.

Tattha dijoti tvaṃ dijo ceva dijānaṃ pavaro ca.

Ukkusarājā ‘‘senaka mā bhāyī’’ti taṃ assāsetvā tatiyaṃ gāthamāha –

46.

‘‘Mittaṃ sahāyañca karonti paṇḍitā, kāle akāle sukhamesamānā;

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kicca’’nti.

Tattha kāle akāleti divā ca rattiñca. Ariyoti idha ācāraariyo adhippeto. Ācārasampanno hi ācārasampannassa kiccaṃ karoteva, kimettha karaṇīyanti vadati.

Atha naṃ pucchi ‘‘kiṃ, samma, rukkhaṃ abhiruḷhā cilācā’’ti? Na tāva abhiruḷhā, ukkāyeva bandhantīti. Tena hi tvaṃ sīghaṃ gantvā mama sahāyikaṃ assāsetvā mamāgamanabhāvaṃ ācikkhāhīti. So tathā akāsi. Ukkusarājāpi gantvā kadambassa avidūre cilācānaṃ abhiruhanaṃ olokento ekasmiṃ rukkhagge nisīditvā ekassa cilācassa abhiruhanakāle tasmiṃ kulāvakassa avidūraṃ abhiruḷhe sare nimujjitvā pakkhehi ca mukhena ca udakaṃ āharitvā ukkāya upari āsiñci, sā nibbāyi. Cilācā ‘‘imañca senakasakuṇapotake cassa khādissāmī’’ti otaritvā puna ukkaṃ jālāpetvā abhiruhiṃsu. Puna so ukkaṃ vijjhāpesi. Etenupāyena baddhaṃ baddhaṃ vijjhāpentassevassa aḍḍharatto jāto. So ativiya kilami, heṭṭhāudare kilomakaṃ tanutaṃ gataṃ, akkhīni rattāni jātāni. Taṃ disvā sakuṇī sāmikaṃ āha – ‘‘sāmi, ativiya kilanto ukkusarājā, etassa thokaṃ vissamanatthāya gantvā kacchaparājassa kathehī’’ti. So tassā vacanaṃ sutvā ukkusaṃ upasaṅkamitvā gāthāya ajjhabhāsi –

47.

‘‘Yaṃ hoti kiccaṃ anukampakena, ariyassa ariyena kataṃ tayīdaṃ;

Attānurakkhī bhava mā aḍayhi, lacchāma putte tayi jīvamāne’’ti.

Tattha tayīdanti tayā idaṃ, ayameva vā pāṭho.

So tassa vacanaṃ sutvā sīhanādaṃ nadanto pañcamaṃ gāthamāha –

48.

‘‘Taveva rakkhāvaraṇaṃ karonto, sarīrabhedāpi na santasāmi;

Karonti heke sakhinaṃ sakhāro, pāṇaṃ cajantā satamesa dhammo’’ti.

Chaṭṭhaṃ pana satthā abhisambuddho hutvā tassa guṇaṃ vaṇṇento āha –

49.

‘‘Sudukkaraṃ kammamakāsi, aṇḍajāyaṃ vihaṅgamo;

Atthāya kuraro putte, aḍḍharatte anāgate’’ti.

Tattha kuraroti ukkusarājā. Putteti senakassa putte rakkhanto tesaṃ atthāya aḍḍharatte anāgate yāva diyaḍḍhayāmā vāyāmaṃ karonto dukkaraṃ akāsi.

Senopi ukkusaṃ ‘‘thokaṃ vissamāhi, sammā’’ti vatvā kacchapassa santikaṃ gantvā taṃ uṭṭhāpetvā ‘‘kiṃ, samma, āgatosī’’ti vutto ‘‘evarūpaṃ nāma bhayaṃ uppannaṃ, ukkusarājā paṭhamayāmato paṭṭhāya vāyamanto kilami, tenamhi tava santikaṃ āgato’’ti vatvā sattamaṃ gāthamāha –

50.

‘‘Cutāpi heke khalitā sakammunā, mittānukampāya patiṭṭhahanti;

Puttā mamaṭṭā gatimāgatosmi, atthaṃ caretho mama vāricarā’’ti.

Tassattho – sāmi, ekacce hi yasato vā dhanato vā cutāpi sakammunā khalitāpi mittānaṃ anukampāya patiṭṭhahanti, mama ca puttā aṭṭā āturā, tenāhaṃ taṃ gatiṃ paṭisaraṇaṃ katvā āgatosmi, puttānaṃ jīvitadānaṃ dadanto atthaṃ me carāhi vāricarāti.

Taṃ sutvā kacchapo itaraṃ gāthamāha –

51.

‘‘Dhanena dhaññena ca attanā ca, mittaṃ sahāyañca karonti paṇḍitā;

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kicca’’nti.

Athassa putto avidūre nipanno pitu vacanaṃ sutvā ‘‘mā me pitā kilamatu, ahaṃ pitu kiccaṃ karissāmī’’ti cintetvā navamaṃ gāthamāha –

52.

‘‘Appossukko tāta tuvaṃ nisīda, putto pitu carati atthacariyaṃ;

Ahaṃ carissāmi tavetamatthaṃ, senassa putte paritāyamāno’’ti.

Atha naṃ pitā gāthāya ajjhabhāsi –

53.

‘‘Addhā hi tāta satamesa dhammo, putto pitu yaṃ care atthacariyaṃ;

Appeva maṃ disvāna pavaḍḍhakāyaṃ, senassa puttā na viheṭhayeyyu’’nti.

Tattha satamesa dhammoti paṇḍitānaṃ esa dhammo. Puttāti senassa putte cilācā na heṭhayeyyunti.

Evaṃ vatvā mahākacchapo ‘‘samma, mā bhāyi, tvaṃ purato gaccha, idānāhaṃ āgamissāmī’’ti taṃ uyyojetvā udake patitvā kalalañca sevālañca saṃkaḍḍhitvā ādāya dīpakaṃ gantvā aggiṃ vijjhāpetvā nipajji. Cilācā ‘‘kiṃ no senapotakehi, imaṃ kāḷakacchapaṃ parivattetvā māressāma, ayaṃ no sabbesaṃ pahossatī’’ti valliyo uddharitvā jiyā gahetvā nivatthapilotikāpi mocetvā tesu tesu ṭhānesu bandhitvā kacchapaṃ parivattetuṃ na sakkonti. Kacchapo te ākaḍḍhanto gantvā gambhīraṭṭhāne udake pati. Tepi kacchapalobhena saddhiṃyeva patitvā udakapuṇṇāya kucchiyā kilantā nikkhamitvā ‘‘bho ekena no ukkusena yāva aḍḍharattā ukkā vijjhāpitā, idāni iminā kacchapena udake pātetvā udakaṃ pāyetvā mahodarā katamha, puna aggiṃ karitvā aruṇe uggatepi ime senakapotake khādissāmā’’ti aggiṃ kātuṃ ārabhiṃsu. Sakuṇī tesaṃ kathaṃ sutvā ‘‘sāmi, ime yāya kāyaci velāya amhākaṃ puttake khāditvā gamissanti, sahāyassa no sīhassa santikaṃ gacchāhī’’ti āha. So taṅkhaṇaññeva sīhassa santikaṃ gantvā ‘‘kiṃ avelāya āgatosī’’ti vutte ādito paṭṭhāya taṃ pavattiṃ ārocetvā ekādasamaṃ gāthamāha –

54.

‘‘Pasū manussā migavīraseṭṭha, bhayaṭṭitā seṭṭhamupabbajanti;

Puttā mamaṭṭā gatimāgatosmi, tvaṃ nosi rājā bhava me sukhāyā’’ti.

Tattha pasūti sabbatiracchāne āha. Idaṃ vuttaṃ hoti – ‘‘sāmi, migesu vīriyena seṭṭha, sabbalokasmiñhi sabbe tiracchānāpi manussāpi bhayaṭṭitā hutvā seṭṭhaṃ upagacchanti, mama ca puttā aṭṭā āturā. Tasmāhaṃ taṃ gatiṃ katvā āgatomhi, tvaṃ amhākaṃ rājā sukhāya me bhavāhī’’ti.

Taṃ sutvā sīho gāthamāha –

55.

‘‘Karomi te senaka etamatthaṃ, āyāmi te taṃ disataṃ vadhāya;

Kathañhi viññū pahu sampajāno, na vāyame attajanassa guttiyā’’ti.

Tattha taṃ disatanti taṃ disasamūhaṃ, taṃ tava paccatthikagaṇanti attho. Pahūti amitte hantuṃ samattho. Sampajānoti mittassa bhayuppattiṃ jānanto. Attajanassāti attasamassa aṅgasamānassa janassa, mittassāti attho.

Evañca pana vatvā ‘‘gaccha tvaṃ putte samassāsehī’’ti taṃ uyyojetvā maṇivaṇṇaṃ udakaṃ maddamāno pāyāsi. Cilācā taṃ āgacchantaṃ disvā ‘‘kurarena tāva amhākaṃ ukkā vijjhāpitā, tathā kacchapena amhe nivatthapilotikānampi assāmikā katā, idāni pana naṭṭhamhā, sīho no jīvitakkhayameva pāpessatī’’ti maraṇabhayatajjitā yena vā tena vā palāyiṃsu. Sīho āgantvā rukkhamūle na kiñci addasa. Atha naṃ kuraro ca kacchapo ca seno ca upasaṅkamitvā vandiṃsu. So tesaṃ mittānisaṃsaṃ kathetvā ‘‘ito paṭṭhāya mittadhammaṃ abhinditvā appamattā hothā’’ti ovaditvā pakkāmi, tepi sakaṭhānāni gatā. Senasakuṇī attano putte oloketvā ‘‘mitte nissāya amhehi dārakā laddhā’’ti sukhanisinnasamaye senena saddhiṃ sallapantī mittadhammaṃ pakāsamānā cha gāthā abhāsi –

56.

‘‘Mittañca kayirātha suhadayañca, ayirañca kayirātha sukhāgamāya;

Nivatthakocova sarebhihantvā, modāma puttehi samaṅgibhūtā.

57.

‘‘Sakamittassa kammena, sahāyassāpalāyino;

Kūjantamupakūjanti, lomasā hadayaṅgamaṃ.

58.

‘‘Mittaṃ sahāyaṃ adhigamma paṇḍito, so bhuñjatī putta pasuṃ dhanaṃ vā;

Ahañca puttā ca patī ca mayhaṃ, mittānukampāya samaṅgibhūtā.

59.

‘‘Rājavatā sūravatā ca attho, sampannasakhissa bhavanti hete;

So mittavā yasavā uggatatto, asmiṃdhaloke modati kāmakāmī.

60.

‘‘Karaṇīyāni mittāni, daliddenāpi senaka;

Passa mittānukampāya, samaggamhā sañātake.

61.

‘‘Sūrena balavantena, yo mitte kurute dijo;

Evaṃ so sukhito hoti, yathāhaṃ tvañca senakā’’ti.

Tattha mittañcāti yaṃkiñci attano mittañca suhadayañca suhadayasahāyañca sāmikasaṅkhātaṃ ayirañca karotheva. Nivatthakocova sarebhihantvāti ettha kocoti kavaco. Yathā nāma paṭimukkakavaco sare abhihanati nivāreti, evaṃ mayampi mittabalena paccatthike abhihantvā puttehi saddhiṃ modāmāti vadati. Sakamittassa kammenāti sakassa mittassa parakkamena. Sahāyassāpalāyinoti sahāyassa apalāyino migarājassa. Lomasāti pakkhino amhākaṃ puttakā mañca tañca kūjantaṃ hadayaṅgamaṃ madhurassaraṃ nicchāretvā upakūjanti. Samaṅgibhūtāti ekaṭṭhāne ṭhitā.

Rājavatā sūravatā ca atthoti yassa sīhasadiso rājā ukkusakacchapasadisā ca sūrā mittā honti, tena rājavatā sūravatā ca attho sakkā pāpuṇituṃ. Bhavanti heteti yo ca sampannasakho paripuṇṇamittadhammo, tassa ete sahāyā bhavanti. Uggatattoti sirisobhaggena uggatasabhāvo. Asmiṃdhaloketi idhalokasaṅkhāte asmiṃ loke modati. Kāmakāmīti sāmikaṃ ālapati. So hi kāme kāmanato kāmakāmī nāma. Samaggamhāti samaggā jātamhā. Sañātaketi ñātakehi puttehi saddhiṃ.

Evaṃ sā chahi gāthāhi mittadhammassa guṇakathaṃ kathesi. Te sabbepi sahāyakā mittadhammaṃ abhinditvā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva so bhariyaṃ nissāya sukhappatto, pubbepi sukhappattoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā seno ca senī ca jayampatikā ahesuṃ, puttakacchapo rāhulo, pitā mahāmoggallāno, ukkuso sāriputto, sīho pana ahameva ahosi’’nti.

Mahāukkusajātakavaṇṇanā tatiyā.

[487] 4. Uddālakajātakavaṇṇanā

Kharājinā jaṭilā paṅkadantāti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. So hi niyyānikasāsane pabbajitvāpi catupaccayatthāya tividhaṃ kuhakavatthuṃ pūresi. Athassa aguṇaṃ pakāsentā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā kuhanaṃ nissāya jīvikaṃ kappetī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi paṇḍito byatto. So ekadivasaṃ uyyānakīḷaṃ gato ekaṃ abhirūpaṃ gaṇikaṃ disvā paṭibaddhacitto tāya saddhiṃ saṃvāsaṃ kappesi. Sā taṃ paṭicca gabbhaṃ paṭilabhi. Gabbhassa patiṭṭhitabhāvaṃ ñatvā taṃ āha – ‘‘sāmi, gabbho me patiṭṭhito, jātakāle nāmaṃ karontī assa kiṃ nāmaṃ karomī’’ti? So ‘‘vaṇṇadāsiyā kucchimhi nibbattattā na sakkā kulanāmaṃ kātu’’nti cintetvā ‘‘bhadde, ayaṃ vātaghātarukkho uddālo nāma, idha paṭiladdhattā ‘uddālako’tissa nāmaṃ kareyyāsī’’ti vatvā aṅgulimuddikaṃ adāsi. ‘‘Sace dhītā hoti, imāya naṃ poseyyāsi, sace putto, atha naṃ vayappattaṃ mayhaṃ dasseyyāsī’’ti āha. Sā aparabhāge puttaṃ vijāyitvā ‘‘uddālako’’tissa nāmaṃ akāsi.

So vayappatto mātaraṃ pucchi – ‘‘amma, ko me pitā’’ti? ‘‘Purohito tātā’’ti. ‘‘Yadi evaṃ vede uggaṇhissāmī’’ti mātu hatthato muddikañca ācariyabhāgañca gahetvā takkasilaṃ gantvā disāpāmokkhācariyassa santike sippaṃ uggaṇhanto ekaṃ tāpasagaṇaṃ disvā ‘‘imesaṃ santike varasippaṃ bhavissati, taṃ uggaṇhissāmī’’ti sippalobhena pabbajitvā tesaṃ vattapaṭivattaṃ katvā ‘‘ācariyā maṃ tumhākaṃ jānanasippaṃ sikkhāpethā’’ti āha. Te attano attano jānananiyāmeneva taṃ sikkhāpesuṃ. Pañcannaṃ tāpasasatānaṃ ekopi tena atirekapañño nāhosi, sveva tesaṃ paññāya aggo. Athassa te sannipatitvā ācariyaṭṭhānaṃ adaṃsu. Atha ne so āha – ‘‘mārisā, tumhe niccaṃ vanamūlaphalāhārā araññeva vasatha, manussapathaṃ kasmā na gacchathā’’ti? ‘‘Mārisa, manussā nāma mahādānaṃ datvā anumodanaṃ kārāpenti, dhammiṃ kathaṃ bhaṇāpenti, pañhaṃ pucchanti, mayaṃ tena bhayena tattha na gacchāmā’’ti. ‘‘Mārisā, sacepi cakkavattirājā bhavissati, manaṃ gahetvā kathanaṃ nāma mayhaṃ bhāro, tumhe mā bhāyathā’’ti vatvā tehi saddhiṃ cārikaṃ caramāno anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase sabbehi saddhiṃ dvāragāme bhikkhāya cari, manussā mahādānaṃ adaṃsu. Tāpasā punadivase nagaraṃ pavisiṃsu manussā mahādānaṃ adaṃsu. Uddālakatāpaso dānānumodanaṃ karoti, maṅgalaṃ vadati, pañhaṃ vissajjeti, manussā pasīditvā bahupaccaye adaṃsu. Sakalanagaraṃ ‘‘paṇḍito gaṇasatthā dhammikatāpaso āgato’’ti saṅkhubhi, taṃ raññopi kathayiṃsu.

Rājā ‘‘kuhiṃ vasatī’’ti pucchitvā ‘‘uyyāne’’ti sutvā ‘‘sādhu ajja tesaṃ dassanāya gamissāmī’’ti āha. Eko puriso gantvā ‘‘rājā kira vo passituṃ āgacchissatī’’ti uddālakassa kathesi. Sopi isigaṇaṃ āmantetvā ‘‘mārisā, rājā kira āgamissati, issare nāma ekadivasaṃ ārādhetvā yāvajīvaṃ alaṃ hotī’’ti. ‘‘Kiṃ pana kātabbaṃ ācariyā’’ti? So evamāha – ‘‘tumhesu ekacce vaggulivataṃ carantu, ekacce ukkuṭikappadhānamanuyuñjantu, ekacce kaṇṭakāpassayikā bhavantu, ekacce pañcātapaṃ tapantu, ekacce udakorohanakammaṃ karontu, ekacce tattha tattha mante sajjhāyantū’’ti. Te tathā kariṃsu. Sayaṃ pana aṭṭha vā dasa vā paṇḍitavādino gahetvā manorame ādhārake ramaṇīyaṃ potthakaṃ ṭhapetvā antevāsikaparivuto supaññatte sāpassaye āsane nisīdi. Tasmiṃ khaṇe rājā purohitaṃ ādāya mahantena parivārena uyyānaṃ gantvā te micchātapaṃ carante disvā ‘‘apāyabhayamhā muttā’’ti pasīditvā uddālakassa santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ nisinno tuṭṭhamānaso purohitena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

62.

‘‘Kharājinā jaṭilā paṅkadantā, dummakkharūpā ye mantaṃ jappanti;

Kaccinnu te mānusake payoge, idaṃ vidū parimuttā apāyā’’ti.

Tattha kharājināti sakhurehi ajinacammehi samannāgatā. Paṅkadantāti dantakaṭṭhassa akhādanena malaggahitadantā. Dummakkharūpāti anañjitakkhā amaṇḍitarūpā lūkhasaṅghāṭidharā. Mānusake payogeti manussehi kattabbavīriye. Idaṃ vidūti idaṃ tapacaraṇañca mantasajjhāyanañca jānantā. Apāyāti kacci ācariya, ime catūhi apāyehi muttāti pucchati.

Taṃ sutvā purohito ‘‘ayaṃ rājā aṭṭhāne pasanno, tuṇhī bhavituṃ na vaṭṭatī’’ti cintetvā dutiyaṃ gāthamāha –

63.

‘‘Pāpāni kammāni karetha rāja, bahussuto ce na careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā’’ti.

Tattha bahussuto ceti sace mahārāja, ‘‘ahaṃ bahussutomhī’’ti paguṇavedopi dasakusalakammapathadhammaṃ na careyya, tīhi dvārehi pāpāneva kareyya, tiṭṭhantu tayo vedā, sahassavedopi samāno taṃ bāhusaccaṃ paṭicca aṭṭhasamāpattisaṅkhātaṃ caraṇaṃ appatvā apāyadukkhato na mucceyyāti.

Tassa vacanaṃ sutvā uddālako cintesi ‘‘rājā yathā vā tathā vā isigaṇassa pasīdi, ayaṃ pana brāhmaṇo carantaṃ goṇaṃ daṇḍena paharanto viya vaḍḍhitabhatte kacavaraṃ khipanto viya kathesi, tena saddhiṃ kathessāmī’’ti. So tena saddhiṃ kathento tatiyaṃ gāthamāha –

64.

‘‘Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva sacca’’nti.

Tattha aphalāti tava vāde vedā ca sesasippāni ca aphalāni āpajjanti, tāni kasmā uggaṇhanti, sīlasaṃyamena saddhiṃ caraṇaññeva ekaṃ saccaṃ āpajjatīti.

Tato purohito catutthaṃ gāthamāha –

65.

‘‘Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ;

Kittiñhi pappoti adhicca vede, santiṃ puṇāti caraṇena danto’’ti.

Tattha na hevāti nāhaṃ ‘‘vedā aphalā’’ti vadāmi, apica kho pana sasaṃyamaṃ caraṇaṃ saccameva sabhāvabhūtaṃ uttamaṃ. Tena hi sakkā dukkhā muccituṃ. Santiṃ puṇātīti samāpattisaṅkhātena caraṇena danto bhayasantikaraṃ nibbānaṃ pāpuṇātīti.

Taṃ sutvā uddālako ‘‘na sakkā iminā saddhiṃ paṭipakkhavasena ṭhātuṃ, ‘putto tavāha’nti vutte sinehaṃ akaronto nāma natthi, puttabhāvamassa kathessāmī’’ti cintetvā pañcamaṃ gāthamāha –

66.

‘‘Bhaccā mātā pitā bandhū, yena jāto sayeva so;

Uddālako ahaṃ bhoto, sottiyākulavaṃsako’’ti.

Tattha bhaccāti mātā ca pitā ca sesabandhū ca bharitabbā nāma. Yena pana jāto, soyeva so hoti. Attāyeva hi attano jāyati, ahañca tayāva uddālakarukkhamūle janito, tayā vuttameva nāmaṃ kataṃ, uddālako ahaṃ bhoti.

So ‘‘ekaṃsena tvaṃ uddālakosī’’ti vutte ‘‘āmā’’ti vatvā ‘‘mayā te mātu saññāṇaṃ dinnaṃ, taṃ kuhi’’nti vutte ‘‘idaṃ brāhmaṇā’’ti muddikaṃ tassa hatthe ṭhapesi. Brāhmaṇo muddikaṃ sañjānitvā nicchayena ‘‘tvaṃ brāhmaṇadhammaṃ pajānāsī’’ti vatvā brāhmaṇadhammaṃ pucchanto chaṭṭhaṃ gāthamāha –

67.

‘‘Kathaṃ bho brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccatī’’ti.

Uddālakopi tassa ācikkhanto sattamaṃ gāthamāha –

68.

‘‘Niraṃkatvā aggimādāya brāhmaṇo, āpo siñcaṃ yajaṃ usseti yūpaṃ;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsū’’ti.

Tattha niraṃkatvā aggimādāyāti nirantaraṃ katvā aggiṃ gahetvā paricarati. Āpo siñcaṃ yajaṃ usseti yūpanti abhisecanakakammaṃ karonto sammāpāsaṃ vā vājapeyyaṃ vā niraggaḷaṃ vā yajanto suvaṇṇayūpaṃ ussāpeti. Khemīti khemappatto. Amāpayiṃsūti teneva ca kāraṇena dhamme ṭhitaṃ kathayiṃsu.

Taṃ sutvā purohito tena kathitaṃ brāhmaṇadhammaṃ garahanto aṭṭhamaṃ gāthamāha –

69.

‘‘Na suddhi secanenatthi, nāpi kevalī brāhmaṇo;

Na khantī nāpi soraccaṃ, nāpi so parinibbuto’’ti.

Tattha secanenāti tena vuttesu brāhmaṇadhammesu ekaṃ dassetvā sabbaṃ paṭikkhipati. Idaṃ vuttaṃ hoti – ‘‘aggiparicaraṇena vā udakasecanena vā pasughātayaññena vā suddhi nāma natthi, nāpi ettakena brāhmaṇo kevalaparipuṇṇo hoti, na adhivāsanakhanti, na sīlasoraccaṃ, nāpi kilesaparinibbānena parinibbuto nāma hotī’’ti.

Tato naṃ uddālako ‘‘yadi evaṃ brāhmaṇo na hoti, atha kathaṃ hotī’’ti pucchanto navamaṃ gāthamāha –

70.

‘‘Kathaṃ so brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccatī’’ti.

Purohitopissa kathento itaraṃ gāthamāha –

71.

‘‘Akhettabandhū amamo nirāso, nillobhapāpo bhavalobhakhīṇo;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsū’’ti.

Tattha akhettabandhūti akkhetto abandhu, khettavatthugāmanigamapariggahena ceva ñātibandhavagottabandhavamittabandhavasahāyabandhavasippabandhavapariggahena ca rahito. Amamoti sattasaṅkhāresu taṇhādiṭṭhimamāyanarahito. Nirāsoti lābhadhanaputtajīvitāsāya rahito. Nillobhapāpoti pāpalobhavisamalobhena rahito. Bhavalobhakhīṇoti khīṇabhavarāgo.

Tato uddālako gāthamāha –

72.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, atthi seyyotha pāpiyo’’ti.

Tattha atthi seyyotha pāpiyoti ete khattiyādayo sabbepi soraccādīhi samannāgatā honti, evaṃ bhūtānaṃ pana tesaṃ ayaṃ seyyo, ayaṃ pāpiyoti evaṃ hīnukkaṭṭhatā atthi, natthīti pucchati.

Athassa ‘‘arahattuppattito paṭṭhāya hīnukkaṭṭhatā nāma natthī’’ti dassetuṃ brāhmaṇo gāthamāha –

73.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo’’ti.

Atha naṃ garahanto uddālako gāthādvayamāha –

74.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā.

75.

‘‘Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo;

Panaṭṭhaṃ carasi brahmaññaṃ, sottiyākulavaṃsata’’nti.

Tassattho – yadi etehi guṇehi samannāgatānaṃ viseso natthi, eko vaṇṇova hoti, evaṃ sante tvaṃ ubhato sujātabhāvaṃ nāsento panaṭṭhaṃ carasi brahmaññaṃ, caṇḍālasamo hosi, sottiyakulavaṃsataṃ nāsesīti.

Atha naṃ purohito upamāya saññāpento gāthādvayamāha –

76.

‘‘Nānārattehi vatthehi, vimānaṃ bhavati chāditaṃ;

Na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha.

77.

‘‘Evameva manussesu, yadā sujjhanti māṇavā;

Te sajātiṃ pamuñcanti, dhammamaññāya subbatā’’ti.

Tattha vimānanti gehaṃ vā maṇḍapaṃ vā. Chāyāti tesaṃ vatthānaṃ chāyā so nānāvidho rāgo na upeti, sabbā chāyā ekavaṇṇāva honti. Evamevāti manussesupi evameva ekacce aññāṇabrāhmaṇā akāraṇeneva cātuvaṇṇe suddhiṃ paññāpenti, esā atthīti mā gaṇhi. Yadā ariyamaggena māṇavā sujjhanti, tadā tehi paṭividdhaṃ nibbānadhammaṃ jānitvā subbatā sīlavantā paṇḍitapurisā te sajātiṃ muñcanti. Nibbānappattito paṭṭhāya hi jāti nāma niratthakāti.

Uddālako pana paccāharituṃ asakkonto appaṭibhānova nisīdi. Atha brāhmaṇo rājānaṃ āha – ‘‘sabbe ete, mahārāja, kuhakā sakalajambudīpe kohaññeneva nāsenti, uddālakaṃ uppabbājetvā upapurohitaṃ karotha, sese uppabbājetvā phalakāvudhāni datvā sevake karothā’’ti. ‘‘Sādhu, ācariyā’’ti rājā tathā kāresi. Te rājānaṃ upaṭṭhahantāva yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā uddālako kuhakabhikkhu ahosi, rājā ānando, purohito pana ahameva ahosi’’nti.

Uddālakajātakavaṇṇanā catutthā.

[488] 5. Bhisajātakavaṇṇanā

Assaṃgavaṃ rajataṃ jātarūpanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu pana kusajātake (jā. 2.20.1 ādayo) āvi bhavissati. Tadā pana satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kiṃ paṭiccā’’ti vatvā ‘‘kilesaṃ, bhante’’ti vutte ‘‘bhikkhu evarūpe niyyānikasāsane pabbajitvā kasmā kilesaṃ paṭicca ukkaṇṭhitosi, porāṇakapaṇḍitā anuppanne buddhe bāhirakapabbajjaṃ pabbajitvā vatthukāmakilesakāme ārabbha uppajjanakasaññaṃ sapathaṃ katvā vihariṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhavassa brāhmaṇamahāsālakulassa putto hutvā nibbatti, ‘‘mahākañcanakumāro’’tissa nāmaṃ kariṃsu. Athassa padasā vicaraṇakāle aparopi putto jāyi, ‘‘upakañcanakumāro’’tissa nāmaṃ kariṃsu. Evaṃ paṭipāṭiyā satta puttā ahesuṃ. Sabbakaniṭṭhā panekā dhītā, tassā ‘‘kañcanadevī’’ti nāmaṃ kariṃsu. Mahākañcanakumāro vayappatto takkasilato sabbasippāni uggaṇhitvā āgacchi. Atha naṃ mātāpitaro gharāvāsena bandhitukāmā ‘‘attanā samānajātiyakulato te dārikaṃ ānessāma, gharāvāsaṃ saṇṭhapehī’’ti vadiṃsu. ‘‘Ammatātā, na mayhaṃ gharāvāsenattho, mayhañhi tayo bhavā ādittā viya sappaṭibhayā, bandhanāgāraṃ viya palibuddhā, ukkārabhūmi viya jegucchā hutvā upaṭṭhahanti, mayā supinenapi methunadhammo na diṭṭhapubbo, aññe vo puttā atthi, te gharāvāsena nimantethā’’ti vatvā punappunaṃ yācitopi sahāye pesetvā tehi yācitopi na icchi.

Atha naṃ sahāyā ‘‘samma, kiṃ pana tvaṃ patthento kāme paribhuñjituṃ na icchasī’’ti pucchiṃsu. So tesaṃ nekkhammajjhāsayataṃ ārocesi. Taṃ sutvā mātāpitaro sesaputte nimantesuṃ, tepi na icchiṃsu. Kañcanadevīpi na icchiyeva. Aparabhāge mātāpitaro kālamakaṃsu. Mahākañcanapaṇḍito mātāpitūnaṃ kattabbakiccaṃ katvā asītikoṭidhanena kapaṇaddhikānaṃ mahādānaṃ datvā cha bhātaro bhaginiṃ ekaṃ dāsaṃ ekaṃ dāsiṃ ekaṃ sahāyakañca ādāya mahābhinikkhamanaṃ nikkhamitvā himavantaṃ pāvisi. Te tattha ekaṃ padumasaraṃ nissāya ramaṇīye bhūmibhāge assamaṃ katvā pabbajitvā vanamūlaphalāhārehi yāpayiṃsu. Te araññaṃ gacchantā ekatova gantvā yattha eko phalaṃ vā pattaṃ vā passati, tattha itarepi pakkositvā diṭṭhasutādīni kathentā uccinanti, gāmassa kammantaṭṭhānaṃ viya hoti. Atha ācariyo mahākañcanatāpaso cintesi ‘‘amhākaṃ asītikoṭidhanaṃ chaḍḍetvā pabbajitānaṃ evaṃ loluppacāravasena phalāphalatthāya vicaraṇaṃ nāma appatirūpaṃ, ito paṭṭhāya ahameva phalāphalaṃ āharissāmī’’ti. So assamaṃ patvā sabbepi te sāyanhasamaye sannipātetvā tamatthaṃ ārocetvā ‘‘tumhe idheva samaṇadhammaṃ karontā acchatha, ahaṃ phalāphalaṃ āharissāmī’’ti āha. Atha naṃ upakañcanādayo ‘‘mayaṃ ācariya, tumhe nissāya pabbajitā, tumhe idheva samaṇadhammaṃ karotha, bhaginīpi no idheva hotu, dāsīpi tassā santike acchatu, mayaṃ aṭṭha janā vārena phalāphalaṃ āharissāma, tumhe pana tayo vāramuttāva hothā’’ti vatvā paṭiññaṃ gaṇhiṃsu.

Tato paṭṭhāya aṭṭhasupi janesu ekeko vāreneva phalāphalaṃ āharati. Sesā attano attano paṇṇasālāyameva honti, akāraṇena ekato bhavituṃ na labhanti. Vārappatto phalāphalaṃ āharitvā eko māḷako atthi, tattha pāsāṇaphalake ekādasa koṭṭhāse katvā ghaṇḍisaññaṃ katvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisati. Sesā ghaṇḍisaññāya nikkhamitvā loluppaṃ akatvā gāravaparihārena gantvā attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā samaṇadhammaṃ karonti. Te aparabhāge bhisāni āharitvā khādantā tattatapā ghoratapā paramājitindriyā kasiṇaparikammaṃ karontā vihariṃsu. Atha tesaṃ sīlatejena sakkassa bhavanaṃ kampi. Sakkopi āvajjento taṃ kāraṇaṃ ñatvā ‘‘kāmādhimuttā nu kho ime isayo , no’’ti āsaṅkaṃ karotiyeva. So ‘‘ime tāva isayo pariggaṇhissāmī’’ti cintetvā attano ānubhāvena mahāsattassa koṭṭhāsaṃ tayo divase antaradhāpesi. So paṭhamadivase koṭṭhāsaṃ adisvā ‘‘mama koṭṭhāsaṃ pamuṭṭho bhavissatī’’ti cintesi, dutiyadivase ‘‘mama dosena bhavitabbaṃ, paṇāmanavasena mama koṭṭhāsaṃ na ṭhapesi maññe’’ti cintesi, tatiyadivase ‘‘kena nu kho kāraṇena mayhaṃ koṭṭhāsaṃ na ṭhapenti, sace me doso atthi, khamāpessāmī’’ti sāyanhasamaye ghaṇḍisaññaṃ adāsi.

Sabbe sannipatitvā ‘‘kena ghaṇḍisaññā dinnā’’ti āhaṃsu. ‘‘Mayā tātā’’ti. ‘‘Kiṃkāraṇā ācariyā’’ti? ‘‘Tātā tatiyadivase kena phalāphalaṃ ābhata’’nti? Tesu eko uṭṭhāya ‘‘mayā ācariyā’’ti vanditvā aṭṭhāsi. Koṭṭhāse karontena te mayhaṃ koṭṭhāso katoti. ‘‘Āma, ācariya, jeṭṭhakakoṭṭhāso me kato’’ti. ‘‘Hiyyo kenābhata’’nti? ‘‘Mayā’’ti aparo uṭṭhāya vanditvā aṭṭhāsi. Koṭṭhāsaṃ karonto maṃ anussarīti. ‘‘Tumhākaṃ me jeṭṭhakakoṭṭhāso ṭhapito’’ti. ‘‘Ajja kenābhata’’nti. ‘‘Mayā’’ti aparo uṭṭhāya vanditvā aṭṭhāsi. Koṭṭhāsaṃ karonto maṃ anussarīti. ‘‘Tumhākaṃ me jeṭṭhakakoṭṭhāso kato’’ti. ‘‘Tātā, ajja mayhaṃ koṭṭhāsaṃ alabhantassa tatiyo divaso, paṭhamadivase koṭṭhāsaṃ adisvā ‘koṭṭhāsaṃ karonto maṃ pamuṭṭho bhavissatī’ti cintesiṃ, dutiyadivase ‘‘mama koci doso bhavissatī’’ti cintesiṃ, ajja pana ‘‘sace me doso atthi, khamāpessāmī’’ti cintetvā ghaṇḍisaññāya tumhe sannipātesiṃ. Ete bhisakoṭṭhāse tumhe ‘‘karimhā’’ti vadatha, ahaṃ na labhāmi, etesaṃ thenetvā khādakaṃ ñātuṃ vaṭṭati, kāme pahāya pabbajitānaṃ bhisamattaṃ thenanaṃ nāma appatirūpanti. Te tassa kathaṃ sutvā ‘‘aho sāhasikakamma’’nti sabbeva ubbegappattā ahesuṃ.

Tasmiṃ assamapade vanajeṭṭhakarukkhe nibbattadevatāpi otaritvā āgantvā tesaṃyeva santike nisīdi. Āneñjakaraṇaṃ kāriyamāno dukkhaṃ adhivāsetuṃ asakkonto āḷānaṃ bhinditvā palāyitvā araññaṃ paviṭṭho eko vāraṇo kālena kālaṃ isigaṇaṃ vandati, sopi āgantvā ekamantaṃ aṭṭhāsi. Sappakīḷāpanako eko vānaro ahituṇḍikassa hatthato muccitvā palāyitvā araññaṃ pavisitvā tattheva assame vasati. Sopi taṃ divasaṃ isigaṇaṃ vanditvā ekamantaṃ nisīdi. Sakko ‘‘isigaṇaṃ pariggaṇhissāmī’’ti tesaṃ santike adissamānakāyo aṭṭhāsi. Tasmiṃ khaṇeva bodhisattassa kaniṭṭho upakañcanatāpaso uṭṭhāyāsanā bodhisattaṃ vanditvā sesānaṃ apacitiṃ dassetvā ‘‘ācariya, ahaṃ aññe apaṭṭhapetvā attānaññeva sodhetuṃ labhāmī’’ti pucchi. ‘‘Āma, labhasī’’ti. So isigaṇamajjhe ṭhatvā ‘‘sace te mayā bhisāni khāditāni, evarūpo nāma hotū’’ti sapathaṃ karonto paṭhamaṃ gāthamāha –

78.

‘‘Assaṃ gavaṃ rajataṃ jātarūpaṃ, bhariyañca so idha labhataṃ manāpaṃ;

Puttehi dārehi samaṅgi hotu, bhisāni te brāhmaṇa yo ahāsī’’ti.

Tattha ‘‘assaṃ gava’’nti idaṃ ‘‘so ‘yattakāni piyavatthūni honti, tehi vippayoge tattakāni sokadukkhāni uppajjantī’ti vatthukāme garahanto abhāsī’’ti veditabbaṃ.

Taṃ sutvā isigaṇo ‘‘mārisa, mā evaṃ kathetha, atibhāriyo te sapatho’’ti kaṇṇe pidahi. Bodhisattopi naṃ ‘‘tāta, atibhāriyo te sapatho, na tvaṃ khādasi, tava pattāsane nisīdā’’ti āha. Tasmiṃ paṭhamaṃ sapathaṃ katvā nisinne dutiyopi bhātā sahasā uṭṭhāya mahāsattaṃ vanditvā sapathena attānaṃ sodhento dutiyaṃ gāthamāha –

79.

‘‘Mālañca so kāsikacandanañca, dhāretu puttassa bahū bhavantu;

Kāmesu tibbaṃ kurutaṃ apekkhaṃ, bhisāni te brāhmaṇa yo ahāsī’’ti.

Tattha tibbanti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotūti. Idaṃ so ‘‘yassetesu tibbā apekkhā honti, so tehi vippayoge mahantaṃ dukkhaṃ pāpuṇātī’’ti dukkhapaṭikkhepavaseneva āha.

Tasmiṃ nisinne sesāpi attano attano ajjhāsayānurūpena taṃ taṃ gāthaṃ abhāsiṃsu –

80.

‘‘Pahūtadhañño kasimā yasassī, putte gihī dhanimā sabbakāme;

Vayaṃ apassaṃ gharamāvasātu, bhisāni te brāhmaṇa yo ahāsi.

81.

‘‘So khattiyo hotu pasayhakārī, rājābhirājā balavā yasassī;

Sa cāturantaṃ mahimāvasātu, bhisāni te brāhmaṇa yo ahāsi.

82.

‘‘So brāhmaṇo hotu avītarāgo, muhuttanakkhattapathesu yutto;

Pūjetu naṃ raṭṭhapatī yasassī, bhisāni te brāhmaṇa yo ahāsi.

83.

‘‘Ajjhāyakaṃ sabbasamantavedaṃ, tapassinaṃ maññatu sabbaloko;

Pūjentu naṃ jānapadā samecca, bhisāni te brāhmaṇa yo ahāsi.

84.

‘‘Catussadaṃ gāmavaraṃ samiddhaṃ, dinnañhi so bhuñjatu vāsavena;

Avītarāgo maraṇaṃ upetu, bhisāni te brāhmaṇa yo ahāsi.

85.

‘‘So gāmaṇī hotu sahāyamajjhe, naccehi gītehi pamodamāno;

So rājato byasana mālattha kiñci, bhisāni te brāhmaṇa yo ahāsi.

86.

‘‘Yaṃ ekarājā pathaviṃ vijetvā, itthīsahassāna ṭhapetu aggaṃ;

Sīmantinīnaṃ pavarā bhavātu, bhisāni te brāhmaṇa yā ahāsi.

87.

‘‘Isīnañhi sā sabbasamāgatānaṃ, bhuñjeyya sāduṃ avikampamānā;

Carātu lābhena vikatthamānā, bhisāni te brāhmaṇa yā ahāsi.

88.

‘‘Āvāsiko hotu mahāvihāre, navakammiko hotu gajaṅgalāyaṃ;

Ālokasandhiṃ divasaṃ karotu, bhisāni te brāhmaṇa yo ahāsi.

89.

‘‘So bajjhatū pāsasatehi chabbhi, rammā vanā niyyatu rājadhāniṃ;

Tuttehi so haññatu pācanehi, bhisāni te brāhmaṇa yo ahāsi.

90.

‘‘Alakkamālī tipukaṇṇaviddho, laṭṭhīhato sappamukhaṃ upetu;

Sakacchabandho visikhaṃ carātu, bhisāni te brāhmaṇa yo ahāsī’’ti.

Tattha tatiyena vuttagāthāya kasimāti sampannakasikammo. Putte gihī dhanimā sabbakāmeti putte labhatu, gihī hotu, sattavidhena ratanadhanena dhanimā hotu, rūpādibhede sabbakāme labhatu. Vayaṃ apassanti mahallakakāle pabbajjānurūpampi attano vayaṃ apassanto pañcakāmaguṇasamiddhaṃ gharameva āvasatūti. Idaṃ so ‘‘pañcakāmaguṇagiddho kāmaguṇavippayogena mahāvināsaṃ pāpuṇātī’’ti dassetuṃ kathesi.

Catutthena vuttagāthāya rājābhirājāti rājūnaṃ antare abhirājāti. Idaṃ so ‘‘issarānaṃ nāma issariye parigalite mahantaṃ dukkhaṃ uppajjatī’’ti rajje dosaṃ dassento kathesi. Pañcamena vuttagāthāya avītarāgoti purohitaṭṭhānataṇhāya sataṇhoti. Idaṃ so ‘‘purohitassa purohitaṭṭhāne parigalite mahantaṃ domanassaṃ uppajjatī’’ti dassetuṃ kathesi. Chaṭṭhena vuttagāthāya tapassinanti tapasīlasampannoti taṃ maññatu. Idaṃ so ‘‘lābhasakkārāpagamena mahantaṃ domanassaṃ uppajjatī’’ti lābhasakkāragarahavasena kathesi.

Sahāyatāpasena vuttagāthāya catussadanti ākiṇṇamanussatāya manussehi, pahūtadhaññatāya dhaññena, sulabhadārutāya dārūhi, sampannodakatāya udakenāti catūhi ussannaṃ, catussadasamannāgatanti attho. Vāsavenāti vāsavena dinnaṃ viya acalaṃ, vāsavato laddhavarānubhāvena ekaṃ rājānaṃ ārādhetvā tena dinnantipi attho. Avītarāgoti kaddame sūkaro viya kāmapaṅke nimuggova hutvā. Iti sopi kāmānaṃ ādīnavaṃ kathento evamāha.

Dāsena vuttagāthāya gāmaṇīti gāmajeṭṭhako. Ayampi kāme garahantoyeva evamāha. Kañcanadeviyā vuttagāthāya yanti yaṃ itthinti attho. Ekarājāti aggarājā. Itthisahassānanti vacanamaṭṭhatāya vuttaṃ, soḷasannaṃ itthisahassānaṃ aggaṭṭhāne ṭhapetūti attho. Sīmantinīnanti sīmantadharānaṃ itthīnanti attho. Iti sā itthibhāve ṭhatvāpi duggandhagūtharāsiṃ viya kāme garahantīyeva evamāha. Dāsiyā vuttagāthāya sabbasamāgatānanti sabbesaṃ sannipatitānaṃ majjhe nisīditvā avikampamānā anosakkamānā sādurasaṃ bhuñjatūti attho. Dāsīnaṃ kira sāmikassa santike nisīditvā bhuñjanaṃ nāma appiyaṃ. Iti sā attano appiyatāya evamāha. Carātūti caratu. Lābhena vikatthamānāti lābhahetu kuhanakammaṃ karontī lābhasakkāraṃ uppādentī caratūti attho. Iminā sā dāsibhāve ṭhitāpi kilesakāmavatthukāme garahati.

Devatāya vuttagāthāya āvāsikoti āvāsajagganako. Gajaṅgalāyanti evaṃnāmake nagare. Tattha kira dabbasambhārā sulabhā. Ālokasandhiṃ divasanti ekadivaseneva vātapānaṃ karotu. So kira devaputto kassapabuddhakāle gajaṅgalanagaraṃ nissāya yojanike jiṇṇamahāvihāre āvāsikasaṅghatthero hutvā jiṇṇavihāre navakammaṃ karontoyeva mahādukkhaṃ anubhavi. Tasmā tadeva dukkhaṃ ārabbha evamāha. Hatthinā vuttagāthāya pāsasatehīti bahūhi pāsehi. Chabbhīti catūsu pādesu gīvāya kaṭibhāge cāti chasu ṭhānesu. Tuttehīti dvikaṇḍakāhi dīghalaṭṭhīhi. Pācanehīti dasapācanehi aṅkusehi vā. So kira attano anubhūtadukkhaññeva ārabbha evamāha.

Vānarena vuttagāthāya alakkamālīti ahituṇḍikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya samannāgato. Tipukaṇṇaviddhoti tipupiḷandhanena piḷandhakaṇṇo. Laṭṭhīhatoti sappakīḷaṃ sikkhāpayamāno laṭṭhiyā hato hutvā. Esopi ahituṇḍikassa hatthe attano anubhūtadukkhameva sandhāya evamāha.

Evaṃ tehi terasahi janehi sapathe kate mahāsatto cintesi ‘‘kadāci ime ‘ayaṃ anaṭṭhameva naṭṭhanti kathetī’ti mayi āsaṅkaṃ kareyyuṃ, ahampi sapathaṃ karomī’’ti. Atha naṃ karonto cuddasamaṃ gāthamāha –

91.

‘‘Yo ve anaṭṭhaṃva naṭṭhanti cāha, kāmeva so labhataṃ bhuñjatañca;

Agāramajjhe maraṇaṃ upetu, yo vā bhonto saṅkati kañcidevā’’ti.

Tattha bhontoti ālapanaṃ. Idaṃ vuttaṃ hoti – bhavanto yo anaṭṭhe koṭṭhāse ‘‘naṭṭhaṃ me’’ti vadati, yo vā tumhesu kañci āsaṅkati, so pañca kāmaguṇe labhatu ceva bhuñjatu ca, ramaṇīyameva pabbajjaṃ alabhitvā agāramajjheyeva maratūti.

Evaṃ isīhi sapathe kate sakko bhāyitvā ‘‘ahaṃ ime vīmaṃsanto bhisāni antaradhāpesiṃ. Ime ca chaḍḍitakheḷapiṇḍaṃ viya kāme garahantā sapathaṃ karonti, kāme garahakāraṇaṃ te pucchissāmī’’ti cintetvā dissamānarūpo bodhisattaṃ vanditvā pucchanto anantaraṃ gāthamāha –

92.

‘‘Yadesamānā vicaranti loke, iṭṭhañca kantañca bahūnametaṃ;

Piyaṃ manuññaṃ cidha jīvaloke, kasmā isayo nappasaṃsanti kāme’’ti.

Tattha yadesamānāti yaṃ vatthukāmaṃ kilesakāmañca kasigorakkhādīhi samavisamakammehi pariyesamānā sattā loke vicaranti, etaṃ bahūnaṃ devamanussānaṃ iṭṭhañca kantañca piyañca manuññañca, kasmā isayo nappasaṃsanti kāmeti attho. ‘‘Kāme’’ti iminā taṃ vatthuṃ sarūpato dasseti.

Athassa pañhaṃ vissajjento mahāsatto dve gāthā abhāsi –

93.

‘‘Kāmesu ve haññare bajjhare ca, kāmesu dukkhañca bhayañca jātaṃ;

Kāmesu bhūtādhipatī pamattā, pāpāni kammāni karonti mohā.

94.

‘‘Te pāpadhammā pasavetva pāpaṃ, kāyassa bhedā nirayaṃ vajanti;

Ādīnavaṃ kāmaguṇesu disvā, tasmā isayo nappasaṃsanti kāme’’ti.

Tattha kāmesūti kāmahetu, kāme nissāya kāyaduccaritādīni karontīti attho. Haññareti daṇḍādīhi haññanti. Bajjhareti rajjubandhanādīhi bajjhanti. Dukkhanti kāyikacetasikaṃ asātaṃ dukkhaṃ. Bhayanti attānuvādādikaṃ sabbampi bhayaṃ. Bhūtādhipatīti sakkaṃ ālapati. Ādīnavanti evarūpaṃ dosaṃ. So panesa ādīnavo dukkhakkhandhādīhi suttehi (ma. ni. 1.163-180) dīpetabbo.

Sakko mahāsattassa kathaṃ sutvā saṃviggamānaso anantaraṃ gāthamāha –

95.

‘‘Vīmaṃsamāno isino bhisāni, tīre gahetvāna thale nidhesiṃ;

Suddhā apāpā isayo vasanti, etāni te brahmacārī bhisānī’’ti.

Tattha vimaṃsamānoti bhante, ahaṃ ‘‘ime isayo kāmādhimuttā vā, no vā’’ti vīmaṃsanto. Isinoti tava mahesino santakāni bhisāni. Tīre gahetvānāti tīre nikkhittāni gahetvā thale ekamante nidhesiṃ. Suddhāti idāni mayā tumhākaṃ sapathakiriyāya ñātaṃ ‘‘ime isayo suddhā apāpā hutvā vasantī’’ti.

Taṃ sutvā bodhisatto gāthamāha –

96.

‘‘Na te naṭā no pana kīḷaneyyā, na bandhavā no pana te sahāyā;

Kismiṃ vupatthambha sahassanetta, isīhi tvaṃ kīḷasi devarājā’’ti.

Tattha na te naṭā noti devarāja, mayaṃ tava naṭā vā kīḷitabbayuttakā vā keci na homa, nāpi tava ñātakā, na sahāyā, atha tvaṃ kiṃ vā upatthambhaṃ katvā kiṃ nissāya isīhi saddhiṃ kīḷasīti attho.

Atha naṃ sakko khamāpento vīsatimaṃ gāthamāha –

97.

‘‘Ācariyo mesi pitā ca mayhaṃ, esā patiṭṭhā khalitassa brahme;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī’’ti.

Tattha esā patiṭṭhāti esā tava pādacchāyā ajja mama khalitassa aparaddhassa patiṭṭhā hotu. Kodhabalāti paṇḍitā nāma khantibalā bhavanti, na kodhabalāti.

Atha mahāsatto sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento itaraṃ gāthamāha –

98.

‘‘Suvāsitaṃ isinaṃ ekarattaṃ, yaṃ vāsavaṃ bhūtapatiddasāma;

Sabbeva bhonto sumanā bhavantu, yaṃ brāhmaṇo paccupādī bhisānī’’ti.

Tattha suvāsitaṃ isinaṃ ekarattanti āyasmantānaṃ isīnaṃ ekarattampi imasmiṃ araññe vasitaṃ suvasitameva. Kiṃkāraṇā? Yaṃ vāsavaṃ bhūtapatiṃ addasāma, sace hi mayaṃ nagare avasimha, imaṃ na addasāma. Bhontoti bhavanto sabbepi sumanā bhavantu, tussantu, sakkassa devarañño khamantu. Kiṃkāraṇā? Yaṃ brāhmaṇo paccupādī bhisāni, yasmā tumhākaṃ ācariyo bhisāni paṭilabhīti.

Sakko isigaṇaṃ vanditvā devalokameva gato. Isigaṇopi jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ bhikkhu porāṇakapaṇḍitā sapathaṃ katvā kilese pajahiṃsū’’ti vatvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Jātakaṃ samodhānento puna satthā tisso gāthā abhāsi –

99.

‘‘Ahañca sāriputto ca, moggallāno ca kassapo;

Anuruddho puṇṇo ānando, tadāsuṃ satta bhātaro.

100.

‘‘Bhaginī uppalavaṇṇā ca, dāsī khujjuttarā tadā;

Citto gahapati dāso, yakkho sātāgiro tadā.

101.

‘‘Pālileyyo tadā nāgo, madhudo seṭṭhavānaro;

Kāḷudāyī tadā sakko, evaṃ dhāretha jātaka’’nti.

Bhisajātakavaṇṇanā pañcamā.

[489] 6. Surucijātakavaṇṇanā

Mahesīsurucino bhariyāti idaṃ satthā sāvatthiṃ upanissāya migāramātupāsāde viharanto visākhāya mahāupāsikāya laddhe aṭṭha vare ārabbha kathesi. Sā hi ekadivasaṃ jetavane dhammakathaṃ sutvā bhagavantaṃ saddhiṃ bhikkhusaṅghena svātanāya nimantetvā pakkāmi. Tassā pana rattiyā accayena cātuddīpiko mahāmegho pāvassi . Bhagavā bhikkhū āmantetvā ‘‘yathā, bhikkhave, jetavane vassati, evaṃ catūsu dīpesu vassati, ovassāpetha, bhikkhave, kāyaṃ, ayaṃ pacchimako cātuddīpiko mahāmegho’’ti vatvā ovassāpitakāyehi bhikkhūhi saddhiṃ iddhibalena jetavane antarahito visākhāya koṭṭhake pāturahosi. Upāsikā ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma jāṇukamattesupi oghesu vattamānesu kaṭimattesupi oghesu vattamānesu na hi nāma ekabhikkhussapi pādā vā cīvarāni vā allāni bhavissantī’’ti haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā katabhattakiccaṃ bhagavantaṃ etadavoca ‘‘aṭṭhāhaṃ, bhante, bhagavantaṃ varāni yācāmī’’ti. ‘‘Atikkantavarā kho, visākhe, tathāgatā’’ti. ‘‘Yāni ca, bhante, kappiyāni yāni ca anavajjānī’’ti. ‘‘Vadehi visākhe’’ti. ‘‘Icchāmahaṃ, bhante, bhikkhusaṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ, āgantukabhattaṃ dātuṃ, gamikabhattaṃ dātuṃ, gilānabhattaṃ dātuṃ, gilānupaṭṭhākabhattaṃ dātuṃ, gilānabhesajjaṃ dātuṃ, dhuvayāguṃ dātuṃ, bhikkhunisaṅghassa yāvajīvaṃ udakasāṭikaṃ dātu’’nti.

Satthā ‘‘kaṃ pana tvaṃ, visākhe, atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī’’ti pucchitvā tāya varānisaṃse kathite ‘‘sādhu sādhu, visākhe, sādhu kho tvaṃ, visākhe, imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī’’ti vatvā ‘‘anujānāmi te, visākhe, aṭṭha varānī’’ti aṭṭha vare datvā anumodanaṃ katvā pakkāmi. Athekadivasaṃ satthari pubbārāme viharante bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, visākhā mahāupāsikā mātugāmattabhāve ṭhatvāpi dasabalassa santike aṭṭha vare labhi, aho mahāguṇā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, visākhā idāneva mama santikā vare labhati, pubbepesā labhiyevā’’ti vatvā atītaṃ āhari.

Atīte mithilāyaṃ suruci nāma rājā rajjaṃ kārento puttaṃ paṭilabhitvā tassa ‘‘surucikumāro’’tveva nāmaṃ akāsi. So vayappatto ‘‘takkasilāyaṃ sippaṃ uggaṇhissāmī’’ti gantvā nagaradvāre sālāyaṃ nisīdi. Bārāṇasiraññopi putto brahmadattakumāro nāma tatheva gantvā surucikumārassa nisinnaphalakeyeva nisīdi. Te aññamaññaṃ pucchitvā vissāsikā hutvā ekatova ācariyassa santikaṃ gantvā ācariyabhāgaṃ datvā sippaṃ paṭṭhapetvā na cirasseva niṭṭhitasippā ācariyaṃ āpucchitvā thokaṃ maggaṃ ekatova gantvā dvedhāpathe ṭhitā aññamaññaṃ āliṅgitvā mittadhammānurakkhaṇatthaṃ katikaṃ kariṃsu ‘‘sace mama putto jāyati, tava dhītā, tava putto, mama dhītā, tesaṃ āvāhavivāhaṃ karissāmā’’ti. Tesu rajjaṃ kārentesu surucimahārājassa putto jāyi, ‘‘surucikumāro’’tvevassa nāmaṃ kariṃsu. Brahmadattassa dhītā jāyi, ‘‘sumedhā’’tissā nāmaṃ kariṃsu.

Surucikumāro vayappatto takkasilāyaṃ gantvā sippaṃ uggaṇhitvā āgacchi. Atha naṃ pitā rajje abhisiñcitukāmo hutvā ‘‘sahāyassa kira me bārāṇasirañño dhītā atthi, tamevassa aggamahesiṃ karissāmī’’ti tassā atthāya bahuṃ paṇṇākāraṃ datvā amacce pesesi. Tesaṃ anāgatakāleyeva bārāṇasirājā deviṃ pucchi ‘‘bhadde, mātugāmassa nāma kiṃ atirekadukkha’’nti? ‘‘Sapattirosadukkhaṃ devā’’ti. ‘‘Tena hi, bhadde, amhākaṃ ekaṃ dhītaraṃ sumedhādeviṃ tamhā dukkhā mocetvā yo etaṃ ekikameva gaṇhissati, tassa dassāmā’’ti āha. So tehi amaccehi āgantvā tassā nāme gahite ‘‘tātā, kāmaṃ mayā pubbe mayhaṃ sahāyassa paṭiññā katā, imaṃ pana mayaṃ itthighaṭāya antare na khipitukāmā, yo etaṃ ekikameva gaṇhāti, tassa dātukāmamhā’’ti āha. Te rañño santikaṃ pahiṇiṃsu. Rājā pana ‘‘amhākaṃ rajjaṃ mahantaṃ, sattayojanikaṃ mithilanagaraṃ, tīṇi yojanasatāni raṭṭhaparicchedo, heṭṭhimantena soḷasa itthisahassāni laddhuṃ vaṭṭatī’’ti vatvā na rocesi.

Surucikumāro pana sumedhāya rūpasampadaṃ sutvā savanasaṃsaggena bajjhitvā ‘‘ahaṃ taṃ ekikameva gaṇhissāmi, na mayhaṃ itthighaṭāya attho, tameva ānentū’’ti mātāpitūnaṃ pesesi. Te tassa manaṃ abhinditvā bahuṃ dhanaṃ pesetvā mahantena parivārena taṃ ānetvā kumārassa aggamahesiṃ katvā ekatova abhisiñciṃsu. So surucimahārājā nāma hutvā dhammena rajjaṃ kārento tāya saddhiṃ piyasaṃvāsaṃ vasi. Sā pana dasa vassasahassāni tassa gehe vasantī neva puttaṃ, na dhītaraṃ labhi. Atha nāgarā sannipatitvā rājaṅgaṇe upakkositvā ‘‘kimeta’’nti vutte ‘‘rañño doso natthi, vaṃsānupālako pana vo putto na vijjati, tumhākaṃ ekāva devī, rājakule ca nāma heṭṭhimantena soḷasahi itthisahassehi bhavitabbaṃ, itthighaṭaṃ gaṇha, deva, addhā tāsu puññavatī puttaṃ labhissatī’’ti vatvā ‘‘tātā, kiṃ kathetha, ‘ahaṃ aññaṃ na gaṇhissāmī’ti paṭiññaṃ datvā mayā esā ānītā, na sakkā musāvādaṃ kātuṃ, na mayhaṃ itthighaṭāya attho’’ti raññā paṭikkhittā pakkamiṃsu.

Sumedhā taṃ kathaṃ sutvā ‘‘rājā tāva saccavāditāya aññā itthiyo na ānesi, ahameva panassa ānessāmī’’ti rañño mātusamabhariyaṭṭhāne ṭhatvā attano ruciyāva khattiyakaññānaṃ sahassaṃ, amaccakaññānaṃ sahassaṃ, gahapatikaññānaṃ sahassaṃ, sabbasamayanāṭakitthīnaṃ sahassanti cattāri itthisahassāni ānesi. Tāpi dasa vassasahassāni rājakule vasitvā neva puttaṃ, na dhītaraṃ labhiṃsu. Etenevupāyena aparānipi tikkhattuṃ cattāri cattāri sahassāni ānesi. Tāpi neva puttaṃ, na dhītaraṃ labhiṃsu. Ettāvatā soḷasa itthisahassāni ahesuṃ. Cattālīsa vassasahassāni atikkamiṃsu, tāni tāya ekikāya vutthehi dasahi sahassehi saddhiṃ paññāsa vassasahassāni honti. Atha nāgarā sannipatitvā puna upakkositvā ‘‘kimeta’’nti vutte ‘‘deva, tumhākaṃ itthiyo puttaṃ patthetuṃ āṇāpethā’’ti vadiṃsu. Rājā ‘‘sādhū’’ti sampaṭicchitvā ‘‘tumhe puttaṃ patthethā’’ti āha. Tā tato paṭṭhāya puttaṃ patthayamānā nānādevatā namassanti, nānāvatāni caranti, putto nuppajjateva. Atha rājā sumedhaṃ āha ‘‘bhadde, tvampi puttaṃ patthehī’’ti. Sā ‘‘sādhū’’ti pannarasauposathadivase aṭṭhaṅgasamannāgataṃ uposathaṃ samādāya sirigabbhe sīlāni āvajjamānā kappiyamañcake nisīdi . Sesā ajavatagovatā hutvā puttaṃ alabhitvā uyyānaṃ agamaṃsu.

Sumedhāya sīlatejena sakkassa bhavanaṃ kampi. Tadā sakko āvajjento ‘‘sumedhā puttaṃ pattheti, puttamassā dassāmi, na kho pana sakkā yaṃ vā taṃ vā dātuṃ, anucchavikamassā puttaṃ upadhāressāmī’’ti upadhārento naḷakāradevaputtaṃ passi. So hi puññasampanno satto purimattabhāve bārāṇasiyaṃ vasanto vappakāle khettaṃ gacchanto ekaṃ paccekabuddhaṃ disvā dāsakammakare ‘‘vapathā’’ti pahiṇi. Sayaṃ nivattitvā paccekabuddhaṃ gehaṃ netvā bhojetvā puna gaṅgātīraṃ ānetvā puttena saddhiṃ ekato hutvā udumbarabhittipādaṃ naḷabhittikaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā caṅkamaṃ katvā paccekabuddhaṃ tattheva temāsaṃ vasāpetvā vutthavassaṃ dve pitāputtā ticīvarena acchādetvā uyyojesuṃ. Eteneva niyāmena sattaṭṭha paccekabuddhe tāya paṇṇasālāya vasāpetvā ticīvarāni adaṃsu. ‘‘Dve pitāputtā naḷakārā hutvā gaṅgātīre veḷuṃ upadhārentā paccekabuddhaṃ disvā evamakaṃsū’’tipi vadantiyeva.

Te kālaṃ katvā tāvatiṃsabhavane nibbattitvā chasu kāmāvacarasaggesu anulomapaṭilomena mahantaṃ devissariyaṃ anubhavantā vicaranti. Te tato cavitvā uparidevaloke nibbattitukāmā honti. Sakko tathā gatabhāvaṃ ñatvā tesu ekassa vimānadvāraṃ gantvā taṃ āgantvā vanditvā ṭhitaṃ āha – ‘‘mārisa, tayā manussalokaṃ gantuṃ vaṭṭatī’’ti. ‘‘Mahārāja, manussaloko nāma jeguccho paṭikūlo, tattha ṭhitā dānādīni puññāni katvā devalokaṃ patthenti, tattha gantvā kiṃ karissāmī’’ti. ‘‘Mārisa, devaloke paribhuñjitabbasampattiṃ manussaloke paribhuñjissasi, pañcavīsatiyojanubbedhe navayojanaāyāme aṭṭhayojanavitthāre ratanapāsāde vasissasi, adhivāsehī’’ti. So adhivāsesi. Sakko tassa paṭiññaṃ gahetvā isivesena rājuyyānaṃ gantvā tāsaṃ itthīnaṃ upari ākāse caṅkamanto attānaṃ dassetvā ‘‘kassāhaṃ puttavaraṃ dammi, kā puttavaraṃ gaṇhissatī’’ti āha. ‘‘Bhante, mayhaṃ dehi, mayhaṃ dehī’’ti soḷasa itthisahassāni hatthe ukkhipiṃsu. Tato sakko āha – ‘‘ahaṃ sīlavatīnaṃ puttaṃ dammi, tumhākaṃ kiṃ sīlaṃ, ko ācāro’’ti. Tā ukkhittahatthe samañchitvā ‘‘sace sīlavatiyā dātukāmo, sumedhāya santikaṃ gacchāhī’’ti vadiṃsu. So ākāseneva gantvā tassā vāsāgāre sīhapañjare aṭṭhāsi.

Athassā tā itthiyo ārocesuṃ ‘‘etha, devi, sakko devarājā ‘tumhākaṃ puttavaraṃ dassāmī’ti ākāsenāgantvā sīhapañjare ṭhito’’ti. Sā garuparihārenāgantvā sīhapañjaraṃ ugghāṭetvā ‘‘saccaṃ kira, bhante, tumhe sīlavatiyā puttavaraṃ dethā’’ti āha. ‘‘Āma devī’’ti. ‘‘Tena hi mayhaṃ dethā’’ti. ‘‘Kiṃ pana te sīlaṃ, kathehi, sace me ruccati, dassāmi te puttavara’’nti. Sā tassa vacanaṃ sutvā ‘‘tena hi suṇāhī’’ti vatvā attano sīlaguṇaṃ kathentī pannarasa gāthā abhāsi –

102.

‘‘Mahesī surucino bhariyā, ānītā paṭhamaṃ ahaṃ;

Dasa vassasahassāni, yaṃ maṃ surucimānayi.

103.

‘‘Sāhaṃ brāhmaṇa rājānaṃ, vedehaṃ mithilaggahaṃ;

Nābhijānāmi kāyena, vācāya uda cetasā;

Suruciṃ atimaññittha, āvi vā yadi vā raho.

104.

‘‘Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

105.

‘‘Bhattu mama sassu mātā, pitā cāpi ca sassuro;

Te maṃ brahme vinetāro, yāva aṭṭhaṃsu jīvitaṃ.

106.

‘‘Sāhaṃ ahiṃsāratinī, kāmasā dhammacārinī;

Sakkaccaṃ te upaṭṭhāsiṃ, rattindivamatanditā.

107.

‘‘Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

108.

‘‘Soḷasitthisahassāni , sahabhariyāni brāhmaṇa;

Tāsu issā vā kodho vā, nāhu mayhaṃ kudācanaṃ.

109.

‘‘Hitena tāsaṃ nandāmi, na ca me kāci appiyā;

Attānaṃvānukampāmi, sadā sabbā sapattiyo.

110.

‘‘Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

111.

‘‘Dāse kammakare pesse, ye caññe anujīvino;

Pesemi sahadhammena, sadā pamuditindriyā.

112.

‘‘Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

113.

‘‘Samaṇe brāhmaṇe cāpi, aññe cāpi vanibbake;

Tappemi annapānena, sadā payatapāṇinī.

114.

‘‘Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

115.

‘‘Cātuddasiṃ pañcaddasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;

Uposathaṃ upavasāmi, sadā sīlesu saṃvutā.

116.

‘‘Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā’’ti.

Tattha mahesīti aggamahesī. Surucinoti surucirañño. Paṭhamanti soḷasannaṃ itthisahassānaṃ sabbapaṭhamaṃ. Yaṃ manti yasmiṃ kāle maṃ suruci ānayi, tato paṭṭhāya ahaṃ dasa vassasahassāni ekikāva imasmiṃ gehe vasiṃ. Atimaññitthāti muhuttampi sammukhā vā parammukhā vā atimaññinti idaṃ atikkamitvā maññanaṃ na jānāmi na sarāmi. Iseti taṃ ālapati.

Temanti sasuro ca sassu cāti te ubhopi maṃ vinetāro, tehi vinītā amhi, te me yāva jīviṃsu, tāva ovādamadaṃsu. Ahiṃsāratinīti ahiṃsāsaṅkhātāya ratiyā samannāgatā. Mayā hi kunthakipillikopi na hiṃsitapubbo. Kāmasāti ekanteneva. Dhammacārinīti dasakusalakammapathesu pūremi. Upaṭṭhāsinti pādaparikammādīni kiccāni karontī upaṭṭhahiṃ.

Sahabhariyānīti mayā saha ekasāmikassa bhariyabhūtāni. Nāhūti kilesaṃ nissāya issādhammo vā kodhadhammo vā mayhaṃ na bhūtapubbo. Hitenāti yaṃ tāsaṃ hitaṃ, teneva nandāmi, ure vutthadhītaro viya tā disvā tussāmi. Kācīti tāsu ekāpi mayhaṃ appiyā nāma natthi, sabbāpi piyakāyeva. Anukampāmīti muducittena sabbā soḷasasahassāpi tā attānaṃ viya anukampāmi.

Sahadhammenāti nayena kāraṇena yo yaṃ kātuṃ sakkoti, taṃ tasmiṃ kamme payojemīti attho. Pamuditindriyāti pesentī ca niccaṃ pamuditindriyāva hutvā pesemi, ‘‘are duṭṭha dāsa idaṃ nāma karohī’ti evaṃ kujjhitvā na me koci katthaci pesitapubbo. Payatapāṇinīti dhotahatthā pasāritahatthāva hutvā. Pāṭihāriyapakkhañcāti aṭṭhamīcātuddasīpannarasīnaṃ paccuggamanānuggamanavasena cattāro divasā. Sadāti niccakālaṃ pañcasu sīlesu saṃvutā, tehi pihitagopitattabhāvāva homīti.

Evaṃ tassā gāthāya satenapi sahassenapi vaṇṇiyamānānaṃ guṇānaṃ pamāṇaṃ nāma natthi, tāya pannarasahi gāthāhi attano guṇānaṃ vaṇṇitakāleyeva sakko attano bahukaraṇīyatāya tassā kathaṃ avicchinditvā ‘‘pahūtā abbhutāyeva te guṇā’’ti taṃ pasaṃsanto gāthādvayamāha –

117.

‘‘Sabbeva te dhammaguṇā, rājaputti yasassini;

Saṃvijjanti tayi bhadde, ye tvaṃ kittesi attani.

118.

‘‘Khattiyo jātisampanno, abhijāto yasassimā;

Dhammarājā videhānaṃ, putto uppajjate tavā’’ti.

Tattha dhammaguṇāti sabhāvaguṇā bhūtaguṇā. Saṃvijjantīti ye tayā vuttā, te sabbeva tayi upalabbhanti. Abhijātoti atijāto suddhajāto. Yasassimāti yasasampannena parivārasampannena samannāgato. Uppajjateti evarūpo putto tava uppajjissati, mā cintayīti.

Sā tassa vacanaṃ sutvā somanassajātā taṃ pucchantī dve gāthā abhāsi –

119.

‘‘Dummī rajojalladharo, aghe vehāyasaṃ ṭhito;

Manuññaṃ bhāsase vācaṃ, yaṃ mayhaṃ hadayaṅgamaṃ.

120.

‘‘Devatānusi saggamhā, isi vāsi mahiddhiko;

Ko vāsi tvaṃ anuppatto, attānaṃ me pavedayā’’ti.

Tattha dummīti anañjitāmaṇḍito sakko āgacchanto ramaṇīyena tāpasavesena āgato, pabbajitavesena āgatattā pana sā evamāha. Agheti appaṭighe ṭhāne. Yaṃ mayhanti yaṃ etaṃ manuññaṃ vācaṃ mayhaṃ bhāsasi, taṃ bhāsamāno tvaṃ devatānusi saggamhā idhāgato. Isi vāsi mahiddhikoti yakkhādīsu ko vā tvaṃ asi idhānuppatto, attānaṃ me pavedaya, yathābhūtaṃ kathehīti vadati.

Sakko tassā kathento cha gāthā abhāsi –

121.

‘‘Yaṃ devasaṅghā vandanti, sudhammāyaṃ samāgatā;

Sohaṃ sakko sahassakkho, āgatosmi tavantike.

122.

‘‘Itthiyo jīvalokasmiṃ, yā hoti samacārinī;

Medhāvinī sīlavatī, sassudevā patibbatā.

123.

‘‘Tādisāya sumedhāya, sucikammāya nāriyā;

Devā dassanamāyanti, mānusiyā amānusā.

124.

‘‘Tvañca bhadde suciṇṇena, pubbe sucaritena ca;

Idha rājakule jātā, sabbakāmasamiddhinī.

125.

‘‘Ayañca te rājaputti, ubhayattha kaṭaggaho;

Devalokūpapattī ca, kittī ca idha jīvite.

126.

‘‘Ciraṃ sumedhe sukhinī, dhammamattani pālaya;

Esāhaṃ tidivaṃ yāmi, piyaṃ me tava dassana’’nti.

Tattha sahassakkhoti atthasahassassa taṃmuhuttaṃ dassanavasena sahassakkho. Itthiyoti itthī. Samacārinīti tīhi dvārehi samacariyāya samannāgatā. Tādisāyāti tathārūpāya. Sumedhāyāti supaññāya. Ubhayattha kaṭaggahoti ayaṃ tava imasmiñca attabhāve anāgate ca jayaggāho. Tesu anāgate devalokuppatti ca idha jīvite pavattamāne kitti cāti ayaṃ ubhayattha kaṭaggaho nāma. Dhammanti evaṃ sabhāvaguṇaṃ ciraṃ attani pālaya. Esāhanti eso ahaṃ. Piyaṃ meti mayhaṃ tava dassanaṃ piyaṃ.

Devaloke pana me kiccakaraṇīyaṃ atthi, tasmā gacchāmi, tvaṃ appamattā hohīti tassā ovādaṃ datvā pakkāmi. Naḷakāradevaputto pana paccūsakāle cavitvā tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi, rājā gabbhassa parihāraṃ adāsi. Sā dasamāsaccayena puttaṃ vijāyi, ‘‘mahāpanādo’’tissa nāmaṃ kariṃsu. Ubhayaraṭṭhavāsino ‘‘sāmiputtassa no khīramūla’’nti ekekaṃ kahāpaṇaṃ rājaṅgaṇe khipiṃsu, mahādhanarāsi ahosi. Raññā paṭikkhittāpi ‘‘sāmiputtassa no vaḍḍhitakāle paribbayo bhavissatī’’ti aggahetvāva pakkamiṃsu. Kumāro pana mahāparivārena vaḍḍhitvā vayappatto soḷasavassakāleyeva sabbasippesu nipphattiṃ pāpuṇi. Rājā puttassa vayaṃ oloketvā deviṃ āha – ‘‘bhadde, puttassa me rajjābhisekakālo, ramaṇīyamassa pāsādaṃ kāretvā abhisekaṃ karissāmī’’ti. Sā ‘‘sādhu devā’’ti sampaṭicchi. Rājā vatthuvijjācariye pakkosāpetvā ‘‘tātā, vaḍḍhakiṃ gahetvā amhākaṃ nivesanato avidūre puttassa me pāsādaṃ māpetha, rajjena naṃ abhisiñcissāmā’’ti āha. Te ‘‘sādhu, devā’’ti bhūmippadesaṃ vīmaṃsanti.

Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So taṃ kāraṇaṃ ñatvā vissakammaṃ āmantetvā ‘‘gaccha, tāta, mahāpanādakumārassa āyāmena navayojanikaṃ, vitthārato aṭṭhayojanikaṃ, ubbedhena pañcavīsatiyojanikaṃ, ratanapāsādaṃ māpehī’’ti pesesi. So vaḍḍhakīvesena vaḍḍhakīnaṃ santikaṃ gantvā ‘‘tumhe pātarāsaṃ bhuñjitvā ethā’’ti te pesetvā daṇḍakena bhūmiṃ pahari, tāvadeva vuttappakāro sattabhūmiko pāsādo uṭṭhahi. Mahāpanādassa pāsādamaṅgalaṃ, chattamaṅgalaṃ, āvāhamaṅgalanti tīṇi maṅgalāni ekatova ahesuṃ. Maṅgalaṭṭhāne ubhayaraṭṭhavāsino sannipatitvā maṅgalacchaṇena satta vassāni vītināmesuṃ. Neva ne rājā uyyojesi, tesaṃ vatthālaṅkārakhādanīyabhojanīyādi sabbaṃ rājakulasantakameva ahosi. Te sattasaṃvaccharaccayena upakkositvā surucimahārājena ‘‘kimeta’’nti puṭṭhā ‘‘mahārāja, amhākaṃ maṅgalaṃ bhuñjantānaṃ satta vassāni gatāni, kadā maṅgalassa osānaṃ bhavissatī’’ti āhaṃsu. Tato rājā ‘‘tātā, puttena me ettakaṃ kālaṃ na hasitapubbaṃ, yadā so hasissati, tadā gamissathā’’ti āha. Atha mahājano bheriṃ carāpetvā naṭe sannipātesi. Cha naṭasahassāni sannipatitvā satta koṭṭhāsā hutvā naccantā rājānaṃ hasāpetuṃ nāsakkhiṃsu. Tassa kira dīgharattaṃ dibbanāṭakānaṃ diṭṭhattā tesaṃ naccaṃ amanuññaṃ ahosi.

Tadā bhaṇḍukaṇḍo ca paṇḍukaṇḍo cāti dve nāṭakajeṭṭhakā ‘‘mayaṃ rājānaṃ hasāpessāmā’’ti rājaṅgaṇaṃ pavisiṃsu. Tesu bhaṇḍukaṇḍo tāva rājadvāre mahantaṃ atulaṃ nāma ambaṃ māpetvā suttaguḷaṃ khipitvā tassa sākhāya laggāpetvā suttena atulambaṃ abhiruhi. Atulamboti kira vessavaṇassa ambo. Atha tampi vessavaṇassa dāsā gahetvā aṅgapaccaṅgāni chinditvā pātesuṃ, sesanāṭakā tāni samodhānetvā udakena abhisiñciṃsu. So pupphapaṭaṃ nivāsetvā ca pārupitvā ca naccantova uṭṭhahi. Mahāpanādo tampi disvā neva hasi. Paṇḍukaṇḍo naṭo rājaṅgaṇe dārucitakaṃ kāretvā attano parisāya saddhiṃ aggiṃ pāvisi. Tasmiṃ nibbute citakaṃ udakena abhisiñciṃsu. So sapariso pupphapaṭaṃ nivāsetvā ca pārupitvā ca naccantova uṭṭhahi. Tampi disvā rājā neva hasi. Iti taṃ hasāpetuṃ asakkontā manussā upaddutā ahesuṃ.

Sakko taṃ kāraṇaṃ ñatvā ‘‘gaccha, tāta, mahāpanādaṃ hasāpetvā ehī’’ti devanaṭaṃ pesesi. So āgantvā rājaṅgaṇe ākāse ṭhatvā upaḍḍhaaṅgaṃ nāma dassesi, ekova hattho, ekova pādo, ekaṃ akkhi, ekā dāṭhā naccati calati phandati, sesaṃ niccalamahosi. Taṃ disvā mahāpanādo thokaṃ hasitaṃ akāsi. Mahājano pana hasanto hasanto hāsaṃ sandhāretuṃ satiṃ paccupaṭṭhāpetuṃ asakkonto aṅgāni vissajjetvā rājaṅgaṇeyeva pati, tasmiṃ kāle maṅgalaṃ niṭṭhitaṃ. Sesamettha ‘‘panādo nāma so rājā, yassa yūpo suvaṇṇayo’’ti mahāpanādajātakena vaṇṇetabbaṃ. Rājā mahāpanādo dānādīni puññāni katvā āyupariyosāne devalokameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, visākhā pubbepi mama santikā varaṃ labhiyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā mahāpanādo bhaddaji ahosi, sumedhādevī visākhā, vissakammo ānando, sakko pana ahameva ahosi’’nti.

Surucijātakavaṇṇanā chaṭṭhā.

[490] 7. Pañcuposathajātakavaṇṇanā

Appossukko dāni tuvaṃ kapotāti idaṃ satthā jetavane viharanto uposathike pañcasate upāsake ārabbha kathesi. Tadā hi satthā dhammasabhāyaṃ catuparisamajjhe alaṅkatabuddhāsane nisīditvā muducittena parisaṃ oloketvā ‘‘ajja upāsakānaṃ kathaṃ paṭicca desanā samuṭṭhahissatī’’ti ñatvā upāsake āmantetvā ‘‘uposathikattha upāsakā’’ti pucchitvā ‘‘āma , bhante’’ti vutte ‘‘sādhu vo kataṃ, uposatho nāmesa porāṇakapaṇḍitānaṃ vaṃso, porāṇakapaṇḍitā hi rāgādikilesaniggahatthaṃ uposathavāsaṃ vasiṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte magadharaṭṭhādīnaṃ tiṇṇaṃ raṭṭhānaṃ antare aṭavī ahosi. Bodhisatto magadharaṭṭhe brāhmaṇamahāsālakule nibbattitvā vayappatto kāme pahāya nikkhamitvā taṃ aṭaviṃ pavisitvā assamaṃ katvā isipabbajjaṃ pabbajitvā vāsaṃ kappesi. Tassa pana assamassa avidūre ekasmiṃ veḷugahane attano bhariyāya saddhiṃ kapotasakuṇo vasati, ekasmiṃ vammike ahi, ekasmiṃ vanagumbe siṅgālo, ekasmiṃ vanagumbe accho. Te cattāropi kālena kālaṃ isiṃ upasaṅkamitvā dhammaṃ suṇanti.

Athekadivasaṃ kapoto bhariyāya saddhiṃ kulāvakā nikkhamitvā gocarāya pakkāmi. Tassa pacchato gacchantiṃ kapotiṃ eko seno gahetvā palāyi. Tassā viravasaddaṃ sutvā kapoto nivattitvā olokento taṃ tena hariyamānaṃ passi. Senopi naṃ viravantiṃyeva māretvā khādi. Kapoto tāya viyogena rāgapariḷāhena pariḍayhamāno cintesi ‘‘ayaṃ rāgo maṃ ativiya kilameti, na idāni imaṃ aniggahetvā gocarāya pakkamissāmī’’ti. So gocarapathaṃ pacchinditvā tāpasassa santikaṃ gantvā rāganiggahāya uposathaṃ samādiyitvā ekamantaṃ nipajji.

Sappopi ‘‘gocaraṃ pariyesissāmī’’ti vasanaṭṭhānā nikkhamitvā paccantagāme gāvīnaṃ vicaraṇaṭṭhāne gocaraṃ pariyesati. Tadā gāmabhojakassa sabbaseto maṅgalausabho gocaraṃ gahetvā ekasmiṃ vammikapāde jaṇṇunā patiṭṭhāya siṅgehi mattikaṃ gaṇhanto kīḷati, sappo gāvīnaṃ padasaddena bhīto taṃ vammikaṃ pavisituṃ pakkanto. Atha naṃ usabho pādena akkami. So taṃ kujjhitvā ḍaṃsi, usabho tattheva jīvitakkhayaṃ patto. Gāmavāsino ‘‘usabho kira mato’’ti sutvā sabbe ekato āgantvā roditvā kanditvā taṃ gandhamālādīhi pūjetvā āvāṭe nikhaṇitvā pakkamiṃsu. Sappo tesaṃ gatakāle nikkhamitvā ‘‘ahaṃ kodhaṃ nissāya imaṃ jīvitā voropetvā mahājanassa hadaye sokaṃ pavesesiṃ, na dāni imaṃ kodhaṃ aniggahetvā gocarāya pakkamissāmī’’ti cintetvā nivattitvā taṃ assamaṃ gantvā kodhaniggahāya uposathaṃ samādiyitvā ekamantaṃ nipajji.

Siṅgālopi gocaraṃ pariyesanto ekaṃ matahatthiṃ disvā ‘‘mahā me gocaro laddho’’ti tuṭṭho gantvā soṇḍāyaṃ ḍaṃsi, thambhe daṭṭhakālo viya ahosi. Tattha assādaṃ alabhitvā dante ḍaṃsi, pāsāṇe daṭṭhakālo viya ahosi. Kucchiyaṃ ḍaṃsi, kusule daṭṭhakālo viya ahosi. Naṅguṭṭhe ḍaṃsi, ayasalāke daṭṭhakālo viya ahosi. Vaccamagge ḍaṃsi, ghatapūve daṭṭhakālo viya ahosi. So lobhavasena khādanto antokucchiyaṃ pāvisi, tattha chātakāle maṃsaṃ khādati, pipāsitakāle lohitaṃ pivati, nipajjanakāle antāni ca papphāsañca avattharitvā nipajji. So ‘‘idheva me annapānañca sayanañca nipphannaṃ, aññattha kiṃ karissāmī’’ti cintetvā tattheva abhirato bahi anikkhamitvā antokucchiyaṃyeva vasi. Aparabhāge vātātapena hatthikuṇape sukkhante karīsamaggo pihito, siṅgālo antokucchiyaṃ nipajjamāno appamaṃsalohito paṇḍusarīro hutvā nikkhamanamaggaṃ na passi. Athekadivasaṃ akālamegho vassi, karīsamaggo temiyamāno mudu hutvā vivaraṃ dassesi. Siṅgālo chiddaṃ disvā ‘‘aticiramhi kilanto, iminā chiddena palāyissāmī’’ti karīsamaggaṃ sīsena pahari. Tassa sambādhaṭṭhānena vegena nikkhantassa sinnasarīrassa sabbāni lomāni karīsamagge laggāni, tālakando viya nillomasarīro hutvā nikkhami. So ‘‘lobhaṃ nissāya mayā idaṃ dukkhaṃ anubhūtaṃ, na dāni imaṃ aniggahetvā gocaraṃ gaṇhissāmī’’ti cintetvā taṃ assamaṃ gantvā lobhaniggahatthāya uposathaṃ samādiyitvā ekamantaṃ nipajji.

Acchopi araññā nikkhamitvā atricchābhibhūto mallaraṭṭhe paccantagāmaṃ gato. Gāmavāsino ‘‘accho kira āgato’’ti dhanudaṇḍādihatthā nikkhamitvā tena paviṭṭhaṃ gumbaṃ parivāresuṃ. So mahājanena parivāritabhāvaṃ ñatvā nikkhamitvā palāyi, palāyantameva taṃ dhanūhi ceva daṇḍādīhi ca pothesuṃ. So bhinnena sīsena lohitena galantena attano vasanaṭṭhānaṃ gantvā ‘‘idaṃ dukkhaṃ mama atricchālobhavasena uppannaṃ, na dāni imaṃ aniggahetvā gocaraṃ gaṇhissāmī’’ti cintetvā taṃ assamaṃ gantvā atricchāniggahāya uposathaṃ samādiyitvā ekamantaṃ nipajji.

Tāpasopi attano jātiṃ nissāya mānavasiko hutvā jhānaṃ uppādetuṃ na sakkoti. Atheko paccekabuddho tassa mānanissitabhāvaṃ ñatvā ‘‘ayaṃ na lāmakasatto, buddhaṅkuro esa, imasmiṃyeva bhaddakappe sabbaññutaṃ pāpuṇissati, imassa mānaniggahaṃ katvā samāpattinibbattanākāraṃ karissāmī’’ti tasmiṃ paṇṇasālāya nisinneyeva uttarahimavantato āgantvā tassa pāsāṇaphalake nisīdi. So nikkhamitvā taṃ attano āsane nisinnaṃ disvā mānanissitabhāvena anattamano hutvā taṃ upasaṅkamitvā accharaṃ paharitvā ‘‘nassa, vasala, kāḷakaṇṇi, muṇḍaka, samaṇaka, kimatthaṃ mama nisinnaphalake nisinnosī’’ti āha. Atha naṃ so ‘‘sappurisa, kasmā mānanissitosi, ahaṃ paṭividdhapaccekabodhiñāṇo, tvaṃ imasmiṃyeva bhaddakappe sabbaññubuddho bhavissasi, buddhaṅkurosi, pāramiyo pūretvā āgato aññaṃ ettakaṃ nāma kālaṃ atikkamitvā buddho bhavissasi, buddhattabhāve ṭhito siddhattho nāma bhavissasī’’ti nāmañca gottañca kulañca aggasāvakādayo ca sabbe ācikkhitvā ‘‘kimatthaṃ tvaṃ mānanissito hutvā pharuso hosi, nayidaṃ tava anucchavika’’nti ovādamadāsi. So tena evaṃ vuttopi neva naṃ vandi, na ca ‘‘kadāhaṃ buddho bhavissāmī’’tiādīni pucchi. Atha naṃ paccekabuddho ‘‘tava jātiyā mama guṇānaṃ mahantabhāvaṃ jāna, sace sakkosi, ahaṃ viya ākāse vicarāhī’’ti vatvā ākāse uppatitvā attano pādapaṃsuṃ tassa jaṭāmaṇḍale vikiranto uttarahimavantameva gato.

Tāpaso tassa gatakāle saṃvegappatto hutvā ‘‘ayaṃ samaṇo evaṃ garusarīro vātamukhe khittatūlapicu viya ākāse pakkhando, ahaṃ jātimānena evarūpassa paccekabuddhassa neva pāde vandiṃ, na ca ‘‘kadāhaṃ buddho bhavissāmī’ti pucchiṃ, jāti nāmesā kiṃ karissati, imasmiṃ loke sīlacaraṇameva mahantaṃ, ayaṃ kho pana me māno vaḍḍhanto nirayaṃ upanessati, na idāni imaṃ mānaṃ aniggahetvā phalāphalatthāya gamissāmī’’ti paṇṇasālaṃ pavisitvā mānaniggahāya uposathaṃ samādāya kaṭṭhattharikāya nisinno mahāñāṇo kulaputto mānaṃ niggahetvā kasiṇaṃ vaḍḍhetvā abhiññā ca samāpattiyo ca nibbattetvā nikkhamitvā caṅkamanakoṭiyaṃ pāsāṇaphalake nisīdi. Atha naṃ kapotādayo upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Mahāsatto kapotaṃ pucchi ‘‘tvaṃ aññesu divasesu na imāya velāya āgacchasi, gocaraṃ pariyesasi, kiṃ nu kho ajja uposathiko jātosī’’ti? ‘‘Āma bhante’’ti. Atha naṃ ‘‘kena kāraṇenā’’ti pucchanto paṭhamaṃ gāthamāha –

127.

‘‘Appossukko dāni tuvaṃ kapota, vihaṅgama na tava bhojanattho;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko kapotā’’ti.

Tattha appossukkoti nirālayo. Na tava bhojanatthoti kiṃ ajja tava bhojanena attho natthi.

Taṃ sutvā kapoto dve gāthā abhāsi –

128.

‘‘Ahaṃ pure giddhigato kapotiyā, asmiṃ padesasmimubho ramāma;

Athaggahī sākuṇiko kapotiṃ, akāmako tāya vinā ahosiṃ.

129.

‘‘Nānābhavā vippayogena tassā, manomayaṃ vedana vedayāmi;

Tasmā ahaṃposathaṃ pālayāmi, rāgo mamaṃ mā punarāgamāsī’’ti.

Tattha ramāmāti imasmiṃ bhūmibhāge kāmaratiyā ramāma. Sākuṇikoti senasakuṇo.

Kapotena attano uposathakamme vaṇṇite mahāsatto sappādīsu ekekaṃ pucchi. Tepi yathābhūtaṃ byākariṃsu –

130.

‘‘Anujjugāmī uragā dujivha, dāṭhāvudho ghoravisosi sappa;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu dīgha.

131.

‘‘Usabho ahū balavā gāmikassa, calakkakū vaṇṇabalūpapanno;

So maṃ akkami taṃ kupito aḍaṃsiṃ, dukkhābhituṇṇo maraṇaṃ upāgā.

132.

‘‘Tato janā nikkhamitvāna gāmā, kanditvā roditvā apakkamiṃsu;

Tasmā ahaṃposathaṃ pālayāmi, kodho mamaṃ mā punarāgamāsi.

133.

‘‘Matāna maṃsāni bahū susāne, manuññarūpaṃ tava bhojane taṃ;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko siṅgāla.

134.

‘‘Pavisi kucchiṃ mahato gajassa, kuṇape rato hatthimaṃsesu giddho;

Uṇho ca vāto tikhiṇā ca rasmiyo, te sosayuṃ tassa karīsamaggaṃ.

135.

‘‘Kiso ca paṇḍū ca ahaṃ bhadante, na me ahū nikkhamanāya maggo;

Mahā ca megho sahasā pavassi, so temayī tassa karīsamaggaṃ.

136.

‘‘Tato ahaṃ nikkhamisaṃ bhadante, cando yathā rāhumukhā pamutto;

Tasmā ahaṃposathaṃ pālayāmi, lobho mamaṃ mā punarāgamāsi.

137.

‘‘Vammīkathūpasmiṃ kipillikāni, nippothayanto tuvaṃ pure carāsi;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu accha.

138.

‘‘Sakaṃ niketaṃ atihīḷayāno, atricchatā mallagāmaṃ agacchiṃ;

Tato janā nikkhamitvāna gāmā, kodaṇḍakena paripothayiṃsu maṃ.

139.

‘‘So bhinnasīso ruhiramakkhitaṅgo, paccāgamāsiṃ sakaṃ niketaṃ;

Tasmā ahaṃposathaṃ pālayāmi, atricchatā mā punarāgamāsī’’ti.

Tattha anujjugāmītiādīhi taṃ ālapati. Calakkakūti calamānakakudho. Dukkhābhituṇṇoti so usabho dukkhena abhituṇṇo āturo hutvā. Bahūti bahūni. Pavisīti pāvisiṃ. Rasmiyoti sūriyarasmiyo. Nikkhamisanti nikkhamiṃ. Kipillikānīti upacikāyo. Nippothayantoti khādamāno. Atihīḷayānoti atimaññanto nindanto garahanto. Kodaṇḍakenāti dhanudaṇḍakehi ceva muggarehi ca.

Evaṃ te cattāropi attano uposathakammaṃ vaṇṇetvā uṭṭhāya mahāsattaṃ vanditvā ‘‘bhante, tumhe aññesu divasesu imāya velāya phalāphalatthāya gacchatha, ajja agantvā kasmā uposathikatthā’’ti pucchantā gāthamāhaṃsu –

140.

‘‘Yaṃ no apucchittha tuvaṃ bhadante, sabbeva byākarimha yathāpajānaṃ;

Mayampi pucchāma tuvaṃ bhadante, kasmā bhavaṃposathiko nu brahme’’ti.

Sopi nesaṃ byākāsi –

141.

‘‘Anūpalitto mama assamamhi, paccekabuddho muhuttaṃ nisīdi;

So maṃ avedī gatimāgatiñca, nāmañca gottaṃ caraṇañca sabbaṃ.

142.

‘‘Evampahaṃ na vandi tassa pāde, na cāpi naṃ mānagatena pucchiṃ;

Tasmā ahaṃposathaṃ pālayāmi, māno mamaṃ mā punarāgamāsī’’ti.

Tattha yaṃ noti yaṃ atthaṃ tvaṃ amhe apucchi. Yathāpajānanti attano pajānananiyāmena taṃ mayaṃ byākarimha. Anūpalittoti sabbakilesehi alitto. So maṃ avedīti so mama idāni gantabbaṭṭhānañca gataṭṭhānañca ‘‘anāgate tvaṃ evaṃnāmo buddho bhavissasi evaṃgotto, evarūpaṃ te sīlacaraṇaṃ bhavissatī’’ti evaṃ nāmañca gottañca caraṇañca sabbaṃ maṃ avedi jānāpesi, kathesīti attho. Evampahaṃ na vandīti evaṃ kathentassapi tassa ahaṃ attano mānaṃ nissāya pāde na vandinti.

Evaṃ mahāsatto attano uposathakāraṇaṃ kathetvā te ovaditvā uyyojetvā paṇṇasālaṃ pāvisi, itarepi yathāṭṭhānāni agamaṃsu. Mahāsatto aparihīnajjhāno brahmalokaparāyaṇo ahosi, itare ca tassovāde ṭhatvā saggaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ upāsakā, uposatho nāmesa porāṇakapaṇḍitānaṃ vaṃso, upavasitabbo uposathavāso’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā kapoto anuruddho ahosi, accho kassapo, siṅgālo moggallāno, sappo sāriputto, tāpaso pana ahameva ahosi’’nti.

Pañcuposathajātakavaṇṇanā sattamā.

[491] 8. Mahāmorajātakavaṇṇanā

Sacehi tyāhaṃ dhanahetu gāhitoti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu ayaṃ nandīrāgo tādisaṃ kiṃ nāma nālolessati, na hi sineruubbāhanakavāto sāmante purāṇapaṇṇassa lajjati, pubbe satta vassasatāni antokilesasamudācāraṃ vāretvā viharante visuddhasattepesa ālolesiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto paccantapadese morasakuṇiyā kucchimhi paṭisandhiṃ aggahesi. Gabbhe paripākagate mātā gocarabhūmiyaṃ aṇḍaṃ pātetvā pakkāmi. Aṇḍañca nāma mātu arogabhāve sati aññasmiṃ dīghajātikādiparipanthe ca avijjamāne na nassati. Tasmā taṃ aṇḍaṃ kaṇikāramakulaṃ viya suvaṇṇavaṇṇaṃ hutvā pariṇatakāle attano dhammatāya bhijji, suvaṇṇavaṇṇo moracchāpo nikkhami. Tassa dve akkhīni jiñjukāphalasadisāni, tuṇḍaṃ pavāḷavaṇṇaṃ, tisso rattarājiyo gīvaṃ parikkhipitvā piṭṭhimajjhena agamaṃsu. So vayappatto bhaṇḍasakaṭamattasarīro abhirūpo ahosi. Taṃ sabbe nīlamorā sannipatitvā rājānaṃ katvā parivārayiṃsu.

So ekadivasaṃ udakasoṇḍiyaṃ pānīyaṃ pivanto attano rūpasampattiṃ disvā cintesi ‘‘ahaṃ sabbamorehi atirekarūpasobho, sacāhaṃ imehi saddhiṃ manussapathe vasissāmi, paripantho me uppajjissati, himavantaṃ gantvā ekakova phāsukaṭṭhāne vasissāmī’’ti. So rattibhāge moresu paṭisallīnesu kañci ajānāpetvā uppatitvā himavantaṃ pavisitvā tisso pabbatarājiyo atikkamma catutthāya pabbatarājiyā ekasmiṃ araññe padumasañchanno jātassaro atthi, tassa avidūre ekaṃ pabbataṃ nissāya ṭhito mahānigrodharukkho atthi, tassa sākhāya nilīyi. Tassa pana pabbatassa vemajjhe manāpā guhā atthi. So tattha vasitukāmo hutvā tassā pamukhe pabbatatale nilīyi. Taṃ pana ṭhānaṃ neva heṭṭhābhāgena abhiruhituṃ, na uparibhāgena otarituṃ sakkā, biḷāladīghajātikamanussabhayehi vimuttaṃ. So ‘‘idaṃ me phāsukaṭṭhāna’’nti taṃ divasaṃ tattheva vasitvā punadivase pabbataguhāto uṭṭhāya pabbatamatthake puratthābhimukho nisinno udentaṃ sūriyamaṇḍalaṃ disvā attano divārakkhāvaraṇatthāya ‘‘udetayaṃ cakkhumā ekarājā’’ti parittaṃ katvā gocarabhūmiyaṃ otaritvā gocaraṃ gahetvā sāyaṃ āgantvā pabbatamatthake pacchābhimukho nisinno atthaṅgataṃ sūriyamaṇḍalaṃ disvā attano rattirakkhāvaraṇatthāya ‘‘apetayaṃ cakkhumā ekarājā’’ti parittaṃ katvā etenupāyena vasati.

Atha naṃ ekadivasaṃ eko luddaputto araññe vicaranto pabbatamatthake nisinnaṃ moraṃ disvā attano nivesanaṃ āgantvā maraṇāsannakāle puttaṃ āha – ‘‘tāta, catutthāya pabbatarājiyā araññe suvaṇṇavaṇṇo moro atthi, sace rājā pucchati, ācikkheyyāsī’’ti. Athekasmiṃ divase bārāṇasirañño khemā nāma aggamahesī paccūsakāle supinaṃ passi. Evarūpo supino ahosi – ‘‘suvaṇṇavaṇṇo moro dhammaṃ deseti, sā sādhukāraṃ datvā dhammaṃ suṇāti, moro dhammaṃ desetvā uṭṭhāya pakkāmi’’. Sā ‘‘morarājā gacchati, gaṇhatha na’’nti vadantīyeva pabujjhi, pabujjhitvā ca pana supinabhāvaṃ ñatvā ‘‘supinoti vutte rājā na ādaraṃ karissati, ‘dohaḷo me’ti vutte karissatī’’ti cintetvā dohaḷinī viya hutvā nipajji. Atha naṃ rājā upasaṅkamitvā pucchi ‘‘bhadde, kiṃ te aphāsuka’’nti. ‘‘Dohaḷo me uppanno’’ti. ‘‘Kiṃ icchasi bhadde’’ti? ‘‘Suvaṇṇavaṇṇassa morassa dhammaṃ sotuṃ devā’’ti. ‘‘Bhadde, kuto evarūpaṃ moraṃ lacchāmī’’ti? ‘‘Deva, sace na labhāmi, jīvitaṃ me natthī’’ti. ‘‘Bhadde, mā cintayi, sace katthaci atthi, labhissasī’’ti rājā naṃ assāsetvā gantvā rājāsane nisinno amacce pucchi ‘‘ambho, devī suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmā, morā nāma suvaṇṇavaṇṇā hontī’’ti? ‘‘Brāhmaṇā jānissanti devā’’ti.

Rājā brāhmaṇe pakkosāpetvā pucchi. Brāhmaṇā evamāhaṃsu ‘‘mahārāja jalajesu macchakacchapakakkaṭakā, thalajesu migā haṃsā morā tittirā ete tiracchānagatā ca manussā ca suvaṇṇavaṇṇā hontīti amhākaṃ lakkhaṇamantesu āgata’’nti. Rājā attano vijite luddaputte sannipātetvā ‘‘suvaṇṇavaṇṇo moro vo diṭṭhapubbo’’ti pucchi. Sesā ‘‘na diṭṭhapubbo’’ti āhaṃsu. Yassa pana pitarā ācikkhitaṃ, so āha – ‘‘mayāpi na diṭṭhapubbo, pitā pana me ‘asukaṭṭhāne nāma suvaṇṇavaṇṇo moro atthī’ti kathesī’’ti. Atha naṃ rājā ‘‘samma, mayhañca deviyā ca jīvitaṃ dinnaṃ bhavissati, gantvā taṃ bandhitvā ānehī’’ti bahuṃ dhanaṃ datvā uyyojesi. So puttadārassa dhanaṃ datvā tattha gantvā mahāsattaṃ disvā pāse oḍḍetvā ‘‘ajja bajjhissati, ajja bajjhissatī’’ti abajjhitvāva mato, devīpi patthanaṃ alabhantī matā. Rājā ‘‘taṃ moraṃ nissāya piyabhariyā me matā’’ti kujjhitvā kodhavasiko hutvā ‘‘himavante catutthāya pabbatarājiyā suvaṇṇavaṇṇo moro carati, tassa maṃsaṃ khāditvā ajarā amarā hontī’’ti suvaṇṇapaṭṭe likhāpetvā taṃ paṭṭaṃ sāramañjūsāyaṃ ṭhapetvā kālamakāsi.

Atha añño rājā ahosi. So suvaṇṇapaṭṭe akkharāni disvā ‘‘ajaro amaro bhavissāmī’’ti tassa gahaṇatthāya ekaṃ luddaputtaṃ pesesi. Sopi tattheva mato. Evaṃ cha rājaparivaṭṭā gatā, cha luddaputtā himavanteyeva matā. Sattamena pana raññā pesito sattamo luddo ‘‘ajja ajjevā’’ti satta saṃvaccharāni bajjhituṃ asakkonto cintesi ‘‘kiṃ nu kho imassa morarājassa pāde pāsassa asañcaraṇakāraṇa’’nti? Atha naṃ pariggaṇhanto sāyaṃpātaṃ parittaṃ karontaṃ disvā ‘‘imasmiṃ ṭhāne añño moro natthi, iminā brahmacārinā bhavitabbaṃ, brahmacariyānubhāvena ceva parittānubhāvena cassa pādo pāse na bajjhatī’’ti nayato pariggahetvā paccantajanapadaṃ gantvā ekaṃ moriṃ bandhitvā yathā sā accharāya pahaṭāya vassati, pāṇimhi pahaṭe naccati, evaṃ sikkhāpetvā ādāya gantvā bodhisattassa parittakaraṇato puretarameva pāsaṃ oḍḍetvā accharaṃ paharitvā moriṃ vassāpesi. Moro tassā saddaṃ suṇi, tāvadevassa satta vassasatāni sannisinnakileso phaṇaṃ karitvā daṇḍena pahaṭāsīviso viya uṭṭhahi. So kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvāva vegena tassā santikaṃ gantvā pāse pādaṃ pavesentoyeva ākāsā otari. Satta vassasatāni asañcaraṇakapāso taṅkhaṇaññeva sañcaritvā pādaṃ bandhi.

Atha naṃ luddaputto yaṭṭhiagge olambantaṃ disvā cintesi ‘‘imaṃ morarājaṃ cha luddaputtā bandhituṃ nāsakkhiṃsu, ahampi satta vassāni nāsakkhiṃ, ajja panesa imaṃ moriṃ nissāya kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā āgamma pāse baddho heṭṭhāsīsako olambati, evarūpo me sīlavā kilamito, evarūpaṃ rañño paṇṇākāratthāya netuṃ ayuttaṃ, kiṃ me raññā dinnena sakkārena, vissajjessāmi na’’nti. Puna cintesi ‘‘ayaṃ nāgabalo thāmasampanno mayi upasaṅkamante ‘esa maṃ māretuṃ āgacchatī’ti maraṇabhayatajjito phandamāno pādaṃ vā pakkhaṃ vā bhindeyya, anupagantvā pana paṭicchanne ṭhatvā khurappenassa pāsaṃ chindissāmi, tato sayameva yathāruciyā gamissatī’’ti. So paṭicchanne ṭhatvā dhanuṃ āropetvā khurappaṃ sannayhitvā ākaḍḍhi. Moropi ‘‘ayaṃ luddako maṃ kilesāturaṃ katvā baddhabhāvaṃ ñatvā nirāsaṅko āgacchissati, kahaṃ nu kho so’’ti cintetvā ito cito ca viloketvā dhanuṃ āropetvā ṭhitaṃ disvā ‘‘māretvā maṃ ādāya gantukāmo bhavissatī’’ti maññamāno maraṇabhayatajjito hutvā jīvitaṃ yācanto paṭhamaṃ gāthamāha –

143.

‘‘Sace hi tyāhaṃ dhanahetu gāhito, mā maṃ vadhī jīvagāhaṃ gahetvā;

Rañño ca maṃ samma upantikaṃ nehi, maññe dhanaṃ lacchasinapparūpa’’nti.

Tattha sace hi tyāhanti sace hi te ahaṃ. Upantikaṃ nehīti upasantikaṃ nehi. Lacchasinapparūpanti lacchasi anappakarūpaṃ.

Taṃ sutvā luddaputto cintesi – ‘‘morarājā, ‘ayaṃ maṃ vijjhitukāmatāya khurappaṃ sannayhī’ti maññati, assāsessāmi na’’nti. So assāsento dutiyaṃ gāthamāha –

144.

‘‘Na me ayaṃ tuyha vadhāya ajja, samāhito cāpadhure khurappo;

Pāsañca tyāhaṃ adhipātayissaṃ, yathāsukhaṃ gacchatu morarājā’’ti.

Tattha adhipātayissanti chindayissaṃ.

Tato morarājā dve gāthā abhāsi –

145.

‘‘Yaṃ satta vassāni mamānubandhi, rattindivaṃ khuppipāsaṃ sahanto;

Atha kissa maṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.

146.

‘‘Pāṇātipātā virato nusajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Yaṃ maṃ tuvaṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā’’ti.

Tattha yanti yasmā maṃ ettakaṃ kālaṃ tvaṃ anubandhi, tasmā taṃ pucchāmi, atha kissa maṃ pāsavasaṃ upanītaṃ bandhanasmā pamocetuṃ icchasīti attho. Virato nusajjāti virato nusi ajja. Sabbabhūtesūti sabbasattānaṃ.

Ito paraṃ –

147.

‘‘Pāṇātipātā viratassa brūhi, abhayañca yo sabbabhūtesu deti;

Pucchāmi taṃ morarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so.

148.

‘‘Pāṇātipātā viratassa brūmi, abhayañca yo sabbabhūtesu deti;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā.

149.

‘‘Na santi devā iti āhu eke, idheva jīvo vibhavaṃ upeti;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca vadanti dānaṃ;

Tesaṃ vaco arahataṃ saddahāno, tasmā ahaṃ sakuṇe bādhayāmī’’ti. –

Imā uttānasambandhagāthā pāḷinayena veditabbā.

Tattha iti āhu eketi ekacce samaṇabrāhmaṇā evaṃ kathenti. Tesaṃ vaco arahataṃ saddahānoti tassa kira kulūpakā ucchedavādino naggasamaṇakā. Te taṃ paccekabodhiñāṇassa upanissayasampannampi sattaṃ ucchedavādaṃ gaṇhāpesuṃ. So tehi saṃsaggena ‘‘kusalākusalaṃ natthī’’ti gahetvā sakuṇe māreti. Evaṃ mahāsāvajjā esā asappurisasevanā nāma. Teyeva ayaṃ ‘‘arahanto’’ti maññamāno evamāha.

Taṃ sutvā mahāsatto ‘‘tasseva paralokassa atthibhāvaṃ kathessāmī’’ti pāsayaṭṭhiyaṃ adhosiro olambamānova imaṃ gāthamāha –

150.

‘‘Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Imassa lokassa parassa vā te, kathaṃ nu te āhu manussaloke’’ti.

Tattha imassāti kiṃ nu te imassa lokassa santi, udāhu paralokassāti. Bhummatthe vā etaṃ sāmivacanaṃ. Kathaṃ nu teti etesu vimānesu candimasūriyadevaputte kathaṃ nu kathenti, kiṃ atthīti kathenti, udāhu natthīti, kiṃ vā devā, udāhu manussāti?

Luddaputto gāthamāha –

151.

‘‘Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Parassa lokassa na te imassa, devāti te āhu manussaloke’’ti.

Atha naṃ mahāsatto āha –

152.

‘‘Ettheva te nīhatā hīnavādā, ahetukā ye na vadanti kammaṃ;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattaṃ ye ca vadanti dāna’’nti.

Tattha ettheva te nihatā hīnavādāti sace candimasūriyā devaloke ṭhitā, na manussaloke, sace ca te devā, na manussā, ettheva ettake byākaraṇe te tava kulūpakā hīnavādā nīhatā honti. Ahetukā ‘‘visuddhiyā vā saṃkilesassa vā hetubhūtaṃ kammaṃ natthī’’ti evaṃvādā. Dattupaññattanti ye ca dānaṃ ‘‘bālakehi paññatta’’nti vadanti.

So mahāsatte kathente sallakkhetvā gāthādvayamāha –

153.

‘‘Addhā hi saccaṃ vacanaṃ tavedaṃ, kathañhi dānaṃ aphalaṃ bhaveyya;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca kathaṃ bhaveyya.

154.

‘‘Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno kena tapoguṇena;

Akkhāhi me morarājetamatthaṃ, yathā ahaṃ no nirayaṃ pateyya’’nti.

Tattha dattupaññattañcāti dānañca dattupaññattaṃ nāma kathaṃ bhaveyyāti attho. Kathaṃkaroti katarakammaṃ karonto. Kintikaroti kena kāraṇena karonto ahaṃ nirayaṃ na gaccheyyaṃ. Itarāni tasseva vevacanāni.

Taṃ sutvā mahāsatto ‘‘sacāhaṃ imaṃ pañhaṃ na kathessāmi, manussaloko tuccho viya kato bhavissati, tathevassa dhammikānaṃ samaṇabrāhmaṇānaṃ atthibhāvaṃ kathessāmī’’ti cintetvā dve gāthā abhāsi –

155.

‘‘Ye keci atthi samaṇā pathabyā, kāsāyavatthā anagāriyā te;

Pātova piṇḍāya caranti kāle, vikālacariyā viratā hi santo.

156.

‘‘Te tattha kālenupasaṅkamitvā, pucchāhi yaṃ te manaso piyaṃ siyā;

Te te pavakkhanti yathāpajānaṃ, imassa lokassa parassa cattha’’nti.

Tattha santoti santapāpā paṇḍitā paccekabuddhā. Yathāpajānanti te tuyhaṃ attano pajānananiyāmena vakkhanti, kaṅkhaṃ te chinditvā kathessanti. Imassa lokassa parassa catthanti iminā nāma kammena manussaloke nibbattanti, iminā devaloke, iminā nirayādīsūti evaṃ imassa ca parassa ca lokassa atthaṃ ācikkhissanti, te pucchāti.

Evañca pana vatvā nirayabhayena tajjesi. So pana pūritapāramī paccekabodhisatto sūriyarasmisamphassaṃ oloketvā ṭhitaṃ pariṇatapadumaṃ viya paripākagatañāṇo vicarati. So tassa dhammakathaṃ suṇanto ṭhitapadeneva ṭhito saṅkhāre pariggaṇhitvā tilakkhaṇaṃ sammasanto paccekabodhiñāṇaṃ paṭivijjhi. Tassa paṭivedho ca mahāsattassa pāsato mokkho ca ekakkhaṇeyeva ahosi. Paccekabuddho sabbakilese padāletvā bhavapariyante ṭhitova udānaṃ udānanto gāthamāha –

157.

‘‘Tacaṃva jiṇṇaṃ urago purāṇaṃ, paṇḍūpalāsaṃ harito dumova;

Esappahīno mama luddabhāvo, jahāmahaṃ luddakabhāvamajjā’’ti.

Tassattho – yathā jiṇṇaṃ purāṇaṃ tacaṃ urago jahati, yathā ca harito sampajjamānanīlapatto dumo katthaci ṭhitaṃ paṇḍupalāsaṃ jahati, evaṃ ahampi ajja luddabhāvaṃ dāruṇabhāvaṃ jahitvā ṭhito, so dāni esa pahīno mama luddabhāvo, sādhu vata jahāmahaṃ luddakabhāvamajjāti. Jahāmahanti pajahiṃ ahanti attho.

So imaṃ udānaṃ udānetvā ‘‘ahaṃ tāva sabbakilesabandhanehi mutto, nivesane pana me bandhitvā ṭhapitā bahū sakuṇā atthi, te kathaṃ mocessāmī’’ti cintetvā mahāsattaṃ pucchi – ‘‘morarāja, nivesane me bahū sakuṇā baddhā atthi, te kathaṃ mocessāmī’’ti? Paccekabuddhatopi sabbaññubodhisattānaññeva upāyapariggahañāṇaṃ mahantataraṃ hoti, tena naṃ āha ‘‘yaṃ vo maggena kilese khaṇḍetvā paccekabodhiñāṇaṃ paṭividdhaṃ, taṃ ārabbha saccakiriyaṃ karotha, sakalajambudīpe bandhanagato satto nāma na bhavissatī’’ti. So bodhisattena dinnanayadvāre ṭhatvā saccakiriyaṃ karonto gāthamāha –

158.

‘‘Ye cāpi me sakuṇā atthi baddhā, satāninekāni nivesanasmiṃ;

Tesampahaṃ jīvitamajja dammi, mokkhañca te pattā sakaṃ niketa’’nti.

Tattha mokkhañca te pattāti svāhaṃ mokkhaṃ patto paccekabodhiñāṇaṃ paṭivijjhitvā ṭhito, te satte jīvitadānena anukampāmi, etena saccena. Sakaṃ niketanti sabbepi te sattā attano attano vasanaṭṭhānaṃ gacchantūti vadati.

Athassa saccakiriyāsamakālameva sabbe bandhanā muccitvā tuṭṭhiravaṃ ravantā sakaṭṭhānameva agamiṃsu. Tasmiṃ khaṇe tesaṃ tesaṃ gehesu biḷāle ādiṃ katvā sakalajambudīpe bandhanagato satto nāma nāhosi. Paccekabuddho hatthaṃ ukkhipitvā sīsaṃ parāmasi. Tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaliṅgaṃ pāturahosi. So saṭṭhivassikatthero viya ākappasampanno aṭṭhaparikkhāradharo hutvā ‘‘tvameva mama patiṭṭhā ahosī’’ti morarājassa añjaliṃ paggayha padakkhiṇaṃ katvā ākāse uppatitvā nandamūlakapabbhāraṃ agamāsi. Morarājāpi yaṭṭhiaggato uppatitvā gocaraṃ gahetvā attano vasanaṭṭhānaṃ gato. Idāni luddassa satta vassāni pāsahatthassa caritvāpi morarājānaṃ nissāya dukkhā muttabhāvaṃ pakāsento satthā osānagāthamāha –

159.

‘‘Luddo carī pāsahattho araññe, bādhetu morādhipatiṃ yasassiṃ;

Bandhitvā morādhipatiṃ yasassiṃ, dukkhā sa pamucci yathāhaṃ pamutto’’ti.

Tattha bādhetūti māretuṃ, ayameva vā pāṭho. Bandhitvāti bandhitvā ṭhitassa dhammakathaṃ sutvā paṭiladdhasaṃvego hutvāti attho. Yathāhanti yathā ahaṃ sayambhuñāṇena mutto, evameva sopi muttoti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi. Tadā morarājā ahameva ahosinti.

Mahāmorajātakavaṇṇanā aṭṭhamā.

[492] 9. Tacchasūkarajātakavaṇṇanā

Yadesamānā vicarimhāti idaṃ satthā jetavane viharanto dve mahallakatthere ārabbha kathesi. Mahākosalo kira rañño bimbisārassa dhītaraṃ dento dhītu nhānīyamūlatthāya kāsigāmaṃ adāsi. Pasenadi rājā ajātasattunā pitari mārite taṃ gāmaṃ acchindi. Tesu tassatthāya yujjhantesu paṭhamaṃ ajātasattussa jayo ahosi. Kosalarājā parājayappatto amacce pucchi ‘‘kena nu kho upāyena ajātasattuṃ gaṇheyyāmā’’ti. Mahārāja, bhikkhū nāma mantakusalā honti, carapurise pesetvā vihāre bhikkhūnaṃ kathaṃ pariggaṇhituṃ vaṭṭatīti. Rājā ‘‘sādhū’’ti paṭissuṇitvā ‘‘etha, tumhe vihāraṃ gantvā paṭicchannā hutvā bhadantānaṃ kathaṃ pariggaṇhathā’’ti carapurise payojesi. Jetavanepi bahū rājapurisā pabbajitā honti. Tesu dve mahallakattherā vihārapaccante paṇṇasālāyaṃ vasanti, eko dhanuggahatissatthero nāma, eko mantidattatthero nāma. Te sabbarattiṃ supitvā paccūsakāle pabujjhiṃsu.

Tesu dhanuggahatissatthero aggiṃ jāletvā āha ‘‘bhante, mantidattattherā’’ti. ‘‘Kiṃ bhante’’ti. ‘‘Niddāyatha tumhe’’ti. ‘‘Na niddāyāmi, kiṃ kātabba’’nti? ‘‘Bhante, lālako vatāyaṃ kosalarājā cāṭimattabhojanameva bhuñjituṃ jānātī’’ti. ‘‘Atha kiṃ bhante’’ti. ‘‘Attano kucchimhi pāṇakamattena ajātasattunā parājito rājā’’ti. ‘‘Kinti pana bhante kātuṃ vaṭṭatī’’ti? ‘‘Bhante, mantidattatthera yuddhaṃ nāma sakaṭabyūhacakkabyūhapadumabyūhavasena tividhaṃ. Tesu bhāgineyyaṃ ajātasattuṃ gaṇhantena sakaṭabyūhaṃ katvā gaṇhituṃ vaṭṭati, asukasmiṃ nāma pabbatakaṇṇe dvīsu passesu sūrapurise ṭhapetvā purato balaṃ dassetvā anto paviṭṭhabhāvaṃ ñatvā naditvā vaggitvā kumine paviṭṭhamacchaṃ viya antomuṭṭhiyaṃ katvāva naṃ gahetuṃ sakkā’’ti.

Payojitapurisā taṃ kathaṃ sutvā rañño ārocesuṃ. Rājā mahatiyā senāya gantvā tathā katvā ajātasattuṃ gahetvā saṅkhalikabandhanena bandhitvā katipāhaṃ nimmadaṃ katvā ‘‘puna evarūpaṃ mā karī’’ti assāsetvā mocetvā dhītaraṃ vajirakumāriṃ nāma tassa datvā mahantena parivārena vissajjesi. ‘‘Kosalaraññā dhanuggahatissattherassa saṃvidhānena ajātasattu gahito’’ti bhikkhūnaṃ antare kathā samuṭṭhahi, dhammasabhāyampi tameva kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi dhanuggahatisso yuddhasaṃvidhāne chekoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasinagarassa dvāragāmavāsī eko vaḍḍhakī dāruatthāya araññaṃ gantvā āvāṭe patitaṃ ekaṃ sūkarapotakaṃ disvā ānetvā ‘‘tacchasūkaro’’tissa nāmaṃ katvā posesi. So tassa upakārako ahosi. Tuṇḍena rukkhe parivattetvā deti, dāṭhāya veṭhetvā kāḷasuttaṃ kaḍḍhati, mukhena ḍaṃsitvā vāsinikhādanamuggare āharati. So vuḍḍhippatto mahābalo mahāsarīro ahosi. Atha vaḍḍhakī tasmiṃ puttapemaṃ paccupaṭṭhāpetvā ‘‘imaṃ idha vasantaṃ kocideva hiṃseyyā’’ti araññe vissajjesi. So cintesi ‘‘ahaṃ imasmiṃ araññe ekakova vasituṃ na sakkhissāmi, ñātake pariyesitvā tehi parivuto vasissāmī’’ti. So vanaghaṭāya sūkare pariyesanto bahū sūkare disvā tussitvā tisso gāthā abhāsi –

160.

‘‘Yadesamānā vicarimha, pabbatāni vanāni ca;

Anvesaṃ vicariṃ ñātī, teme adhigatā mayā.

161.

‘‘Bahuñcidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;

Rammā cimā girīnajjo, phāsuvāso bhavissati.

162.

‘‘Idhevāhaṃ vasissāmi, saha sabbehi ñātibhi;

Appossukko nirāsaṅkī, asoko akutobhayo’’ti.

Tattha yadesamānāti yaṃ ñātigaṇaṃ pariyesantā mayaṃ vicarimha. Anvesanti ciraṃ vata anvesanto vicariṃ. Temeti te ime. Bhakkhoti sveva vanamūlaphalasaṅkhāto bhakkho. Appossukkoti anussukko hutvā.

Sūkarā tassa vacanaṃ sutvā catutthaṃ gāthamāhaṃsu –

163.

‘‘Aññampi leṇaṃ pariyesa, sattu no idha vijjati;

So taccha sūkare hanti, idhāgantvā varaṃ vara’’nti.

Tattha tacchāti taṃ nāmenālapanti. Varaṃ varanti sūkare hananto thūlamaṃsaṃ varaṃ varaññeva hanati.

Ito paraṃ uttānasambandhagāthā pāḷinayena veditabbā –

164.

‘‘Ko numhākaṃ idha sattu, ko ñātī susamāgate;

Duppadhaṃse padhaṃseti, taṃ me akkhātha pucchitā.

165.

‘‘Uddhaggarājī migarājā, balī dāṭhāvudho migo;

So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.

166.

‘‘Na no dāṭhā na vijjanti, balaṃ kāye samohitaṃ;

Sabbe samaggā hutvāna, vasaṃ kāhāma ekakaṃ.

167.

‘‘Hadayaṅgamaṃ kaṇṇasukhaṃ, vācaṃ bhāsasi tacchaka;

Yopi yuddhe palāyeyya, tampi pacchā hanāmase’’ti.

Tattha ko numhākanti ahaṃ tumhe disvāva ‘‘ime sūkarā appamaṃsalohitā, bhayena nesaṃ bhavitabba’’nti cintesiṃ, tasmā me ācikkhatha, ko nu amhākaṃ idha sattu. Uddhaggarājīti uddhaggāhi sarīrarājīhi samannāgato. Byagghaṃ sandhāyevamāhaṃsu. Yopīti yo amhākaṃ antare ekopi palāyissati, tampi mayaṃ pacchā hanissāmāti.

Tacchasūkaro sabbe sūkare ekacitte katvā pucchi ‘‘kāya velāya byaggho āgamissatī’’ti. Ajja pātova ekaṃ gahetvā gato, sve pātova āgamissatīti. So yuddhakusalo ‘‘imasmiṃ ṭhāne ṭhitena sakkā jetu’’nti bhūmisīsaṃ pajānāti, tasmā ekaṃ padesaṃ sallakkhetvā rattimeva sūkare gocaraṃ gāhāpetvā balavapaccūsato paṭṭhāya ‘‘yuddhaṃ nāma sakaṭabyūhādivasena tividhaṃ hotī’’ti vatvā padumabyūhaṃ saṃvidahati. Majjhe ṭhāne khīrapivake sūkarapotake ṭhapesi. Te parivāretvā tesaṃ mātaro, tā parivāretvā vañjhā sūkariyo, tāsaṃ anantarā sūkarapotake, tesaṃ anantarā makuladāṭhe taruṇasūkare, tesaṃ anantarā mahādāṭhe, tesaṃ anantarā jiṇṇasūkare, tato tattha tattha dasavaggaṃ vīsativaggaṃ tiṃsavaggañca katvā balagumbaṃ ṭhapesi. Attano atthāya ekaṃ āvāṭaṃ, byagghassa patanatthāya ekaṃ suppasaṇṭhānaṃ pabbhāraṃ katvā khaṇāpesi. Dvinnaṃ āvāṭānaṃ antare attano vasanatthāya pīṭhakaṃ kāresi. So thāmasampanne yodhasūkare gahetvā tasmiṃ tasmiṃ ṭhāne sūkare assāsento vicari. Tassevaṃ karontasseva sūriyo uggacchati.

Atha byaggharājā kūṭajaṭilassa assamapadā nikkhamitvā pabbatatale aṭṭhāsi. Taṃ disvā sūkarā ‘‘āgato no bhante verī’’ti vadiṃsu. Mā bhāyatha, yaṃ yaṃ esa karoti, taṃ sabbaṃ sarikkhā hutvā karothāti. Byaggho sarīraṃ vidhunitvā osakkanto viya passāvamakāsi, sūkarāpi tatheva kariṃsu. Byaggho sūkare oloketvā mahānadaṃ nadi, tepi tatheva kariṃsu. So tesaṃ kiriyaṃ disvā cintesi ‘‘na ime pubbasadisā, ajja mayhaṃ paṭisattuno hutvā vaggavaggā ṭhitā, saṃvidahako nesaṃ senānāyakopi atthi, ajja mayā etesaṃ santikaṃ gantuṃ na vaṭṭatī’’ti maraṇabhayatajjito nivattitvā kūṭajaṭilassa santikaṃ gato. Atha naṃ so tucchahatthaṃ disvā navamaṃ gāthamāha –

168.

‘‘Pāṇātipātā virato nu ajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Dāṭhā nu te migavadhāya na santi, yo saṅghapatto kapaṇova jhāyasī’’ti.

Tattha saṅghapattoti yo tvaṃ sūkarasaṅghapatto hutvā kiñci gocaraṃ alabhitvā kapaṇo viya jhāyasīti.

Atha byaggho tisso gāthā abhāsi –

169.

‘‘Na me dāṭhā na vijjanti, balaṃ kāye samohitaṃ;

Ñātī ca disvāna sāmaggī ekato, tasmā ca jhāyāmi vanamhi ekako.

170.

‘‘Imassudaṃ yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthu;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajja te mayā.

171.

‘‘Pariṇāyakasampannā , sahitā ekavādino;

Te maṃ samaggā hiṃseyyuṃ, tasmā nesaṃ na patthaye’’ti.

Tattha sāmaggī ekatoti sahitā hutvā ekato ṭhite. Imassudanti ime sudaṃ mayā akkhīni ummīletvā olokitamattāva pubbe disodisaṃ gacchanti. Puthūti visuṃ visuṃ. Yatthaṭṭhitāti yasmiṃ bhūmibhāge ṭhitā. Pariṇāyakasampannāti senānāyakena sampannā. Tasmā nesaṃ na patthayeti tena kāraṇena etesaṃ na patthemi.

Taṃ sutvā kūṭajaṭilo tassa ussāhaṃ janayanto gāthamāha –

172.

‘‘Ekova indo asure jināti, ekova seno hanti dije pasayha;

Ekova byaggho migasaṅghapatto, varaṃ varaṃ hanti balañhi tādisa’’nti.

Tattha migasaṅghapattoti migagaṇapatto hutvā varaṃ varaṃ migaṃ hanti. Balañhi tādisanti tādisañhi tassa balaṃ.

Atha byaggho gāthamāha –

173.

‘‘Na heva indo na seno, napi byaggho migādhipo;

Samagge sahite ñātī, na byagghe kurute vase’’ti.

Tattha byaggheti byagghasadise hutvā sarīravidhūnanādīni katvā ṭhite vase na kurute, attano vase vattāpetuṃ na sakkotīti attho.

Puna jaṭilo taṃ ussāhento dve gāthā abhāsi –

174.

‘‘Kumbhīlakā sakuṇakā, saṅghino gaṇacārino;

Sammodamānā ekajjhaṃ, uppatanti ḍayanti ca.

175.

‘‘Tesañca ḍayamānānaṃ, ekettha apasakkati;

Tañca seno nitāḷeti, veyyagghiyeva sā gatī’’ti.

Tattha kumbhīlakāti evaṃnāmakā khuddakasakuṇā. Uppatantīti gocaraṃ carantā uppatanti. Ḍayanti cāti gocaraṃ gahetvā ākāsena gacchanti. Ekettha apasakkatīti eko etesu osakkitvā vā ekapassena vā visuṃ gacchati. Nitāḷetīti paharitvā gaṇhāti. Veyyagghiyeva sā gatīti byagghānaṃ esāti veyyagghi, samaggānaṃ gacchantānampi esā evarūpā gati byagghānaṃ gatiyeva nāma hoti. Na hi sakkā sabbehi ekatova gantuṃ, tasmā yo evaṃ tattha eko gacchati, taṃ gaṇhāti.

Evañca pana vatvā ‘‘byaggharāja tvaṃ attano balaṃ na jānāsi, mā bhāyi, kevalaṃ tvaṃ naditvā pakkhanda, dve ekato gacchantā nāma na bhavissantī’’ti ussāhesi . So tathā akāsi. Tamatthaṃ pakāsento satthā āha –

176.

‘‘Ussāhito jaṭilena, luddenāmisacakkhunā;

Dāṭhī dāṭhīsu pakkhanti, maññamāno yathā pure’’ti.

Tattha dāṭhīti sayaṃ dāṭhāvudho itaresu dāṭhāvudhesu pakkhandi. Yathā pureti yathā pubbe maññati, tatheva maññamāno.

So kira gantvā pabbatatale tāva aṭṭhāsi. Sūkarā ‘‘punāgato sāmi, coro’’ti tacchassa ārocesuṃ. So ‘‘mā bhāyathā’’ti te assāsetvā uṭṭhāya dvinnaṃ āvāṭānaṃ antare pīṭhakāya aṭṭhāsi. Byaggho vegaṃ janetvā tacchasūkaraṃ sandhāya pakkhandi. Tacchasūkaro parivattitvā pacchāmukho purimaāvāṭe pati. Byaggho ca vegaṃ sandhāretuṃ asakkonto gantvā suppapabbhāre āvāṭe patitvā puñjakitova aṭṭhāsi. Tacchasūkaro vegena uṭṭhāya tassa antarasatthimhi dāṭhaṃ otāretvā yāva hadayā phāletvā maṃsaṃ khāditvā mukhena ḍaṃsitvā bahiāvāṭe pātetvā ‘‘gaṇhathimaṃ dāsa’’nti āha. Paṭhamāgatā ekavārameva tuṇḍotāraṇamattaṃ labhiṃsu, pacchā āgatā alabhitvā ‘‘byagghamaṃsaṃ nāma kīdisa’’nti vadiṃsu. Tacchasūkaro āvāṭā uttaritvā sūkare oloketvā ‘‘kiṃ nu kho na tussathā’’ti āha. ‘‘Sāmi, eko tāva byaggho gahito, añño paneko dasabyagghagghanako atthī’’ti? ‘‘Ko nāmeso’’ti? ‘‘Byagghena ābhatābhatamaṃsaṃ khādako kūṭajaṭilo’’ti. ‘‘Tena hi etha, gaṇhissāma na’’nti tehi saddhiṃ vegena pakkhandi.

Jaṭilo ‘‘byaggho cirāyatī’’ti tassa āgamanamaggaṃ olokento bahū sūkare āgacchante disvā ‘‘ime byagghaṃ māretvā mama māraṇatthāya āgacchanti maññe’’ti palāyitvā ekaṃ udumbararukkhaṃ abhiruhi. Sūkarā ‘‘esa rukkhaṃ āruḷho’’ti vadiṃsu. ‘‘Kiṃ rukkha’’nti. ‘‘Udumbararukkha’’nti. ‘‘Tena hi mā cintayittha, idāni naṃ gaṇhissāmā’’ti taruṇasūkare pakkositvā rukkhamūlatā paṃsuṃ apabyūhāpesi, sūkarīhi mukhapūraṃ udakaṃ āharāpesi, mahādāṭhasūkarehi samantā mūlāni chindāpesi. Ekaṃ ujukaṃ otiṇṇamūlameva aṭṭhāsi. Tato sesasūkare ‘‘tumhe apethā’’ti ussāretvā jaṇṇukehi patiṭṭhahitvā dāṭhāya mūlaṃ pahari, pharasunā pahaṭaṃ viya chijjitvā gataṃ. Rukkho parivattitvā pati. Taṃ kūṭajaṭilaṃ patantameva sampaṭicchitvā maṃsaṃ bhakkhesuṃ. Taṃ acchariyaṃ disvā rukkhadevatā gāthamāha –

177.

‘‘Sādhu sambahulā ñātī, api rukkhā araññajā;

Sūkarehi samaggehi, byaggho ekāyane hato’’ti.

Tattha ekāyane hatoti ekagamanasmiṃyeva hato.

Ubhinnaṃ pana nesaṃ hatabhāvaṃ pakāsento satthā itaraṃ gāthamāha –

178.

‘‘Brāhmaṇañceva byagghañca, ubho hantvāna sūkarā;

Ānandino pamuditā, mahānādaṃ panādisu’’nti.

Puna tacchasūkaro te pucchi ‘‘aññepi vo amittā atthī’’ti? Sūkarā ‘‘natthi, sāmī’’ti vatvā ‘‘taṃ abhisiñcitvā rājānaṃ karissāmā’’ti udakaṃ pariyesantā jaṭilassa pānīyasaṅkhaṃ disvā taṃ dakkhiṇāvaṭṭaṃ saṅkharatanaṃ pūretvā udakaṃ abhiharitvā tacchasūkaraṃ udumbararukkhamūleyeva abhisiñciṃsu. Abhisekaudakaṃ āsittaṃ, sūkarimevassa aggamahesiṃ kariṃsu. Tato paṭṭhāya udumbarabhaddapīṭhe nisīdāpetvā dakkhiṇāvaṭṭasaṅkhena abhisekakaraṇaṃ pavattaṃ. Tampi atthaṃ pakāsento satthā osānagāthamāha –

179.

‘‘Te su udumbaramūlasmiṃ, sūkarā susamāgatā;

Tacchakaṃ abhisiñciṃsu, tvaṃ no rājāsi issaro’’ti.

Tattha te sūti te sūkarā, su-kāro nipātamattaṃ. Udumbaramūlasminti udumbarassa mūle.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi dhanuggahatissatthero yuddhasaṃvidahane chekoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā kūṭajaṭilo devadatto ahosi, tacchasūkaro dhanuggahatisso, rukkhadevatā pana ahameva ahosi’’nti.

Tacchasūkarajātakavaṇṇanā navamā.

[493] 10. Mahāvāṇijajātakavaṇṇanā

Vāṇijāsamitiṃ katvāti idaṃ satthā jetavane viharanto sāvatthivāsino vāṇije ārabbha kathesi. Te kira vohāratthāya gacchantā satthu mahādānaṃ datvā saraṇesu ca sīlesu ca patiṭṭhāya ‘‘bhante, sace arogā āgamissāma, puna tumhākaṃ pāde vandissāmā’’ti vatvā pañcamattehi sakaṭasatehi nikkhamitvā kantāraṃ patvā maggaṃ asallakkhetvā maggamūḷhā nirudake nirāhāre araññe vicarantā ekaṃ nāgapariggahitaṃ nigrodharukkhaṃ disvā sakaṭāni mocetvā rukkhamūle nisīdiṃsu. Te tassa udakatintāni viya nīlāni siniddhāni pattāni udakapuṇṇā viya ca sākhā disvā cintayiṃsu ‘‘imasmiṃ rukkhe udakaṃ sañcarantaṃ viya paññāyati, imassa purimasākhaṃ chindāma, pānīyaṃ no dassatī’’ti. Atheko rukkhaṃ abhiruhitvā sākhaṃ chindi, tato tālakkhandhappamāṇā udakadhārā pavatti. Te tattha nhatvā pivitvā ca dakkhiṇasākhaṃ chindiṃsu, tato nānaggarasabhojanaṃ nikkhami. Taṃ bhuñjitvā pacchimasākhaṃ chindiṃsu, tato alaṅkataitthiyo nikkhamiṃsu. Tāhi saddhiṃ abhiramitvā uttarasākhaṃ chindiṃsu, tato satta ratanāni nikkhamiṃsu. Tāni gahetvā pañca sakaṭasatāni pūretvā sāvatthiṃ paccāgantvā dhanaṃ gopetvā gandhamālādihatthā jetavanaṃ gantvā satthāraṃ vanditvā pūjetvā ekamantaṃ nisinnā dhammakathaṃ sutvā nimantetvā punadivase mahādānaṃ datvā ‘‘bhante, imasmiṃ dāne amhākaṃ dhanadāyikāya rukkhadevatāya pattiṃ demā’’ti pattiṃ adaṃsu. Satthā niṭṭhitabhattakicco ‘‘katararukkhadevatāya pattiṃ dethā’’ti pucchi. Vāṇijā nigrodharukkhe dhanassa laddhākāraṃ tathāgatassārocesuṃ. Satthā ‘‘tumhe tāva mattaññutāya taṇhāvasikā ahutvā dhanaṃ labhittha, pubbe pana amattaññutāya taṇhāvasikā dhanañca jīvitañca vijahiṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasinagare tadeva pana kantāraṃ sveva nigrodho. Vāṇijā maggamūḷhā hutvā tameva nigrodhaṃ passiṃsu. Tamatthaṃ satthā abhisambuddho hutvā kathento imā gāthā āha –

180.

‘‘Vāṇijā samitiṃ katvā, nānāraṭṭhato āgatā;

Dhanāharā pakkamiṃsu, ekaṃ katvāna gāmaṇiṃ.

181.

‘‘Te taṃ kantāramāgamma, appabhakkhaṃ anodakaṃ;

Mahānigrodhamaddakkhuṃ, sītacchāyaṃ manoramaṃ.

182.

‘‘Te ca tattha nisīditvā, tassa rukkhassa chāyayā;

Vāṇijā samacintesuṃ, bālā mohena pārutā.

183.

‘‘Allāyate ayaṃ rukkho, api vārīva sandati;

Iṅghassa purimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

184.

‘‘Sā ca chinnāva pagghari, acchaṃ vāriṃ anāvilaṃ;

Te tattha nhatvā pivitvā, yāvaticchiṃsu vāṇijā.

185.

‘‘Dutiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa dakkhiṇaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

186.

‘‘Sā ca chinnāva pagghari, sālimaṃsodanaṃ bahuṃ;

Appodavaṇṇe kummāse, siṅgiṃ vidalasūpiyo.

187.

‘‘Te tattha bhutvā khāditvā, yāvaticchiṃsu vāṇijā;

Tatiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa pacchimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

188.

‘‘Sā ca chinnāva pagghari, nāriyo samalaṅkatā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā.

189.

‘‘Api su vāṇijā ekā, nāriyo paṇṇavīsati;

Samantā parivāriṃsu, tassa rukkhassa chāyayā;

Te tāhi paricāretvā, yāvaticchiṃsu vāṇijā.

190.

‘‘Catutthaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa uttaraṃ sākhaṃ, mayaṃ chindāma vāṇijā.

191.

‘‘Sā ca chinnāva pagghari, muttā veḷuriyā bahū;

Rajataṃ jātarūpañca, kuttiyo paṭiyāni ca.

192.

‘‘Kāsikāni ca vatthāni, uddiyāni ca kambalā;

Te tattha bhāre bandhitvā, yāvaticchiṃsu vāṇijā.

193.

‘‘Pañcamaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa mūlaṃ chindāma, api bhiyyo labhāmase.

194.

‘‘Athuṭṭhahi satthavāho, yācamāno katañjalī;

Nigrodho kiṃ parajjhati, vāṇijā bhaddamatthu te.

195.

‘‘Vāridā purimā sākhā, annapānañca dakkhiṇā;

Nāridā pacchimā sākhā, sabbakāme ca uttarā;

Nigrodho kiṃ parajjhati, vāṇijā bhaddamatthu te.

196.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

197.

‘‘Te ca tassānādiyitvā, ekassa vacanaṃ bahū;

Nisitāhi kuṭhārīhi, mūlato naṃ upakkamu’’nti.

Tattha samitiṃ katvāti bārāṇasiyaṃ samāgamaṃ katvā, bahū ekato hutvāti attho. Pakkamiṃsūti pañcahi sakaṭasatehi bārāṇaseyyakaṃ bhaṇḍaṃ ādāya pakkamiṃsu. Gāmaṇinti ekaṃ paññavantataraṃ satthavāhaṃ katvā . Chāyayāti chāyāya. Allāyateti udakabharito viya allo hutvā paññāyati. Chinnāva paggharīti eko rukkhārohanakusalo abhiruhitvā taṃ chindi, sā chinnamattāva paggharīti dasseti. Paratopi eseva nayo.

Appodavaṇṇekummāseti appodakapāyāsasadise kummāse. Siṅginti siṅgiverādikaṃ uttaribhaṅgaṃ. Vidalasūpiyoti muggasūpādayo. Vāṇijā ekāti ekekassa vāṇijassa yattakā vāṇijā , tesu ekekassa ekekāva, satthavāhassa pana santike pañcavīsatīti attho. Parivāriṃsūti parivāresuṃ. Tāhi pana saddhiṃyeva nāgānubhāvena sāṇivitānasayanādīni pagghariṃsu.

Kuttiyoti hatthattharādayo. Paṭiyānicāti uṇṇāmayapaccattharaṇāni. ‘‘Setakambalānī’’tipi vadantiyeva. Uddiyāni ca kambalāti uddiyāni nāma kambalā atthi. Te tattha bhāre bandhitvāti yāvatakaṃ icchiṃsu, tāvatakaṃ gahetvā pañca sakaṭasatāni pūretvāti attho. Vāṇijā bhaddamatthu teti ekekaṃ vāṇijaṃ ālapanto ‘‘bhaddaṃ te atthū’’ti āha. Annapānañcāti annañca pānañca adāsi. Sabbakāme cāti sabbakāme ca adāsi. Mittadubbho hīti mittānaṃ dubbhanapuriso hi pāpako lāmako nāma. Anādiyitvāti tassa vacanaṃ aggahetvā. Upakkamunti mohāva chindituṃ ārabhiṃsu.

Atha ne chindanatthāya rukkhaṃ upagate disvā nāgarājā cintesi ‘‘ahaṃ etesaṃ pipāsitānaṃ pānīyaṃ dāpesiṃ, tato dibbabhojanaṃ, tato sayanādīni ceva paricārikā ca nāriyo, tato pañcasatasakaṭapūraṃ ratanaṃ, idāni panime ‘‘rukkhaṃ mūlato chindissāmā’ti vadanti, ativiya luddhā ime, ṭhapetvā satthavāhaṃ avasese māretuṃ vaṭṭatī’’ti. So ‘‘ettakā sannaddhayodhā nikkhamantu, ettakā dhanuggahā, ettakā vammino’’ti senaṃ vicāresi. Tamatthaṃ pakāsento satthā gāthamāha –

198.

‘‘Tato nāgā nikkhamiṃsu, sannaddhā paṇṇavīsati;

Dhanuggahānaṃ tisatā, chasahassā ca vammino’’ti.

Tattha sannaddhāti suvaṇṇarajatādivammakavacikā. Dhanuggahānaṃ tisatāti meṇḍavisāṇadhanuggahānaṃ tīṇi satāni. vamminoti kheṭakaphalakahatthā chasahassā.

199.

‘‘Ete hanatha bandhatha, mā vo muñcittha jīvitaṃ;

Ṭhapetvā satthavāhaṃva, sabbe bhasmaṃ karotha ne’’ti. – ayaṃ nāgarājena vuttagāthā;

Tattha mā vo muñcittha jīvitanti kassaci ekassapi jīvitaṃ mā muñcittha.

Nāgā tathā katvā attharaṇādīni pañcasu sakaṭasatesu āropetvā satthavāhaṃ gahetvā sayaṃ tāni sakaṭāni pājentā bārāṇasiṃ gantvā sabbaṃ dhanaṃ tassa gehe paṭisāmetvā taṃ āpucchitvā attano nāgabhavanameva gatā. Tamatthaṃ viditvā satthā ovādavasena gāthādvayamāha –

200.

‘‘Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Lobhassa na vasaṃ gacche, haneyyārisakaṃ manaṃ.

201.

‘‘Evamādīnavaṃ ñatvā, taṇhā dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti.

Tattha tasmāti yasmā lobhavasikā mahāvināsaṃ pattā, satthavāho uttamasampattiṃ, tasmā. Haneyyārisakaṃ mananti anto uppajjamānānaṃ nānāvidhānaṃ lobhasattūnaṃ santakaṃ manaṃ, lobhasampayuttacittaṃ haneyyāti attho. Evamādīnavanti evaṃ lobhe ādīnavaṃ jānitvā. Taṇhā dukkhassa sambhavanti jātiādidukkhassa taṇhā sambhavo, tato etaṃ dukkhaṃ nibbattati, evaṃ taṇhāva dukkhassa sambhavaṃ ñatvā vītataṇho taṇhāādānena anādāno maggena āgatāya satiyā sato hutvā bhikkhu paribbaje iriyetha vattethāti arahattena desanāya kūṭaṃ gaṇhi.

Imañca pana dhammadesanaṃ āharitvā ‘‘evaṃ upāsakā pubbe lobhavasikā vāṇijā mahāvināsaṃ pattā, tasmā lobhavasikena na bhavitabba’’nti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne te vāṇijā sotāpattiphale patiṭṭhitā. Tadā nāgarājā sāriputto ahosi, satthavāho pana ahameva ahosinti.

Mahāvāṇijajātakavaṇṇanā dasamā.

[494] 11. Sādhinajātakavaṇṇanā

Abbhutovata lokasminti idaṃ satthā jetavane viharanto uposathike upāsake ārabbha kathesi. Tadā hi satthā ‘‘upāsakā porāṇakapaṇḍitā attano uposathakammaṃ nissāya manussasarīreneva devalokaṃ gantvā ciraṃ vasiṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte mithilāyaṃ sādhino nāma rājā dhammena rajjaṃ kāresi. So catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kāretvā sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi, devasikaṃ cha satasahassāni vayakaraṇaṃ gacchanti, pañca sīlāni rakkhati, uposathaṃ upavasati. Raṭṭhavāsinopi tassa ovāde ṭhatvā dānādīni puññāni katvā matamatā devanagareyeva nibbattiṃsu. Sudhammadevasabhaṃ pūretvā nisinnā devā rañño sīlādiguṇameva vaṇṇayanti. Taṃ sutvā sesadevāpi rājānaṃ daṭṭhukāmā ahesuṃ. Sakko devarājā tesaṃ manaṃ viditvā āha – ‘‘sādhinarājānaṃ daṭṭhukāmatthā’’ti. ‘‘Āma devā’’ti. So mātaliṃ āṇāpesi ‘‘gaccha tvaṃ vejayantarathaṃ yojetvā sādhinarājānaṃ ānehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā rathaṃ yojetvā videharaṭṭhaṃ agamāsi, tadā puṇṇamadivaso hoti. Mātali manussānaṃ sāyamāsaṃ bhuñjitvā gharadvāresu sukhakathāya nisinnakāle candamaṇḍalena saddhiṃ rathaṃ pesesi. Manussā ‘‘dve candā uṭṭhitā’’ti vadantā puna candamaṇḍalaṃ ohāya rathaṃ āgacchantaṃ disvā ‘‘nāyaṃ cando, ratho eso, devaputto paññāyati, kassesa etaṃ manomayasindhavayuttaṃ dibbarathaṃ āneti, na aññassa, amhākaṃ rañño bhavissati, rājā hi no dhammiko dhammarājā’’ti somanassajātā hutvā añjaliṃ paggayha ṭhitā paṭhamaṃ gāthamāhaṃsu –

202.

‘‘Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;

Dibbo ratho pāturahu, vedehassa yasassino’’ti.

Tassattho – abbhuto vatesa amhākaṃ rājā, lokasmiṃ lomahaṃsano uppajji, yassa dibbo ratho pāturahosi vedehassa yasassinoti.

Mātalipie taṃ rathaṃ ānetvā manussesu gandhamālādīhi pūjentesu tikkhattuṃ nagaraṃ padakkhiṇaṃ katvā rañño nivesanadvāraṃ gantvā rathaṃ nivattetvā pacchābhāgena sīhapañjaraummāre ṭhapetvā ārohaṇasajjaṃ katvā aṭṭhāsi. Taṃ divasaṃ rājāpi dānasālāyo oloketvā ‘‘iminā niyāmena dānaṃ dethā’’ti āṇāpetvā uposathaṃ samādiyitvā divasaṃ vītināmetvā amaccagaṇaparivuto alaṅkatamahātale pācīnasīhapañjarābhimukho dhammayuttaṃ kathento nisinno hoti. Atha naṃ mātali rathābhiruhanatthaṃ nimantetvā ādāya agamāsi. Tamatthaṃ pakāsento satthā imā gāthā abhāsi –

203.

‘‘Devaputto mahiddhiko, mātali devasārathi;

Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.

204.

‘‘Ehimaṃ rathamāruyha, rājaseṭṭha disampati;

Devā dassanakāmā te, tāvatiṃsā saindakā;

Saramānā hi te devā, sudhammāyaṃ samacchare.

205.

‘‘Tato ca rājā sādhino, vedeho mithilaggaho;

Sahassayuttamāruyha, agā devāna santike;

Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ.

206.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Nisīda dāni rājīsi, devarājassa santike.

207.

‘‘Sakkopi paṭinandittha, vedehaṃ mithilaggahaṃ;

Nimantayittha kāmehi, āsanena ca vāsavo.

208.

‘‘Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;

Vasa devesu rājīsi, sabbakāmasamiddhisu;

Tāvatiṃsesu devesu, bhuñja kāme amānuse’’ti.

Tattha samacchareti acchanti. Agā devāna santiketi devānaṃ santikaṃ agamāsi. Tasmiñhi rathaṃ abhiruhitvā ṭhite ratho ākāsaṃ pakkhandi, so mahājanassa olokentasseva antaradhāyi. Mātali rājānaṃ devalokaṃ nesi . Taṃ disvā devatā ca sakko ca haṭṭhatuṭṭhā paccuggamanaṃ katvā paṭisanthāraṃ kariṃsu. Tamatthaṃ dassetuṃ ‘‘taṃ devā’’tiādi vuttaṃ. Tattha paṭinandiṃsūti punappunaṃ nandiṃsu. Āsanena cāti rājānaṃ āliṅgitvā ‘‘idha nisīdā’’ti attano paṇḍukambalasilāsanena ca kāmehi ca nimantesi, upaḍḍharajjaṃ datvā ekāsane nisīdāpesīti attho.

Tattha sakkena devaraññā dasayojanasahassaṃ devanagaraṃ aḍḍhatiyā ca accharākoṭiyo vejayantapāsādañca majjhe bhinditvā dinnaṃ sampattiṃ anubhavantassa manussagaṇanāya satta vassasatāni atikkantāni. Tenattabhāvena devaloke vasanakaṃ puññaṃ khīṇaṃ, anabhirati uppannā, tasmā sakkena saddhiṃ sallapanto gāthamāha –

209.

‘‘Ahaṃ pure saggagato ramāmi, naccehi gītehi ca vāditehi;

So dāni ajja na ramāmi sagge, āyuṃ nu khīṇo maraṇaṃ nu santike;

Udāhu mūḷhosmi janindaseṭṭhā’’ti.

Tattha āyuṃ nu khīṇoti kiṃ nu mama sarasena jīvitindriyaṃ khīṇaṃ, udāhu upacchedakakammavasena maraṇaṃ santike jātanti pucchati. Janindaseṭṭhāti janindānaṃ devānaṃ seṭṭha.

Atha naṃ sakko āha –

210.

‘‘Na tāyu khīṇaṃ maraṇañca dūre, na cāpi mūḷho naravīraseṭṭha;

Tuyhañca puññāni parittakāni, yesaṃ vipākaṃ idha vedayittho.

211.

‘‘Vasa devānubhāvena, rājaseṭṭha disampati;

Tāvatiṃsesu devesu, bhuñja kāme amānuse’’ti.

Tattha ‘‘parittakānī’’ti idaṃ tena attabhāvena devaloke vipākadāyakāni puññāni sandhāya vuttaṃ, itarāni panassa puññāni pathaviyaṃ paṃsu viya appamāṇāni. Vasa devānubhāvenāti ahaṃ te attano puññāni majjhe bhinditvā dassāmi, mamānubhāvena vasāti taṃ samassāsento āha.

Atha naṃ paṭikkhipanto mahāsatto āha –

212.

‘‘Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃsampadamevetaṃ, yaṃ parato dānapaccayā.

213.

‘‘Na cāhametamicchāmi, yaṃ parato dānapaccayā;

Sayaṃkatāni puññāni, taṃ me āveṇikaṃ dhanaṃ.

214.

‘‘Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhito hoti, na ca pacchānutappatī’’ti.

Tattha yaṃ parato dānapaccayāti yaṃ parena dinnattā labbhati, taṃ yācitakasadisameva hoti. Yācitakañhi tuṭṭhakāle denti, atuṭṭhakāle acchinditvā gaṇhantīti vadati. Samacariyāyāti kāyādīhi pāpassa akaraṇena. Saṃyamenāti sīlasaṃyamena. Damenāti indriyadamanena. Yaṃ katvāti yaṃ karitvā sukhito ceva hoti na ca pacchānutappati, tathārūpameva kammaṃ karissāmīti.

Athassa vacanaṃ sutvā sakko mātaliṃ āṇāpesi ‘‘gaccha, tāta, sādhinarājānaṃ mithilaṃ netvā uyyāne otārehī’’ti. So tathā akāsi. Rājā uyyāne caṅkamati. Atha naṃ uyyānapālo disvā pucchitvā gantvā nāradarañño ārocesi. So rañño āgatabhāvaṃ sutvā ‘‘tvaṃ purato gantvā uyyānaṃ sajjetvā tassa ca mayhañca dve āsanāni paññāpehī’’ti uyyānapālaṃ uyyojesi. So tathā akāsi. Atha naṃ rājā pucchi ‘‘kassa dve āsanāni paññāpesī’’ti? ‘‘Ekaṃ tumhākaṃ, ekaṃ amhākaṃ rañño’’ti. Atha naṃ rājā ‘‘ko añño satto mama santike āsane nisīdissatī’’ti vatvā ekasmiṃ nisīditvā ekasmiṃ pāde ṭhapesi. Nāradarājā āgantvā tassa pāde vanditvā ekamantaṃ nisīdi. So kirassa sattamo panattā. Tadā kira vassasatāyukakālova hoti. Mahāsatto pana attano puññabalena ettakaṃ kālaṃ vītināmesi. So nāradaṃ hatthe gahetvā uyyāne vicaranto tisso gāthā abhāsi –

215.

‘‘Imāni tāni khettāni, imaṃ nikkhaṃ sukuṇḍalaṃ;

Imā tā haritānūpā, imā najjo savantiyo.

216.

‘‘Imā tā pokkharaṇī rammā, cakkavākapakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca;

Yassimāni mamāyiṃsu, kiṃ nu te disataṃ gatā.

217.

‘‘Tānīdha khettāni so bhūmibhāgo, teyeva ārāmavanūpacārā;

Tameva mayhaṃ janataṃ apassato, suññaṃva me nārada khāyate disā’’ti.

Tattha khettānīti bhūmibhāge sandhāyāha. Imaṃ nikkhanti imaṃ tādisameva udakaniddhamanaṃ. Sukuṇḍalanti sobhanena musalapavesanakuṇḍalena samannāgataṃ. Haritānūpāti udakaniddhamanassa ubhosu passesu haritatiṇasañchannā anūpabhūmiyo. Yassimāni mamāyiṃsūti tāta nārada, ye mama upaṭṭhākā ca orodhā ca imasmiṃ uyyāne mahantena yasena mayā saddhiṃ vicarantā imāni ṭhānāni mamāyiṃsu piyāyiṃsu, kataraṃ nu te disataṃ gatā, kattha te pesitā. Tānīdha khettānīti imasmiṃ uyyāne tāneva etāni uparopanakaviruhanaṭṭhānāni. Teyeva ārāmavanūpacārāti ime teyeva ārāmavanūpacārā, vihārabhūmiyoti attho.

Atha naṃ nārado āha – ‘‘deva, tumhākaṃ devalokagatānaṃ idāni satta vassasatāni, ahaṃ vo sattamo panattā, tumhākaṃ upaṭṭhākā ca orodhā ca maraṇamukhaṃ pattā, idaṃ vo attano santakaṃ rajjaṃ, anubhavatha na’’nti. Rājā ‘‘tāta nārada, nāhaṃ idhāgacchanto rajjatthāya āgato, puññakaraṇatthāyamhi āgato, ahaṃ puññameva karissāmī’’ti vatvā gāthā āha –

218.

‘‘Diṭṭhā mayā vimānāni, obhāsentā catuddisā;

Sammukhā devarājassa, tidasānañca sammukhā.

219.

‘‘Vutthaṃ me bhavanaṃ dibyaṃ, bhuttā kāmā amānusā;

Tāvatiṃsesu devesu, sabbakāmasamiddhisu.

220.

‘‘Sohaṃ etādisaṃ hitvā, puññāyamhi idhāgato;

Dhammameva carissāmi, nāhaṃ rajjena atthiko.

221.

‘‘Adaṇḍāvacaraṃ maggaṃ, sammāsambuddhadesitaṃ;

Taṃ maggaṃ paṭipajjissaṃ, yena gacchanti subbatā’’ti.

Tattha vutthaṃ me bhavanaṃ dibyanti vejayantaṃ sandhāya āha. Sohaṃ etādisanti tāta nārada, sohaṃ buddhañāṇena aparicchindanīyaṃ evarūpaṃ kāmaguṇasampattiṃ pahāya puññakaraṇatthāya idhāgato. Adaṇḍāvacaranti adaṇḍehi nikkhittadaṇḍahatthehi avacaritabbaṃ sammādiṭṭhipurekkhāraṃ aṭṭhaṅgikaṃ maggaṃ. Subbatāti yena maggena subbatā sabbaññubuddhā gacchanti, ahampi agatapubbaṃ disaṃ gantuṃ bodhitale nisīditvā tameva maggaṃ paṭipajjissāmīti.

Evaṃ bodhisatto imā gāthāyo sabbaññutaññāṇena saṅkhipitvā kathesi. Nārado punapi āha – ‘‘rajjaṃ, deva, anusāsā’’ti. ‘‘Tāta, na me rajjenattho, satta vassasatāni vigataṃ dānaṃ sattāheneva dātukāmamhī’’ti. Nārado ‘‘sādhū’’ti tassa vacanaṃ sampaṭicchitvā mahādānaṃ paṭiyādesi. Rājā sattāhaṃ dānaṃ datvā sattame divase kālaṃ katvā tāvatiṃsabhavaneyeva nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ vasitabbayuttakaṃ uposathakammaṃ nāmā’’ti dassetvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne uposathikesu upāsakesu keci sotāpattiphale, keci sakadāgāmiphale, keci anāgāmiphale patiṭṭhahiṃsu. Tadā nāradarājā sāriputto ahosi, mātali ānando, sakko anuruddho, sādhinarājā pana ahameva ahosinti.

Sādhinajātakavaṇṇanā ekādasamā.

[495] 12. Dasabrāhmaṇajātakavaṇṇanā

Rājāavoca vidhuranti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi. Taṃ aṭṭhakanipāte ādittajātake (jā. 1.8.69 ādayo) vitthāritameva. Rājā kira taṃ dānaṃ dadanto satthāraṃ jeṭṭhakaṃ katvā pañca bhikkhusatāni vicinitvā gaṇhitvā mahākhīṇāsavānaṃyeva adāsi. Athassa guṇakathaṃ kathentā ‘‘āvuso, rājā asadisadānaṃ dadanto vicinitvā mahapphalaṭṭhāne adāsī’’ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, yaṃ kosalarājā mādisassa buddhassa upaṭṭhāko hutvā viceyyadānaṃ deti, porāṇakapaṇḍitā anuppanne buddhepi viceyyadānaṃ adaṃsū’’ti vatvā atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare yudhiṭṭhilagotto korabyo nāma rājā rajjaṃ kāresi. Tassa vidhuro nāma amacco atthañca dhammañca anusāsati. Rājā sakalajambudīpaṃ khobhetvā mahādānaṃ deti. Taṃ gahetvā bhuñjantesu ekopi pañcasīlamattaṃ rakkhanto nāma natthi, sabbe dussīlāva, dānaṃ rājānaṃ na toseti. Rājā ‘‘viceyyadānaṃ mahapphala’’nti sīlavantānaṃ dātukāmo hutvā cintesi ‘‘vidhurapaṇḍitena saddhiṃ mantayissāmī’’ti. So taṃ upaṭṭhānaṃ āgataṃ āsane nisīdāpetvā pañhaṃ pucchi. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha –

222.

‘‘Rājā avoca vidhuraṃ, dhammakāmo yudhiṭṭhilo’’ti;

Parato rañño ca vidhurassa ca vacanapaṭivacanaṃ hoti –

‘‘Brāhmaṇe vidhura pariyesa, sīlavante bahussute.

223.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

224.

‘‘Dullabhā brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

225.

‘‘Dasa khalu mahārāja, yā tā brāhmaṇajātiyo;

Tesaṃ vibhaṅgaṃ vicayaṃ, vitthārena suṇohi me.

226.

‘‘Pasibbake gahetvāna, puṇṇe mūlassa saṃvute;

Osadhikāyo ganthenti, nhāpayanti japanti ca.

227.

‘‘Tikicchakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

228.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

229.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

230.

‘‘Kiṅkiṇikāyo gahetvā, ghosenti puratopi te;

Pesanānipi gacchanti, rathacariyāsu sikkhare.

231.

‘‘Paricārakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

232.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

233.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

234.

‘‘Kamaṇḍaluṃ gahetvāna, vaṅkadaṇḍañca brāhmaṇā;

Paccupessanti rājāno, gāmesu nigamesu ca;

Nādinne vuṭṭhahissāma, gāmamhi vā vanamhi vā.

235.

‘‘Niggāhakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

236.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

237.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

238.

‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Okiṇṇā rajareṇūhi, yācakā vicaranti te.

239.

‘‘Khāṇughātasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

240.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

241.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

242.

‘‘Harītakaṃ āmalakaṃ, ambaṃ jambuṃ vibhītakaṃ;

Labujaṃ dantapoṇāni, beluvā badarāni ca.

243.

‘‘Rājāyatanaṃ ucchupuṭaṃ, dhūmanettaṃ madhuañjanaṃ;

Uccāvacāni paṇiyāni, vipaṇenti janādhipa.

244.

‘‘Vāṇijakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

245.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

246.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

247.

‘‘Kasivāṇijjaṃ kārenti, posayanti ajeḷake;

Kumāriyo pavecchanti, vivāhantāvahanti ca.

248.

‘‘Samā ambaṭṭhavessehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

249.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

250.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

251.

‘‘Nikkhittabhikkhaṃ bhuñjanti, gāmesveke purohitā;

Bahū te paripucchanti, aṇḍacchedā nilañchakā.

252.

‘‘Pasūpi tattha haññanti, mahiṃsā sūkarā ajā;

Goghātakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

253.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

254.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

255.

‘‘Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Vessapathesu tiṭṭhanti, satthaṃ abbāhayantipi.

256.

‘‘Samā gopanisādehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

257.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

258.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

259.

‘‘Araññe kuṭikaṃ katvā, kuṭāni kārayanti te;

Sasabiḷāre bādhenti, āgodhā macchakacchapaṃ.

260.

‘‘Te luddakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

261.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

262.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

263.

‘‘Aññe dhanassa kāmā hi, heṭṭhāmañce pasakkitā;

Rājāno upari nhāyanti, somayāge upaṭṭhite.

264.

‘‘Malamajjakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

265.

‘‘Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

266.

‘‘Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphala’’nti.

Tattha sīlavanteti maggenāgatasīle. Bahussuteti paṭivedhabahussute. Dakkhiṇanti dānaṃ. Ye teti ye dhammikā samaṇabrāhmaṇā tava dānaṃ bhuñjeyyuṃ, te dullabhā. Brāhmaṇajātiyoti brāhmaṇakulāni. Tesaṃ vibhaṅgaṃ vicayanti tesaṃ brāhmaṇānaṃ vibhaṅgaṃ mama paññāya vicitabhāvaṃ vitthārena suṇohi. Saṃvuteti baddhamukhe. Osadhikāyo ganthentīti ‘‘idaṃ imassa rogassa bhesajjaṃ, idaṃ imassa rogassa bhesajja’’nti evaṃ siloke bandhitvā manussānaṃ denti. Nhāpayantīti nahāpanaṃ nāma karonti. Japanti cāti bhūtavijjaṃ parivattenti. Tikicchakasamāti vejjasadisā. Tepi vuccantīti tepi ‘‘brāhmaṇā vā mayaṃ, abrāhmaṇā vā’’ti ajānitvā vejjakammena jīvikaṃ kappentā vohārena ‘‘brāhmaṇā’’ti vuccanti. Akkhātā teti ime te mayā vejjabrāhmaṇā nāma akkhātā. Nipatāmaseti vadehi dāni, kiṃ tādise brāhmaṇe nipatāma, nimantanatthāya upasaṅkamāma, atthi te etehi atthoti pucchati. Brahmaññāti brāhmaṇadhammato. Na te vuccantīti te bāhitapāpatāya brāhmaṇā nāma na vuccanti.

Kiṅkiṇikāyoti mahārāja, aparepi brāhmaṇā attano brāhmaṇadhammaṃ chaḍḍetvā jīvikatthāya rājarājamahāmattānaṃ purato kaṃsatāḷe gahetvā vādentā gāyantā gacchanti. Pesanānipīti dāsakammakarā viya pesanānipi gacchanti. Rathacariyāsūti rathasippaṃ sikkhanti. Paricārakasamāti dāsakammakarasadisā. Vaṅkadaṇḍanti vaṅkadaṇḍakaṭṭhaṃ. Paccupessanti rājānoti rājarājamahāmatte paṭicca āgamma sandhāya upasevanti. Gāmesu nigamesu cāti tesaṃ nivesanadvāre nisīdanti. Niggāhakasamāti niggahakārakehi balisādhakarājapurisehi samā. Yathā te purisā ‘‘aggahetvā na gamissāmā’’ti niggahaṃ katvā gaṇhantiyeva, tathā ‘‘gāme vā vane vā aladdhā marantāpi na vuṭṭhahissāmā’’ti upavasanti. Tepīti tepi balisādhakasadisā pāpadhammā.

Rajareṇūhīti rajehi ca paṃsūhi ca okiṇṇā. Yācakāti dhanayācakā. Khāṇughātasamāti malīnasarīratāya jhāmakhette khāṇughātakehi bhūmiṃ khaṇitvā jhāmakhāṇukauddharaṇakamanussehi samānā, ‘‘aggahetvā na gamissāmā’’ti niccalabhāvena ṭhitattā nikhaṇitvā ṭhapitavatikhāṇukā viyātipi attho. Tepīti tepi tathā laddhaṃ dhanaṃ vaḍḍhiyā payojetvā puna tatheva ṭhitattā dussīlā brāhmaṇā.

Ucchupuṭanti ucchuñceva phāṇitapuṭañca. Madhuañjananti madhuñceva añjanañca. Uccāvacānīti mahagghaappagghāni. Paṇiyānīti bhaṇḍāni. Vipaṇentīti vikkiṇanti. Tepīti tepi imāni ettakāni vikkiṇitvā jīvikakappakā vāṇijakabrāhmaṇā. Posayantīti gorasavikkayena jīvikakappanatthaṃ posenti. Pavecchantīti attano dhītaro hiraññasuvaṇṇaṃ gahetvā paresaṃ denti. Te evaṃ paresaṃ dadamānā vivāhanti nāma, attano puttānaṃ atthāya gaṇhamānā āvāhanti nāma. Ambaṭṭhavessehīti kuṭumbikehi ceva gahapatīhi ca samā, tepi vohāravasena ‘‘brāhmaṇā’’ti vuccanti.

Nikkhittabhikkhanti gāmapurohitā hutvā attano atthāya nibaddhabhikkhaṃ. Bahū teti bahū janā ete gāmapurohite nakkhattamuhuttamaṅgalāni pucchanti. Aṇḍacchedā nilañchakāti bhatiṃ gahetvā balibaddānaṃ aṇḍacchedakā ceva tisūlādiaṅkakaraṇena lañchakā ca, lakkhaṇakārakāti attho. Tatthāti tesaṃ gāmapurohitānaṃ gehesu maṃsavikkiṇanatthaṃ ete pasuādayopi haññanti. Tepīti tepi goghātakasamā brāhmaṇāti vuccanti.

Asicammanti asilaṭṭhiñceva kaṇḍavāraṇañca. Vessapathesūti vāṇijānaṃ gamanamaggesu. Satthaṃ abbāhayantīti satthavāhānaṃ hatthato satampi sahassampi gahetvā satthe corāṭaviṃ atibāhenti. Gopanisādehīti gopālakehi ceva nisādehi ca gāmaghātakacorehi samāti vuttaṃ. Tepīti tepi evarūpā brāhmaṇāti vuccanti. Kuṭāni kārayanti teti kūṭapāsādīni ropenti. Sasabiḷāreti sase ceva biḷāre ca. Etena thalacare mige dasseti. Āgodhā macchakacchapanti thalajesu tāva āgodhato mahante ca khuddake ca pāṇayo bādhenti mārenti, jalajesu macchakacchape. Tepīti tepi luddakasamā brāhmaṇāti vuccanti.

Aññedhanassa kāmā hīti apare brāhmaṇā dhanaṃ patthentā. Heṭṭhāmañce pasakkitāti ‘‘kalipavāhakammaṃ kāressāmā’’ti ratanamayaṃ mañcaṃ kāretvā tassa heṭṭhā nipannā acchanti. Atha nesaṃ somayāge upaṭṭhite rājāno upari nahāyanti, te kira somayāge niṭṭhite āgantvā tasmiṃ mañce nisīdanti. Atha ne aññe brāhmaṇā ‘‘kaliṃ pavāhessāmā’’ti nahāpenti. Ratanamañco ceva rañño rājālaṅkāro ca sabbo heṭṭhāmañce nipannasseva hoti. Tepīti tepi malamajjakehi nahāpitehi sadisā brāhmaṇāti vuccanti.

Evañcime vohāramattabrāhmaṇe dassetvā idāni paramatthabrāhmaṇe dassento dve gāthā abhāsi –

267.

‘‘Atthi kho brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

268.

‘‘Ekañca bhattaṃ bhuñjanti, na ca majjaṃ pivanti te;

Akkhātā te mahārāja, tādise nipatāmase’’ti.

Tattha sīlavantoti ariyasīlena samannāgatā. Bahussutāti paṭivedhabāhusaccena samannāgatā. Tādiseti evarūpe bāhitapāpe paccekabuddhabrāhmaṇe nimantanatthāya upasaṅkamāmāti.

Rājā tassa kathaṃ sutvā pucchi ‘‘samma vidhura, evarūpā aggadakkhiṇeyyā brāhmaṇā kahaṃ vasantī’’ti? Uttarahimavante nandamūlakapabbhāre, mahārājāti. ‘‘Tena hi, paṇḍita, tava balena mayhaṃ te brāhmaṇe pariyesā’’ti tuṭṭhamānaso gāthamāha –

269.

‘‘Ete kho brāhmaṇā vidhura, sīsavanto bahussutā;

Ete vidhura pariyesa, khippañca ne nimantayā’’ti.

Mahāsatto ‘‘sādhū’’ti tassa vacanaṃ sampaṭicchitvā ‘‘tena hi, mahārāja, nagaraṃ alaṅkārāpetvā sabbe nagaravāsino dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā hontū’’ti bheriṃ carāpetvā ‘‘tumhepi saddhiṃ parijanena uposathaṃ samādiyathā’’ti vatvā sayaṃ pātova bhuñjitvā uposathaṃ samādāya sāyanhasamaye jātipupphapuṇṇaṃ suvaṇṇasamuggaṃ āharāpetvā raññā saddhiṃ pañcapatiṭṭhitaṃ patiṭṭhahitvā paccekabuddhānaṃ guṇe anussaritvā vanditvā ‘‘uttarahimavante nandamūlakapabbhāravāsino pañcasatā paccekabuddhā sve amhākaṃ bhikkhaṃ gaṇhantū’’ti nimantetvā ākāse aṭṭha pupphamuṭṭhiyo vissajjesi. Tadā tattha pañcasatā paccekabuddhā vasanti, pupphāni gantvā tesaṃ upari patiṃsu. Te āvajjentā taṃ kāraṇaṃ ñatvā ‘‘mārisā, vidhurapaṇḍitena nimantitamha, na kho panesa ittarasatto, buddhaṅkuro esa, imasmiṃyeva kappe buddho bhavissati, karissāmassa saṅgaha’’nti nimantanaṃ adhivāsayiṃsu. Mahāsatto pupphānaṃ anāgamanasaññāya adhivāsitabhāvaṃ ñatvā ‘‘mahārāja, sve paccekabuddhā āgamissanti, sakkārasammānaṃ karohī’’ti āha. Rājā punadivase mahāsakkāraṃ katvā mahātale mahārahāni āsanāni paññapesi. Paccekabuddhā anotattadahe katasarīrapaṭijagganā velaṃ sallakkhetvā ākāsenāgantvā rājaṅgaṇe otariṃsu. Rājā ca bodhisatto ca pasannamānasā tesaṃ hatthato pattāni gahetvā pāsādaṃ āropetvā nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisiṃsu. Bhattakiccapariyosāne ca punadivasatthāyāti evaṃ satta divase nimantetvā mahādānaṃ datvā sattame divase sabbaparikkhāre adaṃsu. Te anumodanaṃ katvā ākāsena tattheva gatā, parikkhārāpi tehi saddhiṃyeva gatā.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘anacchariyaṃ, bhikkhave, kosalarañño mama upaṭṭhākassa sato viceyyadānaṃ dātuṃ, porāṇakapaṇḍitā anuppannepi buddhe dānaṃ adaṃsuyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, vidhurapaṇḍito pana ahameva ahosi’’nti.

Dasabrāhmaṇajātakavaṇṇanā dvādasamā.

[496] 13. Bhikkhāparamparajātakavaṇṇanā

Sukhumālarūpaṃdisvāti idaṃ satthā jetavane viharanto aññataraṃ kuṭumbikaṃ ārabbha kathesi. So kira saddho ahosi pasanno, tathāgatassa ceva saṅghassa ca nibaddhaṃ mahāsakkāraṃ karoti. Athekadivasaṃ cintesi ‘‘ahaṃ buddharatanassa ceva saṅgharatanassa ca paṇītāni khādanīyabhojanīyāni ceva sukhumavatthāni ca dento niccaṃ mahāsakkāraṃ karomi, idāni dhammaratanassapi karissāmi, kathaṃ nu kho tassa sakkāraṃ karontena kattabba’’nti. So bahūni gandhamālādīni ādāya jetavanaṃ gantvā satthāraṃ vanditvā pucchi ‘‘ahaṃ, bhante, dhammaratanassa sakkāraṃ kattukāmomhi, kathaṃ nu kho tassa sakkāraṃ karontena kattabba’’nti. Atha naṃ satthā āha – ‘‘sace dhammaratanassa sakkāraṃ kattukāmo, dhammabhaṇḍāgārikassa ānandassa sakkāraṃ karohī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā theraṃ nimantetvā punadivase mahantena sakkārena attano gehaṃ netvā mahārahe āsane nisīdāpetvā gandhamālādīhi pūjetvā nānaggarasabhojanaṃ datvā mahagghe ticīvarappahonake sāṭake adāsi. Theropi ‘‘ayaṃ sakkāro dhammaratanassa kato, na mayhaṃ anucchaviko, aggasāvakassa dhammasenāpatissa anucchaviko’’ti cintetvā piṇḍapātañca vatthāni ca vihāraṃ haritvā sāriputtattherassa adāsi. Sopi ‘‘ayaṃ sakkāro dhammaratanassa kato, ekantena dhammassāmino sammāsambuddhasseva anucchaviko’’ti cintetvā dasabalassa adāsi. Satthā attano uttaritaraṃ adisvā piṇḍapātaṃ paribhuñji, cīvarasāṭake aggahesi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko nāma kuṭumbiko ‘dhammaratanassa sakkāraṃ karomī’ti dhammabhaṇḍāgārikassa ānandattherassa adāsi. Thero ‘nāyaṃ mayhaṃ anucchaviko’ti dhammasenāpatino adāsi, sopi ‘nāyaṃ mayhaṃ anucchaviko’ti tathāgatassa adāsi. Tathāgato aññaṃ uttaritaraṃ apassanto attano dhammassāmitāya ‘mayhameveso anucchaviko’ti taṃ piṇḍapātaṃ paribhuñji, cīvarasāṭakepi gaṇhi, evaṃ so piṇḍapāto yathānucchavikatāya dhammassāminova pādamūlaṃ gato’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva piṇḍapāto paramparā yathānucchavikaṃ gacchati, pubbepi anuppanne buddhe agamāsiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto agatigamanaṃ pahāya dasa rājadhamme akopento dhammena rajjaṃ kāresi. Evaṃ santepissa vinicchayo suñño viya ahosi. Rājā attano aguṇagavesako hutvā antonivesanādīni pariggaṇhanto antepure ca antonagare ca dvāragāmesu ca attano aguṇaṃ kathentaṃ adisvā ‘‘janapade gavesissāmī’’ti amaccānaṃ rajjaṃ niyyādetvā purohitena saddhiṃ aññātakaveseneva kāsiraṭṭhe caranto kañci aguṇaṃ kathentaṃ adisvā paccante ekaṃ nigamaṃ patvā bahidvārasālāyaṃ nisīdi. Tasmiṃ khaṇe nigamavāsī asītikoṭivibhavo kuṭumbiko mahantena parivārena nhānatitthaṃ gacchanto sālāyaṃ nisinnaṃ suvaṇṇavaṇṇaṃ sukhumālasarīraṃ rājānaṃ disvā uppannasineho sālaṃ pavisitvā paṭisanthāraṃ katvā ‘‘idheva hothā’’ti vatvā gehaṃ gantvā nānaggarasabhojanaṃ sampādetvā mahantena parivārena bhattabhājanāni gāhāpetvā agamāsi. Tasmiṃ khaṇe himavantavāsī pañcābhiñño tāpaso āgantvā tattheva nisīdi. Nandamūlakapabbhārato paccekabuddhopi āgantvā tattheva nisīdi.

Kuṭumbiko rañño hatthadhovanaudakaṃ datvā nānaggarasehi sūpabyañjanehi bhattapātiṃ sajjetvā rañño upanesi. Rājā naṃ gahetvā purohitassa brāhmaṇassa adāsi. Brāhmaṇo gahetvā tāpasassa adāsi. Tāpaso paccekabuddhassa santikaṃ gantvā vāmahatthena bhattapātiṃ, dakkhiṇahatthena kamaṇḍaluṃ gahetvā dakkhiṇodakaṃ datvā patte bhattaṃ pakkhipi. So kañci animantetvā anāpucchitvā paribhuñji. Tassa bhattakiccapariyosāne kuṭumbiko cintesi ‘‘mayā rañño bhattaṃ dinnaṃ, raññā brāhmaṇassa, brāhmaṇena tāpasassa, tāpasena paccekabuddhassa, paccekabuddho kañci anāpucchitvā paribhuñji, kiṃ nu kho imesaṃ ettakaṃ dānakāraṇaṃ, kiṃ imassa kañci anāpucchitvāva bhuñjanakāraṇaṃ, anupubbena te pucchissāmī’’ti. So ekekaṃ upasaṅkamitvā vanditvā pucchi. Tepissa kathesuṃ –

270.

‘‘Sukhumālarūpaṃ disvā, raṭṭhā vivanamāgataṃ;

Kuṭāgāravarūpetaṃ, mahāsayanamupāsitaṃ.

271.

‘‘Tassa te pemakenāhaṃ, adāsiṃ vaḍḍhamodanaṃ;

Sālīnaṃ vicitaṃ bhattaṃ, suciṃ maṃsūpasecanaṃ.

272.

‘‘Taṃ tvaṃ bhattaṃ paṭiggayha, brāhmaṇassa adāsayi;

Attānaṃ anasitvāna, koyaṃ dhammo namatthu te.

273.

‘‘Ācariyo brāhmaṇo mayhaṃ, kiccākiccesu byāvaṭo;

Garu ca āmantanīyo ca, dātumarahāmi bhojanaṃ.

274.

‘‘Brāhmaṇaṃ dāni pucchāmi, gotamaṃ rājapūjitaṃ;

Rājā te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

275.

‘‘Taṃ tvaṃ bhattaṃ paṭiggayha, isissa bhojanaṃ adā;

Akhettaññūsi dānassa, koyaṃ dhammo namatthu te.

276.

‘‘Bharāmi puttadāre ca, gharesu gadhito ahaṃ;

Bhuñje mānusake kāme, anusāsāmi rājino.

277.

‘‘Āraññikassa isino, cirarattaṃ tapassino;

Vuḍḍhassa bhāvitattassa, dātumarahāmi bhojanaṃ.

278.

‘‘Isiñca dāni pucchāmi, kisaṃ dhamanisanthataṃ;

Parūḷhakacchanakhalomaṃ, paṅkadantaṃ rajassiraṃ.

279.

‘‘Eko araññe viharasi, nāvakaṅkhasi jīvitaṃ;

Bhikkhu kena tayā seyyo, yassa tvaṃ bhojanaṃ adā.

280.

‘‘Khaṇantālukalambāni, bilālitakkalāni ca;

Dhunaṃ sāmākanīvāraṃ, saṅghāriyaṃ pasāriyaṃ.

281.

‘‘Sākaṃ bhisaṃ madhuṃ maṃsaṃ, badarāmalakāni ca;

Tāni āharitvā bhuñjāmi, atthi me so pariggaho.

282.

‘‘Pacanto apacantassa, amamassa sakiñcano;

Anādānassa sādāno, dātumarahāmi bhojanaṃ.

283.

‘‘Bhikkhuñca dāni pucchāmi, tuṇhīmāsīna subbataṃ;

Isi te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

284.

‘‘Taṃ tvaṃ bhattaṃ paṭiggayha, tuṇhī bhuñjasi ekako;

Nāññaṃ kañci nimantesi, koyaṃ dhammo namatthu te.

285.

‘‘Na pacāmi na pācemi, na chindāmi na chedaye;

Taṃ maṃ akiñcanaṃ ñatvā, sabbapāpehi ārataṃ.

286.

‘‘Vāmena bhikkhamādāya, dakkhiṇena kamaṇḍaluṃ;

Isi me bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

287.

‘‘Ete hi dātumarahanti, samamā sapariggahā;

Paccanīkamahaṃ maññe, yo dātāraṃ nimantaye’’ti.

Tattha vivananti nirudakāraññasadisaṃ imaṃ paccantaṃ āgataṃ. Kūṭāgāravarūpetanti kūṭāgāravarena upagataṃ, ekaṃ varakūṭāgāravāsinanti attho. Mahāsayanamupāsitanti tattheva supaññattaṃ sirisayanaṃ upāsitaṃ. Tassa teti evarūpaṃ taṃ disvā ahaṃ pemamakāsiṃ, tassa te pemakena. Vaḍḍhamodananti uttamodanaṃ. Vicitanti apagatakhaṇḍakāḷakehi vicitataṇḍulehi kataṃ. Adāsayīti adāsi. Attānanti attanā, ayameva vā pāṭho. Anasitvānāti abhuñjitvā. Koyaṃ dhammoti mahārāja, ko esa tumhākaṃ sabhāvo. Namatthu teti namo tava atthu, yo tvaṃ attanā abhuñjitvā parassa adāsi.

Ācariyoti kuṭumbika esa mayhaṃ ācārasikkhāpako ācariyo. Byāvaṭoti ussuko. Āmantanīyoti āmantetabbayuttako mayā dinnaṃ bhattaṃ gahetuṃ anurūpo. Dātumarahāmīti ‘‘ahaṃ evarūpassa ācariyassa bhojanaṃ dātuṃ arahāmī’’ti rājā brāhmaṇassa guṇaṃ vaṇṇesi. Akhettaññūsīti nāhaṃ dānassa khettaṃ, mayi dinnaṃ mahapphalaṃ na hotīti evaṃ attānaṃ dānassa akhettaṃ jānāsi maññeti. Anusāsāmīti attano atthaṃ pahāya rañño atthañca dhammañca anusāsāmi.

Evaṃ attano aguṇaṃ kathetvā āraññikassāti isino guṇaṃ kathesi. Isinoti sīlādiguṇapariyesakassa. Tapassinoti tapanissitassa. Vuḍḍhassāti paṇḍitassa guṇavuḍḍhassa. Nāvakaṅkhasīti sayaṃ dullabhabhojano hutvā evarūpaṃ bhojanaṃ aññassa desi, kiṃ attano jīvitaṃ na kaṅkhasi. Bhikkhu kenāti ayaṃ bhikkhu katarena guṇena tayā seṭṭhataro.

Khaṇantālukalambānīti khaṇanto ālūni ceva tālakandāni ca. Bilālitakkalāni cāti bilālikandatakkalakandāni ca. Dhunaṃ sāmākanīvāranti sāmākañca nīvārañca dhunitvā. Saṅghāriyaṃ pasāriyanti ete sāmākanīvāre dhunanto saṅghāretvā puna sukkhāpite pasāretvā suppena papphoṭetvā koṭṭetvā taṇḍule ādāya pacitvā bhuñjāmīti vadati. Sākanti yaṃ kiñci sūpeyyapaṇṇaṃ. Maṃsanti sīhabyagghavighāsādimaṃsaṃ. Tāni āharitvāti tāni sākādīni āharitvā. Amamassāti taṇhādiṭṭhimamattarahitassa. Sakiñcanoti sapalibodho. Anādānassāti niggahaṇassa. Dātumarahāmīti evarūpassa paccekabuddhassa attanā laddhabhojanaṃ dātuṃ arahāmi.

Tuṇhīmāsīnanti kiñci avatvā nisinnaṃ. Akiñcananti rāgakiñcanādīhi rahitaṃ. Āratanti virataṃ sabbapāpāni pahāya ṭhitaṃ. Kamaṇḍalunti kuṇḍikaṃ. Ete hīti ete rājādayo tayo janāti hatthaṃ pasāretvā te niddisanto evamāha. Dātumarahantīti mādisassa dātuṃ arahanti. Paccanīkanti paccanīkapaṭipadaṃ. Dāyakassa hi nimantanaṃ ekavīsatiyā anesanāsu aññatarāya piṇḍapātapariyesanāya jīvikakappanasaṅkhātā micchājīvapaṭipatti nāma hoti.

Tassa vacanaṃ sutvā kuṭumbiko attamano dve osānagāthā abhāsi –

288.

‘‘Atthāya vata me ajja, idhāgacchi rathesabho;

Sohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.

289.

‘‘Raṭṭhesu giddhā rājāno, kiccākiccesu brāhmaṇā;

Isī mūlaphale giddhā, vippamuttā ca bhikkhavo’’ti.

Tattha rathesabhoti rājānaṃ sandhāyāha. Kiccākiccesūti rañño kiccakaraṇīyesu. Bhikkhavoti paccekabuddhā bhikkhavo pana sabbabhavehi vippamuttā.

Paccekabuddho tassa dhammaṃ desetvā sakaṭṭhānameva gato, tathā tāpaso. Rājā pana katipāhaṃ tassa santike vasitvā bārāṇasimeva gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva piṇḍapāto yathānucchavikaṃ gacchati , pubbepi gatoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā kuṭumbiko dhammaratanassa sakkārakārako kuṭumbiko ahosi, rājā ānando, purohito sāriputto, himavantatāpaso pana ahameva ahosi’’nti.

Bhikkhāparamparajātakavaṇṇanā terasamā.

Jātakuddānaṃ –

Kedāraṃ candakinnarī, ukkusuddālabhisakaṃ;

Suruci pañcuposathaṃ, mahāmorañca tacchakaṃ.

Mahāvāṇija sādhinaṃ, dasabrāhmaṇajātakaṃ;

Bhikkhāparamparāpi ca, terasāni pakiṇṇake.

Pakiṇṇakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app