11. Ekādasakanipāto

[455] 1. Mātuposakajātakavaṇṇanā

Tassanāgassa vippavāsenāti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakavatthusadisameva. Satthā pana bhikkhū āmantetvā ‘‘mā bhikkhave, etaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi mātarā viyuttā sattāhaṃ nirāhāratāya sussamānā rājārahaṃ bhojanaṃ labhitvāpi ‘mātarā vinā na bhuñjissāmā’ti mātaraṃ disvāva gocaraṃ gaṇhiṃsū’’ti vatvā tehi yācito atītamāhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese hatthiyoniyaṃ nibbattitvā sabbaseto ahosi abhirūpo dassanīyo pāsādiko lakkhaṇasampanno asītihatthisahassaparivāro. So jarājiṇṇaṃ mātaraṃ posesi, mātā panassa andhā. So madhuramadhurāni phalāphalāni hatthīnaṃ datvā mātu santikaṃ pesesi. Hatthī tassā adatvā attanāva khādanti. So pariggaṇhanto taṃ pavattiṃ ñatvā ‘‘yūthaṃ chaḍḍetvā mātarameva posessāmī’’ti rattibhāge aññesaṃ hatthīnaṃ ajānantānaṃ mātaraṃ gahetvā caṇḍoraṇapabbatapādaṃ gantvā ekaṃ naḷiniṃ upanissāya ṭhitāya pabbataguhāyaṃ mātaraṃ ṭhapetvā posesi. Atheko bārāṇasivāsī vanacarako maggamūḷho disaṃ vavatthapetuṃ asakkonto mahantena saddena paridevi. Bodhisatto tassa saddaṃ sutvā ‘‘ayaṃ puriso anātho, na kho pana metaṃ patirūpaṃ, yaṃ esa mayi ṭhite idha vinasseyyā’’ti tassa santikaṃ gantvā taṃ bhayena palāyantaṃ disvā ‘‘ambho purisa, natthi te maṃ nissāya bhayaṃ, mā palāyi, kasmā tvaṃ paridevanto vicarasī’’ti pucchitvā ‘‘sāmi, ahaṃ maggamūḷho, ajja me sattamo divaso’’ti vutte ‘‘bho purisa, mā bhāyi, ahaṃ taṃ manussapathe ṭhapessāmī’’ti taṃ attano piṭṭhiyaṃ nisīdāpetvā araññā nīharitvā nivatti. Sopi pāpo ‘‘nagaraṃ gantvā rañño ārocessāmī’’ti rukkhasaññaṃ pabbatasaññaṃ karontova nikkhamitvā bārāṇasiṃ agamāsi.

Tasmiṃ kāle rañño maṅgalahatthī kālamakāsi. Rājā ‘‘sace kenaci katthaci opavayhaṃ kātuṃ yuttarūpo hatthī diṭṭho atthi, so ācikkhatū’’ti bheriṃ carāpesi. So puriso rājānaṃ upasaṅkamitvā ‘‘mayā, deva, tumhākaṃ opavayho bhavituṃ yuttarūpo sabbaseto sīlavā hatthirājā diṭṭho, ahaṃ maggaṃ dassessāmi, mayā saddhiṃ hatthācariye pesetvā taṃ gaṇhāpethā’’ti āha. Rājā ‘‘sādhū’’ti ‘‘imaṃ maggadesakaṃ katvā araññaṃ gantvā iminā vuttaṃ hatthināgaṃ ānethā’’ti tena saddhiṃ mahantena parivārena hatthācariyaṃ pesesi. So tena saddhiṃ gantvā bodhisattaṃ naḷiniṃ pavisitvā gocaraṃ gaṇhantaṃ passi. Bodhisattopi hatthācariyaṃ disvā ‘‘idaṃ bhayaṃ na aññato uppannaṃ, tassa purisassa santikā uppannaṃ bhavissati, ahaṃ kho pana mahābalo hatthisahassampi viddhaṃsetuṃ samattho homi, kujjhitvā saraṭṭhakaṃ senāvāhanaṃ nāsetuṃ, sace pana kujjhissāmi, sīlaṃ me bhijjissati, tasmā ajja sattīhi koṭṭiyamānopi na kujjhissāmī’’ti adhiṭṭhāya sīsaṃ nāmetvā niccalova aṭṭhāsi. Hatthācariyo padumasaraṃ otaritvā tassa lakkhaṇasampattiṃ disvā ‘‘ehi puttā’’ti rajatadāmasadisāya soṇḍāya gahetvā sattame divase bārāṇasiṃ pāpuṇi. Bodhisattamātā pana putte anāgacchante ‘‘putto me rājarājamahāmattādīhi nīto bhavissati, idāni tassa vippavāsena ayaṃ vanasaṇḍo vaḍḍhissatī’’ti paridevamānā dve gāthā abhāsi –

1.

‘‘Tassa nāgassa vippavāsena, virūḷho sallakī ca kuṭajā ca;

Kuruvindakaravīrā bhisasāmā ca, nivāte pupphitā ca kaṇikārā.

2.

‘‘Kocideva suvaṇṇakāyurā, nāgarājaṃ bharanti piṇḍena;

Yattha rājā rājakumāro vā, kavacamabhihessati achambhito’’ti.

Tattha virūḷhāti vaḍḍhitā nāma, natthettha saṃsayoti asaṃsayavasenevamāha. Sallakī ca kuṭajā cāti indasālarukkhā ca kuṭajarukkhā ca. Kuruvindakaravīrā bhisasāmā cāti kuruvindarukkhā ca karavīranāmakāni mahātiṇāni ca bhisāni ca sāmākāni cāti attho. Ete ca sabbe idāni vaḍḍhissantīti paridevati. Nivāteti pabbatapāde. Pupphitāti mama puttena sākhaṃ bhañjitvā akhādiyamānā kaṇikārāpi pupphitā bhavissantīti vuttaṃ hoti. Kocidevāti katthacideva gāme vā nagare vā. Suvaṇṇakāyurāti suvaṇṇābharaṇā rājarājamahāmattā. Bharanti piṇḍenāti ajja mātuposakaṃ nāgarājaṃ rājārahassa bhojanassa suvaḍḍhitena piṇḍena posenti. Yatthāti yasmiṃ nāgarāje rājā nisīditvā. Kavacamabhihessatīti saṅgāmaṃ pavisitvā paccāmittānaṃ kavacaṃ abhihanissati bhindissati. Idaṃ vuttaṃ hoti – ‘‘yattha mama putte nisinno rājā vā rājakumāro vā achambhito hutvā sapattānaṃ kavacaṃ hanissati, taṃ me puttaṃ nāgarājānaṃ suvaṇṇābharaṇā ajja piṇḍena bharantī’’ti.

Hatthācariyopi antarāmaggeva rañño sāsanaṃ pesesi. Taṃ sutvā rājā nagaraṃ alaṅkārāpesi. Hatthācariyo bodhisattaṃ katagandhaparibhaṇḍaṃ alaṅkatapaṭiyattaṃ hatthisālaṃ netvā vicitrasāṇiyā parikkhipāpetvā rañño ārocāpesi. Rājā nānaggarasabhojanaṃ ādāya gantvā bodhisattassa dāpesi. So ‘‘mātaraṃ vinā gocaraṃ na gaṇhissāmī’’ti piṇḍaṃ na gaṇhi. Atha naṃ yācanto rājā tatiyaṃ gāthamāha –

3.

‘‘Gaṇhāhi nāga kabaḷaṃ, mā nāga kisako bhava;

Bahūni rājakiccāni, tāni nāga karissasī’’ti.

Taṃ sutvā bodhisatto catutthaṃ gāthamāha –

4.

‘‘Sā nūnasā kapaṇikā, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ patī’’ti.

Tattha sā nūnasāti mahārāja, nūna sā esā. Kapaṇikāti puttaviyogena kapaṇā. Khāṇunti tattha tattha patitaṃ rukkhakaliṅgaraṃ. Ghaṭṭetīti paridevamānā tattha tattha pādena pothentī nūna pādena hanati . Giriṃ caṇḍoraṇaṃ patīti caṇḍoraṇapabbatābhimukhī, pabbatapāde paripphandamānāti attho.

Atha naṃ pucchanto rājā pañcamaṃ gāthamāha –

5.

‘‘Kā nu te sā mahānāga, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ patī’’ti.

Bodhisatto chaṭṭhaṃ gāthamāha –

6.

‘‘Mātā me sā mahārāja, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ patī’’ti.

Rājā chaṭṭhagāthāya tamatthaṃ sutvā muñcāpento sattamaṃ gāthamāha –

7.

‘‘Muñcathetaṃ mahānāgaṃ, yoyaṃ bharati mātaraṃ;

Sametu mātarā nāgo, saha sabbehi ñātibhī’’ti.

Tattha yoyaṃ bharatīti ayaṃ nāgo ‘‘ahaṃ, mahārāja, andhaṃ mātaraṃ posemi, mayā vinā mayhaṃ mātā jīvitakkhayaṃ pāpuṇissati, tāya vinā mayhaṃ issariyena attho natthi, ajja me mātu gocaraṃ alabhantiyā sattamo divaso’’ti vadati, tasmā yo ayaṃ mātaraṃ bharati, etaṃ mahānāgaṃ khippaṃ muñcatha. Sabbehi ñātibhīti saddhiṃ esa mātarā sametu samāgacchatūti.

Aṭṭhamanavamā abhisambuddhagāthā honti –

8.

‘‘Mutto ca bandhanā nāgo, muttamādāya kuñjaro;

Muhuttaṃ assāsayitvā, agamā yena pabbato.

9.

‘‘Tato so naḷiniṃ gantvā, sītaṃ kuñjarasevitaṃ;

Soṇḍāyūdakamāhatvā, mātaraṃ abhisiñcathā’’ti.

So kira nāgo bandhanā mutto thokaṃ vissamitvā rañño dasarājadhammagāthāya dhammaṃ desetvā ‘‘appamatto hohi, mahārājā’’ti ovādaṃ datvā mahājanena gandhamālādīhi pūjiyamāno nagarā nikkhamitvā tadaheva taṃ padumasaraṃ patvā ‘‘mama mātaraṃ gocaraṃ gāhāpetvāva sayaṃ gaṇhissāmī’’ti bahuṃ bhisamuḷālaṃ ādāya soṇḍapūraṃ udakaṃ gahetvā guhāleṇato nikkhamitvā guhādvāre nisinnāya mātuyā santikaṃ gantvā sattāhaṃ nirāhāratāya mātu sarīrassa phassapaṭilābhatthaṃ upari udakaṃ siñci, tamatthaṃ āvikaronto satthā dve gāthā abhāsi. Bodhisattassa mātāpi ‘‘devo vassatī’’ti saññāya taṃ akkosantī dasamaṃ gāthamāha –

10.

‘‘Koyaṃ anariyo devo, akālenapi vassati;

Gato me atrajo putto, yo mayhaṃ paricārako’’ti.

Tattha atrajoti attato jāto.

Atha naṃ samassāsento bodhisatto ekādasamaṃ gāthamāha –

11.

‘‘Uṭṭhehi amma kiṃ sesi, āgato tyāhamatrajo;

Muttomhi kāsirājena, vedehena yasassinā’’ti.

Tattha āgato tyāhanti āgato te ahaṃ. Vedehenāti ñāṇasampannena. Yasassināti mahāparivārena tena raññā maṅgalahatthibhāvāya gahitopi ahaṃ mutto, idāni tava santikaṃ āgato uṭṭhehi gocaraṃ gaṇhāhīti.

Sā tuṭṭhamānasā rañño anumodanaṃ karontī osānagāthamāha –

12.

‘‘Ciraṃ jīvatu so rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Yo me puttaṃ pamocesi, sadā vuddhāpacāyika’’nti.

Tadā rājā bodhisattassa guṇe pasīditvā naḷiniyā avidūre gāmaṃ māpetvā bodhisattassa ca mātu cassa nibaddhaṃ vattaṃ paṭṭhapesi. Aparabhāge bodhisatto mātari kālakatāya tassā sarīraparihāraṃ katvā kāraṇḍakaassamapadaṃ nāma gato. Tasmiṃ pana ṭhāne himavantato otaritvā pañcasatā isayo vasiṃsu, taṃ vattaṃ tesaṃ adāsi. Rājā bodhisattassa samānarūpaṃ silāpaṭimaṃ kāretvā mahāsakkāraṃ pavattesi . Sakalajambudīpavāsino anusaṃvaccharaṃ sannipatitvā hatthimahaṃ nāma kariṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ānando ahosi, pāpapuriso devadatto, hatthācariyo sāriputto, mātā hatthinī mahāmāyā, mātuposakanāgo pana ahameva ahosinti.

Mātuposakajātakavaṇṇanā paṭhamā.

[456] 2. Juṇhajātakavaṇṇanā

Suṇohi mayhaṃ vacanaṃ janindāti idaṃ satthā jetavane viharanto ānandattherena laddhavare ārabbha kathesi. Paṭhamabodhiyañhi vīsati vassāni bhagavato anibaddhupaṭṭhākā ahesuṃ. Ekadā thero nāgasamālo, ekadā nāgito, ekadā upavāṇo, ekadā sunakkhatto, ekadā cundo, ekadā nando, ekadā sāgato, ekadā meghiyo bhagavantaṃ upaṭṭhahi. Athekadivasaṃ bhagavā bhikkhū āmantesi ‘‘bhikkhave, idānimhi mahallako, ekacce bhikkhū ‘iminā maggena gacchāmā’ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, nibaddhupaṭṭhākaṃ me ekaṃ bhikkhuṃ jānāthā’’ti. ‘‘Bhante, ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī’’ti sirasi añjaliṃ katvā uṭṭhite sāriputtattherādayo ‘‘tumhākaṃ patthanā matthakaṃ pattā, ala’’nti paṭikkhipi. Tato bhikkhū ānandattheraṃ ‘‘tvaṃ āvuso, upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu. Thero ‘‘sace me bhante, bhagavā attanā laddhacīvaraṃ na dassati, piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, maṃ gahetvā nimantanaṃ na gamissati, sace pana bhagavā mayā gahitaṃ nimantanaṃ gamissati, sace ahaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataṃ parisaṃ āgatakkhaṇeyeva dassetuṃ labhissāmi , yadā me kaṅkhā uppajjati, tasmiṃ khaṇeyeva bhagavantaṃ upasaṅkamituṃ labhissāmi, sace yaṃ bhagavā mama parammukhā dhammaṃ katheti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti ime cattāro paṭikkhepe catasso ca āyācanāti aṭṭha vare yāci, bhagavāpissa adāsi.

So tato paṭṭhāya pañcavīsati vassāni nibaddhupaṭṭhāko ahosi. So pañcasu ṭhānesu etadagge ṭhapanaṃ patvā āgamasampadā, adhigamasampadā, pubbahetusampadā, attatthaparipucchāsampadā, titthavāsasampadā, yonisomanasikārasampadā, buddhūpanissayasampadāti imāhi sattahi sampadāhi samannāgato buddhassa santike aṭṭhavaradāyajjaṃ labhitvā buddhasāsane paññāto gaganamajjhe cando viya pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, tathāgato ānandattheraṃ varadānena santappesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepāhaṃ ānandaṃ varena santappesiṃ, pubbepāhaṃ yaṃ yaṃ esa yāci, taṃ taṃ adāsiṃyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto juṇhakumāro nāma hutvā takkasilāyaṃ sippaṃ uggahetvā ācariyassa anuyogaṃ datvā rattibhāge andhakāre ācariyassa gharā nikkhamitvā attano nivāsaṭṭhānaṃ vegena gacchanto aññataraṃ brāhmaṇaṃ bhikkhaṃ caritvā attano nivāsaṭṭhānaṃ gacchantaṃ apassanto bāhunā paharitvā tassa bhattapātiṃ bhindiṃ, brāhmaṇo patitvā viravi. Kumāro kāruññena nivattitvā taṃ hatthe gahetvā uṭṭhāpesi. Brāhmaṇo ‘‘tayā, tāta, mama bhikkhābhājanaṃ bhinnaṃ, bhattamūlaṃ me dehī’’ti āha. Kumāro ‘‘brāhmaṇa, na dānāhaṃ tava bhattamūlaṃ dātuṃ sakkomi, ahaṃ kho pana kāsikarañño putto juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsī’’ti vatvā niṭṭhitasippo ācariyaṃ vanditvā bārāṇasiṃ gantvā pitu sippaṃ dassesi. Pitā ‘‘jīvantena me putto diṭṭho, rājabhūtampi naṃ passissāmī’’ti rajje abhisiñci. So juṇharājā nāma hutvā dhammena rajjaṃ kāresi. Brāhmaṇo taṃ pavattiṃ sutvā ‘‘idāni mama bhattamūlaṃ āharissāmī’’ti bārāṇasiṃ gantvā rājānaṃ alaṅkatanagaraṃ padakkhiṇaṃ karontameva disvā ekasmiṃ unnatappadese ṭhito hatthaṃ pasāretvā jayāpesi. Atha naṃ rājā anoloketvāva atikkami. Brāhmaṇo tena adiṭṭhabhāvaṃ ñatvā kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha –

13.

‘‘Suṇohi mayhaṃ vacanaṃ janinda, atthena juṇhamhi idhānupatto;

Na brāhmaṇe addhike tiṭṭhamāne, gantabbamāhu dvipadinda seṭṭhā’’ti.

Tattha juṇhamhīti mahārāja, tayi juṇhamhi ahaṃ ekena atthena idhānuppatto, na nikkāraṇā idhāgatomhīti dīpeti. Addhiketi addhānaṃ āgate. Gantabbanti taṃ addhikaṃ addhānamāgataṃ yācamānaṃ brāhmaṇaṃ anoloketvāva gantabbanti paṇḍitā na āhu na kathentīti.

Rājā tassa vacanaṃ sutvā hatthiṃ vajiraṅkusena niggahetvā dutiyaṃ gāthamāha –

14.

‘‘Suṇomi tiṭṭhāmi vadehi brahme, yenāsi atthena idhānupatto;

Kaṃ vā tvamatthaṃ mayi patthayāno, idhāgamo brahme tadiṅgha brūhī’’ti.

Tattha iṅghāti codanatthe nipāto.

Tato paraṃ brāhmaṇassa ca rañño ca vacanapaṭivacanavasena sesagāthā kathitā –

15.

‘‘Dadāhi me gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca me sādisī dve dadāhi.

16.

‘‘Tapo nu te brāhmaṇa bhiṃsarūpo, mantā nu te brāhmaṇa cittarūpā;

Yakkhā nu te assavā santi keci, atthaṃ vā me abhijānāsi kattaṃ.

17.

‘‘Na me tapo atthi na cāpi mantā, yakkhāpi me assavā natthi keci;

Atthampi te nābhijānāmi kattaṃ, pubbe ca kho saṅgatimattamāsi.

18.

‘‘Paṭhamaṃ idaṃ dassanaṃ jānato me, na tābhijānāmi ito puratthā;

Akkhāhi me pucchito etamatthaṃ, kadā kuhiṃ vā ahu saṅgamo no.

19.

‘‘Gandhārarājassa puramhi ramme, avasimhase takkasīlāyaṃ deva;

Tatthandhakāramhi timīsikāyaṃ, aṃsena aṃsaṃ samaghaṭṭayimha.

20.

‘‘Te tattha ṭhatvāna ubho janinda, sārāṇiyaṃ vītisārayimha tattha;

Sāyeva no saṅgatimattamāsi, tato na pacchā na pure ahosi.

21.

‘‘Yadā kadāci manujesu brahme, samāgamo sappurisena hoti;

Na paṇḍitā saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti.

22.

‘‘Bālāva kho saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti;

Bahumpi bālesu kataṃ vinassati, tathā hi bālā akataññurūpā.

23.

‘‘Dhīrā ca kho saṅgatisanthavāni, pubbe kataṃ vāpi na nāsayanti;

Appampi dhīresu kataṃ na nassati, tathā hi dhīrā sukataññurūpā.

24.

‘‘Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca te sādisī dve dadāmi.

25.

‘‘Evaṃ sataṃ hoti samecca rāja, nakkhattarājāriva tārakānaṃ;

Āpūratī kāsipatī tathāhaṃ, tayāpi me saṅgamo ajja laddho’’ti.

Tattha sādisīti rūpavaṇṇajātikulapadesena mayā sādisī ekasadisā dve mahāyasā bhariyā ca me dehīti attho. Bhiṃsarūpoti kiṃ nu te brāhmaṇa balavarūpasīlācāraguṇasaṅkhātaṃ tapokammaṃ atthīti pucchati. Mantā nu teti udāhu vicitrarūpā sabbatthasādhakā mantā te atthi. Assavāti vacanakārakā icchiticchitadāyakā yakkhā vā te keci santi. Kattanti kataṃ, udāhu tayā kataṃ kiñci mama atthaṃ abhijānāsīti pucchati. Saṅgatimattanti samāgamamattaṃ tayā saddhiṃ pubbe mama āsīti vadati. Jānato meti jānantassa mama idaṃ paṭhamaṃ tava dassanaṃ. Na tābhijānāmīti na taṃ abhijānāmi. Timīsikāyanti bahalatimirāyaṃ rattiyaṃ. Te tattha ṭhatvānāti te mayaṃ tasmiṃ aṃsena aṃsaṃ ghaṭṭitaṭṭhāne ṭhatvā vītisārayimha tatthāti tasmiṃyeva ṭhāne saritabbayuttakaṃ kathaṃ vītisārayimha, ahaṃ ‘‘bhikkhābhājanaṃ me tayā bhinnaṃ, bhattamūlaṃ me dehī’’ti avacaṃ, tvaṃ ‘‘idānāhaṃ tava bhattamūlaṃ dātuṃ na sakkomi, ahaṃ kho pana kāsikarañño putto juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsī’’ti avacāti imaṃ sāraṇīyakathaṃ karimhāti āha. Sāyeva no saṅgatimattamāsīti deva, amhākaṃ sāyeva aññamaññaṃ saṅgatimattamāsi, ekamuhuttikamahosīti dīpeti. Tatoti tato pana taṃmuhuttikamittadhammato pacchā vā pure vā kadāci amhākaṃ saṅgati nāma na bhūtapubbā.

Na paṇḍitāti brāhmaṇa paṇḍitā nāma taṃmuhuttikaṃ saṅgatiṃ vā cirakālasanthavāni vā yaṃ kiñci pubbe kataguṇaṃ vā na nāsenti. Bahumpīti bahukampi . Akataññurūpāti yasmā bālā akataññusabhāvā, tasmā tesu bahumpi kataṃ nassatīti attho. Sukataññurūpāti suṭṭhu kataññusabhāvā. Etthāpi tatthāpi tathā hīti hi-kāro kāraṇattho. Dadāmi teti brāhmaṇena yācitayācitaṃ dadanto evamāha. Evaṃ satanti brāhmaṇo rañño anumodanaṃ karonto vadati, sataṃ sappurisānaṃ ekavārampi samecca saṅgati nāma evaṃ hoti. Nakkhattarājārivāti ettha ra-kāro nipātamattaṃ. Tārakānanti tārakagaṇamajjhe. Kāsipatīti rājānamālapati. Idaṃ vuttaṃ hoti – ‘‘deva, kāsiraṭṭhādhipati yathā cando tārakānaṃ majjhe ṭhito tārakagaṇaparivuto pāṭipadato paṭṭhāya yāva puṇṇamā āpūrati, tathā ahampi ajja tayā dinnehi gāmavarādīhi āpūrāmī’’ti. Tayāpi meti mayā pubbe tayā saddhiṃ laddhopi saṅgamo aladdhova, ajja pana mama manorathassa nipphannattā mayā tayā saha saṅgamo laddho nāmāti nipphannaṃ me tayā saddhiṃ mittaphalanti vadati. Bodhisatto tassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepāhaṃ ānandaṃ varena santappesiṃ yevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo ānando ahosi, rājā pana ahameva ahosi’’nti.

Juṇhajātakavaṇṇanā dutiyā.

[457] 3. Dhammadevaputtajātakavaṇṇanā

Yasokaro puññakarohamasmīti idaṃ satthā jetavane viharanto devadattassa pathavipavesanaṃ ārabbha kathesi. Tadā hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto tathāgatena saddhiṃ paṭivirujjhitvā pathaviṃ paviṭṭho’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na idānevesa, bhikkhave, mama jinacakke pahāraṃ datvā pathaviṃ paviṭṭho, pubbepi dhammacakke pahāraṃ datvā pathaviṃ pavisitvā avīciparāyaṇo jātoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāmāvacaradevaloke dhammo nāma devaputto hutvā nibbatti, devadatto adhammo nāma. Tesu dhammo dibbālaṅkārapaṭimaṇḍito dibbarathavaramabhiruyha accharāgaṇaparivuto manussesu sāyamāsaṃ bhuñjitvā attano attano gharadvāre sukhakathāya nisinnesu puṇṇamuposathadivase gāmanigamajanapadarājadhānīsu ākāse ṭhatvā ‘‘pāṇātipātādīhi dasahi akusalakammapathehi viramitvā mātupaṭṭhānadhammaṃ pitupaṭṭhānadhammaṃ tividhasucaritadhammañca pūretha , evaṃ saggaparāyaṇā hutvā mahantaṃ yasaṃ anubhavissathā’’ti manusse dasa kusalakammapathe samādapento jambudīpaṃ padakkhiṇaṃ karoti. Adhammo pana devaputto ‘‘pāṇaṃ hanathā’’tiādinā nayena dasa akusalakammapathe samādapento jambudīpaṃ vāmaṃ karoti. Atha tesaṃ ākāse rathā sammukhā ahesuṃ. Atha nesaṃ parisā ‘‘tumhe kassa, tumhe kassā’’ti pucchitvā ‘‘mayaṃ dhammassa, mayaṃ adhammassā’’ti vatvā maggā okkamitvā dvidhā jātā. Dhammopi adhammaṃ āmantetvā ‘‘samma, tvaṃ adhammo, ahaṃ dhammo, maggo mayhaṃ anucchaviko, tava rathaṃ okkāmetvā mayhaṃ maggaṃ dehī’’ti paṭhamaṃ gāthamāha –

26.

‘‘Yasokaro puññakarohamasmi, sadātthuto samaṇabrāhmaṇānaṃ;

Maggāraho devamanussapūjito, dhammo ahaṃ dehi adhamma magga’’nti.

Tattha yasokaroti ahaṃ devamanussānaṃ yasadāyako. Dutiyapadepi eseva nayo. Sadātthutoti sadā thuto niccapasattho. Tato parā –

27.

‘‘Adhammayānaṃ daḷhamāruhitvā, asantasanto balavāhamasmi;

Sa kissa hetumhi tavajja dajjaṃ, maggaṃ ahaṃ dhamma adinnapubbaṃ.

28.

‘‘Dhammo have pāturahosi pubbe, pacchā adhammo udapādi loke;

Jeṭṭho ca seṭṭho ca sanantano ca, uyyāhi jeṭṭhassa kaniṭṭha maggā.

29.

‘‘Na yācanāya napi pātirūpā, na arahatā tehaṃ dadeyyaṃ maggaṃ;

Yuddhañca no hotu ubhinnamajja, yuddhamhi yo jessati tassa maggo.

30.

‘‘Sabbā disā anuvisaṭohamasmi, mahabbalo amitayaso atulyo;

Guṇehi sabbehi upetarūpo, dhammo adhamma tvaṃ kathaṃ vijessasi.

31.

‘‘Lohena ve haññati jātarūpaṃ, na jātarūpena hananti lohaṃ;

Sace adhammo hañchati dhammamajja, ayo suvaṇṇaṃ viya dassaneyyaṃ.

32.

‘‘Sace tuvaṃ yuddhabalo adhamma, na tuyha vuḍḍhā ca garū ca atthi;

Maggañca te dammi piyāppiyena, vācāduruttānipi te khamāmī’’ti. –

Imā cha gāthā tesaññeva vacanapaṭivacanavasena kathitā.

Tattha sa kissa hetumhi tavajja dajjanti somhi ahaṃ adhammo adhammayānaṃ rathaṃ āruḷho abhīto balavā. Kiṃkāraṇā ajja bho dhamma, kassaci adinnapubbaṃ maggaṃ tuyhaṃ dammīti. Pubbeti paṭhamakappikakāle imasmiṃ loke dasakusalakammapathadhammo ca pubbe pāturahosi, pacchā adhammo. Jeṭṭho cāti pure nibbattabhāvena ahaṃ jeṭṭho ca seṭṭho ca porāṇako ca, tvaṃ pana kaniṭṭho, tasmā maggā uyyāhīti vadati. Napi pātirūpāti ahañhi te neva yācanāya na patirūpavacanena maggārahatāya maggaṃ dadeyyaṃ. Anuvisaṭoti ahaṃ catasso disā catasso anudisāti sabbā disā attano guṇena patthaṭo paññāto pākaṭo. Lohenāti ayamuṭṭhikena. Hañchatīti hanissati. Tuvaṃ yuddhabalo adhammāti sace tvaṃ yuddhabalosi adhamma. Vuḍḍhā ca garū cāti yadi tuyhaṃ ‘‘ime vuḍḍhā, ime garū paṇḍitā’’ti evaṃ natthi. Piyāppiyenāti piyenāpi appiyenāpi dadanto piyena viya te maggaṃ dadāmīti attho.

Bodhisattena pana imāya gāthāya kathitakkhaṇeyeva adhammo rathe ṭhātuṃ asakkonto avaṃsiro pathaviyaṃ patitvā pathaviyā vivare dinne gantvā avīcimhiyeva nibbatti. Etamatthaṃ viditvā bhagavā abhisambuddho hutvā sesagāthā abhāsi –

33.

‘‘Idañca sutvā vacanaṃ adhammo, avaṃsiro patito uddhapādo;

Yuddhatthiko ce na labhāmi yuddhaṃ, ettāvatā hoti hato adhammo.

34.

‘‘Khantībalo yuddhabalaṃ vijetvā, hantvā adhammaṃ nihanitva bhūmyā;

Pāyāsi vitto abhiruyha sandanaṃ, maggeneva atibalo saccanikkamo.

35.

‘‘Mātā pitā samaṇabrāhmaṇā ca, asammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti te;

Yathā adhammo patito avaṃsiro.

36.

‘‘Mātā pitā samaṇabrāhmaṇā ca, susammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti te;

Yathāpi dhammo abhiruyha sandana’’nti.

Tattha yuddhatthiko ceti ayaṃ tassa vilāpo, so kirevaṃ vilapantoyeva patitvā pathaviṃ paviṭṭho . Ettāvatāti bhikkhave, yāvatā pathaviṃ paviṭṭho, tāvatā adhammo hato nāma hoti. Khantībaloti bhikkhave, evaṃ adhammo pathaviṃ paviṭṭho adhivāsanakhantībalo taṃ yuddhabalaṃ vijetvā vadhitvā bhūmiyaṃ nihanitvā pātetvā vittajātatāya vitto attano rathaṃ āruyha maggeneva saccanikkamo tathaparakkamo dhammadevaputto pāyāsi. Asammānitāti asakkatā. Sarīradehanti imasmiṃyeva loke sarīrasaṅkhātaṃ dehaṃ nikkhipitvā. Nirayaṃ vajantīti yassa pāpapuggalassa ete sakkārārahā gehe asakkatā, tathārūpā yathā adhammo patito avaṃsiro, evaṃ avaṃsirā nirayaṃ vajantīti attho. Sugatiṃ vajantīti yassa panete sakkatā, tādisā paṇḍitā yathāpi dhammo sandanaṃ abhiruyha devalokaṃ gato, evaṃ sugatiṃ vajantīti.

Satthā evaṃ dhammaṃ desetvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto mayā saddhiṃ paṭivirujjhitvā pathaviṃ paviṭṭho’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā adhammo devaputto devadatto ahosi, parisāpissa devadattaparisā, dhammo pana ahameva, parisā buddhaparisāyevā’’ti.

Dhammadevaputtajātakavaṇṇanā tatiyā.

[458] 4. Udayajātakavaṇṇanā

Ekā nisinnāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu kusajātake (jā. 2.20.1 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu kasmā kilesavasena evarūpe niyyānikasāsane pabbajitvā ukkaṇṭhitosi? Porāṇakapaṇḍitā samiddhe dvādasayojanike surundhananagare rajjaṃ kārentā devaccharapaṭibhāgāya itthiyā saddhiṃ satta vassasatāni ekagabbhe vasantāpi indriyāni bhinditvā lobhavasena na olokesu’’nti vatvā atītaṃ āhari.

Atīte kāsiraṭṭhe surundhananagare kāsirājā rajjaṃ kāresi, tassa neva putto, na dhītā ahosi. So attano deviyo ‘‘putte patthethā’’ti āha. Aggamahesīpi rañño vacanaṃ sampaṭicchitvā tathā akāsi. Tadā bodhisatto brahmalokā cavitvā tasseva rañño aggamahesiyā kucchimhi nibbatti. Athassa mahājanassa hadayaṃ vaḍḍhetvā jātabhāvena ‘‘udayabhaddo’’ti nāmaṃ kariṃsu. Kumārassa padasā caraṇakāle aññopi satto brahmalokā cavitvā tasseva rañño aññatarāya deviyā kucchimhi kumārikā hutvā nibbatti, tassāpi ‘‘udayabhaddā’’ti nāmaṃ kariṃsu. Kumāro vayappatto sabbasippanipphattiṃ pāpuṇi , jātabrahmacārī pana ahosi, supinantenapi methunadhammaṃ na jānāti, na tassa kilesesu cittaṃ allīyi. Rājā puttaṃ rajje abhisiñcitukāmo ‘‘kumārassa idāni rajjasukhasevanakālo, nāṭakāpissa paccupaṭṭhāpessāmī’’ti sāsanaṃ pesesi. Bodhisatto ‘‘na mayhaṃ rajjenattho, kilesesu me cittaṃ na allīyatī’’ti paṭikkhipitvā punappunaṃ vuccamāno rattajambunadamayaṃ itthirūpaṃ kāretvā ‘‘evarūpaṃ itthiṃ labhamāno rajjaṃ sampaṭicchissāmī’’ti mātāpitūnaṃ pesesi. Te taṃ suvaṇṇarūpakaṃ sakalajambudīpaṃ parihārāpetvā tathārūpaṃ itthiṃ alabhantā udayabhaddaṃ alaṅkāretvā tassa santike ṭhapesuṃ. Sā taṃ suvaṇṇarūpakaṃ abhibhavitvā aṭṭhāsi. Atha nesaṃ anicchamānānaññeva vemātikaṃ bhaginiṃ udayabhaddakumāriṃ aggamahesiṃ katvā bodhisattaṃ rajje abhisiñciṃsu. Te pana dvepi brahmacariyavāsameva vasiṃsu.

Aparabhāge mātāpitūnaṃ accayena bodhisatto rajjaṃ kāresi. Ubho ekagabbhe vasamānāpi lobhavasena indriyāni bhinditvā aññamaññaṃ na olokesuṃ, apica kho pana ‘‘yo amhesu paṭhamataraṃ kālaṃ karoti, so nibbattaṭṭhānato āgantvā ‘asukaṭṭhāne nibbattosmī’ti ārocetū’’ti saṅgaramakaṃsu. Atha kho bodhisatto abhisekato sattavassasataccayena kālamakāsi. Añño rājā nāhosi, udayabhaddāyayeva āṇā pavatti. Amaccā rajjaṃ anusāsiṃsu. Bodhisattopi cutikkhaṇe tāvatiṃsabhavane sakkattaṃ patvā yasamahantatāya sattāhaṃ anussarituṃ nāsakkhi. Iti so manussagaṇanāya sattavassasataccayena āvajjetvā ‘‘udayabhaddaṃ rājadhītaraṃ dhanena vīmaṃsitvā sīhanādaṃ nadāpetvā dhammaṃ desetvā saṅgaraṃ mocetvā āgamissāmī’’ti cintesi. Tadā kira manussānaṃ dasavassasahassāyukakālo hoti. Rājadhītāpi taṃ divasaṃ rattibhāge pihitesu dvāresu ṭhapitaārakkhe sattabhūmikapāsādavaratale alaṅkatasirigabbhe ekikāva niccalā attano sīlaṃ āvajjamānā nisīdi. Atha sakko suvaṇṇamāsakapūraṃ ekaṃ suvaṇṇapātiṃ ādāya āgantvā sayanagabbheyeva pātubhavitvā ekamantaṃ ṭhito tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –

37.

‘‘Ekā nisinnā suci saññatūrū, pāsādamāruyha aninditaṅgī;

Yācāmi taṃ kinnaranettacakkhu, imekarattiṃ ubhayo vasemā’’ti.

Tattha sucīti sucivatthanivatthā. Saññatūrūti suṭṭhu ṭhapitaūrū, iriyāpathaṃ saṇṭhapetvā sucivatthā ekikāva nisinnāsīti vuttaṃ hoti. Aninditaṅgīti pādantato yāva kesaggā aninditasarīrā paramasobhaggappattasarīrā. Kinnaranettacakkhūti tīhi maṇḍalehi pañcahi ca pasādehi upasobhitattā kinnarānaṃ nettasadisehi cakkhūhi samannāgate. Imekarattinti imaṃ ekarattaṃ ajja imasmiṃ alaṅkatasayanagabbhe ekato vaseyyāmāti yācati.

Tato rājadhītā dve gāthā abhāsi –

38.

‘‘Okiṇṇantaraparikhaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Rakkhitaṃ khaggahatthehi, duppavesamidaṃ puraṃ.

39.

‘‘Daharassa yuvino cāpi, āgamo ca na vijjati;

Atha kena nu vaṇṇena, saṅgamaṃ icchase mayā’’ti.

Tattha okiṇṇantaraparikhanti idaṃ dvādasayojanikaṃ surundhanapuraṃ antarantarā udakaparikhānaṃ kaddamaparikhānaṃ sukkhaparikhānaṃ okiṇṇattā okiṇṇantaraparikhaṃ. Daḷhamaṭṭālakoṭṭhakanti thiratarehi aṭṭālakehi dvārakoṭṭhakehi ca samannāgataṃ. Khaggahatthehīti āvudhahatthehi dasahi yodhasahassehi rakkhitaṃ. Duppavesamidaṃ puranti idaṃ sakalapurampi tassa anto māpitaṃ mayhaṃ nivāsapurampi ubhayaṃ kassaci pavisituṃ na sakkā. Āgamo cāti idha imāya velāya taruṇassa vā yobbanappattassa vā thāmasampannayodhassa vā aññassa vā mahantampi paṇṇākāraṃ gahetvā āgacchantassa āgamo nāma natthi. Saṅgamanti atha tvaṃ kena kāraṇena imāya velāya mayā saha samāgamaṃ icchasīti.

Atha sakko catutthaṃ gāthamāha –

40.

‘‘Yakkhohamasmi kalyāṇi, āgatosmi tavantike;

Tvaṃ maṃ nandaya bhaddante, puṇṇakaṃsaṃ dadāmi te’’ti.

Tassattho – kalyāṇi, sundaradassane ahameko devaputto devatānubhāvena idhāgato, tvaṃ ajja maṃ nandaya tosehi, ahaṃ te imaṃ suvaṇṇamāsakapuṇṇaṃ suvaṇṇapātiṃ dadāmīti.

Taṃ sutvā rājadhītā pañcamaṃ gāthamāha –

41.

‘‘Devaṃva yakkhaṃ atha vā manussaṃ, na patthaye udayamaticca aññaṃ;

Gaccheva tvaṃ yakkha mahānubhāva, mā cassu gantvā punarāvajitthā’’ti.

Tassattho – ahaṃ devarāja, devaṃ vā yakkhaṃ vā udayaṃ atikkamitvā aññaṃ na patthemi, so tvaṃ gaccheva, mā idha aṭṭhāsi, na me tayā ābhatena paṇṇākārena attho, gantvā ca mā imaṃ ṭhānaṃ punarāvajitthāti.

So tassā sīhanādaṃ sutvā aṭṭhatvā gatasadiso hutvā tattheva antarahito aṭṭhāsi. So punadivase tāya velāyameva suvaṇṇamāsakapūraṃ rajatapātiṃ ādāya tāya saddhiṃ sallapanto chaṭṭhaṃ gāthamāha –

42.

‘‘Yā sā rati uttamā kāmabhoginaṃ, yaṃhetu sattā visamaṃ caranti;

Mā taṃ ratiṃ jīyi tuvaṃ sucimhite, dadāmi te rūpiyaṃ kaṃsapūra’’nti.

Tassattho – bhadde, rājadhīte yā esā kāmabhogisattānaṃ ratīsu methunakāmarati nāma uttamā rati, yassā ratiyā kāraṇā sattā kāyaduccaritādivisamaṃ caranti, taṃ ratiṃ tvaṃ bhadde, sucimhite manāpahasite mā jīyi, ahampi āgacchanto na tucchahattho āgato, hiyyo suvaṇṇamāsakapūraṃ suvaṇṇapātiṃ āhariṃ, ajja rūpiyapātiṃ, imaṃ te ahaṃ rūpiyapātiṃ suvaṇṇapūraṃ dadāmīti.

Rājadhītā cintesi ‘‘ayaṃ kathāsallāpaṃ labhanto punappunaṃ āgamissati, na dāni tena saddhiṃ kathessāmī’’ti. Sā kiñci na kathesi.

Sakko tassā akathitabhāvaṃ ñatvā tattheva antarahito hutvā punadivase tāyameva velāya lohapātiṃ kahāpaṇapūraṃ ādāya ‘‘bhadde, tvaṃ maṃ kāmaratiyā santappehi, imaṃ te kahāpaṇapūraṃ lohapātiṃ dassāmī’’ti āha. Taṃ disvā rājadhītā sattamaṃ gāthamāha –

43.

‘‘Nāriṃ naro nijjhapayaṃ dhanena, ukkaṃsatī yattha karoti chandaṃ;

Vipaccanīko tava devadhammo, paccakkhato thokatarena esī’’ti.

Tassattho – bho purisa, tvaṃ jaḷo. Naro hi nāma nāriṃ kilesaratikāraṇā dhanena nijjhāpento saññāpento yattha nāriyā chandaṃ karoti, taṃ ukkaṃsati vaṇṇetvā thometvā bahutarena dhanena palobheti, tuyhaṃ paneso devasabhāvo vipaccanīko, tvañhi mayā paccakkhato thokatarena esi, paṭhamadivase suvaṇṇapūraṃ suvaṇṇapātiṃ āharitvā, dutiyadivase suvaṇṇapūraṃ rūpiyapātiṃ, tatiyadivase kahāpaṇapūraṃ lohapātiṃ āharasīti.

Taṃ sutvā sakko ‘‘bhadde rājakumāri, ahaṃ chekavāṇijo na niratthakena atthaṃ nāsemi, sace tvaṃ āyunā vā vaṇṇena vā vaḍḍheyyāsi, ahaṃ te paṇṇākāraṃ vaḍḍhetvā āhareyyaṃ, tvaṃ pana parihāyaseva, tenāhampi dhanaṃ parihāpemī’’ti vatvā tisso gāthā abhāsi –

44.

‘‘Āyu ca vaṇṇo ca manussaloke, nihīyati manujānaṃ sugatte;

Teneva vaṇṇena dhanampi tuyhaṃ, nihīyati jiṇṇatarāsi ajja.

45.

‘‘Evaṃ me pekkhamānassa, rājaputti yasassini;

Hāyateva tava vaṇṇo, ahorattānamaccaye.

46.

‘‘Imināva tvaṃ vayasā, rājaputti sumedhase;

Brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā’’ti.

Tattha nihīyatīti parissāvane āsittaudakaṃ viya parihāyati. Manussalokasmiñhi sattā jīvitena vaṇṇena cakkhupasādādīhi ca dine dine parihāyanteva. Jiṇṇatarāsīti mama paṭhamaṃ āgatadivase pavattañhi te āyu hiyyo divasaṃ na pāpuṇi, kuṭhāriyā chinnaṃ viya tattheva nirujjhi, hiyyo pavattampi ajjadivasaṃ na pāpuṇi, hiyyova kuṭhāriyā chinnaṃ viya nirujjhi, tasmā ajja jiṇṇatarāsi jātā. Evaṃ meti tiṭṭhatu hiyyo ca parahiyyo ca, ajjeva pana mayhaṃ evaṃ pekkhamānasseva hāyateva tava vaṇṇo. Ahorattānamaccayeti ito paṭṭhāya rattindivesu vītivattesu ahorattānaṃ accayena apaṇṇattikabhāvameva gamissasīti dasseti. Imināvāti tasmā bhadde, sace tvaṃ iminā vayeneva imasmiṃ suvaṇṇavaṇṇe sarīre rajāya avilutteyeva seṭṭhacariyaṃ careyyāsi, pabbajitvā samaṇadhammaṃ kareyyāsi. Bhiyyo vaṇṇavatī siyāti atirekataravaṇṇā bhaveyyāsīti.

Tato rājadhītā itaraṃ gāthamāha –

47.

‘‘Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Pucchāmi taṃ yakkha mahānubhāva, kathaṃ nu devāna sarīradeho’’ti.

Tattha sarīradehoti sarīrasaṅkhāto deho, devānaṃ sarīraṃ kathaṃ na jīrati, idaṃ ahaṃ taṃ pucchāmīti vadati.

Athassā kathento sakko itaraṃ gāthamāha –

48.

‘‘Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Suve suve bhiyyatarova tesaṃ, dibbo ca vaṇṇo vipulā ca bhogā’’ti.

Tattha yathā manussāti yathā manussā jīrantā rūpena vaṇṇena bhogena cakkhupasādādīhi ca jīranti, na evaṃ devā. Tesañhi gattesu valiyopi na santi, maṭṭhakañcanapaṭṭamiva sarīraṃ hoti. Suve suveti divase divase. Bhiyyatarovāti atirekatarova tesaṃ dibbo ca vaṇṇo vipulā ca bhogā honti, manussesu hi rūpaparihāni cirajātabhāvassa sakkhi, devesu atirekarūpasampatti ca atirekaparivārasampatti ca. Evaṃ aparihānadhammo nāmesa devaloko . Tasmā tvaṃ jaraṃ appatvāva nikkhamitvā pabbaja, evaṃ parihāniyasabhāvā manussalokā cavitvā aparihāniyasabhāvaṃ evarūpaṃ devalokaṃ gamissasīti.

Sā devalokassa vaṇṇaṃ sutvā tassa gamanamaggaṃ pucchantī itaraṃ gāthamāha –

49.

‘‘Kiṃsūdha bhītā janatā anekā, maggo ca nekāyatanaṃ pavutto;

Pucchāmi taṃ yakkha mahānubhāva, katthaṭṭhito paralokaṃ na bhāye’’ti.

Tattha kiṃsūdha bhītāti devarāja, ayaṃ khattiyādibhedā anekā janatā kiṃbhītā kassa bhayena parihāniyasabhāvā manussalokā devalokaṃ na gacchatīti pucchati. Maggoti devalokagāmimaggo. Idha pana ‘‘ki’’nti āharitvā ‘‘ko’’ti pucchā kātabbā. Ayañhettha attho ‘‘anekatitthāyatanavasena paṇḍitehi pavutto devalokamaggo ko kataro’’ti vutto. Katthaṭṭhitoti paralokaṃ gacchanto katarasmiṃ magge ṭhito na bhāyatīti.

Athassā kathento sakko itaraṃ gāthamāha –

50.

‘‘Vācaṃ manañca paṇidhāya sammā, kāyena pāpāni akubbamāno;

Bahunnapānaṃ gharamāvasanto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhako sakhilo saṇhavāco, etthaṭṭhito paralokaṃ na bhāye’’ti.

Tassattho – bhadde, udaye vācaṃ manañca sammā ṭhapetvā kāyena pāpāni akaronto ime dasa kusalakammapathe samādāya vattanto bahuannapāne pahūtadeyyadhamme ghare vasanto ‘‘dānassa vipāko atthī’’ti saddhāya samannāgato muducitto dānasaṃvibhāgatāya saṃvibhāgī pabbajitā bhikkhāya caramānā vadanti nāma, tesaṃ paccayadānena tassa vādassa jānanato vadaññū catūhi saṅgahavatthūhi saṅgahatāya saṅgāhako piyavāditāya sakhilo maṭṭhavacanatāya saṇhavāco ettha ettake guṇarāsimhi ṭhito paralokaṃ gacchanto na bhāyatīti.

Tato rājadhītā taṃ tassa vacanaṃ sutvā thutiṃ karontī itaraṃ gāthamāha –

51.

‘‘Anusāsasi maṃ yakkha, yathā mātā yathā pitā;

Uḷāravaṇṇa pucchāmi, ko nu tvamasi subrahā’’ti.

Tassattho – yathā mātāpitaro puttake anusāsanti, tathā maṃ anusāsasi. Uḷāravaṇṇa sobhaggappattarūpadāraka ko nu asi tvaṃ evaṃ accuggatasarīroti.

Tato bodhisatto itaraṃ gāthamāha –

52.

‘‘Udayohamasmi kalyāṇi, saṅgarattā idhāgato;

Āmanta kho taṃ gacchāmi, muttosmi tava saṅgarā’’ti.

Tassattho – kalyāṇadassane ahaṃ purimabhave tava sāmiko udayo nāma tāvatiṃsabhavane sakko hutvā nibbatto, idhāgacchanto na kilesavasenāgato, taṃ vīmaṃsitvā pana saṅgaraṃ mocessāmīti saṅgarattā pubbe saṅgarassa katattā āgatosmi, idāni taṃ āmantetvā gacchāmi, muttosmi tava saṅgarāti.

Rājadhītā assasitvā ‘‘sāmi, tvaṃ udayabhaddarājā’’ti assudhārā pavattayamānā ‘‘ahaṃ tumhehi vinā vasituṃ na sakkomi, yathā tumhākaṃ santike vasāmi, tathā maṃ anusāsathā’’ti vatvā itaraṃ gāthaṃ abhāsi –

53.

‘‘Sace kho tvaṃ udayosi, saṅgarattā idhāgato;

Anusāsa maṃ rājaputta, yathāssa puna saṅgamo’’ti.

Atha naṃ anusāsanto mahāsatto catasso gāthā abhāsi –

54.

‘‘Atipatati vayo khaṇo tatheva, ṭhānaṃ natthi dhuvaṃ cavanti sattā;

Parijīyati addhuvaṃ sarīraṃ, udaye mā pamāda carassu dhammaṃ.

55.

‘‘Kasiṇā pathavī dhanassa pūrā, ekasseva siyā anaññadheyyā;

Taṃ cāpi jahati avītarāgo, udaye mā pamāda carassu dhammaṃ.

56.

‘‘Mātā ca pitā ca bhātaro ca, bhariyā yāpi dhanena hoti kītā;

Te cāpi jahanti aññamaññaṃ, udaye mā pamāda carassu dhammaṃ.

57.

‘‘Kāyo parabhojananti ñatvā, saṃsāre sugatiñca duggatiñca;

Ittaravāsoti jāniyāna, udaye mā pamāda carassu dhamma’’nti.

Tattha atipatatīti ativiya patati, sīghaṃ atikkamati. Vayoti paṭhamavayāditividhopi vayo. Khaṇo tathevāti uppādaṭṭhitibhaṅgakkhaṇopi tatheva atipatati. Ubhayenapi bhinno imesaṃ sattānaṃ āyusaṅkhāro nāma sīghasotā nadī viya anivattanto sīghaṃ atikkamatīti dasseti. Ṭhānaṃ natthīti ‘‘uppannā saṅkhārā abhijjitvā tiṭṭhantū’’ti patthanāyapi tesaṃ ṭhānaṃ nāma natthi, dhuvaṃ ekaṃseneva buddhaṃ bhagavantaṃ ādiṃ katvā sabbepi sattā cavanti, ‘‘dhuvaṃ maraṇaṃ, addhuvaṃ jīvita’’nti evaṃ maraṇassatiṃ bhāvehīti dīpeti. Parijīyatīti idaṃ suvaṇṇavaṇṇampi sarīraṃ jīrateva, evaṃ jānāhi. Mā pamādanti tasmā tvaṃ udayabhadde mā pamādaṃ āpajji, appamattā hutvā dasakusalakammapathadhammaṃ carāhīti.

Kasiṇāti sakalā. Ekassevāti yadi ekasseva rañño, tasmiṃ ekasmiṃyeva anaññādhīnā assa. Taṃ cāpi jahati avītarāgoti taṇhāvasiko puggalo ettakenapi yasena atitto maraṇakāle avītarāgova taṃ vijahati. Evaṃ taṇhāya apūraṇīyabhāvaṃ jānāhīti dīpeti. Te cāpīti mātā puttaṃ, putto mātaraṃ, pitā puttaṃ, putto pitaraṃ, bhātā bhaginiṃ, bhaginī bhātaraṃ, bhariyā sāmikaṃ, sāmiko bhariyanti ete aññamaññaṃ jahanti, nānā honti. Evaṃ sattānaṃ nānābhāvavinābhāvaṃ jānāhīti dīpeti.

Parabhojananti vividhānaṃ kākādīnaṃ parasattānaṃ bhojanaṃ. Ittaravāsoti yā esā imasmiṃ saṃsāre manussabhūtā suggati ca tiracchānabhūtā duggati ca, etaṃ ubhayampi ‘‘ittaravāso’’ti jānitvā mā pamādaṃ, carassu dhammaṃ. Imesaṃ sattānaṃ nānāṭhānato āgantvā ekasmiṃ ṭhāne samāgamo paritto, ime sattā appakasmiṃyeva kāle ekato vasanti, tasmā appamattā hohīti.

Evaṃ mahāsatto tassā ovādamadāsi. Sāpi tassa dhammakathāya pasīditvā thutiṃ karontī osānagāthamāha –

58.

‘‘Sādhu bhāsatiyaṃ yakkho, appaṃ maccāna jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ;

Sāhaṃ ekā pabbajissāmi, hitvā kāsiṃ surundhana’’nti.

Tattha sādhūti ‘‘appaṃ maccāna jīvita’’nti bhāsamāno ayaṃ devarājā sādhu bhāsati. Kiṃkāraṇā? Idañhi kasirañca dukkhaṃ assādarahitaṃ, parittañca na bahukaṃ ittarakālaṃ. Sace hi kasirampi samānaṃ dīghakālaṃ pavatteyya, parittakampi samānaṃ sukhaṃ bhaveyya, idaṃ pana kasirañceva parittañca sakalena vaṭṭadukkhena saṃyutaṃ sannihitaṃ. Sāhanti sā ahaṃ. Surundhananti surundhananagarañca kāsiraṭṭhañca chaḍḍetvā ekikāva pabbajissāmīti āha.

Bodhisatto tassā ovādaṃ datvā sakaṭṭhānameva gato. Sāpi punadivase amacce rajjaṃ paṭicchāpetvā antonagareyeva ramaṇīye uyyāne isipabbajjaṃ pabbajitvā dhammaṃ caritvā āyupariyosāne tāvatiṃsabhavane bodhisattassa pādaparicārikā hutvā nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājadhītā rāhulamātā ahosi, sakko pana ahameva ahosinti.

Udayajātakavaṇṇanā catutthā.

[459] 5. Pānīyajātakavaṇṇanā

Mitto mittassāti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Ekasmiñhi samaye sāvatthivāsino pañcasatā gihisahāyakā tathāgatassa dhammadesanaṃ sutvā pabbajitvā upasampannā antokoṭisanthāre vasantā aḍḍharattasamaye kāmavitakkaṃ vitakkesuṃ. Sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bhagavato āṇattiyā panāyasmatā ānandena bhikkhusaṅghe sannipātite satthā paññattāsane nisīditvā anodissakaṃ katvā ‘‘kāmavitakkaṃ vitakkayitthā’’ti avatvā sabbasaṅgāhikavaseneva ‘‘bhikkhave, kileso khuddako nāma natthi, bhikkhunā nāma uppannuppannā kilesā niggahetabbā, porāṇakapaṇḍitā anuppannepi buddhe kilese niggahetvā paccekabodhiñāṇaṃ pattā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsiraṭṭhe ekasmiṃ gāmake dve sahāyakā pānīyatumbāni ādāya khettaṃ gantvā ekamantaṃ ṭhapetvā khettaṃ koṭṭetvā pipāsitakāle āgantvā pānīyaṃ pivanti. Tesu eko pānīyatthāya āgantvā attano pānīyaṃ rakkhanto itarassa tumbato pivitvā sāyaṃ araññā nikkhamitvā nhāyitvā ṭhito ‘‘atthi nu kho me kāyadvārādīhi ajja kiñci pāpaṃ kata’’nti upadhārento thenetvā pānīyassa pivitabhāvaṃ disvā saṃvegappatto hutvā ‘‘ayaṃ taṇhā vaḍḍhamānā maṃ apāyesu khipissati, imaṃ kilesaṃ niggaṇhissāmī’’ti pānīyassa thenetvā pivitabhāvaṃ ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā paṭiladdhaguṇaṃ āvajjento aṭṭhāsi. Atha naṃ itaro nhāyitvā uṭṭhito ‘‘ehi, samma, gharaṃ gacchāmā’’ti āha. ‘‘Gaccha tvaṃ, mama gharena kiccaṃ natthi, paccekabuddhā nāma maya’’nti. ‘‘Paccekabuddhā nāma tumhādisā na hontī’’ti. ‘‘Atha kīdisā paccekabuddhā hontī’’ti? ‘‘Dvaṅgulakesā kāsāyavatthavasanā uttarahimavante nandamūlakapabbhāre vasantī’’ti. So sīsaṃ parāmasi, taṃ khaṇaññevassa gihiliṅgaṃ antaradhāyi, surattadupaṭṭaṃ nivatthameva, vijjulatāsadisaṃ kāyabandhanaṃ baddhameva, alattakapāṭalavaṇṇaṃ uttarāsaṅgacīvaraṃ ekaṃsaṃ katameva, meghavaṇṇaṃ paṃsukūlacīvaraṃ dakkhiṇaaṃsakūṭe ṭhapitameva, bhamaravaṇṇo mattikāpatto vāmaaṃsakūṭe laggitova ahosi. So ākāse ṭhatvā dhammaṃ desetvā uppatitvā nandamūlakapabbhāreyeva otari.

Aparopi kāsigāmeyeva kuṭumbiko āpaṇe nisinno ekaṃ purisaṃ attano bhariyaṃ ādāya gacchantaṃ disvā taṃ uttamarūpadharaṃ itthiṃ indriyāni bhinditvā oloketvā puna cintesi ‘‘ayaṃ lobho vaḍḍhamāno maṃ apāyesu khipissatī’’ti saṃviggamānaso vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito dhammaṃ desetvā nandamūlakapabbhārameva gato.

Aparepi kāsigāmavāsinoyeva dve pitāputtā ekato maggaṃ paṭipajjiṃsu. Aṭavīmukhe pana corā uṭṭhitā honti. Te pitāputte labhitvā puttaṃ gahetvā ‘‘dhanaṃ āharitvā tava puttaṃ gaṇhā’’ti pitaraṃ vissajjenti, dve bhātaro labhitvā kaniṭṭhaṃ gahetvā jeṭṭhaṃ vissajjenti, ācariyantevāsike labhitvā ācariyaṃ gahetvā antevāsikaṃ vissajjenti, antevāsiko sippalobhena dhanaṃ āharitvā ācariyaṃ gaṇhitvā gacchati. Atha te pitāputtāpi tattha corānaṃ uṭṭhitabhāvaṃ ñatvā ‘‘tvaṃ maṃ ‘pitā’ti mā vada, ahampi taṃ ‘putto’ti na vakkhāmī’’ti katikaṃ katvā corehi gahitakāle ‘‘tumhe aññamaññaṃ kiṃ hothā’’ti puṭṭhā ‘‘na kiñci homā’’ti sampajānamusāvādaṃ kariṃsu. Tesu aṭavito nikkhamitvā sāyaṃ nhāyitvā ṭhitesu putto attano sīlaṃ sodhento taṃ musāvādaṃ disvā ‘‘idaṃ pāpaṃ vaḍḍhamānaṃ maṃ apāyesu khipissati, imaṃ kilesaṃ niggaṇhissāmī’’ti vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito pitu dhammaṃ desetvā nandamūlakapabbhārameva gato.

Aparopi kāsigāmeyeva pana eko gāmabhojako māghātaṃ kārāpesi. Atha naṃ balikammakāle mahājano sannipatitvā āha ‘‘sāmi, mayaṃ migasūkarādayo māretvā yakkhānaṃ balikammaṃ karissāma, balikammakālo eso’’ti. Tumhākaṃ pubbe karaṇaniyāmeneva karothāti manussā bahuṃ pāṇātipātamakaṃsu. So bahuṃ macchamaṃsaṃ disvā ‘‘ime manussā ettake pāṇe mārentā mamevekassa vacanena mārayiṃsū’’ti kukkuccaṃ katvā vātapānaṃ nissāya ṭhitakova vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito mahājanassa dhammaṃ desetvā nandamūlakapabbhārameva gato.

Aparopi kāsiraṭṭheyeva gāmabhojako majjavikkayaṃ vāretvā ‘‘sāmi, pubbe imasmiṃ kāle surāchaṇo nāma hoti, kiṃ karomā’’ti mahājanena vutto ‘‘tumhākaṃ porāṇakaniyāmeneva karothā’’ti āha. Manussā chaṇaṃ katvā suraṃ pivitvā kalahaṃ karontā hatthapāde bhañjitvā sīsaṃ bhinditvā kaṇṇe chinditvā bahudaṇḍena bajjhiṃsu. Gāmabhojako te disvā cintesi ‘‘mayi ananujānante ime imaṃ dukkhaṃ na vindeyyu’’nti. So ettakena kukkuccaṃ katvā vātapānaṃ nissāya ṭhitakova vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ‘‘appamattā hothā’’ti ākāse ṭhatvā dhammaṃ desetvā nandamūlakapabbhārameva gato.

Aparabhāge te pañca paccekabuddhā bhikkhācāratthāya bārāṇasidvāre otaritvā sunivatthā supārutā pāsādikehi abhikkamādīhi piṇḍāya carantā rājadvāraṃ sampāpuṇiṃsu. Rājā te disvā pasannacitto rājanivesanaṃ pavesetvā pāde dhovitvā gandhatelena makkhetvā paṇītena khādanīyena bhojanīyena parivisitvā ekamantaṃ nisīditvā ‘‘bhante, tumhākaṃ paṭhamavaye pabbajjā sobhati, imasmiṃ vaye pabbajantā kathaṃ kāmesu ādīnavaṃ passittha, kiṃ vo ārammaṇaṃ ahosī’’ti pucchi. Te tassa kathentā –

59.

‘‘Mitto mittassa pānīyaṃ, adinnaṃ paribhuñjisaṃ;

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

60.

‘‘Paradārañca disvāna, chando me udapajjatha;

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

61.

‘‘Pitaraṃ me mahārāja, corā agaṇhu kānane;

Tesāhaṃ pucchito jānaṃ, aññathā naṃ viyākariṃ.

62.

‘‘Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

63.

‘‘Pāṇātipātamakaruṃ, somayāge upaṭṭhite;

Tesāhaṃ samanuññāsiṃ.

64.

‘‘Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

65.

‘‘Surāmerayamādhukā, ye janā paṭhamāsu no;

Bahūnaṃ te anatthāya, majjapānamakappayuṃ;

Tesāhaṃ samanuññāsiṃ.

66.

‘‘Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito aha’’nti. –

Imā paṭipāṭiyā pañca gāthā abhāsiṃsu. Rājāpi ekamekassa byākaraṇaṃ sutvā ‘‘bhante, ayaṃ pabbajjā tumhākaṃ yevānucchavikā’’ti thutimakāsi.

Tattha mitto mittassāti mahārāja, ahaṃ ekassa mitto hutvā tassa mittassa santakaṃ pānīyaṃ iminā niyāmeneva paribhuñjiṃ. Tasmāti yasmā puthujjanā nāma pāpakammaṃ karonti, tasmā ahaṃ mā puna akaraṃ pāpaṃ, taṃ pāpaṃ ārammaṇaṃ katvā pabbajitomhi. Chandoti mahārāja, imināva niyāmena mama paradāraṃ disvā kāme chando uppajji. Agaṇhūti agaṇhiṃsu. Jānanti tesaṃ corānaṃ ‘‘ayaṃ kiṃ te hotī’’ti pucchito jānantoyeva ‘‘na kiñci hotī’’ti aññathā byākāsiṃ. Somayāgeti navacande uṭṭhite somayāgaṃ nāma yakkhabaliṃ kariṃsu, tasmiṃ upaṭṭhite. Samanuññāsinti samanuñño āsiṃ. Surāmerayamādhukāti piṭṭhasurādisurañca pupphāsavādimerayañca pakkamadhu viya madhuraṃ maññamānā. Ye janā paṭhamāsu noti ye no gāme janā paṭhamaṃ evarūpā āsuṃ ahesuṃ. Bahūnaṃ teti te ekadivasaṃ ekasmiṃ chaṇe patte bahūnaṃ anatthāya majjapānaṃ akappayiṃsu.

Rājā tesaṃ dhammaṃ sutvā pasannacitto cīvarasāṭake ca bhesajjāni ca datvā paccekabuddhe uyyojesi. Tepi tassa anumodanaṃ katvā tattheva agamaṃsu. Tato paṭṭhāya rājā vatthukāmesu viratto anapekkho hutvā nānaggarasabhojanaṃ bhuñjitvā itthiyo anālapitvā anoloketvā virattacitto uṭṭhāya sirigabbhaṃ pavisitvā nisinno setabhittiyaṃ kasiṇaparikammaṃ katvā jhānaṃ nibbattesi. So jhānappatto kāme garahanto –

67.

‘‘Dhiratthu subahū kāme, duggandhe bahukaṇṭake;

Ye ahaṃ paṭisevanto, nālabhiṃ tādisaṃ sukha’’nti. – gāthamāha;

Tattha bahukaṇṭaketi bahū paccāmitte. Ye ahanti yo ahaṃ, ayameva vā pāṭho. Tādisanti etādisaṃ kilesarahitaṃ jhānasukhaṃ.

Athassa aggamahesī ‘‘ayaṃ rājā paccekabuddhānaṃ dhammakathaṃ sutvā ukkaṇṭhitarūpo ahosi, amhehi saddhiṃ akathetvāva sirigabbhaṃ paviṭṭho, pariggaṇhissāmi tāva na’’nti cintetvā sirigabbhadvāre ṭhitā rañño kāmesu garahantassa udānaṃ sutvā ‘‘mahārāja, tvaṃ kāme garahasi, kāmasukhasadisaṃ nāma sukhaṃ natthī’’ti kāme vaṇṇentī itaraṃ gāthamāha –

68.

‘‘Mahassādā sukhā kāmā, natthi kāmā paraṃ sukhaṃ;

Ye kāme paṭisevanti, saggaṃ te upapajjare’’ti.

Tattha mahassādāti mahārāja, ete kāmā nāma mahāassādā, ito uttariṃ aññaṃ sukhaṃ natthi. Kāmasevino hi apāye anupagamma sagge nibbattantīti attho.

Taṃ sutvā bodhisatto tassā ‘‘nassa vasali, kiṃ kathesi, kāmesu sukhaṃ nāma kuto atthi, vipariṇāmadukkhā ete’’ti garahanto sesagāthā abhāsi –

69.

‘‘Appassādā dukhā kāmā, natthi kāmā paraṃ dukhaṃ;

Ye kāme paṭisevanti, nirayaṃ te upapajjare.

70.

‘‘Asī yathā sunisito, nettiṃsova supāyiko;

Sattīva urasi khittā, kāmā dukkhatarā tato.

71.

‘‘Aṅgārānaṃva jalitaṃ, kāsuṃ sādhikaporisaṃ;

Phālaṃva divasaṃtattaṃ, kāmā dukkhatarā tato.

72.

‘‘Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ yathā;

Tambalohavilīnaṃva, kāmā dukkhatarā tato’’ti.

Tattha nettiṃsoti nikkaruṇo, idampi ekassa khaggassa nāmaṃ. Dukkhatarāti evaṃ jalitaṅgārakāsuṃ vā divasaṃ tattaṃ phālaṃ vā paṭicca yaṃ dukkhaṃ uppajjati, tatopi kāmāyeva dukkhatarāti attho. Anantaragāthāya yathā etāni visādīni dukkhāvahanato dukkhāni, evaṃ kāmāpi dukkhā, taṃ pana kāmadukkhaṃ itarehi dukkhehi dukkhataranti attho.

Evaṃ mahāsatto deviyā dhammaṃ desetvā amacce sannipātetvā ‘‘bhonto amaccā, tumhe rajjaṃ paṭipajjatha, ahaṃ pabbajissāmī’’ti vatvā mahājanassa rodantassa paridevantassa uṭṭhāya ākāse ṭhatvā ovādaṃ datvā anilapatheneva uttarahimavantaṃ gantvā ramaṇīye padese assamaṃ māpetvā isipabbajjaṃ pabbajitvā āyupariyosāne brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘bhikkhave, kileso khuddako nāma natthi, appamattakopi paṇḍitehi niggahitabboyevā’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Tadā paccekabuddhā parinibbāyiṃsu, devī rāhulamātā ahosi, rājā pana ahameva ahosinti.

Pānīyajātakavaṇṇanā pañcamā.

[460] 6. Yudhañcayajātakavaṇṇanā

Mittāmaccaparibyūḷhanti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi dhammasabhāyaṃ sannipatitā bhikkhū ‘‘āvuso, sace dasabalo agāraṃ ajjhāvasissa, sakalacakkavāḷagabbhe cakkavattirājā abhavissa sattaratanasamannāgato caturiddhīhi samiddho parosahassaputtaparivāro , so evarūpaṃ sirivibhavaṃ pahāya kāmesu dosaṃ disvā aḍḍharattasamaye channasahāyova kaṇṭakamāruyha nikkhamitvā anomanadītīre pabbajitvā chabbassāni dukkarakārikaṃ katvā sammāsambodhiṃ patto’’ti satthu guṇakathaṃ kathayiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, tathāgato idāneva mahābhinikkhamanaṃ nikkhanto, pubbepi dvādasayojanike bārāṇasinagare rajjaṃ pahāya nikkhantoyevā’’ti vatvā atītaṃ āhari.

Atīte rammanagare sabbadatto nāma rājā ahosi. Ayañhi bārāṇasī udayajātake (jā. 1.11.37 ādayo) surundhananagaraṃ nāma jātā, cūḷasutasomajātake (jā. 2.17.195 ādayo) sudassanaṃ nāma, soṇanandajātake (jā. 2.20.92 ādayo) brahmavaḍḍhanaṃ nāma, khaṇḍahālajātake (jā. 2.22.982 ādayo) pupphavatī nāma, saṅkhabrāhmaṇajātake (jā. 1.10.39 ādayo) moḷinī nāma, imasmiṃ pana yudhañcayajātake rammanagaraṃ nāma ahosi. Evamassā kadāci nāmaṃ parivattati. Tattha sabbadattarañño puttasahassaṃ ahosi. Yudhañcayassa nāma jeṭṭhaputtassa uparajjaṃ adāsi. So divase divase mahādānaṃ pavattesi. Evaṃ gacchante kāle bodhisatto ekadivasaṃ pātova rathavaramāruyha mahantena sirivibhavena uyyānakīḷaṃ gacchanto rukkhaggatiṇaggasākhaggamakkaṭakasuttajālādīsu muttājālākārena laggitaussavabindūni disvā ‘‘samma sārathi, kiṃ nāmeta’’nti pucchitvā ‘‘ete deva, himasamaye patanakaussavabindūni nāmā’’ti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyanhakāle paccāgacchanto te adisvāva ‘‘samma sārathi, kahaṃ nu kho ete ussavabindū, na te idāni passāmī’’ti pucchi. ‘‘Deva, te sūriye uggacchante sabbeva bhijjitvā pathaviyaṃ patantī’’ti sutvā saṃvegappatto hutvā ‘‘imesaṃ sattānaṃ jīvitasaṅkhārāpi tiṇagge ussavabindusadisāva, mayā byādhijarāmaraṇehi apīḷiteyeva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatī’’ti ussavabindumeva ārammaṇaṃ katvā āditte viya tayo bhave passanto attano gehaṃ agantvā alaṅkatapaṭiyattāya vinicchayasālāya nisinnassa pitu santikaṃyeva gantvā pitaraṃ vanditvā ekamantaṃ ṭhito pabbajjaṃ yācanto paṭhamaṃ gāthamāha –

73.

‘‘Mittāmaccaparibyūḷhaṃ , ahaṃ vande rathesabhaṃ;

Pabbajissāmahaṃ rāja, taṃ devo anumaññatū’’ti.

Tattha paribyūḷhanti parivāritaṃ. Taṃ devoti taṃ mama pabbajjaṃ devo anujānātūti attho.

Atha naṃ rājā nivārento dutiyaṃ gāthamāha –

74.

‘‘Sace te ūnaṃ kāmehi, ahaṃ paripūrayāmi te;

Yo taṃ hiṃ sati vāremi, mā pabbaja yudhañcayā’’ti.

Taṃ sutvā kumāro tatiyaṃ gāthamāha –

75.

‘‘Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Dīpañca kātumicchāmi, yaṃ jarā nābhikīratī’’ti.

Tattha dīpañcāti tāta neva mayhaṃ kāmehi ūnaṃ atthi, na maṃ hiṃsanto koci vijjati, ahaṃ pana paralokagamanāya attano patiṭṭhaṃ kātumicchāmi. Kīdisaṃ? Yaṃ jarā nābhikīrati na viddhaṃseti, tamahaṃ kātumicchāmi, amatamahānibbānaṃ gavesissāmi, na me kāmehi attho, anujānātha maṃ, mahārājāti vadati.

Iti punappunaṃ kumāro pabbajjaṃ yāci, rājā ‘‘mā pabbajā’’ti vāreti. Tamatthamāvikaronto satthā upaḍḍhaṃ gāthamāha –

76.

‘‘Putto vā pitaraṃ yāce, pitā vā puttamorasa’’nti.

Tattha -kāro sampiṇḍanattho. Idaṃ vuttaṃ hoti – ‘‘evaṃ, bhikkhave, putto ca pitaraṃ yācati, pitā ca orasaṃ puttaṃ yācatī’’ti.

Sesaṃ upaḍḍhagāthaṃ rājā āha –

‘‘Negamo taṃ yāce tāta, mā pabbaja yudhañcayā’’ti.

Tassattho – ayaṃ te tāta nigamavāsimahājano yācati, nagarajanopi mā tvaṃ pabbajāti.

Kumāro punapi pañcamaṃ gāthamāha –

77.

‘‘Mā maṃ deva nivārehi, pabbajantaṃ rathesabha;

Māhaṃ kāmehi sammatto, jarāya vasamanvagū’’ti.

Tattha vasamanvagūti mā ahaṃ kāmehi sammatto pamatto jarāya vasagāmī nāma homi, vaṭṭadukkhaṃ pana khepetvā yathā ca sabbaññutaññāṇappaṭivijjhanako homi,. Tathā maṃ olokehīti adhippāyo.

Evaṃ vutte rājā appaṭibhāṇo ahosi. Mātā panassa ‘‘putto te, devi, pitaraṃ pabbajjaṃ anujānāpetī’’ti sutvā ‘‘kiṃ tumhe kathethā’’ti nirassāsena mukhena suvaṇṇasivikāya nisīditvā sīghaṃ vinicchayaṭṭhānaṃ gantvā yācamānā chaṭṭhaṃ gāthamāha –

78.

‘‘Ahaṃ taṃ tāta yācāmi, ahaṃ putta nivāraye;

Ciraṃ taṃ daṭṭhumicchāmi, mā pabbaja yudhañcayā’’ti.

Taṃ sutvā kumāro sattamaṃ gāthamāha –

79.

‘‘Ussāvova tiṇaggamhi, sūriyuggamanaṃ pati;

Evamāyu manussānaṃ, mā maṃ amma nivārayā’’ti.

Tassattho – amma, yathā tiṇagge ussavabindu sūriyassa uggamanaṃ patiṭṭhātuṃ na sakkoti, pathaviyaṃ patati, evaṃ imesaṃ sattānaṃ jīvitaṃ parittaṃ tāvakālikaṃ aciraṭṭhitikaṃ, evarūpe lokasannivāse kathaṃ tvaṃ ciraṃ maṃ passasi, mā maṃ nivārehīti.

Evaṃ vuttepi sā punappunaṃ yāciyeva. Tato mahāsatto pitaraṃ āmantetvā aṭṭhamaṃ gāthamāha –

80.

‘‘Taramāno imaṃ yānaṃ, āropetu rathesabha;

Mā me mātā tarantassa, antarāyakarā ahū’’ti.

Tassattho – tāta rathesabha, imaṃ mama mātaraṃ taramāno puriso suvaṇṇasivikāyānaṃ āropetu, mā me jātijarābyādhimaraṇakantāraṃ tarantassa atikkamantassa mātā antarāyakarā ahūti.

Rājā puttassa vacanaṃ sutvā ‘‘gaccha, bhadde, tava sivikāya nisīditvā rativaḍḍhanapāsādaṃ abhiruhā’’ti āha. Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī nārīgaṇaparivutā gantvā pāsādaṃ abhiruhitvā ‘‘kā nu kho puttassa pavattī’’ti vinicchayaṭṭhānaṃ olokentī aṭṭhāsi. Bodhisatto mātu gatakāle puna pitaraṃ yāci. Rājā paṭibāhituṃ asakkonto ‘‘tena hi tāta, tava manaṃ matthakaṃ pāpehi, pabbajāhī’’ti anujāni. Rañño anuññātakāle bodhisattassa kaniṭṭho yudhiṭṭhilakumāro nāma pitaraṃ vanditvā ‘‘tāta, mayhaṃ pabbajjaṃ anujānāthā’’ti anujānāpesi. Ubhopi bhātaro pitaraṃ vanditvā kāme pahāya mahājanaparivutā vinicchayato nikkhamiṃsu. Devīpi mahāsattaṃ oloketvā ‘‘mama putte pabbajite rammanagaraṃ tucchaṃ bhavissatī’’ti paridevamānā gāthādvayamāha –

81.

‘‘Abhidhāvatha bhaddante, suññaṃ hessati rammakaṃ;

Yudhañcayo anuññāto, sabbadattena rājinā.

82.

‘‘Yohu seṭṭho sahassassa, yuvā kañcanasannibho;

Soyaṃ kumāro pabbajito, kāsāyavasano balī’’ti.

Tattha abhidhāvathāti parivāretvā ṭhitā nāriyo sabbā vegena dhāvathāti āṇāpeti. Bhaddanteti evaṃ gantvā ‘‘bhaddaṃ tava hotū’’ti vadatha. Rammakanti rammanagaraṃ sandhāyāha. Yohu seṭṭhoti yo rañño putto sahassassa seṭṭho ahosi, so pabbajitoti pabbajjāya gacchantaṃ sandhāyevamāha.

Bodhisattopi na tāva pabbajati. So hi mātāpitaro vanditvā kaniṭṭhaṃ yudhiṭṭhilakumāraṃ gahetvā nagarā nikkhamma mahājanaṃ nivattetvā ubhopi bhātaro himavantaṃ pavisitvā manorame ṭhāne assamapadaṃ karitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyaṇā ahesuṃ. Tamatthaṃ osāne abhisambuddhagāthāya dīpeti –

83.

‘‘Ubho kumārā pabbajitā, yudhañcayo yudhiṭṭhilo;

Pahāya mātāpitaro, saṅgaṃ chetvāna maccuno’’ti.

Tattha maccunoti mārassa. Idaṃ vuttaṃ hoti – bhikkhave, yudhañcayo ca yudhiṭṭhilo ca te ubhopi kumārā mātāpitaro pahāya mārassa santakaṃ rāgadosamohasaṅgaṃ chinditvā pabbajitāti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā ‘‘na bhikkhave, idāneva, pubbepi tathāgato rajjaṃ chaḍḍetvā pabbajitoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā mātāpitaro mahārājakulāni ahesuṃ, yudhiṭṭhilakumāro ānando, yudhañcayo pana ahameva ahosi’’nti.

Yudhañcayajātakavaṇṇanā chaṭṭhā.

[461] 7. Dasarathajātakavaṇṇanā

Etha lakkhaṇa sītā cāti idaṃ satthā jetavane viharanto ekaṃ matapitikaṃ kuṭumbikaṃ ārabbha kathesi. So hi pitari kālakate sokābhibhūto sabbakiccāni pahāya sokānuvattakova ahosi. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā punadivase sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ekaṃ pacchāsamaṇaṃ gahetvā tassa gehaṃ gantvā vanditvā nisinnaṃ madhuravacanena ālapanto ‘‘kiṃ socasi upāsakā’’ti vatvā ‘‘āma, bhante, pitusoko maṃ bādhatī’’ti vutte ‘‘upāsaka, porāṇakapaṇḍitā aṭṭhavidhe lokadhamme tathato jānantā pitari kālakate appamattakampi sokaṃ na kariṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ dasarathamahārājā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāresi. Tassa soḷasannaṃ itthisahassānaṃ jeṭṭhikā aggamahesī dve putte ekañca dhītaraṃ vijāyi. Jeṭṭhaputto rāmapaṇḍito nāma ahosi, dutiyo lakkhaṇakumāro nāma, dhītā sītā devī nāma. Aparabhāge mahesī kālamakāsi. Rājā tassā kālakatāya cirataraṃ sokavasaṃ gantvā amaccehi saññāpito tassā kattabbaparihāraṃ katvā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā ahosi manāpā. Sāpi aparabhāge gabbhaṃ gaṇhitvā laddhagabbhaparihārā puttaṃ vijāyi, ‘‘bharatakumāro’’tissa nāmaṃ akaṃsu. Rājā puttasinehena ‘‘bhadde, varaṃ te dammi, gaṇhāhī’’ti āha. Sā gahitakaṃ katvā ṭhapetvā kumārassa sattaṭṭhavassakāle rājānaṃ upasaṅkamitvā ‘‘deva, tumhehi mayhaṃ puttassa varo dinno, idānissa varaṃ dethā’’ti āha. Gaṇha, bhaddeti. ‘‘Deva, puttassa me rajjaṃ dethā’’ti vutte rājā accharaṃ paharitvā ‘‘nassa, vasali, mayhaṃ dve puttā aggikkhandhā viya jalanti, te mārāpetvā tava puttassa rajjaṃ yācasī’’ti tajjesi. Sā bhītā sirigabbhaṃ pavisitvā aññesupi divasesu rājānaṃ punappunaṃ rajjameva yāci.

Rājā tassā taṃ varaṃ adatvāva cintesi ‘‘mātugāmo nāma akataññū mittadubbhī, ayaṃ me kūṭapaṇṇaṃ vā kūṭalañjaṃ vā katvā putte ghātāpeyyā’’ti. So putte pakkosāpetvā tamatthaṃ ārocetvā ‘‘tātā, tumhākaṃ idha vasantānaṃ antarāyopi bhaveyya, tumhe sāmantarajjaṃ vā araññaṃ vā gantvā mama maraṇakāle āgantvā kulasantakaṃ rajjaṃ gaṇheyyāthā’’ti vatvā puna nemittake brāhmaṇe pakkosāpetvā attano āyuparicchedaṃ pucchitvā ‘‘aññāni dvādasa vassāni pavattissatī’’ti sutvā ‘‘tātā, ito dvādasavassaccayena āgantvā chattaṃ ussāpeyyāthā’’ti āha. Te ‘‘sādhū’’ti vatvā pitaraṃ vanditvā rodantā pāsādā otariṃsu. Sītā devī ‘‘ahampi bhātikehi saddhiṃ gamissāmī’’ti pitaraṃ vanditvā rodantī nikkhami. Tayopi janā mahāparivārā nikkhamitvā mahājanaṃ nivattetvā anupubbena himavantaṃ pavisitvā sampannodake sulabhaphalāphale padese assamaṃ māpetvā phalāphalena yāpentā vasiṃsu.

Lakkhaṇapaṇḍito ca sītā ca rāmapaṇḍitaṃ yācitvā ‘‘tumhe amhākaṃ pituṭṭhāne ṭhitā, tasmā assameyeva hotha, mayaṃ phalāphalaṃ āharitvā tumhe posessāmā’’ti paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya rāmapaṇḍito tattheva hoti. Itare dve phalāphalaṃ āharitvā taṃ paṭijaggiṃsu. Evaṃ tesaṃ phalāphalena yāpetvā vasantānaṃ dasarathamahārājā puttasokena navame saṃvacchare kālamakāsi. Tassa sarīrakiccaṃ kāretvā devī ‘‘attano puttassa bharatakumārassa chattaṃ ussāpethā’’ti āha. Amaccā pana ‘‘chattassāmikā araññe vasantī’’ti na adaṃsu. Bharatakumāro ‘‘mama bhātaraṃ rāmapaṇḍitaṃ araññato ānetvā chattaṃ ussāpessāmī’’ti pañcarājakakudhabhaṇḍāni gahetvā caturaṅginiyā senāya tassa vasanaṭṭhānaṃ patvā avidūre khandhāvāraṃ katvā tattha nivāsetvā katipayehi amaccehi saddhiṃ lakkhaṇapaṇḍitassa ca sītāya ca araññaṃ gatakāle assamapadaṃ pavisitvā assamapadadvāre ṭhapitakañcanarūpakaṃ viya rāmapaṇḍitaṃ nirāsaṅkaṃ sukhanisinnaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhito rañño pavattiṃ ārocetvā saddhiṃ amaccehi pādesu patitvā rodati. Rāmapaṇḍito pana neva soci, na paridevi, indriyavikāramattampissa nāhosi. Bharatassa pana roditvā nisinnakāle sāyanhasamaye itare dve phalāphalaṃ ādāya āgamiṃsu. Rāmapaṇḍito cintesi ‘‘ime daharā mayhaṃ viya pariggaṇhanapaññā etesaṃ natthi, sahasā ‘pitā vo mato’ti vutte sokaṃ sandhāretuṃ asakkontānaṃ hadayampi tesaṃ phaleyya, upāyena te udakaṃ otāretvā etaṃ pavattiṃ ārocessāmī’’ti. Atha nesaṃ purato ekaṃ udakaṭṭhānaṃ dassetvā ‘‘tumhe aticirena āgatā, idaṃ vo daṇḍakammaṃ hotu, imaṃ udakaṃ otaritvā tiṭṭhathā’’ti upaḍḍhagāthaṃ tāva āha –

84.

‘‘Etha lakkhaṇa sītā ca, ubho otarathodaka’’nti.

Tassattho – etha lakkhaṇa sītā ca āgacchatha, ubhopi otaratha udakanti;

Te ekavacaneneva otaritvā aṭṭhaṃsu. Atha nesaṃ pitu pavattiṃ ārocento sesaṃ upaḍḍhagāthamāha –

‘‘Evāyaṃ bharato āha, rājā dasaratho mato’’ti.

Te pitu matasāsanaṃ sutvāva visaññā ahesuṃ. Punapi nesaṃ kathesi, punapi te visaññā ahesunti evaṃ yāvatatiyaṃ visaññitaṃ patte te amaccā ukkhipitvā udakā nīharitvā thale nisīdāpetvā laddhassāsesu tesu sabbe aññamaññaṃ roditvā paridevitvā nisīdiṃsu. Tadā bharatakumāro cintesi – ‘‘mayhaṃ bhātā lakkhaṇakumāro ca bhaginī ca sītā devī pitu matasāsanaṃ sutvāva sokaṃ sandhāretuṃ na sakkonti, rāmapaṇḍito pana neva socati, na paridevati, kiṃ nu kho tassa asocanakāraṇaṃ, pucchissāmi na’’nti. So taṃ pucchanto dutiyaṃ gāthamāha –

85.

‘‘Kena rāmappabhāvena, socitabbaṃ na socasi;

Pitaraṃ kālakataṃ sutvā, na taṃ pasahate dukha’’nti.

Tattha pabhāvenāti ānubhāvena. Na taṃ pasahate dukhanti evarūpaṃ dukkhaṃ kena kāraṇena taṃ na pīḷeti, kiṃ te asocanakāraṇaṃ, kathehi tāva nanti.

Athassa rāmapaṇḍito attano asocanakāraṇaṃ kathento –

86.

‘‘Yaṃ na sakkā nipāletuṃ, posena lapataṃ bahuṃ;

Sa kissa viññū medhāvī, attānamupatāpaye.

87.

‘‘Daharā ca hi vuddhā ca, ye bālā ye ca paṇḍitā;

Aḍḍhā ceva daliddā ca, sabbe maccuparāyaṇā.

88.

‘‘Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.

89.

‘‘Sāyameke na dissanti, pāto diṭṭhā bahujjanā;

Pāto eke na dissanti, sāyaṃ diṭṭhā bahujjanā.

90.

‘‘Paridevayamāno ce, kiñcidatthaṃ udabbahe;

Sammūḷho hiṃsamattānaṃ, kayirā taṃ vicakkhaṇo.

91.

‘‘Kiso vivaṇṇo bhavati, hiṃsamattānamattano;

Na tena petā pālenti, niratthā paridevanā.

92.

‘‘Yathā saraṇamādittaṃ, vārinā parinibbaye;

Evampi dhīro sutavā, medhāvī paṇḍito naro;

Khippamuppatitaṃ sokaṃ, vāto tūlaṃva dhaṃsaye.

93.

‘‘Macco ekova acceti, ekova jāyate kule;

Saṃyogaparamātveva, sambhogā sabbapāṇinaṃ.

94.

‘‘Tasmā hi dhīrassa bahussutassa, sampassato lokamimaṃ parañca;

Aññāya dhammaṃ hadayaṃ manañca, sokā mahantāpi na tāpayanti.

95.

‘‘Sohaṃ dassañca bhokkhañca, bharissāmi ca ñātake;

Sesañca pālayissāmi, kiccametaṃ vijānato’’ti. –

Imāhi dasahi gāthāhi aniccataṃ pakāseti.

Tattha nipāletunti rakkhituṃ. Lapatanti lapantānaṃ. Idaṃ vuttaṃ hoti – ‘‘tāta bharata, yaṃ sattānaṃ jīvitaṃ bahumpi vilapantānaṃ purisānaṃ ekenāpi mā ucchijjīti na sakkā rakkhituṃ, so dāni mādiso aṭṭha lokadhamme tathato jānanto viññū medhāvī paṇḍito maraṇapariyosānajīvitesu sattesu kissa attānamupatāpaye, kiṃkāraṇā anupakārena sokadukkhena attānaṃ santāpeyyā’’ti.

Daharā cāti gāthā ‘‘maccu nāmesa tāta bharata, neva suvaṇṇarūpakasadisānaṃ daharānaṃ khattiyakumārakādīnaṃ, na vuddhippattānaṃ mahāyodhānaṃ, na bālānaṃ puthujjanasattānaṃ, na buddhādīnaṃ paṇḍitānaṃ, na cakkavattiādīnaṃ issarānaṃ, na niddhanānaṃ daliddādīnaṃ lajjati, sabbepime sattā maccuparāyaṇā maraṇamukhe saṃbhaggavibhaggā bhavantiyevā’’ti dassanatthaṃ vuttā.

Niccaṃ patanatoti idaṃ vuttaṃ hoti – yathā hi tāta bharata, pakkānaṃ phalānaṃ pakkakālato paṭṭhāya ‘‘idāni vaṇṭā chijjitvā patissanti, idāni patissantī’’ti patanato bhayaṃ niccaṃ dhuvaṃ ekaṃsikameva bhavati, evaṃ āsaṅkanīyato evaṃ jātānaṃ maccānampi ekaṃsikaṃyeva maraṇato bhayaṃ, natthi so khaṇo vā layo vā yattha tesaṃ maraṇaṃ na āsaṅkitabbaṃ bhaveyyāti.

Sāyanti vikāle. Iminā rattibhāge ca diṭṭhānaṃ divasabhāge adassanaṃ, divasabhāge ca diṭṭhānaṃ rattibhāge adassanaṃ dīpeti. Kiñcidatthanti ‘‘pitā me, putto me’’tiādīhi paridevamānova poso sammūḷho attānaṃ hiṃsanto kilamento appamattakampi atthaṃ āhareyya. Kayirātaṃ vicakkhaṇoti atha paṇḍito puriso evaṃ paridevaṃ kareyya, yasmā pana paridevanto mataṃ vā ānetuṃ aññaṃ vā tassa vaḍḍhiṃ kātuṃ na sakkoti, tasmā niratthakattā paridevitassa paṇḍitā na paridevanti.

Attānamattanoti attano attabhāvaṃ sokaparidevadukkhena hiṃsanto. Na tenāti tena paridevena paralokaṃ gatā sattā na pālenti na yāpenti. Niratthāti tasmā tesaṃ matasattānaṃ ayaṃ paridevanā niratthakā. Saraṇanti nivāsagehaṃ. Idaṃ vuttaṃ hoti – yathā paṇḍito puriso attano vasanāgāre āditte muhuttampi vosānaṃ anāpajjitvā ghaṭasatena ghaṭasahassena vārinā nibbāpayateva, evaṃ dhīro uppatitaṃ sokaṃ khippameva nibbāpaye. Tūlaṃ viya ca vāto yathā saṇṭhātuṃ na sakkoti, evaṃ dhaṃsaye viddhaṃseyyāti attho.

Macco ekova accetīti ettha tāta bharata, ime sattā kammassakā nāma, tathā hi ito paralokaṃ gacchanto satto ekova acceti atikkamati, khattiyādikule jāyamānopi ekova gantvā jāyati. Tattha tattha pana ñātimittasaṃyogena ‘‘ayaṃ me pitā, ayaṃ me mātā, ayaṃ me mitto’’ti saṃyogaparamātveva sambhogā sabbapāṇīnaṃ, paramatthena pana tīsupi bhavesu kammassakāvete sattāti attho.

Tasmāti yasmā etesaṃ sattānaṃ ñātimittasaṃyogaṃ ñātimittaparibhogamattaṃ ṭhapetvā ito paraṃ aññaṃ natthi, tasmā. Sampassatoti imañca parañca lokaṃ nānābhāvavinābhāvameva sammā passato. Aññāya dhammanti aṭṭhavidhalokadhammaṃ jānitvā. Hadayaṃ manañcāti idaṃ ubhayampi cittasseva nāmaṃ. Idaṃ vuttaṃ hoti –

‘‘Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhañca dukkhaṃ;

Ete aniccā manujesu dhammā, mā soca kiṃ socasi poṭṭhapādā’’ti. (jā. 1.4.114) –

Imesaṃ aṭṭhannaṃ lokadhammānaṃ yena kenaci cittaṃ pariyādīyati, tassa ca aniccataṃ ñatvā ṭhitassa dhīrassa pituputtamaraṇādivatthukā mahantāpi sokā hadayaṃ na tāpayantīti. Etaṃ vā aṭṭhavidhaṃ lokadhammaṃ ñatvā ṭhitassa hadayavatthuñca manañca mahantāpi sokā na tāpayantīti evampettha attho daṭṭhabbo.

Sohaṃdassañca bhokkhañcāti gāthāya – tāta bharata, andhabālānaṃ sattānaṃ viya mama rodanaparidevanaṃ nāma na anucchavikaṃ, ahaṃ pana pitu accayena tassa ṭhāne ṭhatvā kapaṇādīnaṃ dānārahānaṃ dānaṃ, ṭhānantarārahānaṃ ṭhānantaraṃ, yasārahānaṃ yasaṃ dassāmi, pitarā me paribhuttanayena issariyaṃ paribhuñjissāmi, ñātake ca posessāmi, avasesañca antoparijanādikaṃ janaṃ pālessāmi, dhammikasamaṇabrāhmaṇānaṃ dhammikaṃ rakkhāvaraṇaguttiṃ karissāmīti evañhi jānato paṇḍitapurisassa anurūpaṃ kiccanti attho.

Parisā imaṃ rāmapaṇḍitassa aniccatāpakāsanaṃ dhammadesanaṃ sutvā nissokā ahesuṃ. Tato bharatakumāro rāmapaṇḍitaṃ vanditvā ‘‘bārāṇasirajjaṃ sampaṭicchathā’’ti āha. Tāta lakkhaṇañca, sītādeviñca gahetvā gantvā rajjaṃ anusāsathāti. Tumhe pana, devāti. Tāta, mama pitā ‘‘dvādasavassaccayena āgantvā rajjaṃ kāreyyāsī’’ti maṃ avoca, ahaṃ idāneva gacchanto tassa vacanakaro nāma na homi, aññānipi tīṇi vassāni atikkamitvā āgamissāmīti. ‘‘Ettakaṃ kālaṃ ko rajjaṃ kāressatī’’ti? ‘‘Tumhe kārethā’’ti. ‘‘Na mayaṃ kāressāmā’’ti. ‘‘Tena hi yāva mamāgamanā imā pādukā kāressantī’’ti attano tiṇapādukā omuñcitvā adāsi. Te tayopi janā pādukā gahetvā rāmapaṇḍitaṃ vanditvā mahājanaparivutā bārāṇasiṃ agamaṃsu. Tīṇi saṃvaccharāni pādukā rajjaṃ kāresuṃ. Amaccā tiṇapādukā rājapallaṅke ṭhapetvā aḍḍaṃ vinicchinanti. Sace dubbinicchito hoti, pādukā aññamaññaṃ paṭihaññanti. Tāya saññāya puna vinicchinanti. Sammā vinicchitakāle pādukā nissaddā sannisīdanti. Rāmapaṇḍito tiṇṇaṃ saṃvaccharānaṃ accayena araññā nikkhamitvā bārāṇasinagaraṃ patvā uyyānaṃ pāvisi. Tassa āgamanabhāvaṃ ñatvā kumārā amaccagaṇaparivutā uyyānaṃ gantvā sītaṃ aggamahesiṃ katvā ubhinnampi abhisekaṃ akaṃsu. Evaṃ abhisekappatto mahāsatto alaṅkatarathe ṭhatvā mahantena parivārena nagaraṃ pavisitvā padakkhiṇaṃ katvā candakapāsādavarassa mahātalaṃ abhiruhi. Tato paṭṭhāya soḷasa vassasahassāni dhammena rajjaṃ kāretvā āyupariyosāne saggapuraṃ pūresi.

96.

‘‘Dasa vassasahassāni, saṭṭhi vassasatāni ca;

Kambugīvo mahābāhu, rāmo rajjamakārayī’’ti. –

Ayaṃ abhisambuddhagāthā tamatthaṃ dīpeti.

Tattha kambugīvoti suvaṇṇāḷiṅgasadisagīvo. Suvaṇṇañhi kambūti vuccati.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā dasarathamahārājā suddhodanamahārājā ahosi, mātā mahāmāyādevī, sītā rāhulamātā, bharato ānando, lakkhaṇo sāriputto, parisā buddhaparisā, rāmapaṇḍito pana ahameva ahosinti.

Dasarathajātakavaṇṇanā sattamā.

[462] 8. Saṃvarajātakavaṇṇanā

Jānanto no mahārājāti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto satthu dhammadesanaṃ sutvā pabbajitvā laddhūpasampado ācariyupajjhāyavattaṃ pūrento ubhayāni pātimokkhāni paguṇāni katvā paripuṇṇapañcavasso kammaṭṭhānaṃ gahetvā ‘‘araññe vasissāmī’’ti ācariyupajjhāye āpucchitvā kosalaraṭṭhe ekaṃ paccantagāmaṃ gantvā tattha iriyāpathe pasannamanussehi paṇṇasālaṃ katvā upaṭṭhiyamāno vassaṃ upagantvā yuñjanto ghaṭento vāyamanto accāraddhena vīriyena temāsaṃ kammaṭṭhānaṃ bhāvetvā obhāsamattampi uppādetuṃ asakkonto cintesi ‘‘addhā ahaṃ satthārā desitesu catūsu puggalesu padaparamo, kiṃ me araññavāsena, jetavanaṃ gantvā tathāgatassa rūpasiriṃ passanto madhuradhammadesanaṃ suṇanto vītināmessāmī’’ti. So vīriyaṃ ossajitvā tato nikkhanto anupubbena jetavanaṃ gantvā ācariyupajjhāyehi ceva sandiṭṭhasambhattehi ca āgamanakāraṇaṃ puṭṭho tamatthaṃ kathetvā tehi ‘‘kasmā evamakāsī’’ti garahitvā satthu santikaṃ netvā ‘‘kiṃ, bhikkhave, anicchamānaṃ bhikkhuṃ ānayitthā’’ti vutte ‘‘ayaṃ, bhante, vīriyaṃ ossajitvā āgato’’ti ārocite satthā ‘‘saccaṃ kirā’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kasmā bhikkhu vīriyaṃ ossaji, imasmiñhi sāsane nibbīriyassa kusītapuggalassa aggaphalaṃ arahattaṃ nāma natthi, āraddhavīriyā imaṃ dhammaṃ ārādhenti, tvaṃ kho pana pubbe vīriyavā ovādakkhamo, teneva kāraṇena bārāṇasirañño puttasatassa sabbakaniṭṭho hutvāpi paṇḍitānaṃ ovāde ṭhatvā setacchattaṃ pattosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente saṃvarakumāro nāma puttasatassa sabbakaniṭṭho ahosi. Rājā ekekaṃ puttaṃ ‘‘sikkhitabbayuttakaṃ sikkhāpethā’’ti ekekassa amaccassa adāsi. Saṃvarakumārassa ācariyo amacco bodhisatto ahosi paṇḍito byatto rājaputtassa pituṭṭhāne ṭhito. Amaccā sikkhitasippe rājaputte rañño dassesuṃ. Rājā tesaṃ janapadaṃ datvā uyyojesi. Saṃvarakumāro sabbasippassa nipphattiṃ patvā bodhisattaṃ pucchi ‘‘tāta, sace maṃ pitā janapadaṃ peseti, kiṃ karomī’’ti? ‘‘Tāta, tvaṃ janapade dīyamāne taṃ aggahetvā ‘deva ahaṃ sabbakaniṭṭho, mayipi gate tumhākaṃ pādamūlaṃ tucchaṃ bhavissati, ahaṃ tumhākaṃ pādamūleyeva vasissāmī’ti vadeyyāsī’’ti. Athekadivasaṃ rājā saṃvarakumāraṃ vanditvā ekamantaṃ nisinnaṃ pucchi ‘‘kiṃ tāta, sippaṃ te niṭṭhita’’nti? ‘‘Āma, devā’’ti. ‘‘Tuyhampi janapadaṃ demī’’ti. ‘‘Deva tumhākaṃ pādamūlaṃ tucchaṃ bhavissati, pādamūleyeva vasissāmī’’ti. Rājā tussitvā ‘‘sādhū’’ti sampaṭicchi. So tato paṭṭhāya rañño pādamūleyeva hutvā punapi bodhisattaṃ pucchi ‘‘tāta aññaṃ kiṃ karomī’’ti? ‘‘Tāta rājānaṃ ekaṃ purāṇuyyānaṃ yācāhī’’ti. So ‘‘sādhū’’ti uyyānaṃ yācitvā tattha jātakehi pupphaphalehi nagare issarajanaṃ saṅgaṇhitvā puna ‘‘kiṃ karomī’’ti pucchi. ‘‘Tāta, rājānaṃ āpucchitvā antonagare bhattavetanaṃ tvameva dehī’’ti. So tathā katvā antonagare kassaci kiñci ahāpetvā bhattavetanaṃ datvā puna bodhisattaṃ pucchitvā rājānaṃ viññāpetvā antonivesane dāsaporisānampi hatthīnampi assānampi balakāyassapi vattaṃ aparihāpetvā adāsi, tirojanapadehi āgatānaṃ dūtādīnaṃ nivāsaṭṭhānādīni vāṇijānaṃ suṅkanti sabbakaraṇīyāni attanāva akāsi. Evaṃ so mahāsattassa ovāde ṭhatvā sabbaṃ antojanañca bahijanañca nāgare ca raṭṭhavāsino ca āgantuke ca āyavattane ca tena tena saṅgahavatthunā ābandhitvā saṅgaṇhi, sabbesaṃ piyo ahosi manāpo.

Aparabhāge rājānaṃ maraṇamañce nipannaṃ amaccā pucchiṃsu ‘‘deva, tumhākaṃ accayena setacchattaṃ kassa demā’’ti? ‘‘Tāta, mama puttā sabbepi setacchattassa sāminova. Yo pana tumhākaṃ manaṃ gaṇhāti, tasseva setacchatthaṃ dadeyyāthā’’ti. Te tasmiṃ kālakate tassa sarīraparihāraṃ katvā sattame divase sannipatitvā ‘‘raññā ‘yo tumhākaṃ manaṃ gaṇhāti, tassa setacchattaṃ ussāpeyyāthā’ti vuttaṃ, amhākañca ayaṃ saṃvarakumāro manaṃ gaṇhātī’’ti ñātakehi parivāritā tassa kañcanamālaṃ setacchattaṃ ussāpayiṃsu. Saṃvaramahārājā bodhisattassa ovāde ṭhatvā dhammena rajjaṃ kāresi. Itare ekūnasatakumārā ‘‘pitā kira no kālakato, saṃvarakumārassa kira setacchattaṃ ussāpesuṃ, so sabbakaniṭṭho, tassa chattaṃ na pāpuṇāti, sabbajeṭṭhakassa chattaṃ ussāpessāmā’’ti ekato āgantvā ‘‘chattaṃ vā no detu, yuddhaṃ vā’’ti saṃvaramahārājassa paṇṇaṃ pesetvā nagaraṃ uparundhiṃsu. Rājā bodhisattassa taṃ pavattiṃ ārocetvā ‘‘idāni kiṃ karomā’’ti pucchi. Mahārāja, tava bhātikehi saddhiṃ yujjhanakiccaṃ natthi, tvaṃ pitu santakaṃ dhanaṃ satakoṭṭhāse kāretvā ekūnasataṃ bhātikānaṃ pesetvā ‘‘imaṃ tumhākaṃ koṭṭhāsaṃ pitu santakaṃ gaṇhatha, nāhaṃ tumhehi saddhiṃ yujjhāmī’’ti sāsanaṃ pahiṇāhīti. So tathā akāsi. Athassa sabbajeṭṭhabhātiko uposathakumāro nāma sese āmantetvā ‘‘tātā, rājānaṃ nāma abhibhavituṃ samatthā nāma natthi, ayañca no kaniṭṭhabhātiko paṭisattupi hutvā na tiṭṭhati, amhākaṃ pitu santakaṃ dhanaṃ pesetvā ‘nāhaṃ tumhehi saddhiṃ yujjhāmī’ti pesesi, na kho pana mayaṃ sabbepi ekakkhaṇe chattaṃ ussāpessāma, ekasseva chattaṃ ussāpessāma, ayameva rājā hotu, etha taṃ passitvā rājakuṭumbaṃ paṭicchādetvā amhākaṃ janapadameva gacchāmā’’ti āha. Atha te sabbepi kumārā nagaradvāraṃ vivarāpetvā paṭisattuno ahutvā nagaraṃ pavisiṃsu.

Rājāpi tesaṃ amaccehi paṇṇākāraṃ gāhāpetvā paṭimaggaṃ peseti. Kumārā nātimahantena parivārena pattikāva āgantvā rājanivesanaṃ abhiruhitvā saṃvaramahārājassa nipaccakāraṃ dassetvā nīcāsane nisīdiṃsu. Saṃvaramahārājā setacchattassa heṭṭhā sīhāsane nisīdi, mahanto yaso mahantaṃ sirisobhaggaṃ ahosi, olokitolokitaṭṭhānaṃ kampi. Uposathakumāro saṃvaramahārājassa sirivibhavaṃ oloketvā ‘‘amhākaṃ pitā attano accayena saṃvarakumārassa rājabhāvaṃ ñatvā maññe amhākaṃ janapade datvā imassa na adāsī’’ti cintetvā tena saddhiṃ sallapanto tisso gāthā abhāsi –

97.

‘‘Jānanto no mahārāja, tava sīlaṃ janādhipo;

Ime kumāre pūjento, na taṃ kenaci maññatha.

98.

‘‘Tiṭṭhante no mahārāje, adu deve divaṅgate;

Ñātī taṃ samanuññiṃsu, sampassaṃ atthamattano.

99.

‘‘Kena saṃvara vattena, sañjāte abhitiṭṭhasi;

Kena taṃ nātivattanti, ñātisaṅghā samāgatā’’ti.

Tattha jānanto noti jānanto nu. Janādhipoti amhākaṃ pitā narindo. Imeti ime ekūnasate kumāre. Pāḷipotthakesu pana ‘‘aññe kumāre’’ti likhitaṃ. Pūjentoti tena tena janapadena mānento. Na taṃ kenacīti khuddakenāpi kenaci janapadena taṃ pūjetabbaṃ na maññittha, ‘‘ayaṃ mama accayena rājā bhavissatī’’ti ñatvā maññe attano pādamūleyeva vāsesīti. Tiṭṭhante noti tiṭṭhante nu, dharamāneyeva nūti pucchati, adu deveti udāhu amhākaṃ pitari divaṅgate attano atthaṃ vuḍḍhiṃ passantā saddhiṃ rājakārakehi negamajānapadehi ñātayo taṃ ‘‘rājā hohī’’ti samanuññiṃsu. Vattenāti sīlācārena. Sañjāte abhitiṭṭhasīti samānajātike ekūnasatabhātaro abhibhavitvā tiṭṭhasi. Nātivattantīti na abhibhavanti.

Taṃ sutvā saṃvaramahārājā attano guṇaṃ kathento cha gāthā abhāsi –

100.

‘‘Na rājaputta usūyāmi, samaṇānaṃ mahesinaṃ;

Sakkaccaṃ te namassāmi, pāde vandāmi tādinaṃ.

101.

‘‘Te maṃ dhammaguṇe yuttaṃ, sussūsamanusūyakaṃ;

Samaṇā manusāsanti, isī dhammaguṇe ratā.

102.

‘‘Tesāhaṃ vacanaṃ sutvā, samaṇānaṃ mahesinaṃ;

Na kiñci atimaññāmi, dhamme me nirato mano.

103.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tesaṃ nappaṭibandhāmi, niviṭṭhaṃ bhattavetanaṃ.

104.

‘‘Mahāmattā ca me atthi, mantino paricārakā;

Bārāṇasiṃ voharanti, bahumaṃsasurodanaṃ.

105.

‘‘Athopi vāṇijā phītā, nānāraṭṭhehi āgatā;

Tesu me vihitā rakkhā, evaṃ jānāhuposathā’’ti.

Tattha na rājaputtāti ahaṃ rājaputta, kañci sattaṃ ‘‘ayaṃ sampatti imassa mā hotū’’ti na usūyāmi. Tādinanti tādilakkhaṇayuttānaṃ samitapāpatāya samaṇānaṃ mahantānaṃ sīlakkhandhādīnaṃ guṇānaṃ esitatāya mahesīnaṃ dhammikasamaṇabrāhmaṇānaṃ pañcapatiṭṭhitena pāde vandāmi, dānaṃ dadanto dhammikañca nesaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhapento sakkaccaṃ te namassāmi, manena sampiyāyanto ca pūjemīti attho. Te manti te samaṇā maṃ ‘‘ayaṃ dhammakoṭṭhāse yuttapayutto sussūsaṃ anusūyako’’ti tathato ñatvā maṃ dhammaguṇe yuttaṃ sussūsaṃ anusūyakaṃ anusāsanti, ‘‘idaṃ kara, idaṃ mā karī’’ti ovadantīti attho. Tesāhanti tesaṃ ahaṃ. Hatthārohāti hatthiṃ āruyha yujjhanakā yodhā. Anīkaṭṭhāti hatthānīkādīsu ṭhitā. Rathikāti rathayodhā. Pattikārakāti pattinova. Niviṭṭhanti yaṃ tehi sajjitaṃ bhattañca vetanañca, ahaṃ taṃ nappaṭibandhāmi, aparihāpetvā dadāmīti attho.

Mahāmattāti bhātika, mayhaṃ mahāpaññā mantesu kusalā mahāamaccā ceva avasesamantino ca paricārakā atthi. Iminā imaṃ dasseti ‘‘tumhe mantasampanne paṇḍite ācariye na labhittha, amhākaṃ pana ācariyā paṇḍitā upāyakusalā, te no setacchattena yojesu’’nti. Bārāṇasinti bhātika, mama chattaṃ ussāpitakālato paṭṭhāya ‘‘amhākaṃ rājā dhammiko anvaddhamāsaṃ devo vassati, tena sassāni sampajjanti, bārāṇasiyaṃ bahuṃ khāditabbayuttakaṃ macchamaṃsaṃ pāyitabbayuttakaṃ surodakañca jāta’’nti evaṃ raṭṭhavāsino bahumaṃsasurodakaṃ katvā bārāṇasiṃ voharanti. Phītāti hatthiratanaassaratanamuttaratanādīni āharitvā nirupaddavā vohāraṃ karontā phītā samiddhā. Evaṃ jānāhīti bhātika uposatha ahaṃ imehi ettakehi kāraṇehi sabbakaniṭṭhopi hutvā mama bhātike abhibhavitvā setacchattaṃ patto, evaṃ jānāhīti.

Athassa guṇaṃ sutvā uposathakumāro dve gāthā abhāsi –

106.

‘‘Dhammena kira ñātīnaṃ, rajjaṃ kārehi saṃvara;

Medhāvī paṇḍito cāsi, athopi ñātinaṃ hito.

107.

‘‘Taṃ taṃ ñātiparibyūḷhaṃ, nānāratanamocitaṃ;

Amittā nappasahanti, indaṃva asurādhipo’’ti.

Tattha dhammena kira ñātīnanti tāta saṃvara mahārāja, dhammena kira tvaṃ ekūnasatānaṃ ñātīnaṃ attano jeṭṭhabhātikānaṃ ānubhāvaṃ abhibhavasi, ito paṭṭhāya tvameva rajjaṃ kārehi, tvameva medhāvī ceva paṇḍito ca ñātīnañca hitoti attho. Taṃ tanti evaṃ vividhaguṇasampannaṃ taṃ. Ñātiparibyūḷhanti amhehi ekūnasatehi ñātakehi parivāritaṃ. Nānāratanamocitanti nānāratanehi ocitaṃ sañcitaṃ bahuratanasañcayaṃ. Asurādhipoti yathā tāvatiṃsehi parivāritaṃ indaṃ asurarājā nappasahati, evaṃ amhehi ārakkhaṃ karontehi parivāritaṃ taṃ tiyojanasatike kāsiraṭṭhe dvādasayojanikāya bārāṇasiyā rajjaṃ kārentaṃ amittā nappasahantīti dīpeti.

Saṃvaramahārājā sabbesampi bhātikānaṃ mahantaṃ yasaṃ adāsi. Te tassa santike māsaḍḍhamāsaṃ vasitvā ‘‘mahārāja janapadesu coresu uṭṭhahantesu mayaṃ jānissāma, tvaṃ rajjasukhaṃ anubhavā’’ti vatvā attano attano janapadaṃ gatā. Rājāpi bodhisattassa ovāde ṭhatvā āyupariyosāne devanagaraṃ pūrento agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘bhikkhu evaṃ tvaṃ pubbe ovādakkhamo, idāni kasmā vīriyaṃ na akāsī’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.

Tadā saṃvaramahārājā ayaṃ bhikkhu ahosi, uposathakumāro sāriputto, sesabhātikā therānutherā, parisā buddhaparisā, ovādadāyako amacco pana ahameva ahosinti.

Saṃvarajātakavaṇṇanā aṭṭhamā.

[463] 9. Suppārakajātakavaṇṇanā

Ummujjanti nimujjantīti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Ekadivasañhi sāyanhasamaye tathāgatassa dhammaṃ desetuṃ nikkhamanaṃ āgamayamānā bhikkhū dhammasabhāyaṃ nisīditvā ‘‘āvuso, aho satthā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño tatra tatra upāyapaññāya samannāgato vipulāya pathavīsamāya, mahāsamuddo viya gambhīrāya, ākāso viya vitthiṇṇāya, sakalajambudīpasmiñhi uṭṭhitapañho dasabalaṃ atikkamitvā gantuṃ samattho nāma natthi. Yathā mahāsamudde uṭṭhitaūmiyo velaṃ nātikkamanti, velaṃ patvāva bhijjanti, evaṃ na koci pañho dasabalaṃ atikkamati, satthu pādamūlaṃ patvā bhijjatevā’’ti dasabalassa mahāpaññāpāramiṃ vaṇṇesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, tathāgato idāneva paññavā, pubbepi aparipakke ñāṇe paññavāva, andho hutvāpi mahāsamudde udakasaññāya ‘imasmiṃ imasmiṃ samudde idaṃ nāma idaṃ nāma ratana’nti aññāsī’’ti vatvā atītaṃ āhari.

Atīte kururaṭṭhe kururājā nāma rajjaṃ kāresi, kurukacchaṃ nāma paṭṭanagāmo ahosi. Tadā bodhisatto kurukacche niyāmakajeṭṭhakassa putto hutvā nibbatti pāsādiko suvaṇṇavaṇṇo, ‘‘suppārakakumāro’’tissa nāmaṃ kariṃsu. So mahantena parivārena vaḍḍhanto soḷasavassakāleyeva niyāmakasippe nipphattiṃ patvā aparabhāge pitu accayena niyāmakajeṭṭhako hutvā niyāmakakammaṃ akāsi, paṇḍito ñāṇasampanno ahosi. Tena āruḷhanāvāya byāpatti nāma natthi. Tassa aparabhāge loṇajalapahaṭāni dvepi cakkhūni nassiṃsu. So tato paṭṭhāya niyāmakajeṭṭhako hutvāpi niyāmakakammaṃ akatvā ‘‘rājānaṃ nissāya jīvissāmī’’ti rājānaṃ upasaṅkami. Atha naṃ rājā agghāpaniyakamme ṭhapesi. So tato paṭṭhāya rañño hatthiratanaassaratanamuttasāramaṇisārādīni agghāpesi.

Athekadivasaṃ ‘‘rañño maṅgalahatthī bhavissatī’’ti kāḷapāsāṇakūṭavaṇṇaṃ ekaṃ vāraṇaṃ ānesuṃ. Taṃ disvā rājā ‘‘paṇḍitassa dassethā’’ti āha. Atha naṃ tassa santikaṃ nayiṃsu. So hatthena tassa sarīraṃ parimajjitvā ‘‘nāyaṃ maṅgalahatthī bhavituṃ anucchaviko, pādehi vāmanadhātuko esa, etañhi mātā vijāyamānā aṅkena sampaṭicchituṃ nāsakkhi, tasmā bhūmiyaṃ patitvā pacchimapādehi vāmanadhātuko hotī’’ti āha. Hatthiṃ gahetvā āgate pucchiṃsu. Te ‘‘saccaṃ paṇḍito kathetī’’ti vadiṃsu. Taṃ kāraṇaṃ rājā sutvā tuṭṭho tassa aṭṭha kahāpaṇe dāpesi.

Punekadivasaṃ ‘‘rañño maṅgalaasso bhavissatī’’ti ekaṃ assaṃ ānayiṃsu. Tampi rājā paṇḍitassa santikaṃ pesesi. So tampi hatthena parāmasitvā ‘‘ayaṃ maṅgalaasso bhavituṃ na yutto, etassa hi jātadivaseyeva mātā mari, tasmā mātu khīraṃ alabhanto na sammā vaḍḍhito’’ti āha. Sāpissa kathā saccāva ahosi. Tampi sutvā rājā tussitvā aṭṭha kahāpaṇe dāpesi. Athekadivasaṃ ‘‘rañño maṅgalaratho bhavissatī’’ti rathaṃ āhariṃsu. Tampi rājā tassa santikaṃ pesesi. So tampi hatthena parāmasitvā ‘‘ayaṃ ratho susirarukkhena kato, tasmā rañño nānucchaviko’’ti āha. Sāpissa kathā saccāva ahosi. Rājā tampi sutvā aṭṭheva kahāpaṇe dāpesi. Athassa mahagghaṃ kambalaratanaṃ āhariṃsu. Tampi tasseva pesesi. So tampi hatthena parāmasitvā ‘‘imassa mūsikacchinnaṃ ekaṭṭhānaṃ atthī’’ti āha. Sodhentā taṃ disvā rañño ārocesuṃ. Rājā sutvā tussitvā aṭṭheva kahāpaṇe dāpesi.

So cintesi ‘‘ayaṃ rājā evarūpānipi acchariyāni disvā aṭṭheva kahāpaṇe dāpesi, imassa dāyo nhāpitadāyo, nhāpitajātiko bhavissati, kiṃ me evarūpena rājupaṭṭhānena, attano vasanaṭṭhānameva gamissāmī’’ti. So kurukacchapaṭṭanameva paccāgami. Tasmiṃ tattha vasante vāṇijā nāvaṃ sajjetvā ‘‘kaṃ niyāmakaṃ karissāmā’’ti mantesuṃ. ‘‘Suppārakapaṇḍitena āruḷhanāvā na byāpajjati, esa paṇḍito upāyakusalo, andho samānopi suppārakapaṇḍitova uttamo’’ti taṃ upasaṅkamitvā ‘‘niyāmako no hohī’’ti vatvā ‘‘tātā, ahaṃ andho, kathaṃ niyāmakakammaṃ karissāmī’’ti vutte ‘‘sāmi, andhāpi tumheyeva amhākaṃ uttamā’’ti punappunaṃ yāciyamāno ‘‘sādhu tātā, tumhehi ārocitasaññāya niyāmako bhavissāmī’’ti tesaṃ nāvaṃ abhiruhi. Te nāvāya mahāsamuddaṃ pakkhandiṃsu. Nāvā satta divasāni nirupaddavā agamāsi, tato akālavātaṃ uppātitaṃ uppajji, nāvā cattāro māse pakatisamuddapiṭṭhe vicaritvā khuramālīsamuddaṃ nāma pattā. Tattha macchā manussasamānasarīrā khuranāsā udake ummujjanimujjaṃ karonti. Vāṇijā te disvā mahāsattaṃ tassa samuddassa nāmaṃ pucchantā paṭhamaṃ gāthamāhaṃsu –

108.

‘‘Ummujjanti nimujjanti, manussā khuranāsikā;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya’’nti.

Evaṃ tehi puṭṭho mahāsatto attano niyāmakasuttena saṃsanditvā dutiyaṃ gāthamāha –

109.

‘‘Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, khuramālīti vuccatī’’ti.

Tattha payātānanti kurukacchapaṭṭanā nikkhamitvā gacchantānaṃ. Dhanesinanti tumhākaṃ vāṇijānaṃ dhanaṃ pariyesantānaṃ. Nāvāya vippanaṭṭhāyāti tāta tumhākaṃ imāya videsaṃ pakkhandanāvāya kammakārakaṃ pakatisamuddaṃ atikkamitvā sampatto ayaṃ samuddo ‘‘khuramālī’’ti vuccati, evametaṃ paṇḍitā kathentīti.

Tasmiṃ pana samudde vajiraṃ ussannaṃ hoti. Mahāsatto ‘‘sacāhaṃ ‘ayaṃ vajirasamuddo’ti evaṃ etesaṃ kathessāmi, lobhena bahuṃ vajiraṃ gaṇhitvā nāvaṃ osīdāpessantī’’ti tesaṃ anācikkhitvāva nāvaṃ laggāpetvā upāyenekaṃ yottaṃ gahetvā macchagahaṇaniyāmena jālaṃ khipāpetvā vajirasāraṃ uddharitvā nāvāyaṃ pakkhipitvā aññaṃ appagghabhaṇḍaṃ chaḍḍāpesi. Nāvā taṃ samuddaṃ atikkamitvā purato aggimāliṃ nāma gatā. So pajjalitaaggikkhandho viya majjhanhikasūriyo viya ca obhāsaṃ muñcanto aṭṭhāsi. Vāṇijā –

110.

‘‘Yathā aggīva sūriyova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya’’nti. – gāthāya taṃ pucchiṃsu;

Mahāsattopi tesaṃ anantaragāthāya kathesi –

111.

‘‘Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, aggimālīti vuccatī’’ti.

Tasmiṃ pana samudde suvaṇṇaṃ ussannaṃ ahosi. Mahāsatto purimanayeneva tatopi suvaṇṇaṃ gāhāpetvā nāvāyaṃ pakkhipāpesi. Nāvā tampi samuddaṃ atikkamitvā khīraṃ viya dadhiṃ viya ca obhāsantaṃ dadhimāliṃ nāma samuddaṃ pāpuṇi. Vāṇijā –

112.

‘‘Yathā dadhīva khīraṃva, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya’’nti. –

Gāthāya tassapi nāmaṃ pucchiṃsu.

Mahāsatto anantaragāthāya ācikkhi –

113.

‘‘Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, dadhimālīti vuccatī’’ti.

Tasmiṃ pana samudde rajataṃ ussannaṃ ahosi. So tampi upāyena gāhāpetvā nāvāyaṃ pakkhipāpesi . Nāvā tampi samuddaṃ atikkamitvā nīlakusatiṇaṃ viya sampannasassaṃ viya ca obhāsamānaṃ nīlavaṇṇaṃ kusamāliṃ nāma samuddaṃ pāpuṇi. Vāṇijā –

114.

‘‘Yathā kusova sassova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya’’nti. –

Gāthāya tassapi nāmaṃ pucchiṃsu.

So anantaragāthāya ācikkhi –

115.

‘‘Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, kusamālīti vuccatī’’ti.

Tasmiṃ pana samudde nīlamaṇiratanaṃ ussannaṃ ahosi. So tampi upāyeneva gāhāpetvā nāvāyaṃ pakkhipāpesi. Nāvā tampi samuddaṃ atikkamitvā naḷavanaṃ viya veḷuvanaṃ viya ca khāyamānaṃ naḷamāliṃ nāma samuddaṃ pāpuṇi. Vāṇijā –

116.

‘‘Yathā naḷova veḷūva, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya’’nti. –

Gāthāya tassapi nāmaṃ pucchiṃsu.

Mahāsatto anantaragāthāya kathesi –

117.

‘‘Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, naḷamālīti vuccatī’’ti.

Tasmiṃ pana samudde masāragallaṃ veḷuriyaṃ ussannaṃ ahosi. So tampi upāyena gāhāpetvā nāvāyaṃ pakkhipāpesi. Aparo nayo – naḷoti vicchikanaḷopi kakkaṭakanaḷopi, so rattavaṇṇo hoti. Veḷūti pana pavāḷassetaṃ nāmaṃ, so ca samuddo pavāḷussanno rattobhāso ahosi, tasmā ‘‘yathā naḷova veḷuvā’’ti pucchiṃsu. Mahāsatto tato pavāḷaṃ gāhāpesīti.

Vāṇijā naḷamāliṃ atikkantā balavāmukhasamuddaṃ nāma passiṃsu. Tattha udakaṃ kaḍḍhitvā kaḍḍhitvā sabbato bhāgena uggacchati. Tasmiṃ sabbato bhāgena uggate udakaṃ sabbato bhāgena chinnapapātamahāsobbho viya paññāyati, ūmiyā uggatāya ekato papātasadisaṃ hoti, bhayajanano saddo uppajjati sotāni bhindanto viya hadayaṃ phālento viya ca. Taṃ disvā vāṇijā bhītatasitā –

118.

‘‘Mahabbhayo bhiṃsanako, saddo suyyatimānuso;

Yathā sobbho papātova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya’’nti. –

Gāthāya tassapi nāmaṃ pucchiṃsu.

Tattha suyyatimānusoti suyyati amānuso saddo.

119.

‘‘Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, balavāmukhīti vuccatī’’ti. –

Bodhisatto anantaragāthāya tassa nāmaṃ ācikkhitvā ‘‘tātā, imaṃ balavāmukhasamuddaṃ patvā nivattituṃ samatthā nāvā nāma natthi, ayaṃ sampattanāvaṃ nimujjāpetvā vināsaṃ pāpetī’’ti āha. Tañca nāvaṃ satta manussasatāni abhiruhiṃsu. Te sabbe maraṇabhayabhītā ekappahāreneva avīcimhi paccamānasattā viya atikāruññaṃ ravaṃ muñciṃsu. Mahāsatto ‘‘ṭhapetvā maṃ añño etesaṃ sotthibhāvaṃ kātuṃ samattho nāma natthi, saccakiriyāya tesaṃ sotthiṃ karissāmī’’ti cintetvā te āmantetvā āha – ‘‘tātā, khippaṃ maṃ gandhodakena nhāpetvā ahatavatthāni nivāsāpetvā puṇṇapātiṃ sajjetvā nāvāya dhure ṭhapethā’’ti. Te vegena tathā kariṃsu. Mahāsatto ubhohi hatthehi puṇṇapātiṃ gahetvā nāvāya dhure ṭhito saccakiriyaṃ karonto osānagāthamāha –

120.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ;

Etena saccavajjena, sotthiṃ nāvā nivattatū’’ti.

Tattha yatoti yato paṭṭhāya ahaṃ attānaṃ sarāmi, yato paṭṭhāya camhi viññutaṃ pattoti attho. Ekapāṇampi hiṃsitanti etthantare sañcicca ekaṃ kunthakipillikapāṇampi hiṃsitaṃ nābhijānāmi. Desanāmattamevetaṃ, bodhisatto pana tiṇasalākampi upādāya mayā parasantakaṃ na gahitapubbaṃ, lobhavasena paradāraṃ na olokitapubbaṃ, musā na bhāsitapubbā, tiṇaggenāpi majjaṃ na pivitapubbanti evaṃ pañcasīlavasena pana saccakiriyaṃ akāsi, katvā ca pana puṇṇapātiyā udakaṃ nāvāya dhure abhisiñci.

Cattāro māse videsaṃ pakkhandanāvā nivattitvā iddhimā viya saccānubhāvena ekadivaseneva kurukacchapaṭṭanaṃ agamāsi. Gantvā ca pana thalepi aṭṭhusabhamattaṃ ṭhānaṃ pakkhanditvā nāvikassa gharadvāreyeva aṭṭhāsi. Mahāsatto tesaṃ vāṇijānaṃ suvaṇṇarajatamaṇipavāḷamuttavajirāni bhājetvā adāsi. ‘‘Ettakehi vo ratanehi alaṃ, mā puna samuddaṃ pavisathā’’ti tesaṃ ovādaṃ datvā yāvajīvaṃ dānādīni puññāni katvā devapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepi tathāgato mahāpaññoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā parisā buddhaparisā ahesuṃ, suppārakapaṇḍito pana ahameva ahosi’’nti.

Suppārakajātakavaṇṇanā navamā.

Jātakuddānaṃ –

Mātuposaka juṇho ca, dhamma udaya pānīyo;

Yudhañcayo dasaratho, saṃvaro ca suppārako;

Ekādasanipātamhi, saṅgītā nava jātakā.

Ekādasakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app