6. Rūpaparicchedo

1. Ettāvatā vibhattā hi, sappabhedappavattikā.

Cittacetasikā dhammā, rūpaṃ dāni pavuccati.

2. Samuddesā vibhāgā ca, samuṭṭhānā kalāpato.

Pavattikkamato ceti, pañcadhā tattha saṅgaho.

Rūpasamuddeso

3. Cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpanti duvidhampetaṃ rūpaṃ ekādasavidhena saṅgahaṃ gacchati.

4. Kathaṃ? Pathavīdhātu āpodhātu tejodhātu vāyodhātu bhūtarūpaṃ nāma.

5. Cakkhu sotaṃ ghānaṃ jivhā kāyo pasādarūpaṃ nāma.

6. Rūpaṃ saddo gandho raso āpodhātuvivajjitaṃ bhūtattayasaṅkhātaṃ phoṭṭhabbaṃ gocararūpaṃ nāma.

7. Itthattaṃ purisattaṃ bhāvarūpaṃ nāma.

8. Hadayavatthu hadayarūpaṃ nāma.

9. Jīvitindriyaṃ jīvitarūpaṃ nāma.

10. Kabaḷīkāro āhāro āhārarūpaṃ nāma.

11. Iti ca aṭṭhārasavidhampetaṃ rūpaṃ sabhāvarūpaṃ salakkhaṇarūpaṃ nipphannarūpaṃ rūparūpaṃ sammasanarūpanti ca saṅgahaṃ gacchati.

12. Ākāsadhātu paricchedarūpaṃ nāma.

13. Kāyaviññatti vacīviññatti viññattirūpaṃ nāma.

14. Rūpassa lahutā mudutā kammaññatā viññattidvayaṃ vikārarūpaṃ nāma.

15. Rūpassa upacayo santati jaratā aniccatā lakkhaṇarūpaṃ nāma.

16. Jātirūpameva panettha upacayasantatināmena pavuccatīti ekādasavidhampetaṃ rūpaṃ aṭṭhavīsatividhaṃ hoti sarūpavasena.

17. Kathaṃ –

Bhūtappasādavisayā, bhāvo hadayamiccapi;

Jīvitāhārarūpehi, aṭṭhārasavidhaṃ tathā.

Paricchedo ca viññatti, vikāro lakkhaṇanti ca;

Anipphannā dasa ceti, aṭṭhavīsavidhaṃ bhave.

Ayamettha rūpasamuddeso.

Rūpavibhāgo

18. Sabbañca panetaṃ rūpaṃ ahetukaṃ sappaccayaṃ sāsavaṃ saṅkhataṃ lokiyaṃ kāmāvacaraṃ anārammaṇaṃ appahātabbamevāti ekavidhampi ajjhattikabāhirādivasena bahudhā bhedaṃ gacchati.

19. Kathaṃ? Pasādasaṅkhātaṃ pañcavidhampi ajjhattikarūpaṃ nāma, itaraṃ bāhirarūpaṃ.

20. Pasādahadayasaṅkhātaṃ chabbidhampi vatthurūpaṃ nāma, itaraṃ avatthurūpaṃ.

21. Pasādaviññattisaṅkhātaṃ sattavidhampi dvārarūpaṃ nāma, itaraṃ advārarūpaṃ.

22. Pasādabhāvajīvitasaṅkhātaṃ aṭṭhavidhampi indriyarūpaṃ nāma, itaraṃ anindriyarūpaṃ.

23. Pasādavisayasaṅkhātaṃ dvādasavidhampi oḷārikarūpaṃ santikerūpaṃ, sappaṭigharūpañca, itaraṃ sukhumarūpaṃ dūrerūpaṃ appaṭigharūpañca.

24. Kammajaṃ upādinnarūpaṃ, itaraṃ anupādinnarūpaṃ.

25. Rūpāyatanaṃ sanidassanarūpaṃ, itaraṃ anidassanarūpaṃ.

26. Cakkhādidvayaṃ asampattavasena, ghānādittayaṃ sampattavasenāti pañcavidhampi gocaraggāhikarūpaṃ, itaraṃ agocaraggāhikarūpaṃ.

27. Vaṇṇo gandho raso ojā bhūtacatukkañceti aṭṭhavidhampi avinibbhogarūpaṃ, itaraṃ vinibbhogarūpaṃ.

28. Iccevamaṭṭhavīsati-vidhampi ca vicakkhaṇā.

Ajjhattikādibhedena, vibhajanti yathārahaṃ.

Ayamettha rūpavibhāgo.

Rūpasamuṭṭhānanayo

29. Kammaṃ cittaṃ utu āhāro ceti cattāri rūpasamuṭṭhānāni nāma.

30. Tattha kāmāvacaraṃ rūpāvacarañceti pañcavīsatividhampi kusalākusalakammamabhisaṅkhataṃ ajjhattikasantāne kammasamuṭṭhānarūpaṃ paṭisandhimupādāya khaṇe khaṇe samuṭṭhāpeti.

31. Arūpavipākadvipañcaviññāṇavajjitaṃ pañcasattatividhampi cittaṃ cittasamuṭṭhānarūpaṃ paṭhamabhavaṅgamupādāya jāyantameva samuṭṭhāpeti.

32. Tattha appanājavanaṃ iriyāpathampi sannāmeti.

33. Voṭṭhabbanakāmāvacarajavanābhiññā pana viññattimpi samuṭṭhāpenti.

34. Somanassajavanāni panettha terasa hasanampi janenti.

35. Sītuṇhotusamaññātā tejodhātu ṭhitippattāva utusamuṭṭhānarūpaṃ ajjhattañca bahiddhā ca yathārahaṃ samuṭṭhāpeti.

36. Ojāsaṅkhāto āhāro āhārasamuṭṭhānarūpaṃ ajjhoharaṇakāle ṭhānappattova samuṭṭhāpeti.

37. Tattha hadayaindriyarūpāni kammajāneva.

38. Viññattidvayaṃ cittajameva.

39. Saddo cittotujo.

40. Lahutādittayaṃ utucittāhārehi sambhoti.

41. Avinibbhogarūpāni ceva ākāsadhātu ca. Catūhi sambhūtāni.

42. Lakkhaṇarūpāni na kutoci jāyanti.

43. Aṭṭhārasa pannarasa, terasa dvādasāti ca.

Kammacittotukāhāra-jāni honti yathākkamaṃ.

44. Jāyamānādirūpānaṃ, sabhāvattā hi kevalaṃ.

Lakkhaṇāni na jāyanti, kehicīti pakāsitaṃ.

Ayamettha rūpasamuṭṭhānanayo.

Kalāpayojanā

45. Ekuppādā ekanirodhā ekanissayā sahavuttino ekavīsati rūpakalāpā nāma.

46. Tattha jīvitaṃ avinibbhogarūpañca cakkhunā saha cakkhudasakanti pavuccati. Tathā sotādīhi saddhiṃ sotadasakaṃ ghānadasakaṃ jivhādasakaṃ kāyadasakaṃ itthibhāvadasakaṃ pumbhāvadasakaṃ vatthudasakañceti yathākkamaṃ yojetabbaṃ. Avinibbhogarūpameva jīvitena saha jīvitanavakanti pavuccati. Ime nava kammasamuṭṭhānakalāpā.

47. Avinibbhogarūpaṃ pana suddhaṭṭhakaṃ, tadeva kāyaviññattiyā saha kāyaviññattinavakaṃ, vacīviññattisaddehi saha vacīviññattidasakaṃ, lahutādīhi saddhiṃ lahutādekādasakaṃ, kāyaviññattilahutādidvādasakaṃ, vacīviññattisaddalahutāditerasakañceti cha cittasamuṭṭhānakalāpā.

48. Suddhaṭṭhakaṃ saddanavakaṃ lahutādekādasakaṃ saddalahutādidvādasakañceti cattāro utusamuṭṭhānakalāpā.

49. Suddhaṭṭhakaṃ lahutādekādasakañceti dveāhārasamuṭṭhānakalāpā.

50. Tattha suddhaṭṭhakaṃ saddanavakañceti dve utusamuṭṭhānakalāpā bahiddhāpi labbhanti, avasesā pana sabbepi ajjhattikamevāti.

51. Kammacittotukāhāra-samuṭṭhānā yathākkamaṃ.

Nava cha caturo dveti, kalāpā ekavīsati.

Kalāpānaṃ pariccheda-lakkhaṇattā vicakkhaṇā;

Na kalāpaṅgamiccāhu, ākāsaṃ lakkhaṇāni ca.

Ayamettha kalāpayojanā.

Rūpapavattikkamo

52. Sabbānipi panetāni rūpāni kāmaloke yathārahaṃ anūnāni pavattiyaṃ upalabbhanti.

53. Paṭisandhiyaṃ pana saṃsedajānañceva opapātikānañca cakkhusotaghānajivhākāyabhāvavatthudasakasaṅkhātāni satta dasakāni pātubhavanti ukkaṭṭhavasena, omakavasena pana cakkhusotaghānabhāvadasakāni kadācipi na labbhanti, tasmā tesaṃ vasena kalāpahāni veditabbā.

54. Gabbhaseyyakasattānaṃ pana kāyabhāvavatthudasakasaṅkhātāni tīṇi dasakāni pātubhavanti, tatthāpi bhāvadasakaṃ kadāci na labbhati, tato paraṃ pavattikāle kamena cakkhudasakādīni ca pātubhavanti.

55. Iccevaṃ paṭisandhimupādāya kammasamuṭṭhānā, dutiyacittamupādāya cittasamuṭṭhānā, ṭhitikālamupādāya utusamuṭṭhānā, ojāpharaṇamupādāya āhārasamuṭṭhānā ceti catusamuṭṭhānarūpakalāpasantati kāmaloke dīpajālā viya, nadīsoto viya ca yāvatāyukamabbocchinnā pavattati.

56. Maraṇakāle pana cuticittoparisattarasamacittassa ṭhitikālamupādāya kammajarūpāni na uppajjanti, puretaramuppannāni ca kammajarūpāni cuticittasamakālameva pavattitvā nirujjhanti, tato paraṃ cittajāhārajarūpañca vocchijjati, tato paraṃ utusamuṭṭhānarūpaparamparā yāva matakaḷevarasaṅkhātā pavattanti.

57. Iccevaṃ matasattānaṃ, punadeva bhavantare.

Paṭisandhimupādāya, tathā rūpaṃ pavattati.

58. Rūpaloke pana ghānajivhākāyabhāvadasakāni ca āhārajakalāpāni ca na labbhanti, tasmā tesaṃ paṭisandhikāle cakkhusotavatthuvasena tīṇi dasakāni jīvitanavakañceti cattāro kammasamuṭṭhānakalāpā, pavattiyaṃ cittotusamuṭṭhānā ca labbhanti.

59. Asaññasattānaṃ pana cakkhusotavatthusaddāpi na labbhanti, tathā sabbānipi cittajarūpāni, tasmā tesaṃ paṭisandhikāle jīvitanavakameva, pavattiyañca saddavajjitaṃ utusamuṭṭhānarūpaṃ atiricchati.

60. Iccevaṃ kāmarūpāsaññīsaṅkhātesu tīsu ṭhānesu paṭisandhipavattivasena duvidhā rūpappavatti veditabbā.

61. Aṭṭhavīsati kāmesu, honti tevīsa rūpisu.

Sattaraseva saññīnaṃ, arūpe natthi kiñcipi.

Saddo vikāro jaratā, maraṇañcopapattiyaṃ;

Na labbhanti pavatte tu, na kiñcipi na labbhati.

Ayamettha rūpapavattikkamo.

Nibbānabhedo

62.Nibbānaṃ pana lokuttarasaṅkhātaṃ catumaggañāṇena sacchikātabbaṃ maggaphalānamārammaṇabhūtaṃ vānasaṅkhātāya taṇhāya nikkhantattā nibbānanti pavuccati.

63. Tadetaṃ sabhāvato ekavidhampi saupādisesanibbānadhātu anupādisesanibbānadhātu ceti duvidhaṃ hoti kāraṇapariyāyena.

64. Tathā suññataṃ animittaṃ appaṇihitañceti tividhaṃ hoti ākārabhedena.

65. Padamaccutamaccantaṃ, asaṅkhatamanuttaraṃ.

Nibbānamiti bhāsanti, vānamuttā mahesayo.

Iti cittaṃ cetasikaṃ, rūpaṃ nibbānamiccapi;

Paramatthaṃ pakāsenti, catudhāva tathāgatā.

Iti abhidhammatthasaṅgahe rūpasaṅgahavibhāgo nāma

Chaṭṭho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app