2. Cetasikaparicchedo

Sampayogalakkhaṇaṃ

1. Ekuppādanirodhā ca, ekālambaṇavatthukā.

Cetoyuttā dvipaññāsa, dhammā cetasikā matā.

Aññasamānacetasikaṃ

2. Kathaṃ? Phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro ceti sattime cetasikā sabbacittasādhāraṇā nāma.

3. Vitakko vicāro adhimokkho vīriyaṃ pīti chando cāti cha ime cetasikā pakiṇṇakā nāma.

4. Evamete terasa cetasikā aññasamānāti veditabbā.

Akusalacetasikaṃ

5. Moho ahirikaṃ anottappaṃ uddhaccaṃ lobho diṭṭhi māno doso issā macchariyaṃ kukkuccaṃ thinaṃ middhaṃ vicikicchā ceti cuddasime cetasikā akusalā nāma.

Sobhanacetasikaṃ

6. Saddhā sati hirī ottappaṃ alobho adoso tatramajjhattatā kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā ceti ekūnavīsatime cetasikā sobhanasādhāraṇā nāma.

7. Sammāvācā sammākammanto sammāājīvo ceti tisso viratiyo nāma.

8. Karuṇā muditā appamaññāyo nāmāti sabbathāpi paññindriyena saddhiṃ pañcavīsatime cetasikā sobhanāti veditabbā.

9. Ettāvatā ca –

Terasaññasamānā ca, cuddasākusalā tathā;

Sobhanā pañcavīsāti, dvipaññāsa pavuccare.

Sampayoganayo

10. Tesaṃ cittāviyuttānaṃ, yathāyogamito paraṃ.

Cittuppādesu paccekaṃ, sampayogo pavuccati.

11. Satta sabbattha yujjanti, yathāyogaṃ pakiṇṇakā.

Cuddasākusalesveva, sobhanesveva sobhanā.

Aññasamānacetasikasampayoganayo

12. Kathaṃ? Sabbacittasādhāraṇā tāva sattime cetasikā sabbesupi ekūnanavuticittuppādesu labbhanti.

13.Pakiṇṇakesu pana vitakko tāva dvipañcaviññāṇavajjitakāmāvacaracittesu ceva ekādasasu paṭhamajjhānacittesu ceti pañcapaññāsacittesu uppajjati.

14. Vicāro pana tesu ceva ekādasasu dutiyajjhānacittesu cāti chasaṭṭhicittesu.

15. Adhimokkho dvipañcaviññāṇavicikicchāsahagatavajjitacittesu.

16. Vīriyaṃ pañcadvārāvajjanadvipañcaviññāṇasampaṭicchanasantīraṇavajjitacittesu.

17. Pīti domanassupekkhāsahagatakāyaviññāṇacatutthajjhānavajjitacittesu.

18. Chando ahetukamomūhavajjitacittesūti.

19. Te pana cittuppādā yathākkamaṃ –

Chasaṭṭhi pañcapaññāsa, ekādasa ca soḷasa;

Sattati vīsati ceva, pakiṇṇakavivajjitā.

Pañcapaññāsa chasaṭṭhiṭṭhasattati tisattati;

Ekapaññāsa cekūnasattati sapakiṇṇakā.

Akusalacetasikasampayoganayo

20.Akusalesu pana moho ahirikaṃ anottappaṃ uddhaccañcāti cattārome cetasikā sabbākusalasādhāraṇā nāma, sabbesupi dvādasā kusalesu labbhanti.

21. Lobho aṭṭhasu lobhasahagatacittesveva labbhati.

22. Diṭṭhi catūsu diṭṭhigatasampayuttesu.

23. Māno catūsu diṭṭhigatavippayuttesu.

24. Doso issā macchariyaṃ kukkuccañcāti dvīsu paṭighasampayuttacittesu.

25. Thinamiddhaṃ pañcasu sasaṅkhārikacittesu.

26. Vicikicchā vicikicchāsahagatacitteyevāti.

27. Sabbāpuññesu cattāro,

Lobhamūle tayo gatā;

Dosamūlesu cattāro,

Sasaṅkhāre dvayaṃ tathā.

Vicikicchā vicikicchā-citte cāti catuddasa;

Dvādasākulesveva, sampayujjanti pañcadhā.

Sobhanacetasikasampayoganayo

28.Sobhanesu pana sobhanasādhāraṇā tāva ekūnavīsatime cetasikā sabbesupi ekūnasaṭṭhisobhanacittesu saṃvijjanti.

29. Viratiyo pana tissopi lokuttaracittesu sabbathāpi niyatā ekatova labbhanti, lokiyesu pana kāmāvacarakusalesveva kadāci sandissanti visuṃ visuṃ.

30. Appamaññāyo pana dvādasasu pañcamajjhānavajjitamahaggatacittesu ceva kāmāvacarakusalesu ca sahetukakāmāvacarakiriyacittesu cāti aṭṭhavīsaticittesveva kadāci nānā hutvā jāyanti, upekkhāsahagatesu panettha karuṇāmuditā na santīti keci vadanti.

31. Paññā pana dvādasasu ñāṇasampayuttakāmāvacaracittesu ceva sabbesupi pañcatiṃsamahaggatalokuttaracittesu cāti sattacattālīsacittesu sampayogaṃ gacchatīti.

32. Ekūnavīsati dhammā, jāyantekūnasaṭṭhisu.

Tayo soḷasacittesu, aṭṭhavīsatiyaṃ dvayaṃ.

Paññā pakāsitā, sattacattālīsavidhesupi;

Sampayuttā catudhevaṃ, sobhanesveva sobhanā.

33. Issāmaccherakukkucca-viratikaruṇādayo.

Nānā kadāci māno ca, thina middhaṃ tathā saha.

34. Yathāvuttānusārena, sesā niyatayogino.

Saṅgahañca pavakkhāmi, tesaṃ dāni yathārahaṃ.

Saṅgahanayo

35. Chattiṃsānuttare dhammā, pañcatiṃsa mahaggate.

Aṭṭhatiṃsāpi labbhanti, kāmāvacarasobhane.

Sattavīsatipuññamhi, dvādasāhetuketi ca;

Yathāsambhavayogena, pañcadhā tattha saṅgaho.

Lokuttaracittasaṅgahanayo

36. Kathaṃ ? Lokuttaresu tāva aṭṭhasu paṭhamajjhānikacittesu aññasamānā terasa cetasikā, appamaññāvajjitā tevīsati sobhanacetasikā ceti chattiṃsa dhammā saṅgahaṃ gacchanti, tathā dutiyajjhānikacittesu vitakkavajjā, tatiyajjhānikacittesu vitakkavicāravajjā, catutthajjhānikacittesu vitakkavicārapītivajjā, pañcamajjhānikacittesupi upekkhāsahagatā te eva saṅgayhantīti sabbathāpi aṭṭhasu lokuttaracittesu pañcakajjhānavasena pañcadhāva saṅgaho hotīti.

37. Chattiṃsa pañcatiṃsa ca, catuttiṃsa yathākkamaṃ.

Tettiṃsadvayamiccevaṃ, pañcadhānuttare ṭhitā.

Mahaggatacittasaṅgahanayo

38.Mahaggatesu pana tīsu paṭhamajjhānikacittesu tāva aññasamānā terasa cetasikā, viratittayavajjitā dvāvīsati sobhanacetasikā ceti pañcatiṃsa dhammā saṅgahaṃ gacchanti, karuṇāmuditā panettha paccekameva yojetabbā, tathā dutiyajjhānikacittesu vitakkavajjā, tatiyajjhānikacittesu vitakkavicāravajjā, catutthajjhānikacittesu vitakkavicārapītivajjā, pañcamajjhānikacittesu pana pannarasasu appamaññāyo na labbhantīti sabbathāpi sattavīsatimahaggatacittesu pañcakajjhānavasena pañcadhāva saṅgaho hotīti.

39. Pañcatiṃsa catuttiṃsa, tettiṃsa ca yathākkamaṃ.

Bāttiṃsa ceva tiṃseti, pañcadhāva mahaggate.

Kāmāvacarasobhanacittasaṅgahanayo

40.Kāmāvacarasobhanesu pana kusalesu tāva paṭhamadvaye aññasamānā terasa cetasikā, pañcavīsati sobhanacetasikā ceti aṭṭhatiṃsa dhammā saṅgahaṃ gacchanti, appamaññāviratiyo panettha pañcapi paccekameva yojetabbā, tathā dutiyadvaye ñāṇavajjitā, tatiyadvaye ñāṇasampayuttā pītivajjitā, catutthadvaye ñāṇapītivajjitā te eva saṅgayhanti. Kiriyacittesupi virativajjitā tatheva catūsupi dukesu catudhāva saṅgayhanti. Tathā vipākesu ca appamaññāvirativajjitā te eva saṅgayhantīti sabbathāpi catuvīsatikāmāvacarasobhanacittesu dukavasena dvādasadhāva saṅgaho hotīti.

41. Aṭṭhatiṃsa sattatiṃsa, dvayaṃ chattiṃsakaṃ subhe.

Pañcatiṃsa catuttiṃsa, dvayaṃ tettiṃsakaṃ kriye;

Tettiṃsa pāke bāttiṃsa, dvayekatiṃsakaṃ bhave;

Sahetukāmāvacarapuñña-pākakriyāmane.

42. Navijjantettha viratī, kriyesu ca mahaggate.

Anuttare appamaññā, kāmapāke dvayaṃ tathā;

Anuttare jhānadhammā, appamaññā ca majjhime;

Viratī ñāṇapītī ca, parittesu visesakā.

Akusalacittasaṅgahanayo

43.Akusalesu pana lobhamūlesu tāva paṭhame asaṅkhārike aññasamānā terasa cetasikā, akusalasādhāraṇā cattāro cāti sattarasa lobhadiṭṭhīhi saddhiṃ ekūnavīsati dhammā saṅgahaṃ gacchanti.

44. Tatheva dutiye asaṅkhārike lobhamānena.

45. Tatiye tatheva pītivajjitā lobhadiṭṭhīhi saha aṭṭhārasa.

46. Catutthe tatheva lobhamānena.

47. Pañcame pana paṭighasampayutte asaṅkhārike doso issā macchariyaṃ kukkuccañcāti catūhi saddhiṃ pītivajjitā te eva vīsati dhammā saṅgayhanti, issāmacchariyakukkuccāni panettha paccekameva yojetabbāni.

48. Sasaṅkhārikapañcakepi tatheva thinamiddhena visesetvā yojetabbā.

49. Chandapītivajjitā pana aññasamānā ekādasa, akusalasādhāraṇā cattāro cāti pannarasa dhammā uddhaccasahagate sampayujjanti.

50. Vicikicchāsahagatacitte ca adhimokkhavirahitā vicikicchāsahagatā tatheva pannarasa dhammā samupalabbhantīti sabbathāpi dvādasākusalacittuppādesu paccekaṃ yojiyamānāpi gaṇanavasena sattadhāva saṅgahitā bhavantīti.

51. Ekūnavīsāṭṭhārasa, vīsekavīsa vīsati.

Dvāvīsa pannaraseti, sattadhā kusaleṭhitā.

52. Sādhāraṇā ca cattāro, samānā ca dasāpare.

Cuddasete pavuccanti, sabbākusalayogino.

Ahetukacittasaṅgahanayo

53.Ahetukesu pana hasanacitte tāva chandavajjitā aññasamānā dvādasa dhammā saṅgahaṃ gacchanti.

54. Tathā voṭṭhabbane chandapītivajjitā.

55. Sukhasantīraṇe chandavīriyavajjitā.

56. Manodhātuttikāhetukapaṭisandhiyugaḷe chandapītivīriyavajjitā.

57. Dvipañcaviññāṇe pakiṇṇakavajjitā teyeva saṅgayhantīti sabbathāpi aṭṭhārasasu ahetukesu gaṇanavasena catudhāva saṅgaho hotīti.

58. Dvādasekādasa dasa, satta cāti catubbidho.

Aṭṭhārasāhetukesu, cittuppādesu saṅgaho.

59. Ahetukesu sabbattha, satta sesā yathārahaṃ.

Iti vitthārato vutto, tettiṃsavidhasaṅgaho.

60. Itthaṃ cittāviyuttānaṃ, sampayogañca saṅgahaṃ.

Ñatvā bhedaṃ yathāyogaṃ, cittena samamuddise.

Iti abhidhammatthasaṅgahe cetasikasaṅgahavibhāgo nāma

Dutiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app