8. Paccayaparicchedavaṇṇanā

1. Idāni yathāvuttanāmarūpadhammānaṃ paṭiccasamuppādapaṭṭhānanayavasena paccaye dassetuṃ ‘‘yesa’’ntyādi āraddhaṃ. Yesaṃ paccayehi saṅkhatattā saṅkhatānaṃ paccayuppannadhammānaṃ ye paccayadhammā yathā yenākārena paccayā ṭhitiyā, uppattiyā ca upakārakā, taṃ vibhāgaṃ tesaṃ paccayuppannānaṃ, tesaṃ paccayānaṃ, tassa ca paccayākārassa pabhedaṃ iha imasmiṃ samuccayasaṅgahānantare ṭhāne yathārahaṃ taṃtaṃpaccayuppannadhamme sati taṃtaṃpaccayānaṃ taṃtaṃpaccayabhāvākārānurūpaṃ idāni pavakkhāmīti yojanā.

2. Tattha paccayasāmaggiṃ paṭicca samaṃ gantvā phalānaṃ uppādo etasmāti paṭiccasamuppādo, paccayākāro. Nānappakārāni ṭhānāni paccayā etthātyādinā paṭṭhānaṃ, anantanayasamantapaṭṭhānamahāpakaraṇaṃ, tattha desitanayo paṭṭhānanayo.

3.Tatthāti tesu dvīsu nayesu. Tassa paccayadhammassa bhāvena bhavanasīlassa bhāvo tabbhāvabhāvībhāvo, soyeva ākāramattaṃ, tena upalakkhito tabbhāvabhāvībhāvākāramattopalakkhito. Eteneva tadabhāvābhāvākāramattopalakkhitatāpi atthato dassitā hoti. Anvayabyatirekavasena hi paccayalakkhaṇaṃ dassetabbaṃ. Tenāha bhagavā – ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idamuppajjati. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’’ti (ma. ni. 1.404, 406; saṃ. ni. 2.21; udā. 1, 2). Paṭicca phalaṃ eti etasmāti paccayo. Tiṭṭhati phalaṃ ettha tadāyattavuttitāyāti ṭhiti, āhacca visesetvā pavattā paccayasaṅkhātā ṭhiti āhaccapaccayaṭṭhiti. Paṭiccasamuppādanayo hi tabbhāvabhāvībhāvākāramattaṃ upādāya pavattattā hetādipaccayaniyamavisesaṃ anapekkhitvā avisesatova pavattati, ayaṃ pana hetāditaṃtaṃpaccayānaṃ tassa tassa dhammantarassa taṃtaṃpaccayabhāvasāmatthiyākāravisesaṃ upādāya visesetvā pavattoti āhaccapaccayaṭṭhitimārabbha pavuccatīti. Keci pana ‘‘āhacca kaṇṭhatāluādīsu paharitvā vuttā ṭhiti āhaccapaccayaṭṭhitī’’ti vaṇṇenti. Taṃ pana savanamatteneva tesaṃ avahasitabbavacanataṃ pakāseti. Na hi paṭiccasamuppādanayo, añño vā koci nayo kaṇṭhatāluādīsu anāhacca desetuṃ sakkāti. Vomissetvāti paṭṭhānanayampi paṭiccasamuppādeyeva pakkhipitvā tabbhāvabhāvībhāvena hetādipaccayavasena ca missetvā ācariyā saṅgahakārādayo papañcenti vitthārenti, mayaṃ pana visuṃ visuṃyeva dassayissāmātyadhippāyo.

Paṭiccasamuppādanayavaṇṇanā

4. Na vijānātīti avijjā, avindiyaṃ vā kāyaduccaritādiṃ vindati paṭilabhati, vindiyaṃ vā kāyasucaritādiṃ na vindati, veditabbaṃ vā catusaccādikaṃ na viditaṃ karoti, avijjamāne vā javāpeti, vijjamāne vā na javāpetīti avijjā, catūsu ariyasaccesu pubbantādīsu catūsu aññāṇassetaṃ nāmaṃ. Avijjā eva paccayo avijjāpaccayo. Tato avijjāpaccayā saṅkhatamabhisaṅkharontīti saṅkhārā, kusalākusalakammāni. Te tividhā puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāroti. Tatthakāmarūpāvacarā terasa kusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro, catasso āruppacetanā āneñjābhisaṅkhāroti evametā ekūnatiṃsa cetanā saṅkhārā nāma. Paṭisandhivasena ekūnavīsatividhaṃ, pavattivasena dvattiṃsavidhaṃ vipākacittaṃ viññāṇaṃ nāma. Nāmañca rūpañca nāmarūpaṃ. Tattha nāmaṃ idha vedanādikkhandhattayaṃ, rūpaṃ pana bhūtupādāyabhedato duvidhaṃ kammasamuṭṭhānarūpaṃ, tadubhayampi idha paṭisandhiviññāṇasahagatanti daṭṭhabbaṃ. Nāmarūpapaccayāti ettha nāmañca rūpañca nāmarūpañca nāmarūpanti sarūpekaseso veditabbo. Cakkhādīni cha ajjhattikāyatanāni, kesañci matena rūpādīni cha bāhirāyatanānipi vā āyatanaṃ nāma. Cha āyatanāni ca chaṭṭhāyatanañca saḷāyatanaṃ. Cakkhusamphassādivasena chadvāriko phasso phasso nāma. Sukhadukkhupekkhāvasena tividhā vedanā.

Kāmataṇhā bhavataṇhā vibhavataṇhāti tividhā taṇhā. Chaḷārammaṇādivasena pana aṭṭhasatappabhedā honti kāmupādānādivasena cattāri upādānāni. Ettha ca dubbalā taṇhā taṇhā nāma, balavatī upādānaṃ. Asampattavisayapatthanā vā taṇhā tamasi corānaṃ hatthappasāraṇaṃ viya, sampattavisayaggahaṇaṃ upādānaṃ corānaṃ hatthappattassa gahaṇaṃ viya. Appicchatāpaṭipakkhā taṇhā, santosappaṭipakkhaṃ upādānaṃ. Pariyesanadukkhamūlaṃ taṇhā, ārakkhadukkhamūlaṃ upādānanti ayametesaṃ viseso. Kammabhavo upapattibhavoti duvidho bhavo. Tattha paṭhamo bhavati etasmā phalanti bhavo, so kāmāvacarakusalākusalādivasena ekūnatiṃsavidho. Dutiyo pana bhavatīti bhavo, so kāmabhavādivasena navavidho. Upādānapaccayā bhavoti cettha upapattibhavopi adhippeto. Bhavapaccayā jātīti kammabhavova. So hi jātiyā paccayo hoti, na itaro. So hi paṭhamābhinibbattakkhandhasabhāvo jātiyeva, na ca tadeva tassa kāraṇaṃ yuttaṃ. Tesaṃ tesaṃ sattānaṃ taṃtaṃgatiādīsu attabhāvapaṭilābho jāti. Tathānibbattassa ca attabhāvassa purāṇabhāvo jarā. Etasseva ekabhavaparicchinnassa pariyosānaṃ maraṇaṃ. Ñātibyasanādīhi phuṭṭhassa cittasantāpo soko. Tasseva vacīpalāpo paridevo. Kāyikadukkhavedanā dukkhaṃ. Mānasikadukkhavedanā domanassaṃ. Ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito bhuso āyāso upāyāso.

Ettha ca satipi vatthārammaṇādike paccayantare avijjādiekekapaccayaggahaṇaṃ padhānabhāvato, pākaṭabhāvato cāti daṭṭhabbaṃ. Ettha ca avijjānusayiteyeva santāne saṅkhārānaṃ vipākadhammabhāvena pavattanato avijjāpaccayāsaṅkhārāsambhavanti, viññāṇañca saṅkhārajanitaṃ hutvā bhavantare patiṭṭhāti. Na hi janakābhāve tassuppatti siyā, tasmā saṅkhārapaccayā viññāṇaṃ. Nāmarūpañca pubbaṅgamādhiṭṭhānabhūtaviññāṇupatthaddhaṃ paṭisandhipavattīsu patiṭṭhahatīti viññāṇapaccayānāmarūpaṃ, saḷāyatanañca nāmarūpanissayameva chabbidhaphassassa dvārabhāvena yathārahaṃ pavattati, no aññathāti nāmarūpapaccayā saḷāyatanaṃ. Phasso ca saḷāyatanasambhaveyeva ārammaṇaṃ phusati. Na hi dvārābhāve tassuppatti siyāti saḷāyatanapaccayā phasso. Iṭṭhāniṭṭhamajjhattañca ārammaṇaṃ phusantoyeva vedanaṃ vedayati, no aññathāti phassapaccayā vedanā. Vedanīyesu ca dhammesu assādānupassino vedanāhetukā taṇhā samuṭṭhātīti vedanāpaccayā taṇhā. Taṇhāsinehapipāsitāyeva ca upādāniyesu dhammesu upādāya daḷhabhāvāya saṃvattanti. Taṇhāya hi rūpādīni assādetvā assādetvā kāmesu pātabyataṃ āpajjantīti taṇhā kāmupādānassa paccayo. Tathā rūpādibhedegadhito ‘‘natthi dinna’’ntyādinā micchādassanaṃ saṃsārato muccitukāmo asuddhimagge suddhimaggaparāmāsaṃ khandhesu attattaniyagāhabhūtaṃ attavādadassanadvayañca gaṇhāti, tasmā diṭṭhupādādīnampi paccayoti taṇhāpaccayā upādānaṃ. Yathārahaṃ sampayogānusayavasena upādānapatiṭṭhitāyeva sattā kammāyūhanāya saṃvattantīti upādānaṃ bhavassa paccayo. Upapattibhavasaṅkhātā ca jāti kammabhavahetukāyeva . Bījato aṅkuro viya tattha tattha samupalabbhatīti bhavo jātiyā paccayo nāma. Sati ca jātiyā eva jarāmaraṇasambhavo. Na hi ajātānaṃ jarāmaraṇasambhavo hotīti jāti jarāmaraṇānaṃ paccayoti evametesaṃ tabbhāvabhāvībhāvo daṭṭhabbo.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti yathāvuttena paccayaparamparavidhinā, na pana issaranimmānādīhi etassa vaṭṭasaṅkhātassa kevalassa sukhādīhi asammissassa, sakalassa vā dukkhakkhandhassa dukkharāsissa na sukhasubhādīnaṃ samudayo nibbatti hoti. Ettha imasmiṃ paccayasaṅgahādhikāre.

5. Atati satataṃ gacchati pavattatīti addhā, kālo.

6.Avijjāsaṅkhārā atīto addhā atītabhavapariyāpannahetūnamevettha adhippetattā, addhāggahaṇena ca avijjādīnaṃ dhammānameva gahaṇaṃ tabbinimuttassa kassaci kālassa anupalabbhanato. Niruddhānuppādā eva hi dhammā atītānāgatakālavasena uppādādikkhaṇattayapariyāpannā ca paccuppannakālavasena voharīyanti. Jātijarāmaraṇaṃ anāgato addhā paccuppannahetuto anāgate nibbattanato. Majjhe paccuppanno addhā atītahetuto idha nibbattanakaphalasabhāvattā, anāgataphalassa idha hetusabhāvattā ca majjhe viññāṇādīni aṭṭhaṅgāni paccuppanno addhā.

8. Nanu sokaparidevādayopi aṅgabhāvena vattabbāti āha ‘‘sokādivacana’’ntyādi. Sokādivacanaṃ jātiyā nissandassa amukhyaphalamattassa nidassanaṃ, na pana visuṃ aṅgadassanantyattho.

9.Taṇhupādānabhavāpigahitā hontīti kilesabhāvasāmaññato avijjāggahaṇena taṇhupādānāni, kammabhavasāmaññato saṅkhāraggahaṇena kammabhavo gahito. Tathā taṇhupādānabhavaggahaṇena ca avijjāsaṅkhārā gahitāti sambandho. Etthāpi vuttanayena tesaṃ gahaṇena tesaṃ saṅgaho daṭṭhabbo, viññāṇanāmarūpasaḷāyatanaphassavedanānaṃ jātijarābhaṅgāva jātijarāmaraṇanti ca vuttāti āha ‘‘jātijarāmaraṇaggahaṇenā’’tyādi.

10.Atīte hetavo pañcāti sarūpato vuttānaṃ dvinnaṃ avijjāsaṅkhārānaṃ, saṅgahavasena gahitānaṃ tiṇṇaṃ taṇhupādānabhavānañca vasena paccuppannaphalassa paccayā atītabhave nibbattā hetavo pañca, idāni phalapañcakanti atītahetupaccayā idha paccuppanne nibbattaṃ viññāṇādiphalapañcakaṃ. Idāni hetavo pañcāti sarūpato vuttānaṃ taṇhādīnaṃ tiṇṇaṃ, saṅgahato laddhānaṃ avijjāsaṅkhārānaṃ dvinnañca vasena āyatiṃ phalassa paccayā idāni hetavo pañca. Āyatiṃ phalapañcakanti jātijarāmaraṇaggahaṇena vuttaṃ paccuppannahetupaccayā anāgate nibbattanakaviññāṇādiphalapañcakanti evaṃ vīsati atītādīsu tattha tattha ākiriyantīti ākārā.

Atītahetūnaṃ, idāni phalapañcakassa ca antarā eko sandhi, idāni phalapañcakassa, idāni hetūnañca antarā eko, idāni hetūnaṃ, āyatiṃ phalassa ca antarā ekoti evaṃ tisandhi. Vuttañhetaṃ – ‘‘saṅkhāraviññāṇānamantarā eko, vedanātaṇhānamantarā eko, bhavajātīnamantarā eko sandhī’’ti. Ettha hi hetutophalassa avicchedappavattibhāvato hetuphalasambandhabhūto paṭhamo sandhi, tathā tatiyo, dutiyo pana phalato hetuno avicchedappavattibhāvato phalahetusambandhabhūto. Phalabhūtopi hi dhammo aññassa hetusabhāvassa dhammassa paccayoti. Saṅkhipīyanti ettha avijjādayo, viññāṇādayo cāti saṅkhepo, atītahetu, etarahi vipāko, etarahi hetu āyatiṃ vipākoti cattāro saṅkhepāti catusaṅkhepā.

11.Kammabhavasaṅkhāto bhavekadesoti ettha āyatiṃ paṭisandhiyā paccayacetanā bhavo nāma, purimakammabhavasmiṃ idha paṭisandhiyā paccayacetanā saṅkhārāti veditabbā. Avasesā cāti viññāṇādipañcakajātijarāmaraṇavasena sattavidhā paccuppannaphalavasena vuttadhammā. Upapattibhavasaṅkhāto bhavekadesoti pana anāgatapariyāpannā veditabbā. Bhava-saddena kammabhavassapi vuccamānattā bhavekadesa-saddo vutto.

12. Pubbantassa avijjā mūlaṃ. Aparantassa taṇhā mūlanti āha avijjātaṇhāvasena dve mūlānī’’ti.

13.Tesameva avijjātaṇhāsaṅkhātānaṃ vaṭṭamūlānaṃ nirodhena anuppādadhammatāpattiyā saccappaṭivedhato siddhāya appavattiyā vaṭṭaṃ nirujjhati. Abhiṇhaso abhikkhaṇaṃ jarāmaraṇasaṅkhātāya mucchāya pīḷitānaṃ sattānaṃ sokādisamappitānaṃ kāmāsavādiāsavānaṃ samuppādato puna avijjā ca pavattati. ‘‘Āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) hi vuttaṃ. Etena avijjāyapi paccayo dassito hoti, itarathā paṭiccasamuppādacakkaṃ abaddhaṃ siyāti. Iccevaṃ vuttanayena ābaddhaṃ avicchinnaṃ anādikaṃ ādirahitaṃ tibhūmakapariyāpannattā tebhūmakaṃ kilesakammavipākavasena tivaṭṭabhūtaṃ paṭiccasamuppādoti paṭṭhapesi paññapesi mahāmuni sammāsambuddho.

Paṭiccasamuppādanayavaṇṇanā niṭṭhitā.

Paṭṭhānanayavaṇṇanā

14. Evaṃ paṭiccasamuppādanayaṃ vibhāgato dassetvā idāni paṭṭhānanayaṃ dassetuṃ ‘‘hetupaccayo’’tyādi vuttaṃ. Tattha hinoti patiṭṭhāti etenāti hetu. Anekatthattā dhātusaddānaṃ hi-saddo idha patiṭṭhatthoti daṭṭhabbo. Hinoti vā etena kammanidānabhūtena uddhaṃ ojaṃ abhiharantena mūlena viya pādapo tappaccayaṃ phalaṃ gacchati pavattati vuddhiṃ virūḷhiṃ āpajjatīti hetu. Hetu ca so paccayo cāti hetupaccayo. Hetu hutvā paccayo, hetubhāvena paccayoti vuttaṃ hoti. Mūlaṭṭhena hetu, upakāraṭṭhena paccayoti saṅkhepato mūlaṭṭhena upakārako dhammo hetupaccayo. So pana pavatte cittasamuṭṭhānānaṃ, paṭisandhiyaṃ kammasamuṭṭhānānañca rūpānaṃ ubhayattha sampayuttānaṃ nāmadhammānañca rukkhassa mūlāni viya suppatiṭṭhitabhāvasādhanasaṅkhātamūlaṭṭhena upakārakā cha dhammāti daṭṭhabbaṃ.

Ālambīyati dubbalena viya daṇḍādikaṃ cittacetasikehi gayhatīti ārammaṇaṃ. Cittacetasikā hi yaṃ yaṃ dhammaṃ ārabbha pavattanti, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayo nāma. Na hi so dhammo atthi, yo cittacetasikānaṃ ārammaṇapaccayabhāvaṃ na gaccheyya. Attādhīnappavattīnaṃ patibhūto paccayo adhipatipaccayo.

Na vijjati paccayuppannena saha antaraṃ etassa paccayassāti anantarapaccayo. Saṇṭhānābhāvena suṭṭhu anantarapaccayo samanantarapaccayo. Attano attano anantaraṃ anurūpacittuppādajananasamattho purimapurimaniruddho dhammo ‘‘anantarapaccayo’’, ‘‘samanantarapaccayo’’ti ca vuccati. Byañjanamatteneva hi nesaṃ viseso. Atthato pana ubhayampi samanantaraniruddhassevādhivacanaṃ. Na hi tesaṃ atthato bhedo upalabbhati . Yaṃ pana keci vadanti ‘‘atthānantaratāya anantarapaccayo, kālānantaratāya samanantarapaccayo’’ti, taṃ ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā samanantarapaccayena paccayo’’tyādīhi (paṭṭhā. 1.1.417) virujjhati. Nevasaññānāsaññāyatanaṃ hi sattāhādikālaṃ niruddhaṃ phalasamāpattiyā samanantarapaccayo, tasmā abhinivesaṃ akatvā byañjanamattatovettha nānākaraṇaṃ paccetabbaṃ, na atthato. Pubbadhammanirodhassa hi pacchājātadhammuppādanassa ca antarābhāvena uppādanasamatthatāya nirodho anantarapaccayatā, ‘‘idamito uddhaṃ, idaṃ heṭṭhā, idaṃ samantato’’ti attanā ekattaṃ upanetvā viya suṭṭhu anantarabhāvena uppādetuṃ samatthaṃ hutvā nirodho samanantarapaccayatāti evaṃ byañjanamattatova bhedo. Nirodhapaccayassapi hi nevasaññānāsaññāyatanassa asaññuppattiyā purimassa ca cuticittassa kālantarepi uppajjantānaṃ phalapaṭisandhīnaṃ antarā samānajātiyena arūpadhammena byavadhānābhāvato bhinnajātikānañca rūpadhammānaṃ byavadhānakaraṇe asamatthatāya nirantaruppādane ekattaṃ upanetvā viya uppādane ca samatthatā atthīti tesampi anantarasamanantarapaccayatā labbhati, tasmā dhammato avisesepi tathā tathā bujjhanakānaṃ veneyyānaṃ vasena upasaggatthavisesamattatova bhedo paccetabboti.

Attano anuppattiyā sahuppannānampi anuppattito pakāsassa padīpo viya sahuppannānaṃ sahuppādabhāvena paccayo sahajātapaccayo, arūpino catukkhandhā, cattāro mahābhūtā, paṭisandhikkhaṇe vatthuvipākā ca dhammā.

Aññamaññaṃ upatthambhayamānaṃ tidaṇḍaṃ viya attano upakārakadhammānaṃ upatthambhakabhāvena paccayo aññamaññapaccayo. Aññamaññatāvaseneva ca upakārakatā aññamaññapaccayatā, na sahajātamattenāti ayametesaṃ dvinnaṃ viseso. Tathā hi sahajātapaccayabhāvīyeva koci aññamaññapaccayo na hoti cittajarūpānaṃ sahajātapaccayabhāvino nāmassa upādārūpānaṃ sahajātapaccayabhāvīnaṃ mahābhūtānañca aññamaññapaccayabhāvassa anuddhaṭattā. Yadi hi sahajātabhāveneva attano upakārakānaṃ upakārakatā aññamaññapaccayatā siyā, tadā sahajātaaññamaññapaccayehi samānehi bhavitabbanti.

Cittakammassa paṭo viya sahajātanāmarūpānaṃ nissayabhūtā catukkhandhā, tarupabbatādīnaṃ pathavī viya ādhāraṇatoyeva sahajātarūpasattaviññāṇadhātūnaṃ yathākkamaṃ nissayā bhūtarūpaṃ, vatthu cāti ime nissayapaccayo nāma nissīyati nissitakehīti katvā, balavabhāvena nissayo paccayo upanissayapaccayo upa-saddassa atisayajotakattā, tassa pana bhedaṃ vakkhati.

Cha vatthūni, cha ārammaṇāni cāti ime paccayuppannato paṭhamaṃ uppajjitvā pavattamānabhāvena upakārako purejātapaccayo. Pacchājātapaccaye asati santānaṭṭhitihetubhāvaṃ āgacchantassa kāyassa upatthambhanabhāvena upakārakā pacchājātā cittacetasikā dhammā pacchājātapaccayo. So gijjhapotakasarīrānaṃ āhārāsā cetanā viya daṭṭhabbo.

Purimapurimaparicitagantho viya uttarauttaraganthassa kusalādibhāvena attasadisassa paguṇabalavabhāvavisiṭṭhaattasamānajātiyatāgāhaṇaṃ āsevanaṃ, tena paccayā sajātiyadhammānaṃ sajātiyadhammāva āsevanapaccayo. Bhinnajātikā hi bhinnajātikehi āsevanapaguṇena paguṇabalavabhāvavisiṭṭhaṃ kusalādibhāvasaṅkhātaṃ attano gatiṃ gāhāpetuṃ na sakkonti, na ca sayaṃ tato gaṇhanti, te pana anantarātītāni lokiyakusalākusalāni ceva anāvajjanakiriyajavanāni cāti daṭṭhabbaṃ. Cittappayogasaṅkhātakiriyābhāvena sahajātānaṃ nānākkhaṇikānaṃ vipākānaṃ, kaṭattārūpānañca upakārikā cetanā kammapaccayo.

Attano nirussāhasantabhāvena sahajātanāmarūpānaṃ nirussāhasantabhāvāya upakārakā vipākacittacetasikā vipākapaccayo. Te hi payogena asādhetabbatāya kammassa kaṭattā nipphajjamānamattato nirussāhasantabhāvā honti, na kilesavūpasamasantabhāvā. Tathā santabhāvatoyeva hi bhavaṅgādayo dubbiññeyyā. Abhinipātasampaṭicchanasantīraṇamattā pana vipākā dubbiññeyyāva. Javanappavattiyāva nesaṃ rūpādiggahitatā viññāyati.

Rūpārūpānaṃ upatthambhakattena upakārakā cattāro āhārā āhārapaccayo. Satipi hi janakabhāve upatthambhakattameva āhārassa padhānakiccaṃ. Janayantopi āhāro avicchedavasena upatthambhento va janetīti upatthambhakabhāvo va āhārabhāvo. Tesu tesu kiccesu paccayuppannadhammehi attānaṃ anuvattāpanasaṅkhātādhipatiyaṭṭhena paccayo indriyapaccayo.

Ārammaṇūpanijjhānalakkhaṇūpanijjhānavasena upagantvā ārammaṇanijjhānakā vitakkādayo jhānapaccayo. Sugatito puññato, duggahito pāpato vā niyyānaṭṭhena upakārakā sammādiṭṭhādayo maggapaccayo.

Paramatthato bhinnāpi ekībhāvagatā viya ekuppādādibhāvasaṅkhātasampayogalakkhaṇena upakārakā nāmadhammā va sampayuttapaccayo. Aññamaññasambandhatāya yuttāpi samānā vippayuttabhāvena visaṃsaṭṭhatāya nānattupagamanena upakārakā vatthucittacetasikā vippayuttapaccayo.

Paccuppannasabhāvasaṅkhātena atthibhāvena tādisasseva dhammassa upatthambhakattena upakārakā ‘‘sahajātaṃ purejāta’’ntyādinā vakkhamānadhammā atthipaccayo. Satipi hi janakatte ṭhitiyaṃyeva sātisayo atthipaccayānaṃ byāpāroti upatthambhakatāva tesaṃ gahitā. Ekasmiṃ phassādisamudāye pavattamāne dutiyassa abhāvato attano ṭhitiyā okāsaṃ alabhantānaṃ anantaramuppajjamānakacittacetasikānaṃ okāsadānavasena upakārakā anantaraniruddhā cittacetasikā natthipaccayo.

Attano sabhāvāvigamanena appavattamānānaṃ vigatabhāvena upakārakāyeva dhammā vigatapaccayo. Nirodhānupagamanavasena upakārakā atthipaccayā va avigatapaccayo. Sasabhāvatāmattena upakārakatā atthipaccayatā, nirodhānupagamanavasena upakārakatā avigatapaccayatāti paccayatāviseso nesaṃ dhammāvisesepi daṭṭhabbo. Dhammānañhi samatthatāvisesaṃ sabbākārena ñatvā bhagavatā catuvīsatipaccayā desitāti bhagavati saddhāya ‘‘evaṃ visesā ete dhammā’’ti sutamayañāṇaṃ uppādetvā cintābhāvanāmayañāṇehi tadabhisamayāya yogo karaṇīyo. Avisesepi hi dhammasāmaggiyassa tathā tathā vinetabbapuggalānaṃ vasena heṭṭhā vuttopi paccayo puna pakārantena vuccati ahetukadukaṃ vatvāpi hetuvippayuttadukaṃ viyāti daṭṭhabbaṃ.

15.Nāmaṃ catukkhandhasaṅkhātaṃ nāmaṃ tādisasseva nāmassa chadhā chahākārehi paccayo hoti, tadeva nāmarūpīnaṃ samuditānaṃ pañcadhā paccayo hoti, rūpassa puna bhūtupādāyabhedassa ekadhā paccayo hoti, rūpañca nāmassa ekadhā paccayo, paññattināmarūpāni nāmassa dvidhā dvippakārā paccayā honti, dvayaṃ pana nāmarūpadvayaṃ samuditaṃ dvayassa tādisasseva nāmarūpadvayassa navadhā paccayo ceti evaṃ paccayā chabbidhā ṭhitā.

16. Vipākabyākataṃ kammavasena vipākabhāvappattaṃ kammavegakkhittapatitaṃ viya hutvā pavattamānaṃ attano sabhāvaṃ gāhetvā paribhāvetvā neva aññaṃ pavatteti, na ca purimavipākānubhāvaṃ gahetvā uppajjati. ‘‘Na maggapaccayā āsevane eka’’nti (paṭṭhā. 1.1.221) vacanato ca ahetukakiriyesu hasituppādasseva āsevanatāuddharaṇena āvajjanadvayaṃ āsevanapaccayo na hoti, tasmā javanāneva āsevanapaccayabhāvaṃ gacchantīti āha ‘‘purimāni javanānī’’tyādi. Avisesavacanepettha lokiyakusalākusalābyākatajavanāneva daṭṭhabbāni lokuttarajavanānaṃ āsevanabhāvassa anuddhaṭattā.

Evañca katvā vuttaṃ paṭṭhānaṭṭhakathāyaṃ (paṭṭhā. aṭṭha. 1.12) ‘‘lokuttaro pana āsevanapaccayo nāma natthī’’ti. Tattha hi kusalaṃ bhinnajātikassa purecarattā na tena āsevanaguṇaṃ gaṇhāpeti, phalacittāni ca javanavasena uppajjamānānipi vipākābyākate vuttanayena āsevanaṃ na gaṇhanti, na ca aññaṃ gāhāpenti. Yampi ‘‘āsevanavinimuttaṃ javanaṃ natthī’’ti ācariyadhammapālattherena vuttaṃ, tampi yebhuyyavasena vuttanti viññāyati. Itarathā ācariyassa asamapekkhitābhidhāyakattappasaṅgo siyā. Maggo pana gotrabhuto āsevanaṃ na gaṇhātīti natthi bhūmiādivasena nānājātitāya anadhippetattā. Tathā hi vuttaṃ paṭṭhāne ‘‘gotrabhu maggassa āsevanapaccayena paccayo, vodānaṃ maggassa āsevanapaccayena paccayo’’ti (paṭṭhā. 1.1.426). Ekuppādādicatubbidhasampayogalakkhaṇābhāvato sahuppannānampi rūpadhammānaṃ sampayuttapaccayatā natthīti vuttaṃ ‘‘cittacetasikā dhammā aññamañña’’nti.

17.Hetujhānaṅgamaggaṅgāni sahajātānaṃ nāma rūpānanti tayopete paṭisandhiyaṃ kammasamuṭṭhānānaṃ, pavattiyaṃ cittasamuṭṭhānānañca rūpānaṃ, ubhayattha sahajātānaṃ nāmānañca hetādipaccayena paccayā honti. ‘‘Sahajātarūpanti hi sabbattha paṭisandhiyaṃ kammasamuṭṭhānānaṃ, pavattiyaṃ cittasamuṭṭhānāna’’nti vakkhati. Sahajātā cetanāti antamaso cakkhuviññāṇādīhipi sahajātacetanā. Sahajātānaṃ nāma rūpānanti sabbāpi cetanā nāmānaṃ, paṭisandhisahagatā cetanā kammasamuṭṭhānarūpānaṃ, pavattiyaṃ rūpasamuṭṭhāpakacittasahagatā cetanā cittasamuṭṭhānarūpānañca. Nānākkhaṇikācetanāti vipākakkhaṇato nānākkhaṇe atītabhavādīsu nibbattā kusalākusalacetanā. Nāmarūpānanti ubhayatthāpi nāmarūpānaṃ. Vipākakkhandhāti paṭisandhiviññāṇādikā vipākā arūpakkhandhā. Kammasamuṭṭhānampi hi rūpaṃ vipākavohāraṃ na labhati arūpadhammabhāvena, sārammaṇabhāvena ca kammasadisesu arūpadhammesveva vipāka-saddassa niruḷhattā.

18.Purejātassa imassa kāyassāti paccayadhammato pure uppannassa imassa rūpakāyassa. Kathaṃ pana paccayuppannassa pure nibbattiyaṃ pacchājātassa paccayatāti? Nanu vuttaṃ ‘‘pacchājātapaccaye asati santānaṭṭhitihetukabhāvaṃ āgacchantassā’’ti, tasmā santānappavattassa hetubhāvupatthambhane imassa byāpāroti na koci virodho.

19. Paṭisandhiyaṃ cakkhādivatthūnaṃ asambhavato, sati ca sambhave taṃtaṃviññāṇānaṃ paccayabhāvānupagamanato, hadayavatthuno ca paṭisandhiviññāṇena sahuppannassa purejātakatābhāvato vuttaṃ ‘‘chavatthūni pavattiya’’nti. ‘‘Pañcārammaṇāni pañcaviññāṇavīthiyā’’ti ca idaṃ ārammaṇapurejātaniddese āgataṃ sandhāya vuttaṃ. Pañhāvāre pana ‘‘sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassantī’’tyādinā (paṭṭhā. 1.1.424) avisesena paccuppannacakkhādīnampi gahitattā dhammārammaṇampi ārammaṇapurejātaṃ manoviññāṇavīthiyā labbhati. Atthato hetaṃ siddhaṃ, yaṃ paccuppannadhammārammaṇaṃ gahetvā manodvārikavīthi pavattati, taṃ tassa ārammaṇapurejātaṃ hotīti.

22. Pakatiyā eva paccayantararahitena attano sabhāveneva upanissayo pakatūpanissayo. Ārammaṇānantarehi asaṃmisso puthageva koci upanissayoti vuttaṃ hoti. Atha vā pakato upanissayo pakatūpanissayo. Pakatoti cettha pa-kāro upasaggo, so attano phalassa uppādanasamatthabhāvena santāne nipphāditabhāvaṃ, āsevitabhāvañca dīpeti, tasmā attano santāne nipphanno rāgādi, saddhādi, upasevito vā utubhojanādi pakatūpanissayo. Tathā ceva niddisati.

23.Garukatanti garuṃ katvā paccavekkhitaṃ. Tathā hi ‘‘dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhatī’’tyādinā (paṭṭhā. 1.1.413) dānasīlauposathakammapubbekatasuciṇṇajhānagotrabhuvodānamaggādīni garuṃ katvā paccavekkhaṇavasena assa niddeso pavatto.

24. ‘‘Purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo’’tyādinā (paṭṭhā. 1.1.423) nayena anantarapaccayena saddhiṃ nānattaṃ akatvā anantarūpanissayassa āgatattā vuttaṃ ‘‘anantaraniruddhā’’tyādi. Evaṃ santepi attano anantaraṃ anurūpacittuppādavasena anantarapaccayo, balavakāraṇavasena anantarūpanissayapaccayoti ayametesaṃ viseso.

25. Yathārahaṃ ajjhattañca bahiddhā ca rāgādayo…pe… senāsanañcāti yojanā. Rāgādayo hi ajjhattaṃ nipphāditā, puggalādayo bahiddhā sevitā. Tathā hi vuttaṃ ācariyena –

‘‘Rāgasaddhādayo dhammā, ajjhattamanuvāsitā;

Sattasaṅkhāradhammā ca, bahiddhopanisevitā’’ti. (nāma. pari. 827);

Atha vā ajjhattañca bahiddhā ca kusalādidhammānanti yathāṭhitavaseneva yojanā attano hi rāgādayo ca attano kusalādidhammānaṃ kalyāṇamittassa saddhādike nissāya kusalaṃ karontānaṃ paresañca nissayā honti.

Tattha kāmarāgādayo nissāya kāmabhavādīsu nibbattanatthaṃ, rāgādivūpasamatthañca dānasīlauposathajjhānābhiññāvipassanāmaggabhāvanā, rāgādihetukā ca uparūparirāgādayo hontīti yathārahaṃ daṭṭhabbaṃ. Yaṃ yañhi nissāya yassa yassa sambhavo, taṃ taṃ tassa tassa pakatūpanissayo hoti. Paccayamahāpadeso hesa, yadidaṃ ‘‘upanissayapaccayo’’ti vuttaṃ. Tathā cāha ‘‘bahudhā hoti pakatūpanissayo’’ti. Saddhādayoti sīlasutacāgapaññā. Attano saddhādikañhi upanissāya attano dānasīlādayo, tathā kalyāṇamittānaṃ saddhādayo upanissāya paresañca dānasīlādayo hontīti pākaṭametaṃ. Sukhaṃ dukkhanti kāyikaṃ sukhaṃ dukkhaṃ. Puggaloti kalyāṇamittādipuggalo. Bhojananti sappāyādibhojanaṃ, utupi tādisova.

27. ‘‘Adhipati…pe… paccayā hontī’’ti saṅkhepena vuttamatthaṃ vitthāretuṃ ‘‘tattha garukatamārammaṇa’’ntyādi vuttaṃ. Garukatamārammaṇanti paccavekkhaṇaassādādinā garukataṃ ārammaṇaṃ. Tañhi jhānamaggaphalavipassanānibbānādibhedaṃ paccavekkhaṇaassādādimaggaphalādidhamme attādhīne karotīti ārammaṇādhipati nāma. Garukātabbatāmattena ārammaṇādhipati. Garukatopi balavakāraṇaṭṭhena ārammaṇūpanissayoti ayametesaṃ viseso. Sahajātā…pe… nāmarūpānanti chandacittavīriyavīmaṃsānaṃ, vasena catubbidhopi sahajātādhipati yathārahaṃ sahajātanāmarūpānaṃ pavattiyaṃyeva sahajātādhipativasena paccayo.

28. Rūpadhammassa arūpadhammaṃ pati sahajātapaccayatā paṭisandhiyaṃ vatthuvasena vuttāti āha ‘‘vatthuvipākā aññamañña’’nti –

30. Yasmā pana aññamaññupatthambhanavaseneva aññamaññapaccayatā, na sahajātamattatoti pavattiyaṃ rūpaṃ nāmānaṃ aññamaññapaccayo na hoti, tasmā vuttaṃ ‘‘cittacetasikā dhammā aññamañña’’nti. Tathā upādārūpāni ca bhūtarūpānaṃ aññamaññapaccayā na hontīti vuttaṃ ‘‘mahābhūtā aññamañña’’nti.

31. Nanu ca ‘‘arūpino āhārā sahajātānaṃ nāmarūpāna’’nti vuttaṃ, evañca sati asaññīnaṃ sahajātāhārassa asambhavato ‘‘sabbe sattā āhāraṭṭhitikā’’ti kathamidaṃ nīyatīti? Vuccate – manosañcetanāhāravasappavattassa kammassa , taṃsahagatānampi vā sesāhārānaṃ kammūpanissayapaccayehi paccayattapariyāyaṃ gahetvā sabbasattānaṃ āhāraṭṭhitikatā vuttā, na āhārapaccayabhāvatoti.

32. ‘‘Pañca pasādā’’tyādīsu nanu itthindriyapurisindriyā na gahitāti? Saccaṃ na gahitā. Yadipi tesaṃ liṅgādīhi anuvattanīyatā atthi, sā pana na paccayabhāvato. Yathā hi jīvitāhārā yesaṃ paccayā honti, tesaṃ anupālakā upatthambhakā atthi, avigatapaccayabhūtā ca honti, na evaṃ itthipurisabhāvā liṅgādīnaṃ kenaci upakārena upakārā honti. Kevalaṃ pana yathāsakeheva kammādipaccayehi pavattamānaṃ liṅgādīnaṃ yathā itthādiggahaṇassa paccayabhāvo hoti, tato aññenākārena taṃ-sahitasantāne appavattito liṅgādīhi anuvattanīyatā, indriyatā ca nesaṃ vuccati, tasmā na tesaṃ indriyapaccayabhāvo vutto.

33. Yesaṃ nāmānaṃ cakkhādīnaṃ abbhantarato nikkhamantānaṃ viya pavattānaṃ, yesañca rūpānaṃ nāmasannissayeneva uppajjamānānaṃ sampayogāsaṅkā hoti, tesameva vippayuttapaccayatā. Rūpānaṃ pana rūpehi sāsaṅkā natthi. Vatthusannissayeneva jāyantānaṃ visayabhāvamattaṃ ārammaṇanti tenāpi tesaṃ sampayogāsaṅkā natthīti yesaṃ sampayogāsaṅkā atthi, tesameva vippayuttapaccayatāpi vuttāti āha ‘‘okkantikkhaṇe vatthū’’tyādi.

34.Sabbathā sabbākārena yathārahaṃ nāmavasena vuttaṃ tividhaṃ sahajātaṃ, duvidhaṃ purejātaṃ, ekavidhaṃ pacchājātañca paccayajātaṃ, āhāresu kabaḷīkāro āhāro, rūpajīvitindriyanti ayaṃ pañcavidhopi atthipaccayo, avigatapaccayo ca hoti. Paccuppannasabhāvena atthibhāvena tādisasseva dhammassa upatthambhakattā atthibhāvābhāvena anupakārakānameva atthibhāvena upakārakatā atthipaccayabhāvoti natthi nibbānassa sabbadā bhāvino atthipaccayatā, avigatapaccayatā ca. Uppādādiyuttānaṃ vā natthibhāvopakārakatāviruddho, vigatabhāvopakārakatāviruddho ca upakārakabhāvo atthipaccayatādikāti na tassa tappaccayattappasaṅgo. Rūpajīvitindriyañcettha ojā viya ṭhitikkhaṇeva upakārakattā sahajātapaccayesu na gayhatīti visuṃ vuttaṃ.

35. Idāni sabbepi paccayā saṅkhepatopi catudhāyevāti dassetuṃ ‘‘ārammaṇū…pe… gacchantī’’ti vuttaṃ. Na hi so koci paccayo atthi, yo cittacetasikānaṃ ārammaṇabhāvaṃ na gaccheyya, sakasakapaccayuppannassa ca upanissayabhāvaṃ na gacchati, kammahetukattā ca lokappavattiyā phalahetūpacāravasena sabbepi kammasabhāvaṃ nātivattanti, te ca paramatthato lokasammutivasena ca vijjamānāyevāti sabbepi catūsu samodhānaṃ gacchanti.

36. Idāni yaṃ vuttaṃ tattha tattha ‘‘sahajātarūpa’’nti, taṃ sabbaṃ na avisesato daṭṭhabbanti dassetuṃ ‘‘sahajātarūpa’’ntyādi vuttaṃ. Paṭisandhiyañhi cittasamuṭṭhānarūpābhāvato pavattiyaṃ kammasamuṭṭhānānañca cittacetasikehi sahuppattiniyamābhāvato sahajātarūpanti sabbatthāpi pavatte cittasamuṭṭhānānaṃ rūpānaṃ, paṭisandhiyaṃ kaṭattārūpasaṅkhātakammajarūpānañca vasena duvidhaṃ hoti. Kammassa katattā nibbattamānāni rūpāni kaṭattārūpāni.

37.Iti evaṃ vuttanayena sambhavā yathāsambhavaṃ tekālikā anantarasamanantaraāsevananatthivigatavasena pañcannaṃ atītakālikānaṃ, kammapaccayassa atītavattamānavasena dvikālikassa, ārammaṇaadhipatiupanissayapaccayānaṃ tikālikānaṃ , itaresaṃ pannarasannaṃ paccuppannakālikānañca vasena kālattayavanto, nibbānapaññattivasena kālavimuttā ca, cakkhādirāgādisaddhādivasena ajjhattikā ca, puggalautubhojanādivasena tato bahiddhā ca, paccayuppannabhāvena saṅkhatā ca, kathā tappaṭipakkhabhāvena asaṅkhatā ca dhammā paññattināmarūpānaṃ vasena saṅkhepato tividhā ṭhitā sabbathā paṭṭhāne anantanayasamantapaṭṭhāne pakaraṇe catuvīsatisaṅkhātā paccayā nāmāti yojanā.

38.Tatthāti tesu paññattināmarūpesu.

Paṭṭhānanayavaṇṇanā niṭṭhitā.

Paññattibhedavaṇṇanā

39. Vacanīyavācakabhedā duvidhā paññattīti vuttaṃ ‘‘paññāpiyattā’’tyādi. Paññāpiyattāti tena tena pakārena ñāpetabbattā, iminā rūpādidhammānaṃ samūhasantānādiavatthāvisesādibhedā sammutisaccabhūtā upādāpaññattisaṅkhātā atthapaññatti vuttā. Sā hi nāmapaññattiyā paññāpīyati. Paññāpanatoti pakārehi atthapaññattiyā ñāpanato. Iminā hi paññāpetīti ‘‘paññattī’’ti laddhanāmānaṃ atthānaṃ abhidhānasaṅkhātā nāmapaññatti vuttā.

40.Bhūtapariṇāmākāramupādāyāti pathavādikānaṃ mahābhūtānaṃ pabandhavasena pavattamānānaṃ patthaṭasaṅgahatādiākārena pariṇāmākāraṃ pariṇatabhāvasaṅkhātaṃ ākāraṃ upādāya nissayaṃ katvā. Tathā tathāti bhūmādivasena. Bhūmipabbatādikāti bhūmipabbatarukkhādikā santānapaññatti. Sambhārasannivesākāranti dārumattikātantādīnaṃ sambhārānaṃ upakaraṇānaṃ sannivesākāraṃ racanādivisiṭṭhataṃtaṃsaṇṭhānādiākāraṃ. Rathasakaṭādikāti rathasakaṭagāmaghaṭapaṭādikā samūhapaññatti. Candāvaṭṭanādikanti candimasūriyanakkhattānaṃ sineruṃ padakkhiṇavasena udayādiāvaṭṭanākāraṃ. Disākālādikāti puratthimadisādikā disāpaññatti, pubbaṇhādikā kālapaññatti, māsotuvesākhamāsādikā taṃtaṃnāmavisiṭṭhā māsādipaññatti ca. Asamphuṭṭhākāranti taṃtaṃrūpakalāpehi asamphuṭṭhaṃ susirādiākāraṃ. Kūpaguhādikā ti kūpaguhachiddādikā ākāsapaññatti. Taṃtaṃbhūtanimittanti pathavīkasiṇāditaṃtaṃbhūtanimittaṃ. Bhāvanāvisesanti parikammādibhedaṃ bhāvanāya pabandhavisesaṃ. Kasiṇanimittādikāti kasiṇāsubhanimittādibhedā yogīnaṃ upaṭṭhitā uggahapaṭibhāgādibhedā nimittapaññatti. Evamādippabhedāti kasiṇugghāṭimākāsanirodhakasiṇādibhedā ca. Atthacchāyākārenāti paramatthadhammassa chāyākārena paṭibhāgākārena.

41.Nāmanāmakammādināmenāti nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti imehi chahi nāmehi. Tattha atthesu namatīti nāmaṃ. Taṃ anvattharuḷhīvasena duvidhaṃ, sāmaññaguṇakiriyāyadicchāvasena catubbidhaṃ. Nāmameva nāmakammaṃ. Tathā nāmadheyyaṃ. Akkharadvārena atthaṃ nīharitvā utti kathanaṃ nirutti, atthaṃ byañjayatīti byañjanaṃ. Abhilapatīti abhilāpo, saddagataakkharasannivesakkamo. Sā panāyaṃ nāmapaññatti vijjamānaavijjamānatadubhayasaṃyogavasena chabbidhā hotīti dassetuṃ ‘‘vijjamānapaññattī’’tyādi vuttaṃ, etāya paññāpentīti ‘‘rūpavedanā’’tyādinā pakāsenti.

42.Ubhinnanti vijjamānāvijjamānānaṃ dvinnaṃ. Pañcābhiññā, āsavakkhayañāṇanti cha abhiññā assāti chaḷabhiñño. Ettha ca abhiññānaṃ vijjamānattā, tappaṭilābhino puggalassa avijjamānattā ca ayaṃ vijjamānena avijjamānapaññatti nāma. Tathā itthiyā avijjamānattā, saddassa ca vijjamānattā itthisaddoti avijjamānena vijjamānapaññatti. Pasādacakkhuno, tannissitaviññāṇassa ca vijjamānattā cakkhuviññāṇanti vijjamānena vijjamānapaññatti. Rañño ca puttassa ca sammutisaccabhūtattā rājaputtoti avijjamānena avijjamānapaññatti.

43.Vacīghosānusārenāti bhūmipabbatarūpavedanādivacīmayasaddassa anusārena anugamanena anussaraṇena ārammaṇakaraṇena pavattāya sotaviññāṇavīthiyā pavattito anantaraṃ uppannassa manodvārassa nāmacintanākārappavattassa manodvārikaviññāṇasantānassa ‘‘idamīdisassa atthassa nāma’’nti pubbeyeva gahitasaṅketopanissayassa gocarā ārammaṇabhūtā tato nāmaggahaṇato paraṃ yassā sammutiparamatthavisayāya nāmapaññattiyā anusārena anugamanena atthā sammutiparamatthabhedā viññāyanti, sāyaṃ bhūmipabbatarūpavedanādikā paññāpetabbatthapaññāpikā lokasaṅketena nimmitā lokavohārena siddhā, manodvāraggahitā akkharāvalibhūtā paññatti viññeyyā paññāpanato paññattisaṅkhātā nāmapaññattīti viññeyyā.

Ettha ca sotaviññāṇavīthiyā anantarabhāviniṃ manodvārikavīthimpi sotaviññāṇavīthiggahaṇeneva saṅgahetvā ‘‘sotaviññāṇavīthiyā’’ti vuttaṃ. Ghaṭādisaddañhi suṇantassa ekamekaṃ saddaṃ ārabbha paccuppannātītārammaṇavasena dve dve javanavārā, buddhiyā gahitanāmapaṇṇattibhūtaṃ akkharāvalimārabbha ekoti evaṃ sotaviññāṇavīthiyā anantarāya atītasaddārammaṇāya javanavīthiyā anantaraṃ nāmapaññattiyā gahaṇaṃ, tato paraṃ atthāvabodhoti ācariyā.

Paññattibhedavaṇṇanā niṭṭhitā.

Iti abhidhammatthavibhāviniyā nāma abhidhammatthasaṅgahavaṇṇanāya

Paccayaparicchedavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app